Google

This is a digital copy of a book that was prcscrvod for gcncrations on library shclvcs bcforc it was carcfully scannod by Google as pari of a projcct

to make the world's books discoverablc online.

It has survived long enough for the Copyright to expire and the book to enter the public domain. A public domain book is one that was never subject

to Copyright or whose legal Copyright term has expired. Whether a book is in the public domain may vary country to country. Public domain books

are our gateways to the past, representing a wealth of history, cultuie and knowledge that's often difficult to discover.

Marks, notations and other maiginalia present in the original volume will appear in this flle - a reminder of this book's long journcy from the

publisher to a library and finally to you.

Usage guidelines

Google is proud to partner with libraries to digitize public domain materials and make them widely accessible. Public domain books belong to the public and we are merely their custodians. Nevertheless, this work is expensive, so in order to keep providing this resource, we have taken Steps to prcvcnt abuse by commcrcial parties, including placing technical restrictions on automatcd qucrying. We also ask that you:

+ Make non-commercial use ofthefiles We designed Google Book Search for use by individuals, and we request that you use these files for personal, non-commercial purposes.

+ Refrain from automated querying Do not send aulomated queries of any sort to Google's System: If you are conducting research on machinc translation, optical character recognition or other areas where access to a laige amount of text is helpful, please contact us. We encouragc the use of public domain materials for these purposes and may be able to help.

+ Maintain attributionTht GoogX'S "watermark" you see on each flle is essential for informingpcoplcabout this projcct andhclping them lind additional materials through Google Book Search. Please do not remove it.

+ Keep it legal Whatever your use, remember that you are lesponsible for ensuring that what you are doing is legal. Do not assume that just because we believe a book is in the public domain for users in the United States, that the work is also in the public domain for users in other countries. Whether a book is still in Copyright varies from country to country, and we can'l offer guidance on whether any speciflc use of any speciflc book is allowed. Please do not assume that a book's appearance in Google Book Search mcans it can bc used in any manner anywhere in the world. Copyright infringement liabili^ can be quite severe.

Äbout Google Book Search

Google's mission is to organizc the world's Information and to make it univcrsally accessible and uscful. Google Book Search hclps rcadcrs discover the world's books while hclping authors and publishers reach new audiences. You can search through the füll icxi of ihis book on the web

at|http : //books . google . com/|

Turtr Ä^-6-t Cc-üu^ la-c

INDIAN INSTITUTE. OXFORD.

PüRCHASED BY THE TrüSTEES

OF THE

BraitbwaitCi^lSatti? f unö*

W E

3

l

JATAKATTHAVASSAirA

BY

V. FAUSBOLL.

■*o*

^ammm^mmti^tmmm

THE

JÄTAKA

TOGETHER WITH ITS COMMENTARY

BEINU

TALES OF THE ANTERIOR BIRTHS

OF

eOTAMA BVSDEA.

FOR THE FIB8T TIME EDITED IN THE ORIGINAL PALI

BY

V. FAUSB0LL

VOL. III.

LONDON. TRÜBNER & CO.

STBASSBURO. KOPENHAOBN.

KABL J. TRllBNER. H. HAGERUP.

1883.

[AU Rights Reserved-J

1

PRINTED BY NIELSEN A LYDEGHR. KOPENHAGEN.

TO THE 6REAT SCHOLARS, MY INTIMATE FRIENDS,

REINHOLD ROST

AND

VILHELM TRENCKNBR,

TfflS VOLUME IS DEDICATED

WITH PROFOÜND RESPECT AND IN THANKFÜL

ACKNOWLEDGMENT OF ASSISTANCE RENDERED.

PRELIMINART REMAMS 4.

in issuing ihis third yolume of the Jätaka I hare only to state ihat I, as will be seen by the foot-notes, for pp. 1 227 have had th« before mentioned MSS., C^ C* B* B^, for pp. 228 to the end C^ C* B^, and for pp. 419 to the end a transchpt of the verses in Bfinnese characters on paper which Prof. Forchhammer has been kind enough to send me from Rangoon. C' means a duplicate transcript of some Jätakas, sent by Subhüti, and B' the readings of a Burmese MS. which the same Reyerend gentleman has now and then noted down.

KopeDbagen, June 26, 1883.

CORRECnONS AND ADDITIONS.

Page 6,0 read „RalingasBa

7,© अपत्था-

9,1 r बल-

9,1 B खन्धा-

-^ 13,s Ekaraja-, cfr. Morris Ca- riyäp. p. 101.

16,ss read -eäraiti

18,T camari

19,«» nikkamo

23,12 उपत्त्बातिऐः

26,18 cfr. Dhp. p. 147, i

28, V. 1 - 4, cfr. Vinaya IV p.

204; Dbp. p. 215,s8.

32, a cfr. Bupra p. 29.

42,11 cfr. AI wie, Sidhat San-

garawa p. CLX.

51 Sasa-, cfr. Morris, Gariyäp.

p. 82.

63,0 read niminni, cfr. p. 221. ~ 65, lo paripanthe

72,1« - 'ti

75,« -rukkha-

115, IT nain

133,18 ure

Page 157,18 read osincam.

196,22 Dhp. ▼.205.

205,» cfr. supra p. 114,ia

208,6 read Panna-, cfr. p. 18,4.

214,12 deie tasoiä tvarii, cfr.

p. 390,10.

224,2 3 read Lolavattham ~ 224,2 6 lolatäya

232,2 4 मानवे

233,18 आचर्ल्य

233, सो patinöam

243,2 0 कामेस

264,2 4 Saci-

272,2 3 rlya- N;

285, s आचरिय एकम्

305,2 & bliikkhanamassane

384,8 घोसिता-

384,2 3 बुद्ध-

409,14 p. 255.

418,18 Ägamissati

421,2 8 likkbitom

444,11 अद्गार-

488,16 vv. 328-30.

IV. CATUKKAIflPATA.

1. VIVAJlAVAaGA.

1. चुल्लकालिन्गजातक.

वियरथ इमासम्* द्यारन् ति. इदम् सत्था जेतवने तिहरन्तो चतुन्नम् परिब्बाजिकानम् पब्बज्जम् आरब्भ कथेसि. 5 वेआआलियम्' किर लिच्छविर्च्यानम् सत्तसहस्सानि सत्तसताऐ सत्त च \. लिच्छति यसिम्सु. ते सब्बे पि पतिपुच्च्बावितक्का अहेसुम्. अत्ब्' एको

pancasu Yädasatesu yyatto nigantho Veäälijam^ पापुनि\ ते तस्स सआगहम् अकम्सु. अपरपि एवरापा^ निगन्थि सम्पापुनि. राजानो द्वे पि जने वादम् कारेसुइः. उब्बो'^ सदिसा व अहेसुम्. ततो लिच्- 10 छतिनम् एतद् अहोसि: ,,इमे द्ये^ पतिच्च उप्पन्नो पुत्तो य्यत्तो* भ- यिस्सतिति'' तेसम् यियाहम् कारेत्या द्ये पि एकतो यासेसुम्. अथ नेसम् सम्यासम् अन्याज्र पतिपातिजा चतस्सो दान्का एको च दारको जाजि. दारिकानैः सच्चा' लोला अवयादका^^ पताचारा'* ति नामम् अकम्सु, दारकस्स सच्चको ति. ते paaca जन यिन्नातम् पत्या रोआतितो पन्च- 15 सतनि पितितो पन्चसतानि *' यादसहस्सम् उग्गन्हिम्सु. मातापितरो दारि- कानम् एयम्^^ ओयदिम्सु^': ,,सचे कोचि गिब्! तुम्बाकम् यादम् भिन्- दति'^ तस्स पादपरिचारिका ब्बयेय्याथ sace pabb^yito bhindati '^ tSLS6SL santike pabb£geyyäthä^^*' 'ति. अपरब्बागे मातापितरो काइअम् अकम्सु. तेसु काइअकतेसु ^^ सच्चकनिगन्थो " तत्थ्' एव वेसालियम् सो लिच्च्बयि-सिप्पम् ^* सिक्खन्तो ^^ यसि. ब्बगिनियो जम्बुसाखम् गहेत्या

> B'd vivarithimäsaiii. * -या. ^ -लिया. * Bd -aiiipäpui.ii. * C* adds va. « B'd add pl. ' C* »dds pi. '^ B'd byatto. ' saccakä, Bd saccä corr. to सच्चाका. ^^ B* अवचारिका, ब्द् अविबादका corr. to अवदारिका. ^* B'd पतिच्छादा. »» बिआ अद्द् ति. अद्द ovädaiii. ** B»d ovädiriisu. " B»d -दिस्सति. »• बि पब्बाज्-, Bd pabbajje-. ^' B«d kälanka-. ^'^ B* saccanikanfho, Bd saccako ni- kantho. " C* -vi-, B«d -vluam sippam. "^ hid sikkhapeiito. lumU. ni. 1

2 IV. गतुक्कदिपात. 1. विवरवग्ग (31.)

यादत्थाय* नगरे नगरे* चरमाना सावत्थिजम् ' पत्वा^ न- गरद्यारे जम्बुसाखा^ निखनित्वा^ „यो अम्हाकम् यादम् आरोपेतुम् सक्कोति गिबि पब्बजितो सो एतम् पम्सुपुन्जम् ^ पादेहि यिकिरित्य पादेः' एय साखम् मद्दस्सा^" *ति दारकानम् यत्या भिक्खाय^

5 नगरम् पयिसिम्सु. अल्ब आयस्मा सारिपुत्तो असम्रोअत्त्बानम् ^^ सम्- मज्जित्या रित्तघतेसु पान्र्यम् ^ * उपत्त्बपेत्या गिलाने च ^' पतिजग्गित्या दियातरम् सायत्थिम् पिन्दाय पयिसन्तो तर्न् साखम् दिस्या '^ पुच्- छित्या^^ दारकेः* एय पातापेत्या रोअद्दापेत्या „येबि अयम् साक्बा त्बपिता ते कतभत्तकिच्चा ^^ आगन्त्या जेतयन-द्यारकोत्थके मम्

10 पस्सन्ता" *ति दारकानम् यत्या aagaram पयिसित्या कतभत्तकिच्चो यिहारद्यारकोत्थके अत्थासि. त्सिपि परिब्बाजिका भिक्खम् चरित्या आगता^* साखम् मद्दितम् दिस्या „केनयम् मद्दिता" ति यत्या „सारि- पुत्तत्थेरेन ^^ , सचे तुम्हे यादत्त्बिका यिहारद्यारकोत्थकम् '^ किर गच्छथा*' \i दारकेहि पुन युत्ता^* पुन नगरम् पयिसित्या महा-

15 जनम् सन्निपातेत्या'^ यिहारद्यारकोत्थकम् गन्त्या थेरम् यादसहस्सम् पुच्छिम्सु. त्बेरो'^ yissi^jetyä ,,&न्नम् किन्चि जानाथा*' *ति पुच्छि. „न जानाम सामिति**. „अहम् पन यो किन्चि पुच्छामि *'^^\ „पुच्छ सामि'^, जानन्तियो कथेस्सामा'^*' 'ति. थेरो एकम् नाम किन्ति^^ पुच्छि. न जानिम्सु. थेरो यिस्सज्जेसि. ओअम्बाकम् सामि परा-

सो जयो तुन्हाकम् जयो'' ति आहम्सु. „इदानि किर्न् करिस्सथा** *ति '*. „अम्- हाकम् मातापिताहि अयम् ओयादो दिन्नो: *8अचे यो गिहि यादम् भिन्दति '^ तस्स p^jäpatiyo'^ भयेय्याथ, सचे पब्ब्^'इतो तस्स सन्तिके पब्ब- जेय्याथा* 'ति'* पब्बज्जम् नो देथा** 'ति. थेरो „साधा" 'ति यत्या उप्पलयन्नाथेरिया सन्तिके pabb^esi. सब्बा^^ नचिरस्स्' एय

S5 अरहत्तम् पापुनिम्सु. अथ्' एकदियसम्'^ धम्मसभायम् कथम् समुत्थापेसुम् : „आयुसो सारिपुत्तत्थेरो चतुन्नम् परिब्बिगिकानम् अयस्सयो हुत्या सब्बा अरहत्तम् पापेसिति**. सत्था आगन्त्या „काय नु 'त्थ भिक्खये एतरहि कथाय सन्निसिन्ना" ति पुच्छित्या „इमाय नामा** ति युत्ते ,»न भिक्खये इदान्' एय पुब्बे p' एस एतासम् अयस्-

^ B< तवत्ताय. * बि नगरम्, ब्द् नगरा नगरम्. * B< सावत्थि- * B< गन्त्वा. ' B*' साखम्, रेत् जम्बुसाखैः. ^ C* निखनित्वा corr. . to -ni-, Bd nikkhanitvä. ' -püjam, B»' -puncarii. « B«d मद्दता. ब्द् भिक्खत्थाय. ^^ सम्- majjanathänaifa, एद् असम्मज्जइइअथाउअम्. ^^ B»d पानियम् '^ G^ व, बिद् ओमित् च. ^' B»d अद्द् दारके. ^^ B'd अद्द् दारका तर्न् पवत्ति आचक्खिम्सु थेरो. ** अद्द्स् व. " आगम्त्वा. " -ना ति. ** जेतवनविः-, ब्द् जेतवने-. B< -हि वत्वा, ब्द् -हि वुत्ता «« -पातापेत्वा. '^ अद्द् तर्न्. «» पुच्- छिस्समि ति. " पुच्छस्सामि. «* B»' -mi. «* B»* kinci. B«d add आह. " B»* -दिस्सति. " ब्ष्' -तिका «« hi -tha and omita ti. »<> C^ -वन्ता-, B< -वन्- पाय थेरिया. >* B< सब्बा. " B»d अद्द् भिक्खा.

]. GuUakälingajätaka. (801.) 3

सयो अहोसि , इदानि , पन पब्बि^'आभिसेकैः ' दापेसि , पुब्बे र्स्गमहे- षित्थाने इहपेस्कि'* रत्रा * अतितम् आहरि :

अतिते कालिन्गरत्थे दन्तपुरनगरे कालिन्गे रज्- जम् कारेन्ते अस्सकरत्थे पोतलिनगरे^ अस्सको^ रज्जम् कारेसि. कालिन्गो सम्पन्नबलवाहनो सयम् पि नागबलो पति- 5 योधम्' न पस्सति. सो यद्धकामो ह्न्त्वा अमच्चानम् आरो- चेसि: „अहैः ynddfiatthiko, पतियोधम्'^ पन न पस्सामि, किर्न् करोमा" 'ति'. अमच्चा „अत्थ्' एको महराज उपायो, धितरो^ ते चतस्सो उत्तमरापधरा , पसाधेत्वा पतिच्छन्नयाने निस्त्दापेत्वा बलपरिवोतो गामनिगरोअराजधानियो चरापेत्ब, यो 10 राजा ता' अत्तनो गेहे कातुकामो भविस्सति तेन saddbiih युद्- धैः करिस्सामा'^ *ति वदिथ्सु. राजा तथा कारेसि. ताहि गत- गतत्त्बाने' राजानो ब्बयेन तासैः नगरैः पविसितुम् न देन्ति, पन्नाकारैः पेसेत्वा बाहिरेन्' एव वसापेन्ति **. एवैः सकल-जम्ब्न्द्त्पैः चरित्वा^' अस्सकरत्थे पोतलिनगरैः '^ 15 päpuniinsu. अस्सको पि नगरद्वारानि पिदहापेत्वा पन्नाकारैः पेसेसि. तस्स नन्दिसेनो नाम अमच्चो पन्दितो व्यत्तो*^ अपा- यकुसलो. सो चिन्तेसि: „इमा किर राजधितरो सकल-जम्बुद्ल्- पैः चरित्वा*' पतियोधैः' न labhiihsu, एवर्ह् सन्ते जैन्ब्न्- दिपो त्न्च्छो नाम होति**, अहैः कालिन्गेन सह '* युज्झिस्सा- «0 मिति" सो नगरद्वारैः *■ गन्त्वा दोवारिके आमन्तेत्<रा तासम् dvärarii विवरापेतुइः पथमैः गाथम् आह:

1. विवरथ इरआसैः'* द्वारैः, नगरैः पविसन्तु'*

अर्न्नराजस्स सिहेन स्न्सत्थेन'^ सुरक्खितैः" नन्दि-

सेनेना 'ति. 1. 25

तत्थ अरुपराजसआ 'ति सो हि रज्जे पतित्थितो^' कलिन्गरत्थनाम- vaaena** कालिन्गो विय^* अस्सको नाम जातो, कुलदत्तिकम् ' ' पन्' अस्स nämaiii

* 15' पप्पजानिभि-. ' BW अद्द् तुन्हि अहोसि तेहि याचितो. * C* potali- corr. to potalika-, Bid पातलि-. * अस्सक्स्नाम राजा, "रा अस्सको नाम राइजा. ^ B^ pati- yaddhari). * B' adds amacce pucchl. ^ Bid add ca. ^ Bd omits tä. * B* C omit one gata. '* C* ba-, B'ä bab in agare yeva. " C**यापेन्ति, सापेन्ति. " BW विच-. »» B«Vf pä-. »* Bd by-, omits vyatto. " B»d abt)8i »« BW saddhim. '^ C^ nagaraiii. *^ BW -थ्ल्मासरि). ^* B' पविसितुम् तया, ब्द् पविसि- taifa तया corr. to -mayä- BW susithena. •* Bd omits sur-. *' BW -ta. •» कोलेरथा-, B^ कालेरथ-. '* BW ओमित् कालिन्गो विय. " BW -यम्.

1*

4 IV. चतुक्कनिपात 1. Vivarava^rga. (31.)

अरुनो ति, तेन्&ह Arunaräjaasä 'ति, सिहेउआ *ति पुरिससिबेनै susattheiiä^ *ति आचरियेहि su^thu अनुसासितौअ, Nandis«iieiiä 'ति मया^ नैइदिसेउएउअ उआम.

सो एवैः वत्वा द्वारम् विवरापेत्वा ता' गहेत्वा अस्सक- raniio दस्सेत्वा* „तुम्हे भायथ\ युज्झे* सति अहम् जा-

5 निस्साइनि, इमा उत्तनिअरापधरा राजधितरो महेसियो^ करोथा'* *ति तासम् अभिसेकम् दापेत्वा ताहि saddhiih आगतपुरिसे^ »»g^tc- छथ, तुम्हे राजध्ल्तानम्* अस्सकराजेओअ महेसित्थाने थ- pitabhävaiii तुम्बाकैः रैइनो आचिक्खथा'' *ति उय्योजेसि. ते गन्त्वा आरोचेसुम्. कालिन्गो ,»द हि नान सो मय्हैः बलैः

10 जादातिति*' वत्वा तावद् एव महतिया सेनाय निक्खमि. नओदि- सेनो तस्स आगमनैः*^ नत्वा ,,अत्तदो*' रज्जसिनिआयम् एव होतु, अम्बाकम्*' रज्जसिमम् ओतरतु*\ उभिन्नैब् रज्जानम् अन्तरे युद्धैः ब्बविस्सतिति'^ सासौअम् पेसेसि. सो लेखम्^^ षुत्वा अत्तनो रज्जपरियन्ते येव^^ अत्थासि. अस्सको पि अत्तनो

15 रज्जपरियन्ते ^^ अत्थासि. तदा बोद्बिसत्तो इसिपब्बज्जैः पब्- बजित्वा तेसइति द्विअनम्*^ रज्जानम् अन्तरे पन्नसालाय^' वसति. कालिन्गो'" „सैनना नाइन किन्चि जानन्ति", को जानाति*' कस्स जयो पराजयो वा'"* ब्बविस्सति, तापसम्" पुच्छिस्सामिति" afinätakavesena Hodbisattaiii उपसम्कमित्वा वन्दित्वा एकमन्-

20 तर्न् निस्ल्दित्वा^*^ पतिसन्थारम् कत्वा „भन्ते कालिन्गो च अस्सको च युज्झितुकामा अत्तनो अत्तनो रज्जसिमायम् एव थिता, एतेसु कस्स जयो बोति'* कस्स पराजयो ब्बविस्सतिति"" पुच्च्बि. „मबापन्न, अहइइ) 'असकस्स जयो असुकस्स पराजयो' ति न जानामि^^, सक्को पन" देवराजा इधागच्छति, तर्न् अबम् पुच्च्बित्वा कत्बेस्सामि '^,

55* स्वे" आगच्च्बेय्यासिति *^" सक्को" बोद्बिसत्तस्स उपत्त्बानम्

* लि*d सुसिथेना. * महा * C* iiä, C* ua corr. to iiä? * B*d दत्वा * भायि, भायित्थ. « BhI yuddhe. ' B«d agßama- » B»d आगते-, » -धि- tuiiaih, ब्द् -dhitünaiii. *^ C^ nahanuiia, C उअहनान, nahiiiaiia, B<2 nahi- nuiia corr. to naiiDiia. ^* Bd tasasägamaiiarii. *' B'd add kira ^* B*d add raono. ** uttaratu. ** B»d säsaiiaiii. '• B«d -yantanieva. *' B* -yaiitarii. " Ck* di-. »» Btf -yaih. »" B»d add cintesi. *' B'V« जानिस्सन्ति " अद्द्स् kiiü bbavissati kassati, B<2 kiri) bbavissati. '^ hid add kl. '^ B^ -ssaiit. ^^ BW iiisinno. •* VM bbavissati '^ B'd omit bbavissati ** B«d adds atha kho- •• paoa sakko, Bd omits paiia. »° B«d kathissämi. *• C* yeva, seva. •- Btd add äba. >" Bid add pi.

1. चुल्लकालिन्गजातक. (301.) 5

आगन्त्वा निस्त्दि. अथ नैः ^बोधिसत्तो तर्न् अत्थैः पुच्छि. „भन्ते, कालिन्गो जिनिस्सति, अस्सको पराजिस्सति, इदन् c' इदन् च^ पुब्बनिमित्तैन् पन्नायिस्सतिति''. कालिन्गो प्न्नदिवसे आगन्- त्वा पुच्छि. बोधिसत्तो पि "स्स आचिक्खि. सो „kiih नाम पुब्- बनिमित्तम् भविस्सतिति" अपुच्छित्वा' व „अहैः किर* जिनिस्- s सामिति^'' तुत्थिया पक्काइनि. कथा वित्थारिका' अहोसि. Taiii 8उत्वा अस्सको Nandisenaiii पक्कोसापेत्वा „कालिन्गो किर जिनिस्- सति, रोअयम् परज्झिस्8आनिअ% किन् नु खो कत्तब्बन्^'' ति आह. सो „को एतम् महाराज® जानाति*: कस्स जयो वा*® पराजयो वा, त्न्म्हे निआ चिन्तयित्था'* *ति राजानम् अस्सासेत्वा बोधिसत्तम् लो न्पसैन्कमित्वा वन्दित्वा एकमन्तम् निसिन्नो ,,भन्ते को जिनिस्- सति, को परज्झिस्सतिति^''* प्न्च्छि. „कालिन्गो जिनिस्सति, अस्सको परज्झिस्सतिति^*^'. „भन्ते, जिनन्तस्स किम्'^ पुब्बनिमित्तैन्'^ भविस्सति, किर्न् परज्झन्तस्सा '^^' ति. „महापुन्न, जिनन्तस्स आरक्खदेवता'* सब्बसेतो उसभो भविस्सति, इतरस्स सब्ब- i5 कालको'\ उभिनुअम् पि आरक्खदेवता योज्झित्वा जयपराजयम् करिस्सन्थि'*. नन्दिसेनो तर्न् सुत्वा उत्थाय गन्त्वा „रन्नो सहायस्न्हस्समत्ता*® महायोधा, ते" गहेत्वा अविद्न्रे पब्ब- तथ् आरुय्ह'* अरोभो'^ अम्हाकैः rafino ज्त्वितैः दातुइः sakkbis- सथा*' 'ति पुच्छि. „Äma सक्खिस्सामा'* 'ति. „तेन हि इमस्- षो मिम् पपाते पतथा*' 'ति. ते पतितुम् आरभिम्सु". अथ ने वारेत्वा „अलैः एत्थ पतनेन'^, अम्हाकैः raniio सुहदा'^ अनिवत्तिनो हुत्वा युज्झथा'* 'ति **. ते sarapaticchiihsu. द्भो पि अथ सम्गामे पच्च्न्पत्थिते ^' कालिन्गो „अहैः किर जिनिस्सामिति" वोसानम् आपादि", बलकायो'^ पि 'स्स „अम्- m हाकम् किर जयो" ति वोसानम् आपज्जि**, सन्नाहम् कत्वा*°

* इव्द् ओमित् इदन्र् * C* आपु-. ' Wd ओमित् kfra. * BW अद्द् उथाय. * B»'<« वित्ता-.

parijhlsfsämä ति, V.d paräjfssämä ति. पराजिस्साम. ' R»'^ कार-. * B»«* ptaih and omit mahäräja. B'd add mahäräja. '^ B«d add kassa. " C* F<J pariji88a-, parajjissa». '^ B* paräjissa-, parajhissa-. *' B'd omitkirii. «« Bfd add kirii. * P<i para.jantassä. '• B<i ärakkhä . '' B»d add ti. »» B'rf aahäyä-. C* n»-, C* ne? *<> B'rf abhirnyha. »» Bd adds tumhe. " B'Vi te सधा ति patisiiniriisu. " पप्पथानेन •* F«^ -दया. ** B'<J अद्द् आलिअ. '• \Md upatfhite. ^^ B' -ति ते आआनसइइअम् पापेसि. ** B'd .या. *• प्द् आपज्जिम्सु, Ht ti the voüäsaiiam आपज्जिसु. B* अकत्वा, ब्द् अगहेत्वा.

6 IV. चतुक्कनिपात. t. विवरवग्ग. (31.)

वग्गवग्गा हत्वा यथारचिम् पक्कमिम्सु, विरियकरनकाले विरियम् न kariihsa. उभो पि राजानो अस्सम् अभिरुहित्वा^ t^yuj- झिस्सामा" *ति अनिलमन्नइआ ओपसैह्कमद्ति. उब्बिन्नम् आरक्- खदेवता पुरतो गन्त्वा' Kälifigassa' आरक्खदेवता सब्ब*

5 सेतो उसभो अहोसि इतरस्स सब्बकालको^ ते पि^ अद्नमआनैः yujjhanäkäraiii दस्सेत्वा* upasamkaniiihsu, ते पन न्सभा द्विन्- नैः ^ राजानैः येव पन्नायद्ति न अन्नेसम्. नन्दिसेनो अस्स- कम् पुच्छि: „पन्नायति ते महाराज आरक्खदेवता" ति. „Äma पन्नायतिति®.** „केनाकारेना^" 'ति. कालिन्गस्स* आरक्-

10 खदेवता सब्बसेतो उसभो हत्वा पन्नायति, अम्हाकम् आरक्- खदेवता सब्बकालो*" किलन्तो^* हत्वा'' ति^\ ,,महाराज, तुम्हे भायथ*\ मयैः जिनिस्साम, कालिन्गो परज्झिस्-» सति'\ तुम्हे अस्स पित्थितो ओतरित्वा इरऐः sattiih गहेत्वा सु- सिक्खितसिन्धवम् उदरपस्से वामहत्थेओअ उप्पिलेत्वा'^ इमिना

13 पुरिससहस्सेन सद्धिम् वेगसा'* गन्त्वा कालिन्गस्स^ देव- तम् " सत्तिप्पहारेन पातेथ, ततो मयदि सहस्समत्ता सत्ति- सहस्सेन पहरिस्साम, एवैः कालिन्गस्स आरक्खदेवता नस्- सिस्सति", ततो कालिन्गो परज्झिस्सति, मयम् जिनिस्साम'' *ति. राजा „साधा" *ति नन्दिसेनेन दिन्नसन्नाय गन्त्वा सत्तिया

80 पहरि**, अमच्चापि सत्तिसहस्सेओअ पहरिम्सु, आरक्खदेवता तत्थ्' एव जिवितक्खयैः पापुनि. तावद् एव Kälifigo परज्- झित्वा पलायि. तैः'° दिस्वा सहस्समत्तामच्चा ^^ „कालिन्गो पलायतिति" उन्नदिम्सु '^'. कालिन्गो मरनभयभितो पला- यमानो तर्न् तापसम् अक्कोसन्तो दुतियम् गाथम् आह:

S5 «2. 'जयो कलिन्गानम् असय्हसाहिनम् ",

पराजयो अनयो'' अस्सकानरो*,

» -rü-, Bd -rüyhl-. * purito कत्वा. » h'd कलिन्गरन्नो. * -लको, -कोलिको, लिआ -कालिको. » B'd tä^adeva तापि. " B^d dasaeiito. ^ Wd अभिन्नैः. * C*« -यति. » केन कारेइम्, B' ते कारैइस्, ब्द् केनाकारनेना. '^ ß,च्ज् -इजालिको, adds «Uha pavatto, Bd ettha pavitho. ^* IM knamanto. ^^ B'el add titha- titi. " Bd -yiuha. »* larajji-, Yd rarajhi-. >* B»d उप्पिलित्वा. B'Ave- गेन. *^ आरक्खदेवता, R<1 आरक्खदेवतैः, C^* देवताय. '* V.d nassati. 19 Bd adds सारयोधा सबस्सापि, H< सुयोत्ष् 'सहस्सापि. '^ B*d अद्द् पलायमा- उअइआ. " B'd -त्ता अमच्चा. ब्त्द् उन्ना-. B'd असेय्ह ^* अन्वातो, Y.d अन् ततो.

1. Callakäiingajätaka. (301.) 7

इच्च्-एव ते भासितम् ब्रह्मचारि,

न उज्जुभाता वितथैः भनन्तिति. 2.

तत्थ असय्हसाबिनन्* ति असय्हैः' दस्सहैः सहितुम् samatthäiiam', इच्चेव* तु भासितन् ति e?ऐब् तया काततापस लन्चैः' गहेत्वा परज्ज्बन- रिजानैः * जिनिस्सति जिननराजानम् च par^gjhissatttl' भासितम्, न न्ज्जुब्बाता 5 ति य कायेन वाचा मनसा^ च उजका* न ते एवम् मुसा भनन्तिति.

एवम् सो तापसम् अक्कोसन्तो पलायित्वा ^^ अत्तनो नगरम्

«

एव गतो, निवत्तित्वा oloketoiii पि नासक्खि. ततो कतिपाहच्च- येन सक्को तापसस्स उपत्थनर्ह् अगमासि. तापसो तेन सद्धिर्ब् कथेन्तो ततियम् गाथम् आह: लो

8. देवा मुसावादम् उपातिवत्ता*',

सच्चन् धनैः परमओ तेसु आअक्क^%

तन् ते मोसा भासितम् देवराज

kifh पतिच्च मघवा^' महिन्दा ति. 3.

तत्थ तन् ते मुसा भासितन् ति यर्ह् तया मय्हैः भासितम् तम्^^ 15 अत्थभन्जनकमुसावादम् करोन्तेन^^ तया मुसा भासितम्, तर्न् ^* तया किर्न् कारपर्ह् ^^ पतिच्च एवम् भासितन् ति.

तर्न् सुत्वा सक्को चतुत्थैः गाथम् आह: 4. ननु ते सुतैः ब्राह्मन भन्नमाने:

देवा न इस्सन्ति पुरिसपरक्कमस्स, सो

दमो समाधि मनसो अदेज्झो'^

अव्यग्गता निक्कमनन् च काले

dalhan ca viriyaih purisaparakkanio ca

तेन्' एव आसि*® विजयो अस्सकानन् ति. 4.

तस' अत्थो: किर्न् तया ब्राह्मन तत्थ तत्थ यचने भन्नमाने इदम् S5 न सतप्न्ब्बैः यम्^' देवा प्न्रिसपरक्कमस्स न इस्सन्ति न न्सायन्ति ^'^j अस्स'^

> B«i aseyha. ' aseyhain. * Bd as-. * Bd -vam. * duthatä-. B^ -lan- jam. * B'ä कलिन्गपरज्झनकरा-. ^ B* जिनिस्सतिति परिगयो न अरितातो aasa- क्व्लिक्नन् च अनितो बझाअसतिति, B^ जिनिस्सतिति पर्स्जयो अन्वयतो अस्सकराजानन् CM अन्वयतो परज्ज्बिस्सति. ^ बिद् वाचाय मानसा * B^d उजभाता. B^d पइआ- यन्तो. ^* R^ उहतिपत्ता, ब्द् उपतिवत्त, C' उपातिवत्वा. ** B* सच्चम् कत पे- मकरन सक्का, ब्द् सच्चम् कथम् परमम् करम् नु सक्क. ^' C^ सच्चवा, माघत. " omit tarn. ^* B«<J kaihentena. »» -nä. " C* adojjho, B* abhesajjo, Bd abhajjo. »« Bid asi »» B»' तथा, ब्द् यथा »OB»d उस्सुयन्ति. '1 ब्द् अस्सकस्स.

8 IV. CatDkkanipätft. . 1. व्ल्वरवग्ग. (31.)

च रन् DO * विर्ल्यकरइइअवसेन अत्तदमनसइआखातो दमो समग्गभ्स्वेन म- नसो^ अदेज्झो' अभेज्जसमाधि , अआसकरन्नो एअहायानम् ^ विरियकरनकाले अव्यग्गताय यथा कालिन्गस्स मरिउर्सा वग्गवग्गा^ हुत्वा ओसक्किम्सु एवम्* anoftakkänaih^ समग्गभावेन पन^ abhejjadttäiii' विरियन् च लुर्ल्सपरक्कमो 5 ओअ ^^ धिरो'* अहोसि, तेन्' एव käran^na Ässakänarii^' जयो आस्त्ति^'.

पलाते च पन Käliiige अस्सकराजा विलोपैन् गाहापेत्वा अत्तनो नगरम् गतो. नन्दिसेनो कालिन्गस्स सासदैः पेसेसि: „इमेसैः चतुन्दैः राजकद्नानैः दायज्जकोत्थासम् पेसेतु, sacft ओअपेसेति'* kätabban'i ettlia जानिस्सामिति". सो तर्न् सासदम् 10 सुत्वा भिततसितो ताहि laddhabbadäyajjaifa पेसेसि. ततो पत्- थाय »अमग्गवासम् वसिम्सु.

सत्था इमम् देसनम् आहरित्ता जातकनि समोद्बानेसि : „तदा कालिन्गरन्नो धितरो इनिआ दहरभिक्खुनियो अहेसुम्, नन्दिसेनो सारि- पुत्तो, तापसो पन अहम् एता'' 'ति. चुल्लकालिन्गजातकम् ^^.

16 2. महाअस्सारोहजातक.

अदेय्येसु ददम् दानन्^" ति. इदम् सत्था जेतवने विहरन्तो Änandattheram आरब्भ कथेसि. FaccuppannaTatthum हेत्था '^ katliitam एव. पोरानकपन्दितपि अत्तनो उपकाररसेन्* एय करिम्सा हि वत्रा इधपि अतितम् आहरि :

»

20 अन्ते बोधिसत्तो ßäränasiräjä हुत्वा धम्मेन स-

मेन रज्जम् कारेति दानैः देति स्त्लैः रक्खति. सो ,,पच्चद्- तर्न् kupitarii वापसमेस्साम्ज्ति** बलवाबनपरिवुतो गन्त्वा पराजितो अस्सम् अभिराहित्वा^^ पलायनिआनो एकैः पच्चन्तगामम् päpiini. तत्थ tiihsa जना राजसेवका वसन्ति. ते पातो व

25 गाममज्ज्बे सन्निपतित्वा गान्म्किच्चम् करोन्ति. Tasniiih क्बने राजा वम्मितम्'° अस्सैः आरय्ब"** अलैन्कतपतियत्तो व" गाम-

* B'd aasakaniiä माता. * B'd ओइआनसो. ' B'd अब्बज्जो. * P'd mahäviii;^ह्किः.

* C^ vaggävaggä corr. to vagga-. C*'* etaih. ' C^' anoeakkanaib. ® P'd omit pana. « B»" abhajjacittona, Bd , भेज्जच्ल्त्तानम्. '<» C^« व. '* ब्ष्* रियो, ब्द् धिरो अपि. '* बिद् afisakaranno. '9B»अहोसि, I'd अहोसिति. ** B»d -सि. " चालक- कलिन्ग-, ब्द् चालकैइन्ग-. '" C''' दद दानन्, B* ददैइतानौ, Pd adaiitänan. ^^ Cfr. J II p. 23. ** B'd kuppi- -ruh- . B»d -rüyh-. '^ vammlkarii corr. to -tarn, B'd dhammikam. ** B'd abhirühi-. ^' Btd ©mit va.

2. मबाअस्सरोहजाउक. (302.) 9

द्वारेन अद्तोगामम् पाविसि. ते „किन्नु खो इदन्*' ति भिता पलायित्वा सकसकगेहानि पविसिर्ह्सु. एको पन्" एत्थ अत्तनो गेहम् अगन्त्वा^ रन्नो पच्चग्गमनैः कत्वा „राजा किर पच्- चन्तैः ^अतो ति% त्वैः को सि', राजपुरिसो, चोरपोरिसो?'* ति. „राजपुरिसो सरोमा'* 'ति. „तेन हि एहिति*^ राजाओअम् ^एहम् ^ नेत्वा अत्तनो पिथके निस्त्दापेत्वा „एहि भद्दे, सहायस्ब* पादे धोवा'* 'ति भरियाय^ पादे धोवापेत्वा अत्तनो बलानुर्न्पेन आहा- रम् दत्वा „निअहुत्तैः विग्समथा'* 'ति सयनैः पन्नापेसि. राजा निपज्जि. ततो'^ इतरो अस्सस्स सन्नाहम् मोचेत्वा चम्करोआपेत्वा udakaiii पायेत्वा pitthiih तेलेन मक्खेत्वातिनम् अदासि. एवैः तयो इओ चत्तारो दिवसे राजानम् पतिजग्गित्वा „गच्छाम्' ähaiii^ सम्मा*' 'ति वुत्ते पुन रन्नो च अस्सस्स च kattabbayuttakaiii सब्बम् अकासि. राजा bbuiijitvä गच्छन्तो „aharii सरोम महाअस्सारोहो" नाम, नगरमज्झे अम्हाकम् गेहम्, सचे केनचि किच्चेन नगरम् आगच्छसि दक्खिनद्वारे थत्वा dovärikaiii 'महा* i5 अस्सारोहो" कतरगेहे वसतिति' वत्वा* दोवारिकम् '^ गहेत्वा अम्- हाकम् gehaiii आगच्छेय्यासिति'' वत्वा^^ पक्कामि. बलाकायो पि राजानम् अदिस्वा babina^are कन्धावारर्ह् बन्धित्वा थितो राजा- नम् दिस्वा पच्चोग्गन्त्वा परिवारेसि. राजा नगरम् पविसन्तो द्वारन्तरे थत्वा दोवारिकम् पक्कोसापेत्वा महाजनम् पतिक्- 9o करोआपेत्वा „तात एको पच्चन्तगामवासि*' मम् दत्थकारओ आगन्त्वा 'महाअस्सारोहस्स कहम् गेहन्' ति तर्न् ^' पुच्छिस्सति, त्वम् हत्थे गहेत्वा व'^ आनेत्वा मम् dasseyyäsi'S तदा त्वैः'* सहस्सम् लच्छसिति'* आह. सो न आगन्छि ^^ Tasmiih अनागच्छन्ते राजा तस्स वसनगामम् ^^ बलिम् वद्धापेसि. ब- «5 iimhi वद्धिते न आगच्छति *\ एवम् दुतियम् पि ततियम् पि बलिम् वद्धापेसि, n' एव आगच्छति. अथ नम् गामवासिनो सन्निपतित्वा आहम्स्न्: „अय्यो'* तव'° अस्सारोहस्स आगतकालतो

> C** P< lg' » PW add suyyati. * ko si tv«m « B'Vl -yakassa. » Wd bhariyarii fa8J»a. Wd omJt tato. ' -mahaih, Vd -ma niayaib. ^ P'<i -awa-. » B<* pucrhit^ä. '** C* vari, C* doväii. " थत्वा पुर्छा ति वत्वि aamma इतो निवत्तथा ति वत्वा. ^^ all four M8S. -ei. *' K»* nmit taiii. " B< omlt va. •» C*« B< -siti. P'<« add pi. »' B'« nägacchati. '* P'd -me. ^* pid ayya. '^ B< adds सलिआयका मबा, B<( सहाय मब्स्.

10 इव्. चतुक्कनिपात. 1. विवरवग्ग. (31.)

पत्थाय इनयैः बलिना पिलियमाना सिसैप् उक्खिपित्न्म् न सक्- कोइन, गच्छथ^ महाअस्सारोहस्स वत्वा अम्हाकैः balim vis- 8&jJ£iyehiti"S „साधु' गच्छिस्सारोइ, न पओअ सक्का तोच्छ- हत्थेन गन्तुम्, मय्हम् सहायस्स द्वे दारका अत्थि, तेसन् 5 च भरियाय c* अस्स सहायकस्स च निए निवासनपारुपन- पिलन्धनानि^ सज्जेथा'* 'ति. „साधु सज्जेस्सामा" *ति ते सब्बम् pa^näkäraih sajjayiihsu. सो तन् च अत्तनो घरे पक्कपावन् च आदाय गन्त्वा दक्खिनद्वारम् पत्वा दोवारिकम् पुच्छि: „कहैः सम्निअ महाअस्सारोहस्स gehan*^ ti. So ,,ehi das-

10 सेमि' ते" ति तर्न्* हत्थे गबेत्वा räjadväraiii गन्त्वा „दोवा- रिको^ पच्चन्तगामवासिम्^ गहेत्वा आगतो" ति पतिवेदेसि\ राजा ''^ सत्वा व आसना वत्थाय*^ „मय्हम् सहायो च तेन saddhiih आगता च पविसन्ता" 'ति पच्चुग्गमनैब् कत्वा दिस्वा व नम् परिस्सजित्वा^^ ,,n)अय्हन्) सबायिका च दारका" c' अस्स'*

15 आरोगा'^" ति पुच्छित्वा हत्थे गहेत्वा महातलम् आरुय्ह''^ से- तच्छत्तस्स हेत्था राजासने निस्त्दापेत्वा अग्गमहेसिम् पक्को- सापेत्वा „भद्दे, सहायस्स निए पादे धोवा'^" 'ति आह. तस्स पादे धोवि. राजा savannabhiihkärena उदकैः आसिन्चि'^ देवि पादे धोवित्वा गन्धतेलेन मक्खेसि. राजा „kiiii सनिरोअ

»0 अत्थि किन्चि अम्हाकर्ह् खादनियम्" ति पुच्छि. सो „अत्थिति" पसिब्बके '' पावे निहरापेसि. राजा सुवन्नतत्तकेन गहेत्वा तस्स सैह्गहैः करोन्तो „मम सहायेन आन्ल्तैः''* खादथा*' *ति देविया च अनिअच्चानन् च दापेत्वा" सयैः पि क्बादि. इतरो इतरम् पि पन्नाकारैः दस्सेसि. राजा तस्स गन्हनत्थम् '^

05 कासिवत्थानि ''^ अपनेत्वा तेन आभतवत्थयुगम्^* निवासेसि»

^ hid sakkoma ayya gaccha tava sahSya. ' बिआ visi^jäpehiti. ^ IW सो sädhQ ति. * H'VI -pärnmpanapilaiidhanädTiii. ^ h*ä dasflämi. * B'd tassa. ^ B* adds ethaih, Bd ekarii. ® C** pacrantaväslm. pative^iesa, C^ vutte. '** B*d add taiii. »' Bfd उथाय. '* पतिस्ज्य्जेत्वा, l\d पइइमिओजित्वा. '^ j^id दारिकायो. ** B»d[ च. '^ C* आरोगा corr. to अरोगा, हिद् अरोग. *• अभिराय्हित्वा, ब्द् अभि- तुय्ह, *^ B*d -वाहि. '* hid abhisinci. •• vassibakate, Bd pasippakato. 20 l\id änitakhädaniyaib. -* B»d khädäpetvä. " sangayhanattaib, hd sanga- hanattham. ^> B^d kSsikava-. '* B* tena bhatavattayoggaih, P.ä तनाभतवत्त> yuggaiii, 0^ आहत-, C तेनाहैः तर्न्-.

2. Mahäassärohi^ätaka. (302.) 11

देव्र् पि कासिकसातकन् ' c* एव आभरनानि च अपनेत्वा तेन आनितम् सातकम्' निवासेत्वा आभरनानि पिलन्धि. अथ naiii राजारहैः भोजनम् भोजापेत्वा एकैः अमच्चम् आनापेसि: „गच्छ^ इनिअस्स raama करननियामेन्* एव मस्सुकम्मर्ह् कारेत्वा गन्धोदकेन नहापेत्वा^ सतसहस्सग्घनिकैः कासि- 5 कवत्थैः निवासापेत्वा राजालैह्कारेन alaiiikäräpetvä आनेहिति*'. सो तथा अकासि. राजा नगरे भेरिन् चरापेत्वा aroacce sanni- पातेत्वा* सेतच्छत्तस्स मज्झे जातिहिन्गुलकसुत्तैः^ पातेत्वा अपद्धरज्जैः अदासि. ते ततो पत्थाय एकतो भुतिजन्ति पि- वन्ति सयन्ति, विस्सासो थिरो अहोसि केनपि" अभेज्जो. अथ्* अस्स लो राजा* प्न्त्तदारे पि पक्कोसापेत्वा अन्तोनगरे निवेसनम् मापेत्वा अदासि. ते समग्गा सम्रोओदमाना रज्जम् कारेन्ति. अथ अमच्चा क्न्ज्झित्वा राजपुत्तैः आहैह्सु: ,,कनिआर, राजा एकस्स गहपतिकस्स उपद्धरज्जम् दत्वा तेन saddhiiii एकतो भुन्- जति पिवति सयति दारके वन्दापेति'*', इमिनापि रन्नो'^ कत- i5 कम्मम् पि^^ न जानाम, किर्न् करोति राजा, मयम् lajjäma^S त्वम् रन्नो कथेहिति". सो ,,8ädhö" 'ति सम्पतिच्छित्वा सब्- बम् तर्न् कथम् रन्नो आरोचेत्वा „मा एवैः करोहि महाराजा'' *ति आह. „तात, अहम् युद्धपराजितो^^ कहैः vasiih^^ अपि नु जानाथा *'" ति. „न जानाम देवा" 'ति. „अहम् एतस्स 90 ग्बरे वसन्तो आरोगो'^ हुत्वा आगन्त्वा रज्जम् कारेसिम्^% एवम् मम अपकारिनो कस्मा सम्पत्तिम् न दस्सामिति*' एवैः वत्वा च पन** बोधिसत्तो „तात, यो हि अदातब्बयुत्तकस्स देति दा- तब्बय्न्त्तकस्स न देति सो आपदर्ह् पत्वा कन्चि^^ न्पकारम्" न लभतिति" दस्सेन्तो इमा गाथा" आह: 95

* C*« devim. ' käaikavattaran, B«* कासिकवत्थन्. ' B< तेनाभतवत्तम्, ?.d चेनाभतवसातकम्, C* tenäiiitaih सा-. * हिद् ष्द्द् त्वम्. ^ B* न्हा-. * B'd -पाता- पेत्वा. ^ BW -li-, ^ yena, B<i kenaci. B»V« oinit राजा. च वन्दापेसि, B<i च वद्धापेसि. '* B'd इमिना रन्ना. ** B'<* ओमित् पि. ^* B»d राजाअम्हे लज्जा- पेति. '* B<i अद्द्स् तदा. '* B»<l vasatlti. ** anne pi hana pucchanattä, Jid mannasi im putta Jänäibä. *^ C^' ar-. '^ B> karenii. ब्द् कारेमि. ^" B'd omit ca pan* '" omits kand, l\d kiiici. '* BW -rakampi. " B'd pathamam ßäthaih.

12 IV. गतुक्कनिपात. 1 विवरव^^a. (31.)

1. अदेय्येसु ददैति दानैति* देय्येसु न-प्पवेच्छति* आपासु' व्यसनैः पत्तो सहायम् नाधिगच्छति. 5.

2. नादेय्येसु dadaifa दानैः^ देय्येसु यो पवेच्छति* आपास्न्' व्यसनैः पत्तो सहायैः adhi^acchati. 6.

5 a. Sannogasambhogavisesadassanaih

ananyadhammesu sathesu'^ nassati,

katan ca ariyesu ca anjayesa^ ca

महप्फलैः होति अनोनि'' पि तादिसु. 7. 4. यो पुब्बे कतक)यानो अका लोकेसु दुक्करम् 10 पच्छा कयिर" न कयिरा'^ अच्चन्तैः pöjanäraho ति. 8.

Tattha adeyyesu 'ti pubbe अकतापकारेसु, देय्येसु 'ति '^ कतापकारेसु, नप्पवेच्छत्त्ति ^' न पवेसति ^^ न देति, आपासु' ति आपदासु, व्यसनन् ति दाक्खम्, sannogasambhogavisesadassanan ti yo mittena kato san- nogo c' eva sambhoeo c' eva'^ tassa vist^fianadassanaii) '^ gnpadassanarii '* su- is kataih niaybarii इमिना ति etarii सब्बम् '"^ असुद्धह्हम्मत्ता अनरियधम्- मेस केरातिकत्ता ^^ aafhesu'^ nassatf, अरियेसा 'ति अत्तनो कतग्न्नजाननेन'^ ariyesu paiisuddhesu, anjayes ü" 'ti teii' eva कारनेनउजुकेसु अकुतिलेसु. अनुम्'^ पिति अप्पमत्तकम् पि, तादिसु 'ति ये तादिसा पुग्गला होन्ति " अरिया न्जा तेसु** अरियेसु'* अप्पम् पि** कतम् mahapph^lam होलि mahävipf^häram mahsjutikarii'^, 90 सुखेत्ते" वुत्तब्त्जम् इव** न'* नस्सतिति अत्थो, तुत्तम् पि c etarii: यथा bijarii अग्गिस्मिरि) दय्हति न विराहति एवम् katarii असप्पुरिसे दय्बति न विराहति Kataniiumhi च पोसम्हि sTla^ante अरियतुत्तिने सुखेत्ते विय ब्त्जानि कतम् तर्न् ^* पि '' न नस्सतिति. पुब्बेकतकल्यानो'' ति pathamatararii upakäraiii कत्वा त्बितो, अका ति अकरि, 95 ayarii लोकेसु दुक्करम् नाम अकासिति अत्त्बो, पच्छा कयिरा'^ ति सो पच्छा

* दनन्तान, प्द् dadantänarii. ' C* "ज्ज्स्ति, न पाच्छति, प्द् न पवेच्छसि. ' B»d आवासु. * अदेसु dadantänarii , अदेय्येसु adantänarii. * ब्द् -पवच्- च्बति, देय्यय्येसु यो पगर्छति. * सत्थेसु. तेसु, ब्द् सपथेसु. ^ अज्जवेसु, प्द् आज्जवेसु. * anarii, Pd anuram, C*« anum. C* -rarii, kariyä, Pd kriyä. ^^ }]d l^nyä.. »' B'd «dd pubbe. nappagacchafiti, Bd nappavacchasTti. ^* B»d -sasi. '* cati, Pd cäti. ** B'- xisesarii, Bd vise- sadassanarii. '* C^ gunam-, gurariidasänarii. '^ B«d etamattharii. *^ करोतिकत्ता, प्द् करोतिकतत्ता ^* सथ्प्सु, P<* सपतेसु. C*« -जाननकेन, B<i -जानननेसु. »* प्द् आज्जवेसु, P* ajjevesu. ■' C** anum, anukarii. " Pd adds mahapphalarii hotiti. ** C^ ujutesu, B»d उजुभातेसु. ** B»'d ओमित् अरि- येसु. *^ B'doniitpi *^ B»'d महाजु - - महावि-. ?' supappabT-, Pd suvap- pabi-, C* vuttabijameva ; R'd add itarasmlrii pana päpe bahurii pi katarii ag- gimhi khittabijamiva. " B'rf omit na. B«d aggimhi. »* P' katariinanakatarii, Pd katariikatarii. '* B»d omit ji. " P»d tattha yo pubbe. •* B'd kariyä.

3. एकराजजातक. (303.) 13

aoäaih kiaci gunarii karotu* teu eva patbamakatena ^ guaeua अच्चन्तपाजनारहो' होति* sabbaiii sakküafianunäiiam अरहतिति.

इददि पओअ सुत्वा d' एव अमच्चा न^ राजपुत्तो पुन^ किन्चि कथेसि\

सत्था इमम् धमिनदेसनम् आहरित्वा जातकम् समोधाउएसि : 5 ,,तदा पच्चन्तगामयासि^ औअन्दो अहोसि, बारानसिराजा पओअ अहम् एया*' *ति. महाअस्सारोहजातकम्^.

3. एकराजजातक.

अनुत्तरे कानिअगुदे समिद्धे ति. इदम् सत्था जेत- यदे विहरद्तो अन्नतरम् कोसलराजसेयकम् आरब्भ कथेसि. लो पओचुप्पन्नवत्थुम् हेत्था Seyyams^jätake कथितम् एव. इध paaa सत्था „न त्वम् नेय अनत्थेन अत्थम् आहरि, पोरानकपन्- दितपि अत्तनो अनत्थेन अत्थम् आहाजिम्सा'* \i वत्या अतितम् आहरि:

अतिते बारानसिरन्नो उपत्थाको अमच्चो राजन्तेपरे दोब्भि. राजा पच्चक्खतो तस्स दोसम् दिस्वा रत्था पब्बाजेसि. i5 सो दब्बसेनैः '' नाम कोसलराजानम् उपत्थहन्तो ति सब्बम् मबासाअवजातके कथितम् एव. इध पन दब्बसेओओ^' महातले aroaccaraajjhe निसिन्दम् बारानसिराजानम् गन्हापेत्वा '' सिक्- खाय *' पक्खिपापेत्वा उत्तरुम्मारे हेत्थासिसकम् ओलम्बापेसि. राजा चोरराजानैः आरब्भ मेत्तम् भावेत्वा कसिनम्^^ परि- सो कम्मम् कत्वा झानाना' निब्बत्तेसि, बन्धदर्ह् छिन्दि- त्वा'* राजा आकासे पल्लम्केन ओइसिदि. चोरस्स^^ सरिरे दाहो उप्पज्जि, „दय्हामि दय्हामिति*' भामियम् अपरापरम् पवत्- तति**» „किर्न् एतौ*' ति च वत्ते „महाराज, तम्हे एवरापम् धम्मिकराजादम्'* निरपराधम् द्वारस्स उत्तरुम्मारे हेत्था- 93 स्ल्सकम् ओलम्बापेथा*' 'ति vadiibsu. „तेन हि वेगेन गओत्वा मोचेथ उअन्*' ति. पुरिसा गन्त्वा राजानम् आकासे पल्लम्केन

' karoiito, hd karontu. * B«< -kata. » B'Vi accaritaiii-. * B»d ti. * C*« naifa. C* na, omits puna, C^ pana ^ ß» -sati, Bd -siti. ® C*« paccan- taväßi. * hid «dd dutiyam. ><> B»ä seyy^jä-. *' hd dubbhiae-. ^^ ban- धिउआ »* बिद् सिक्काय. »* -iia, C* -न. »* -naifa. " C*« अद्द् गतैः. '^ B< voräjasaa, ह्द् coraräjasaa. '^ G^ pavaddbati, C* pavaddhati corr. to pavad- dhati, B^ parivatteti. *' C^ dbammikamahärä-.

14 IV. चतुक्कनिपात 1. विवरवग्ग. f81.)

निसिद्नैः दिस्वा आगन्त्वा दब्बसेनस्स ' कथेस्निः'. सो वेगेन गन्त्वा तर्न् वन्दित्वा खमापेत्वा' पथमैः गाथम् आह: 1. अनत्तरे कामगुने समिद्धे भुत्वान पुब्बे वसि एकराजा, b 80 दानि दग्गे नरकम्हि खित्तो

न-प्पजबे वन्नबलैः पोरानन् ति. 9.

तत्थ वसिति व्त्त्त्थो^, एकराजा ति बोधिसत्तम् नामेन्&इअपति, सो दानिति 80 त्वम् इदान्ल् , दुग्गे ति विसमे, नरकम्हिति आवाते, ओलम्तितत्थानैब् सन्- द्बाय्* एतैः vuttarii , न-प्पजहे वन्नबलैः प्न्रानन् ति एवरापे विस- लो मत्थाने खित्तो पि पोरानकवन्नन् ^ च बलन् च न- प्पजहअउइ * पोच्छि.

तैः सुत्वा बोधिसत्तो सेसगाथा अवोच: 9. पुब्बे व खन्ति च तपो च मय्हैः सैन्पत्त्बिता^ दब्बसेना" अहोसि, तर्न् दानि जद्द्बान कत्बन्* नु राज 15 जबे अहैः वन्नबलैः पुरानैः. 10.

A. सब्बइति किर्* एवैः'^ परिनित्त्बितानि यसस्सिनम् pannavataiii^* विसय्ह'', यसो च लद्द्बा पुरिरोअर्ह् उलारर्ह् न-प्पजबे वन्नबलैः पुरानैः. 11. 20 4. पनुज्ज दुक्खेन सुक्बैः जनिन्द

सुखेन दुक्क्बम् असय्बसाहि*' उभयत्त्ब सत्ता अब्बिनिब्बुतत्ता'^ सुक्बे च दुक्क्बे च ब्बवन्ति तुल्वा ति. 12.

तत्थ खन्तिति अधिवासनखन्ति , तपो^^ ति tapakaranarii*", सम्पत्-

85 थिता'^ ति इच्छिता अभिकम्खिता. दब्बसेना^ 'ति तैः नामेन्&इअपति, तर्न् दानि

लद्धाना 'ति तर्न् पत्थनैः *^ दानाहम् लभित्वा, जबे ति केन कारनेन'*

जहेय्यैः*^, yaasa हि दुक्क्बम् ▼& दोमनस्मिः वि होति सो तर्न् जहेय्या 'ति dipetii

सब्ब् अम् क्ल्रेव^^परिनित्त्बितानिति anussavarasena attano sampattim dassento

» hid dubbhiso-. * B«d ärocesum. * BW -petura. * C^ vutto, vutto corr. to vTittho. ^ M pu-. * C* -titi, nappahesiti, Bd -hasiti. ' B<d -pathitä. ® C -na,B*ddubbhfsena. ' B<d.tharii. ^^ kireva, B< sabbakireva, Bdsabbamkideva. »» BM -vanterii. " C* -ha, -harii, viseyham, Bd viseyha. »* C* -säni corr. to fähi, G^ dnkkha ca सय्बसाहि, दुक्खमसेय्हति, ब्द् दक्खपसेय्हसाहि. ** C* -तत्ता corr. to -उत्था, -प्पुकत्ता. »* C^ तप. >• B»d तपचर. " C* -पत्तिता, C* -पत्तिना corr. to -tthitä, B«d saih pathitä. >• B«d pathanam. »* BM add aharh. ^^ G' Jaheyyarä corr. to jaheyaih. ^* Bd kideva.

4. उअद्दरजातक. (^04.) 15

आब, इदैः vafcUin होति: aabbäu' एव मम कत्तब्बकिचेआनि दानसिलउपोसथ- कम्माओइ* पुब्बे येव' नित्त्बिताउइ, यससैनैब् paönavatam* vtaayhä^ ति परिवारसम्पत्तिया सद्धिम्^ पन्नासम्पदाय* पैइनावता' असय्हसाहिताय ^ viaayha^, तिनि p' एतानि आलपनत्थे, नन्* ति पन्' एत्त्ब निपातो व्यन्जनसिलित्थ- ▼aseiia^^ नकारस्स अनुनाएइका कत ति पच्चेतब्बा, यसो ओआऽति yasafi c' एव* लद्- 5 द्ब पुरिमन् ति लब्बित्वा पुरिमम् पुब्बे aladdhapubbaiii उलारिकैः महन्तैः, किलेसतिक्खम्ब्बनमेत्तब्बावनज्झानुप्पत्तियो ^* सन्धाय्' एवम् आह, नप्- पजहेति एवरापम् यसैः लद्धा kiihkSranä वन्नबलैः ^' जहिस्सामिति अत्थो, द्न्क्खेना 'ति तयाउप्पादितेन निरयम्बि*' खिपनदुक्खेन पनुज्ज sukbarii ** पनुदित्ता*^, सुखेन दुक्क्बन् ति ^* jhäiiasukhena तर्न् दुक्खम् पनु- लो दित्वा*^, उभयत्थ सत्ता'^ ति ये सत्ता^^ होन्ति मादिसा ते द्व्त्सु पि एतेसु कोत्- थासेस अभिनिब्बतसब्बावा माज्झत्ता, सुखे*^ दुक्खे^* ब्बवन्ति तुल्या एकसदिअआ निब्बिकारा व बोन्तिति.

इदैः स्न्त्वा दब्बसेनो'*^ बोधिसत्तम् खमापेत्वा ,,तुम्- हाकम् रज्जैः त्न्म्हे व कारेथ'^, अबम् वो चोरे परिबाबिस्- इअ साइदिति'*'' वत्वा तस्स दत्थामच्चस्स राजानैः कत्वा" पक्कामि. ßodhisatto पि रज्जैब् अमच्चानैः निय्यादेत्वा इसिपब्बज्जम् पब्- बजित्वा ब्रह्मलोक-परायनो अहोसि.

सत्था इमम् धम्मदेसनम् आबरित्वा जातकम् समोधानेसि : „तदा दब्बषेनो Änando अहोसि, बारानसिरागा पन अहम् एया*' हि. 20 £कराजजातकम् '*.

4. दद्दरजातक.

इमानि मन् ति. इदम् सत्था जेतवने यिहरन्तो एकम् कोधनम्'^ आरब्ब्ब कथेसि. वत्थुम् हेत्त्बा कथितम् एव. तदा हि धम्मसभाजम् तस्स कोधनभावकथाय सनिउत्थिताय सत्था 95 आगन्त्या „काय नु *त्थ ब्बिक्खये एतरहि कथाय सन्निसिन्न** ति पुच्छित्या „इमाय नामा'* हि युत्ते तर्न् पक्कोसापेत्या ,,सच्चम् किर त्रम् भ्ल्क्खु कोधनो'^** ति यत्या „आम भन्ते** ति युत्ते „न भिक्-

' B»tf द्स्नसिलभावनाउपो-. ^ B* च, व. ^ B*d पैइनवन्तम्. * B«rf विसेय्हा. ^ B* यसस्बानैइ), B'I yaaaasinam. * हिआ पन्नाय सम्पदाय ^ B^d aseyha-. ^ C^ -haiii, B*d viieybaib, and add OTaih. * B*<2 आलपओआने वइइअन्. B> ब्यन्चनस्स- litbatävaaena, ब्द् ब्यैइजनसिलिथताय-. ^^ C'^ B< -नुपत्तियो. '' B<d पोरानवन्न-. 1* B^d narakamht. ^* G^ -dukkhena panuyujja sukham, B^ -dukkbena mama r^aaukbam. ** O Bi पनुदिस्वा, ब्द् ऐम्सरित्व्स्. '^ (^« दुक्खेन्ति *^ अनुप्- पादेत्वा, ब्द् अनुप्पिदित्वा Bid santo. ** B<d add ca. *^ Bid dubbhise*. ='* BAI karotba. '' B* pati-, Bd pati-. ^* Bd kiretvä. ** Bid add tatiyam. " Bid kodhanabbikkhuih. ^* Bid add si.

16 IV GatukkanipÄU. 1. Vivarava^a. (31.)

खये इदान्* एव पुब्बे p* एस कोधनो येर, कोधओअभातेन्* एय्* अस्स* पोरानकपन्दित परिसुद्ध नागन्यभारे थितपि तिनि तस्सनि गाथभरिताय'^ उक्कारभामियम् तसिम्सा** *ति वत्ता अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बो-

5 धिसत्तो आइमवओतपदेसे' दद्दरपब्बतपादे दद्दर- दागभवनम् * अत्थि तत्थ रज्जम् कारेन्तस्स' सारदद्द- raraano* पुत्तो महादद्दरो नाम अहोसि, कनित्थभाता पन्* अस्स CuUadaddaro^ नाम. सो koiihano फरोसो दागमानविका अक्कोसओतो^ पहरन्तो ca^ati^ नागराजा तस्स ph अरुसभावम्

10 नत्वा तर्न् नागभवनतो निहरापेतुम् आनापेसि. महादद्दरो पन पितरम् खमापेत्वा वारेसि '°. दोतियम् पि तस्स राजा '^ कुज्झि, दुतियम् पि खमापेसि. ततियवारे पन „त्वैः मम् ^' इमम् अनाचारम् ^^ दिहरापेन्तम् ^^ वारेसि*^, गच्छथ, द्वे पि जन i'mamhä नागभवना निक्खमित्वा हारानसियैः न्क्कार-

15 भामियम् त्ल्नि वस्सानि वसथा** *ति दागभवना दिक्कद्द्बापेसि. ते तत्थ गन्त्वा वसिम्सु. अथ ने उक्कारभामियम् *' उदक- परियन्ते गोचरम् पर्ल्येसमाओए '* गामदारका दिस्वा पहरओता leddudandädayq खिपन्ता'' „के इनिए पुथुलस्ल्सा साचिनन्गुत्था^® उदकदेद्दुभा "" ति आदिनि वत्वा अक्कोसन्ति'". चल्लदद्दरो'^

सो चन्दफरुसताय तेसैः तर्न् avamäDaiii असहन्तो „ब्बातिक इमे दारका,अम्हे परिब्बवन्ति'\ आसिविसभावम् नो न जानन्ति, अबम् etesaiii ^' अवमानैः sabituiii न सक्कोमि, नासावातेन ते नासेस्- सामिति*' भातरा saddhiiii सल्लपन्तो पथमम् गाथम् आह: 1. इमानि मम् दद्दर तापयन्ति

'.'5 वाचादरुत्तादि मओउस्सलोके

^मन्दाकभक्खा' 'उदकन्तसेव्!'

«

आसिविसम् मम् अविसा सपन्तिति. 13.

* C^ -veiia cassi, B* vena nevassa. * गुजपरिचाय, B<* गुधपरिताय. * B»d -तप्प-. * ब्ष्वि अद्द् नाम. ^ C*^« käreiitaiii. C* सुर , B»वि ओमित् सार-. ' B«* cula-. » Wd add paribhäsanto. * B*d vicar&ti. ^^ l¥d निवा- ** BW राजा तस्स. 1- ब्ष्<« ओमित् marii. " ब्द् अनाचारियरा. ** B'd निहरापेतुम्. ^* B»d अद्द् च. ** Cfc« -no. »^ B«d -ti. 18 cfc sücT-, C* B»d sucl- •» C* deddü-, B«' denelu- भक्खा, ब्द् देन्दुभा. B»d अद्द् परिभासन्ति. " B»d cQja-. *' pahara* yanti, Bd abhibhavanti. ** B*d tesarii.

4. Daddari^ätaka. (304.) 17

तत्थ तापयन्तिति dukkhäpFnti, मन्दाकभक्खा उदकन्तसे- इति मन्दाकभक्खा ति * उदकन्तसेविति च वदैइता एते अव्जआ गामदारका' मम् äiTvIaaTh समानैः aapanti अक्कोसन्तिति-

तस्स वचनैः सुत्वा महादद्दरो सेसगाथा अभासि : 9. सका रत्था पब्बजितो^ अन्नैति जइइअपदम् गतो 5

महन्तम् kotthaiii कयिरात्ब दुर्न्त्तानैः निधेतवे. 14. a. यत्थ पोसैः न जानन्ति जातिया विनयेन

न तत्त्ब निआनम् कयिरात्ब वसम् अन्नातके जने\ 15. 4. विदेसवासम् वसतो जातवेदसनिएन^ पि

khaniitabbaib सपन्नेन अपि दासस्स तज्जितन् ति. J6. लो

Tattha duruttSiiaih nidhetave ti यथा धनाआनम् निधानत्थाय mahantarii कोत्थर्ह् कत्वा पारेत्वा kiec« ap|aiine dhafinarii vaUnjenti^ ष्वम् evaiii विदेसगतो^ ऐइतोहदये पन्दितो पुरिसो^ दुरुत्तानम् निधानत्थाय म- hantarii kottharii कयिराथ, तत्थ तानि दुरुत्तानि निदहित्वा* पुन अत्तनो प- होनकालरि) ''^ kätabbarii करिस्सति , जातिया विनयेन ति ayarii *^ खत्तियो 15 ब्राह्मनो ति ऐलवा बहुस्सुरो गुनसम्पन्नो ति evarii यत्थ ^' जातिया विनयेन न जानैइतिति अत्र्हो, mäifan ति एवरापैः मैब्'^ लामकवोहारेन^* वोहरन्ति न aakkaronti न ^अरुकरोन्तिति '^ mänarii न करेय्य, वसम् aniiä- तके जने ति अत्तनो jätigottarii '* अजानन्तस्स सन्तिके वसन्तो, xasato ति व- सता'^ अयम् एव पाथो. ?0

एवम् '^ तत्थ त्ल्नि वस्सानि vasiibso. अत्ब" पिता पक्को- सापेसि ^^ ते^* ततो पत्त्बाय निबतैनना जाता.

सत्त्बा इमम् धमिनदेसदैः आहरित्वा सच्चानि पकासेत्वा जातकम् समोधानेसि : (सच्चपरियोसाने '^ कोद्बनो ब्बिक्खु अनागामिफले प- तित्थहि) तदा CuUadaddaro कोधनो भिक्खु अहोसि. महादद्दरो स्स् पन अहम् एवा *ति. दद्दरजातकम्

22

» B»d add ca. * C* -karii, -karii oorr to -kä. ^ Bd पब्बा-. * -ततेजनो, B^ -तत्बेजने. * B' jätidevaaayena . ब्द् जातिया विनयेन. C* वल्-, B»d वलैइ- चन्ति. '^ C -षम्गतो, B* 'Saväsarii वसतो, ब्द् -saväsarii वसन्तो ® h*d पोसो. * B* निद्दायित्वा, B^ निद्दबित्वा. '<^ B'Vi पहोसककाले. ^* Pid abarii. *' B< yatta evarii, Bd omita evam. '^ B^'d omit marii. ^* B* omits voh-, ravasena. ** B»Vi garuriika-, '• -त्तादिनि. " C* वसना न, वसताव, वसथा ti. «» B»d add te. " B«d add ne. " B«d -petvä. h*d omit te. " add so. » B'd add catuttbam.

Jataka. (IL g

16 IV CatukUnipÄu. 1. विवरवग्ग. (31.)

खवे इदाअ* एय पुब्बे p' एस कोधनो येर, कोधनभायेन्* एव्' अस्स* पोरानकपन्दिता परिसुद्धा नागरिगभाते थितापि तिनि वस्सानि गात्बभरिताज" उक्कारभामियम् वसुन्सा'* *ति रत्वा अतितम् आबरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेद्ते बो- 5 धिसत्तो Üimavaotapadese' दद्दरपब्बतपादे दद्दर- दागभवनैः ^ अत्थि तत्थ रज्जम् कारेन्तस्स^ सारदद्द- ररनओ^ पुत्तो महादद्दरो नाम अहोसि, कनित्थभाता पन्" अस्स चुलिअदद्दरो^ नाम. सो कोधनो फरोसो नागनिआनविका अक्कोसन्तो^ पहरन्तो चरति^ नागराजा तस्स फरुसभावम्

10 नत्वा तर्न् नागभवनतो निहरापेतुम् आनापेसि. महादद्दरो पन पितरम् खमापेत्वा वारेसि ^°. दतियम् पि तस्स राजा " कुज्झि, दुतियम् पि खमापेसि. ततियवारे पन „त्वैः मम् ^* इमम् अनाचारम् ^^ निहरापेन्तम् ^* वारेसि ^^, गच्छथ, द्वे पि जन i'mamhä नागभवना दिक्खमित्वा बारानसियम् उक्कार-

15 भामियम् तिनि वस्सानि वसथा'* *ति नागभवदा निक्कद्धापेसि. ते तत्थ गन्त्वा vasirösu. अथ ने उक्कारभामियम् *^ उदक- परियन्ते गोचरम् पन्येसमाने '*^ गामदारका दिस्वा पहरन्ता लेद्दुदन्दादयो खिपन्ता'^ ,,के इमे पुथुलसिसा सुचिनन्गुत्था '^ उदकदेद्दुभा "** ति आदिनि वत्वा अक्कोसन्ति". चुल्लदद्दरो'^

90 चन्दफरुसताय तेसम् तर्न् अवमानम् असहन्तो „भातिक इमे दारका,अम्हे परिभवन्ति''% आसिविसभावम् नो न जानन्ति, अहम् एतेसम् ^' अवमानम् सबितुम् न सक्कोमि, नासावातेन ते नासेस्- सामिति'' भातरा सद्धिम् सल्जपन्तो पथमम् गाथम् आह: 1. इमानि मम् दद्दर तापयन्ति

«i5 वाचादुरुत्तानि मनुस्सलोके

'मन्दाकभक्खा* 'उदकन्तसेव्र्

«

आसिविसैः मम् अविसा सपन्तिति. 13.

' C^ -veiia चसाइ, B* veiia नेवस्स. ' H' gujapariiäya, l\d गुधपरिताय. ' B<<2 -tappa-. * B«d add näma. * C*>* kärentaiii. * C* 8ura , B«d omit süra-. ^ B»d cula-. •* BW add paribhasanto. B»VJ vicarati. B»d iiivä- ** BW राजा तस्स. *- B'd ओमित् marii. " ब्द् ऐइआचारियम्. ** BW निहरापेतुम्. ^* BW अद्द् च. ^* C^ -110 " BW -लि. »• C* साचि-, BW सुच्ल्- C* देद्दा-, देन्दु- भक्खा, ब्द् deiidubhä. >o BW अद्द् परिभासन्त्ल्. BW चाज-. " B< pahara- yaiiti, Bd abtiibhavanti. '^ BW tesam.

4. Daddari^ätaka. (304.) 17

तत्थ्त् तापयन्तिति dnkkhapfnti, मन्दाकभक्खा उदकन्तसे- इति मन्दाकभक्खा ति * उदकन्तसेविति च वदैइता एते अविसा गामदारका^ मैः äiiyisaih समानम् सपन्ति अक्कोसैइतित्ल्-

तस्.स वचनैः सुत्वा मबादद्दरो सेसगाथा अभासि : 9. सका रत्था पब्बजितो^ अन्नैः जनपदम् गतो 5

महद्तैः kotthaiii कयिराथ दुरत्तानम् निधेतवे. 14. s. यत्थ पोसर्ह् न जानन्ति जातिया विनयेन

न तत्थ मानैः कयिराथ वसम् उन्नातके जने*. 15. 4. विदेसवासम् वसतो जातवेदएअमेन^ पि

khaiiiitabbam सपओनेन अपि दासस्स तज्जितन् ति. J6. 10

तत्थ दुरुत्तइइअइः निधेतवे ति यथा dhannäiiaih निधानत्थाय mabantarii कोत्थैः कत्वा पारेत्वा किच्चे न्पि-ऐइने dhannarii valanjeiiti* ष्वम् एवैः विदेसगतो'' ऐइतोहदये पन्दितो पुरिसो^ दुरुत्तानम् निधानत्थाय म- hantaiii कोत्थम् कयिराथ, तत्थ täiii दुरुत्तान्ल् निदहित्वा' piina अत्तनो प- होनकालम्*^ कातब्बम् करिस्सति, जातिया विनयेन ति अयम् ^^ क्बत्तियो 15 ब्राह्मनो ति सिलवा बहुस्सुतो गुनसम्पन्नो ति एवैः यत्थ ^^ जातिया विनयेन द्त् जानन्तिति अत्थो, माइरन् ति एवरापैः मैः^' इस्मकवोबारेन** वोहरन्ति न aakkaronti न ^अरुकरोन्तिति ^^ मानैः न l<»रेय्य, वसम् अन्ना- तके जने ति अत्तनो जातिगोत्तैब् '* अजानन्तस्स सन्तिके वसरितो, नसतो ति व- सता'^ अयम् एव पाथो. ?0

एवम् '^ तत्थ त्ल्नि वस्सानि vasiihso. अथ" पिता पक्को- सापेसि ^^ ते" ततो पत्त्बाय निहतमाना जाता.

सत्त्बा इरोअम् dhamroadeiiaDaih आहरित्वा सच्चानि पकासेत्वा जातकम् समोधानेसि : (सच्चपरियोसाने '' कोधनो भिक्खु अनगामिफले प- तित्थहि) तदा CuIIadaddaro कोधनो भिक्खु अहोसि. मबादद्दरो 25 पन अहम् एरि *ति. D अद् दर जातकम्

33

* h*'d add ca. C* -kam, -kam rorr to -kä. * Bd पब्बा-. * C* -tatfjano, B< -तथेजने. ^ B* जातिदेवसयेन . B<i jätiyä vinayena. ' C^ vaj-, B'd valan- canti. '' C* -samgato, B> -aaväsam वसतो, ब्द् -saväsarii वसन्तो ^ h*ä पोसो.

* B*' niddäyitvä, B<i niddabitvä. *^ B*d pahonakakäle. ^' Ftd abarn. ** B< yatta evam, ^d omits evam. '' B^'d omit math. '* h* omits voh-. Vd ravasena. " R*d garumka-. '* Bid -त्तादिनि. " C^ वसना न, ओ वसताव, B< वसथा ति. «» B»d अद्द् ते. " B»वि अद्द् ने. " -पेत्वा. »* h^d omit te. " add so. '* Bid add catutthaih.

Jsttkt. tu.

2

18 IV. चतुक्कनिपात. 1. यिवरवग्ग. (31.)

5. सिलव्ल्र्नम्सनजातक.

N* अत्थि लोके रबो नामा 'ति. इदम् सत्था जेतवन्ष् यिहरद्तो kilesanig^gaham आरब्भ ^कत्बेसि. वत्त्बुम् £kädasaiii- पाते Pämyi^ätake ^ आयिब्बयिस्सति. अयम् पन्* एत्त्ब सम्क्बेपो: पन्- 5 चसता ब्बिक्क्बा अन्तो जेतयने यसन्ता mi^bimayämasanianan- तरे कामयितक्कम् यितक्कयिम्सु. सत्त्बा च्बसु पि रत्तिम्दिता- कोत्त्बासेसु यत्बा एकचक्क्बुको चक्खुम् एकपुत्तो पुत्तम् चामरि' यालम् अप्पमादेन रक्खति एयम् निच्चकालम् ब्बिक्क्बा' ओलोकेति*. सो रत्तिब्बागे दिब्बचक्क्बुना जेतयनम् ओलोकेन्तो चक्कयत्तिरन्नो अन्तो^

10 दियेसने उप्पन्नचोरे यिय ते ब्बिक्क्बा दिस्या गन्द्बकुतिम् यियरित्या Änandattheram पक्कोसित्या* „ÄnaDda, अनिओ^ कोतिसनिबारे ^ ब्बिक्क्बा' सन्निपातेत्या'^ गन्द्बकुतिद्यारे आसनम् पन्नापेबिति" आब. सो तत्बा कत्या सत्त्बु पतियेदेसि. सत्त्बा पन्नत्तासने निसिदित्या सब्बसम्गा- बिकयसेन आमन्तेत्या „ब्बिक्क्बये, पोरानकपन्दिता 'पापकरने रबो

15 नाम n* अत्त्ब्|ति* पापम् न करिम्सा** *ति यत्या'^ अतितम् आहरि:

Atite Bäränasiyaih Brahroadatte rajjam कारेद्ते बोद्बिसत्तो ब्राब्मनकुले निब्बत्तित्वा वयप्पत्तो तत्त्ब्* एव बारानसियम् दिसापामोक्क्बस्स'^ सन्तिके पन्चन्दैः मान- वकसतानैः जेत्त्बो^' हुत्वा सिप्पम् ußgapbi'\ Äcariyassa'^

90 वयप्पत्तद्बिता'* अत्त्बि. सो चिओतेसि: „इमेसम् मापवकानम् सिलम् व्त्मैह्सित्वा स्ल्लसच्न्पन्नस्स्* एतैः ^^ दस्सामिति" सो एक- दिवसम् मापवके आमन्तेत्वा „ताता, मय्बैः द्बिता वयप्पत्ता, विवाबैः अस्सा कारेस्सामि, vattbälamkäraiii laddhuiii vattati^S तुम्बे अत्तनो नातकादम् अपस्सन्तानैः ^' थेनेत्वा वत्त्बालम्-

95 कारे आबरथ, केनचि अदित्थम् एव गप्बामि % दस्सेत्वा आभ- तैब् न गन्हामिति'' आब. ते „साधा*' 'ति सम्पतिच्च्बित्वा ततो पत्त्बाय नातकानम् अपस्सन्तादर्ह् त्बेनेत्वा वत्थपिलन्द्बना- दिनि आहरन्ति, आचरियो आभतम् आब्बतम्'^ विसुम् विसुइः येव" थपेसि. बोद्बिसत्तो'* न किन्चि आबरि. अथ ओअम् आचरियो आब:

* C^ pamiiäjä-, B> पन्नासिजा-, ब्द् पानियजा-. ' G^ चमरि , C* चमरि , B*d चामरि. » ब्द् -उम्, C* -u. * ओ -केएइ. * अत्तनो. B»<I,आमौतेत्ता. ' B*d अद्द् जेतवने. ^ B* -सन्धारे, ब्द् -सन्द्बागारे. * Bid vaaanakabhi-. ^^ Bid -पातापेत्वा. ^* ब्मि अद्द् तेहि याएइतो. ^* fi«l अद्द् आचरियस्स. *' B^ljethako. »* Bi -hiti, Bd -hati. »» Bid add pana. »• -tU-. " -nnaaseya dhi- taraih. ^^ B<d add gacchatha. *" Bid -nan neva. ^ Bid ganhatha. ^^ B<d äbhatäbhatam, C* äbatam. *' Bid omit yeva. '' Bid add pana.

i). SQavimaiiisanigätaka. (305.) 19

»य्त्वैब् पन तात न किन्चि आहरस्ल्ति'^ „Äina आचरिया'' *ति. „कस्मा ताता'' *ति. „तुम्हे^ कस्सचि पस्सन्तस्स आभतैः न' गन्हथ, अहथ् पन पापर्करने रहो^ न पस्सामिति*' di- pento ime dve gäthä äha:

1. N* अत्थि लोके रहो नाम पापकनिमम् पकुब्बतो, 5

पस्सौति वनभातानि, तर्न् बालो मन्नति* रहो. 17. '.'. अहैः रहो न पस्सामि, सुन्नैः वापि न विज्जति,

यत्थ अन्नम्^ न पस्सामि असुन्नर्ह् होति तैन् मया ति. 18.

तत्थ रहो ति पतिच्च्बनुअत्थानैः, वनभातादिति वैइए निब्बत्तभातानि, तर्न् बालो ति तर्न् पापकम्मम् रबो iiäma* मया कतन् ति बालो mannatl, lo sunnaib vSpiti yarh thänam sattehi sunnaih tuccliarh bhaveyya tarn pl n' atthiti äha.

Äcariyo तस्स पसिदित्वा „तात, न' मय्हम् गेहे धनैन् n* अत्थि, अहैः पन सिलसम्पन्नस्स ध्ल्तरैः दातुकामो इमे मानवके विमम्सन्तो एवैन् akäsiih, मम ध्ल्ता तुम्हैः' नेव 15 अनुच्छविका'* ति ध्ल्तरैः अलैह्करित्वा बोधिसत्तस्स अदासि, सेसमानवके „तुम्हेहि आभताभतम्^ च्तिम्हाकम् गेहम् एव नेथा'' 'ति आह.

सत्था „इति खो भिक्खये'^ dussilamäiiayakä अत्तनो दुस्सिलतिय तर्न् इत्थिम् न लभिम्सु, इतरो पन्दितनिअनवो सिलसम्पन्नताय ल- षो bhfti *^** यत्या अभिसम्बुद्ध्ब् हुत्या इतरा द्ये गात्बा अभासि: .1. दुज्जच्चो च अजच्चो^' च नन्दो च सुखयच्छनो ' '

yi^ho'^ अद्धुयसिलो*^ च ते धम्मम् जहुम् अत्थिका". 19. 4. ब्राह्मनो च कथम् जाहे सब्बधम्मान पारगा

यो धम्मम् अनुपालेआ धितिमा सच्चनिकमो ति. 20. 95

तत्थ दुज्जच्चो ति |दयो छ^^ जेत्थमानयका ^®, तेसम् nämaixi गइइहि, ayaaeaäiiani नामैब् अगहेत्वा aabbasangähikayaaen' एव ते dhammaiii जहु- मत्थिका'' ति आह, उत्थ ते ति सब्ब पि ते निआनवा धम्मम् ति इत्थि-

* Bid add ua. ' B*<i omit na. ' Bid add नाम. * Bwl -ते. ' B»d सुन्नम्.

* C* nä, R*d omit näma. "^ so all four MSS. ^ G' tumhäkan corr. to tumhan, B»' tuyhan. * B<d äbhatäbhatam. B*d add te. ^^ Bid jabhatiti. " Bd su- jacco, B^aucco. " -yadhito. '* ß< vajho, Bd vadho? C** vejjo. »» B< Andhaca-, Bd andhäca-. ^* B<d -mattikä. *^ C^ ja, B* sa, pmits cha. ^^ Bid jethakamä- .

2*

20 IV. चतुक्कनिपात. 1. विवरवग्ग. (31.)

पतिलाब्बसभावम् जहुमत्थिका' ति जह्बत्थिका' अयम् एव पाथो, लुअ- कारो paiia' vyanjaiiasaiidhivasena vutto, Sdaiu vutUiii boti: sabbe | i te मानवा ताय इत्थि>ä' अतिहिका व हुत्वा अत्तइइओ दुस्स्तिअताय तर्न् इत्थिपतिलाभसभावम् ' जहिम्सु^, ब्राह्मनो ऽति इतरो पन sfiasampanno ब्राब्मनो कथैः हि ^

5 केन कारतिएरिअ तर्न् इत्त्बिपतिलाभम् ^ जहिस्सति, सब्बधम्मानन् लि imasmiih थाने लोकिय्स्नि पन्च äiläiii दस सिलानि तिना sucaritÄfii सब्बधअइमा नाम, तेसैः सो' पारैः गतो ति पारगा, धैन्मरि ति वुत्तप्पकारैन् एव द्बम्मैः 60 '^ पालेति रक्खति, धितिमा ति सिलरक्क्बरिआधितिया " Bamaiiiiägato, सच्च- निक्कमो ति सच्चे*' सभावब्लिआते " यथावुत्ते'* siiadhammp^^ निक्कमेन

10 samaiwiägato.

सत्था इमम् धमिओअदेसनम् आहरित्वा सच्चानि पकासेत् जातकम् समोधानेसि : (सच्चपरियोसाने तानि paäcabhikkhusatÄni अरहत्ते प- तित्थहिम्सु) „तदा आचरियो सरिपुत्तो अहोसि, pandiiamänayo पन अहम् एया" *ति. सिलविमम्सनजातकम् ^^.

15 6. सुजातज् आतक.

किम् अन्दका ति. इदम् सत्था जेतवने रिहरन्तो मल्लि- कम्^^ देविनि आरब्भ कथेसि. एकदितसैब् किर रन्नो ताय सद्धिम् सिरिविवादो अहोसि, सयओअकलहो ति पि यदन्ति येय. राजा कुज्झित्या तस्सा अत्थिभायम् पि '" न जानाति. मल्लिका'* न्सत्था रन्नो मयि

20 कुद्धभायम् न जानाति ^°, मन्ने ^''' ति चिन्तेसि. सत्थपि नत्वा' ,,इमेसम् समग्गभायम् कन्स्सामिति** पुब्बन्हसमयम् नियासेत्या पत्तचियरम् आदाय पन्चभिक्खुसतपरियारो*' सायत्थिम् पयिसित्या r^adyäram अगमासि. राजा तथागतस्स पत्तम् गहेत्या निवेसनम् पयेसेत्या पन्नत्तासने निसिदापेत्या बुद्ध-पमुखस्स बम्ग्बस्स"

25 दक्क्बिनोदकम् दत्या यागुखज्जकम् आबइइ'^. सत्था पत्तम् हत्- थेन *^ पिदबित्या „महाराज कहम् देयिति*' आब. ,,किम् भन्ते ताय, अत्तनो यसेन निअत्ता एसा'* ति'*'. ,,महाराज, &अयम् एय यसम् दत्या मातुगामम् उक्खिपित्या ताय कतस्स अपराधस्स असहनन् नाम अयुत्तन्*' ति. राजा सत्थु यचनम् सुत्याष् तर्न् पक्को&आपेसि.

' h'd -mattikä. ^ B^d jahimattikä. ' Bid pada. * Bd adds पतिलाब्ब सभावम् जल्.इया. » qs इउहिम्-. व्ल्जहिम्सु ' B»'«! जहोति. » ß'd -ब्बसभावम्. » 80 tesaii). *o B*d >o. " B'd -na-. B'd sacca. »' -to, M -tena, -teii. ^* bid -tieiia. »'» B'd -mma. B'd add pancamam. »^ C* -kä corr. to -kam, -ka, B^ -kä. '* KW omit pi. *■ adds denpissa, Bd de- vipi. >o hid .tili. Lid omit manne. ^* B'd pancasatabbikkhu-. " B^d bhikkhusa-. *-'* C* -rati, Li -रित्वा. ** B'd हत्थेन पत्तैन्. *• B»<l मत्तायाति.

6 Sajätajäfaka. (306.) 21

सत्थारम् परिविसि. सत्था ««annaniaQDani समग्गेहि bhavitiim' वत्- ततिति'*' सामग्गियरसस्स तन्नैब् कथेत्वा pakkänii. ततो पत्थाज उभो समग्गवासम् यसिम्सु. भिक्क्बा धम्मसभाजम् कत्बम् समुत्थापेसुइः : „ä^uso, सत्था एकवचनेन्* एव उभो समग्गे अका- सिति^*. सत्था आगन्त्वा „काय नु 'त्थ भिक्खये एतरहि कथाय 5 सन्निसिन्ना'* ति पुच्छित्वा ,,iinäya नामा'* *ति युत्ते „न भिक्खवे इदान्* एय पुब्बे p* आहम् एइए एकोवादेन्' एव' समग्गे अकासिन्'' ति रत्वा^ अतितम् आबरि:

अतिते बारनसियैः ब्रह्मदत्ते रज्जर्ह् कारेन्ते बोधिसत्तो tassaatthadhanimanTisäsako अमच्चो अहोसि. अथ्* लो एक्न्दिवसर्ह् राज निअहावातपानम्^ विवरित्वा राजआगनैति ओलोक- यनिआनो अत्थासि. Tasmiih खने एका पन्निकद्ब्त्ता अभिरापा पत्लिऐनवये थिता* बदरपच्छिम् स्त्से कत्वा „बदरानि गन्- हथ^ हदरानि गन्हथा**** 'ति वदैनाना राजन्गनेन गच्- च्लिअति*. राजा तस्सा saddarii सुत्वा*^ पतिहद्धचित्तो हुत्वा अस्- i5 सैनिकभावैब् नत्वा पक्कोसापेत्वा तर्न् अग्गनिअहेसित्थाने थ- प्प्त्वा mahantarii yasaiii अदासि. रन्नो पिया अहोसि निअनापा. अत्व् ekadivasaiii राजा सुवन्नतत्तके बदरानि खादन्तो निसिदि ". सोजाता देवि राजानम् बदरानि खादन्तर्ह् दिस्वा „महाराज, किन् नाम" तुम्हे खादत्बा'* *ति पोच्छन्त्! पथ- ?o मैः गाथनि आह:

1. Kiih अन्दका*' इमे देव निक्खित्ता कम्स्प्मल्लके अपलोहितका वग्गा, ते ^* निए अक्खाहि पुच्छितो ति. 21.

तत्थ kiiii अन्दका^' ति किर्न् फलानि नाम्' etäiiiti '^ परिमै.इदलवसेन पन अन्दका ति आह, कम्समल्लके ति औवन्नतत्तक्त्*, उपलोहितका ति 95 रत्तवन्ना, वग्गा ति वोक्खा'* न्ल्मोइअला

राजा कुज्झित्वा „बदरपक्कवानिजके '^ पन्निकगहपति- कस्स ध्ल्ते'" अत्तनो कुलसन्तकानि बदरानि पि न जाना8इति% वत्वा द्वे गाथा अभासि:

' O vasiturii. C* vaddhatitf, B»' pathatitj, B^ vattatTtf * ekov.renevacorr. to -vädeiieva, एकवारेरिएत, एकवचनोनेव. * B»<J add lehi yäcito. * BW omit mahä. * Bid add aujätä näma. '' Üd kinätha. ' B^ kinäthä * R'^ aga- mäti. Bwf'add Uya. ** hid add tadä. *' B> नामेतम्, ह्द् riäiiiap<>तैइ) ^' -कानि. »* तर्न्. »» एतानि. '• C* वोक्का, चोक्खा. »" -पन्- Mväiiijjake. ^^ ह्द् धिता.

22 IV. चतुक्कनिपात 1. विवरवग्ग. (31.)

2. यानि पुरे तुवरो* देवि भन्दु नन्तकवासिनि'

उच्छन्पहत्था पचिनासि तस्सा ते कोलियम् फलैः. 22.

n. उदय्हते' न रमति, भोगा विप्पजहन्ति तर्न्,

tatth* ev' imaih patinetha^ yattha kolaih pacissatiti. 23.

5 Tattha bhandü t1 mondasisS hutvi, nantakavSsinitP jiunapllotlka-

निवत्था, उच्च्लिअन्गहत्था पचिनासि ति ataviih pa^jaitvä ऐह्कुसकेन साक्बन् नमेत्वा* ओचितोचितम् हत्थेन arcbafige pakkhlpanavaaena उच्र्हन्गहत्था हुत्वा पचिनासि ओचिनासि. तर्सा ते कोलियैब् फलन् ति तस्सा तव एवम् पचिनन्तिया' yaiii मयम् इदानि खादाम iroam ^ koHyaiii kuladattikarii ' phalan ti attho. to udayhate na ramattti ayaifa jambT iroasmim rSjakul? वसमाना लोहकुम्> bbiyarö पक्क्बित्ता विय दय्हति नुभिरमति , भोगा ति राजभोगा इमम् अलक्- खिकैः विप्पजहन्ति. यत्थ कोलैः पचिस्सतिति यत्थ गन्त्वा प्न्न बदरम् एव पचिनित्ता*^ vikkinantT jivikaib kappessati tatth' eva nam nethi *ti'i.

ßodhisatto „थपेत्वा इनैब् अन्नो इमे समग्गे कातुइः न 15 सक्खिस्सति*', राजानैः safinäpetvä इमिस्सा अदिक्कद्धनम् क- रिस्सामिति'* चिन्तेत्वा चत्न्त्थैः ^आथन्) आह: 4. होन्ति b' एते मबाराज इद्धिप्पत्ताय दारिया,

खम'^ देव सुजाताय, maßsä** कुज्ज्बि रत्बेसभा 'ति. 24.

तस्स्' अत्थो: मबाराज एते एवरापा पमाददोसाय सम्पत्ताय^^ न्स्रिया 90 होन्ति न न होन्ति'*, एतैः एवरापे उच्चे थाने थपेत्वा इदानि एत्तकस्स अप- राधस्स asahanarii नाम न युत्तम् तुम्हाकैः, तस्मा खम*^ देव सुजाताय, एतिसेआ" कुज्झि रैहेसभ*» रथजेत्थका 't* ".

राजा तस्स वचनेन देविया तैब् aparädhaiii सबित्वा यत्बा- थाने येव नम् त्बपेसि. ततो पत्थाय उभो समग्गवासैः S5 वसिर्ह्सु.

सत्था इमम् देसनम्" आहरित्ता जातकैब् समोधानेसि: „तदा बारानसिरिगा कोसलरिगा अहोसिष् सिगाता मल्लिका, अमच्चो*' अहम् एरा'* 'ति. सुजातजातकम् ''.

* C*« त्वैः. « नन्दवासिनि, ह्द् नन्दकवासिन्ल्. » C* उद्द-. * B*d पति-. * B< नन्द्द्गाविसिनिति. * Wd साखैः ना-. "^ B*ä पचिनाय ocloäya. ^ BmT idaiii. » Bid -yarii. B»d vici-. »» hid add vadati. " B»d -iTti. " khamatha. »* C* मास्सु, मासु. ** ब्ष्<i पमत्ताय. " Bid omit nana honti. *' BW khamatha. ß<<i etissä sujätäya. » Btd -bhä ti. ><> B>VI add attho. '* Bid dhammadf-. '^ B*d add pana '" Bid chathaiii.

7. पलासजातक. (307.) 23

7. पलासजातक.

अचेतनम् ब्राह्मना' *ति. इदम् सत्था परिओइब्बानमन्चे निपन्नो Änandattheram आरब्भ कथेसि. सो h* आयस्मा ष्त्त्^'ज रत्तियम् पच्चाससमये सत्था परिनिब्बायिस्सतिति*' दत्रि „अहुइ c* अम्हि सेखो करओइयो' सत्थु च मे परिनिब्बानम् भविस्सति^, पन्चयिसति 5 तस्सानि सत्थु कतम् उपत्थानम् दिप्फलम् भयिस्सतिति*' सोकाभि- तुन्नो* उज्यानोयरके^ कपिसिसे* आलम्बित्या परोदि. सत्था तर्न् अपस्- सन्तो „कहम् भिक्खये Änando** ति पुच्छित्या तर्न् अत्थम् सुत्या^ पक्कोसापेत्या ^ „कतपुस्नो सि त्यम् Änanda, पधानम् aDuyuqja*, खिप्पम् होसि अनासयो^^, चिओतयि^^ इदानि तया मम कतम् उपत्- लो थानम् किम्कारना निप्फलम् भयिस्सति, यस्स ते पुब्बे सरागदिकाले पि मम कतम् उप्पत्थानम् दिप्फलम् iiahositi** यत्या अतितम् आहरि:

Atlte बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो बारानसितो अविदारे प लासरुक्खदेवता हुत्वा निब्बत्ति. तदा ßäränasiväsino '^ देवतामआगलिका^' अहेसुम् i5 निच्चैः बलिकरैइआद्ल्सु पयुत्ता. अथ्' एको दुग्गतब्राह्मनो „अहम् p' एकम् ^* देवतम् पतिजग्गिस्सामिति'' एकस्स उन्नतप्- पदेसे " थितस्स महत्च् '' पलासरुक्खस्स मालम् समैः नित्- तिनैः'^ कत्वा परिक्खिपित्वा वालिकैः ^'^ ओकिरापेत्वा^* सम्मज्जित्वा रुक्खे'^ गन्धपस्चइइगुलिकानि दत्वा मालागन्धधापेहि पा- सो जेत्वादिपैब् जालेत्वा „सुखम् सया^^'* 'ति वत्वा रक्खैः पदक्- खिनैः कत्वा पक्कमति. दतियदिवसे'' पातो व गन्त्वा aa- खसेय्यैः पुच्छति. अथ्* ekadivaaani रोक्खदेवता चिन्तेसि; „अयम् ब्राहिननो अतिविय मैः पतिजग्गति, इमैः ब्राह्मनर्ह् विमैहैत्वा येन कारनेन मम् पतिजग्गति तर्न् दस्सामिति '**' स्स् तस्मिम्** ब्राह्मने^^ आगन्त्वा रक्खमालैः'^ सम्मज्जन्ते इन- हल्लकब्राह्मपवेसेन समिपे थत्वा पथमैः गाथम् आह:

> -na asunanun. » B«d saka-. » -titi. * ब्ष्व्ल् -भिभातो. * ब्द् उय्या- नद्वारकोथके. ^ B*VI -sam. ^ B< kathesi. kathasi tarn. * B< adds ova- दित्वा, ह्द् ओवादित्वा. * B<d -जाबि. B'd अनासवो होबि Änanda. *^ चिन्तेसि. " अद्द् मनुस्सा. " -आनैह्मैइ-. " B»VJ यि एकम्. " €• -उप-. C* महातो, Bd bahato. *^ nithinaib, Bd natiuaih, C^ iiittinaib, O iiitti- naih corr. to -nam. '• वालु- >• ओकिरित्वा. >o f^i^ रुक्क्बम्. " BW सेय्याऐ. ^> B'd दत्ल्यततियदि-. ^* B*d पुच्च्बिस्सामि. ** Bid add kbane. *^ add ca »• B«d -le.

24 इव्. चतक्कन्ल्पौ. 1. यिवरवगेअ. (31.)

1. अचेतनैः ब्राह्मन अस्सनन्तम् जानो अजानन्तम् imaiii पलासैः आरद्धविरियो धोवम् अप्पनिअत्तो सुखसेय्यम् पुच्छसि' किस्स हेता *ति. 25.

5 तत्त्ब असुनन्तैइ ति acetaiiarii iiäma asunaiit^iii, जानो ति तुवैः जान-

mäiio hutvä, dhuvarii appaniatto ti iiiccappamatto.

Taiii सुत्वा ब्राह्मनो dQtijaih गाथम् आह: 9. दारे सुतो c* एव ब्रहा च रुक्खो देसे थितो भातनिवासरापो, 10 तसिना नमस्सामि इमैः पलासैः

ये c* एत्थ भाता ते च' धनस्स हेता *ति. 26.

तत्थ दारे सुतो ति ब्राहिनन ayaib rukiiho dürt« suto vissuto', iia आसत्त्नत्थाउए येव पाकतो, ब्रहा ति मबन्तो च, देसे त्बितो ति uniiate समे ब्बामिप्पदेसे थितो. bhütaiiivSsarüpo ति devatätiiväsabhavo अद्धा एत्थ 15 mahesakkhadj^varä निवुत्था^ भविस्सति*, ते च धनस्स हेता 'ति इमन् एअ रक्खम् ये e' एत्थ रुक्खे निवुत्था भाता ते* च धनस्स हेतु iiamassäDii न निक्कारना^ ति.

तर्न् 8उत्वा रुक्खदेवता ब्राह्मनस्स पसन्ना „अहैः ब्राह्मन iroasmirii रुक्खे निब्बत्तदेवता, लुआ भायि, धनम् सो ते दस्सामिति*' तर्न् अस्सासेत्वा अत्तनो viinänadväre महन्तेन देवतानुभावेन आकासे थत्वा इतरा द्वे गाथा अभासि: n. सो ते करिस्सामि यथानुभावैः कतन्नुतैः ब्राह्मन पेक्खनिआनो, कथम् हि äjzamma सतैः सकासे^ 35 मोघा ते अस्सु* परिफन्दितानि *°. 27.

4. यो तिन्दुरुक्खस्स परो पिलक्खु *' परिवारितो पुब्बयन्नो उजारो तस्स्" एस" मालस्मिम् उइधि'' निखातो अदायादो '\ गच्छ, तर्न् उद्धराहिति. 28.

» C*« -ti. ' B' oniits ca. " C* -te, -te corr. to -to. * C* ti vutthä, tiv- corr. to niv>. hd निवुत्ता, B> ओमित्स् वुत्था. ^ B*ä -तिति. * 6' रुक्खे दे- वता ते. ह्द् रुक्खे निवुत्था देवता ते. ^ ब्द् -रनाया. ' C^ -sa, -sa corr. to -se. ' C*» assa. *** C* parivan-, C* paripan- corr. to pariphaji-, parl- man-, hd परिबन्धितानि. >* Bi'd मिलक्खु. *' B* तस्सेवसम्म. W तस्से- ▼अस. >* C निधिम्, C^ निधिउ, हिद् निधि. ^* C^ अदायदो, अदायदो corr. to adäyädo.

J

b. Javasakapi^ätAka. (308.) 25

तत्त्ब यथानुभावौ ति यथासौइ यथाबलम् , कतन्नुतन् ति तया मय्हैः kataguiiam जानन्तो तैः attaiii v\jjamSiiam कतन्नुतैः पेक्खमइइओ, आगम्माऽति आगैइत्वा, सतैब् सकासे ति सप्पुरिसानम् सैइद्के, निओघाति moghäiii, परिफन्दितान्ल्ति sukhaseyyäpucchaiiavaseiia वाचा^ फैइदितानि' सम्मज्जनादि- käTap«iia कायफन्दितानि ' च तव katfaaih^ aphaläiii भविस्सइइति , यो तिन्दु- 5 रुक्क्बस्सा^ *ति यो ष्स tiudurukkhaasa परतो* पिलक्क्बुरुक्खो^ थितो ति ▼imäiiadväre थिता व हत्थम् पसारेत्वा दस्सेति, परिवारितो ति ädUu तस्स पिलक्खुरुक्खस्स ^ माले, एस ते® रुक्खमालर parikkhipftvä iiihitatäya' सम्- - परिवारितो ^°, पुब्बे पि ^^ yitthayannävaseiia purimasämikäiiaifa uppaiiiiattä ^' पुब्- बयन्नो, anekaiiidhikumbhTbhäveiiamahantattä उलारो, bhümiib खउइत्वा थपि- 10 ततिआ iiik.हातो, idäiii däyädäiiam अब्बावतो अदायादो, idarii vuttarii होति: एस taiii रुक्खओइआलम् परिक्खिपित्वा गिवाय givaiii paharaiiiinatii कुम्भिनैः *' वसेन महानिधि निखातो aasäuiiko, गचेह iiain'^ उद्धरित्वा गन्हा 'ति.

£वन् च पन वत्वा देवता „ब्राह्निअन, त्वैः एतम् उद्धरित्वा गन्हन्तो किलमिस्ससि , गचेह त्वैब् , अहर एव " i5 तव घरम् नेत्वा असुकस्मिम् '^ असुकस्मिन् च थाने निदहिस्- सामि, त्वम् यावजिवैः एतैः धनैः परिभुन्जन्तो dänaiii देहि सिलम् रक्खा ^^'* *ति ब्राह्मनस्स ओवादैब् दत्वा तर्न् धनैः अत्तनो आनुभावेन तस्स घरे पतित्थापेसि.

सत्था इमम् देसदनि ^^ आहरित्वा जातकआ समोधानेसि : „तदा 90 ब्राह्निअनो अनन्दो अहोसि, रुक्खदेवता अहम् एवा'' 'ति. पलास- जातकम्^*.

8. जवसकुनजातक.

अकरम्हसे ते किच्चन् ति. इदम् सत्था जेतवने ▼इहरन्तो देवदत्तस्स akatanDÜtam आरब्भ कथेसि पे S5 „न भिक्खवे देवदत्तो इदान्' एव पुब्बे पि'* akataoDÜ येया*' \i रत्या अतितम् आहरि :

अतिते बारानसियइद् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो हिमवन्तपदेसे '^ रुक्खकोत्थसकुनो

SS

* बिद् वाचाय. ' B' परस्सवरहिताय, ब्द् फरुस्सविरहिताय. * IMd -bandbitäiii.

* B*d kaum. ^ B* yo tindurukkhasaa paro milakkbu, Bd -saa puro milakkha.

* ओ फ-, ब्द् पारतो. ^ B>d मि- ^ B* माले एव एत्थकर्ब्, ह्द् माले एव एस उम्. ब्द् nidaliitattä. ^^ R*d pari-. B»d omit pi. »• B«d uppaiinatäya. ^* nidhikumbhinaiii. '* B' taiij. »» Bid add tarn. »• C*« oiult asukas- mim. 17 Bid .ähi. *• B>d dhammade-. ** B<d add sattamam. 8. See Five JiUkas p. 12, cfr. Weber, Ind. Stud. .<, 128. ''^ B»d veluvaiie. B»d idäneva pubbepi devadatto. ** B< ppa-. ^* B< -kothakasa-, B^ -kottakasa-.

26 1^- चतक्कनिपात. 1. विवरयग्ग. (31.)

हुत्वा निब्बत्ति. अथ्* एकस्स स्थस्स मैह्सम् खादन्तस्स अत्थि गले लग्गि, गलो उद्धोमायि, गोचरैः गन्हितुम् न सक्- कोति , खरा वेदना वत्तन्ति'. अथ नम् सो सकोनो गोच- रपसुतो दिस्वा साखाय निलिनो „किद् ते सैद्म दुक्खतिति'^'

5 पुच्छि. सो तर्न् attharö आचिक्खि. „अहद् ते सम्म एतैब् atthiib अपनेय्यम्, भयेन * ते मुखैः पविसितुइः न विसहामि, खादेय्यासि पि* मन्*' ति. „मा l>हायि सम्म, नाहओ तर्न् खा- दामि, जिवितम् मे देहिति". सो „sädhö** 'ति तर्न् पस्सेन* नि- पज्जापेत्वा „को जानाति किर्न् p* एस करिस्सतिति*^'' चिन्तेत्वा यथा

10 मुखर्ह् पिदहितोम् न सक्कोति तथा तस्स adharoftbe च न्त्त- रोत्थे च दन्दकैः थपेत्वा mukbarii पविसित्वा अत्त्बिकोतिम् तुन्देन पहरि. अत्त्बि पतित्वा गतम्. सो attbiih पातेत्वा स्ल्- बस्स मुखतो निक्क्बमन्तो दन्दकैः तुन्देन पबरित्वा पा- तेन्तो निक्खमित्वा साक्बग्गे निलियि^. स्ल्हो न्ल्रोगो*^ ब्न्त्वा एक-

15 दिवसनि* vanamabisaiii वधित्वा क्बादति. सकुनो „विमम्- सिस्सामि नन्*' ति तस्स उपरिब्बागे साक्बाय निलियित्वा तेन सद्- dbiih सल्लपन्तो*" पत्बमैः गात्बम् अह: 1. अकरम्हसे ते किच्चैः यम् बलैः अहुवम्बसे, मिगराज नमो त्य्-अत्थु, अपि किन्चि लभामसे. 29.

90 Tattha akaramhase te^^ ti bho siba, mayam ** pi tava ekaih kiccaih

अकरिम्ह, yarii बलम् अबुवम्हसे ति यम् अम्बाकम् बलम् अहोसि तेन ब- लेन ततो किन्चि अहापेत्वा^' अकरिम्ह येव>*.

तर्न् सुत्वा सिहो दुतियैः गात्बम् आब: o. मम लोहितभक्क्बस्स निच्चम् लुद्दानि knbbato 95 dantantaragato sauto tarn babuih yam hi '^ jTvasiti. 30.

तर्न् सुत्वा सकुनो इतरा द्वे गाथा अब्बासि: A. अकतन्नुम् अकत्तारम् कतस्स अप्पतिकारकैः**

यस्मिम् कतैइनुता n* अत्थि निरत्त्बा तस्स सेवना. 31.

> B* } a^atiti , Bd pavattati. ' B<ä dukkban ti. ^ B<d add pana. * Bid omit pi. ^ R*d वामप-. * B*d जानाति को पस्सति किर्न् मे भविस्सआति. "^ all four MSS. niliyi. « all fourMSS. ni-. B»d add ekam. ^^ B*d -pento. »» add kiccan. " C*^ yam, C* yam corr. to mayam. *" C* ähapetvä. C ähapetvä corr. to अब्स्पेत्वा. ^* C^« सेव '^ B^ यम्पि. B^ अपतिकारम्, B' aparikäranatii.

9. छवकजातक. (309.) 27

4. Yassa sammukhacinneoa mittadhammo Da labbhati

अनुसोय्यम्* अदक्कोसैः सनिकम् ' तम्बा अपक्कमे ति. 32.

तत्थ अकतैइनुइः ति कतगपम् अजानैइतैः, अकत्त्स्रन् ति सयम् किन्चि अकरोन्तैः, aammukhacinnenä ति सम्मुखे कतेन guneiia, अनुसुय्य- मनक्कोसैइ ति tarii पुग्गलम् न उसायन्तो' न अक्कोसन्तो* सनिकम् ^ तम्हा प्न्ग्गला* अपगच्छेय्या 'ति.

एवैः वत्वा सो सकुपो पक्कामि.

सत्था इनिअम् देसनम्^ आहरित्वा जातकम् सैनोधानेसि : .ष्तदा सिहो देवदत्तो अलिओसि, सकुनो पन अहम् एवा" *ति. जवसकुनजातकत्न्**.

9. छवकजातक. लो

सब्बम् इदम्* चरिमततन्*^ ति. इदम् सत्था जेत- यने तिहरन्तो छब्बग्गिये^' आरब्भ कथेसि. वत्थुम् विनये ▼इत्थारतो आगतम् एव. अयम् पन्* एत्थ सम्खेपो. सत्था छब्- ba^giye पक्कोसापेत्वा ओसच्चम् किर तुम्हे भिक्खये निचे आसने निसिदित्या उच्चे आसने निसिद्नस्स द्बम्मम् देसेथा'* हि पुच्छित्या ^^ ,.एयम् भद्ते'* ति युत्ते ते भिक्खा गरहित्या „अयुत्तम् भिक्खये तुम्हाकम् मम धम्मे अगारयकरनैः , पोरानकपन्दिता हि निचे आसने निसिदित्या" बाहिरनिअन्ते पि याचेन्ते गरहिम्सा '^** 'ति यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते 9o Bodhisatto c a n d ä 1 ayoniyam Dibbattitvä^* vayappatto ku- torobaib santbapesi *'. Tassa भरिया अम्बदोबलिन्ल् *' हुत्वा तर्न् अह: „इच्छाम्* अहम् सामि*' अम्बम् खादितुन्*' 'ति. „भद्दे, इमस्मिम् काले अम्बम् n' अत्थि, अन्नम् किन्चि अम्बिलफलम् *" आहरिस्सामिति '*'*. „Sänii, अहम्'° अम्बम् इअभमाना व जिविस्- ^^ सामि, अलभमानाय" me jivitam n' atthlti". So tassä pati-

' C* ana-. ' C* san-. ' C* süyanto, C* suyanto, ussuyanto, Bd ussnyyanto. * C^ na asakko-, na sakko-, Bd anakko^anto. ^ so all four MSiS. * B*VI papapn-. ^ B'^ dhaminade-. ' H*d omit java and add athamam. * J\*d idafi. '^ B><i niakatan. " B*d add bhikkhü. *' B>Vi add ucre äsane nisidante " B< garahamakaihsü. ^* hid add 6o. ^^ C^ santbä- ** B*VI omit aroba. " &• simiti, hid samt इच्छामबम्. B>VI ओमितम्बिल i* बिद् अद्द् आह *^ B*वि ओमित् सामि अहम्. '^ B*^ -ना.

28 IV. Catakkaiifpäta. I. Vivaravai^ga (31.)

बद्धचित्तो „कहम् ओउ खो अम्बैब्^ लभिस्सामिति** चिन्तेसि. तेन खो पन समयेन बारानसिरन्नो उय्यादे अम्बो धुव- फलो होति. सो „ततो अम्बपक्कम् आहरित्वा इमिस्सा doh'alaih पतिप्पस्स्ह्म्भेस्सामिति''* रत्तिभागे उय्यानम् गन्त्वा अरोबैः 5 अभिराहित्वा' साखाय साखैः अरोबैः ओलोकेन्तो विचरि*. तस्स तथा करोन्तस्स्' एव. रत्ति विभायि^ सो चिन्तेसि: „सचे इदानि* ओतरित्वा गमिस्सारोइ दिस्वा रोअइः' 'चोरो' ति गहेस्सन्ति^, रत्तिभागे ganiissämiti''. अथ्' एकैः वितपर्ह् abhiröhitvä निल्त्नो अच्छि. तदा बारानसिराजा पुरोहितस्स सन्तिके मन्ते गन्हाति',

10 सो uyyänaiii पविसित्वा अम्बरुक्खमाले उच्चासने निस्त्दित्वा आचरियम् निचासने" निसिदापेत्वा मन्ते गन्हि *". उपरि नि- सिन्नो* "चिन्तेसि: „याव" अधरोमिको अयम् राजा'* अच्चासने नि- सिदित्वा मन्ते गन्हाति**, ब्राह्मनो पि अधम्मिको यो न्ल्चासने '* निसिदित्वा" वाचेति, अहम् पि अधम्मिको यो मातुगामस्स वसम्

15 गन्त्वा मम जिवितम् अगनेत्वा अम्बम् आहरामिति '**' सो निक्- खतो ओतरन्तो एकम् ओलम्बनिसाखैः गहेत्वा तेसैः उभिन्नम् पि अन्तरे पतित्थासि , „महाराज, अहम् नत्थो, त्वरो थालोऽस् पुरोहितो मतो "" ति आह. सो raiiiiä „किम्कारना" ति पुत्थो प- थमम् गाथम् आह:

90 1. सब्बम् idaiii चरिम\ अतम् '* , उभो धम्मम् न पस्सति ^^ उभो पकतिया चुता यो चायैः'* सज्झापयति " यो च धम्मरि) अधियतिति. 33.

Tattha sabbaoi idaiii carimavatan' ti yarii amhclii nhi Jaiiehi katarii

सब्बम् इदम् किच्रैः läniakaiii ninimariyfdari) adhaniDiikaih , एवैः अत्तनो चोर-

95 भावम् teaan च मैइतेसु agäravarii गरबित्वा पुन इतरे^^ )>व गरहन्तो

» B»'<2 ambaphalam. ' B»*d -bhi- ' add iiiliiio. *Bd vicarati. * C* vihäyl corr. - --,. -

»ब्द् uccäaane नि-

- ^ p...-.«. .....„« ....... .. ..... .1,«.^ जिआति, ब्द् आह-

rissämiti. «'» B«d patithäya. «» B«d nuilho. " B«' luddho, Bd Juddo. ''* C* carivamataiii, B^d carimam kataib. ** B^'d .anti. '^ B'd add mante. '* B<d B^bäped. >7 hi -makataii, Bd maihkatan. B'd add dve.

B»'d ambaphalam. ' B»*d -bhi- ' Bid add iiiliiio. *Bd vicarati. * C* विहाय्ल् र्र्. तो विभायि, C* विहायि, B< विभाय. B«d -neva ' B«*d maih दिस्वा. » षन्हिस्सइइति. * C^ गइइहति, B>d उग्गन्हिस्सामिति *°Btd ucce es-. '* ß*d nice äs- »« ugganhiti, Bd ugganhatl. ** B«d go upari iiilino '* B»d ओमित्याव. अद्द्स् यो *' C^ गन्हतिष् B* ugganhiti, fid ugganhSti. ^^ Bd adds उच्चाइ ainiiassa maiitaiii. *" C^' -गानिअस्स वाहसा मैः. '* B* आहरिस्सामाति,

9. छवकिज्सुक. (309.) 29

उब्बो धम्मैः न पस्सन्तिति^ आदिम् आब, तत्थ उभो ति ' द्वे' पि जना गरुकाररबम् * पोरानकधमिदैः न पस्सन्ति, ततो च धम्मपकतितो चता, द्बम्मो बि पत्बमप्पत्तिवसेन पकति नाम, वुत्तम् पि c एतम्:

द्बम्रोओ बवे' पातुर् अहोसि पुब्बे

पच्च्बा adbamzDO उदपादि लोके ति, 5

यो चायन् ति यो च अयम् निचासने निसिद्ल्त्वा मन्ते सज्झापेति* यो च उच्चासने' निऐदित्वा अद्बियतुइ.

तर्न् सत्वा ब्राह्मनो दुतियैः गाथम् आह: «. ^'षाल्ल्दम् भोजनैः'* भुन्जे सचिम्' मैह्सापसेचनम् '^,

तस्मा ए अम् न सेवामि धम्मम् इसिभि सेवितन् ति. 34. लो

Ta88^ अत्थो: abarii हि भो इमस्स raniio सन्तकम् सतिनैः odanarii sucirii पन्दरम् नानप्( अकाराय मैन्सविकतिया सित्तैब्*' मम्सापसेचनैः*^ ब्बुन्- जारोइ, तस्मा अदरे बद्धो हुत्वा etarii एसितगुनेबि इसिब्बि sevitaiii धम्मम् ओअ सेवामिति.

तर्न् सोत्वा इतरो ^* द्वे गाथा अभासि : 15

A. परिब्बज, महा लोको'*, पचन्त्* अन्ने पि " पानिनो,

त्वैब् अधर्न्मो आचरितो'* अस्मा कुम्भम्'^ इवाभिद^*. 35. 4. धि-r-अत्थु तर्न् यसलाभैति'* धनलाभन् च ब्राह्मन

वुत्ति विनिपातेओअ अधम्मचरनेन h. 3^.

तत्त्ब परिब्बजि 'ति इतो अन्नत्थ गच्छ, महा*^ ति अयम् लोको नाम सो मब, pacantaöne'* पिति इमस्मिम् जम्बुदिपे अन्ने पि पानिनो पचन्ति'^, न अयम् ev'eko र्ल्जा, अस्मा कुम्भमिवा'' *ति पासानो ghatarii विय, इद् अम् वुत्तम् faoti: यैः tvarii'* अन्नत्थ अगन्त्वा'^ इध वसन्तो अद्बम्मम् आचरसि'* सो अधर्न्मो evaiii आचैइतो पासानो gbataiii विय तम्'^ ब्बिन्दि^^, ध्ल्रत्था'* 'ति गात्बाय अयम् saiiikbepattho : ब्राह्मन यो एस एवम् तव यसलाभो च 25 धनजाभो च'^ धि-r-अत्थु तर्न्, गरबाम तर्न् मयम्", कस्मा? यस्मा अयम्

* C^ passanti, passämi corr. to पस्साति. C* पि. * VM इमे द्वे. * गरुम्कारा-, एद् गरुम्कार, C* गरुकाररबा corr. to -räraham. * Bd vo corr. to ve, B< bäve. -si. ' B»d occe äs-. ^ B< odbanarii, Bd odanam, cfr. Dbp. p. 215. Ed sud, sukbi. '<> Eid mamsu-, C* -sevanaih. »» सित्ता, सत्त. »» -सेवना. »» C*^' -ला, ब्द् -रे. »* C*« paribb^amhäloke, Bf लरनिप्पज्ज प- हाब्रब्मे, ब्द् -महाब्रब्मे. '* C* -amneva, pacoantaihneva corr. to pacan-, paccantannepi, Bd paccattannepi. ^* ß*'d acari. ^^ -bbam corr. to भाम्. " हि इवब्बिदि, ब्द् इवब्बिदा. '• C** यसम्ला-. " ओ म्हा. Vi paccantaiine, Ed piccatUnne. "• B»rf paccanti. ^* B»d -वब्बिदा. " C*« यन् तर्न्. " C* आगन्त्वा corr. to ag-, B'd ägautvä. " C* -risi, -risi corr. to rasT, äcarisi, B<i acarasi. ^ B' tvam. Bd -ditl. " Bd dbirattbutan. «> B' vannalobbo c«, Bd ceva dbanallbho ca, C^« omit धनलाब्बो च. * ^ C^ -हाम यम्, -हिम कनि मया corr. to -tarn mayä.

30 IV. चतुक्कनिपात. I. विवरवग्ग. (31.)

तया लद्धलाभो äyatirii अपायेस विनिपातनबेतु ii&aampatti च * अधम्मचरनेन जिवितवत्ति नाम होति, c' एसा वुत्ति iminfi आयतितिनिपातेन इध अधम्मचरनेन nippa^ati kiib ताय, teiia तर्न् एवैः वदामिति.

अथ्* अस्स धम्मकथाय^ राजा पसिदित्वा „भो परिस, 5 किम्जातिको सिति*' पुच्छि. „चन्दालो ahaiii देवा** *ति. »भो, सचे त्वम् जातिसम्पन्नो अभविस्स रज्जम् ते अदस्सैः*, इतो पत्थाय पन अहैः दिवा राजा भविस्सामि, त्वम् रत्तिम् राजा होहिति'^ अत्तनो कन्थे पिलन्धनपुप्फदामम् तस्स गिवाय* पिलन्धापेत्वा तर्न् नगरगत्तिकम् अकासि. अयम् नगरगुत्ति- 10 कानैब् कन्थे रत्तपुप्फदामलभओअस्स* वम्सो. ततो पत्- थाय च पन राजा तस्स्* ओवादे थत्वा आचरिये* गारवम् कत्वा^ दिचे आसने निसिओनो** मन्ते गन्हि'.

सत्था इमम् धम्मदेसदम् आहइइत्वा जातकम् समोधादेसि : „तदा रेगा Änando अहोसि , चन्दालपुत्तो पन अहम् एवा" 'ति. 15 घयकजातकम् '".

, 10. सय्हजातक.

ससमुद्दपरियायन् ^' ति. इदम् सत्था जेतवने यि- हरन्तो उक्कन्थितभिक्खुम् आरब्भ कथेसि. सो'' सायत्थि* यम् पिन्दाय चरन्तो एकम् अभिरापम् ' ^ इत्थिम् दिस्वा उक्कन्थितो सा-

90 सने अनभिरमि '*. अथ नम् ^^ भिक्खा भगवतो दस्सेसुम् ^'. सो भगवता^^ ,,सच्चम् किर त्वम् भिक्खु उक्कन्थितो ^^** ति पुत्थो „सच्चन्'* ति यत्वा „को तर्न् उक्कन्थापेसिति" युत्ते तर्न् अत्थम् आरोचेसि. सत्था ,»कस्मा त्यदि एयरापे निय्यानिकसासने पब्बजित्या उक्कन्थि *', पुब्बे पन्दिता पुरोहितत्थानम् लभन्ता '^ नम्'* पतिक्खिपित्वा पब्ब-

95 जिम्सा** 'ति यत्या अतितम् आहरि :

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो परोहितस्स ब्राह्मनिया कुच्छिस्मिम् " पतिसन्धिम्

* बिद् ओमित् च. ^ G^ द्बम्मिकताय, G' धम्मकथाय corr. to dhammikatäya? ' C^ adassa, adassa corr. to adassaih, B^d aham dasaaih. * B*d -yam. ^ B*d -दामपिलौधन. ^ B*d .यस्स. ^ B»d करित्वा. ® B*d निसिदित्वा. * B<d उग्गन्- hÄti. »0 G'javakijä-, सवजा-, B»d अद्द् नवमम्. " B*« -परिसासन्. »* B»VI add hi. *' B^'d add alankaUpatiyatt&m. ^* B<d ओआभिरमति. ^^ ब्त्द् ओमित् नम्. 1* बिद् आरोचेसुइआ. ^^ C^ भगवा, Eid -to. " B<d add si. ** B^ ukkanthito siti. »0 Btd -täpi. »» BM tarn. " BM -imhi.

10. सय्हजातक. (310.) 31

गहेत्वा' ranfio पुत्तेन सद्धिम् एकदिवसे जायि'. राजा „अत्थि न खो मे कोचि पोत्तेन saddhiih एकदिवसे जातो*' ti amacce pncchi. „Atthi महाराज पुरोहितस्स पुत्तो'* ति. राजा नम्' आहरापेत्वा धात्ल्नम् दत्वा पत्तेन सद्धिम् एकतो व^ पतु&S?^P®si» उभिन्नम् पि आभरनानि c* एव पानभोजनादिनि 5 च एकसदिसान्* एव अहेसम्. ते वयप्पत्ता एकतो व तक्क- सिलैः गन्त्वा सब्बसिप्पाओइ उग्गन्हित्वा आगमैह्सु. राजा पुत्- तस्स ओपरज्जम्^ अदासि, महायसो अहोसि. ततो पत्थाय बोधिसत्तो राजपुत्तेन सद्धिम् एकतो व* खादति पिवति स- यति, अन्नमन्नम् विस्सासो थिरो अहोसि. अपरभागे राजपुत्तो लो पित अच्चयेन रज्जे पतित्थाय महासरपत्तिम् अनुभवि. बो- धिसत्तो चिन्तेसि: „मय्हैः सहायो रज्जम् अनुसासति*, सल्लक्- खितक्खने येव खो^ पन मय्हम् पुरोहितत्थानम् dassati, kill) me घरावासेन, पब्बजित्वा विवेकम् अन्न्ब्राहेस्सामिति ^'' सो मातापितरो वन्दित्वा पब्बज्जैः अनुजानापेत्वा महा8ऐप्]r)अत्तिम् i5 छद्देत्वा' एकको ^^ व निक्खमित्वा हिमवन्तम् पविसित्वा मनोरमे भामिभागे पप्नसालैः मापेत्वा इसिपब्बज्जैः पब्- बजित्वा अभिन्ना च समापत्तियो च निब्बत्तेत्वा झाओअकिलैः किलन्तो विहासि. तदा राजा नैः' अनुस्सरित्वा „मय्हम् सहायो न पन्नायति, कहम् सो'' ति पुच्छि. अमच्चा तस्स पब्बजिता- सो भावम् आरोचेत्वा „रमन्ल्ये किर वनसन्दे वसतिति" आहम्सु. राजा तस्स वसनोकासम् पुच्छित्वा सय्हम् ^' नाम अमच्चैः ^' „गच्छ, सहायम् मे गहेत्वा एहि, पुरोहितत्थानम् अस्स दस्- सामिति" आह. सो „साधा** *ति पतिसुनित्वा बारानसितो निक्- खम्म" अनपब्बेन पच्चन्तगामम् पत्वा तत्थ खन्धा- S5 वारम् थपेत्वा वनचरकेहि ^* सद्धिम् बोधिसत्तस्स वसनो- कासम् गन्त्वा बोधिसत्तम् पन्नसालद्वारे सुवन्नपतिमम् विय निसिन्नम्'^ दिस्वा वन्दित्वा एकमन्तम् निसिदित्वा कतपति- सन्थारो „भन्ते, राजा ते'* परोहितत्थानम् दातकामो आग-

> गन्हिउइ. * B<* विजायि. » तर्न्. * ओमित् व. ^ B<d ओप-. -सआम्तिति. ^ Eid goy C^ ko khl. « all foiir MSS. -hi-. * C^ chaddhetvä. ^o B< ekato« O ekato corr. to ekako. " Bid seyham. '^ C adds pakkosäpetvä. ** B»d mk- khamiUä, C nikkamma. ^* B<d -rikehi. ^^ C< -nno. ^* C* Ü, B^d tuyhaih.

32 IV- चतुक्कन्ल्पात. 1. Vivarava^ga. (81.)

मनैः^ इच्छतिति'' आह. बोधिसत्तो „तित्थत, पुरोहितत्थानम् अहम् 8अकलैः कासिकोसलम् जम्ब्न्द्ल्परज्जम् चक्कवत्तिसिरिम् एव लभन्तो पि न गच्छिस्सान्न्% न हि पन्दिता sakiih जहि- तकिलेसे पुन गन्हन्ति, sakiih जहितम् हि न्न्त्थभक्खेलस- 5 दिसैः' होत्त्ति^' वत्वा इमा गाथा अभासि:

1. ससमुद्दपरियायैः^ mahiiti सागरकोन्दलम्

न इच्छे सह निन्दाय, एवैब् सय्ह^ विजानहि*. 37. o. धि-r-अत्थु नम्^ यसलाभम् धनलाभन् च ब्राह्मन वुत्ति विनिपातेन adhamraacaranena वा. 38. 10 t. अपि चे पत्तरो आदाय अनागारो^ परिब्बजे

एव' जिविका सेय्यो चाधम्मेन एसना. 39.

(Gfr. 8upra il p. 4^«). 4. Api ce pattam आदाय अना|?आरो^ परिब्बजे

annam ahimsayaiii loke api rajjena tarn varan ti. 40.

15 तत्थ ससमुद्दपर्ल्यायन् " ति परियायो" वु एरत्! परि वारो, samiidde

परिवारेत्वा थितेन चक्कवालपब्बतेन saddhiih समुद्दसरखातेन वा" परि- वारेन सद्धिरि ति अत्थो, mabiin'* सागरकुन्दलन् ति सागरमज्झे द्त्प- वसेन थितत्ता तस्स कुन्हलभातैइ ति अत्थो, निन्दाय 'ति Jhänasukbasampannaiii पब्बज्जम् च्बद्देत्वा^' issariyaiii ganbfti इमाय निन्दाय^ सय्बा'* 'ति तर्न् ना- 20 मेनालपति, विजानहिति'^ dhamiiiam विजानाहि, वुत्ति विनिपातेन *ति यि पुरोहितत्थानवसेन'* इअद्धा यसलाभधनलाभवुत्ति झानसखेन ततो'* attavinipätanaaamkhätena विनिपातेन ततो*^^ गन्त्वा इस्सरियदिअदर्नत्तस्स अद्बम्- मचरनेन होति तर्न् vuttirii धि-T-atthii, पत्तमादाय्स् 'ति भिक्क्बाभाजनैः गहेत्वा, अनागारो^ ति अपि अहम् अगारविरहितो parakult^su careyyarii*^ एव'^

95 जिविका ति ष्व मे'^ जिविका 8एय्यो वरौरा'^, चाधम्मेन *ति च अद्बम्मेन एसन्^, idaiii vuttatii होति: adhammeiia एसना ततो एसा व जिविका स्जुन्दरतरा ति, अहिम्सयन् ति अविहेथेन्तो, अपि रज्जेन्स् 'ति एवम् परैः अविहेथेन्तो कपाइअहत्थस्स मम जिविककप्पनम् रज्जेनापि वरम् उत्तमन् ति.

इति 80 पुनप्पुन** याचन्तम् " पि तैः पतिक्खिपि. सय्हो" 80 पि तस्स मनैः अलभित्वा'^ वन्दित्वा गन्त्वा'^ तस्स अनाग- निअनभावैरि रन्नो आरोचेसि.

* B»* adds vo, Bd te. « B»' आग-. » -खेल-, निथुखेल-, ब्द् दुथुखेल-. * B^d -परिसासैः. * B'd geyha. « B'd -nähi. ^ B'd toib. »Hid-re. » B«d yeva. »® Bd seyyä '* B»d -parisäsan. . ^* B'd pariFäso. *' B«d rakkaväla. '^*B»d omitmahim. '* F< cbaddhe-. " B'd geyhä. " B»'d -nä-. ** viticchävaaena, Bd mabic- थावसेन " B> jhänaiii सखतो, प्द् जानऔखतो. Bd ito. =' * B»d cariyam. " B*d yeva. " B»* omita me, Bd evam eva. " B»*d -ro. «^ B'd -naiii. »« B'd -to. " B' seyyo, Pd seyho. B»d add tarn '• B»d ägantvä.

1. पुचिमन्दिगातक. (311.) 33

सत्था इमम् देसनम्' आहरित्वा सच्चानि पकासेत्य जातकम् स- मोधानेसि : (सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले पतित्* त्लिअहि, अपरे पि बहा सोतापत्तिफलादिनि सच्छिकरिम्सु) तदा राजा ÄDaodo अहोसि , सय्बो ' सारिपुत्तो , पुरोहितपुत्तो ^ अहम् एवा *ति. सय्हजातकम्*. वियरतग्गो^ पथमो.

S. PUOIMANDAVAGaA.

1. पुचिमन्दजातक.

उत्थेहि चोरा 'ति. इदम् सत्था वेलुतने यिहरन्तो आयस्- मओतैब् महामोग्गलिआनम् आरब्भ कथेसि. थेरे' किर राज- गहम् म्स्षाय^ अरन्नकुतिकाय तिहरन्ते^ एको चोरो नगरद्यारगामे लो एकस्मिम् गेहे saadhim छिन्दित्ता हत्थसारम्^ आदाज पलायित्वा थे- रस्स कुतिपरिवेनम् पविसित्वा „इध मय्हम् आरक्खो भयिस्सतिति*, थेरस्स पन्नसालमुखे निपज्जि. थेरो तस्स पमुखे सयितभा- यम् नत्या तस्मिम् आसम्कम् कत्वा „चोरसम्सग्गो ^ ^ नाम न वत्त- तिति'* निक्खमित्वा „मा इध सजिति*' दिहरि ^~. सो चोरो ततो निक्- 15 खमित्वा पदम् मोचेत्ता *^ पलायि. मनुस्सा उक्कम् आदाय चोरस्स पदानु&आरेन तत्थ आगन्त्वा तस्स आगतत्थादथ्ल्तत्थाओअनिसिमिअत्था- DasayitatthäDäiii दिस्वा ,»चोरो इतो अगतो, इध थितो, इध nisiimo, इमिना थानेन पलातो, न दित्थो नो" ति इतो c' इतो च पक्खन्दित्वा ^* अदि&वा त पतिगता ^^. पुनदिवसे थेरो पुब्बन्हसमये^* राजगहे षो पिन्दाय चरित्या पिन्दपातपतिक्कन्तो वेलुयनम् गन्त्या तर्न् पयत्तिम् सत्थु आरोचेसि. सत्था „न खो मोग्गल्लान त्यम् नेव आसम्कितब्ब- I युत्तकम्'^ आसैह्कि '^, पोरानकपन्दितपि आसम्किनिसा ^'*' *ति यत्वा

थेरेन याचितो अतितम् आहरि :

* h^d dbaiumade-. * B* seyyo, Bd seyho. ' h*d täjaso paiia. * BW seyya - - daaamam. * B«d kalingavaggo. « B«d -ro. ' B«d upaiii-. » Bid -to. कतुसा-, ब्द् hattheiia सा-. ^^ -लाय पतिमुखे, B<i -लाय पमुइहे. ** B»d चोरेउअ सद्धिम् सम्सग्गो. *' C*» sayiiitihari. ^^ B*d इहेदापेत्वा. " B»d पक्कै]-. " BW पति-. BW -yarii. »^ B»d sariiki-. '^ आसइइकम् करि. 1* BW äaankam कर्ल्र्ह्सा.

J«aka. IIL 3

34 IV. GatuUcanipäU 2. Pudmandava^ga. (32.)

Atfte Bäränaßiyaih Brafamadatte raüam k&rente

Bodhi^atto nagarassa stisänavane nimbarnkVlie ' devatfi

हुत्वा निब्बत्ति. अथ्* एकदिवसैः नगरद्वारगामे कतकम्-

मचोरो तर्न् सुसानवनम् पाविसि. तदा' पन तत्थ निम्बो

5 च अस्सत्थो *ति द्वे जेत्थकरक्खा'. चोरो निम्बरुक्खस्स^

इदाले भन्दिकम् थपेत्वा निपज्जि. Tasmiih पन काले चोरे"

गहेत्वा निम्बसाले^ ओत्तासेन्ति. अल्ब देवता चिन्तेसि: „सचे^

मनुस्सा आगन्त्वा इमम् चोरम् गन्हिस्सन्ति imassa^nimbarukkhassa*

साखम् छिन्दित्वा सालम् कत्वा एतैः उत्तासेस्सन्ति '^ , एवैः सन्ते

10 रक्खो नस्सिस्सति, हन्द नैब् इतो निबरिस्बामिति'* तेन सद्धिम्

सल्लपन्ति पथमम् गाथम् आह:

1. Utthehi cora, kirn sesi, ko attho supinena te,

तैः गहेस्न्म् राजानो गामे किब्बिसकारकन् ति. 41.

तत्थ राजानो ति ri^apurise सन्धाय वुत्तैः, किब्बिसकारकन् ति दा- 15 रुनसाहसिकचोरकम्मकारकैन्.

इति दम् वत्वा „y^va तैब्* राजपरिसा न ganfaanti ताव अन्- नत्थ गएछा^^** ^ति भायापेत्व पलापेसि. Tasmiih प]आते अस्- सत्थदेवता दतियम् गात्बम् आह:

«

'.'. यन् नु चोरैः गहेस्सन्ति गामे किब्बिसकारकैः 90 किर्न् तत्थ पचिमन्दस्स वने जातस्स तित्थतो ति. 42.

तत्थ वने ज्स्तस्स तित्थतो ति निम्बो** वने जातो c* एव थितो च, देततैः** पम् तत्थ उइब्बत्तत्त निक्ल्खसम्न्दिएआरेन्' एव सम्न्दाचरि^*.

तर्न् सत्वा निम्बदेवता ततियम् गाथम् आह: s. न त्वम् अस्सत्थ जानिसि मम एओरस्स c* अन्तरम्'^: 95 चोरैः गह्ष्त्वा राजानो गामे किब्बिसकारकैः

appenti*' nimbasulasmim, tasmim me^^ samkate'* mano

ti. 43.

1 B^ -kkha. ' Bid add ca. * Bd adds santi. « B<d -kkha. ^ C^^ -ro. « Bid -lena. ^ B'd add ettba. ^ Bid -aseva. * G^ nlmba. *^ B< अत्तासेय्यम्, ब्द् उत्ताअएय्यम्न्ति. " B»d गच्छाहि. *' BW rakkho. ** B^d -tä. ^* -caratiti. ** C* mantaran. »• C* abbenti, apenti, accentL " C** ce. " C* sam- kamato, B' sangate-.

1. PQcimtDadaJätaka. (311.) g5

तत्त्ब अस्सत्था 'ति पुरिमओअयेन्' एव तस्मिम् निब्बत्तदेवतैः * सम्तिदा- चरति, मम corasaa चन्तरन् ति मम चोरस्स एअ एकतो अवसनक्स्रनम्, अप्पेन्ति^ nlmbaaölaainiii ति इमै>इनिम् काले राजानो' ooraiii nlmbaatile आवु- MDtl*, tasrntili me saifitata mano ti tasmfih k&rane mama cittaih samkati, sac«* bi imam aüle äTupiaaanti* vlminaiii mc nassisaati, atlia aäkhäya okuD- 5 bnianti, vinifüe JiiiQa|»««aDdfao biuvteaalf, taniba: ev«ih^ paiäpesin ti^.

एवैइ} तासम् देवतानैः असोअमस्दैः sallapantlAaiii ओएव" bhMridasäniikä उक्काहत्त्बा पदान्न्सारेओअ ä^antvil coraaea सयिष्- तत्थादम् दिस्वा ,,aiiibho इद्&नि' चोरो उत्थाय पलातो '^ ति, न लद्धो नो'* चोरो, सचे अलभिस्सारोअ '' इमस्स्" एय" निम्बस्स 10 माले आवुनित्वा ''^ साखाय ओलम्बेत्वा आगत्निस्सामा ^^'* *ति वत्वा इतो c* इतो एअ पक्खद्दित्वा चोरैः अदिस्वा व गता. ते- सम् *^ सुत्व अस्सत्थदेवता catutthaxh गाथम् आह : 4. सम्केय्य «aiiikitabbäni« रक्खेय्य** ओआगतैः भयम्,

अओ&गतभया धिरो उभो इओके अवेक्खतिति. 44. 15

Tattha rAkkbeyya'^ ni^ataih bliayan tS dve aiiä^atabbayäul दि(त्ब- द्बमिन्ल्कन् c' एव सइओपरायिकन् च, tesii पापमित्त्ष् परितज्ज्जेन्तो*^ दित्त्ब्^- द्बम्मिकम् रक्क्बति, तिनि दुच्चरितानि परिवज्जेन्तो ^^ samparäyikarö रक्खति, अनागतभया ति अनागतभयहेतुकम् *' ब्बयम् ब्बायमानो धिरो पैन्दितो पोरिअओ पापमित्तसम्सग्गम् न करोति, तिबि ^' द्वारेबि दच्चरितैः न चरति, 90 उभो इओके ति («vaifa ब्बयन्तो b' एस इद्बलोकपरलोकसैह्खाते ubbo Ioke avekkbati olokett, «lokayam&n« idfa«]ok«bfiayentt päpamftt« vajjeti'' para- lokaibbayeiia papakammaii]'^ aa karotkU.

Satthä imaiD desapaw'* आहन्त्वा जातकम् aamodhäoesi : ,,तदा अस्सत्थे निब्बत्तदेयता सारिपुत्तो^^ अहोसि, निम्बदेवता ' अहइद् M^fß,*' 95 \u पुचिमन्दजातकम् '''*.

X B*<I -tä. ' C^ abbentiti, C* accentiti. ' B< omit imasmiiii काले räjäiio. * C* आवोन्नति. ब्द् आवुनन्ति. * समे. * C* -नि-. " ब्द् एतम्, B> t^iiä- हम् एतम्. ^ B* -पेसि, ब्द् -पेम्ज्, B*d अद्द् अत्त्बो. * B*d -pentänanöeva. *^ h*d -नेव. C* पलायनो, पलायतो. »* C*» -ते. *' उब्बिस्सामि, B<« labbia- aäma. ^* C^ Iraaasa va naiii. *^ B* imaaseva, Bd imaaaevanam. *^ C B* -oi-, Bd ärunetvä. *' B«d ga-. Bid adds vacanaiii. Bül -yyä, "o C* -yyä. «» B'd -jjanto. " Bid .tarn. " B'd add pi. " 0* vijjesi, vl- vajjeti, B^ VjaaigiJeti. '^^ Bid päpaifa. =»• dhammade-. •' BM inando. " B<d add patbamam.

8*

36 I^- चतुक्कनिपाउ. 2. पुचिमैइदवग्ग. (32.)

2. कस्सपमन्दियजातक.

अपि कस्सप मन्दिया ति. इदम् सत्था जेतयने वि- हरन्तो एकैः महल्लकभिक्खुम्^ आरब्भ कत्बेसि. सायत्थि- यम् किर्* एको कुलपुइतो कामेसु आदिनतम् दिस्वा सत्थु सन्तिके पब्- अ b^jitvä कम्मत्थाने अनुयुत्तो नचिरस्स्* एर अरहत्तम् पापनि. तस्- सपरभागे माता कालम् अकासि. सो मातु अच्चयेन पितरन् च कनित्थभातिकन् च पब्बिगेत्ता जेतवने यसित्वा* यस्सापनायिकसमये चियरपच्चयस्स सुलभतम् सुत्या एकम् गामकवासम् * गन्त्या तयो पि तत्थ्* एय^ यस्सम् उपगन्त्या युत्थयस्सा' जेतयनम् एय अग-

10 मम्सु''. दबरब्बिक्खु जेतवदस्ससन्दत्थाउए^ „सामनेर थेरम्' यिस्सामेत्या *^ आनेय्यासि, अहम् पुरेतरम् गन्त्या परियेनम् पतिजग्गिस्- सामिति** जेतयनम् पायिसि. मबल्लकथेरो सनिकम् ' गच्छति ''. सामनेरो पुनप्पुन सिसेन उप्पिलेन्तो यिय ,,गच्छ भन्ते*' ति taiii बलक्कारेन देति. थेरो ,,त्यैद् मम् अयसम्*' आनेसिति **** पुन नि-

15 यत्तित्या कोतितो पत्थाय गच्छति. तेसम् एयम् अन्नमन्नम् कलहम् करोन्तानम् नेय सुरियो '^ अत्थम्गतो'*, अन्धकारो जातो. इतरो पि परियेनम् sammi^jitvä उदकम् पत्त्बपेत्ता '^ तेसम् आगमनम् अपस्- सन्तो उक्कर गहेत्या पच्चुग्गन्त्या'* ते आगच्छन्ते दिस्या ,,किन् चिरा- यित्था*' *ति पुच्छि. महल्लको तर्न् कारनम् कत्बेसि. सो ते द्ये पि

90 यिस्सामेत्या^* सनिकम् ^^ आनेसि. तर्न् दिवसम् बुद्धुपत्थानस्स्* ओका- सम्'* न लभि. अथ नम् दुतियदियसे बुद्द्बुपुत्त्बानम् आगन्त्या यन्दित्या'^ निसिन्नम् सत्था „कदा आगतो सिति'* पुच्छि. „हिय्यो भन्ते'* ति. „हिय्यो आगन्त्वा अज्ज बुद्धुपत्थानम् करोसिति ''**. सो „आम भन्ते** ति वत्वा तर्न् कारनम् आचिक्खि. सत्था महल्लकम्'* गर-

95 हित्या „न एस इदान्' एय एयरापम् कम्मम् करोति, पुब्बे पि अकासि, इदानि पन तेन त्वम् किलमितो, पुब्बे '^ पन्दिते किलमेसिति** यत्या तेन याचितो अतितम् आहरि :

अन्ते बारानस्ल्यम् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो कासिनिगैउए ^* ब्राह्मनकुले iiibbatti. तस्स

1 hid -kam-. * B*d tassa ap- * so all fear MSS. iiistead of vasi, te? * -kavä- corr. to -कावा-, BW गामवा-. * C* तत्थे, C* तत्थ C*< वुत्त-, B»Ä वुथ-. "^ B^ आग्-, B^ ä^amiiüsu. ^ G' -nassa asana corr. to-आसन-, h'd -उअस्स आसैइन-. B*d -नेर tvarii थेरम्. *^ h^d विसमेत्वा. ** sanl- corr. to sani-, B*d sani-. *' C** गच्छा ति. ** BW अत्तनो वसम्. " ब्द् ऐइवेस्सति. c** -ये. *' ब्द् अत्थन्गमितो. " ब्द् उपथप्-. *• B> पचेउग्गमनम् कत्वा. *• ब्द् विसमित्वा. C* sanl-, C* sani- corr. to sani-, ** Bd -nassa ok-. " Bd omits vanditTä. " C*« karohiti. ■« add theram. " B»'d add pi. '" C< kSsigäme, B^d käsikani-.

2. Kassapamandiyi^ätaka. (31 2«) 37

वयप्पत्तस्स* निआता कालम् अकासि. Soinätii सरिरकिच्चैः कत्वा मासद्धमासच्चयेन घरे यिज्जमानम् धनैः दानैः दत्वा पितरन् च कनित्थभातरन् च^ गहेत्वा हिमवन्तपदेसे देवदत्तियैः वक्कलैः गहेत्वा इसिपब्बज्जम् पब्बजित्वा उन्- छाचरियाय मालफलेहि' यापेन्तो रमनिये वनसैइदे वसि. 5 हिमवन्ते पन वस्सारत्ते अच्छिन्नधारे देवे वस्सद्ते न सक्का होति खन्धमालैः* खनितोर्ब्^ न फलाफलानि " च, पन्नानि च पतन्ति , तापसा येभय्येन हिमवन्ततो ओतरित्वा^ मनस्सपथे वसन्ति. तदा बोधिसत्तो पि^ पितरन् च कनित्- थभातरन् च गहेत्वा रोअनुस्सपथे वसित्व पन हिमवन्ते लो पुप्फितफलिते* ते न्भो पि गहेत्वा हिमवन्ते अत्तनो अस्स- मपदम् आगच्छन्तो अस्समस्साविदारे '^ soriye atthamente ^' yytnmhe sanikam *^ आगच्छेय्याथ, अहैः पुरतो गन्त्वा अस्स- मैइ) पतिजग्गिस्सामिति*' वत्वा ते ओहाय गतो. खुद्दकतापसो पितरा saddhim sanikam*' gacchanto tarn katippadese *^ sTsena i5 nppilento'* gacchati **. Mahallako „tvam" raam na'® attano र्न्चिया आनेसिति*' पतिनिवत्तित्वा कोतितो पत्थाय आगच्छति. £वम् तेसैः कलहैः करोन्तानैः नेव अन्धकारो अहोसि. बोधिसत्तो पि पन्नसालैः सम्रोअज्जित्वा उदकम् उपत्थपेत्वा *' न्क्कम् आदाय पतिपथम् आगच्छन्तो ^^ ते , दिस्वा ,,एत्तकम् ^ कालम् किर्न् करित्था"*' 'ति आह. खुद्दकतापसो पितरा कत- कारनम् कथेसि. बोधिसत्तो उभो पि ते सनिकम्''* नेत्वा परिक्खारम् पतिसामेत्वा पितरैः नहापेत्वा" पादधोवन- मक्खनपित्थिसम्बाहनानि '^ कत्वा ऐइगारकपल्लम् '^ अपत्थ- पेत्वा पतिप्पस्सद्धकिलमथम् ^* पितरैः अपनिसिदित्वा „तात, ^^ तम्नदारका नाम मत्तिकभाजनसदिसा, mnhatten' eva bhij-

^ बिदुद्द् काले. ' ओमित् कनित्थभाउरन्च. * तनमालफलेहि, ब्द् तनमालफलाप्बलेहि. * B*d kanda-. ' C^ khani-, G' kbani- corr. to khani-. pbalänl. » B^^ nikkhamitvä. » B«d omit pi. B»d pupphite-. »^ C* assivi-. V BUl attbaügamite. *' C^ Bd gaoi-, sani- corr. to taoi-. ** Bid aanl«, G< aanl- corr. to sani-. ^* B^ katipahäre. *^ B^d viy%, i* Bd adds tarö balakkärena iieti. " B< tarn. ^* Bid omit na. ^* B*d upathä-, Bd adds अर्त्द्रायति. •'^ ग्क्-, " ब्ष्वि करिस्सथा. " sani- corr. to sani-. " C* नाबि-, बिद् न्बा-. ^* B^ -नादिनि. -हकम्. ^" -सद्धैब्-.

58 IV. चतुक्कनिप्स्त. 2. पुद्मन्दवग्ग (32.)

जन्ति, सकिम् भिन्नकालतो पत्थाय प्न्न न दक्का बोन्ति घ- तेतुइः, ते अक्कोसओले पि महल्लकेहि^ अधिरासेतब्ब''' ति rattii. pitaranfi ओवदन्तो' इमा गाथा अह*: 1. अपि कस्सप मन्दिया युवा sapati^ hanti vä, 5 sabban tarn kbamate dhiro, pandito tarn titikkbati. 45.

.>. Sace pi »anto vivadanti kbippam sandhlyare* pana,

bäFä पत्ता व भिज्जन्ति, न ते समथम् अज्ज्बगा. 46. 8. एते ब्बिय्यो समायन्ति^ सन्धि ते»अम् न ज्त्रति यो चाद्बिपन्नैति जानाति यो च जाओआति देसनम्. 47« 10 4. एसो हि उत्तरितरो ब्बारयाबो धुरन्धरो

यो परेस्' ädhipaDiiänam सयैः सन्द्बातम् अरहतिति. 48.

तत्थ कस्सपा 'ति पितरम् नामेनालपति , मन्दिया ति mandabhäveiia^ तरोनताय, य्न्वा सपति हन्ति ति तर्न्नदारको अक्कोसति पि पहरति pf, धिरो ति धिक्कितपापो', धि'° वच्चति pafinä, ताय समैइनागतो ति पि अत्थो,

Ij itaram pana imaasa** vevacaiiain, ubhayeuapi sabban tarn bäladärak'ehi katarii aparädharii maballako dlnro pandito aahati titikkhatlti dasseti, sandhiyyare ti pana मित्तभावेन सन्धिय्यन्ति घतियन्ति, बाला पत्ता ति बालका पन मत्तिकपत्ता^' व भिज्जन्ति, न ते समथम् अज्ज्बगा ति ते बाइअक अप्पमत्त- कम् पि यिवादम् कत्वा व्च्रवापसमनम्^' na vindanti'^ n&dhjgacchanti , ete

20 ब्बिय्यो ति एते द्वे जन भिन्न्&पि पुन aamigacchaiiti, सन्धिति मित्तसन्धि, तेसम् ति tesaiii नेव द्विन्नम् ^' न जिरति, यो चाधिपन्नन् ति यो caattanä^* अधिपन्नम् अतिक्कन्तम् अस्मिम् kataiii दोसम् जानाति, देसनौ ति यो च तेन अत्तनो दोसम् जानन्तेन'^ -पि narii** aocayadeaanaiti ** { अतिगन्हित्न्म् ^^ j*nätii, यो परेसाधिपन्नानन् ति यो परेसम् अधिपौनानम् दोसेन्&धिभातानम्^'

95 aparädhakärakänaiii '*, सयम् सन्धातुमरहतिति तेसु अखमापेन्तेसु पि एहि भद्रमोख उद्देसम् गइइह atthakathatii सुन भावनम् '* अनुयुन्ज कस्मा परिबाबिरो bositi evain sayaib sandhätniii arahatt मत्तब्बातम् घतेति*^, एसो*' एवरापो मेत्ताविहारि उत्तरितरो मेत्तभारस्स'* मित्तधराय र वहनतो भा- रवाबो ti ca dhurandbaro ti ca saibkham gacchattti.

* €*• -कोहि * C** -ब्बो. » BW ओवादेन्तो. * अभासि. * ब्ष्<l सम्पति. बिद् .द्बियरे. ^ समासेन्ति. ^ B*<i मओदियभा-. ' dikk- corr. to dbikk-, B* dhitapäpo, B<X vigatapäpo, and adda viriyavä. *<* Bd dhi, dbtiä. B«-8S6?a. »» C*-kä-. »» B»Vi -samathaiii. >* €*• vindatl. " B< baa added aandbi. ** B<d -no. *^ O -te. >* E*d deaitaib in tbe plac» of pi nam. >* C'-दोअआनैः, C* -दोसनैब्. ^^ B<d पति-. *^ ब्तेइ दोअएन »भि- ब्बा-. '' B*<i -धकारनम्. '' C^ aana ब्बावनाम्, C* औन ब्बावनाम् cmr. to suna-, P* suna bhävanam , B<l aokä bhSvanam. ** B«d mitta-. *^ C* to. ^* C* Bd mitta-, oiittabhävasaa.

3. क्बन्तितादुआतक. (313.) 39

एवम् बोधिसत्तो पित ओवादम् अकासि*. सो पि ततो प* भ्न्ति^ अहोसि 8^दद्तो^

सत्त्बा इमम् देसनम्^ आहरित्वा जातकम् समोधानेसि: „तदा piiä तापसो महल्लकथेरो अहोसि, खुद्दकतापसो सामनेरो, पितु ओताद- दजको पन अबम् एवा** *ति. कस्सपमन्दियजातकम्'. 5

3. K हद्तिवादिजातक.

To te hattbe ca पादे *t]. इदम् सत्त्बा जेतरने रि* बरओतो एकम् कोद्बदम्' आरब्भ कथेसि. वत्थुम् हेत्त्बा कत्बि- तम् एव. सत्त्बा पन तर्न् ब्बिक्क्बुम् ,,कस्मा' त्वम्' अक्कोद्बनस्स बुद्द्बस्स सासने पब्बजित्वा कोद्बम्* करोसि, पोरानकपन्दिता सरिरे लो पबारसबस्से पतन्ते ' ^ बत्थपादकन्ननासासु ^' च्बिज्जमादेसु '' परस्स'* कोद्बम्* न करिम्सा" 'ति वत्वा अतितम् आबरि:

अतिते बारानसियइद् कलाब** नाम कासिराजा^* रज्जम् कारेसि. तदा बोधिसत्तो असितिकोतिविभवे ब्राह्मनकुले

ओइब्बत्तित्वा कुन्दककनिआरो '^ नाम मानवो हुत्वा वयप्* i5 पतो तक्कसिलायैः ^^ सब्बसिप्पानि उग्गन्हित्वा कुतम्बैः सन्- (हपेत्वा 0)आतापितुद्दैः अच्चयेन dhanaräsiih ओलोकेत्वा „इमम् धदम् उप्पादेत्वा मम नातका अगहेत्वा व गता, मया पन्' एतम् गहेत्वा गद्तुम् वत्ततिति'* सब्बओ तैः** धनम् विचेय्य"" दानवसेन यो यम् अरहति^' तस्स तर्न्'' दत्वा हिमवन्तइइअ सो पविसित्वा पब्बजित्वा फलाफलेन यापेन्तो चिरैः वसित्वा जो* nambilaaevaDatthäya inaDuasapatharii गओत्वा'^ अनुपुब्बेन बा- रापसिम् पत्वा राजय्य्&ओए वसित्वा पुनदिवसे दगरे भिक्खाय चरन्तो गेनापतिस्स gehadväraiii '^ सम्पापुनि. सेनापति 'स्स इरियापथे^' पसिदित्वा घरैब् पवेसेत्वा अत्तनो पतियादित- 95

1 Bid adisi. ' C ppa-. ' B< dando hoti ausando, Bd danto hoti audaiito. * Bid dbammade-. ' Bid add dudyaifa. * B^d kodhanabhikkhom. ^ Bid add pana B*V1 add bhfkkha. ' kodhanaih. ;<> B^d -ssena. i* B< parifirantesu, Bd paba- rantaan. ^'C^addaca. *' aoC*; C -ne, Bt<l chindamäneau. >* B<I plparesaib. >* Bid^pa.* >• G'käai-, B<I kMka-. " B'd kandala-. Bd luib, B>'<i add गन्त्रा *• B** ओमित् tarii. '** B< \iti^Jeyya, ब्द् विसज्जेय्या corr to viceyyä. •' Bifd äharati " Bd taasa taiii tarn. '* Bfd gg., ^i 3^ riivesaiiadvä-. ^* Bid -tbesu.

40 IV. चतुक्कनिपात. 2. पुचिमन्दवग्ग (32.)

भोजनम्^ भोजेत्वा पतिन्नम् गहेत्वा तत्थ्* एव राजुय्याने वसापेसि. अथ्^ एकदिवसैः कलाबुराजा सुरारोअदमत्तो' नात- कपरिवुतो' महन्तेन यसेन न्य्यानर्ह् गन्त्वा रोअन्गलसिला- पत्ते सयनम् अत्थरापेत्वा एकिस्सा पियमनापाय इत्थिया

5 अरोके* सयि, ग्ल्तवादितनच्चेसु छेका नातकित्थियो गितादिनि प- योजयिम्सो, सक्कस्स देवरन्नो विय महासम्पत्ति^ अहोसि, राजा दिद्दैः ओक्कैनि. अथ इत्थियो „यस्स्" अत्थाय mayaiii ग्ल्ता* द्ल्नि पयोजयानिअ सो निद्दम् उपगतो, किन् नो गितादिबिति" विना- dfni तुरियानि तत्थ तत्थ्* एव च्बद्देत्वा उय्यानैः पक्कन्ता

10 पुप्फफलप्बल्लवादिहि पलोभियरोआना* उय्याने abbiramiiiisu. तदा बोधिसत्तो तस्मिम् अय्याने sanipnppbitasälaroöle^' पब्- बज्जासुक्बेन वितिनामेन्तो मत्तवरवारनो विय निसिन्नो होति\ अत्ब इत्थियो चरमाना तर्न् दिस्वा „एथ अय्या ति% यो *** एतस्- rairii रुक्खनिआले पब्बजितो निसिन्नो याव राजा'* पबुज्ज्बति ताव्'

15 assa santike kinci kiiici " सुनमाना निसिदिस्सामा'' 'ति गन्त्वा

वन्दित्वा परिवारेत्वा निसिन्ना „अनिहाकम् कथेतब्बयत्तकैः किन्चि'* कथेत्बा" 'ति वदिम्स्न्. बोधिसत्तो तासैः धम्रोअम् कथेसि. अथ इत्थि अम्कम् चालेत्वा राजनैः पबोधेसि. राजा pabiiddho अप<इसन्तो „कहर्ह् गता वसलियो" ति आह.

20 „एता महाराज गन्त्वा एकम् तापसम् परिवारेत्वा निस्त्दिम्सा". 'ति'\ राजा कुपितो''^ खग्गम् गहेत्वा „सिक्खापेस्सामि नैः का- तजतिलन्*' ति वेगेन अगमासि. अथ" इत्थियो राजानैः कद्- धैति'^ ä^acchantam दिस्वा तासु'^ वल्लभतरा गन्त्वा रन्नो हत्था '* asiiTi गहेत्वा räjäimiii वापसमेसुइः. सो अगन्त्वा

95 बोधिसत्तस्स सन्तिके थत्वा „kiihvädl त्वैः समना*' *ति प्न्च्छि. „खन्तिवादि महाराज" 'ति. „का एसा खन्ति नारआ" 'ति. „अक्कोसन्तेसु पहरन्तेस्न् परिभासन्तेसु अक्न्ज्झन- भावो" ति. राजा „पस्सिस्सामि'" दानि ते खन्तिया अत्थिभावन्"

^ B* -यारिकम्-, ब्द् पतियादितम्-. '' Wd सरामत्तो. ^ fi*d छेकनातक-. * B>d ange. * C** -ttirfa. * -bha-. ' B'd supn-. B'd abosi. B»d omic ti. C< so. ^> Bd adds na ^' B'd add dhammam. ^' Bd adds dhammam. "K'daddso. •* Bd koppi-. »« C** add nam. •' B»d कुद्धभावेन. •* B* तएस, व्द् तासु corr. to tas^a. '* B*d hatthe. '^ B«d Timaihifssämi.

3. र्बन्तिवादिजातक. (313.) 41

ति चोरघातकम् ^ पक्कोसापेसि. सो अत्तनो चारित्तेन फरसन् च कन्तककसन् च आदाय कासायनिवासनो रत्तमालधरो आगन्त्वा राजानैः यन्दित्वा „किम् करोइनिति'*' आह. „इमैः चोरैः द्न्त्थ- तपसम् गहेत्वा कद्धित्वा' भामियम् पातेत्वा कन्तककसम् गहेत्वा पुरतो^ पच्छतो* न्भोस्न् च पस्सेसा *ti catasu pi 5 passesn dve पहारसहस्सम् अस्स^ देहिति". सो तथा अकासि. बोधिसत्तस्स छवि* छिज्जि^, चम्मैः छिज्जि^, maihsaiii छिज्जि^ लोहितैः पग्घरति. पुन राजा „kiihvädi त्वैः भिक्खा'' W आब. „खन्तिवाद्ल् महाराजा 'ति, tvaiii पन मय्बैः चनिमन्- तरे खन्तिति raannasi^, न* मय्हम् चम्निअन्तरे खन्ति, तया लो पओअ'° दत्थुइः असक्कुनेय्ये^* हदयब्भन्तरे मम खान्ति पतित्थिता, मबाराजा" 'ति. प्न्न चोरग्बातको „किर्न् करोमिति*' पुच्च्बि. »य्ल्मस्स कातजतिलस्स आब्बो हत्थे छिन्दा^'^' 'ति. सो फरसुम् गहेत्वा गन्दिया '^ थपेत्वा हत्थे च्बिन्दि. अथ दम् „पादे छिन्दा*' 'ति आह. पादे^* छिन्दि. हत्थपादकोतिहि i5 घतच्छिद्देहि लाक्बारसो*^ विय लोहितम् पग्घरति. पुन** राजा „किम्वाद्ल् स्त्ति" पुच्छि. „खन्तिवादि " महाराजा", त्वरा पन मय्हम् हत्थपादकोतिसु खन्ति अत्थिति मन्नसि**, n' अत्थ्' एसा एत्थ, मय्हम् हि '^ खन्ति गम्भ्ल्रत्थाने पतित्थिता*' ति. सो ,,कन्नना8अम् अस्स छिन्दा ''** 'ति आह. इतरो कन्न- 9o नासैः छिन्दि. सकलसर्ल्रम् लोहितकम्" अहोसि. प्न्न नम् „किम्वाद्ल् नाम त्वम्'^ ति पुच्छि. „महाराजा खन्तिवादि नाम, खो पन त्वम् कन्ननासकोतिसु '^ पतित्थितास्स^' खन्तिति रोअन्नसि, मम खन्ति गम्भिरे हदयब्भन्तरे पतित्थिता*' ति. राजा „कातजतिल, तव खन्तिम्'* त्वम् एव उक्खिपित्वा नि- ^ 8इदा"" 'ति बोधिसत्तम् हदये पादेन पहरित्वा पक्कामि. तस्मिम् गते सेनापति Bodhisattassa sarirato lohitam pufi-

' C** -jfhäUm. B«Vf -म्ल् देवा त्ल्. » B»<i äk*-. * add ca. * R»d -ssäni «nd omit assa. * C>^« -तिम्. ' B< भिज्ज्ल्. ' C^ मम्निसि, B< मैइनेसि. * ब्द् नत्थि, B< अत्थि. B'd ओमित् पन. »» -य्यो, B'*.य्यम् »» -दहि. >' ब्ष्' भन्दिकाय, ब्द् ब्बप्दिकायैः. ^* B^d add pi. " Bid -»asadiso. >• B'd add pi. >^ B<d add meva. ** Btd .Ja ti. i' C*« -tisö ti maitinasl. >o hid omit bi. *^ B'd lobitam paggbaraparo. *^ -ti'«* B'd -nisikakotisa. *' B< patithitassa, Bd patitbitä corr. to -tassa. ** C^ -ti. '* B>Vi saTiril-.

42 IV. CatQkkairfpäta. 2. पद्मन्दवग्ग. (32.)

छित्वा* हत्थपादकन्ननासकोतिवो सातककन्ने कत्वा' बोधि- सत्तैः sanikarii'' nisidäpetyft वन्दित्वा ekamaotam ni$TditT& ,5sace bhante tamhe कोज्झितुकामा तुम्हेसो कतापराधस्स^ raöno व कुज्झेय्याथ anfiesan'* ति याचन्तो पथमम् 5 गाथम् आब:

1. यो ते हत्थे च पादे च कन्ननासन् च छेदयि

तस्स कज्झ महाव्त्रा, रो& रत्थम् विनसा^ इदन् ति. 49.

तत्थ महाविरा 'ति महाविरिय, रत्थम् विनसा^ इदन् ति इदम् निरपराधैः Käsiratthaiii * विनासेस्ल्^.

10 तर्न् सुत्वा बोधिसत्तो दुतियम् गाथम् आब:

9. यो मे बत्थे च पदे च कन्ननासन् च च्बेदयि चिरम् जिवतु सो राजा, न बि कुज्झन्ति मादिसा ति. 50.

तत्थ मादिसा ति मम सदिअआ kbantibaleiia समन्नागता पन्दिता अयर्ह् मम् अक्कोसि पइइब्बवि ^ पबरि च्बिन्दि भिन्दिति* iia'° कुज्ज्बन्ति.

15 रन्नो उय्याना निक्क्बमन्तस्स बोद्बिसत्तस्स चक्क्बुपत्बैब्

विजबनकाले येव अयैः ओअत्ताल्त्ससबस्साद्बिकानि'* द्वे योजन- सतसबस्सानि ^^ बबला" मबापत्बव्ल् बलित्त्बद्धसातको '* विय प्बलिता'^, अविचितो जाला निक्क्बमित्वा राजानम् कुलदत्तिकेन रत्तकम्बलेन " पारुपन्ति'^ विय गन्बि. सो उय्यानद्वारे

90 येव patbaviiii पविसित्वा'* अविचिनिअबानिरये पतित्त्बबि. बोद्बि- सत्तो ^^ तर्न् दिवसनि एव'^ कालरो अकासि. राजपुरिसा* च ना- गरा च gandbamäiadböpabattbä आगन्त्वा बोद्बिसत्तस्स सरिर- किच्चम् करिम्सु". केचि पनाबु: Bodbisatto pana" Himavan- tam eva gato ti, taiii abbütain.

» C*' pnccbi- corr. to punchi-, B»d punci-. * B»d tbapetvä. * Bd sani- corr. to sanf-, B< satikam. * B> parädhaaea, Bd katapa- corr. to pa-. ' vjnäaa, Bd viiiaasa corr. to Tinäsa. * B*d käsikara-. ^ B^ viDaBScai, B< vltia- sessati. * -bfaäsl. Bd -bbävi corr to -bbäsl. * cbinditi ^^ B*d tarn na. ^^ B'd चतुनहुताद्बिकानि. ** B*d द्वि. ^^ C^^ बहलानि, baläiii. C* kbali*, B«' kbaliUsidbako, B^ kbalibaddbasätako corr. to kbalitaddha-. *^ Ck pbälitä, C* pä- corr. to pba-. ^* ratanakaniba-. '^ -t)^ pänimpantaiii , Bd pärapaiiti corr. to -tarn. ^^ B'd add va. *' B«ä add pi. ^ B<d .lam uttheva. '1 B> räjäpariyä, Bd ri^aparfsä. " Bidakamsa. " B«d pnna.

4. लोहकुम्भिजातक. (314.) 43

3. Aba atitamaddhäne samano khaa^idipano,

tarn kiuwtiyä tjera hitam Käsiräja achedayi. 51.

4. तस्»a कम्मस्स pfaarusassa विपाको कतुको अहु जम् Käsirt^ä वेदेसि निरयइउहि san^ppito ति 52.

इमा^ द्वे' abhiaambuddha|^था. 5

तत्थ atitamaddhäiie ति अतिते अद्धाने, खन्तिदिपनो ति अधिवास- nakhantisaiÜTannano ^ , अछेदयिति मारापेसि, एकच्चे परिअ थेरा बोधिसत्तस्स प्न्न ह्स्त्थपदा* घतिता ति वदन्ति, तर्न् पि अभातम् एव, समप्पितो ति पतित्थितो.

सत्था इमम् देसनम्^ आहर्त्त्वा सच्चानि पकासेत्रा जातकम् समो- लो धनेसि: (सच्चपरिजोसाने कोधनो भिक्खु अनागामिफले पतित्थबि, बहा* सोतापत्तिफलादिनि पापुनिम्सु) „तदा कलाबु Käsir^jä^ देव- दत्तो अहोसि, सेनापति सारिपुत्तो, खन्तिवादतापसो ^ अहम् एया'* *ति. क्बन्तियादिजातकम्^.

4. लोहकुम्ब्बिजातक. i5

' दुज्जिवितओ ति. इदम् सत्था जेतरने यिबरन्तो कोसल- राजानम् आरब्भ्:i कथेसि. तदा किर कोसलराजा रत्तिभागे चतुन्- नम् नेरजिकसत्तानम् सद्दम् सुनि, एको दुकारम् एय भनि, एको सकारम्, एको नकारम्, एको सोकारम् « ते किर अत्ल्तभये सावत्थि- जम् नेव परदारिका रियपुत्ता अहेसुइब्. ते परेसम् रक्खितगोपिते 90 मातुगमे apan^bityä ओइत्तकेलिम् कोअन्ता*^ bahiim ^' पापकम्मम् क्स्त्या मरनचक्केन छिन्ना सायत्ल्हि-सामन्ते** चतासु^^ लोबकुम्भिसु दिब्बत्ता satUiiyassasabassäni ' * तत्थ पचित्या^^ उग्गता लोहकुइन्भ- iBiikhayattiih ^^ दिस्या „कदा नु खो इमम्बा दुक्खा मुच्चिस्सामा ^'" *ति चत्तारो पि मबद्तेन सद्देन अनु पतिपातिया यिरयिम्सु. R^'आ 95 तेसम् सद्दम् »उत्या मरनभजतज्जितो ^^ निसिन्नको य अरनम् उत्त्ब- पेसि''. अरुनुग्गमनयेलाय ब्राब्मना आगन्त्या राजादम् सोखसजि- तम्^' पुच्छिम्सु. Ri^ä „कुतो मे आचरिजा'^ 8उखसयितम्^\ अज्ज्&हम्

* चोलिने. ' £<S अद्द गाइबा. ' B* -खन्त्ल्यादम्पन्नो, B<i -खन्तिसम्वरनको.

* h*ä -दकन्ननाअआ. ' h*ä धम्मदे-. * B'<2 अन्ने बबा. ^ B^d कासिकराजा.

* B*VI -dl-, and add pana. ^ Bid add tatiyaiii. C^ -kä-, C' -känaibiattänaii]. » -rantJ. ^' küauti. »» bahu. »* -tä. »* C** B* -usu. »« C* aatthim-, satthiiii- cQrr. to satthi-. »^ C* paed-. C* -vatthim, B* -komUilsukhapatbaib) Bd -kumbhimukhavatthim corr. to -vattiib. ^* B*d munci-. >o C'» .tä. " B'cl utthä-. " £< sokhaaeyyarii sayitam, ß<i snkbaaayitam corr. to sukbaseyyaih sayitam. ^" C*^* -ya. *♦ Bd aokbam-.

44 ^^- चतुक्कैइल्पात. 2. पचिमनदवग्ग. (32.)

एवरापे चत्तारो bhimsanakas'adde सनिन्*" ति. ब्राह्मना हत्थे धु- दिम्सु'. ,,किम् आचरिया*' ति'. „साहसिकसद्दा mahäi^jä*' *ति. „सप्- पतिकम्मा^ अप्पतिकम्मा" ति\ „कामम् अप्पतिकम्मा *, मयम् पन सुसिक्खिता mahär^ja". „किम् कत्रा पतिबाहिस्सथा'* 'ति. „महाराज,

5 पतिकम्मम् पन][ महन्तम् सक्का^ कातुम्*, मयम् पन सब्ब- चतुक्कयन्दम्'^ यिगित्ता हारेस्सामा** 'ति. ,»तेन हि खिप्पम् चत्तारो बत्थि चत्तारो अस्से चत्तारो उसभे चत्तारो मनुस्से ति ' ' लतुकिकसकु- दिका * ^ आदिम् कत्या चत्तारो चत्तारो पाने गबेत्या सब्बचतुक्कयन्नम् यजित्या मम सोत्थिभावम् करोथा*' 'ति आह. ,,साधु mahär^jä** 'ति

10 येन्' अत्थो तर्न् गबेत्वा यन्नातातम् पच्चुपत्त्बपेसुम्, बहा पाने थानापनिते कत्या थपेसुम्, ,,बब्न्म्^' मच्छैदम्सम् खादिस्साम *^, धनम् लभिस्सारआ" 'ति उस्साहप्पत्ता*^ अबेसुम् '", „इदम् लद्धुम् यत्तति देया ^^" 'ति अपरापरम् चरन्ति. मल्लिका देयि राजादम् उप- सम्कमित्या „किन् नु खो महार्स्गा ब्राह्मना अतियिय उम्हायन्ता ^^

15 यिचरद्तिति'* पुच्छि. „देयि '^ किर्न् तुय्ह्' iniinä, त्यम् अत्तदो यसेन्' एय मत्ता पमत्ता, दुक्खदि पन अम्हाकम् एय न जानासिति '^". t.Kiii) मबाराजा'* 'ति. „देयि'^. अबम् एयरापम् नाम असोतब्बम् सुनिम्, ततो'' इमेसम् सद्दानम् सुतत्ता 'कित्न् ब्बयिस्सतिति' ब्राह्मने पुच्छिम्, ब्राह्मना 'तुरोहाकम् महाराज r^'अस्स भोगानैः*

सो ज्म्तस्स आन्तरायो पन्नायति'^, सब्बचतुक्केन'* यजित्या सोत्थि- ह्हायम् करिस्सामा' 'ति यदिम्सु, ते मय्हम् यचनम् गबेत्या यन्ना- यातम् कत्या येन येन्* अत्थो तस्स तस्स कारना आगच्छन्तिति'*. ,.किम् पन देय इमेसम् सद्दानम् निप्फत्तिम् सदेयके लोके अग्ग- ब्राह्मनम् ^^ पुच्छित्था '*" 'ति. „को एस देयि "^ सदेयके लोके अग्-

95 गब्राह्मनो नामा*' 'ति. „महागोतमो सम्मासम्बुद्दो" ति. „देयि " सम्मासम्बुद्धो मे न पुच्छितो" ति. „तेन हि गन्त्या पुच्छथा** 'ति. R^'आ तस्सा यचनम् सुत्या'^ भुत्तपातरासो रथयरम् अभि- तुय्ह'^ जेतयनम् गन्त्या सत्थारम् यन्दित्या पुच्छि: „अबम् भन्ते रत्तिभागे चत्तारो सद्दे सुत्या ब्राह्मने पुच्छिम् ^°, ते^' *सब्बचतुक्-

^ B'd सुनोमि. ^ B* म्सोदित्वा निस्सिदिसु, ब्द् धुनित्या nisidimsu. ^ B*d add \utte. * C -mmam. ^ B><2 add pacchi. " B> •mmaib, Bd sapatikammaiii corr. to -mmä. ^ adds na. ^ B*d सक्कारम्. * ब्द् अद्द वत्तति. B'd .क्कम्-. »» ओमित् ति. >'' -के. B'd -हु. ^* B»<i add bahu. >* C* -हप-. !• B'dhutvä. '^ C'yevä. C* उम्भा , उम्पा-, ब्द् उम्मा-. »• C* B»d -व्त्. '0 C* -कमेवा ति, C* -कम् मेवा ति, B* -कम् एव जारिआतिति, ब्द् -कम् मेव न जानासिति corr. to -kameva-. " B»<* deyi. «« B»d add me. " B*d paönä- yissatiti. '* B»<1 adds yannaifa. *-'* C^ -no, -nä corr. to naih. •• B»<» puc- छता. " B»d -वि. «» गहेत्वा =" B'VI आरुय्ह. '<* Ck pucchi corr. to -irii, B'Vi -i. » B>' adds sabbe, Bd gabba.

4. लोहकम्भिजातक. (314.) 45

कयद्नम् y^jityä सोत्थिम् करिस्सामा* *ति वत्वा यन्नावतककम्मम् ' करोन्ति, इएसम् सद्दानम् सुतत्ता मय्हम् किर्न् भतिस्सतिति'*. „न किन्चि महाराज, नेरयिकसत्ता दुक्खम् अनुभयन्ता एवम् यिरतिम्सा 'ति', उअ इमे सद्दा' इदानि तया व^ सुता^, पोरानकर्स्य् आहि * पि सुता^ येव, ते पि ब्राह्निअने पुच्छित्वा प&उघातयन्नम् ^ कत्तुकामा हुत्वा 5 पन्दितानम् कथम् सुत्वा न करिम्सु, पन्दिता इएसम् सद्दादम् अन्- तरम् कथेत्या रोअहियनम् viss^jjäpetyä सोत्थिम् अकम्सा** हि यत्या तेओअ याचितो अआतम् आहरि:

अतिते बारानसियैब् ब्रह्मदत्ते रज्जैः कारेन्ते बोद्बिसत्तो अन्नतरस्मिम् कासिगामे* ब्राह्निअनकुले निब्- 10 बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्बज्जदि पब्बजित्वा jhäDäbhiniiaih ** उप्पादेत्वा झानक्त्लैः क्ल्लन्तो हिमवन्ते र- मनिये वउअसन्दे वसति. तदा बारानसिराजा चतुनोअइः नेर- यिकानम् इमे चत्तारो सद्दे सुत्वा भ्ल्ततसितो इमिना व निया- मेओअ ब्राह्मनेबि „तिन्नम् अन्तरायानम् अन्नतरो भविस्सतिति, 15

सब्बचतुक्कयन्नेउअ इम्म्'' वापसमेस्सामा" *ति वुत्ते सम्-

पतिच्छि. पुरोहितो ब्राह्मनेबि saddhiib यन्नावातम् पच्च- पत्थापेसि, महाजनो थापापनितो अहोसि. तदा बोद्बिसत्तो मेत्ताभावनैः पोरेचारिकम् कत्वा दिब्बेन चक्खुदा लोकम् ओलोकेन्तो इमम् कारनम् दिस्वा „अज्ज मया गन्तुम् वत्तति, 90 महाजनस्स सोत्थिम् *^ भविस्सतिति'* इद्धिबलेन वेहासम् उप्- पतित्वा बारानसिरन्नो उय्याने ओतरित्वा मन्गलसिलापत्ते कन्- चउअरापकम्** विय निसिदि. तदा पुरोहितस्स जेत्थन्तेवासिको आचरियम् उपसम्कमित्वा „ननु आचरिय अम्हाकम् वेदेसु'^ परम्** रआरेत्वा सोत्थिकरनम् *' नाम n' अत्थिति" आह. Furo- «5 हितो „तिवम् राजधनम् व** नयसि ", मयैः बहुम्*° मच्- chaifa'* खादिस्साम", तुन्हि" होहिति"" तर्न् पतिबाहि. सो

* BW -ताते कम्मम्. ' B^ अद्द् वत्वा. * इमेसम् Baddäiiarh, ब्द् इमे सद्दा corr. to -saddänam. * eva corr. to va. ' C* suna, B' sutatäte, Ed sutä corr. to sutabhävo. * 0* B< -jütl, C* -jüti corr. to -jQhi. ^ C* sunä. « B»" -gbata-, B* -ghäta- corr. to -ghata-. BW कासिकगा-. ^^ बाइ अद्द् कामेस ädiiiavaiu दिस्वा. ** B*d अब्बिन्ना ओब् समापत्तियो ca. " B'd tarii. *' C* sot- thim, B« sottbi. '* B> -rüpato, Bd -ruppako. " Bd bede-, devesu. " Bd pänaifa. >^ C* -iian, -käram. " B< omits va, Bd ca crossed over. B«d rakkhasl. " C* B«" -u. »i ßf^ macchamamsam. " B»d add dbanam labhis- •äma. " BW -l. «* hohiti, C** boti.

4d IV. गतक्कनिपात- 2. पुह्मनदतैर्ग. (32.)

„नहम् एत्थ सहायो भविस्सामिति*^ निक्खमित्वा राजुय्य्&नैः गन्त्वा ßodhisattaih दिस्वा वन्दित्ता कतपतिसन्थ्&रो एकमन्- तर्न् निसिदि. बोधिसत्तो ,,किनि मानव राजा धरोमेन रज्जैः कारेतिति'*' pncchi. ^jBhaDte, राजा द्बम्मेन रज्जैः कारेति*,

5 रत्तिभागे पन चत्तारो $अद्दे सत्वा ब्राह्मने पुच्छि, ब्राः- QiAnä 'sabbacatukkayannaiii यजित्वा sottfairo करिस्सामा' *ति vadiihsu, राजा पसोघातकम्मैः ' कत्वा अत्तनो सोत्थिम् कातुकाइनो, महाजनो थानापन्ल्तो, किन् न ख्ब् ब्बन्ते तुम्- हादिसाओअम् सिलवन्तानैः तेसैब् सद्दादम् nipphattiih वत्वा*

10 महाजदैः maranaiuukhä मोचेतुम् न^ वत्ततिति'^ ,, मानव, राजा अनिहे न जानाति , मयम् पि taiii न जानाम, इमेएअइः '' पन सद्दानैन् nipphattiih जानाम^ सचे राजा अम्हे उपसैः- कमित्वा पुच्च्बेय्य राजानैः निक्कम्खैः कत्वा कथेस्सामा^" *ति. „तेन हि भन्ते मुहुत्तर्ह् इध्* एव होथ, अहैः राजानैः

15 änessämiti^S ,,साधु निआनवा'' 'ति. सो गन्त्वा रन्नो तर्न् अत्थैः आरोचेत्वा राजानैः आनेसि. राजा बोधिसत्तैः वन्दित्वा एकमन्तम् निसिन्नो पुच्छि: ,,सच्चैः किर तुइन्हे मया सुत- सद्दानैः nipphattiih जानथा^*' 'ति. «»Äma मबाराजा'*' *ति. „कथेथ भन्ते'^ ति. ^^महाराज, एते पुरिमभवे परेसम्

90 रक्खितगोपितेसु'" चारित्तम् आपज्जित्वा बारानसि-सामन्ते चतासु'^ लोहक्न्म्भिसु निब्बत्ता कत्बिने*' खारलोहोदके^' फेनुद्दे- हकम् पचमाना^* tiihsavassasahassäni*'^ अधो गन्त्वा कम्- भितलैः आहच्च उद्धैः आरोबन्ता tiihsavassasahassen' व^^ कालेन कुम्भिरोओखैः दिस्वा बहि ओलोकेत्वा चत्तारो जना चइअस्सो

95 गाथा परिपुन्नैः कत्वा वत्त्न्कामपि तत्बा कातोइः न *' सक्- कोन्ता एकेकम् एव अक्खरैः कत्वा '^ पुन जोहकुम्भिसु **

> Bd -resiti. ' Bd -resi. ' Eid -घाति-. * दिअवा. * ओमित् न. « C इमस्स. ^ Wd कथेय्यामा. « üid jäiiä.. » Bsd -Ja Jäaämi. i<> Bid add para- däreaa. >' 0*« B* चत-. >* B< पक्कुथित्ष्, B<I चत्तारो जैइआपक्कुथुष्. ^* B< खारलोमोदकेन, ब्द् खारलोनोदकेन. ^* C^ पन्न-, B*d पच्चष्. ^^ B* «o thitasaa aahassäoi, Bd tini vassasahaasänj. ^* B^ satbivaaaa-, Bd tipi vaasa* oonr. to saUhivaaaa-. '• a. Rid vatvä. »• BW »blil.

4. लोबकम्भिजातक. (314.) 47

येव निम्न्ग्गा तेस दुकारैः वत्वा ओइमुग्गसत्तो ^ एवम् वत्तु- कामो अहोसि: 1. द्न्ज्जिवितैः अजिविम्ह' ये सन्ते' न ददम्हसे^ ,

विज्जमानेसु भोगेस दिपम् नाकम्ह^ अत्तनो ति% 53. न पन षक्खिति^" वत्वा बोधिसत्तो अत्तनो नानेन तर्न् गा- 5 थम् परिपन्नम् कत्वा कथेसि. सेसास्न् पि^ एस्' एव नयो, तेसु सकारैः वत्वा* वत्तुकामस्स अयम् गाथा: 9. सत्त्बिवस्ससहस्सानि परिपुन्नानि सब्बसो,

निरये पच्चमानानैः कदा अन्तो भविस्सतिति. 54. नकारम् वत्वा* वत्तुकामस्स अयम् गाथा: इद्

n. N' atthi anto knto anto na anto patidissati,

तदा हि पकतम् पापम् मम त्न्य्हन् च मारिसा 'ति. 55. सोकारम् वत्वा' वत्त्न्कामस्स अयैः गाथा: 4. सो हि '^ नान इतो गन्त्वा योनिम् लद्धान मानोसिम्

वदस्ना सिलसम्पन्नो काबामि कुसलम् बहुन् ति. 56. i5

Tattha dujjivitan ti tini दच्चरितानि चरन्ता दज्ज्म्तैः लाम- कम् जिवितैः जिवन्ति नाम, सो p1 तद् एव सन्धाय्लिह dajfivitam अजितिम्हा'^ 'ति, ये सन्ते^' न ददम्हसे'* ति ये मयम् देय्यधम्मे च पतिग्गाहके च व्ज्ज्जमाने'^ येव न ददाम'*, दिपम् नाकम्हा^* ति अत्तनो पतित्थम् न करिम्हा^^ षब्बसो ति aabbäkärena, paripuiinSniti अनानानि अनधिकानि, 90 पच्चमानानन् ति अम्हाकैब् इमस्मिम् निरये पच्चमानानैब् , n अत्थि अन्तो ति अम्हाकम् aankakäJe नाम मोक्खो भविस्सतिति एवम् कालपरिच्छेदो n* अत्थि, कुतो अन्तो ति केन कारनेन अन्तो पन्नायिस्सति , न अन्तो ति antaiii दत्थु- कामानम् पि नो दुक्खस्स अन्तो" न पतिदिस्सति'*, तदा हि पकतन् ति तस्- mifti k&इए म्स्रिस मम *^ तुय्हन् च पकतैः पापम् pakattham kataib atibaham 95 era katem, tatlii hl p«katan ti pi पाथो, तेन कारनेन*' कतम् येन*'

> C* -ggä- corr. to -ggo-, B«' -ggl-. * ajimha, -तमजिवम्हा, ब्द् -तम- मजिवम्बा. ^ O se sante coir. to -to, yasano, Bd yesam no. * B> didä- mate, Bd dadämhase. ^ C dipan näkamma corr. to kamha, Ck dipam nä- kamma, B* dippam na kamham, Bd dipam oäkamhäm corr. to -ham. * B*d «dd tarn «ätham paripannam kätum. ' B< oaaakkhiati, Bd naaakkhinti corr. to nä-. ' C* aesäpifl« corr. to अएसापि. * B^'d ओमित् वत्वा. ^'^ B*ä harn. '^ C^ ajimhä corr, to i^ivimbä, B< ijivamhä. >^ C' sante corr. to santo, B< santo corr. to •am no? '* dadämäao, Bd dadämhaae. ^* B<d aamv^jj*. '^ B<d dadamhä. *' B* UM knmhamattano, Bd na kamhamattano corr. to nä-. '^ B*d .hä. '^ Bfd 4dd pi. »» ß»' ; aji-, Bd pati corr. to pa^i-. Bd mamaoca. " C*» add anto. '^ B»d yeva.

48 IV. Catakkaiiipäta. 2. प्त्त्चिनिअनदवग्ग. {92.)

tasaa anto va^ dattbum na सक्का ति* अत्त्बो, mäiiaä 'ति मया सदिस^. पिया- लपइइअनि एतैः एतेसम् ^, uüiiä^'ति एकैह्सत्थे निपातो, सो अहैः इतो गन्त्वा youim mänuaim लद्धा वदन्ना Bilasampaiiiio हुत्वा एकमएइर् एव bahuiii कसलम् कइइप्सामिति *, अयम् एत्त्ब अत्थो.

5 इति बोधिसत्तो एकमेकम्^ गाथम् वत्वा y^inahäräja, सो

नेरयिकसत्तो इमम् गाथम् परिपुन्नम् कत्वा वत्तुकामो अत्तनो पापस्स महौतताय तथा कातुम्'* उआसक्खि» इति सो अत्तनो कम्मविपाकम् अनुभवउतो विरवि*, तुम्हाकम् एतस्स सद्दस्स सवदपच्चया अन्तरायो नाम d' अत्थि, तुम्हे 10 भायथा '°'' 'ति राजानम् सन्नापेसि. काजा महाजदैब् विस्सज्जा- पेत्वा सुवन्नभेरिम् चरापेत्वा यन्नावातम् विद्धैह्सापेसि. बोधिसत्तो महाजनस्स सोत्थिम् कत्वा कतिपाहम् वसित्वा तत्थ्* एव गन्त्वा अपरिहिनज्झादो ब्रह्मलोके उप्पज्जि.

सत्था इमम् देसनम् ' * आहरित्वा ^' जातकम् समोधानेसि : „तदा 15 पुरोहितमानतो ' ' सारिपुत्तो अहोसि, तापबो*^ अहम् एवा** 'ति. लह- कुम्भिजातकम् ^^.

5. मम्सजातक.

फरुसा रत ते वाचा ति. इदम् सत्था जेतवने विह- रन्तो सारिपुत्तत्थेरेन पितय्लिएचैइआदम् ' ^ दिन्नरसपिन्दपतम् ^ ^

20 आरब्भ कथेसि. तदा किर जेतवने एकच्चे भिक्खा स्नेहतिरेचदम् '^ पियिम्सु, तेसम् रसपिद्दपातेन'* अत्थो होति, गिलादुपत्थाका ,,रसभत्तम् आहरिस्सामा'' *ति सावत्थियम्^^ पयिसित्वा ओदनिकघरयिथियम् ' पिन्दाय चरित्यपि ^^ रसभत्तम् अलभित्वा दियत्तिम्सु. थेरो दिरातरम् पिन्दाय पविसमानो ते ह्हिक्क्बा दिस्या „किर्न् आयुसो अतिपगे^' य नियत्तथा'' *ति

S5 पुच्च्बि. ते तर्न् अत्थम् आरोचेसुम्. थेरो „तेन हि एथा'* *ति ते ग*

^ hid anto ca, C^ omit auto va. ' B* aakkotiti, sakkätipi corr. to sakkotiti.

* B*d -sä. * B^ omit etesani. ^ Bt aohaih iiunä, Bd uunä corr to sobam nuiia.

* B«d -mäti. ^ -ka. « BhI kathetniii. » B< vicaiati, Bd vicaraiiti. -यित्था. ^^ B*d धम्मदे-. ^' B^d अद्द् सच्चउइ पकसेत्वा. " B<d पुरोबितजे- tbauteväsikamäiiavo. ^* B^ add pana. '^ B<'d add catuttbam. ^* Bd pitam-. »' BW diimam-. »* raaapitavi-, Bd piuvi- corr. to snebayi-. " B»d -pip. deua. ^^ B»d -im >^ C^ -kam-, O -kambbara- corr. to -kabbara-, B< oUni- kagbara-. '' -tvä va, Bd omits pi« '' B> atlviyapage, Bd atipage corr. to ativiyapage.

5. मम्सजातक्ष्. (315.) ' 49

हेत्रा तर्न् एय yftbiin अगमासि \ पारेत्ता रसभत्तम् अदम्सु. गिलाऔ- पत्थाका विहारम्' आहरित्वा g;ilänänam अदम्सु, ते परिभुन्जिम्सु. अथ्* एकदिवसम् धम्मसभायम् * कथम् समुत्थापेसुम् : „आवुसो थेरो किर* पितयिरेचनाओअम् उपत्थाके रसभत्तम् अलभित्या निक्- खमन्ते गहेत्वा ओदनिकघरविथिजम् चरित्वा बः उन्स् ' रसपिन्द- 5 पातम्* पेसेसिति". सत्था आगन्त्वा „काय दु *त्थ भिक्खवे एतरहि कत्बाय सन्निसिन्ना** ति पुच्छित्या ,,इमाय नामा'* *ति वुत्ते „उअ भिक्- खये इदानि' सारिपुत्तो व^ मम्सम् लभि*, पुब्बे पि मुदुताचा *^ पियतचदैन् वत्तुम् छेका पन्दिता लभिम्सा'* *ति यत्वा अतितम् आहरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जम् कारेन्ते बो- ^^ धिसत्तो सेत्थिपुत्तो अहोसि. अत्ब्^ एकदिवसम् एको मिग- लुद्दको बह्न्म् मम्सम् लभित्वा यानकम् पारेत्वा „विक्किनिस्- सामिति'^ नगरम् आगच्छति. तदा बारानसि-वासिका चत्तारो सेत्थिपत्ता नगरा निक्खमित्वा एकस्मिम् मग्गसभागत्थाने ^^ kiiici^* ditthasQtam समल्लपन्ता " ओइस्ल्दिम्सु. तेसु एको सेत्- 15 थिपत्तो तर्न् मम्सयानकम् ^^ दिस्वा „एतम् इन्द्दकैः मैः- सखन्दम् आहरापेस्सामिति'* पच्छि.^ „गच्छ आहरापेहिति'^ सो उपसम्कमित्.वा „अरे*^ लुद्दक, देहि मे मम्सखन्दन्** ति .अह. लुद्दको „परम् किन्चि याचच्तेन नाम पियवचनेद भवितब्बम्, तया कथितवाचाय अनुच्छविकम् '' मम्सखन्- सो दम् labhissasfti ^^'* वत्वा पथमम् गाथम् आह: 1. फर्न्सा वत ते वाचा सम्म'^ यातनको c* असि**,

किलोमस्स *" सदिस्त् वाचा, किलोमम् सम्म ददामि ते ति. 57.

तत्त्ब किलोमस्स सदिसिति फरुसताय'* kilomaka^adisiti, किलोमम् सम्म ददमि ते ति हैइद ^अन्ह idaiii ते याचाय सदिसैः किलोमम् दम्मुइ 95 म्रसैः^' सलोमकैः'^ klloniainariiüakhandaih''* उक्क्बिपित्वा अदासि:

अथ नम् अपरो सेत्थिपुत्तो „किन् ति वत्वा याचिति:'^'* पुच्- छि. „अरे'* ति वत्वा ^•" ति. सो „अहम् पि नम् याचिस्सामिति" वत्वा

* B'<l add te * Wd rasabhattam. * B'd add bhikkbü. * B< gilänä, hd gilana.

* B'<i -hu. B«? add विहारम् आहइइत्वा ^ B»<i -नेव. ® B<i वर, बिओमित्स्व.

* -itta. Bd -\ corr. to -ittha. B'd -चाय. ^ ' ब्द् मग्गसमिपथाने. " C* kiöci kinci. »* Bd sallapantä. '* has added pure. " B<d bare " B^d -ka. " C* Bi -üti '* C** yam mam in the place of samma. *• B»d omii c. B'd -ma. <^ hid pbaruaaväcäya. " B>d नि- '3 उइमम्सलोह्लुम्, ब्द् निमम्सैः '^ B>d किलोमकख-. *^ B*d याचसिति. -* Bd adds yäci.

m. 4

50 IV. Gatukkaiiipäta. 2. पुचिमन्दवग्ग (32.)

गन्त्वा ,जेत्थकभातिक' मैह्सखन्दैः मे देहिति*' आह. इतरो „तव वचनस्स अनुच्छविकैः लभिस्ससिति **' दुतियम् गाथैन् अह: s. अन्गम् एतैः मनुस्सानर्ह् भाता लोके पवुच्चति,

अन्गस्स' सदिसि^ वाचा, अन्गम् सम्म ददामि ते ति. 58.

5 Tass* attho: imasmim loke mauusääriam an^asadisatcä angam etam yadi-

दैब् भाता bhagiiiiti, उस्मा तव्' एसा अन्गसदिसा वाचा ति एतिस्सा अइम्च्छविकम् अन्गम् ष्व ददामे ति.

एवन् च पइइअ वत्वा अन्गमम्सैः उक्खिपित्वा अदासि. तम्^

पि अपरो सेत्त्बिपुत्तो ,,किन् ति' वत्वा याचिति^*' पुच्छि. „भातिका

10 ति वत्वा*" ति. सो „अहम् पि naiii याचिस्सामिति" गन्त्वा® „तात

मम्सखन्दम् रए देहिति" आह. लुद्दको „तव वचनानरा-

पैः लभिस्सम्ति '°'' वत्वा ततियैः गाथम् आह:

8. ताता *ति पुत्तो वदमाओओ कम्पेति हदयम् पितु,

हदयस्स सदिसि वाचा, हदयम् सम्म ददामि ते ति. 59. 15 तन् च** पन वत्वा hadayamam^ena सद्धिम् मधुरमम्- सम् उक्खिपित्वा अदासि. तर्न् '' चतुत्थो सेत्त्बिपुत्तो „किन् ति वत्वा" याचिति **" पुच्छि '*. „ताता 'ति वत्वा**** ति. सो „अहम् पि याचिस्सामिति*' गन्त्वा^ „सहाय मम्सखन्दम् मे देहिति** आह. लुद्दो „तव वचनानुरापम् लभिस्ससिति ^"** चतुत्थम् *^ गा- 90 थम् आह:

4. यस्स गामे सखा n' अत्थि यथरन्नम् तथ्' एव तर्न्, सब्बस्स सदिस्! वाचा, सब्बैः सम्म ददामि ते ति. 60.

तस्स् अत्थो: यस्स पुरिसस्स गमे सुखदुक्खेसु aaha अयनतो "* सहा-

yaaamkhäto aakhä ^* उ अत्थि taasa taiii thäiiaiii यथा amaiiusaam अरैइनम् *^

85 tath' 0va tarn ^' hoti, iti -' ayaiii ^"^ tava väcä sabbaaaa aadisT'^ aabberia attauo

MHtakeua vlbhavena sadiai, tasmä aabbam ava idaiii ^" mama aantakain maih-

सयानकैः'' ददामि ते ति.

एवन् च पन वत्वा „एहि सम्म सब्बम् एव्' इदम् '^ मम्- सयानकम् तव गेहम् हरिस्सामिति'*** आह. सेत्त्बिपुत्तो तेन

» BW^fethabhä-. '' C^ -तिति, जभतिति. » B«Vf anga. * B«i add te. * tvam. •Cfe'kiuci. ^ B»<i yäcasTti. * Bd adds yäci. » Bül vatvä. ><> B»d laccha- 8iti. ** B«t evanca. ^'' C^ narii. " C*vatvaiij " yäcaaiti. ^* B»d adds 60. ^^ Bd adds yäca- " B^i vatvä ca-. ^* B«« äy-. »» C* saihkhä, aaii- खाहाथो, ब्द् सहायो. '^ B*<2 च्मित् यथा. ** B(V2 arannakam. " B*<1 omit Uthe- vatarii. »* C* hoti ti in the place of hoti iti. ** C* omit» ayam. ** B«<I -siti. '• B»d imaib. " B'' mariisaiii, B<* mariisayänam. B*d एव imaiii. '• B*d आः-.

<i. ससजाउक्ष्. (316.) 51

याओअकैः पजापेन्तो* अत्तनो घरम् गओत्वा' उइअम्सैब् ओतारे- त्वा' इउद्दकस्स सक्कारसम्मानम् * कत्वा पुत्तदारम् पि 'स्स पक्कोसापेत्वा लुद्दककम्मतो ^ अपनेत्वा- अत्तनो कुतुम्बमज्- झे वसापेन्तो* तेन सद्धिम् अभेज्जसहायो हुत्वा yävajfvam समग्गवासम् वसि^ ^

सत्था इमम् देसनैब्" आहरित्या जातकैः satiiodhänesi : ,,तदा लुद्दको सारिपुत्तो अहोसि, सब्बममाअलाभिसेत्थिपुत्तो * अहम् एवा *ति. मम्सजातकम् ^^.

6. ससजातक.

सत्त मे रोहिता मच्छा ति. इदम् सत्था जेतवउए वि- तो हरन्तो सब्बपरिक्खारदानम् आरब्भ कथेसि. सावत्थियम् किर्* ^* एका कुतुम्बिको बुद्ध-पमुखआआअ üaiiighassa*' सब्बपरिक्खा- radänarii s^jjetyä " घरद्वारे मन्दपम् कारेत्वा बुद्ध-पमुखम् भिक्खुसइब्ग्बम् निमन्तेत्वा सज्जितमन्दपे पन्नत्तवरासौएसु '^ उइसि- दापेत्वा नानग्गरसपनितदानम् ^^ दत्वा „puua आवातदाय पुन &वात- 15 नाया'* 'ति सत्ताहम् उइमन्तेत्वा सत्तमे दिवसे बुद्ध- पमुखानम् पन्चन्नम् भिक्खु»atäuaiii »अब्बपरिक्खारे अदासि. सत्था भत्त- किच्चावसाने अनुमोदनम् करोन्तो ,,उपासक, तया प्ल्तिसोमनस्सदि कातुम् तत्ततिति, इदम् हि दाउअम् नानिअ poränakapanditäiiam वम्सो, पोरानकपन्दिता हि sampattayäcakänaiii जिवितम् परिच्चजित्या अत्तनो 90 मम्सम् पि अदम्सा*' *ति वत्वा तेन याचितो atitaiii आहरि:

अतिते बारानसियम् ब्रह्म दत्ते रज्जम् कारेउते बोधिसत्तो sasayoQiyam निब्बत्तित्वा aranöe वसति. तस्स पन अरन्नस्स एकतो पब्बतपादो ^^ एकतो^'' उअदि** एकतो पच्चद्तगामको*^. अपरे पि *स्स तयो सहाया अहेसुम् : मक्कतो'* 95 सिगालो** उद्दो^' ति. ते चत्तारो पि पन्दिता एकतो वसैइता attaao

16

इः

* पाचेन्तो, B^ päj«iitü '^ हाइ उमिते गौत्वा. ' \i*ä ओहारपे- * h*d सम्- oiäiiasakkäraih ^ h^d laddakammato. ^ B^ -pesinti. ^ Bt<{ vasiiiisuti. " B^ dhaiütuade- * C' -läbbase-. l\*d add paiia "*B*<I sabbauiaihsaiäbhijä-, and add paficamam. 6. Cir. Fiv« Jdtakas p. 51. \\*d kira. ^* B«<« bhikkhusa-, '" क्षि विस्सज्ज्- ** C' paönatt«-, B> पन्नावरबुद्धासन्ष्, ब्द् पन्नत्तवरब्त्त्द्द्लिआ- Baue. »* BW -tabhojauaih. Bm« tadä " C** -Je. ^'* C*: eko » B«<« oiuit ekato iiadi. *" add ahosi. «' add ca. " add cä.

4*

52 IV चतुक्कनिपात. 2. पचिमन्दवग्ग. (32.)

अत्तनो गोचरत्थाने गोचरैः गहेत्वा सायन्हसमये एकतो सन्निपतन्ति. ससपन्दितो ,,दानरा दातब्बम् स्त्लैः रक्खि- तब्बैः अपोसथकमिनम् कातब्बन्** ति तिन्नैः जनादम् ओवा- दवसेन धम्मैः देसेति\ ते तस्स ओवादम् सम्पतिच्छित्वा 5 अत्तनो अत्तनो निवासगुम्बैः पविसित्वा वसन्ति. Evarii काले गच्छन्ते एकदिवसैः बोधिसत्तो आकासैब् ओलोकेत्वा चन्दम् दिस्वा „स्वे उपोसथदिवसो^' ति नत्वा इतरे तयो आह: „स्वे अपो- सथो', तुम्हे तयो पि' जना सिलम् समादियित्वा* अपोसथिका^ होथ, स्ल्ले पतित्थाय दिन्नदानैः महप्प्बलैः होति, तस्मा

to याचके सम्पत्ते तुम्हेहि खादितब्बाहारतो दत्वा खादेय्याथा" 'ति. ते „साधा^' 'ति सम्पतिच्छित्वा अत्तनो' वसनत्त्बानेसु वसित्वा पुनदिवसे तेसु उद्दो पालो व „गोचरम् पर्ज्येसिस्सा- मिति'* निक्खमित्वा गन्गातिरैः गतो. अथ्' एको बालिसिको^ सत्त रोहितनिअच्छे उद्धरित्वा valiiyä आवुनित्वा^ नेत्वा^ गन्गातिरे

15 वालिकाय'° पतिच्छादेत्वा मच्छे गन्हन्तो*' अधो Gaflgaih भस्सि ". उद्दो मच्छगन्धैः घायित्वा वालिकैः *' वियाहित्वा मच्छे दिस्वा न्ल्हरित्वा „अत्थि न खो इमेसम्'* सामिको '^'^ ति तिक्खत्तुइः घोसेत्वा सामिकैः अपस्सन्तो वल्लियम् '* दसित्वा ^^ अत्तनो वसनगुम्बे थपेत्वा „वेलायम् एव*^ खादिस्सामिति*'

सो अत्तनो सिलम् आवज्जन्तो " निपज्जि. सिगालो पि'^ निक्खमित्वा गो- चरम् परियेसन्तो एकस्स खेत्तगोपकस्स कुतियम् द्वे मम्स- सालानि"' एकम् गोधम्" एकन् च दधिवारकम् '' दिस्वा „अत्थि नु खो एतस्स सामिको *^*' ति तिक्खत्त्निः घोसेत्वा सामिकैः अदिस्वा दधिवारकस्स अग्गहनरज्जकम् ** ग्ल्वाय पवेसेत्वा '^

25 mamsasQle'* च गोधन्" च मखेन दसित्वा*^ नेत्वा अत्तनो सयनगुम्बे^' थपेत्वा „वेलायम् एव खादिस्सामिति" अत्तनो

> B<<1 deaesi. ' hid add ti. * B* pi tayo. * B< -dayi, Bd -dayittha? ^ B*Vi add ca. Btd repeat attaiio. ' gämaväsi, Bd gämaväsiko. * BW -ni-, C* -ni- corr. to -ni-. BW omit उएत्वा. BW वालुकम् वियाहित्वा. *^ BW गन्हनत्थाय. '" BW gacchati. '* BW -iu-. " BW etesarii. " BW add no vi. »• BW vaüi- kam. »^ BW add नेत्वा. •• C*» वेलायमे. C* -ज्जेन्तो. BW अद्द् वसन- thäiiato. *• BW -ला च. ^* BW गोधके च. •* BW एकम् दधिवारकन्च. ** C^ उग्गाबन-« C< उग्गाहन-. » BW ष्द्द् द्वे. ** BW .जा. '^ BW गोद्बकन्. ^^ B^^दस्सित्वा, ब्द् दम्सित्वा. " B* gumpe, Bd vaaanaguppe.

6. SuiOÄtaka. (316.) 58

silain आवज्जन्तो ओइपज्जि. मक्कतो पि* वनसन्दैः पविसित्वा अम्बपिन्दिम् ' आहरित्वा' वसओअगुरोबे थपेत्वा „वेलायम् एव* खादिस्सामिति" अत्तनो सिलैः आवज्जन्तो निपज्जि. बोधिसत्तो पन वेलायम् एव^ निक्खमित्वा य्ज्दब्बतिनानि खादिस्सामिति*' अत्तओओ गुम्बे* येव दिपनोओ^ चिओतेसि: ,,इउअम सन्तिकर्ह् आगतानैः 5 याचकानम् तिनानि दातुम् न 8अक्कोति% तिलतन्दुलादयो पि मय्हैः n' अत्थि, सचे मे सौतिकम् याचको ägaccfaissati अत्तनो सरिरनिअम्सम् da8साम्त्ति'^ तस्स सिलतेजेन सक्कस्स पन्दुकम्बलसिलासनैः उन्हाकारम् दस्सेसि. सो आवज्जमानो इमम् ^ कारनैः दिस्वा „ससराजम् विमम्सिस्साइनिति'' पथ- 10 रोअम् उद्दस्स वसनत्थानम् गन्त्वा ब्राह्मनवेसेन अत्थासि, ,,ब्राह्निअन kimatthaih thito siti'* ca vutte „pandita, sace kinci आहारम् लभेय्यैः uposatffiko हुत्वा सनिअनधम्मैः करेय्यन्'' ति. सो „साधु, दस्सामि ते आहारन्'* ति तेन सद्- धिम् सलिअपन्तो पथमम् गाथम् आह: 15

1. सत्त मे रोहिता मच्छा उदका थलम् उब्भता,

इदैन् ब्राह्मन मे अत्थि, एतम् " भुत्वा वने वसाऽति. 61.

Tattha tbaUmubbh&tä ti udakato thale थपिता थले पतित्थिता^' keii&पि" उद्धता'^, एतैः भुत्वा ति एतम् मम saiitakaiii macchähärarii पचित्वा भुइ\}इत्वा>^ समउअद्बअइइनम् karoiito रमनिये रुक्खमाले iiisiniio 90 इमस्म्लिब् वउए वसा ति.

ब्राह्मनो „पातो व '^ ताव होत्न्, पच्छा जानिस्सामिति'* सि- गालस्स aantikaih गतो, तेनापि ,,किमत्त्बम् थितो सिति" वुत्ते " तथ्* एवह. सिगालो *' ,,साधु daasämiti" तेन saddhiih सलिअ- पन्तो'* द्न्तियम् गाथम् आह: »&

* B> adds liikkhamitvä, Bd वसरिअत्बाउअतो निक्क्बमित्वा ^ B< -दम्. ' B^ अद्द् अत्तनो. * B< -लायमे. ^ B«d add vaaaiiathäiiato. * Bi^ vasaiiagoimbe. ^ B* iiisiniio, Bd niphphaimo, both add attano silam आवज्जन्तो. ' B* आग्न्ता याचका उइन खादितुम् न सक्कनेय्य, ब्द् आगता याचका तिनैः kbäditurii na sakkuney- yura. Bididam. »« B' -rl^Snam. »» eso. " &d on\\t thale पतित्त्बिता. * बिद् कवत्लेन ^* B< उद्धता, ब्द् उद्धरिता. >* bhuji-, B< bhunci-, Bd bhotva, BM add yathäsukhaiii. >* B< pa^eva ^^ C* vntto. Oka «dd te, >* BM -pento.

54 IV. Catukkanipäta. 2. Pncimandava^/fa. (32.)

9. Dussa' me khettapälassa rattibhattHrh अपाब्बतम् मम्ससाला च द्वे ßodbä एकैइ च दद्बिवारकैः, इदम् ब्राब्मन मे अत्त्बि, एतम् ब्बुत्वा वने वसा *ति. 62.

Tattha dussa me* t1 yo esa ममतिदार्ष्*' खेतु) आलो वसति दुस्स 5 असम्निउस्सा^ *t1 अत्त्लिओ, अपाभतन् ति आभतैति äiiitam^, मैतिससाला ca dv« कोधा ति अन्गारपक्कानि द्वे inanisaAäläiii ^का च ffodhä*, दधिथाइअकन् "^ ति दधिवारको^, इदन् ति idarii' एत्तकन् अत्थि, एतैः सब्बइन् पि तवभिनिचि- केन'° i)äk«'na पओइत्या p.iribhunjitvä अपोसथिको हुत्वा रमनिये रुक्खमाले निस्त्दित्वा samanadhammarii करोन्तो Kasmiiii वनसन्दे वसा *ति अत्थो.

10 ब्राब्मनो „पातो व ^' ताव बोतु, पच्च्बा jänissäniiti'' मक्-

कतस्स santikarii गतो, तेनपि „किमत्थैः त्बितो स्त्ति" वुत्ते '* तत्ब्' एवाब. मक्कतो „साद्बु दम्मिति ''*' तेन सद्धिम् सल्ल- पन्तो ततियम् गात्बम् आह: « 8. अम्बपक्क्", ओदकैः स्त्तैः sitaccbäyaiii manoramarii,

15 इदम् ब्राब्मन मे अत्त्बि, एतम् ब्बुत्वा वने वसा 'ति. 63.

तत्थ अम् बपक्कन् ति madhuraiii'* अम्बफलम्, उदकम् स्त्तन् ति गन्गायम्^* udakaiii सितलैः, ष्तर्न् भुत्वा^^ ति ब्राह्मनएतम् ambapbalarii *^ परिभुन्जित्वा sTtalaiii उदकम् पिवित्वा यथारुचिते^^ रमनिये रुक्खमाले नि- सिन्नो समनधम्मम् कम्न्तो iroasmiiii vanaaande वसा 'ति.

90 ब्राब्मनो „पातो व '* ताव बोतु"^, पच्च्बा जानिस्रानित्ति"

ससपन्दितस्स सन्तिकम् गतो, तेनपि „किमत्त्बैः त्बितो सिति'* वुत्ते ** तत्ब्' एवब. तर्न् सुत्वा बोद्बिसत्तो अओमनस्सप्पत्तो „ब्राब्मन, सुत्त्बु ते कतम्*' आहारत्त्बाय मम सन्तिकम् आगच्च्बन्तेन, अज्जाबम् मया नदिन्नपुब्बइति''' दानम् दस्सामि,

95 त्वैः पन स्तिअवा पानातिपातम् न करिस्ससि'^ गच्च्ब तात*^ दारानि'" sarökaddbitvä अन्गारे कत्वा मय्बैः आरोचेबि'^, अबैः

1 C^ daasam. * C** दस्सम् मे. ' ह्द् मम अवि-. * l\ä दुस्स ति अमुस्सा. *

mamsasülä änitam waritirig in B> . * B^ ekanra ^ odbaiica. '' C dadhi-

ताइअ-. ^ ब्द् एकैइच दधिवारकम् in the place of daddhiphSlakanti dadbiv&rako. » IM add mama. VM yathäbhi-. »» paj^eva. C*« vutto, B»d das- sämltl. '♦ B'Ä -ra. '* B»VI -^äya. »« B»*<i add vane vasä. " B»d «mbapakkam. »* B»Vi yathäbhiruHke »• B' page.^a, C*« omit va. ="> C*< omit hotu. '^^ C* vutto. *• te SU gataih, te sutu katam. *• adinnapuppam, B<* adinnapubba. »4 ]^ .jg^^^, 26 }^id bräbmana. " Bid nänädä-. " C** B< -ceai.

6. Sas^ätaka. (31H.) 55

अत्तादम् परिच्चजित्वा an^äragabbhe * पतिस्सामि, मरोअ सरिरे पक्के त्वम् मैब्सरो खादित्वा समनधम्मम् करेय्यासिति'* tena saddhim sallapanto'' catutthaii) गाथम् आह: 4. न ससस्स तिला अत्थि न मुग्गा नपि^ तन्दुला,

इमिना अग्गिना पक्कम् ममैः* भ्न्त्वा वने वसा *ति. 64.* 9

तत्थ mamarii^ ब्बुत्वा ति यन् tarii ahaiii^ a^gim करोहिति वदामि इमिना अगिरिना pakkarii mamarii^ भुन्जित्वा imftsmim vane vsRa^, ष्कस्स नससाअ सन्रैः iiäma एकआस पुरिसस्स यापनमत्तर्ह् होतिति.

सक्को तस्स कथैब् ^ सुत्वा अत्तनो आनुभावेन एकम् अन्-

gäraräsiih " मापेत्वा बोधिसत्तस्स आरोचेसि. So dabbatina- to

सयनतो उत्थाय तत्थ गन्त्वा ,,सचे मे लोमन्तरेइसु पानका

अत्थि ते मरिम्सा*' 'ति वत्वा* tikkhattiiih सर्ल्रम् विधा-

नित्वा सकलसरिरैः ^" दानमुखे दत्वा" लर्ह्घित्वा पदुम-

पुन्जे " राजबम्सो विय पमुदितचित्तो afiifäraräsiinhi पति. सो

पन अग्गि बोधिसत्तस्स सरिरे लोमकापमत्तम् पि उन्हम् 15

कातुइः नासक्खि, hiinagabbham पवित्थो विय अहोसि. अथ

सक्कम् आमन्तेत्वा „ब्राह्मन, तया कतो अग्गि अतिसितलो मनिअ

सरिरे लोनिअकापमत्तैन् पि उन्हम् कातुम् न सक्कोति, किर्न् नाम्'

एतन्** ति आह. ,,पन्दित", nahaiii ब्राह्मनो, सक्को अहम् "

अस्मि'^ तव विमम्सनत्थाय आगतो "" ति. „सक्क, त्वम् 90

ताव तित्थ, सकइओ पि चे जोकसन्निवासो मैः दानेन वि-

मम्सेय्य n' एव निए अदातुकामतम् " पस्सेय्या" 'ति बोधि-

satto sihanadam nadi. Atha naih Sakko '^ ,,sasapandita, tava

गुनो सकलकप्पम् पाकतो होता** 'ति पब्बतैः पिलेत्वा पब्ब-

तरसम् आदाय चन्दमन्दले ससलक्खनम् आलिखित्वा^^ बो- ^ I

धिसत्तम् आमन्तेत्वा तस्रोइम् वनसन्दे तस्मिम् वेव वन-

! कोम्बे तनिनदब्बतिनपित्थे निपज्जापेइवा अत्तनो देवत्थानम्

* -raknppe. Bd -rakupe. ^ jj,d .pento. » C*« B»' napi, Kd nariipi. * Bd maihsam. ^ G^ yantvaih abam, B< yenäbaiii , B^ येन abaiii. ^ ब्द् वसा ति. '' ब्मिवचउअइः. * C* -सिम्. » B»d ओमित् वत्वा. C* aakasari-. »^ B'd थ- पेत्वा. »• B»Vi -masare. »» sasapa-. '* IVd harn. ** Bt adds pi, Bd ti. B«add8 nahi. " C* -kämarii »" Bv« «dd आह »» लिक्खित्वा. »° व- •अनत्त्बा-.

56 IV. चतुक्कदिपाउ. 2. Padnitiidava^ga. (330

eva gato. Te pi cattaro पन्दिता समग्गा सम्मोदमाना स्त्लम् पारेत्वा* Dposathakainniaib katvä yathäkanimaih gatä\

सत्था iinam desaoaifa'' आबरित्या सच्चानि पकासेत्वा जातकम् स- इदोधानेसि: (स<;चपरियोसाने सब्बपरिक्खारदानदायको गहपति सो- 5 तापत्तिफले पतित्थहि) „तदा उद्दो अनन्दो अहोसि, सिगालो MoggalÜDo, मक्कतो सारिपुत्तो\ ससपन्दितो'^ अहम् एवा*' 'ति. ससजतकम्^.

7. मतरोदौअजातक.

मतमतम् एव रोदथा *ति. इदम् सत्था जोतवने यिहरद्तो अद्दतरम् सावत्त्बि-वसि-कुतुम्बिजैब्^ आरब्भ कत्बेसि.

10 तस्स किर ब्बाता कालम् अकासि. सो tas^sa कालकिरियाय सोकाब्बिभातो नहायति^ न ब्बु^'अति न Tib'inpati, पातो त सुसानम् गन्त्वा सो- कसमप्पितो रोदति. सत्त्बा पच्चाससमये लोकम् ओलोकेन्तो तस्स सो- तापत्तिप्बलस्स उपनिस्सयम् दिस्वा „इमस्स अतितकारनत्ब् आहरित्या सोकम् YÜpasanietTä सोतापत्तिप्बलम् दातुम् त्बपेत्वा मम् अन्नो कोचि

15 सैनत्थो n* अत्थि, इमस्स मया अवस्सयेन भतितुम् वत्ततिति*' पुन- दिवसे पच्च्बाब्बत्तम् पिन्दपातपतिक्कन्तो * पच्च्बासमनम् अदाय तस्स घरद्वारम् गन्त्ता „सत्था आगतो** ति सुत्वा आसनम् पन्नापेत्वा ,,पयेसेथा'^'' ति कुतिम्बिकेन युत्ते " पविसित्या पन्नत्तासने ' ^ निसिदि. कतुम्बिको '' पि आगन्त्वा सत्थारम् यन्दित्या एकनिअन्तम् निसिदि. अथ

90 नैन् सत्था .,kiii] कुतुम्बिक" चिन्तेसिति*' आह. „Änia भन्ते, निअम भातु मतकालतो पत्थाय चिन्तेमिति'*. .^Äyuso, सब्बे सम्खारा अनिच्चा, भिज्जितब्बयुत्तकम् bh^jjati, न तत्थ चिन्तेतब्बम्, पोरानक- पन्दितपि भातरि'^ मते"^ 'भिज्जितब्बयुत्तकम् भिन्नन्^^' ति न चिन्त- यिम्सा** 'ति वत्वा तेन याचितो अतितम् आहरि:

95 अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते

Bodhisatto asTtikotivibhave setthiknle nibbatti*\ Taasa

वयप्पत्तस्स मातापितरो कालम् अकम्सु. ' तेस्न् कालकतेसु*" बोधिसत्तस्स ब्बाता ^* कुतुम्बैः विचारेति^^. बोधिसत्तो तैः

1 h'd add däiiaii) datvä " C* Bd ^Bto. * Btd dhammade- * D'd add sakko aiiumddbo. * B»<i add paiia. * B* adds chathamiiih, £<{ chatharii ' ('••tiih-, B«i -tumbikaih. » iilddäyati » -न्तर, ब्द् पिन्दपातम् पतिक्कन्तो. »« च्क्ष् -सथा. »> B»rf vutto. P»d -tte-. -ti-. " B* -rS. »* C*» -to. Bidbbijjati. '^ B»d -त्तित्वा. »» R'd kälafika-. »» C«f -tu , C* -tu corr. to -tä. >o B«d -resi.

7. MatarodtnajSfcaka. (317.) 57'

निस्साय ज्ल्वति. सो अपरभागे tathärQpona व्याधिना ^ कालम् अकासि. नातिमित्तामच्चा ' सन्निपतित्वा बाहा पग्गय्ह कन्दन्ति रोदद्ति, एको पि सकभावेन सन्थातुइः नासक्खि^ बोधि- सत्तो पन d' एव कन्दति न रोदतिव् मनुस्सा „पस्सत्ब भो, इमस्स भातरि मते निउक्बसम्कोचनमत्तम् पि n' अत्थि, 5 अतिविय थद्धहदयो, 'द्वे पि kotthäße अबम् एव परिभोन्- जिस्साम्त्ति* भातु इनरनम् इच्छति'^ मन्ने'' ति बोधिसत्तम् garahiihsu. नातकापि „न* tvaiii भातरि मते' रोदसिति** गर- hixpsu येव^. सो तेसम् कथैः सुत्वा „तुम्बे अत्तनो अन्ध- बालभावेन अत्थलोकधम्निए अजानन्ता 'मम भाता मतो* इओ ति रोदथ, अहम् पि मरिस्सामि*, तुम्बे पि marißsatha, अत्तानम् पि'*^ 'मयम् पि मरिस्सामा' 'ति कस्मा न'* रोदत्बा'' *ति, सब्बे सम्खारा अनिच्चा हुत्वा न बोन्ति", तेन्* एव सभावेन सन्- थाताम् '^ समत्थो एकसम्क्बारो पि n^ अत्थि, तुम्हेसु अन्द्ब- बालेसु अन्नानताय*^ अत्त्बलोकद्बम्मे अजानित्वा रोदन्तेसो अबम् 15 किमत्थम् रोदिस्साम्ल्ति" वत्वा इमा गाथा अब्बासि:

I. Matamatam eva rodatha, na hi tarn rodatha yo marissati,

सब्बे व'* सरिरद्बारिनो अनुपुब्बेन जबन्ति ज्त्वितम्. 65.

V. देवमनुस्सा*^ चतुप्पदा पक्खिगना उरगा" च भोगिनो

अस्मिम् '* सरिरे अनिस्सरा रममाना व जबन्ति जिवितम्. 66. ^ «. £वन् चलितम् असन्थितम् सुखदुक्खैः मनुजेसु अपेक्-

खिय»'* कन्दितरुदितम्*' निरत्त्बकम्, किर्न् वो सोकगनाब्बिकि-

ररे ". 67. 4. धुत्ता'' सोन्दा अकता बाला सारा व्ल्रा^* अय् ओगिनो »5

धिररो'^ रोअन्नन्ति'* बालो ति ये'^ dhammaßsa अकोविदा ति. 68.

> Bid byä-. ' Bid nätimittäsubijjä. ' B«<2 add tadä. * B^d »eva rodati na kandati. » B>' icchiti. * B'd kim. ^ B«d add na '^ meva. * B< adds tasnii na rodäml. Bd omlts attänam pi. *' B«d tasnaäniä. ^* B*d -iha. *' B* Di rujhanti in thi* place of uahonti. ^* B>d सन्धारेतुइः. '^ B*d अन्ना- तभावे. ^^ B^d ^l »^ B»d देवा-. »* C^« अथ '• B< अस्मि. ब्द् पकरपि, C*» सम्पि. " B< अवे-. " B'd -तैइ) रोदि-. " C*« -नाहि- " B»'d अद्द् च. ** ओमित् विरा. " C^ dhira, C* dhira corr. to -rarii. C*: uiannunti. " O yo corr. to ye, yo.

58 IV. चतुक्कनिपात. 2. पुचिमद्दवग्ग. (32.)

Tattha matamatamevä *ti mataib mataiii y«va, अनुपुब्बेना 'ति अत्तइइओ maranavärft सम्पत्ते patipXtiyä jahaiiti jiTitaiii, na ekato va sabbn niaranti, yadi evnm mareyyaih ^ lokappavatti acchvjjeyya, bh Ogino ti mahaiitena san- rabhogpna समन्नागत्स्, रममारिआ 'ति तत्थ तत्थ निब्बत्त सब्बे पि 5 देवादयो flatti अत्तनो अत्तनो निब्बत्तत्थाने abhiramamäiiä व अनुक्कन्थिता' ▼a जिवितैः जहन्ति. एवन्चलितन् ति एवैः तिस भवऔ niccalabhävaasa च सइइथितभावस्स च अभावा' ealitaiii असन्थितैः, किर्न् वो सोकगना- भिकिररे ति किर्ह्क्त्रना* तुम्ब्»* सोकरासि अभिकिरन्ति अज्झोत्थरैइति, धुत्ता सोन्र्ला^ अकता बाला ति इत्थिधुत्ता सुराधुत्ता अक्खधत्ता ओअ 8उता-

10 बोन्दादयो सोन्दा* च^ akatabaddhiiio^ असिक्खिउका' च हाला ति बालेन समति- नागता aviddaauiio ष्षारा, अयोगिनो ति अयोनिसोमइइअसिकारस्स योगे " अयुत्तताय अयोइएइनो. ayodhiiio*' ति पि पाथो, किलेसमारेन saddhiih यज्झितुम् असमत्थि *' ति अत्थो, धिरैति nianiiaiiti बाइओ ति ye^dhanimassa अकोविदा ति ये एव- रापा धुत्तादयो atthavidhaasa लोकधम्मस्स अकोविदा tf> अप्पमत्तके पि दुक्-

15 khadhamm«» uppanite अत्तैइआ kandamäiiä rodamäiiä अत्थलोकधनिमे तत्त्वतो न jänitTÜ'^ नातिमरनादिस अकन्दैइतैः mädisarii dhlraiii पन्दिरैः बालो ayarii yo ** na rodatit'i mannantiti.

' एवैः बोधिसत्तो तेसम् धम्निऐः देसेत्वा सब्बे पि ते निस्सोके अकासि.

20 सत्था इमम् धम्मदेसनम् आहरित्वा सच्चानि पकासेत्वा जात-

कम् समोधानेसि : (सच्चपरियोसाने कुतुम्बिको सोतापत्तिफले पतित्- त्बहि) „तदा महाजनस्स धम्मम् देसेत्वा ओइस्सोककरपन्दितो ^^ अहम् एवा'' *ति. मतरोदनजातकम् '^.

8. कनवेरजातक.

S6 यन्तम् यसन्तसमये ति. इदम् सत्था जेतरने वि-

हरन्तो पुरानदुतियिकपलोभनम् आरब्ब्ब कथेसि. यत्थुम् इन्द्रियजातके आतिब्बयिस्सति. सत्था पन तर्न् भिक्खुम् „पुब्बे " त्रम् '* एतम् निस्साया असिना सिसच्छेदनम् '^ पतुअभिति ' ^'' वत्वा ** अतितम् आहरि:

» C** mä-. * €*• anuka-. * B»' add ti, Bd c». * C^* -naih. * C** ओमित्सोन्दा. " B^d ओमित् दयो सोन्दा. ^ß>d अद्द् attaaondä च चत्तारो सोतिदिदयो अओन्दा. ^ B><I अद्द् च. * B* असक्खितक, B<X -ततावा. '^ B*(i अविन्द-. *' B^d -करेस स्न्रा- योगेसु*. " B^d अयोनिसो. *• बिद् -त्थो. '♦ C^ -धम्मेन् अत्तनो, C* -धम्मेन अत्तनो, B< -धम्मेहि तत्थतो जानित्वि, ह्द् -धम्मेहि अत्थतो i^änitvä. '^ B'^ omit yo. »• B»'d niasokabhavakara-. " B»VI add Hattamam. »• add pi. Bid add bhikkhu. ^^ -di, B<i -नादि. ** 6< -भतिति, ब्द् लभसिति. " बिद् अद्द् तेन याचितो.

S. Kanaverajätakv. (318.) 59

अत्त्ते बारानसियैः ब्रः मदत्ते रज्जम् कारेन्ते बोधिसत्तो कासिगामके^ एकस्स गहपतिकस्स घरे चोर- ओअक्खत्तेन जातो वयप्पत्तो चोरिकैः' कत्वा jlvikarh kappento loke पाकतो अहोसि सारो नागबलो, कोचि नैः सन्हितुइः नासक्- खि. सो एकदिवसम् ekasmirii ^एत्थिघरे सन्धिर्ह् छिन्दित्वा s बह्निः धनैः अवहरि'. नागरा राजानम् उपसैह्कमित्वा „देव, एको महाचोरो नपरर्ह् विलुम्पति , तर्न् गन्हापेथा*" 'ति व- दिम्सु\ राजा तक्»a ओरहनत्थाय नगरग्न्त्तिकम् आनापेसि. सो रत्तिभागे तत्थ तत्थ वग्गबन्धनेन* मन्न्स्से थ- पेत्वा narii^ सभोगैः'' गाहापेत्वा रन्नो आरोचेसि. राजा ,,सिसम् लो अस्स छिन्दथा'^' *ति नगरगुत्तिकम् नेव आनापेसि. नगर- ग्द्त्तिको नैः'^ पच्छाबाहरो^' एआल्हबन्धनैः*' बन्धापेत्वा सिवाय्* अस्स रत्तकनवेरमालैः " लग्गेत्वा सिसे इत्थकचुन्पर्ह् ओकिरित्वा चतुक्के चतक्के कसाहि तालापेन्तो खरस्सरेन पनवेन^^ आघातनम् नेति. ,,lTnasiiiini किर नगरे विलोपखादको '^ चोरो त्स् एअहितो' ति सकलनगरम् saiiikbubhi. तदा च ßäränasiyam सहस्सैः गन्हन्त्ल् सामा दाम गनिका होति राजवउअभा पन्- चसतवन्नदासिपरिवारा, सा'** पासादतले वातपानम् विवरित्वा थिता नैः'^ निय्यमानम् पस्सि. सो पन अभिरापो पासादिको अतिविय सोभग्गप्पत्तो देववन्म्^® सब्बेसम् निअत्थकेन 90 panfiäyati. निय्यनिआनैः '* दिस्वा व पतिबद्धरित्ता हुत्व ,,केन नु खो उपायेनहइति इमैः पुरिसैः अत्तनो सामिकम् करेय्यन्" ति चिन्तयन्त्ल्^*^ „अत्थ्' एसो उपायो" ति अत्तनो अत्थ- चरिकाय एकिस्सा हत्थे नएअरगुत्तिकस्स sahassaiii पेसेसि^': ,,अयैः चोरो साइनाय भाता, अन्नत्र सामाय अन्नो एतस्स «5 निस्.सवो" n' अत्थि, त्न्म्हे किर इदम् sahassaiii गहेत्वा एतम्

* बिद् -गामे. » H'ä चोरकमिनम्. ब्ष्" आहरि, ब्द् थारि. * B»<« -pehT. * add tarn antra. * Wd -bandhena. ^ B'<i um * Hi aahodhacorarä, B' saho- dhariicoram. * R'<X rhindä. '^ R'd tarn. i> C -bälharii corr. to -bälhaifa, B< -bäham. ** lEalba- corr to ^älha-. '' Bd rattakaiiavfra-. '* C* pana-, pana- corr. to pana- >' -कादको, B'd विलोपको. >* रिद् ओमित् सा. *^ H* थिला पा, र्द् त्बिता tf. *' बिद् -वन्नो विय. *^ R*d नामा taihf न्ल्य्यमना corr. to -narii. '^^ B< parhayanti, Bd pattharanti. ** R< dXpeni, pesi. " BhI avaaaayo.

60 I^- GatukkAiiipäU. 2. Pucfmaiidavagira. ($2.)

विस्सज्जेथा*' *ति. सा' तथा अकासि. नगरगुत्तिको „अयैः चोरो' पाकतो, न सक्का एतैः एवैः विस्सज्जेतुम्, अन्नैः पन निअनस्सम् लभित्वा इमम् पतिच्छन्नयानके ओइसिदापेत्वा पे- सेतुम् सक्का' ' ति आह. गन्त्वा तस्सा आरोचेसि. तदा पन्* 5 एको सेत्थिप्न्त्तो सामाय पतिबद्धचित्तो देवसिकैः' सहस्सैः देति, सो तर्न् दिवसम् पि $उरियत्थम्गमनवे]आय सहस्सैः गन्हित्वा तैः घरैः अगमासि. सामापि सहस्सभन्दिकल्ह् गहेत्वा आरासु^ थपेत्वा परोदन्ति निसिओना होति „किम् एतन्'* ति च^ वुत्ता* „सामि, अयैः चोरो निअनिअ भाता, अहैः निचकम्मैः

10 करोमिति मय्हैः सन्तिकैः न एति, नगरगुत्तिकस्स पहिते^ „सहस्सैः लभमानो विस्सज्जेस्सामिति'* सासनम् पेसेसि, इदानि इमैः सहस्सर्ह् आदाय नगरगुत्तिकस्स सन्तिकैः गच्छन्तैः^ न लभामिति''. सो तस्सा पतिबद्धचित्तताय ,,अहैः गमिस्- सामिति** आह. „तेन हि तैया आह्हतम्' एव गहेत्वा गच्छा-

15 htti'*. So taihr गहेत्वा नगरगुत्तिकस्स गेहम् गन्छि *^. सो तैः सेत्थिपुत्तैः पतिच्छन्नत्थाने थपेत्वा चोरैः पतिच्छन्- नयानके'' निसिदापेत्वा सामाय पहिनित्वा" „अयम् चोरो रत्थे पाकतो, समन्धकारैः *^ ताव होतु, अथ नैः मनुस्सानैः पतिसल्जानवेलाय ** घातापेस्सामिति'^ अपदेसैः कत्वा मुहुत्तैः

90 वितिनामेत्वा मनुस्सेसु पतिसल्लिनेसु सेत्थिपुत्तम् महन्तेना- रक्खेन " आघातनैः नेत्वा असिना स्त्सम् छिन्दित्वा सर्ल्रम् सालैः'* आरोपेत्वा नगरैः पाविसि. ततो पत्थाय सामा अन्ने- सैः हत्थतो किन्चि न गन्हाति *\ तेन्' एव सद्धिम् अभिर- ममाना विचरति. सो चिन्तेसि ,,सचे अयैः aniiasmiih पति-

95 बद्धचित्ता भविस्सति मनि. पि मारापेत्वा'^ तेन सद्धिम् अभिरमिस्सति, अच्चन्तमित्तदुब्भिन्! ^* एसा, मया इध अवसित्वा खिप्पम् पलायित्निः वत्ततिति *°". गच्छन्तो*' पन „तुच्छ-

* hid add gantvä. '^ B>d add nagare. ' h^ repeat de-. * C^ ürutu, C* arusu forr. to आरुसु, B* उरुस, ह्द् उरासु. * B< ओमित्8 च. * B*d तुत्ते. ^ BW-इऐः. * BÄgantuih. » BW आब-. गच्छति. »» बुल् -याने. »' C* -Tii-, pahaiil- corr. to pahani-, H* pafinitvä, B<I pahiiietvä. " C*» -raii, maiiUkäraifa, Rd tamandhakäram. >* C^ -11T-. ^^ B*d -नरक्-. >* B'd औले. •^ गन्हि. >• ब्द् मारेत्वा, हैइआपेत्वा. »• अच्चन्तम्. " B'ÄvaN- तति. «» B»दद्द् च.

8. कनवेरजाउक. (318.) 61

हत्थो अगन्त्वा एतिस्सा आभरनभन्दम् ^अहेत्वा गच्छिस्सा- मि^'* चिन्तेत्वा एकस्मिम् दिवसे तर्न् आह: „भद्दे, मयैः पन पन्जरे' इनित्तक्न्क्कतो' विय निच्चम् घरे' होम, एक- दिवसैः Qyyänakllaib करिस्सामा^'' 'ति. „साधा" *ति सम्- पतिच्चित्वा खादनियभोजन्ल्याद्त्नि ^ सब्बैः पतियादेत्वा सब्बा- 5 ब्बरनपतिनिअन्दिता तेन saddhiih पतिच्च्बन्दयाने निस्त्दित्वा न्य्यानैः* अगमासि. सो^ ताय saddhiih किलन्तो „इदानि इनय्हैः पलायितुम् वत्ततिति'' ताय saddhiih किलेसरतिया ररोइतुकारोओ विय एकैः कनवेरगच्छन्तरैः ^ पविसित्वा तर्न् आलिन्गन्तो विय दिप्पिलेत्वा* विसन्नैः कत्वा पातेत्वा सब्बाभरनानि omuii- लो चित्वा तस्सा येव uttaräsafige ' ^ बन्धित्वा भन्दिकैः खन्धे थपेत्वा ayyänavatiih लइह्घित्वा पक्कारोइ. सापि पतिलद्ध- सन्ना" उत्थाय परिचारिकानैः सन्तिकैः आगन्त्वा „अय्यपत्तो कबन्" ति पोच्छि. „न जानाम अय्ये*' ति. „मैः मता ति सन्- नाय भायित्वा पलातो भविस्सतिति** अनत्तमना हुत्वा ततो व'^ i5 गेहैः गन्त्वा „मम पियसामिकस्स दित्थकाले'* येव अलैः- कतसयने'* सयिस्सामिति'* ब्बामियैः निपज्जित्वा ततो पत्थाय मदापसातकैः'^ न^* निवासेति द्वे ब्बत्तानि न भुन्जति गन्- द्बैदालदिनि न पतिसेवति'^ »y^QA केनचि उपायेन अय्य- पत्तैः परियेसित्वा पक्कोसापेस्सामिति" नते*** पक्कोसापेत्वा स- सो हस्सैः अदासि, „kiih करोनिअ अय्ये'' ति वुत्ते „तुम्हाकैः अग- मनत्थादैः नाम n* अत्थि, तुम्हे गामनिगमराजधानियो गन्त्वा'" सैतिअज्जैः कत्वा समज्जमन्दले पथमम् एव इमैः gftaih गायेय्याथा** *ति नते सिक्खापेन्ति'* पथमम् गाथैः वत्वा „tnmhehi imasmim gitake" glte sace ayyapntto 95 tasmiih parisantare bhavissati tnmhehi saddhiih kathessati,

* Bid pancare. ' 6*Vi pakkhitaka-. * B'd add yeva. * hid kilissimä <^ C^ -oiyabbojaniyädi, C' -niyabhojaniyädi corr. to -niya-, Bi खादनियभोजनियादि, ब्द् •नियभोजनियादिनि. * C^ -नम्. ^ हिद् अद्द् उत्त्ब. ^ ßtd कनविर-. * ß<d nippili- »0 B'd -geiia. *^ B*d .ganni. " B«VI yeva. »> B^ अदिथकालतो प- त्बाय, B< दित्बकालतो पथायेव. >* B'd अलन्कतसयनेउअ. '^ B^d अमनापम् सा-. ** B*d ओमिच् न. *^ बिद् न सेवति. ^" अद्द पक्कोअआपेस्सामिति. ** बिद् येव चरन्ता in the place of gantvä. C** -jje.* all four M8S. -ti.

" C -kehi.

62 IV. Gatukkauipäu. 2. Pucimaiidava^ga. (32.)

ath* assa maiua आरोगभावम्^ कथेत्वा तर्न् आदाय गच्छेय्- याथ^, नोचे आगच्छति सासनम् पेसेय्याथा*' *ति परिब्बयम् दत्वा नते उय्योजेसि. ते बारानसितो nikkhaniitvä तत्थ तत्थ samajjaiii करोन्ता' ekaiii पच्चन्तगामकदि gauiimsu\ सो पि d चोरो पलायित्वा तत्थ वसति. ते तत्थ samajjarö करोउता पथैनम् एव गितकैः गायिम्सु: 1. यन् तर्न् वसद्तसमये कनवेरेसु^ भाओउसु

सामम् बाहाय पिलेसि तर्न् आरोग्यम् अब्रुविति*^. 69.

10 तत्थ कनवेरेअआ *ति कनवेरेसु^, bhäiiusQ 'ति* rattarattäiiaii) * पुप्-

फानइआ पभाय aampannesu'®, 8आमैइ ति evaibiiäDiakaiii ' \ पिलेसिति किलेसरतिया रमितकामो आलिन्गैइतो पिलेसि, तन् ति 8आइना ति आरोगा^', tvaiii paiia मता ति सन्नाय भ्त्तो पलायि, तोउअ*' अत्तइइओ आरोग्यम्** अब्रुविति* कत्बेसि'^ आरोचेसिति अत्त्बो.

15 चोरो तर्न् सुत्वा"* नतम् उपसरकमित्वा „त्वर्ह् *सामा "

जिवतिति' वदति^^, अहैः पउअ न सद्दहाइउइति'' तेन saddhiiii

सल्लपन्तो dutiyaiii गाथम् आह:

<£. अम्भोन" किर'° सद्धेय्यैः" yaiii वातो पब्बतैः वहे,

पब्बतम् चे वहे वातो" सब्बम् पि पथविम् वहे,

सो यत्थ सारआ कालकता*' सामम्'* आरोग्यम् अब्रुविति\ 70.

तस्ब्^ अत्त्बो: aiiibbo iiata इदम् किर उअ सद्धातब्बम् '^ yaiii" वातो

tinapaniiäiii ^^ विय pabbataiii वहेय्य, सचे हि सो पब्बतम् '^ वहेय्य सब्बम्

पि पथविम् वहेय्य, यथा c^ एतैः असद्धेय्यम्" तथा इदन् ति, यत्थ

सामा कालकता'^ sämarii आरोग्यम् अब्रुविति" किम्कारना सद्धेय्-

95 यैः", मता iiäma न कस्सउइ säsanaiii पेसेन्तिति".

* H* आरोग्य-, ब्द् अरोग्य-. "^ B^d आग्>. ' B* कारेउत, ब्द् करोन्ति. * B^ अग-. ^ ब्द् कौअ-. * B>d -ब्र-. "^ B* कतिअतेविरोसु. ^ ब्द् तत्थ कनवरेसु भानसु ति कनविरेसु. » B»d rattovaiinäiiaiu. " C*^ पभा sa-. ** B»d -mi-. " B«d ärogyam. *• Bd omits te. " B»d ar-. '* C^ -siii. '• B«d taiii सुत्वा चोरो. »' C^ सामम्. कथेसि »» नत. '^ ओमित्स् किर. ■» न सद्दहेय्युम्, C** ब्द् न सद्धहेय्य. ** B»d चेवसोवातो, C*^ चेवहोवातो. ** B«d kälanka-. ^* C^ mam. *^ B* saddaheyyaiii ha saddatabbaiii, Bd saddha- heyyam na saddhahetabbaiii. ■• C** yo. '^ C* tina-, 0* tiuapaunäui. '* C*= sabbato tarn, O pabbato tarn; sace hi so pabbatam vaheyya wanting iu . '* asaddaheyyaih , Bd asaddhaheyyam. ^ B*d käiatiikatä ति नाम सामा कालम् कता. ** B*d abraviti, G^ pucchatiti. '* B* saddaheyyum, Bd saddha- heyyum. ^' h*d pesesiti.

8. कनवरजाइअक. (316). 63

तस्स वचनम् सुत्वा नतो ततियैब् गाथम् आह: n. न c* एव सा^ कालकता% न च अन्नम् इच्छति, एकभत्तकिदि * साइना तर्न् एवम्^ abhikaiiikhatiti. 71.

Tattha tamevam* abhikamkhatiti annaih purisaih na icchati, tarii Deva kaiiikhati icchati pattheti 5

तर्न् सुत्वा चोरो „सा जिवतु^ न ताय मय्हम् अत्थो*' ति वत्वा चतुत्थथ् गाथम् आह: 4. असन्थुतैः* मम् चिरसन्थुतेन ' üiinini^ सामा अधुवम् धुवेन,

मयापि सामा निमिनेय्य anüaiii, लो

इतो अहैब् दारतरम् गमिस्सन् ति. 72.

Tattha asauthutau* ti akatasamsaggara , cirasauthuteiiä^ 'ti cira- katasamsaggena*^, n i m i n iti * * pari vattesi, adhavam dhaveiiä ti mam adhuvam t«na dhuvasämikttiia parivattetum '' nagaraguttikasaa sahassaib*' दत्वा मम् गफिति अत्थो, मय्&पि 8आमा निमिनेय्य'^ अन्नन् ति सा^^ सिमा मय्&पि 15 annarii sämikarii परिवत्तेत्वा गौहेय्य, इतो अहैब् दारतरम् गमिस्सन् ति यत्थ न सक्का ta«8ä^* सासइइअम् pavattiiii sotuiii तादिसम् दारतरम् thänaiii gamissarii , तस्मा मम इतो अन्नत्थ gatabhävaiii तस्सा आरोरेथा ति वत्वा तेसम् पस्सन्ताउअम् नेव गाज्बतरम् परिनिवासेत्वा*^ v«geiia पलायि.

नता गन्त्वा तेन कतकिरियम् तस्सा कथयिम्सु. विप्- %o पतिसार्ल् हुत्वा अत्तनो पकतिया एव'^ वितिनामेसि.

सत्था इमम् desaaam ** आहरित्वा सच्चानि पकासेत्वा जातकम् s&मोधानेसि : (सच्चपरियोसाने उक्कन्थितभिक्खु सोतपत्तिफइए प- तित्थहि) „तदा'^ सेत्थिपुत्तो अयम् भिक्क्बु अहोसि, सामा पुरानदुति- यिका'*, चोरो पन अबम् एवा** *ति. कनयेरजातकम् '^ «5

1 BHt «ämä. * B«<i kälamka-. ' C^« -ttikioi, -bhattaki^i, Bd -bhatukini. * B><i 0va ^ B>VI add vä. > B^l asanthaUm. ' B*Vi -santha-. ^ C^ niminti,

r

nimitti. * C^» nasautbutan H<<I ciram-. ^^ C^ nimiutiti, nimittUi, B* Dipiniti, B<i uiminiti. ^' B<d .ttitum. '> C»« omit sabassam. C" mi- n«yya, Cf tivineyya. *•» BW omit sä. *• क्बया, B<* मया »' BW निवा-. »• च्क्* चेव. »• BW धम्मदे-. '''' BW अद्द् सो. »» BW पोरा-. » कन्द- धावेर, W kanavera-, botb add atbamaiii.

64 . IV चतुक्कैइल्पाउ. 2. पुचिमइइदवइएग. (32.)

9. तित्तिरजातक.

सुसुखम् रत जितामिति'. इदम् सत्था कोहम्बियम् निस्साय बदरिकारामे यिहरन्तो राहुलत्थेरम् आरब्भ कथेसि. वत्थुम् हेत्था तिपल्लत्थिगातके तित्त्बारितम् एर. द्बुम्मसभायम् 5 पन ब्बिक्खाबि ^ „आवुसो राहुलो सिक्खकानिओ कुक्कुच्चको ओतादक्खमो" ति तस्साजस्मतो गुनकथाय समुत्थिताय सत्था आगन्त्वा «,काय नु *त्थ भिक्खवे एतरहि कथाय सन्दिसिन्ना*' ति पुच्छित्या „इमाय नामा*' *ति युत्ते «,न भिक्खवे इदान्* एय पुब्बे पि राहुलो सिक्खा- कामो कुक्कुच्चको oyädakkhaxno येया** 'ति यत्या अतितम् आबरि :

10 अतिता Bäränasiyaiii ब्रह्मदत्ते रज्जम् कारेन्ते

बोधिसत्तो ब्राब्मनकले द्ज्ब्बत्तित्वा वयप्पत्तो तक्क- सिलाय सब्बसिप्पानि उग्गन्हित्वा निक्खमिद हिमवन्तपदेसे इसिपब्बज्जैः पब्बजित्वा अब्बिन्ना' च* समापत्तियो च निब्बत्ते- त्वा इहानकिलम् किलन्तो रमन्ल्वे वनसन्दे वसित्वा लोनम्-

15 बिलसेवओअत्थाय अन्नतरैः पच्चन्तगामकैः अगमासि. तत्र naoQ मनुस्सा दिस्वा पसन्दचित्ता anüatarasmiih अरन्ने पनिओइअ- सालम् कारेत्वा पच्चयेहि उपत्थहन्ता वासेसुइब्^. Tadätaamim गामके एको साकुनिको एकम् dipatittirarii* गहेत्वा सुत्थु सिक्- खापेत्वा पन्जरे पक्खिपित्वा पतिजग्गति. सो तैः अरन्नैः

20 नेत्वा तस्स सद्देनागतागते तित्तिरे गन्हति\ तित्तिरो*' „मैः' ओइस्साय बहा मम ओआतका nassanti, mayh* etam पापन्'* ति निस्सद्दो अहोसि. सो तस्स निस्सद्दभावैः नत्वा वेलुपेसिकाय नम् सिसे पहरति. तित्तिरो दुक्खातरताय'^ सद्दैः करोति. एवैइ) सो साकुनिको तन्" निस्साय तित्तिरे^' गहेत्वा इल्विकम् कप्-

स्स् पेसि. अथ सो तित्तिरो चिन्तेसि : „इमे मरन्ता *ति मय्हम् चेतना n' अत्थि, paticcakaramaiii पन निऐः फुसति, इनयि सद्दैः अकरोन्ते एते नाधिगच्छन्ति करोन्ते येवागच्छन्ति*', आगता- गते अयैः गहेत्वा ज्त्वितक्खयम् पापेसि, अत्थि नु खो एत्थ

मय्हम् पापैः n* अत्थिति*' सो ततो पत्थाय „को नु खो इमम्

1

9. Cfr. aupraVol.! p. 160. ^ C< nia ti. ^ B> db. katham samutbäpesuiii, ह्द् भिक्खा dh. katbarii aamutbäpesi. ^ B^d पइइच अब्बिड्दायो. * adds afba, B*' atta. ^ ß*d वासापेसम्. * बिद् दिपकति-. '' B* {>अहेत्वा विकिनित्वा जिवितक्ख- yaiii कप्पेसि) ब्द् गबेत्वा vikiiietvä जिवितैः कप्पेसि ^ B'<i अद्द् चिन्तेसि. -' B^d अद्द् ष्कम्. ^^ B»d दक्क्बाभितु-. " BM tarii. *" C* -ro, -ro corr. lo -re. *' B^d yeva äg-.

9. Tittir^&taka. (die.) 65

कम्मैः* छिओदेय्या'* *ति tatfaärQpam पन्दितम् उपधारेन्तो चरति. अथ्* एकदिवसैः सो साकुनिको बहुके' तित्तिरे गहेत्वा पच्छिम् पारेत्वा „पाओल्यैब् पिविस्सामिति" बोधिसत्तस्स अस्समम् गन्त्वा तर्न् पन्जरैः बोधिसत्तस्स सन्तिके थपेत्वा पाओत्यम् पिवित्वा वालकातले ' निपन्नो निद्दैब् ओक्कमि. तित्तिरो तस्स 5 निद्दम् .ओक्कन्तभावैः * नत्वा ,,mama kainkham imaih ताप- सम् पुच्छिस्सामि , जानन्तो मे कथेस्सतिति" पन्जरे दिपन्नो येव तर्न् पोच्च्बन्तो पत्बमम् गाथम् अह:

m

1. सुऔखम् वत ज्ल्वामि, लभामि c' एव भुद्जित्दिब् पर्त्पओथे ^ च' तित्त्लिआइदि, कासु^ भद्तेगत्त्ममैइ" ति. 73 लो

ततिह सुस्न्खैः वति* 'ति abarii भन्ते इमैब् säkunikarii निस्साय सुत्थ सुखम् जिवामि, लभामि चेवा *ति yatfaäraciCaih '* khädaiiiyabhojaniyaiii'* भन्- जिम्म् पि लभामि. परिपैव्थ्ष्'* 'ति अपि च क्बो यत्थ मम नातका ओइअम ■addeiia आगतागता विनस्सन्ति tasmiih '' परिपम्हे titthäroif सु^* भन्ते*' ति का'* इम् खो भन्ते मम गति निप्फत्त्ल् भविस्सतिति पुच्छि. 15

तस्स पन्हम् तिस्सज्जन्तो'^ बोधिसत्तो दुतियम् गाथम् आह:

2. मनो c^ ते^^ न-प्पनमति पक्खि पापस्स कम्मुनो अव्यावतस्स" भद्रस्स न पापम् अपलिप्पतिति '^ 74.

तत्थ पापस्स kammuiio ति यदि तव मनो पापकम्मस्स अत्थाय'* द पसमति पापतोअरैते tantiiniio^* तप्पोनो t%प्पब्भारो इज होति, अव्याव- %o tasfli'* 'ति e^iMh सन्ते'* päpakammakaraaatthäya avyÄvataasa ^* उस्स्न्क्कम् ऐइआ- paonaasa तव भद्रस्स्* ,ब्व'^ सतो'^ पापैः iia upalippati'^ na allTyatiti.

Tarn सत्वा तित्तिरो ततियम् gfitham आह: s. नातको नो न्ल्सिन्नो ति बह्न्'® आगच्छते" जनो,

paticcakammam phasati, tasmim me samkate mano ti. 75.

TaM* attho : bhaiit«* eac' आहैः qaddarh न ^ ज्चर्च्व्य्यैः ao^am उत्तिरजनो न äfaccheyy*"i मयि पइम् aaddAtii कैपुते नातको no nisinno ti ayarii bahujaifo

> -B* Imam kankha, Bd Idaih kankham. ' H^ bahu. * C* वालि-. * B<d nid- dam okkamanabbä-. ^ B* -pande, Bd -panthe. * C ca corr. to ya, B> व. ^ BM मि. * B< म, ब्द् ममा. * B«d vata jivämi ><> C^ -cinam. *> B<d -q{. yambhoja-. " B*d .panthe. ^* B«d omit tasmim. ^* C^ siim, B<<2 im. ^^ B«d gsti. " Ck ko, B<dkim. »* -Jjeoto. »* CJf manomane, O mano cane? »» B< ajhävatasaa, ब्द् abyfvaUssa. ^^ C बिद् -आम्प-. '> ब्मि -स्सत्थाय. *> CVk« ninno. " B«d abyävata-. ** 0^ santo. '^ B<d bhadrassa suddbasaeva. ** O Uto. " B»d -limpa-. »• 0* -Q. »» B'd -ti. »« C** omit na. " C*« -yyarii.

Jmkm. in. 5

66 IV. चतुक्कनिपात 2 Purimandava^ga. (32.)

आगच्छत्ल्य् उम् ägatägatarii लुद्दो गहेत्वा ज्त्वितक्खयैब् पापेन्तो मम् * पतिच्च मैः निस्साय etaiii' पानातिपातकम्मम् ' फुसति patiiabhati विन्दति. त<<मिम् . मम् पतिच्च कते पापे मम नु खो एतम् p?पइइ ति एवम् मे मनो सम्कति परिसराकति कुक्कुच्चम् आपज्जतिति

5 तर्न् सत्वा होधिसत्तो चतुत्थैः गाथम् अह:

4. पतिच्चकम्मैः न^ फुसति मनो च्प् न-प्पदस्सति, अप्पोस्सुक्कस्स भद्रस्स न पापम् उपलिप्पतिति. 76.

तस्स्' अत्थो : यदि तव पापकिरियाय मनो न-प्पदुस्सति ^ तन्निन्नो तप्पोनो

तप्पब्ब्बारो' न होति, evaiii सरित्>* लुद्देन आयस्त्मन्तर्ह् पतिर्च कतम् पि^ पा-

10 pakammam tarn na phusati na allTyati, पापकिरियाय बि अप्पोस्सुक्कस्स निराल-

यस्स भिद्रस्स parisuddbaasa" सतो तव पानातिपातचेतनाय ' अभावा तैति

पापैः न उपलिप्पतिति '^ तव चित्तम् न अल्लियतिति **

एवम् महासत्तो तित्तिरम् सन्नापेसि. सो पि तर्न् निस्साय निक्कुक्कोच्चो अहोसि. लोद्दो पबुद्धो बोधिसत्तैः वन्दित्वा 15 पन्जरम् आदाय पक्कामि.

सत्था इमम् धम्मदेसदम् आहरित्वा जातकम् समोधानेसि : „तदा iittiro राहुलो अहोसि, तापसो पन अहम् एवा*' \u तित्तिरजातकम् ^'.

10. सुच्चजजातक.

Succajam vata naccajiti. Idam सत्था जेतवने रि- 90 हरन्तो एकम् कुतुम्बिकम् आरब्भ kathesi. So kira ««gämake उद्द्बारम् साधेस्सामिति "" भरियाय सद्धिम् तत्थ गन्त्वा साधेत्रा * ' सकतम् ^^ आहरित्वा „पच्छा नेस्सामिति'* एकस्मिम् कुले थपेत्ता पुन सायत्थिम् गच्छन्तो अन्तरामग्गे एकम् पब्बतम् अद्दस. अथ नम् भरिया आह: „सचे सामि अयम् पब्बतो सुयन्नमजो भयेय्य 95 ददेय्यासि पन मे किन्चिति''. „कसि त्वम्, न किन्चि दस्सामिति". ताय** ,.थद्धहदजो यत्&यैः, पब्बते'^ सुयन्नमजे "* जाते'* पि मय्हम् किन्चि न दस्सतिति" अनत्तमना अहोसि. ते जेतयन-समिपम् आगन्त्या „पानियम् पियिस्सामा** *ति यिहारम् पयिसित्या पानियम् पियिम्सु.

> BhI omit maih. > B^d pTam ' G*« -Umka-, B*VI पारिआतिपातपापक्- * B<d न पतिच्च-. ' B*' यदि तव मनो पकिरियाय मनो padusaati , fiä यदि तव मनो पापकिरियाय mano nappadussati corr to y. t. m p. n. * hid omit तप्पब्ब्बारो. ^ B»वि कतम्. BW -स्सेव प्स्पचेतेनाय. B^ -limpa-. hd alliyati, R> omits tava cittam na a. " h*d add uavamam. ^* aide-, h*d sodhe». >♦ sodhe-. »* C* -tarn, B' sodha, Bd sodbakara. »« B^ä yavä. " C* B<ä -to, C* -to corr. to -t«, BW add kira. >• -yo " -to.

10. Sacci^ioätaka (320.) 67

सत्थपि पच्च्न्सकाले येर तेसम् सोतपत्तिफलस्स उपनिस्सयम् दिस्वा आगमनम् ओलोकयमाओओ ' गन्धकुतिपरिवेने निसिदि छब्बन्नबुद्ध- रस्मियो यिस्सज्जेन्तो. ते पि पाओइयम् पियित्वा आगन्त्वा सत्थारम् वन्- दित्ता निसिदिम्सु. सत्था तेबि सद्द्बिम् पतिसओथारम् कत्वा ,,कहम् गत्* अत्था'* *ति पुच्छि '. ,,अम्हाकम्' उद्धारम् साधनत्थाज ^ bhaate*' 5 ति. „किम् उपासिके तव सार्निको तुझम् हितपातिकम्खि "^ upakäraa ते करोतिति**. „भन्ते, अहम् इमस्मिम् सस्नेहा^, अज्रम् paaa मय्बम् ^ निस्नेहो^, ^ज्ज मया पब्बतम् दिस्वा *सच्' आजम्^ सुवन्नमयो अस्स किन्चि मे ददेय्यासिति'"* तुत्तो*^ ^कसि त्तम्, न किन्चि दस्सामिति* आह, eyam tbaddbabadayo ayan" ti. „Upääike, eraa नाइन्* एस वदेति ^\ लो यदा पन ta^a ^\ine^^ सरति'* तदा सब्बिस्सरियम् त?a'^ देतिति" तत्वा „कथेथ bbaate'* ति तेबि याचितो अतितम् आबरि :

Atlte बारानसियम् ßrahmadatte rajjaiii कारेन्ते बोधिसत्तो तस्स सब्बकिच्चकारको अउइअच्चो अहोसि. अथ्' एकदिवसम् राजा पत्तैः uparäjäaam उपत्त्बानम् आगच्छन्तर्ह् i5 दिस्वा „अयर्ह् मम्' अओतरे'* दुस्सेय्या 'ति ''*' तर्न् पक्कोसित्वा '* „तात, यावबम् ज्त्वामि तव नगरे vasituiii न लच्छसि, अन्- नत्थ वसित्वा मैन्* अच्चयेन rajjaiii कारेहिति** आह. सो ,,सा- धा** 'ति pitararii वन्दित्वा जेत्थभरियाय * सद्धिम् बारान- 8इतो निक्खमित्वा paccantaiii gaatvä अरन्ने^^ पन्नसाइअम् मा- 90 पेत्वा वनमालफलेन'* यापेन्तो विहासि"''\ Aparabhäi^je राजा कालम् अकासि. उपराजा नक्खत्तम् ओलोकेन्तो तस्स कालकत- भावरा"^ fiatvä बारानसिम् आगच्छन्तो अन्तराइनगिप् ekarii पब्बतम् अद्दस. अथ नर्ह् भरिया आह: ,,सचे ^एव ayarii पब्बता suvannaraayo अस्स** देय्यासि मे किन्चिति^\ ,,कसि 25 त्वम्, न किन्चि दस्सामिति'^ „अहम् इमम् स्नेहेउअ चजितुम् असक्कोद्ति^^ अरन्नम् पाविसिम्", ayan ca evarii vadati, ativiya

* बिद् .((i- * B*<I पुच्छित्वा. ^ हि तुइउहाकम् गामकम्, ह्द् amakaiii गामकम्.

* ßid सोध- > बिद् hitarii पतिकैइखाति * B'd सितिएहा. ^ hid mayi. « B^ Disiniieho, and add aboüi. * h*d add pabbato. ^^ C^ deyyäsiti, C* deyyäsiti corr. to dade-, B<* dasöeyyäsiti. *' hid vutte ^* h*d vadaai. '* Bid -nam. ^* B^ sari >^ h^ omit tava. *^ mama antebuddhara, Bd mama antepüre. " C** -yyäsiti, B«d दुब्भ्च्य्यासिति. »» -सापेत्वा. »» जेथिकाय भ-, ब्द् जेथिब्ब-. *** BW अद्द् पविसित्वा. «» -फलाफलेहि. " vassi " kä- lafika . '•C**ada. **/ B«<i add äba *• C* snehenamapijitaiii-, snchena cchy- jito- corr to -cajitum- ? B* imassa siuueham chiriditum oasakkomä ti, B<d imassa Bineham chinditttm na sakkoml ti. '^ 0^ hid .«i, C -si corr. to -siiii

6*

68 IV. गतक्क्त्निपाउ. 2. पचिमद्दतग्ग. (39.)

थद्धहदयो, राजा होत्विपि एस mayiiam k\m कल्यपैः क्जि»रिअ* सतिति" अनत्तमना अबोसि. सो आगन्त्व रज्जे पथ्थितो तल्ह् अग्गमहेसित्थादे थपेसि, इदल्ब् यसमत्तकम् एव अदासि, अत्- तरिम्' पन सक्कारसम्मानो' n* अत्थि, तस्सा अत्थिभावम् पि*

5 न जानाति. बोधिसत्तो „अयम् देवि इमस्स रआनो उपकारिक्& दुक्खैः अगनेत्वा araane वासम् वसिष् अयम् पन्* एतैब् a^a«- नेत्वा अन्नहि* सद्धिम् अभिरमन्तो चरति% य/उइआ^ एस सब्बि&- सरियैः लभति तथा^ करिस्सामिति'' चिन्तेत्वा एकदिवसम् तर्न् उपसैह्कमित्वा वन्दित्वा एवम् अह: »»देवि^, n^jayam तुम्हाकम्

10 सन्तिका पिन्दभत्तम्* पि न लभाम, कस्मा अम्हेसु पमज्- जित्वा'" अतिविय थद्धहदय्* अत्था"*' 'ति आह. „तात, सच्" आहम् अत्तना लभेय्यैः तय्हम् पि ददेय्यैः, अलभमाना पन किर्न् दस्सामि, राजापि इनय्हैः इदानि kiih नाम दस्सति", 80 अन्तरामग्गे *imasmiih पब्बते सोवन्नमये ^' जाते maybaih

15 kinci dassasiti*^' vutto'^ 'kasi tvam, na kinci दस्सामित्र् äha'S ,,Kiih पन रन्नो सन्तिके इमैः कथम् कथेतम् सक्खिस्सथा^' *ति. „Kiih न सक्खिस्सामि '" ताता " '* *ति. „तेनहि अहैः रन्नो सन्तिके थितो पुच्छिस्सामि, तुम्हे कथेय्याथा'^^' *ति ^'. „साध तता'^ *ति. बोधिसत्तो देविया रन्नो उपत्थानम् कत्वा*" थित-

20 काले आह: „ननु अय्ये मयम् तम्हाकम् सन्तिका किन्चि न लभामा'* 'ति. „तात, अहम् लभनिआना'' तुय्हम् किन्चि दस्सा- मिति^*, राजापि इदानि मय्हैः किर्न् नाम दस्सति, सो अरन्नतो आगमनकले एकैः पब्बतम् दिस्वा 'सच्* आयम् सवन्नपब्- बतो'' अस्स kiiici मे ददेय्यासिति' वुत्तो'^ '^कासि tvaih, na kinci

95 दस्सामिति' सुपरिच्चजम् पि न चजिति'^'*.

> C^ -rim, Bid .ri. ' Btd औन्मानुअक्कारो * B»d -तर्न्. * 0* amöäsi, C अम्नासि con. to -hi. ^ B<d vlcarati « h*d add ca. "* B< तत्बा एवैः, ब्द् षथ्- eva. B C^ B«d -vi. B*d पिन्दपातमत्तम्. ^^ B*d -इत्थ. *^ -या अत्ता. ब्द् -या. » ब्द् किम् नाम दातुम् sakkhisaati ताता ति. >* B<d sa-. >* C^ B* तिआ. Bd -aiti. ^> B«d vutte. ^* C^ -ssäti, C* -isäti corr lo -aeati. " omita kiiii na sakkld- सामि ताता. ^^ G^ -य्यत्बा. ^* B<d add sä. *^ ägamtvä. >> B<d ah-. >> ब्द् तय्हम् ददेय्यैः अहमेव किन्चि न जभामि तुय्हम् कि daaaämä ति- " ब्द् face अयम् पब्बतो औवप्नमयो, B* सएआहम् }>अप्पतो स-. ^* B*d .त्त्ष्. '^ C^ uacehiti, nacchini corr. to uaci^ini, B< ua ci^ati, Bd na siOji^^-

tO. SüMiJ^iteka. (330.) 69

एतैब् अत्थम् दिपेओति पथमम् गाथम् आह: 1. सच्चजम् वत न-च्चजि* वाचय अददम्^ ßirirh,

kiib हि तस्स्* अचजन्तस्स' वाचाय अदद^ पब्बतओ ति. 77.

Tattha saccajam vati 'ti aokbena cigituih sakkaneyyam* pi na caji*, adadati ti vacauamattenftpi pabbatam adadamäiio, किम् हि^ तस्स चजन्- 5 तस्सा* 'ति* तस्स नादि* एतस्स मयि yScitasaa न cajantasaa'^ kiiii बि षिजेय्य**, वाचाय adada^ pabbaian ti aac' आयम् मया*' याचितो मम वएअनेन सु- ▼औनमयम् पि अहो वत तर्न्** पब्बतम् वाचाय adada* vacanamattona^^ adadttib botitf attho.

तर्न् सुत्वा राजा दुतियैः गाथम् आह: 10

9. यम् हि कयिरा तर्न् हि वदे'* यन् न*^ कयिरा ओअ तर्न् वदे, अकरोन्तथ् भासमादइआ परिजानन्ति पन्दिता ति*^. 78.

Tau' attbo: yad eva hi ** pandito puriso कायेन करेय्य^^ तर्न् वाचाय vtd^yya, yarii" न कयिरा न उम् vadtf^', दातुकामो व दम्म्स्ति'* वदेय्य'* उअ अदातकामो*^ ति अद्बिप्पायो, kiihkärai.इआ: यो हि daaBämiti वत्वा'* पच्छा न 19 ददाति tarn akaroiitam kevalaiii मुता bhäaamänam परिजानन्ति जन्दिता^^, ayaiii दस्सिम्त्ति वत्वा'^ वचइइअमत्तम् एव** bhäaati na pana deti, yadi kho pana adfnnam pl'* vacanamatteR' eva dlonarii hoti tnh puretaram eva laddham'* दाम bbaviaaatiti अवम् taaaa muaavädibhävam जानन्ति'* पन्दिता, बाला pana vacanamatten' eva tussantiti. 90

तर्न् sQtvä देवि रन्नो अन्जालिम् पग्गहेत्वा ततियैः गा- थम् आह: 3. राजपुत्त नमो त्य्-अत्थो, सच्चे''* धम्मे थितो c* असि'^ yasaa ते vyaaanam'^ पत्तो saccafimim रमते मओओ लि. 79.

1 C^ -Ji, B< DacaJJarii, hd naci^i. * B< addadam? adadim. > B< kihiUssa cajanaaaa, Bd kinci taaaa ciO^"^^*^ ^^ kimhi taaaa vi^antassa * B'd -dam. s Btd .yyä. * C* naccbi, uacchi corr to ua ci^i» B<d na d^i. ' C^ kimhi, hd kinci. Bi ki hi. * C>» vi^itntaaaä. * B< adds tibi, Bd Um hi. '^ C^ nac- cbantaaaa, C< uaccbantaata corr. to ua ci^autaasa, B* tarn canteasa, Bd tarn ca]aoUasa. *' B* kibitam careyya, Bd kinci tvam cajeyya, C^ kimbi vajeyya. 12 Bid mama. '* so 0^\ B< abosi na tarn, Bd abontam. ^* B*d -matumeva. 1* 80 Bd; adadätati, C^ adaasatbäti. ** vadeyya, Bd vadeyyam. *^ Bd na, C* nna in tba place of yam na, C yantam. '^ C*" omitti. ** ß< addj«80, Bd yo. " B' kayirä tereyya, Bd kareyyaih. ■» C*» yan. •" BW vadeyya. " hi dimbiti , Bd dambiti. ** C«" vadeyye. B< da-. *• BW vatvipi. *' BW add ti. ** BW omit वत्वा '* BW .मत्तोन. ^ C^ अददिन्नम्पि, ßW अदिन्- नम् पि. *^ C^ -अन्, BW लद्द्बा. ** BW parys-. ** C sace corr. to sacce, B< aaca. *^ BW vasi. *^ BW byasanam

70 I^- Catukkariipäta. 2. pQciroandavtgga. (33.)

Tattha sacre' dhammeti vacieacce' sabhSvadhamme ca, vyasanam' patto ti yassa te va^ ratthä^ pabbäjanasaihkhltam* vyasanam ' patto pi mano sacrasDuii) yeva ramatiti

एवैत्) रन्नो 2iinakatham कथयैदानाय देविया सुत्वा ^ बोधिसत्तो तस्सा गुनैः ^लकासेन्तो catutthaiii गाथम् आह: 4. दलिद्द्ल् दलिद्दस्स अद्धा अद्धस्स' कित्तिमा

हि 'स्स परमा भरिया, हि रन्नस्स इत्थियो ति. 80.

तत्थ कित्तिमा ति कित्तिसम्पइइना ति अत्थो, हिस्स परमा ति स्स्'

- दलिद्दस्स साअन्कस्स दआद्दकाले सयम् पि दलिद्दि हुत्%ä tarii iia परिर्चजति,

10 ऐ.लिझस्सा^ 'ति ad'lhajiäle a(इधा'° हुत्वा सामिकम् एव अनुवत्तति samäiia-

सखदुक्खा होति, हि अस्स y अरमा उत्तमा** भरिया iiäma, ता*' हि रन्नएस

paiia is>anye thitassa itthiyo" honti yeva, anac(-haii>aiu etaii ti'^.

एवन् च पन वत्वा बोधिसत्तो „ayarii महाराज तुत्न्- हाकैत्) दुक्खितकाले अरन्ने समानदुक्खि ^^ हुत्वा वसि, इमिस्सा 15 sanimänarii कातुइः वत्ततिति*' देविया i!उनम् कथेसि. राजा तस्स वचनेन देविया औनैः सरित्वा ,,पन्दित तव कथायाहम् '* देविया gunaiii अनुस्सरिन्** ति वत्वा तस्सा sa^bissariyaiii अदासि. ,,तयाहम्'' देविया सुनम् सरापितो" ति बोधिसत्तस्सपि म- हन्तर्न् इस्स्प्रियम् अदासि.

90 सत्था imaiii दे^^अनम् ^" आहरित्वा सच्चादि पकासेत्या जात्&कम् स-

मोधओएसि: (सच्चपरिजोसाने जयम्पतिका 8ओतापत्तिप्बले pati'tthahimsu) f^Tadä बारानसिराजा ayam kutumbiko abosi, der! ayam उपासिका» पन्दिज्तानिअच्चो '* पन अहम् एवा'' 'ति. सुच्चजजातकम् ^. पुचि- मद्दवग्गो दुतियो.

* C* sace corr. to sacce, saoe. * C* -sacce corr. to sacca. ' B*d byasanaiii.

* tvarn. lld tava. * C^* rattho. BW pabbajaniyasankhätaih. ' B'VI addhä addhassa. * C* omits yä, B'd omit sä. C* addhassa, C* addhassa corr to अद्धातिस्सा, V4 अद्धस्स '" P.d अद्ध-अद्धा. C*« -ma. *' sa " P<« adds näma, na. ** C^ -riyamfkaiiti, anacchaii एवा ति, त्द् अनर्र्बरियेवाति. '* FW अरन्न्न् येव xasampiiä दुक्क्बा. '• PW -य abaiii. " P<इए तथाबर्ह्. " B'd dhammade-. '• BW taama-. BW furajja-, and add dasamam.

1. कुत्ल्दाएअकजातक. (321.) 71

3. KUTIDÜSAKAVAGÖA.

1. कतिदासकजातक.

मनुस्सस्सेय ते सिसन् ति. इदम् सत्था जेतवने रि- हरन्तो महाकस्सपत्थेरस्स पन्नसालाझापकम् द- हरम् आरब्भ कथेसि. वत्थुम् पन किगगहे समुत्थितम्. 5 तदा किर थेरो राजगहम् निस्&आय अरन्नकुतिकाय' विहरति. तज्»आअ द्वे दबरा उपत्थानम् करोन्ति. तेस्»u एको थेरस्स उपकारको, एको दुब्बत्तो', इतरेन कतम् कतम् अत्तना* kata^adiäam एव करोति, तेउअ मुखोदकादिसु उपत्थापितेसु थेरस्स सन्तिकम् गन्त्या यन्दित्या „भन्ते udakaiii थपितम्, मुखम् dhoyaAhä'' 'ति आदिनि यदति, तेन लो कालस्ष्' एर युत्थाय थेरस्स परिवेने^ सम्मत्थे* थेरस्स निक्ख- मनवेलाज^ इतो c^ इतो च पहरन्तो^ सकलम्' परियेपम् अत्तना* सम्मत्थओ) ' ° यिज करोति. वत्तसनिपन्नो चिन्तेसि: मयम् दुब्बत्तो^ मया कतम् कतम् अत्तना" कतसदिसम् करोति, एतस्स सथकम्- मम् *' पाकतम् करिस्साइउइति'' तस्मिम् अन्तोगानिअतो भुत्या आगौत्य ift निद्दायन्ते व^' नहानोदकम् *^ तापेत्वा पित्थिकोत्थके थपेत्वा अन्- ओअम् नालिकनिअत्तम्'^ उदकम् उद्धओए थपेसि. इतरो पभुज्झित्या ** गन्त्वा उसुमम् उत्थहौतम् दिस्वा ,, उदकम् तापेत्या कोत्थके थपि- तम् भयिस्सतिति'' थेरस्स सन्तिकम् गओत्वा „भन्ते नहानकोत्थके '^ उदकम्, नहायथा '*'* 'ति आह. थेरो „नहायिस्सामिति '^'* तेन सद्- इओ धिम् जेय आगन्त्या कोत्थके u^lakam अदिस्वा ,,कहम् उदकन्'* ति पुच्छि. सो वेगेन अग्गिसालम् गन्त्वा'^ तुच्छभाजने उलुम्कैः ^' ओतारेसि, उलुम्को'^ तुच्छभिगदस्स तले पतिहतो तता^' ति सद्दम् अकासि. ततो पत्थाज तस्स उलुम्कसद्दको^' त्य्-एय नामम् जातम्. तस्मिम् खने इतरो पित्थिकोत्थकतो उदकम् आहइइत्वा „दहाथ'* 95 भन्ते** ति आह. थेरो नहात्वा'' आगच्छन्तो *^ उलुम्कसद्दकस्स '*

^ हि -l^ttä*, y>ä -उज्झा-. * बि arannariikutiyarä, Rd arannakutiyam. ^ B*d dub- baeco. * B<^ 'iio. * C* -i.ia, C* -na coit. to -ue, Btf -ne. B* samruajjane, Bd aammi^ja. ^ hd .yaih. * B< \iha-. * B^d .|a C"« -ttha, Bd samattbaiii. >> hd -no. *^B* duppaccakamma, Bd sabbaiii dubbaccakammam *' C ca corr. to va, Bid yeva. ^* B*d न्हान्होदकम्. ^" ß* liilimaturii, ब्द् नालिमत्तम्. ** B«l add va. >' Bid न्हा-. *" B^ ä^-. ** C'' ulümkarii, उलुकम्, B> उल्हन्कर, B^Iulun^am. G^ulümko, ß* उल्हन्के, B<i ulufigo. ** ब्त् सातत्ता, B<i स- हत्था. " C^ अलाम्कम्-. B* उन्ल्हकस्त्द्दका, ब्द् उलन्गसद्दको. '* बिद् न्बा- यत्ब. ** बिद् न्हत्व्स्. " बिद् आम्चुअन्तो. =*• ulbaiika-, Bd ulunga-.

72 IV- Gitukkuiipäta. 3. कतिदा6अकव|^a. (33.)

दुब्बत्तभायम् * नत्वा तर्न् सायम् थेनिपत्थानम् आगातम् ओवदि: „आवुसो समनेन नाम अत्तना katam eva *katain me* ti vatium yattati, अन्नथा सम्पजानमुसातादो होति, इतो पत्थाय एयरापम् कासिति'*'. सो थेरस्स किग्झित्या पुनदियसे थेरेन सद्धिम् पिन्दाय* 5 न पाविसि. थेरो इतरेन^ सद्धिम् पाविसि. उलुम्कसद्दको ' पि थे- रस्स उपत्थाककुलम् गन्त्वा ,,भन्ते थेरो कहन्'* ति तुत्ते ,,अफा- सुकेन*^ विहारे येय निसिद्नो" ति वत्वा ,,किम् भन्ते लद्धुम् यत्त- तिति*' तुत्ते „इदन् c' इदन् च देथा'* 'ति गहेत्वा अत्तदो रुचितत्थानम् ^ गन्त्वा^ भुद्जित्या यिहारम् अगमासि. Punadivase thero tarn kulaih

10 gaatyä निसिदि. मनुस्स „द सुखम्*. हिय्यो किर त्यम्*^ विहारे येय निसिन्नो, असुकदहरस्स हत्थे आहारम् पेसयिम्ह, परिभुत्तो अय्येन*' ति*'". थेरो तुन्हिबातो*' य भत्तकिच्चम् कत्य यिहारम् गन्त्या सायम् थेरुपत्थानकाले आगतम् '' आमन्तेत्या ,,आयुसो असुकगमे '* असुककुले ऽथेरस्स इदन् c* इदस् च लद्धुम् यत्त्&तिति* यिन्नपेत्या

]5 किर ते*^ भुत्तद्'* ति यत्या „यिन्नत्ति नाम न यत्तति, मस्सु*' पुन एयरापम् अनाचारम् चरा" ति*^ अह. सो एत्तकेन'^ थेरे अघातम् बन्धित्वा ,,अयम्^* हिय्यो पि उदकमत्तम् निस्सय मया सद्धिम् कलहम् करि**, इदानि पन्' अस्स उपत्थाकानम् गेहे मया भत्त- मुत्थि भुत्ता ति असहन्तो पुन कलहम् करोति, जानिसाआरोइ *स्स^* कत्-

90 तब्बयुत्तकन्** ति पुनदियसे थेरे पिन्दाय पवित्थे मुग्गरम् ग- हेत्वा परिभोगभिगननि भिन्दित्वा पन्नसालम् ज्बापेत्वा पलायि. सो जिवमानो य मनुस्सपेतो हुत्वा सुस्सित्वा कालम् कत्या Ayicimahaiii- रये निब्बत्ति. सो तेन kataanäcäro mahäjananl^jjhe^' पाकतो जातो. अथ्' एकदियसम् एकच्चे**^ भिक्खा रिगगहा सावत्थिम्'^ गन्त्वा

95 सभागत्थाने पत्तचिवरम् पतिसामेत्वा सत्थु सन्तिकम् गन्त्या वन्- दित्वा निसिदिम्सु. सत्था तेहि सद्धिम् {म्तिसन्थारम् कत्वा „कुतो आगत्* अत्था** *ति पुच्छि ' '. ,,रिगगबा भन्ते** ति. „सो तत्थ ओवद- दायको आचरियो*' ति. „MahäÜässapathero '* भन्ते** ति ". „सुखम् भिक्खवे कस्सपस्सा" *ति. „Äma bHafite तुएरस्स सुखम्, सद्धि-

to तिहारिको पन्* अस्स ओवादिए दिन्ने किग्झित्या tÜerässa पन्नसालम् झ-

* B*d दुप्पच्च-. ^ B* अकस्सिति, ब्द् avairöpam अकासिति ' ब्द् अद्द्त् गा- मैः. * B*d ^नेव. ^ B* अलन्ग-, ब्द् aluiig«-. * B^d अफाऔको. ^ रोत- थानम्, B' rueitarii thäiiam, QJ» -nft. ^ G^ dtftvä. * B*वि -स्सा kirii भन्ते ayyasaa अफासुकैः. ^^ Bd thero. >* BM add vatta. ^* BtVI.hi>> >* BhI adkl tarn. B»d add näma. '^ BM add' bhattaiiv. ** Bid ^^ b< caratitl, Bd carähiti. >^ B*d ettha, ettha- corr. to ctto-. ^* Bd abaih. *^ Bid kari- yamäno. '^ B>d omit ssa. ^' B>d -Daasa majhe. ^* C* atbekadivaaacce, athekadivasam ce corr. to -saih, B«d athekacce. '* C^ -Uhiyaii], B< -ttbi. '^ B*d pacchitvä. " B^d -ttbero.

1. KolidüMk^ätaka. (321.) 73

petyg paläyiii*'. Tarn सुत्रा सत्त्बा „भिक्खये, कस्सपस्स एररा- पेन बालेन fiaddhim चरनतो एकचरिया य सेज्जो'** *ति यत्या इमम् धम्मपदे गाथम् अह:

Carafi चे n&धिग्गच्छेय्य सेय्यम् सदिसम् अत्तनो (ध्प्. y. 6i.) एकचरियम् दल्हम् कयिरा, d' अत्थि बाले सहाजता^ ति. 5

इदन्^ च पन यत्या पुन ते भिक्क्बा आमन्तेत्या „ओअ भिक्खये इदान्* एय सो कुतिदासको^ य द च इदान्* एय ओयाददायकस्स कुज्झति', पुब्बे पि k^jjhi येया" *ति यत्या अतितम् आहन्:

Atlte बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो सिन्गिलसकुन yoniyaiii ^ लाब्बत्तित्वा वयप्पत्तो 10 अत्तनो मदापम् अनोवस्सकम् कुलावकम् कत्वा हिमवन्त- पदेसे^ वसति. अथ्' एको मक्कतो वस्सकाले अच्छिन्नधारे देवे वस्सद्ते सितप्त्लितो दन्ते खादन्तो बोधिसत्तस्स अविदारे निस्ल्दि. बोधिसत्तो तर्न् तथा किलमन्तम् दिस्वा तेन saddhiih सैलपओतो'" पथमैः गाथम् आह: 15

1. मनस्सस्सेव ते सिसम् हत्थपादा च वानर,

अथ केन नु^ वन्नेन अगारन् ते द विज्जतिति. 81 >

तत्त्ब वप्नेना 'ति käraneiia. अगारन् ति तव उइवासगेहम् केनकारनेन n' अत्थित्ल् पुच्छि.

तैब् स्त्त्त्वा वानरो दुतियम् गाथम् आह: 90

Maiuisea«seva me sisain hatthapädä c& singiUi^^,

y* ähti äetthä manossesn me pafifiä da vijjtitit]. 82'.

ततिह ऐन्गिला*' 'ति taiii^' सकुनुम् uämeii&जपति , याहु सेत्था म- ओउसएसा \i yaiii मरिउस्सेसु सेत्था ति कथेन्ति मम ?इचारपपन्ल्ला n' अत्थि. sisahattbapädakäyabaläiii ^' हि लोतिअ a(पउइआनम्, विच्&रनपन्ना व सेत्था 95 sa mama n' acthl, tasma me agäram na vijjatiti.

तर्न् सुत्वा बोधिसत्तो इतरम् गाथद्वयम् आह: 8^ अनवत्थितचित्तस्स लहुचित्तस्स दाभिनो'*

निच्चैः अधुवसिलस्स*^ सुखभावो न विज्जति. 83.

> (^ अएय्या. ^ C^ सभायता? B'd सबायका. * C^ iman * B'd add pobba pi katidöaako ye. ^ Bid ki^hi C^ sahila-, sahiJa- corx. to singUa-, Bid «ingäla/». ^ B< -ppa-. ^ h'd .peiito. * C^ atbekeiia nu. B< a kena na, Bd athm'kenu na. »<> B*' liögala. Bd tingala. ^i B»\aingälä, Bd gingalä. >* B*d omit terii. ^* B< वालादि, ब्द् पालादिन्ल्. ^* बिद् दुब्ब्बिनो. *^ C^ अद्धुव-.

74 IV. चतुक्कनिपात. 3. Kutidüsakava^ga (33.)

4. सो करस्8u आनुभावैः, वितिवत्तस्सु स्त्लियम्, सितवातपरित्तानैः * करस्सु कुतवैः कपिति. 84.

तत्त्ब ऐइअवत्थितचित्तस्सा 'ति appatitthiucittaasa, दाभिनो^ t\ मितु- दाभिस्स', अधुवसिलस्सा^ ति न सब्बकालैः^ सिलरक्खदकस्स', आनुभिवन् ft ti st) tvaii) samma makkaia jiannaya उप्पादनैथैः äiiubhävabilarh उपायैः करोबि, वितिवत्तस्सु hiiiyaii ति अतिअउओ dussilabhävasaiiikbätam सिलियम् अतिक्- कमित्वा सिलवा होहि, कुतवन्^ ति »इतस्स वातस्स*^ parittäiiasamatihaiii* अत्तइइओ kutavarii "^ kulävakaiii त्त्कैः ** वसैइआगारकम् " करोहिति.

मक्कतो चिद्तेसि : „अयैः ताव अत्तनो अनोवस्सकत्थाने "

10 दिसिन्नभावेनइउअइः परिभवति'^, द दिसिदापेस्सामि'^ nam inias-

iiiim ** कुतवे "** ति. ततो बोधिव्^-ऐइअम् गन्हितुकामो पक्-

खन्दि. बोधिसत्तो उप्पतित्वा अन्नत्थ गतो. मक्कतो कुत-

vaiii "" viddhaiiisetvä cunpavicunnaiii कत्वा पक्कामि.

सत्था इमम् देसदम् ' * आहरित्वा जातकम् सनिओधानेसि : „तदा 15 मक्कतो सो कुतिज्झापको अहोसि , सिन्गिलसकुनो '^ अहम् एवा^* *ति. कुतिदासकजातकम् '.

2. दद्दब्बजातक.

दद्दभाजति'* भद्दन्ते ति. इदम् सत्था जेतवने विहरन्तो aönatitthiye आरब्भ कथेसि. तित्थिया किर जेतवनस्स 20 समिपे तस्मिम् tasniim थाने kantakapa^saye " सेय्यम् कप्पेन्ति पन्च तपम् "* तपन्ति'^ नादप्पकारम् मिच्छातपम् चरन्ति. अथ सम्बहुला भिक्खा सायत्थियम् पिन्दाय चरित्रा जेत?अदम्'* आगओ- छन्ता अद्तरामग्गे ते तम्'^ मिच्छातपम् तप्पेन्ते^*^ दिस्वा गओत्या सत्थारम् उपसम्कमित्वा „अत्थि नु खो भन्ते aoaatitthiyasamanä-

' C* -iiarii coiT to -i.iarii, -naiii. * B'd dubbhino R»<* -dubbhi-. * C** addbuva-. * B»d -le C* -na- rorr. lo -na- "^ h*d kutavaiii kapi. * C*» sitassa vassa, E< vätassa. * C^ -na-, G' -namatiham corr. to -nasamatthaih, B«' -naiii narii samattam C** kü-? Bd ekarii ca, B' ekanta. ** अगारम्. ^* -वस्सि-. ब्द् -वसि-. '* C* -चिआ. '* C^'* -ssa and omit na. ** C* iniarri, C imam torr. to imasmim. '' C* kü-. B«<i kulävake. ** B>d ku- lävakam. ^' B*<i dhammade-. '^ singäla-, Bd singiia-. *^ B> sini^ila-, B*d add pathamam ^^ B> dudda-, Bd duddaitiäyati. " G* kantba-, kaiida- काऔपस्सेन, ब्द् कन्दकपत्सये '^* हिआ पन्चातपम्. *^ G* तप्पन्ति, B*^ त- पेन्ति '• C** -नम्. . *' हि ते सैः. *^ C^ तप्पन्ते, B«tf तपेन्ते.

2. दद्दब्बजाउक्म्. (322.) 75

दम्' यतसमिदादे सारो'* ति पुच्च्बिम्सु. सत्था „न भिक्खते तेसम् TiitaMUDädäDe सरो तिसेसो य अत्थि, तर्न्' हि nighamsiyainänaiii उपपरिक्खियमादम् ukkärabbüiDiinag>gfasadisam ससकस्स' दद्द- ब्बसदिसम् बोतिति** यत्या ,,दद्दब्बसदिसभायैद् अस्स मयम् न जनाम, कत्बेथ नो ब्बन्ते'' ति तेहि याचितो अतितम् आबरि: 5

अतिते ßäräpasiyaih ßrabmadatte रज्जैः कारेन्ते बोधिसत्तो सिबयोनियैः निब्बत्तित्वा वयप्पत्तो अरन्ने पतिवसति. तदा* अपरसम्न्द्दसरोइपे^ beiuvaroissakaiii^ ताल- वओअनि बोत्). तत्त्ब्* एको^ 8a$अको बेलुवरुक्क्बुनोआले एकस्स तालगच्छस्स हेत्त्बा वसति. सो एकदिव8ऐब् गोचरैः आदाय 10 आगन्त्वा तालपप्नस्स हेत्त्बा निपन्नो चिन्तेसि: „सचे अयैः पथवि*' सइह्वत्तेय्य*^ कहन् नु खो ब्बविस्सामिति'*", तस्- मिम् fieva** च'^ क्बने एकैः बे]उवपक्कम् तालपन्नस्स Dpari patitaih. So tassa saddena ,,dhuvayaih pathavi sarh«- vattatiti**'* nppatitväpacchato anolok*ento va पलायि. तर्न् म- 15 रनभितम् वेगेन पलायन्तम् अन्नो ससको दिस्वा पुच्च्बि: „किम्*' ब्बो अतिविय भ्ल्तो पलायसिति**. „मा पुच्छ'* ब्बो" ति. सो ,.kiin ब्बो किर्न् ब्बो" ति पच्च्बतो** जवत्' एव *°. इतरो- उइ- वत्तित्वा anglokento va ,,ettha patbavi samvattatiti'^" आह. सो पि तस्स पच्च्बतो पलायि. एवम्" तर्न् अन्नो अद्दस तर्न् 20 अन्नो" ति एवम् ससकसतसबस्सैः" एकतो बुत्वा पलायि. ते एको इनिगो दिस्वा एको साकरो एको गोकन्नो एको निअहिसो एको गवयो"' एको खग्गो एको व्यग्ग्बो एको sfbo एको वारनो'^ दिस्वा „किम् एतन्** ति वात्वा** „एत्त्ब पत्बव्त् सैन्वत्ततिति *'"

' C^ -samäiiäntiD, C -समन्नानैः रोर्र्. तो -samanäiiaih, ?.*d anaatitibiyänaiii. ' €^« tan. ' B* saha, Vd sasakasa. * daddabbayasa-, Rd duddabhayasa-. ^ B< aasadaddabbaya-, ßd duddabhaya-. * B'd add pana. ^ B^i parrhiniasa- modda-. " -ka. » B'd tatreko. C^' eka«mfm.' »» C* -vf, -virii. Bd mab&patba^i, patbavi. '• C*« samvaddheyya, xattcyya. Bd samvatteyya. >* B'<i jramieaamTii. '• Fd ye>a. ** Fd omita ca, B* neva «a. " ff* 8am- vaddbatiti. B'd iariivattatiii. '' B'd kfm. B'<i purchi. so ki bbo ti pnccbato. Bd bo pnrebito. •** C* javaiifva, Javane corr. 10 javateva, ja- ▼akeva» Bd dbävateva. C** -vaddba-, -vatra-, " C*» etarii, lUd add addasä " B'd stsasata-. '* B< adds eko silo, Fd fko सिन्गालो. *' B<d हत्त्बि. *• B'd पुच्च्बित्ता •' C^ -वद्द्ब-, B'd -वत्ते-.

76 IV. चतुक्कनिपाल्». 3 Kutidüsakava^ga (33.^

vQtte पलायु एवइआ अनुल्कमेओअ योजनमत्तम् तिरच्छान* बलम् अहासि. तदा बोधिसत्तो तर्न् बलैः^ paläyantaiii disTft „किम् एतान्'' ति पुच्छ्ज्त्वा „एत्थ पथवि सइह्वत्ततिति*^* सत्वा चिन्तेसि: „पथविसइह्वत्तदरो^ नाम न कदाचि अत्थि, अद्धा

5 एतेसैः किन्चि दुस्सुतैः^ भविस्सति, मयि खो पओअ उस्सुक्कम् अओआपज्जन्ते^ सब्बे नस्बिस्सन्ति, जिवितैः तेसैः * दस्समिति^' सिह- वेरेन पुरतो पब्बतपादम् गन्त्वा तिक्खत्तुम् सिहनादैः नदि. ते सिहभया' तज्जिता ऐवत्तित्वा पिन्दिता^ अत्थम्सु. सिहो तेसैब् अन्तरैः पविसित्वा „किमत्थम् पलायथा*' *ति पुच्छि*.

10 „पथवि सइह्वत्ततिति^'*. „केन सम्वत्तमाना'^ दित्था'* ti. ,yE.SLtth\ जानन्तिति'*. हत्थि पच्छि. ते^^ „मयम् न जानाम, सिहा जानन्तिति*' vadiihsa. सिहापि „मयम् न जानाम, व्यग्घा jäna'ntiti'^ व्यग्घपि „खग्गा जानन्तिति''. खग्गापि »»ग- वया*' ति. गवयापि ,,महि8ä'' ति. महिसापि ^^गोकन्ना*' ति.

15 गोकन्नपि „साकरा'' ति. साकरापि „इनिगा'* ति. मिगपि y,उअ जानाम, ससका जानन्ति'^ ससकेसु पच्छियमानेअन् „अयम् कथेसिति'' तैः sasakaiii दस्सेसुइब्. अथ नम् ,»एवम् किर 8fl4न्म पथवि सम्वत्ततिति "'^ पुच्छि. ,,Äma sänii मया दित्- था" ति. y,कत्थ वसन्तो पस्सिति"^* पुच्छि'*. ,,समद्द-

90 aamip« beluvainißsakatälavan« सामि, ahaiii हि तत्थ बेलवष् रुक्खमाले तालगच्छे ताइअपन्नस्स हेत्था निपन्नो चिन्तेसिम्: „सचे पथवि सम्वत्तिस्सति** कहम् गमिस्सामिति, अथ^^ तर्न् खननि नेव पथविया सम्वत्तनसद्दम्*' सुत्वा पलातो *म्हिति". सिहो चिन्तेसि: „अद्धा तस्स ताइअपन्नस्स upari be-

95 इन्वपक्कम् पतित्वा दद्दभम्'' अकासि, स्व्-आयम्^' तर्न् सद्दैः सत्वा पथवि सइह्वत्ततिति "' सन्नम् ओप्पादेत्वा पलायित्थ'^.

^ Bid balakäyam. « C*« -vaddha-, -ratta-. » C^ -viiii-. pathaviaaib'- ▼atunaih * C* dusaitarii, dumsaki^ B<i dusataiii. ' -to. * B*d na«am. ^ hid .ya. 8 B< sapiodikä, Bd 8amplndit6. ' Bid पुच्छित्वा. ^^ C* -वद्ध^ बि -वत्त-, ब्द् -वत्तमानजा.' " tä. '' paaaaiiti, Bd paaaasiti. ^* B< paochinia, Bd pacchima ^* G^ -vaddbe-, Bid -vatti-. ^^ C^ add nam. ** C^ sam vaddha naih saddaih, B'd -vattaoa- ^^ B*d daddabbayasaddam. *^ B< STäbarii. 1* B<d paiäyito bhavissatiti.

2. Daddftbbajäuka (322.} 77

तत्वतो^ सर्न्जानिस्सामिति ''' सो ta^m ससकम् गहेत्वा महजनम् अस्सासेत्व ..अहर्न् इमिना दित्थत्थाने पत्बविया सम्वत्तनम्' असम्वत्तनैः ' तत्वतो^ नत्वा^ आगमिस्सामि, याव ममा-

*

गमदा तुम्हे एत्थ्* एव होथा^* *ति ससकैः पित्थियम् आरोपेत्वा स्ल्हवेगेन पक्खन्दित्वा तालवने ससकैः ओतारेत्वा ,,एहि', 5 तया दित्थत्थानैः दस्सेहिति'* अह. „न विसहामि साम्ल्ति'^ ,,एहि^ m& foh&यिति*'. सो बेलुवरुक्कम् उपसैह्कमितुरो ^ असक्- कोद्तो अविदरे थत्वा ,,इदैः* सामि दद्दब्बायनत्थानन् '"" ति यत्वा पत्बमम् गाथम् अह: 1. दद्दभायति^^ bhaddan te yasmiih dese vas&m' ahaih, 10 aham p* etam *' na जानामि, kiih एतैः दद्दभायतिति ^*. 85.

तत्थ दद्दभायतिति '^ दद्दभा 'ति सद्दम्^* करोति, भद्दन्ते ति ब्बद्दैइ) तव अत्त्बु, किमेतन् त्ल् यस्मिम् पदेअष् अहम् वसामि तत्थ दद्- दभायति*^ अहम् पि पन*^ न Janämf किर्न् '^ एतम्'* दद्दभियति केन ▼ä käraneiia दद्दभायति, केवलरो दद्दभायनसद्दम् a^sosin ति. 15

Evaih vntte slho बेलुवरक्खमालैः गन्त्वा तालपन्नस्स हेत्था ससकेन निपद्दत्थानम् c' एव तालपन्नमत्त्बके पतितैः बेलवपक्कम् च दिस्वा पथविया असैः वत्तनभवम् * तत्वतो* जानित्वा ससकम् पित्थियम् आरोपेत्वा स्ल्हवेगेन खिप्- पम् मिगसइह्घानम् सन्तिकम् गन्त्वा सब्बपवत्तिम् आरोचेत्वा ^^ 90 „तुम्हे भायथा'**' *ति मिगगनम् अस्सासेत्व विअसज्जेसि, ßace हि तदा बोधिसत्तो न भवेय्य सब्बे समोद्दैः पवि* सित्वा नस्सेय्युइः, बोधिसत्तैः * निस्साय'^ ज्ल्वितम् ]abhiihsu.

$. बेल्लम् nipatiiaiu^' सुत्वा दभक्कन् ति ससो जवि*^,

ससस्स यचनम् सुत्रा सन्तत्ता मिगयाहिनि ^'. 86. 95

s. अप्पत्त''* पदयिअनानैः परैघोसानुसारिनो पमादपरमा बाला ते होन्ति परपत्तिया. 87.

« B< vatthako, Bd tathato. B»d nam ja-, » -vaddha-, -vatu-. * B< Utthato. Bd uthato. ^ B>d जानित्वा " B<d तात. ' B<d omit ehi. » Bid •4nitTä. * B'd imam. '^ C -bhävana-, khuddabbäyana-, Bd duddabhäyaua-. t> B<d dadda-. i> B<d tadä. i> B<d दद्दसद्दम्. B'd ओमित् पन. B^ त्ल्. " अवम्. " B< आरोचापेत्वा. »« -यि- * »• ßtd add pana. '<> B^ add Mbbe. '* B«d belavam patitaih. •'* B* दुद्दभया ति ससोजव्ज्, ब्द् दुद्दुभा- yati ti sa«o. *' all four MS8. -ni. >* B*'d apatvä.

78 I^ गतक्कनिपात. 3. कुतिदासकवग्ग. (VA.)

4. ये च सिलेन sampaanä पओनाय्^ आपसमे रत आरता' यिरता धिरा न होन्ति परपब्तिया ति 88. इमा तिस्सो अभिसम्बुद्धगाथा.

Tattha bellan^ ti beluvapakkaiii, dabhakkan' ci evam saddarii kuru-

5 मानैः, सैइतत्ता ति saatrastä^, luigavähiii इ ति diiekasahassaäaihkh इ migaaenä,

पदविनआनन् ति विन्नारिअपदम् sotdpattivinnänakotthäsaiii अपापुनित्?ä ति

अत्थो, ते बोन्ति परपत्तिया ति ते para^bo-सात्मआरिनो ^ उम् एव परघोसान-

sarnkhätarii^ pamädarii परमन् ति mannamäiiä बाला ऐइध लुथुज्जना vinöäoa-

पदस्स अप्पत्तताय परपत्तिया तिओन्ति, परेसम्^ वचइइअम् सद्दहित्वा yaiii

10 tarn karoiititi, siletiä 'ti ariyamaggeiia ägatasTleaa samanuägatä, pannä-

y आपसमे रत ति maggeii* एव ägatapaiifäya ® किलेदापसमे रत, यथा वा*

sileiia एवम् paÖQäya पि sampaniiäliileäripasaoje रत ति पि अत्त्बो, आरता viiatä

द्बिरा ति viönü पापकिरियतो आरता *^ विरता पन्दिता नाम होन्तिति, t^ एवरापा

sotäpaiiiiä पापतो oratabhäveiia kiißäüpasaiue abhiratabliäveiia र एकवारैः*^

15 मग्गनानेतिअ पतिविद्धधम्मा aöneaaiii कत्बेन्तानम् पि उअ सद्दहइइति न गन्-

बन्ति. कस्मा: अत्तनो पच्चक्खतो '' ति, तेन वुत्तम्:

Assaddbo akataonü ca sandbicchedo ca yo iiaro (Dbp- v 97.) batävakäso vautäso sa ve^^ uttamaporiso ti.

सत्था इमम् देसनम् '^ आहरित्वा जातकम् समोधानेसि : «,तदा 90 सिहो अहम् एवा'* 'ति. दद्दभजातकम् ^\

3. ब्रह्मदत्तजातक.

द्वयम्*^ याचनको ति. इदम् सत्था अलविम्*' दिस्सय अग्गालवे चेतिये विहरन्तो कुतिकारसिक्खापदम् आरब्भ कथेसि. वत्थुदि बेत्था मनिकन्थजातके * ^ आतिकतम्'* एव, इध पन सत्था 95 „सच्चम् किर तुम्हे भिक्खवे याएअनबहुला तिन्नत्तिबहुला रिह- रत्बा'* 'ति वत्वा „आम भन्ते" ति वुत्ते '^ भिक्खा गरहित्वा „भिक्- खवे पोरादकपन्दिता पथविस्सरेन रन्ना पवारितपि एकतलिकम् उपाहनयुगम्*' याचितुकामाहिरोत्तप्पभेदाभयेन-' मह्स्गनमज्झे अकथेत्?ä रहो कथयिम्सा** 'ति तत्र अतितम् आहरि:

* B»d आरका. ' बिद् बेइउवन्. ^ दुद्दभायति, ब्द् duddariibbäyati. * B»d uträfasä. * B*d ते पर,इअत्तिया gbosa-. B»d add tarii. ^ B'd parassa. ® B*d ägatäya pa-. ' B*d ya ca in the place of यथा च. ब्द् आरका, आको. ** B«d -ra »' Btd -uä »* C*« ve. '* B«tf धम्मदे-. '* B* दुद्दभाय-, ब्द् दुद्दुभाय-, both add dutiyam. ** C^" dvarii, C* dvSyam corr. to dvayaih, B»' dväyam. *^ C* älaviyaiii, C*_äiaviyam corr. to äla-, älavi. '* B* -kanda-, Bd -kanthaka-. Cfr. Vol. 11 p. 282. »» B'd ägaUm. " B«d add te. pannacbattanca ekapatahanayuganca, Bd pannachattancaekapatalaupäbanayuganca in tbe place of eka yugam. *^ B* -bbedenabbayeiia, Bd -bbedana-.

3. ब्रह्मदतुजातक. (323.) 79

अत्त्ते कम्पिल्लकरत्थे ' उत्तरपन्चाल् अन् अगरे पन्- चाले' रज्जैः कारेन्ते बोधिसत्तो ekasmiih nii^aroaeäme ब्राह्मनकुइए निब्बत्तित्वा वयप्पत्तो तक्कसिलायम् सब्ब- सिप्पानि Qgganhitvä अपरभागे तापसपब्बज्जैः पब्बजित्वा हिमवन्ते ufichäcariyäya^ वनमालफलाफलेन यापेन्तो चिरैः 5 वसित्वा लोनरोबिलसेवनत्थाय मदस्सपथे* चरन्तो' उत्तर- पन्चालनगरैः पत्वा राजय्याने वसित्वा पुनदिवसे भिक्खम् परियेसमानो नगरम् पविसित्वा राजद्वारैः सम्पापोनि. राजा तस्सचारे" च विहारे च पस्त्दित्वा महातले निसिदापेत्वा राजा- रहम् ब्बोजनैः' भोइआपेत्वा'' पतिन्नैः गहेत्वा उय्याने येव 10 ▼असापेति. सो nibaddbaiii räjat^ehe^ येव भुन्जन्तो'^ va8सा- नस्स्' अच्चयेन'* Hiraavantam एव गन्तुकाइनो biitvä चिन्तेसि: „मय्बैब् मग्गैः गच्च्बन्तस्स एकतलिकौपाहना c' एव *' पन्नच्छत्तकन् च'^ लद्धुइः वत्तति'\ räjänaxh याचिस्सारैति*' 80 एकदिवसैः राजानैः उय्यानम् ä^antvä वन्दित्वा निसिन्नैन् 15 दिस्वा ,,iipäbanan च cbattafl च याचिस्साइनिति'* eintet pona cintesi: „paraih Mdaib '^ नाम देहिति* याचन्तो रोदति नाम, परो पि 'n' अत्थिति' वदन्तो पतिरोदति नम, खो पन मम् rodantaiii मबाजनो अद्दस मबाराजानन् '* ति, रहो पतिच्- च्बन्नत्थाने उभो पि रोदित्वा तुन्हि'' भविस्सामा'* 'ति. अथ 9o naiii „मबाराज रहो paccäsiiiisämiti^' आह. तर्न् ^^ सुत्वा राज- पुरिसो** अपसक्कि. बोधिसत्तो „सचे निअयि याचन्ते राजा न दस्सति मेत्ति'^ नो*^ भिज्,ji8सति, तस्मा न याचिस्सामिति'* तर्न् divasaiii नामैइ) गहेतम् असक्कोन्तो „गच्छ ताव महाराज, जानिस्सारोइति'* आब. Fun* एकदिवसैः रन्नो उय्यानम् आगतकाले ^^ तत्ब्' एव प्न्न तथ्* एवा *ति एवैब् याचितुम् असक्कोन्तस्स्* एव द्वादस सम्वच्छरानि अतिक्कन्तानि ^\ ततो राजा चिन्तेसि:

* B< kapilaratbe, Bd kappllaratbe. ' uttarapaöcälaräje ' C' उज्जाच- रोर्र्. तो उछाच-. उच्चाचरियाय, ब्द् अच्छाचरियाय. * ब्द् .थैब्. * B^ विच-. C** taaaa-. ^ B^ पनितभो-. * ß<<i bhojetvä. ' B^l .^bare. ^^ B^ add vasi ^^ B*d -Daaaa acca-. *' ß* ekaib pakalikam upäbananceva, Bd ekam patalikaupä- baoaiiceva. *' B><i पैइनच्बत्तन्च. ^* C^« वद्द्बति, B< वत्ततिति. *^ B<(I इमम्. >• रा-, C*« ओमित् मा. " तुन्हि. " B»<l रिगा तरा. C*« -sä, -ae. " C*« -i, ciUmitta, Bd mitUm. » C** add bi •» C** -tSti.

80 IV. OfttakkanipäU. 3. कत्ल्दाम्कवग्ग्त्. (.स्द्.)

,,mayfaaiD अय्यो' 'रहो paccäsiihsämiti'* वत्वा पमय अपग- ताय किन्चि वत्तुइः न विसहति, वत्तोकामस्स्" एव्* अस्स* द्वादस वस्सानि अतिक्कन्तानि, चिरम् खो पन* brahmacariyaab चरन्- तएस, उक्कन्थित्वा भोग्ष् भोन्जितुकामो रज्जम् पच्चासिम्सति

5 maöne ति, रज्जस्स पन नामैः गहेतुम् असक्कोउतो tanfai बोति% अज्ज दानि 'स्सहैः रज्जम् ädiih कत्वा yam icchati tarn das- Bftmiti**' so उय्यानम् गन्त्वा वन्दित्वा निसिनोओ बोधिसत्तेओअ „रहो paccäsiihsämiti*'' वुत्ते parisäyaapagatäya^ किनेइ वत्तुइः अओअक्कोन्तम् आह: „तम्हे द्वादस वस्सानि 'रहो paccäsiih8&-

M mfti'* वत्वा रहो लद्धापि किन्चि वत्तम् न sakkötha, ऐकम् वो^ flLJjam ädiih कत्वा सब्बम् पवारेमि, निब्भयो हुतिवा यम् वो' निच्चति तर्न् याचथा" *ति. . ^^महाराज, यम् अहम् यएआमि तर्न् दस्ससिति ^°''. „दस्सामि भन्ते" ति. „Mafaäraja^ मय्हम् raaggam गच्छन्तस्स ekatalikaapähanäyo " च पन्-

15 नच्छत्तैइ च लद्धुइः वत्ततिति*^ „एत्तकम् भन्ते तोम्हे द्वादस वस्सानि *' याचितुम् न सक्कोथा" 'ति ^\ „Äma मबा- राजा^' *ति. „किम्कारना भन्ते एवम् अकत्था^' *ति. „महारज, 'इदैः नाम मे देह्त्ति* याचउतो रोदति नाम, 'n' अत्थिति* वदओतो पतिरोदति नाम, सचे त्वम् मया याचितो न ददेय्यासि 'तर्न् नो

90 रोदितपतिरोदितैः *' नाम महाजनो पस्सिति*^' तदत्त्बम् ** रहो पच्चासिर्ह्सन्'' ति' वत्वा आदितो'' तिस्सो गाथा अभा6<i:

1. Dvayaih yäcanako räja Brahmadatta nigaccbati: (Vol. H ~)

अलाभम् धनतेभम् वा, एवइह्धम्मा हि याचना. 69. s. याएअनम् रोदनम् आहु पन्चालानम् rathesabfaa,

95 यो च दम् '^ पच्चक्खाति तम् आहु पतिरोदनम्. '90.

8. m' अद्दसम्सु रोदन्तम् पन्चाला susamfigatä

तवम्^'वा पतिरोदन्तम्, तस्माइच्छाम्' अहम् रहो ति. 91.

* h*d add mahäräja. ^ Bid -sissämiti. ' B<<2 -masseva ^ Bid pariassa. ^ B«d ahosi. * -स्साम्स्ति. ' B<d add toib. « B*d te. ^ B* yaiite, Bd yam vo corr. to yarii te. ^^ B»' asissSmiti. Bd dassasiti. *^ B> एकपतिह्लिअ*, ब्द् एकप- तलिक-. »» saifavacchariiii. '> अद्द् आह. " B»d -उम्पति-. " बिद् पस्सता ति ** B< एकदत्तम्, ब्द् एतमत्थम्. *^ B^K अद्द् व. '* B*d यो- याचइइअइः. ^* बिद् तवम्.

•6, Brahmadttt^ätaka. (323). 81

तत्त्ब राज ब्रब्मदत्ता *ति द्तिहि पि ^ रिजानम् आलपद्, निगच्छतिति lafobatl विन्दति, एवम्[धम्मा ति e?अम्बभावा . आहा' 'ति पन्दिता कथेन्त्त्, पन्चालनम् रथेसभा 'ति पन्चालरत्थस्स* issara ratbapavara*, yo ca naih paccakkbAtiti yo ea^ pana tarn yäcanakam n' attbtti patikkblpati, t-amähü 'tl tarn patikkbipanam pa^rodanaii ti*, maddasaiiisü^ 'ति तव 5 र(त्बव9iiio पन्चालि^ samä^atä मम् रोदैत्तम् addaaamsü 'ति.

राजा बोधिसत्तस्स गारवलक्खने पस्ल्दित्वा वरम् द- दमानो चतत्थैः गाथम् आब:

4. ददामि ते ब्राह्मन रोहिनिनम्* (Cff. योल्. उ ^)

gavaiii sahassam saha pungavena, 10

अरियो हि अरियस्स कथम् न दज्जा '^ सत्वान गाथा तव धम्मयत्ता ति. 92.

तत्त्ब रोबिनिनन्^^ ति रत्तवन्नानम् , अरियो ति आचारसम्पन्नो, अरि- यस्स 'ति äcärasampaniiassa, कथम् उअ दज्जा*' ति केउअ कारनेन iia द- देय्य, धम्मयुत्ता ति कारनायुत्ता. 15

Bodliisatto pana ,,nahaiD महाराज वत्थुकामेहि^' अत्थिको, यम्** ahaiii याचामि तद् एव मे देहिति'' ekatalikaapähanä ** च पन्नच्छत्तन् च^* गहेत्वा „महराज अप्पनिअत्तो होहि '^ स्ल्लम् रक्क्ब"*, अपोसत्बकैन्मैइः करोबिति*' राजानम् ओवदित्वा तस्स याचद्तस्स्' एव हिमवन्तम् अगमासि ^*. तत्त्ब अभिन्ना'^ ^ च समापत्तियो च निब्बत्तेत्वा ब्रब्निअलोक-परायनो अबोसि.

सत्त्बा इमम् देसदम्" आबरित्वा जातकम् समोद्बानेसि: „तदा राजा अनन्दो अबोसि, तापसो पन अबम् एया*' 'ति. ब्रब्मदत्ता- जातकम्^'.

1 B^d ओमित् पि. * ब्द् अबा, B< चाहु? ' Bd -ratbassa. * B<' nagasseva pa- ▼ara, Pd nagarassa pavaram in tbe place of issara - - pavara. ^ B«d omit ca. * C -rodanti, patirodasici, Bd patirodanam ti, B>Vi add vadanti. ^ B< adda-. * B*<I add su. * C^ -ninam, C* -nlnam corr. to -iniiani, B<d ninam. i*J ^id dajjam. ** C^ -ninan, C* -iiiiian corr. to -nlnan, B< -ninan, -nirian. »» Bd dajjam. »» B'd किलेसवत्त्बुकामेहि. »* yaifa. »* C*^» -केउपा-, B* एकपवालिकौपाबनायो, ह्द् एकपतलिकउपाबउआयो. '* C^ पैइनच्छत्तैइच, B'd पन्नच्बत्तन्च. 1^ B<d add dänaiii dehi. >> B'd रक्खाहि. '* B'd गतो. ^^ B< sattäbhiniiä, ब्द् तत्त्बाब्बिन्ना. >* B*d dbammade-. '' B'd add tatiyaiii. JttakB. in. ()

82 IV. चतुक्लुइनिपात. 3. कुह्दासक्स्व्स्ग्ग. (THS.)

4. Oammasätakaiätaka.

कल्यानरापो वतायन् ति. इदम् सत्था जेतरने यि- हरन्तो ओअम्मसातकम् नाम परिब्बाजकम् आरब्भ कथेसि. तस्स किर चम्मम् एर* नितसदन् च पारुपनन् च^ सो एकदि- 5 यसम् परिब्बाजकारामा दिक्खमित्रा सायत्थिजैः भिक्क्बाय चरन्तो एलकाओअम् यिउझनत्थानम् सम्पापुनि. एलको तर्न् दिस्य पहरितु- कामो ओसक्कि. परिब्बिगको „एस मझम् अपओइतिम्' दस्सेतिति'* न पतिक्कमि. एलको येगेन्ल्त्गद्त्या * तर्न् आरम्हि पहरित्या पातेसि. तस्स तर्न् असन्तपग्गहनकनुइअम् ' भिक्खुसम्घे पाकतम्* अहोसि. 10 भिक्खा द्बम्मसब्बायम् कैहम् समुत्थापेसिउब् : „आयुसो चम्म- सातकपरिब्बिगको असन्तपग्गहम् कत्या य्ल्नासम् पत्तो** ति. सत्था आगद्त्या „काय नु *त्थ भिक्खये एतरहि कथाय सन्निसिन्ना** ति पुच्च्बित्रा ,,इमाय दामा" *ति युत्ते „न भिक्खये इदान्* एय पुब्बे p* एस असन्तपग्गहम् कत्या यिनासम् पत्तो^** ति यत्या अतितम् आहरि:

15 अतिते बारानसियम् ब्रह्म दत्ते रज्जम् कारेन्ते बोधिसत्तो एकस्मिम् वानिजकुले' निब्बत्तित्वा vaiiijjaih* क- रोति. तदा एको चम्मसातको'^ परिब्बाजको बारानसियम् भिक्खाय. चरन्तो एलकानम् य्न्ज्झनत्थानैः पत्वा एलकम् ओसक्कन्तैः'' दिस्वा ^^अपचितिम् मे*' करोतिति*' सन्नाय*' अपतिक्-

90 कमित्वा „इमेसैः एत्तकानैः मनुस्सानम् अन्तरे अयम्** एको एलको अम्हाकैः गोनम्^* जानातिति*^ तस्स अन्जलिम् पग्गन्हित्वा '* थितो पथमम् गाथम् आह:

1. कल्यानरापो वतायैः चतप्पदो " सभद्दको c* एव स्न्पेसलो च

16 यो ब्राह्रोअनम् जातिमन्तापपओनर

अपचायति मेन्दवरो यसस्सिति. 93.

तत्थ कल्यानरापो ति kalyän^ätiko, सुपेसलो ति स्न्त्थपियऐलो, J इ timaiitüpapaniian ति जातिया च maiitelii च सम्पन्नैः, यसस्सिति वन्प- ब्बननम् etarii.

> canimeiia. * B»'<i add hotl. » C* Bd -ti, C* -ti corr. to -tim, B< -tti. * Bi'd -na gantvä. ^ C^ -pagganhana-, C -paggahana- corr. to -pagganhana-. ' C*« -to. ' B«d add ye\5. ' C* vänija-, väuija- corr. to väpya-, B»d vänijja-. C* van^jarii, C* vanijjam corr. to vani-, B»d वानिज्जम्. B»d -क. »» C* ओसरन्तम् , C' ओरसन्तैः. ^* B'^ अपचिति दिअम्. ^^ ब्द् paniiäya, B> omitfl सैइनाय ** ब्ष्वि ओमित् ayarii. ** B<d अद्द् न. ^* C* -हेत्वा, B<d पग्गहेत्वा. »^ हिद् -प्पादा.

4. Gammasätak^ätaka. (324,) 83

तस्मिम् खने* आपने' निसिन्नो पन्दितवार्न्जो तर्न् परिब्- बाजकैः निसेद्बेन्तो द्न्तियैब् गाथम् आह: 9. ब्राह्मन इत्तरदस्सनेन विस्सासम् fipajji चतप्पदस्स,

दल्हप्पहारम् अभिकम्खमानो a

अयसक्कति* दस्सति सुप्पहारन् ति. 94.

तत्थ ittaradataanenä ति* खनिकदस्सनेन.

Tasfia पन^ पन्दितयानिजस्स* कथेन्तस्स्* एव^ मेन्दको वेगेन्&गन्त्या' आरोम्हि पहरित्वा' तत्थ्* एव येदनामत्तम् *^ कत्या पातेसि. सो*' परिदेयमानो निपज्जि. सत्था तर्न् कार- लो नम् पकासेन्तो ततियम् गाथम् आह: 8. सत्थि'^ भग्गाय् पयत्तितो*^ खारिभारो,

सब्बम् भन्दम् ब्राह्मनस्स्* इध*^ भिन्नम्,

9

बाहा पग्गय्ह कद्दति'*:

abhidhäyatha", hannate brahniacäriti. 95. is

Tass' attbo : bhikkhave ussa paribb^akassa आर|tbikaiii ^^ भग्गम् खाइल्- भारो pavattlto '', tasmiib pavattlyamäne '* yaih tattb' etassa "^ br&hmanasaa apakaranabbandaifa'* Um pi sabbaih bbinnaib, so" ubho बाबि उक्क्ब्ल्प्ल्त्व परिविरेत्ता त्बितपरिसैब् सन्द्बाय" अब्बिद्बावत्बबन्नतेब्रब्मचारिति vadanto*' kandati rodati paridevatUi. 90

चतुत्थम् गाथम् परिब्बाजको*^ आह: 4. एयम् सो निहतो सेति यो अपाजम् दमस्सति'*

यथ्&हम् आज्ज पहतो हतो मेप्देन दम्मतिति. 96.

तत्थ अपाजन् ति apöjamyam, यथाहमज्जा 'ति यथा अहम् इज्ज aaantapaggaham कत्वा थितो मेन्देन दल्हप्पबारेन पबतो हतो^^ ettfa* एव 95

>B<<lthäne. > B'd omit ipane. * B'd apa- ; all four MSS. -ti. * C^ kanika- corr. to khanika-, Bd tarn. ' Bid omit pana. ® C^ -vänijassa, O -Täni- corr. to -väoi-, Bd -väDijJaasa. "* C^ repeats kathentasseTa, B< adds so, Bd ca so. ' B< -na gantTä. * B'd add tarii. ^^ -matthaih corr. to -mattam, B<d -pattam. >^ add vedanäpatto. >' B«' uruthä, Bd arujjhi? " Cß» -vaddhi-, B* -vati-, Bd -Tatti-. ** Bid -nasseva. ^' Bd adds rodatica. 1* C^ -धाव, ब्द् -धावति. " उरुथ्हैः, ब्द् uruthlkarii. C*« -वद्धि-, B»d -वत्ति-. " €*• -वद्धि-, B<d .वत्तमाने. ^ B*d तत्थ तस्स. '^ B< उपकारभन्दम् , ब्द् अपकारम्- भन्दकम्. " B*d अद्द् पि. " ब्द् सद्धाय. B< adds va, Bd ca. *' B<d परिब्बाजको c. गाथम्. '* ß'd पसरोसति. '"^ B<d ओमित् हतो.

6*

84 IV. गतक्कनिप्&U. 3. KutidüsaUTafrga. (33)

मारितो, दमिनतिति दुप्पन्नो, एवैः यो * अन्नो पि असन्तपग्गहम् karissatf 80 ^ अहम् विय दक्खम् anubbavisaati ^.

Iti SO paridevanto tatth* eva jivitakkhayam patto ti.

सत्था इमम् देसनम्^ आहरित्या जतकम् समोद्बानेसि : „तदा 5 चरोमसातको एतरहि चम्मसातको यष् पन्दितो वान्गो^ पओअ अहम् एरा** हि. चम्मसातकजातकम्*.

5. गोधजातक.

समनम् तर्न् मन्नमानो ति. इदम् सत्था जेतयने

यिहरद्तो एकम् कुहाकम्^ अरब्भ कथेसि. वत्थुम् हेत्था" यित्-

10 थारितम् एय. इधपि तर्न् भिक्क्बुम् आनेत्या „अयम् भन्ते भिक्खु

कुहको" ति सत्थु दस्सेसुम्. सत्था ,,न भिक्खये इदान्* एव पुब्बे

p* एस कुहको येवा" *ति यत्वा अतितम् आबरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो गोद्बयोनियम् निब्बत्तित्वा वयप्पत्तो कायाप-

15 पन्नो* अरन्ने वसति. एको दुस्स्त्लतापसो पि तस्स अविदारे पन्नसालम् मापेत्वा वासैः^' कप्पेसि. बोधिसत्तो गोचराय चरन्तो taiii दिस्वा „स्ल्लवन्ततापसस्स पन्नसाला भविस्सतिति^'*^ तत्थ गन्त्वा तर्न्*' वन्दित्वा अत्तनो वसनत्थानइउ एव गच्- छति. अथ्* एकदिवसम् सो काततापसो उपत्थाककुइएसु सैन्-

90 पादितमधरमम्सैः ^* लभित्वा „किम् मम्सैः नाम्' एतन्^' ति पोच्छित्वा „गोधनिअम्सन्** ति सुत्वा रसतन्हाय'^ अभिभुतो „मय्हैः अस्सरोअपदैः निबद्धैः आगच्छारोआनैः गोधम् मारेत्वा यथारुचिम् पचित्वा खादिस्सामिति'' सप्पिदधिक- तुकभन्दादिनि गहेत्वा तत्थ गन्त्वा म्न्ग्गरैब्^* कासावेन

35 पतिच्छादेत्वा बोधिसत्तस्स आगमनैः ओलोकेन्तो पन्नसालद्वारे उपसन्तापसन्तो विय निसिदि. सो आगन्त्वा तर्न् पदुत्थिन्द्रियम् *^

> C*« 80. ' B'« add pi. » B»<i -titl. * B^d dhammade-. » B'd vänijjo, C* ▼änijo corr. to vänijo. B»d add ratattham. 5 Cfr. Vol 1 p. 480. "* B«d add bhikkhuiii. ® C*' omit हेत्था ^ C' काय्तिप्पन्नो, B'd कायबलेन सम्पन्नो. »0 C** -läyarii. " C* sarii, omits väsarii. *^ adds vatvä. B«d omit tarn. " Bd -tarn-. »* C* -hä. »« \^'d add pahetvä. '^ B»d duthiiidriyaih.

5. गोद्बजातक. (325.) 85

दिस्वा ,यिमिना अम्हाकम् सजातिकम्^ मम्सम् खादितम्' भ- तिस्सति, परिग्गन्हिस्सामि' नन्*' ति अधोवाते थत्व्& सरिरगन्- dharii घायित्वा सजातिमम्सस्स^ खादितभावम् नत्वा तापसम् अनुपगम्रोअ पतिक्कमित्वा^ चरि. सो पि तस्स अनागमनम्* नत्वा मुग्गरम् क्बिपि. मुग्गरो सर्ल्रे अपतित्वा नन्गोत्थ- s कोतियम्^ पापुनि. तापसो" y^gaccha, विरद्धो * स्मिति^' आह. बो- धिसत्तो ,,मन् ताव विरद्धो सि, चत्तारो पन अपाये न वि- रद्धो सिति*^" पलायित्वा चम्कमनकोतियम् थितवम्मिकम् " पविसित्वा अन्नेन छिद्देन सिसम् निहरित्वा तेन सद्धिम् सल्ल- पन्तो^' द्वे गाथा अभासि: लो

i. Samanam^^ tarn manfiamäno upaganchim '^ asannatarh, so mam dandena पबासि यत्बा अस्समनो" तथा. 97.

V. किन् ते जताहि दुम्रोएध, किन् ते अजिनसातिया, (ध्प्. y.894.) अभन्तरन् ** ते गहनम्, बाहिरम् परिमज्जसिति. 98.

तत्त्ब असन्नतन् t1 अहैः कायाद्ल्हि asannataiii अस्समनम्'^ एव aa- 15 xnäDam'^ तैः समनो एअओ ति समितपापताय्ष् समनम् manfiainäno अपगओर् च्बिम्**, पहासिति पहरि, अजिनसातिया d एकमऐन् कत्वि पारुतेन अजिन- चम्मेन तुय्हइब् को अत्थो, अब्ब्बन्तरन्ते गबनन् ति'® तव सरिरब्भन्- तरम् viaapüram विय अलाबु" गात्बापारो .विय आवातो आअइविसपारो विय वम्म्ल्को किलेसगहनम्", बाहिरओ ति केवलम् बाहिरम् aariram परिमज्जसि'*, तर्न्'* 90 «ntophaixisataya बहिमत्तताय'^ हत्थिलन्दम्" विय aaaalandaiii'^ विय च होति'^.

तैः सुत्वा तापसो ततियैः गाथम् आब: ». Ehi godba nivattassn, bhunja sälTnaib odanam,

तेलम् जोनन् च निए अत्थि पहातैः ** मय्ह पिप्प्बलिन् ति. 99.

* हि समजातिक, ब्द् samäiiajätika. " C*« खादित्वा. » C** -बामि. * सम- जाति-. * C* patfcchädetvä. « B«d -nabhävarii. ' नम् कोतियम्, C* naiii- गुत्त्बकोतियम्, B< नगथकोति, ब्द् नन्गुथकोति. ^ B*d सोत-. * B< गएछन्- तरे \iraddho, ब्द् गच्छहिरे विरद्धो. B*^ अद्द् वत्वा. ^^ R<ä fhitam-. 1* B<d .pento. " B'Ä -nan. " C* -gachlm? -gacchita, Bd -gacchim. " BM aaa- >• B»VI -rarii. " asa-. " C** -nan. " B< -gacchi, Bd -gac- cbiib. ^^ C^* omit gabaiianti. '* C^ -buiii, B* लापुगुधपरो, ब्द् इआबुगाद्ब- पुरो. *^ B*d -नम् »» -सिति. •* ते. »* C* बमद्धताय, बमन्- दताय, B< बबिधताय, ब्द् बहिमथताय. '^ C^ -laddbaro, -landam? B<d -lendam. ^^ C^ -laddbaih? -labbaih, Bd -lendam, vanting io B< . •» G* ma hoti, C' ma hoti corr. to ca hoti, B*d abositi in tba place of ca hoti» B*d bahutarii.

86 IV. GatQkkanipäta. 3. KntidQsakavagga. (33.)

तत्थ पहातम्^ मय्ह पिप्फलिन् ति न केवलैः सालिओदनम्' तेललोनम् एव hingujirakaaiiigiverakamaricapippbalippabhedarii * कतुकभन्दम् पि मय्बैः बहुम् अत्थि, तेन्&bbiaaifakhataih अआउदम् ओदओअम् भुन्ज एहिति*.

तर्न् सुत्वा बोधिसत्तो चतोत्थम् गाथम् आह: 5 4. एस भिय्यो पतेक्खामि वम्मिकम् सतपोरिसम्,

telam lonafi ca kin te si ahitam mayha pipphalin ti. 100.

!तत्त्ब पतेक्क्बाम्त्ति pavisiaaämi, अबितन् ति यम् एतैः तव कतक- ब्बन्दसम्क्बातम् पिप्प्बलिम् etaifa मय्बम् अबितम् असप्पायन् ति.

एवन् च पन वत्ता 9,are^ kätajatila, sace idha vasissafii* 10 गोचरगामे मन्न्स्सेः* एव^ तर्न् 'अयम् चोरो* ति गाहापेत्वा विप्- पकारम् पापेस्सामि, ^त्घम् पलायस्सा*' *ति तज्जे8i^ कात- जतिलो ततो पलायि.

सत्था इमम् देसनम्' आबरित्वा जातकम् समोधानेसि : „तदा küti^atilo अयम् कुहकब्बिक्खु अबोसि, गोधर्^'अ'^ अहम् एत्&** *ति. 15 गोधजातकम्^',

6. कक्कारुजातक.

कायेन यो नायबरे ति. इदम् सत्था जेतवने यि- हरन्तो देयदत्तम् आरब्ब्ब कत्बेसि. तस्स हि सम्ग्बम् भिन्- दित्वा गतस्स^' अग्गसायकेहि सद्द्बिम् परिसाय अपक्कन्ताय^' उन्ह-

सो लोहितम् '^ मुक्बतो उग्गन्च्बि '^. अथ भिक्क्बा धम्मसभायम् कत्बम् समुत्त्बापेसुम् : „आयुसो देयदत्तो मुसायादम् कत्या'* सम्- ग्बम् ब्बिन्दित्या इदानि gi'Iäno बुत्या महादुक्क्बम् अनुब्बोतिति". सत्था आगन्त्या i,काय न ह्थ ब्बिक्क्बये एतरबि कत्बाय सन्निसिद्दा** ति पुच्च्बित्या „इमाय नामा** \i युत्ते ,,द ब्बिक्क्बये इदान्* एय पुब्बे p*

95 एस मुसायादि^^ येय'', न c* एस इदन्* एय^^ मुसायादम् कत्या दुक्- क्बम्^'' अनुब्बोति पुब्बे पि अनुब्बोउ येया*' ति यत्या अतितम् आहरि:

~ IM-

1 B'd babutarii. ' B*d Bälinamodanam. * B* -verasuuamaricca-, Bd -varalasupa- maric« a-. * B»<2 bbu^Jähfii. ^ B'd hare. * C*' -ti. ^ B«d -sseyeva. * B<d santa-. * B*ä dbammade-. add pana. ^> B«d godharäjajätakam pancamaib. *' B*^ तत्बागतस्स- ^' C* अपक्कन्ता, पक्कन्तस्स, पक्कन्ताय. ^* B*d अन्बम्-. »» -gftccbi. >• C* अकत्वा, C* अकत्वा coir. to katvä, »' Eid -di. " C* ye. ** Bd idäiii, B* omits इदानेय, ओमित्स् मुसावादि - - - idän^va. '^ B'd ' मबादु-.

6. कक्कानिजाउक. (326.) 87

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो तावतिम्सभवने अन्नतरो देवप्न्त्तो अहोसि. तेन खो पन सरोअयेन Bäränasiyanii महा उस्सवो अहोसि. बहा* नागसुपन्ना च भुम्मत्थकापि देवा च आगन्त्वा न्स्- सवम् ओलोकयिम्स्द्, Tävatiihsabhavanato पि चत्तारो देवपोत्ता 5 कक्कारानि' दाम दिब्बपुप्प्बानि तेहि कतचुम्बतम्' पिलन्- द्बित्वा न्स्सवदस्सदम् अगमिम्सु *, द्वादसयोजनिकम् नगरम् ' तेसैः पुप्फ्स्नम् गन्धेन एकगन्द्बम् अहोसि. मनुस्सा y^imäoi' पप्फाओइ केन पिलन्धानिति ^" उपधारेन्ता* चरन्ति *. देवपुत्ता '^ ,,अम्हे एते उपधारेन्तिति" वत्वा^^ राजइइगना" उप्पतित्वा म- 10 हन्तेन देवानभावेनाकासे " अत्थम्स्चि. महाजनो सन्निपति**. बज्&पि सद्धिम् ओपराजादिबि अगमासि. अथ ने „कतरदेव- लोकतो *^ आगच्छथा*' *ति pucchiihsu **. y,Tävatiih8अदेवलोकतो आगच्छामा" *ति. ,य्केन कम्मेन आगत्* अत्था*^ *ति. „उस्स- यदस्सनत्त्बाया'' *ति. „Kiihpupphäni नाम्* एतानिति'*. ,»l^ib~ 15 बकक्कारुपुप्फादि '^ उआम्स्,^^ हि. »»सामि, •तम्हाकम् देवलोके अन्नानि पिलन्धेय्याथ, इमान्* अम्हाकम्*" देथा" *ति. देव- पुत्ता „इमानि दिब्बपोप्फानि** महादुभावानन् नेव'^ अनच्- छविकानि, मनुस्सलोके लामकादम् दप्पन्नानम् हिदाधि- इदुत्तिकानम् दस्सिलानम् न अनुच्छविकादि, ये पन मनस्सा 90 इमेहि च इमेहि च गुनेहि'* समान्नागता तेसैः एतानि^' अनच्- छविकानिति'* एवन् च पन वत्वा तेस जेत्थकदेवपुत्तो प- थमैः गाथम् आह: 1. कायेन यो नावहरे वाचाय न मुसा भने

यसो लद्धा न मज्जेय्य स वे*' कक्कारुम्'^ अरहतिति. 101. »5

1 B< bahü. * C^ kakkäruni. R< kakkani, Bd katUra corr. to kakkara. > B<d -rampiUkaiii, C^ -cumbafam. * B*d आगता. ' B*d bäränasiiia. * G^ imiiiä. 7 रि piladdbäiiiU , ह्द् पिलन्धनानिद्. ^ B'd -to. Kid vica-. *<> B'd te de-. B«d fiaträ. " C*« -naih, B»d -pe " B'd -vena äkäaa. »* B«d -titvä. >• Bid add iämi. ^* Wd ä^u.. i' -katUru-, Rd -kakkaru-. i" Rd {मानि अम्- हाकम्, B^ इमानि tumhäkaiii. ** B* दिपकत्तारुपुप्पानि , र्द् दिब्बकक्करप्न्प्- फन्ल्. '^ B' mabänubhävoiii चेतानआनेव, ब्द् मबाओद्भावानदेवानद्नेव. '* C* इमेहि च इमेहि च गुओएहि, C' मनुअसा imehi ca maiiusaa imehi ca imehi

च गुनेहि. *' अनुच्छविकानि मनुस्सलोके एतानि wauting in R< . '^ C

sace. ** B< katUrüm, Bd*kakkarum.

88 IV. GatukkatiipäU. 3. कुह्दुसकवग्ग. (33.)

Taas' अत्थो: यो कायेन परस्स सतितकम् तिनसलाकम् p1 नवबरति वा- च्स्य च ^ जितितम् ' पैइच्चिजैनादो पि मसावादम् न भनति , deaanäsiaam एव्' एतम्: कायद्वार्त्त्वचिद्वारमनोद्वारेहि पन यो' दस पि अकुइअलकम्मपथे द करोतिति अयम् एत्थ अधिप्पयो, यसो लद्ध्स् ति इस्सरियन् च इअभित्वा यो' 5 इअसरियमदमत्तो satirii viisaJjetTä पापकम्मम् न करोत्ल्, स रे एवरापो इमेहि गुनेहि युत्तो पोग्गलो इमैः दिब्बपप्फम् अरहति, तस्मा यो* इमेहि गुनेहि सम्मन्नागतो सो इमानि * पुप्फान्ल् याचतु, daasämiti ^.

तर्न् सुत्वा प्न्रोहितो चिन्तेसि: yfmayham इमेसु गपेस एको

पि n* अत्थि, रोउसावादाम् पन कत्वा* एतानि पोप्फानि गहेत्वा

10 पिलद्धिस्सामि^ एवम् मम् जनो ऽगुनसम्पन्दो अयन्* ति जा-

निस्सतिति^' सो „अहैब् एतेहि गोनेहि समन्नागतो^' ति वत्वा तानि

पप्फानि आहरापेत्वा पिलन्धित्वा dntiyaifa देवपुत्तम् याचि.

सो^ दुतियम् गाथम् अह:

2. धम्मेन वित्तम् एसेय्य, द निकल्या द्बनम् हरे,

15 ब्बोगे लद्धा न मज्जेय्य, स वे कक्कारुम् अरहत्त्ति. 102.

तस्स्* अत्थो: धम्मेन परिसुद्द्बेन्लिजिवेन* snvannan^atädi वित्तम् प- रियेसेय्य, न निकतिया त्ज् ^^ न वन्चनाय धनम्^^ हरेय्य ^'. वत्थाभर- नादिके भोगे इअभित्वा पमादम् न पमज्जेय्य'', एवरुपो इमानि प्न्प्फानि अरहति ' *.

90 पुरोहितो „अहैः एतेहि गुनेहि समन्दागतो'* ति वत्वा तानि

पि आहरापेत्वा पिलन्धित्वा ततियम् देवपुत्तम् याचि. सो*^ तति- यैः गाथम् आह: A. यस्स चित्तैः अहालिद्दम् सद्धा च अविरागिनि

एको सादुम् ** न bhuiijeyya स वे कक्कारुम् अरहतिति. 103.

95 Ta^s अत्थो: यस्स पुग्गलस्स चित्तैः अहालिद्दम् हलिद्दिरागो विय न

खिप्पर्ह् bliijjati*^ चिरपेमथ् ^^ होति, सद्ध्स् च अविरागिनि'* कम्मैः वि- पाकैः ओकप्पनियस्स पुग्गलस्स वचनम् सद्दहित्वा अप्पमत्तकेन्' एव न छ्ल्ल्जति न भिज्जति. यो च याचनके अन्ने सइह्विभागारहे पुग्गले

* omit ca. * C^ so. * C^ so, so corr. to yo. * 0* iminä. » C* das-« सामिस्सामिति, B< याचि तर्न् तस्स दस्सामिति, ब्द् याचति तस्स तस्स दस्सामिति. ^ BW वत्वा. ' C* pil-. * Btd add pi. B»d -सुद्धाजिवेन. »® C** प. " C^9 अद्द् न. ^* B< करेय्य. ^* C^ पमादम् नाम पमज्जेय्य. B< पमानम् दम् nappa^Jjeyya, ब्द् पमादम् नापज्जेय्य. " B«d -tül. ** 0* to, O so corr. to to. ** C^« सादुन्, B* सिधु. ^^ B* अहलिद्धम् रागो हलिद्धैः रागो हल्ल्द्धि विय खिप्पैब् रज्जति, ब्द् अहालिद्दम् रागो haliddi viya khippam na virajjati. '^ B' tlrameva, Bd thiram«va. B»d add ti. C^ nanrhi-, O nam chi- corr to na chi-, BW na virajjati.

6. कक्कारुजाउक. (326.) 89

बहिकक्वि एको* व aädaraaabhojanam * न भुइव्जत्ल् saibvlbhi^ltvä व' भोन्जति •o इमानि पुप्प्बानि अरहतिति^.

परोहितो' „अहैः एतेहि ग्न्नेहि समन्नागतो" ति वत्वि तानि पि^ अहरापेत्वा पिलन्धित्वा चत्न्त्थम् देवप्न्त्तम् याचि. सो catQttham गाथम् आह: 5

4. सैन्मुखा परोक्खा वा* यो** सन्ते न परिभासति

यथावाद्ल् tathäkftri स वे कक्कारम्* अरहतिति. 104.

तस्स्* अत्थो: यो पुग्गलो सम्मुखा परओइमुखा सिलादिगुनयुत्ते सन्ते '^ पन्दितप्न्रिसे न अक्कोसति न परिभासति yarii वाचाय वदति तद् एव कायेन करोति सो इमानि पुप्प्लिआनि अरहतिति. 10

परोहितो „अबम् एतेबि गनेबि समन्नागतो'* ति वत्वा तानि पि'* अहरापेत्वा पिलन्धि ". देवपुत्ता चत्तारि*' पि पप्फचम्- बतानि** परोबितस्स दत्वा देवलोकम् एव गता. तेसम् गतकाले प्न्रोहितस्स सिसे महति वेदना उप्पज्जति, तिन्हेन ^^ सिखरेन *' निम्मथितम् ^^ विय"^ अययन्तेन'* पिलितम् विय'^ slsaiii अबोसि. 15 सो वेदनामत्तो अपरापरम् परिवत्तमानो महासद्देन विरवि, य्य्किम् एतन्'' ति च वुत्ते ^,abarii मम्' अन्तरे अविज्जमाने येव गोने ऽअत्थिति* मसावादैब् कत्वा ते देवपत्ते '^ पुप्प्बानि yäciin ", हरथ्* एतानि मम सिसतो" ति आह. तानि बरन्ता" हरितम् नासक्क्बिम्स्न्, अयपत्तेन'* बद्द्बानि विय अबेस्निः. अथ नम् 30 उक्खिपित्वा गेहैः nayiiiisa. तस्स तत्थ^' विरवन्तस्स सत्त दिवसा वितिवत्ता. राजा अमच्चे आमन्तेत्वा „दुस्सिलो'* ब्राह्मनो मरिस्सति, किर्न् करोमा*' *ति आब'\ „देव, पुन उस्सवम् कारेम", देवपुत्ता पुन आगच्च्बिस्सन्तिति '•". राजा पुन

सो

» B< एकतो, ब्द् एकको. * C*« साधु-, ब्द् sädurii-. * ओमित्व. * C** आहर- titi. ' Bd adds pi. * B*d omit pi and add puppbäni. ^ B*d parariimukhä in the plac« of parokkhä vä. ' C* yä, C ye. * B* kakknram, Bd kakkarum. *^ C* satte, Bd sante väpasante, B< omits sante. '^ B<d omit pi. ^* Bd adds चत्तारो. *• C*« -रो. ** ब्ष्<l चुम्बिउकानि. " C* uhena, C* Unhena, nena. 1* Bd adds sTsaib. ^^ C^ nlmmatlthim corr. to nimmathitaih, nimmatitam corr. to -thitam, B' nimpadditum, Bd nimmaddhitam. ^^ B< piyara, Bd vi- yaihc«. >* ayapateiia, Bd ayapattena. '^ B'd add ca. '* B^VI add imäni. " O -ci corr. to -ciiii, B<d -ci; B<d add so ahaih vedanäppatto kampamäno sakaladeho '* B^d omit harantS. *^ B* ayapetena corr. to -patena , Bd -vattena corr. to -pattena. '* Bd tatthatassa, B' yattata. '* B' -laiii, B* -la. '^ B'd vutte. ■* B^ ussave कारेन्ते. '• आगच्छन्तित्ल्. '^ B'd ओमित् पुन.

90 IV. चतुक्कदिपित. 3. क्न्तिदासकवग्ग. (33.)

अस्सयम् कारेसि. देवपत्ता पुन आगन्त्वा सकलनगरम् प्न्प्फगन्धेन एकगन्धम् कत्वा तथ्* एव' राजन्गने at- thaibsu. Mahlgano saDnipati» दस्सिलब्राह्मनम् आनेत्वा तेसम् पुरतो न्रेद दिपज्जापेसुइब्. सो ,जिवितम् मे देथ सामिनो''' 5 ति देवपुत्ते याचि. देवपत्ता „तय्हम् दस्स्ल्लस्स पापधम्-

*

मस्स* अननच्छविकान्* एतानि* पप्फानि, tvam' amhe vances- साम्त्ति सन्नि अहोसि, अत्तनो म्न्सातादफलम् लद्धन्" ति तर्न्* महाजनमज्झे ^ गरहित्वा सिसतो पुप्फचम्बतम् '^ अपनेत्वा महाजनस्स ओवादम् दत्वा सकत्थानम् एव अगमैह्स.

10 सत्था इमम् देसनम् आहरित्ता जातकम् समोधानेसि : „तदा

ब्रह्मनो देयदत्तो अहोसि, तेसु देरपुत्तेसु एको कस्सपो एको मोग्- गल्लानो एको सारिपुत्तो, जेत्थदेयपुत्तो * पन अहम् एरा** *ति. कक्- कारुजातकम् *°.

7. काकातिज् आतक.

15 याति चायम्'* ततो गन्धो ति. इदम् सत्था जेतयने

यिहरन्तो एकम् उक्कन्थितभिक्खुम् आरब्भ कथेसि. तदा हि सत्था तर्न् भिक्खुम् „सच्चम् किर त्यम् भिक्खु*' उक्कन्थितो **** ति पुच्छित्या „सच्चम् भन्ते** ति युत्ते „कस्मा उक्कन्थितो सिति** ,,किलेसयसेन भन्ते*' ति „भिक्खु, मातुगामो नाम अरक्खियो, न

90 सक्का रक्खितुम् , पोरानकपन्दिता ' ^ मातुगामम् " महासमुद्द- m^jjhe सिम्बलिदहयिमाने ** यसापेत्यापि * ' रक्खितुम् n&सक्खिम्सा** *ति यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् करेन्ते

बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिम् निब्ब्क्त्तित्वा व-

95 यप्पत्तो पितु अच्चयेन रज्जम् कारेसि. काकाति*^ दाम्* अस्स

अग्गमहेसि अहोसि अभिरापा देवच्छरा विय. अयम् एत्थ

* Bd tattheva. ^ B*d omit no. ' B'd पापकदिमस्स ^ B*d -känevetäiii. * B*d अद्द् पन. * B<d omit tarn. "^ Bid add dnBsUabräbmanaih. ^ B'd -cum- pitakam. * B>d जेथकदे-. B< उक्कर - - छथमैब्, r<2 कक्करु - - छ- थम्. >> B'd वायैः. " Ck B'd bhikkhurii, omits saccaiii - - - bhikkhu. ^* B<d add si. ^* hid add pl. ** C* -mä, -mä corr. to -maih. »• B' aippali- dahivi-, Bd gippalidamavi-. *^ C* vä-, B'd vasäp eiito. '• B*d käkavati.

7. काकिमातक. (327.) 91

सम्खेपो» वित्थारतो पन अत्ल्तवत्थुइः ^ कुनालजातके आवि- bhaviflsati. तदा पन्* एको सपन्नराजा मनस्सवेसेनागद्त्वा' रन्ना' सह जातम्* क्ल्लन्तो काकातिया* अग्गमहेसिया पतिबद्- धचित्तो तर्न् आदाय स्न्पन्नभवनम् ओएत्वा ताय बद्धिम् अभिरमि. राजा देविम् अपस्सन्तो' नतकुवेरम् नाम गन्- 5 धब्बम्^ „त्य्स्म् विचिनाहि' ओअन्^' ति आह*. सो तम्'^ सपन्न- rftjänam परिग्गहेत्वा*^ एकस्मिम् सरे एरकवने निपज्जित्वा ततो सुपन्नस्स^' गमनकाले पत्तन्तरे निस्त्दित्वा सपन्न- भवनम् गन्त्वा t&य saddhiib किलेससम्सग्गम् कत्वा पन तस्स्' एव पत्तन्तरे निसिन्नो आगन्त्वा सुपप्नस्स रन्ना सह ^' 10 जातम् ^* किलनकाले ^* अत्तनो व्त्पैः गहेत्वा जातमन्दलम् ^* गन्त्वा रन्नो सन्तिके थितो गितकवसेन ^' पथमम् गा- त्बम् अह:

K वाति चयैः^^ ततो गन्धो यत्थ मे वसति पिया,

दारे इतो हि काकाति'' यत्थ मे निरतो मनो ति. 10^. त्स्

तत्थ गन्धो ति तस्सा द्ल्ब्बगन्धविलित्ताय सरिरगन्धो, यत्थ मे ति यत्थ अन्पन्नभवने मम पिया वसति ततो इमिनि सद्धिम् कताय'^ काय- सम्सग्गाय तसआ imaasa कायेन aaddbim आगतो गन्धो वायतिति अधिप्पयो, दारे इतो हिति इमम्हा ^hÄnä दारेइ बिकारो निपातमत्तो, काकाति'' देवि, यत्थ मे ति yaasä उपरि मम मनो निरतो. 90

Taifa सुत्वा स्न्पन्नो दतियैः गाथम् आह: 9. कथम् सरोअद्दनि पतरि'\ कथैन् पतरि" केब्न्कम्, कथम् सत्त सम्न्द्दानि कथम् सिम्बलिम् आरुह्त्ति. 106.

तस्स्^ अत्थो: त्वम् इमैः जम्बुद्ल्पसमुद्दम् तस्स परतो केबुकैब्*^ nadiib'* पब्बतन्तरेसु थितानि सत्त aamaddäni च कथम् तरि*'. केन्^ अपा- 95 येन तिन्नो, सत्त समद्द्&नि अतिक्कमित्वा '^ थितम् अम्हाकम् bhavanaiii सिम्- बलिनिक्खन् च कथम् अभिराहिति.

1 C*» -त्त्. * -न गन्त्ता. » B<(l ranfio. *C*»दाउम्, JuUrii. * B< काकति, काकवति. * C^ deviiica passanto, G' devinca passanto corr. to doTimapassanto, B< deva apassanto, Bd devi apassanto. ^ C^ -bba. ' C^ -hi, -bhi. * Bid add Ticlnanto. ^^ B'd add satva. " BM add pattantarato nikkhamitvä. *' Bid -gsä. "B« saddhim. ." C*« dütam, Bid juu. " add gandhabbo. " C* juta-. *' gitavflsena. »« B«d Tiyam. »• B'd काकवति. " B»d कत " काक- ▼अतिति काकवति. •« द्दमतरि. " B»d अतरि. '* अद्द् नाम. " C* B< नदि, C'nadi. " औरि. «^ C*« -मेत्वा.

92 IV. चतुक्कनिपात. 3. कुतिदुसकवग्ग. (33.)

तर्न् 8न्त्वा नतकवेरो ततियैः गाथम् अह: 8. तया समुद्दम् अतरिम्\ तया अतरि केबुकैः,

तया सत्त समुद्दानि, तया सिम्बलिम् आरबिन् ति. 107.

तत्थ तया ति तया' करनभातेन तव पत्तन्तरे निसिन्नो अहैः सब्- 5 बम् एतम् अकासिन् ति अत्थो.

ततो सोपन्नराजा चतुत्थैः गाथम् आह: 4. धि-r-अत्थु maiii महाकायैब्, धि-r-अत्थु निऐः अचेतादैः, यत्थ जायाय्' अहैः जारम् आवहामि वहामि वा' ति. 108.

तत्थ धिरत्त्बु मन् ति attäiiaiii गरहइइतो आह, अचेतनन् ति म- 10 हासन्रत्ता* लहुभावगरुभावस्स अजाननताय acetanaiii , यत्था ति यस्मा, इदम् वुत्तरो होति: यस्मा ahaiii अत्तउओ जायाय जारम् imaiii गन्धब्बम् पत्- तन्तरे nisiiinarö आनेन्तो' आवहामि नेन्तो च वहामि taamä धि-r-अत्थु मन् ति-

सो तैः आनेत्वा बारापसिरन्नो व* दत्वा पुन न^ अगमासि.

सत्था इमम् देसनम्^ आहरित्या सच्चनि पकासेत्या जतकम् स- 15 मोद्बानेसि: (सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले प- तित्थबि) „तदा नतकुवेरो उक्कन्थितभिक्खु अहोसि राजा* अहम् एया'* 'ति. काकातिजातकम् ^°.

4

8. x^nanusociyajätaka.

बहुन्नम् तिज्जतिति^^ इदम् सत्था जेतवने यिहरन्तो 90 एकैब् मतभरियकु तुम्बिकम् '^ आरब्भ कथेसि. सो किर भरियाय मताय ओअ नहायति न भु^'अति ^' न कम्मन्त्ष्'* पयोजेसि, अन्नदत्थु सोकाभिभातो आलाहनम् गन्त्या परिदेयमानो यिचरि, अब्- भन्तरे पन्* अस्स काते दिपो " यिय सोतापत्तिमग्गस्स उपनिस्सयो जलति. सत्था पच्चाससमये लोकम् ओलोकेन्तो तर्न् दिस्या „इमस्स 35 मम् थपेत्या अन्नो कोचि सोकैः han'tyä*^ सोतापत्तिमग्गस्स दायको n* अत्थि, भयिस्सामि *स्स अयस्सयो** ति पच्छाभत्तम् पिन्दपातपतिक्- कन्ते पच्छासमनम् आदाय तस्स गेहद्यारम् पत्या^' कुतुम्बिकेन

* B*d -ri, C* -rirh corr. to -ri. ' B«"d omit तया. * B*d चा, C* आवहामि महा- मिवा. * C*« -रत. ब्द् i^änanto. BW ओमित् व ^ j.una नगरम्, ब्द् न पुन नगरम्. ^ B<d dhnmmade-. * B>d अद्द् पन. B*'d काकवतिया जातकम् sattamam. ^* B^ vijati bbotiti. ^' matakutumbikam, Bd mata- bhariyam-, B< -yam- corr. to -ya-. '' B'd न्हायि न पिवि न लिम्पि न भुइगि. '* B»d -तर्न्. ** B»<* पदिपो. ** निअआरापेत्वा, ब्द् निहरापेत्वा. ^' B«d gantvä.

8. Ananasociy^jäUka. (328.) 93

स्न्त्ता^ गमदम्' कैअपच्चुग्गमदादिसक्कारो पन्नत्तासने निसिन्नो कुतुम्बिके' आगन्त्ता यद्दित्या एकमन्तम् निसिन्ने^ ,,upä8अक किम्^ तुन्हिभातो सिति*** पुच्छित्वा^ „आम भन्ते भरिय मे कालकता^, तर्न्* अनुसोचेन्तो चिन्तेमिति *^** युत्ते „उपासक, भिज्जदधम्मम् नाम bhixjati, तस्मिम् भिनोए न युत्तम् चिन्तेतुम्", पोरानकपन्दितपि 5 भरियाज मताय *bh\jjaDadhammain भिन्नन्' ति न चिन्तयिम्सा" * *ति तत्र तेन याचितो अतितम् अहरि:

अतितवत्त्बु दसनिपाते चुल्लबोधिजातके^' आविभविस्सति. अयम् पन्* एत्थ सैह्खेपो: अत्त्ते बारानसियम् Brabraa- दत्ते रज्जम् कारेन्ते बोधिसत्तो ब्राह्मदकोइए निब्बत्तित्वा तो वयप्पत्तो Takkasiläyarö सब्बसिप्पाओइ उग्गन्हित्वा मातापितुन्- नैः सद्तिकम् अगमासि. इनिअस्मिम् जातके महासत्तो कोमार- ब्रब्निअचार्ल् *' अबोसि. अत्ब्* अस्स मातापितरो „दारपरियेसदैः '^ करोमा'* 'ति आरोचयिनिसु. बोधिसत्तो y,द maybaiii ग्बरावासेन्* अत्त्बो, अहम् तुम्हाकैब् अच्चयेन पब्बजिस्सानुति*' वत्वा तेहि . i5 पनप्पुन^^ याचितो ekaiii कन्चनरापम् '* कारेत्वा ,^एवरापम् kumärikaiii लभमानो ganhissäiiuti'' आह. तस्स मातापितरो ,,तम् कन्चनरापकम् पतिच्च्बद्नयादे आरोपेत्वा गच्छत्ब, JambudTpatalaiii ^^ विचिनन्ता यत्थ्' एवरापम् '^ ब्राह्मन- कोमारिकैः " पस्सत्ब तत्थ इमैः कद्चनरापकैइ) दत्वा तनि %o आनेत्बा'^ *ति महन्तेद परिवारेन मनुस्से पेसेसुम्. तस्मिम् पन काले एको पुन्नवा सत्तो ब्रह्मलोकतो चवित्वा कासिरत्त्बे ''^ निगमगामे असितिकोतिविभवस्स ब्राब्न्तनस्स गेहे कुमारिका हुत्वा निब्बत्ति^ सम्मिल्लभासिदिति *8सा'' दामम् अकम्सु. सोलसवस्सकाले अभिरापा अहोसि पासादिका देवच्छरपतिब्बागा 95 सब्बलक्खनसम्पद्दा, तस्सापि किलेसवसेन*' चित्तम् नाम न उप्पन्नपुब्बम् , अच्चन्तब्रह्मचारिनि अहोसि. Raficana-

> हिद् गुगता. ' -नो. * B'^ -को * B'<i -न्नो * C* किम् उपासक, C* ओमित्स् kirii CM ओमित् तुन्हि - - सिति. ' C*' पुच्छि. » BW कालम्-, लि»Ä अद्द् अहम्. BW ओमित् ciiitemi. ** socituiii. *' BW चाल-. ** कोमारिक-, कोमिरक-. '* BW दारिक- " BW -नम्. »• BW -रापकम्. " BW -i«. '* C^ yatthaiiatbeva-, C yatthatatheva-, Bd adda kancanarupam. ^* Bd brah- मपिकुमारिकैन् कुमारि. '^ BW कासिक-, '^ C^ -म्तिस्स, B> sampillaliäiiisitissä, ब्द् सम्पिलुबासिनितिस्सा. '' BW किलेस.

94 IV Gatokkariipäta. 3. Katidüaakavagga. (33.)

रापकम्' आदाय विचरन्ता* तर्न् गामम् पाप्न्निम्स्न्. तत्थ मनोस्सा तर्न् दिस्वा ^^असकब्रह्मनस्स ध्ल्ता सम्रोइल्लभासिन्ल्*

kiihkäranä इध थिता'' ति आहैह्स. मन्न्स्सा tam^sutvä ब्राः-

.

मनकलैइ) पत्वा* सम्मिल्लभासिनिम्^ वारेस्न्म्. स „अहम्

5 त्न्म्हाकम् अच्चयेन पब्बजिस्सामि , न मे घरवासेन्' अत्थो** ति मातापित्नोनैः सासनैः पेसेसि. ते,,किम् करोसि* कोमारिके**' ति वत्वा कन्चनरापम्' गहेत्वा तैः महन्तेओअ परियारेन पेसयिम्सा. बोधिसत्तब्स च सम्मिल्लभासिओइया* च आभिन्नम् पि अनिच्छन्तादन् नेव मन्गलम् kaririisa. ते एकगब्भे'^

10 ekasmim sayane sayantapi na annamannam kilesavasena olo- kayimsu, dve भिक्खा द्वे * * ब्रह्मा^' विय च एकत्थाने वसिम्स. अपरभागे बोधिसत्तस्स मातापितरो कालम् अकनि8Q. सो तेसइइ) सरिरकिच्चैब् कत्वा SammillabhäsiDiih " पक्कोसापेत्वा „भद्दे मम kulasantakfi असितिकोतियो, तव कुलसन्तका asT-

15 tikotiyo, imaii)*^ ettakaiii'^ dhanam गहेत्वा^* कतम्बम् पति- P&ज्जा'^» अहम् pabbajissämfti'' आह. y^Ayyapatta, तयि पब्ब- जन्ते अहम् पि पब्बजिस्सामि , na sakkomi tarn jahitan '^'' ti. yyTena hi ehiti" sabbam dhanari) दानर्नुखे विस्सज्जेत्वा खेल- पिन्दम् विय सम्पत्तिम् छद्देत्वा** हिमवन्तम् पविसित्वा उभो

90 पि तपसपब्बज्जम् पब्बजित्वा वनमालफलाहारा तत्थ चिरम् वसित्वा लोनम्बिलसेयनत्थाय हिमवन्ता ओतरित्वा'^ अन्न्प्न्ब्बेन बारानसिम्" पत्वा राजय्याने वसिम्सु. तेसैः तत्थ वसन्- तनम् सुखमालाय'^ परिब्बाजिकाय निरोजैब्'' मिस्सकभत्तम् परिभुन्जतिया लोबितपक्खन्दिकाबाधो उप्पज्जि^ सप्पाय-

95 भेसज्जम् अलभमाना दब्बला अहोसि. बोधिसत्तो भिक्खा- चारवेलाय तर्न् परिग्गहेत्वा नगरद्वारैब् नेत्वा एकिस्सा सालाय फलके निपज्जापेत्वा सयैः भिक्खाय पाविसि. तस्मिम् अनिक्खन्ते येव कालम् अकासि. महाजनो परिब्बाजिकाय राप-

> -kam * B'd add मनुर्सा. ^ B'd sampilUhäsfm. * बिद् गन्त्वा. ' बि सम्मिल्लहासिनि, ब्द् सम्पिल्लहासिनि. * Bfd करिस्सति. '^ B*d -क. ^ बिद् -राप- कम्. » C*« -भासानिया. ^^ B«d add वसमाना. ** ओमित् द्वे. " सो C*»; ब्रह्मचारि. ** बि सम्पिल्लहासिनि, ब्द् सम्पिल्लबासिनिम्. ^* बिद् ति. ^^ B>d एत्थ-. »« B'd अद्द् इमम्. " B< -पज्जाल्न्ति, Bd -pajjahi. vija-, »» Bid pabäya. «0 B'd add te. «• C^ -sin, -sim. *• B«*d -latäya. " C** -Jam.

8. अननसोच्ल्यजातक. (328.) 95

सम्पत्तिम् दिस्वा परिवारेत्वा रोदति परिदेवति. बोधिसत्तो भिक्खम् चरित्वा आगतो तस्सा मतभायम् नत्वा ,य्भिज्जन- धम्मम् भिज्जति» सब्बे सम्खारा अनिच्चा evamgatikfi येवा^^ *ति वत्ता ताय निपन्नफलकाय्* एव' दिस्ल्दित्या missabhojaDam' bhn^jitvä mnkhain विक्खालेसि. परिवारेत्वा थितमहाजदो 5 „अयन्' ते भन्ते परिब्बाजिका किम् होतिति** पुच्छि. y^Gibikäle मे पादपरिचारिका अहोसुइ*^ „भन्ते, मयम् ताव न सन्- थम्भाम *, रोदाम परिदेवाम, तुम्बे कस्मा न रोदथा** *ति. बोधिसत्तो y^i^^^^Änä ताव्* एसा' मम किन्चि* होति, इदानि परलोकसमन्गिताय न kifici होति, परजनवसम् ^ गता, लो अहम् किस्स^ रोदामिति" महाजदस्ब धम्मम् देसेन्तो इमा गाथा अभासि:

1. Bahunnam vijjati bhoti% tehi kim me*^ bhaviBsati,

तस्मा एतम् ^* न सोचामि पियम् सम्मिल्लभासिनिम् ^'. 109.

9. Tan tan^' ce anusoceyya^* yam yam'^ tassa na vijjati is

अत्तानम् अनसोचेय्य सदा मच्च्न्वसम् गतम्^*. 110.

t / न h' एव थितम्'^ ओअसिनम्'" नसयानैः'* न p' अद्धगुम्*^ -^ याव पाति निमिसति'^ तत्रापि" सरति-ब्बयो ". 111.

4. तत्थ्* अत्तनि वत-प्पद्धे ^* विनाभावे असम्सये*'

सेसम्"' सेसम् दयितब्बम् वितम् '^ अदनासोचितन्'* ति. 112. ^

तत्थ बहोन्नैब् तिज्जति bhotfti" अयैः ब्बोति'^ अम्हे च्बद्देत्वा इदिनि अन्नेसैन् बबन्नैः mataaattänaih** ऐइतरे व्ज्ज्ज्जति aamvijjati **, तेहि मे kiih भविस्सतिति तेबि मतकसत्तहि aaddbim वत्तमाना इदान्* एसा*' किम्

1 B*ä nippauuaphalakeyeva. ' Bid missakabho-. * B>VI ayaih. * C* sattham- hama, C' sattbamhäma corr. to -bhäma, B< santbamhä, santhambhäma. * B^ täva esä ca. * B^ add na. ^ BmX maranavaaaih. ^ C^ kassa. * C^ hoti, hoti corr. to भोआ, B^ä भोति. h^d mekiih. ** C^ एकम्, K'VI heUrii. >* B< fampillahäsini, ब्द् गम्पिल्लहाअइम्. '* B^d tanb Um. ** B< aiiubhojeyya, Bd aä- DQfOceyyaifa. ** B' aamcayan, Bd yaifayan. *• B«d pattam. " C* B< titham, C* tittharii. ^* hid na iiidnnam. ** B< nippannarh, Bd nipannam. *<> B* pat- तागा, ब्द् पत्तगा. '^ C^ यावपातिनि miaatl, C याव पातिनि निम्ल्सति, B' यावम्- मति iiimissati, ब्द् यावुनिमुइनिमिस्सति. " B*d तत्थापि '* B^d naasati वयो. '^ C* तन्थान्थात्तानिवत-, C* tatthattäiiivatappaddhe, B' tattatattapi^athapanthe, ब्द् तत्थत्तनिवतपन्थे. ^' B*<I -यो. " B* भुसैः, B<I bhötaih. '^Bidiuahan- Um. " C* anaimsofiyan, B»<i anuaocayan. " C*» hotiti. »<> C** hoti, Bid bhoti. ^^ Bd matakaaa-. >' B'd atthi upalabbhati in the place of sariivijjati. '* B* इदानि मेवेअआयैः, ब्द् इदानेव maybarii.

n

96 IV. चतक्कउइपाउ. 3. कुतिदास्&कवग्ग. i33.)

bhavissati ^, tebi sattehi* atirekaaambandhaiiavasen' एसा* मय्हैः किर्न् भ- विस्सति^, नाम भविस्सति*, kiih ब्बरिया उदाहु bbaginfti*, tehf मेकन्^ ति पि पात्बो, तहि मतकेहि saddhiin इदम् पि मे कलेबरम्' एकैः भविस्सतिति अत्त्बो, तस्मा ति यस्मा एसा matakesu samkhaingatä* maybam iia kiiid hoti'° 5 तस्मा एतैः न 80चामिति'\ yaiii यम् तस्सा *ti yam yaih tassa anasocakassa^' sattassa*' na vijjati n' attbi mataifa iilruddhaih tarn tarn sace'^ अनुसोचेय्या 'ति अत्त्बो, यस्सा ति पि पात्बो, yam yam yassa na vijjati tarn tarn sace >' अनुसोचेय्या *ति अत्त्बो, मच्चुवसम् गतन्*^ ति एवम् सन्ते niceaiii मच्चुवसैब् गतैः^^ गच्च्बन्तम् अत्तानम् एव अनुसोचेय्या, तेन्' अस्स'^ असोचनकालो येव न*' ब्ब-

10 वेय्या 'ति अत्त्बो, ततियगात्बाय न बेव थितम्'^ न निसिन्नम् न nipannarii न paddbaguiii" कन्चि " सत्तम् आयुसम्क्बारो अनुगएछत्त्ति पात्बसेसो, तत्त्ब पद्द्बगन्^' ति सइउपरिवत्तेत्ता चरमानर, इदम् वुत्तम् होति: इमे सत्ता चतासु इरियापत्बेसु मत्ता** विबरन्ति, आयुसैह्क्बारा पन रत्तिम्'* च दिवा सब्बिरियापत्बेसु अप्पनुत्ता अत्तनो क्बयगमनकम्मम् '* एव करोन्तुइ, यावा

15 *ति याव, पातिति उम्मिसति'^, अयम् tasmiiii काले वोहारो, इदम् वुत्तम् बोति: याव अम्म्ल्सति'® च निमिसति'* च तत्र्&पि एवम् अप्पमत्तके*^ काले इमेसैब् सत्तानम् सरतिब्बयो** ति तिस्न् वयेसु सो सो वयो पर्ल्बायत्' एव नस्सत्!ति*'| तत्त्बत्तनिवतप्पद्द्बे'' ति तत्त्ब ते** अत्तनि वौ पद्द्बे'^, इदम् वुत्- तैब् बोति: तस्मिम् वत evaiii सरमाने** वये अयम् अत्ता ति saiiikbam'^ गतो अत्त-

90 ब्बावो पद्द्बो'® होति वयेन ** अद्धो उपद्धो अपरिपुन्नो व बोति, एवम् तत्त्ब इमस्मिम् अत्तनि पद्द्बे^^ यो^'v'esa^' तत्त्ब तत्त्ब निब्बत्तानम् सत्तानम् विना- ब्बावो असैन्सयो*^ तस्मिम् विन्स्भावे पि असम्सये निस्सम्सये यम् ** ब्बातम् से- saiii अमतैः तर्न् sesarii ^^ जिवमानम्, जिवमानम् एव^^ दयितब्बम् दयायितब्बम्** मेत्तायितब्बम् *^, ayarii सत्तो आरोगो*' बोतु अव्यापज्ज्बो'^, evaiii तस्मिम् मेत्ता-

^ hiä -titi. ^ Ktd matasattebi. ' B' -sampandbavasena sä, Bd -sambandbava- seneva sä. * -titi. * B^ omito k. n. bb. B«V« -ni ti. ' IMd kin. C' kale- corr. to kale-, B>d kalevaram. ^ hd gamägantä, B< samägantvä in tbe place of samkbariigatä. *^ maybam pisä kiiicina boti, hd maybam सापि किन्चि नो बोति. ** C सेवाचामिति, C^ सेवामि. '* B'^I -can tassa. '' B^X omit sattassa. ** esa, Bd esS. B«<» ceso. »• B»d pattan. " B«d pattantam. »»B^'d tassa in tbe place of tenassa. *' B*d omit na. C^ fi* tittbam. ^* B>Vi patugüti. *' hid C* kinci. " hi मत्तदा, ह्द् पत्थगा. ** B*d पमत्ता. " all four MSS. ratti. ** C^ kbayam-. '^ G' ummisati , B* याद्बुम्मतिति याव उम्मिस्सति आद्बुम्मि, ह्द् यिद्बुम्मिति याव ummiRsati in tbe place of yävä^-. ** B* -ssati. «» B«'d -ssati. ^ B«d appsniatta. •* C^' ssre-. sare- corr. to sara-, B«d nassativayo. '^ B'd na vadbatiti. *' C^« tattbättanivattappavaddbe, tattattani- vaUpakko, Bd tatthattbanivatapantbe. ** B* tava, Bd uva. '^ C^ appavaddbe, B*d pantbe in tbe place of vata paddbe. ** B'd vattamäne in tbe place of vata evaiii s. *'' B><i samkhyarii. *^ B* pando, Bd pantbo. ** Bt vayo, Bd kbayena. *o IM pantbo va, Bd pantb« va. C* yye. *=» B«d cesa. " add pi. ** sam *^ C^ B< omit tarn Sfsam. ^* Bd v^amänameva, B< omits जिवमाउअमेव. *' B»d ओमित् दया-. " B'd मित्ता-. " C* B»d अर्-. *o B»d अब्या-.

9. कालबिहि:0<त]उल्. (329.) 97

bhäTtnä kaUbbä, yaih pan* etaifa vTtaib ^ ylgataih matam anannsodyarii na annaocltabbaD ti.

एवम् महासत्तो चताहि गाथाहि अनिच्चताकारम्' दिपेन्तो धम्मम् देसेसि. महाजनो परिब्बाजिकाय सार्त्रकिच्चम् अकासि. बोधिसत्तो हिमवन्तैः * पविसित्वा झानाभिन्दम्^ निब्बत्तेत्वा 5 ब्रह्मलोक-परायनो अहोसि.

सत्था इमम् देसनम्^ आहरित्वा सच्चानि पकासेत्वा जातकम् स- मोधानेसि : (सच्चपन्योसाने कुतुम्बिको सोतापत्तिफले पतित्थहि) तदा सरोमिल्लभासिनि * राहुलमता अहोसि, तपसो पन अहम् एया** ति. अननुसोचियजातकम्^. लो

9. कालबाहजातक.

तर्न् अन्नपानस्सा 'ति. इदम् सत्था वेलुरदे यिहरन्तो हतलाभसक्कारैब् देवदत्तम् आरब्भ कथेसि. देयदत्तेन हि तथागते अत्थाने कोपम् बन्धित्या धनुग्गहेसु " पयोजितेसु नाला- गिरियिस्सज्जदेन्* अस्स* दोसो पाकतो जातो. अथ्* अस्स पत्थपितानि *^ 15 धुरभत्तादिनि*' मनुस्सा हरिम्सु. R^'अपि नम् न ओलोकेसि. सो हत- lÄbhasakkäro कुलेसु तिन्नापेत्वा bhu^janto चरि *'. भिक्खा धम्म- सब्बायम् कथम् सम्न्त्थापेसुम् : „आवुसो देवदत्तो 'लाभसक्कारम् उप्पादेस्सामिति* उप्पन्नम् पि थिरम् कातुम् नसक्खिति'^'*. सत्था आगन्त्या „काय नु *त्थ भिक्खवे एतरहि कथाय सन्निसिन्ना** ति 90 पुच्छित्वा „इमाय नामा** *ति तुतिष् „न भिक्खये इदान्* एय पुब्बे p* एस हतलाभसक्कारो अहोसिति** यत्वा अतितम् आहरि :

अतिते बारानसियैः धओअइइजये*^ रज्जम् कारेन्ते बोधिसत्तो राद्बो नाम सको अहोसि महासरिरो परिप्न्न्न- गत्तो, कनित्थो पन्* अस्स पोत्थपादो नाम. एको लद्दको ते 95 द्वे पि जने बन्धित्वा नेत्वा बारानसिरन्नो अदासि. राजा न्भो पि ते सुवन्नपइइजरे पक्खिपित्वा सवन्नतत्तके *^ मधुलाजे

* B' tiUib, Bd ti. * Bid अनिच्चाका-. » हिद् -तमेव. * बिद् -न्नासमापत्तियो. ^ बिद् धम्मदे-. " बिद् सम्पिल्ल-. ^ B< -सोचकाजा-, ब्द् -बोचक्स्जा-, both add atbamaih. 9. G/lr. Vol. I p. 495. II p. 132. * C* abhirämädisu, O abhirämSdisu corr. to अब्बिनमा-. * B'd -यिस्सज्जन्तेन, ओमित्तिन्ग् अस्स. B^ उपत्बपितान्ल्. ** B*d dhuva-. ** BW vlcari. ^* B'd na-. '♦ dhananceyya, Bd dhanancaye, C^ brahmadatte. ^^ C^' -Uddhake, B^ -Uttakena.

जतक. fll. 7

98 IV. चतुक्कनिपाउ. 3. कतिदासकवग्ग (33. >

खादापेन्तो सक्क्बरोदकम् पायेन्तो पत्\jaggi, सक्कारो महा अहोसि, लाभग्गयसग्गप्पत्ता अहेसुइः. अथ्* एको वनचरको कालबाह्न्न्^ नाम्* एकैः महाकालमक्कतम् आनेत्वा रन्नो' अदासिय् तस्स पच्च्बा आगतत्ता महन्ततरो' लाभसक्कारो अबोसि»

5 sQkänam परिहायि. बोद्बिसत्तो तादिलक्क्बनयोगा^ न^ किन्चि आब, कनित्त्बो पन्* अस्स तादिलक्क्बओआभावा^ तैः मक्कतस्स सक्कारम् असबन्तो „ब्बातिक, पुब्बे imasmiin राजकुले साद- rasakbädaniyädiih अम्बाकम् एव देन्ति, इदानि मयैन् न ल- ब्बाम, कालबाबमक्कतस्स्* एव बरन्ति^ मयम् द्बनन्-

इओ जयरद्नो^ सन्तिका लाब्बसक्कारैः अलब्बन्ता इमस्मिम् त्बाने किर्न् करिस्साम, एबि अरन्नम् एव गन्त्वा वसिस्सामा'* 'ति तेन saddbiih सल्लपन्तो^ पत्बमम् गाथम् आब: 1. यैः अन्दपान्* अस्स पुरे लब्बाम तर्न् दानि साखामिगम् एव गच्छति,

15 गच्च्बाम दानि वननि एव राध

असक्कता v' अम्बा'^ द्बनन्जयाया ^' 'ति. 113.

तत्त्ब yarii अन्नपनस्सा 'त्ल् yarii अन्नप्स्नैः अस्स रन्नो सन्तिका, उप- योगत्थे साम्ल्वचनम् , धनन्जयाया 'ति करनत्थे सम्पदानैः*', ध> नन्जयेन असक्कता वम्ब^^, annapäiian च^' न लभाम इमिना र aaakkat' 90 अम्हा^" 'ति अत्थो.

Taiii सुत्वा राद्बो datiyaiii गात्बम् आब: o. लाब्बो अलाब्बो अयसो यसो च^^ (D&सरथ-जात्. p. 9.) निन्दा pasaiiisä च '^ सुक्बन् च दुक्क्बम् एते अनिच्चा मन्न्जेसु द्बनिमा, 95 सोच, किर्न् सोचसि पोत्त्बपदा *ति. 114.

तत्थ यसो ति इस्सरियैजरिवारो, अयसो ति तस्साब्बावो, एते ति एते अत्थ लोकद्बम्मा मनुजेसु अनिच्च, लाभग्गप्पत्ता *' बुत्व्&पि अपरेन समयेन

' B*' कालबाबु, ब्द् कालबाबु. ' B^d बारानसिरन्नो. ' C' बिद् महन्तरो. * C^ नाधिलक्-, C' तादिजक्-, क्त् तातिलक्खनयोगेन, ब्द् तादिसलक्क्बपयोगेओअ. ' ब्त् ओमिउ न. * B^ tädiaalak-. ^ G^ दारन्ति ओर् आरन्ति? h*d देन्ति. ^ द्बनन्- चेय्य-, B<* dbanaöcaya-. B»<« -पेन्तो. B»VJ साक्ब-. ** बिद् चम्बा. ^* B*d

धनआचयाया. '^ ब्द् -navacanarii; धनन्ज् दानम् wantiog in B< . ^* Bid

camhäti, camba corr. to Tamba. ^^ Bid .pänam, omitting ca. ^* Bid na sak-. '^ B^d yaso ayaso ea. '^ Bid omit ca. *' Bid läbbaggayasaggappattS.

9. Kätabäh^Jätakft. (329.) 99

अप्पलाभि app^sakkhä^ होन्ति, निच्चलाभ्ल्नो ^ d' अत्थि, यषादिऔ पि एस्^ एत द्ष्यो.

तैन् सत्वा पोत्थपादो मक्कते न्सायम्* अपनेत्न्म् असक्- कोन्तो ततियम् गाथम् अह:

n. अद्धा त्न्वम् पन्दितको सि राध, 5

जानासि अत्थानि^ अनागतनि, कथन्' न साखामिगम्* दक्खिसाम' निब्बापितम् ** राजक्न्लतो व* जम्मन् ति. 115.

तत्थ कथद्*^ 'ति केन नु खो अपायेन, दक्खिसामा^^ दक्- खिस्साम, निब्ब्स्पितन्*' ति निच्छुद्धम् ^' न्ल्क्खामितम् **, जम्मम् ति 10 लामकम्.

तर्न् सुत्या राधो चतत्थम् गाथम् अह: 4. चालेति कन्नम्. भकुतिम् करोति, मुहम् मुहुम् भाययते'^ कुमारे, सयम् एव तर्न् काहति कालबाहु i5

येनारका ** थस्सति अन्दपाना ति. 116.

तत्थ भाययते^^ कुम्स्रे ति r^akumäre^^ उत्रासति, येना *ति येन कारपेन, आइअका thaasatiti येन कारनेन इमम्हि अन्नपाना दारे thaaaati सयम् एव taiii कारनैः kariaaati, त्वम् etaasa चिन्तयिति अत्थो.

कालबाहु** पि कतिपाहेन्' एव राजकमारानम् पुरतो ^ कन्नचालनादिदि करोन्तो कुमारे भायापेसि, ते भिता*^ विस्स- रम् अकैह्स. राजा ,^किम् एतन्** ति प्न्च्छित्वा तर्न् अत्थम् सत्वा ,,निक्कद्धथ नन्^' ति मक्कतम्'^ निक्कद्धापेसि, सकानम् लाभसक्कारो" पाकतिको" व** अहोसि.

> C** -सक्का. » अद्द् नाम. » B<d ussuyyaiii * C* अत्ता, C* अत्था. * BW कथम्. * C^« -गन्, Bftd एआक्ब-. ^ B<d दक्क्बाम. ^ च्क् निद्धापितम्, निद्- द्बापितरैब् ? corr. to इतिब्बा- , निहपिउम्? ब्द् निद्बापितैः. * ओमित् व. " B»d कथम्. " B»d दक्क्बाम. " C* निद्धा-, निद्दा-, ब्द् निधा-. »* B^nivndha, ब्द् iiivudbäpitaih. ^* C^ निक्का-, आपितम्, ब्द् nikadbäpitaiii. ^^ C^ bhäaayate, C भाययते corr. to bhäaayate, आलपते, ब्द् भायते. *' B* adds aa, Bd ya. " C* BW bhäyate, bhäyate corr. to bhäaayate. ** राजा-. " C* काल- »0 च्क् भित, C* हिता, B»'d भिततऐता. B»d omit makkatam. " B»d add puna. =** BW -^iko. " C* ca, b^d omit va.

7*

100 I^^ गतुक्कन्ल्पाउ. 3. कुतिदासकवग्ग. (33.)

सत्था इमम् देसनम्^ आहरित्वा जातकम् समोधानेसि : „तदा एआलबाहु^ देयदत्तो अहोसि, पोत्थपादो अनओदो, राधो पन अहम् एया** 'ति. कालबाहुजातकम्*.

10. स्ल्लव्लिनैह्सजातक.

5 सिलम् किरेर कल्जानन् ति. इदम् सत्था जेतयने यि-

हरन्तो सिलयिमम्सकब्राह्मनम् अरब्भ कथेसि. द्ये पि यत्थानि बेत्था कथितान्* एय, इध पन बोधिसत्तो बारानसिरओनो पुरोहितो अहोसि.

So attano silaiii^ vlmamsanto^ tini दिवसानि हेरन्निक- 10 फलकतो^ कहापनम् ganhi. Tarn „coro*^ ti^ ranno das- sesüib. So ranno santike thito^ 1. Silain kir* eva कल्यानम्^ siiaih लोके अनुत्तरैः, पस्स: घोरविसो नागो स्ल्लवा ति न हन्नतिति* 117. पथमगाथाय सिलैः वन्नेत्वा राजानम् पब्बज्जम् अन्न्जाना- 15 पेत्वा पब्बजितुम् गच्छति. अथ्* ekasmiih '^ सानापने'^ सेनो मैह्सपेसिम् गहेत्वा आकासैः'' पक्खन्दि. तर्न् अन्ने सक्न्ना परिवारेत्वा पादनखतुन्दकादिहि " paharanti. So tarn duk- khain sahitnih asakkonto mamsapesiih chaddesi. Aparo ganhi. So pi tath* eva विहेथियमानो छद्देसि. अथ्* अन्नो गन्हिति 90 एवम् यो यो*^ गन्हि तर्न् तर्न् सकुना अन्न्बन्धिम्सु, यो यो छद्देसि सो सो सोखितो अहोसि *\ बोधिसत्तो तर्न्*' दिस्वा ^,इमे कामा नाम मम्सपेसापमा, एते गन्बन्तानैः ' येव दुक्खम् विस्सज्जेन्तानैः सुखन्^' ति चिन्तेत्वा दुतियम् गाथम् आह: «. यावद् ev* ass' ahü'^ kinci tävad eva akhädisu"

«

95 सम्गम्म कुलला लोके, न hiihsanti अकिन्चनन् ति. 118.

1 B»d dhammade-. * C* käla-. » C* käla-, Bid add navamam. C*» sila. « C^* -sako. * B*d hirannapha-. ' B<d add gahetvä. * B>d add pathamaiii gä- tbam äha. ' B»d add imäya. B'd add divaae. " C^ »u-^ sunäpario corr. to सुनापने, औनापनतो, ब्द् औनापनतो. '* B»d -s«. " C* -tundä- dihi. ^* C^ omits one yo, B< ganhi teau yo evam, Bd ganhi tesu yo yo evaiii. »* B»d -to va hoti. " B^d omit tarii. »^ C* ahu, R»d evassa ahu. ** C* akä- dlau corr. to akhä-, C* akhäyu, B*' sakhädTau.

10. Silanmaiiisi^ätoU (330.) 101

तस्स्' अत्त्बो: यावद् एव अस्स सेनस्स अह क्ल्न्चि मक्बेन गहितैः मैब्- सखन्दम् तावद् एव नम् imasmirii लोके कलला समागन्त्वा खादिमौ, tasmiih पन विस्सत्त्बे तर्न् एनरो अकिओचतिअम् निप्पलिबोधम् पक्खिम् सेसपक्खिनो उअ हिम्सन्तिति.

सो नगरा निक्खमित्वा अद्तरामग्गे ekasmiih गामे सायैः 5 एकस्स* गेहे निपज्जि. तत्थ पन पिन्गला ओआम दासि' ,,अस- कवेलाय दाम' आगच्छेय्यासिति'* एकेन पुरिसेन सद्धिम् सम्- केतम् अकासि. सामिकानम् पादे धोवित्वा तेसु निपन्देसु तस्सागमनम् ओलोकेन्ति द्म्मारे निसिदित्वा „इदानि आगमिस्सति इदानि आगमिस्सतिति'* पथमयामम् पि मज्झिमयामम् पि तिति- लो दामेसि, पच्चाससमये पन ^^न सो इदानि आगमिस्सतिति" छिद्दासा ह्न्त्वा निपज्जित्वा दिद्दम् ओक्कमि. बोधिसत्तो इदम् कारनम् दिस्वा „अयैब् 'दानि^ पोरिसो आगमिस्सतिति* आसाय^ एत्तकम् कालम् दिसिन्ना इदानि' *8स अनागमनभावम् नत्वा छिन्नासा हुत्वा सुखम् सुपति^ किलेसेसु हि आसा नाम दुक्- *' खम् निरासाभावो* च सुखन्" ति चिन्तेत्वा ततियैः गा- थम् अह: 8. सखैः निरासा^ सुपति% आसा फलवति सखा,

आसैः निरासम् कत्वान सुखम् सुपति पिन्गला ति. 119.

तत्थ फलवतिति यसआ आसाय फलम् लद्धम् होति तस्स phalaasa 90 स्न्खताय सुक्बा नारोअ ', निरासम् कत्वा anäsaiii'^ कत्वा छिन्दित्वा^^ पगहित्वा ति अत्थो, पिन्गला ति पिन्गला*' दास्त् इदानि सुखम् सुपत्त्ति.

सो पुनदिवसे ततो गामा अरन्नम् पविसन्तो अरन्ने एकम् तापसम् झानम् अप्पेत्वा निसिन्नम् दिस्वा »»इधलोके च परलोके च'' झानसुखतो उत्तरितरैः'^ सखम्^^ n* अत्थिति*' 95 चिन्तेत्वा चतुत्थम् गाथम् आह: 4. न समाधिपरो अत्थि अस्मिम् लोके परम्हि च,

न परम् नापि^' अत्तानम् विहिम्सति समाहितो ति. 120.

1 BhI ekaamiiii. * C^ dSsim. ' Bid omit näma. * Bid add so. * B< sannäya. * B'd -sa-. ^ Bid^BO, ^ ^»uupati. * B*d add उइरासासपति. ^^ B< नाति- भासा निरासम्, ब्द् नातिआसा च निरासम् in the place of anäsam. *' B<d chy- JitTä. ^* Bid .1«. 13 C^« omit paraloke ca. ^* Bd adds aDDam. " Bid add näma. *' C^ oa parantopi.

102 IV. चतक्कनिपात. 4. कोकिलवग्ग. (34.)

तत्थ न समाधिपरो ति' लमाधितो' परो aiifio औखधम्मो निम d' अत्थित्ल्.

सो अरन्नम् पविसित्वा इसिपब्बज्जम् पब्बजित्वा झानाभिन्- नम् न्प्पादेत्वा ब्रह्मलोक-परायनो अहोसि.

5 सत्था इमम् देसनम्' आहरित्या जातकम् समोधानेसि : „तदा

पुरोहितो* अहम् एया*' 'ति. सिलय्र्र्नम्सजातकम्^. एउतिदासक- रग्गो ततियो.

KOKILAVAGQA.

1. कोकालिकजातक.

10 To ve काले असम्पत्ते ति, इदम् सत्था जेतवने वि-

हरन्तो कोकालिकम् आरब्भ कथेसि. वत्त्बुम् तक्कारिकजातके * तित्थारितम्^.

Atlte pana^ बारानसियम् ब्रह्मदत्ते रज्जम् का- रेन्ते बोधिसत्तो तस्स अमच्चरतदम् * अहोसि. राजा बहु-

15 भानि अहोसि. बोधिसत्तो ^^तस्स तर्न् बहुभानितम् निसेधेस्- सामिति** एकम् उपमम् अपधारेन्तो विचरति. अथ्* एकदिवसम् राजा अय्यानम् गद्त्वा मन्गलसिलापत्ते निस्ल्दि. तस्स्* उपरि अम्बरुक्खो अत्थि^ तत्थ्* ekasmiih*^ काककुइआवके कालकोकिला*^ अत्तनो अन्दकम् निक्खिपित्वा अगमासि. काकि tarn kokilanda*

90 कम्'* पतिजग्गि. अपरभागे ततो कोकिलपोतको निक्खमि. काक्ल् ,,पुत्तो मे*' ति सैइदाय र्नुखतन्दकेन *' गोचरम् आह- रित्वा तर्न् पतिजग्गि. सो अविरुल्हपक्खो अकाले येव कोकिल- रवम् रावि. काक्त् „अयम् इदान्^ एव ताव अन्ननि रवम्

^ adds स्स्माधिवरो, ब्द् समाधिपरो. ' C^ -धिनो- ' h*d धम्मदे-. * C^ तापसो, hid add pana. > B^'d add dasamaih. 1. Cfr. FWe Jätaka« p. 48. « B«d तक्कारियजा-. ^ B<d -तमेव अतितम् आहरि. ^ B<d ओमित् पन. * B<d amac^co ओवादको. B'^ तत्रे-. " B< काल-, ब्द् काक-. ^> B'd -laandam. B' -तुन्देन.

1. कोकलिकजातक. (331.) 103

ravatiS vaddhanto' kim karissatUi^Hnndena* kottetvä* mftretvä

'

kniävakä पातेसि. सो ranfio पादमाले पति. राजा बोधि- सत्तम् पच्छि: ,»किम् एतम् सहाया'^ 'ति. बोधिसत्तो »»अहम् र्स्जानैः विदेतुइः^ एकम् उपमैब् परियेसामि, लद्धा दानि p' e8ä*^' ति चिन्तेत्वा ^य्मबार्स्ज, अतिमुखरा अकाले बहुभानिनो 5 एवरापम्^ लभन्ति, अयैः महाराज कोकिलपोतको काकिया पुत्- थो^ अविराल्हपक्खो* अकाले येव विरवि'", अल्ब नम् काकि 'ना- यम् मम प्न्त्तको* ति नत्वा inQkhaton<ज्लेन^^ कोत्तेत्वा^' मारे- त्वा *' पातेसिष् मनुस्सा होन्तु तिरच्च्बाना अकाले ^* बहु- भानिनो एवरापम् dnkkhain anubhavantiti'^" वत्वा इमा गा- लो था अब्बासि:

i. To ve काले असम्पत्ते अतिवेलैः पभासति^*

एवम् सो निहतो" सेति kokiläy^va'^ अत्रजो. 121. 9. न हि सत्त्बम्" सुनिसितम्'^ विसम् हलाहलम्'* इव

एवम् निकत्थे^' पातेति वाचा द्न्ब्भासिता यथा. 122. i5

II. तस्मा काले ऽअकाले वा^' वाचैः रक्खेय्य पन्दितो,

नतिवेलम् पभासेय्य अपि अत्तसमम्हि च^\ 123.

4. यो च'^ काले mitanf** भासे मतिपुब्बो विचक्खनो*^

सब्बे अमित्ते आदेति सोपन्नो न्रगम्" इवा ति. 124.

तत्त्ब कले असम्पत्ते ति अत्ततिओ वचनकले असम्पत्ते**, अत्त्वेलन् ति 90 वेइआत्ल्क्कद्तम् '^ कत्वा atiiekappamänam '' भाइअत्ल्, बलाहलम्" इवा *ति हला» हलम्*' इव, निकत्थे'* ति तैमिन् नेव*' kha^e apparaattake काले, तस्मा ति yaamä सोनिसिता सत्था'* हलाहलविसतो पि क्बिप्पतरम् दुब्भासितवचनम्

1 rayi. » vadhauto, C*« vaddbe-. * hid tuocjakena. * C* kotthe-, €• kot^e- corr. to kotte-, B«d kote-. ^ Bt पिवारेतुम्, ब्द् निवारेतुम्. * B< मेसा, ब्द् मया. ^ Bd adds dakkham. * B*' kokiliyä putto in tbe place of käkiyä pottbo. * B< -pntto, Bd -patto. ^^ B'<f kokflaravarii ravi. ■* Bd -tundakena. ^' C^ kotbetvä, O koddhe- coir. to kotte-, B< kote-. " B<d add kolävakl. ^* B<d add ca. " B< labhufititl, Bd labhantitl. " पिब्बा-. »^ नि-, ब्द् निपातो. *• -lä Tiya. " sattarii corr. to satfhaib, B«* saturii. " B<d -nissi-. *' C* -balam, €• -balam corr. to -halam. " h* nikaledba, Bd nikadbe. ** B* rl अकाले, ब्द् काले अकाले Tä. '* W -mambi vä, Bd -mappf Tä, G^ -mampl ca. " B< va. »• -ta. " -no. " B'd -gam. »• C* appatte. " ßi^ ^^j^^^ atikkantaifa. '< C^ -kapamänam. ^ all fear M8S. >lam. " B'd -lam. B<d nikadbe. '* C* tasmim neva, B< tasmi. omitting fieva, Bd tasmim ye^a. '* B' -निस्स्लुसत्ता, ब्द् -निस्सितसत्त्बा, C^« sunisftam सत्थम्.

104 IV. चतुक्कनिपितो. 4. कोकिलवग्ग. (34.)

e^a पातेति^ taami, कले अकाले त्ल् तौअम् य्न्त्तकाले च* अकालो च' विचैः रक्खेत्ब^, aÜTelam न भासेय्यै अपि अत्तना समे ति नानाकरने पि पुग्गले ति अत्थो, मतिपुब्बो ति मतिम् परेचार्ल्कम् कत्वा कथनेद मतिपुब्बो^ ▼इचक्खनो' ति नानेन त्ल्चारेत्वा अत्थविन्दनपग्गलो* ▼इएअक्खनो^ ओआम, अ उरगम्^ इवाति अरगम्* इव, इदम् यत्तम् होति: यथा सपन्नो समद्दम् खोब्बेत्वा महाभोगम् मगैः आदेति गन्हाति* आदिय्ल्त्वा च'° नम्^' simbaliih आरोपेत्वा ममऐः खादति एवम् एव*' यो मतिपुब्बन्गमो *' यिचक्खनो*^ वत्त्न्म् युत्तकाले mitaiii bhäaati अओ aabbe अमित्ते आदेति गन्हाति* अत्तनो वसे*' ▼अत्तेतिति.

10 राजा बोधिसत्तस्स धम्मदेसनैः सत्वा ततो पत्थाय

मितभानि^' अहोसि, यसन् c* अस्स वद्धेत्वा^^ raahanta- तरैः अदासि.

सत्था इमम् देसनम्'^ आहरित्वा जातकम् समोधानेसि: ,,तद कोकिलपोतको कोकालिको अहोसि, पन्दितामच्चो " पन अहम् एवा" *ti. iS Kokälikajätakam *°.

2. रथलत्थिजातक. *

अपि हन्त्ता हतो ब्रातिति^^ इदम् सत्था जेतयने वि- हरन्तो कोसलरन्नो पुरोहितम् आरब्ब्ब कथेसि. सो किर र- थेन अत्तनो भोगगामकम्''' गच्छन्तो सम्बाधे^' magge rathanx

90 pigeDto ekam sakatasattham दिस्वा „तुम्हाकम् सकतम् अपनेथ ^* अप- नेथा** *ति गच्छन्तो'* सकते अनपनिजमाने'' कि\[jfaitTä पतोदलत्थिम्'^ पुरिमसकते साकतिकस्स खिपि'*. रथधुरे^* पतिहता निरत्- तित्रा तस्स्* एय नलातम्'" पहरि, तावद् एय'^ नलाते'' गन्दो" उत्थहि. सो नियत्तित्या „साकतिकेहि पहतो 'म्हिति'^** रन्नो आरोचेसि. साकतिके

95 पक्कोसापेत्या यिनिच्छिनन्ता '* तस्स्* एय दोसम् अद्दसम्सु. अथ्* एक- दियसम् " धम्मसभायम् कथम् समुत्थापेसुम् : „आयुसो, रन्नो

1 B< पाकतऐ, ब्द् पातऐ. * B4 वा. ' ब्द् वा, £< ओमित च अकाले ca. * rak- khateva. ^ G^ -no. * B< attacinUna-, Bd atthacintana-. ^ all fear MSS. -gam. * B<d -gam. Cki ganbati. ^o B^d omit ca. '^ Btd um khananneva. '* C^ •▼am. » C* atipnbbaga-, O matipubbaga-. >* C* -no. " Bd -aarii. »• C* •ni. O -9i. '^ B'd वधित्वा. >• धम्मदे-. »• -taamacco. B<d अद्द् पथमैः. '* 6»d ब्राहिति. " B'd -गामम्. ** C^ aabbädhe, B< aam- पाधे. '^ B^ omit apanetha. " so all four MSS. ** C^ B< apant- *^ Bid -लथिया. C* क्ल्पि, B'd अक्खिम्हि पहरि. '* G^ रथिधारे, B* अओ रथदारे, ब्द् रथधारे. *<> B*d -tarn. *> Bid evaasa. " B<d -ta. ** G* gantho. Bid -tomhiti. «^ B<d viniccbayanto. >* B<d add bhikkhü.

2. RatbaUnh^äteka. (332.) 105

किर .पुरोहितो *8आकतिकेहि पहतो म्हिति^' अत्तम्* करोन्तो सयम् एय pan^hiti'*\ सत्था आगन्त्या ,इकाज नु ;*त्थ ब्बिक्खये एतरहि कथाय सन्निस्सिन्दा" ति पुच्छित्या „इमाज नामा** *ति युत्ते „न भिक्खये इदान्* एय पुब्बे p* एस एयनिपम् करोत्* एया*" *ति यत्या atiiam आहरि: 5

Atlte बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो तस्स्* एव विनिच्च्बयामच्चो अहोसि. अत्ब रन्नो प्न्रोहितो रथेओअ अत्तनो भोगगारोअम् गच्छन्तो ति सब्बम् पारिमसदिसम् एव, इध पन तेन रन्नो आरोचिते राजा सयैः विनिच्छये ओइसिदित्वा साकतिके पक्कोसापेत्वा कम्मम् असोधेत्वा ^^ ▼a ^य्तम्हेहि मम प्न्रोहितम् कोत्तेत्ता* नलाते गन्दो* उत्त्बा-

पितो" ति वत्वा „सब्बस्सबरनम्' तेसैः करोथा^' *ति आह. अथ नम् बोधिसत्तो ^^तुम्हे महाराज कम्मम्' असोधेत्वा व एतेसम् सब्बस्सम्* हरापेथ, एकच्चे पन अत्तना व^^ अत्तानैब् पहरित्वापि 'परेन^' पहत्* अम्बा'^* *ति वदन्ति, '^ तस्मा अविनिच्छित्वा*' kätniii न युत्तम् रज्जम् कारेन्तेन** näma'S निसामेत्वा*' कम्रोअइः कात्निः वत्ततिति *^^* वत्वा इमा गाथा अभासि:

1. अपि हन्त्वा हतो ब्राति^^ जेत्वा^* जिनो^° ति भासति,

pnbb* ev* अक्खायिनो'^ राज एकदत्थ्न्" न सद्दहे. 125. 9. तस्मा" पन्दित जातिसो'* सुनेय्य इतरस्स पि,

उभिन्नम् वचनम् सुत्वा यथा धम्मो तथा करे. 126. 8. अलसो गिब्! कामभोगि न साध,

असन्नतो पब्बजितो न साधु,

राजा न साध अनिसम्मकारि,

yo pandito kodhano tarn na sadbn. 127.

1 BM -tombiti. > C"« addbaifa. * B< aparijhlti, B<1 apar^bitl, pari^ati. « B'<I -ti y«Tä. ' C* kepdetvä ? C< kodhetvä corr. to kottetvä, B<X kotetvä. *

•- B'd ओमित् नाम. ^* B<i aodhetvä, d> निअओअनेत्व. " ति'^« vaaaDann. *" i)*« ब्राबि. ** B'd जित्या. ^^ ho all foarMSS. '^ pnbbakkbä-, B< पुप्पयक्क्बा- मिबिनो, ब्द् पब्बतक्क्बायिनो. " B'd अद्ददत्त्बु. " BM अद्द् बि. '*B'djätiyo.

90

95

106 IV. गत्न्क्कन्ल्पाउ. 4. कोक्लुवग्ग. (34.)

4. निसम्म खत्तियो kayirft ननिसम्म दिसम्पति, निसम्मकारिदो राज यसो कित्ति च वद्धतिति. 128.

तत्थ अपि हैइत्वा ति अपि एको अत्तना व अत्तानम् हन्त्वा परेन हतो ^ 'म्हिति ब्राति' कथेति*, जेत्वा* जिनो^ ति सयम् वि पन परैः जित्वा* अहैः 5 जितो- 'म्हिति^ भासति, एकदत्था^ *ति महाराज पुब्बम् एव* rü^Jakalam पत्वा अक्खायन्तस्स पुब्बक्खाय्ल्नो एकदत्थ^^ न सद्दहे, एकम्सेन वचनम् न सद्दहेय्य, तस्मा ति यस्मा पथमतरैब् आगन्त्वा*^ कथेन्तस्स एकम्सेन ▼acaiiaiii न सद्दहातब्बम् तस्मा यथधम्मो ति यत्बा विनिच्छयसब्बातो थितो तथा करेय्य, aaannato ति कायादिहि asannato dussHo, tarn na साधा 10 'ति तर्न् तस्स पन्दितस्स नानवतो पुग्गलस्स अथिनगाहिवसेन ^' दल्हकोप- saiiikbätam कोधनम्*' तर्न्** न साधु^ नानिसम्मा ^ति न अनिसामेत्वा'", दिसम्पतिति disanaiii पति^* mabäri^a, yaso kttti *ti iBSariyaparisapari- ▼üo^^ c' eva kittisaddo ca ▼ad^battti.

राज बोधिसत्तस्स वचनम् स्न्त्वा धम्मेन viniccliiDi ^% 15 धम्निएन विनिच्छियमाने ^* ब्राहिननस्स्" एव दोसो जातो ति.

सत्था इमम् धम्मदेसनम् आहरित्र्स् जातकम् समोधानेसि: „तदा ब्राह्मनो य एतरबि ब्राह्मनो''^, पन्दितामच्चो अहम् एरा** *ति. रथलत्थिजातकम् *\

3. गोधजातक.

90 तदेव मे त्वन् ति. इदम् सत्था जेतवने viiiaranto

एकम् कुतुम्बिकम् आरब्भ कथेसि. वत्थुम् हेत्था वित्थारितम् एय. इध पन तेसम् उद्धारम् साधेत्वा'^ आगच्छन्तानम् अन्तरा- मग्गे लुद्दका" ,,उभो पि खादथा** ति एकम् पक्कगोधम् * अदम्सु'^. सो पुरिसो भरियम्'^ पाओइयत्थाज पेसेत्या सब्बम् गोधम् खादित्या

95 तस्सा आगतकाले ,,भद्दे गोधा पलाता*^*' ति आह. „साधु सामि, पक्कगोधाय पलायन्तिया किर्न् सक्क कातुन्** ति. जेतयने पा-

I बिद् पबतो. > B<d ब्राहि. * B<<X कथेसि * B'd जित्वा. » so all four MSS. C* parojjityä corr. to परोजित्वा, B< पारैः जित्वा, ब्द् paraifa जिनित्वा, 0* par^itvä. ^ C*»जिनो-. » BW ifinadattbü. Btf पुब्बेव. »« अन्नदत्थु. ** ब्द् गन्त्वा, B< ओमित्स् आगन्त्वा. *' ब्द् अथानम् गाहिक-, C^ nänaadbänagSbi-, C^Inäna- अधानगाहि- corr. to nänaädhänagäh!-. ^' Bd dalhakodbanam in the place of

dalba . >' B«d omit tarn. >* B< अनियमित्वा, ब्द् अन्ल्यमेत्वा. ** B'd अधिप्त्ति.

" Bid omit parisa. " C* piniccini. *• C* -no, C* -uo corr. to-ne, B*d -ccha« yamäne. Bid add abosi. '* Bd rathayathi-, B<d add dutiyam. 3. Cfr. sapra vol. II p. 202, ITI p. 62. " 0* sädetvä, B»d sodhe-. " -ko. " C** pakkam-. " BWadäsi. >• Bd sayam. »' palayati.

3. ओओद्ब्स्जातक. (333.) 107

म्यम्' पिवित्रा सत्थु सओतिके nisinniipi* सत्थार „किर्न् उपासिके a^m' ते हितकानिओ* सस्नेहो^ उपकारको** ति पुच्छित ^भन्ते अहम् एतस्स हितकामा सस्नेहा', अयम्^ पन मयि निस्नेहो" ति आह. सत्था „होतु, चिन्तयि, एवम् नाम्* एस करोति^, यदा पन ते गुनम् सरति तदा तुय्हम् नेव सब्बिस्सरियैः देतिति^'* तत्वा तेहि याचितो 5 अतितम् आहरि:

अत्त्तम् पि हेत्थावत्तसदिसम् एव, इध पन तेसैः नि- वत्तन्तादआइ अन्तरामग्गे लुद्दका *^ तेसैः किलन्तभावम् दिस्वा y,द्वे पि'* जन खादथा'* 'ति एकम् पक्कगोधम् अदम्सु*'. राजधिता नम् " वल्ह्या बन्धित्वा आदाय maggaiii पतिपज्जि. लो ते एकम् सरैब् दिस्वा मग्गा ओक्कम्म अस्सत्थमुले निसि- dimsQ. राजपुत्तो „गच्छ भद्दे, सरतो*^ पदुमिनिपन्नेन न्दकम् आहर, मम्सैन् खादिस्सामा'* *ति आह. गोधम् ^' साखाय लग्गेत्वा पान्ल्यत्त्बाय गता. इतरो सब्बम् गोधम् खादित्वा अग्गनन्गुत्थम् गहेत्वा parammukho** nisidi. So is ताय पानियैः गहेत्वा आगताय ,य्भद्दे, गोधा साखाय ओत- रित्वा वम्मिकैः पाविसि, अहम् धावित्वा अग्गनन्गुत्थे^^ गहे- sim^S गहितत्थानम् हत्थे येव कत्वा** भिन्दित्वा^" बिलैः पवित्था'* ति आह. „होत्न् देव, पक्कगोधाय पलायन्तिया मयैः'* किर्न् करिस्साम, एहि गच्छामा" 'ति पान्ल्यम् पिवित्वा ^ बारानसिम् [अगमम्सु ". राजपुत्तो रज्जम् पत्वा तर्न् अग्ग- महेसित्थाने*' थपेसि, सक्कारसम्मानो पन्' अस्सा n' अत्थि. बोधिसत्तो तस्सा सक्कारम् कारेतुकामो रन्नो सन्तिके थत्वा

,,ननु मयम् अय्ये त्न्म्हाकैः सन्तिका किन्चि न लभाम, किर्न् न** ओलोकेथा" 'ति आह. „तात, अहम् एव ranfio सन्तिका किन्चि ** न लभामि, त्न्य्हम् किर्न् दस्सामि'% राजपि मय्हम् इदानि किर्न् दस्सति, सो अरैइनतो आगमनकाले पक्कगोधम् एकको व^'

1 C^ -यम्. ' बिद् -न्ना. * C^ अयन्. * G^ तेहिकौकामो corr. to तेहितकामो, C तेहिकौमो, दतेबितकामो. ^ बिद् सिनेबो. * बिद् siiiehä. ^ C^ अयम्. ^ बि कारेत्ल्. * C^ देदिति, बिद् अदाऐ. ><> B^ -को. *> B<V2 omit pi. >' बिद् अदासि. >' Bid tarn. ^* Bid omit sarato. >^ Bd adda adäai. ^^ Bd parammukhaiii, ▼arammukbä. " B»a -tharo. »» C* -b1, C* -»1 corr. to airii, B«d aggabesi. *• B* thatvä. " C** chyjitvä. " Bid omitmayaih. " äg-. '^ ^*'' *»-'- matte. ^^ B< iio, Bd nona. *^ Bid add ti. ** Bid omit ekako va.

बिद् -त्बान-

108 IV. चतक्कनिपात. 4. कोकिउवग्ग. (34.)

खादिति^*^ »»अय्ये, न देवो एवरापम् करिस्सति, m& एवैः अव- चत्था^' 'ति. अथ नम् देव्त् „तय्हम्* तर्न्' तात न pfikatam, ranfio येव पाकतैः मय्हन् चा^^* *ति वत्वा पथमैन् गा- tfaam अह: 5 1. तदेव मे त्वम् विदितो वनमज्झे रथेसभ यस्स ते खग्गबद्धस्स सन्नद्धस्स तिरितिनो assattfaadamasäkhäya पक्कगोध पलायथा 'ति. 129.

तत्थ तदेवा 'ति tasmiih नेव' काले अयन्व् मय्हैः अदायको* अकारको' ति एवम् त्वम् विदितो^ अनोए* पन तव सभावम् न जानैइतिति अत्थो, खग्ग- 10 बद्धस्बाऽति baddhakhaggaasa, ति रि t इ n ओ ति तिरितिवत्त्बम् * niTatthaasa, मग्गा- गमनकिले पक्का ति अन्गारपक्का^® गोधा*^ पलायथा 'ति.

एवम् रन्नो कतदोसम् परिसमज्झे *' पाकतम् कत्वा कथेसि. तर्न् स्न्त्वा बोधिसत्तो „अय्ये देवस्स अप्पियकालतो पभ्न्ति ^* न्भिन्दम् पि अफासकैः कत्वा कस्मा इध वसथा'* 15 *ति वत्वा द्वे गाथा अभासि:

9. Name namaDtassa, bhaje bhajantam, (vol. II p. 205, Minayef, kiccänuknbbassa kareyya kiccaih, ^'- ^^'"^ ?' "^^™)

ननत्थकामस्स'* करेय्य अत्थम्, असम्भजन्तम् पि न सम्भजेय्य. 130. 90 8. चजे cajantarii, वनथम् *^ न कयिरा, अपेतचित्तेन न सम्भजेय्य, दिजो दुमम् खिनफलन् ति नत्वा अन्नम् समेक्खेय्य, महा हि लोको ति. 131.

तत्थ नमे उअमन्तस्सा 'ति यो ^' अत्तानम्^^ मोदचित्तेन नमति

95 तस्स्^ एव पतिनमेय्य , किच्चानुकुब्बस्सा 'ति अत्तनो^^ उप्पइइनम् किच्चम्

anakubbantaaa' एव, अनत्थकामसआ 'ति अवद्धिकामस्स ^*, तनथैः^^ न

> खादति, B*'d खदतिति. ^ बिद् तुम्हाकैः. » B'd ओमित् तर्न्. * C^ रन्नो येव च मय्हन्ति पाकतन्, C* r. येव मय्हइइति पाकतन्. ' येव. * C* B*d आदायको. ^ -के, एइद् ओमित् अकारको. " B'd ऐइनो. * B^d -वत्थ. '^ -पक्के, गि( B'd -पक्क. " G^« गोधाय. i*B< महाजनमझे, B^ mahämajbe. {'* G' Bd -bhati. ^* B'd anattha-. ^* G^ -tarn corr. to thaib, navathaih corr. to vanatham. " G*« omit yo. " C** attani BW attani. '• B»d avadhiukä-. G^ vattha, vanatha, canatarii, Ed vanatam.

H. ओओधिजातक. (333.) 109

कयिरा त्ल् तस्मिम् ci^aiite तन्हुनेहम्' न करेय्य, अपेतचित्तेना 'ति अप- गतचित्तेओअ ', न सम्भजेय्या 'ति न समागच्छेय्य, अन्नैः समेक्खेय्या 'ति अन्नम्' ओलोकेय्य, यथा दिजो खिनफइअम् म्क्खैब्* नत्वा annarii फल- भरितम्' रुक्क्बम् गच्छति तथा खिनरागैः* porisaxb* नत्वा ऐइनम् सस्ने- हैः अपगच्छेय्या 'ति अधिप्पायो.

रजा बोधिसत्ते कथेन्ते' येव^ तस्सा गुनम् सरित्वा ,,भद्दे एत्तकैः कालम् तव गुनम् न सल्लक्खेसिम्*, पन्दि- तस्स मे कथाय सल्लक्खितम्'^, मम्&पराधम्*' सह, इदम् सकलरज्जम् तुय्ह्' एव" दओओमिति*' वत्वा चतुत्थम् गा- थम् आह: लो

4. सो ते करिस्सामि यथानुभावम् कतन्नतम् खत्तिये*' पेक्खमानो, सब्बन् च ते इस्सन्यम् ददामि, यस्स्* इच्छस्त् तस्स तवम् ददाह्त्ति 'V 132.

तत्थ सो ति सो अहम् यथानुभावन् ति यथासत्त्ल्म् यथाबलम्, 15 यस्सिच्च्बस्ल्ति यस्स इच्च्बस्ल्*^ तस्स इदर्ह् rajjaiii आदिम् कत्वा यम् इच्छसि तर्न्" ददाहुल्".

एवम्'^ वत्वा राजा देविया सब्बिस्सरियम् अदासि, „इमिना- हर्न् एतिस्सा गुनम् सरापितो ***' ति पन्दितस्सापि महन्तम् इस्सन्यम् अदासि. सो

सत्था इमम् देसनम्'" आहरित्या'' जातकम् समोधानेसि : (सच्च- परियोसाने उभो पि*' जयम्पतिका सोतापत्तिफले पतित्थहिम्सु) „तदा जयम्पतिका र एतरहि जयम्पतिका, पन्दितानिअच्चो पन अहम् एवा** *ति. गोधजातकम्*'.

' B< tanbäsmetaib, Bd tasmäsineham. ' B*d add virattacitteneva« * C^ add na. * B* maduiukkhaiii, Bd dumam rukkbam. ^ Bd dhariUih. * C^ -ga. ^ C^ repeats katbente. * Bid omit yova. * G^ -si, lakkhesi, B<d sallakkbemi. *^ Bid सल्लक्खेत्वा. ^* C* मम प-, B<VI मम अप-. '' बिद् तुय्बमेव. ^' C^ क्बन्- तिये, बि क्बत्तियो, ब्द् खत्तिय. ** बिद् ददामिति. »» इच्च्बि. C** U. »^ C*» dädähiii ; B< यस्सिच्च्बसिति यस्स Idaifa ri^Ja आदिकत्व्स् yam tarn paccbasi tarn

-रदामि ति , ब्द् यस्स इदैः रज्जम् आदिकत्वा तर्न् त्वम् इच्च्बसि तर्न् ददामिति.

»8 BW evanca pana. C*» sarito. " B»<l dhammade-, »» add saccäni pakäsetvä. ^^ Bid omit pi. " Bid add tatiyam.

110 IV. Catukkaiiipäta. 4. Kokilava^ga. (34.)

4. राजोवादजातक.

Gavance तरमानादन् ति. इदम् सत्था जेतरने वि-

हरन्तो राजोवादम् आरब्भ कथेसि. वत्थुम् तेसकुनजातके वित्त्ब-

रतो ^ आयिभयिस्सति. इध पन सत्था ,,niahär£ya, poränakar^ano पि

5 पन्दितानम् कथम् सुत्वा धम्निएओअ र्स्^'अम् कारेत्वा^ सग्गपदम्'

पारयनिआना गमिम्सा" *ति यत्वा रन्नो याचितो atitazb आहरि :

अतिते बारानसियम् ßrahmadatte रज्जैः कारेन्ते बोधिसत्तो ब्राह्मनकोले निब्बत्तित्वा वयप्पत्तो सिक्खित- सब्बसिप्पो इसिपब्बज्जम् पब्बजित्वा अभिन्ना च समापत्तियो च

10 निब्बत्तेत्वा^ रमनिये हित्नवन्तपदेसे^ वनमालफलाहारो विहासि. तदा राजा अगुनपरियेसको हुत्वा „अत्थि ओउ खो*^ कोचि अग्न्नम् कथेन्तो*' ति परियेसन्तो अन्तोजने च बहिजने च^ अन्तोनगरे च बहिनगरे च^ कन्चि अत्तनो अवन्नवादिम् अदिस्वा ,जनपदे कथन् ति*'^ अन्नातकवेसेन^^ जनपदम् चरि. त^

15 त्रापि अवन्नवादिम् अपस्सन्तो अत्तनो गुनकत्बम् एव सुत्वा ^य्हिमवन्तपदेसे ^ न'* कथन् ति*''* अरन्नम् पविसित्वा च- रन्तो*' बोधिसत्तस्स अस्समम् पत्वा तर्न् अभिवादेत्वा कत- पतिसन्थारो एकमन्तम् निस्ल्दि. तदा बोधिसत्तो अरन्नतो परिपक्कानि निग्रोधफलानि'* आहरित्वा bhunjati^S तानि होन्ति

90 मधुरानि ओजवन्तानि सक्खरच्न्न्नसदिसानि *'. सो राजानम् पि आमन्तेत्वा „इदम्*^ महापुन्न निग्रोधपक्कम्*^ खादित्वा पानियम् पिवा'' "ति*" आह. राजा तथा कत्वा Bodhisattaib pnc- chi: „kin nu kho bhante'^ idaih*' nigrodhapakkam " ativiy^ madhuran'* ti. „महापुन्न^ नान" राजा धम्मेन समेन

9ff रज्जम् कारेति", तेन तर्न् मधुरन्** ति. „R&^^o अधम्मि-

4. Gfr. तेन् Jätakaa p. 107. ^ वित्त्बारिततो, B* ओमित वित्थारतो. ' B*d का- रेन्तो. * B*d सग्गपारम्. * C^ उइब्बत्तित्वा, h*d निप्पत्द्त्वा. * B«d -ppa-. B*d add me. ^ C omiu babijaue ca, B<ä omit antojane ca bahijane ca. ^ B* omit bahinagare ca. * Bd kathantiti. annatarave-. ^^ B*<2 kinno. B< kathentiti, Bd kathetiti " B^d vlca-. ^* C** -pattSnL " paribhu-. >* G^ sakkara-, sakkara- corr. to sakkbara-, B*«! aakkära-. ^^ B*<i imam. '^ C^* -pattaiij, -pakkalarii, Bd -pakkaphalara. »• C^ pivati, C* पिवित्वा, ब्द् पि- वाहिति. *^ Bid omit bhante. " C^« -pattarii. " B<? nuna, B< nu, nanu. 28 Bid .sl

4. Riu'ovadajätaka. (334.) 111

ककाले अमधरन् दु खो भन्ते होत्ल्ति*^^ „Äma महापन्न राज्न्स अधम्मिकेस्न् तेलमध्न्फानितादिदि पि वनमालफला- फलानि पि^ अनिअधरानि होन्ति निरोजानि, न केवलम् एतानि, स- कलम् पि रत्थम् दिरोजम् होति कसतम्^ तेस पन धम्मि* केस्न् तानि पि^ मध्न्रादि होन्ति ओजवन्तानि, सकलम् पि रत्थम् 5 ओजवन्तम् एव होत्त्ति'". राजा „evaiii भविस्सति भन्ते" ति अत्तनो राजब्ब्&वम् अजानापेत्वा व बोधिसत्तम् वन्दित्वा बारा- नसिम् गन्त्वा ^^täpasasaa वचनम् व्ल्मम्सिस्सामिति" अधम्मेन रज्जैः कारेत्वा „इदानि जानिस्सामिति'^ किन्चि कालम् यितिनामेत्वा पुन तत्थ गन्त्वा वन्दित्वा एकमन्तम् निसिदि. बोधिसत्तो पि लो *88a तथ्* एव वत्वा निग्रोधपक्कम् ^ अदासि, तर्न् तस्स तित्त- रसम्^ अहोसि. अथ नम्^ „निरसन्** ति सह खेलेन* छद्- देत्वा^° „तित्तकम्** भन्ते'* ति आह. बोधिसत्तो „mahäpunfia, नान राजा अधम्मिको भविस्सति, राजानम्*' हि अधम्मिककाले अरन्ने फलाफले'^ आदिम् कत्वा सब्बम्'^ निरसम्^'^ निरोजम् i5 होतिति'*'' वत्वा इमा गाथा अभासि:

1. गवन् चे तरमानानैन् जिम्हम् गच्छति पुन्गवो सब्बा त जिम्हम् गच्छन्ति नेत्ते जिरोहगते सति. 133.

3. Evam eva mannssesu yo hoti setthasammato

सो चे अधम्मैः^^ चरति पग् एव इतरा पजा, m>

सब्बैः रत्थम् द्न्क्खम्'^ सेति राजाचे होति अधम्मिको. 134. a. गवन् चे तरमानानम् न्जुम् गच्छति पुन्गवो

सब्बा ता'^ न्जम् गच्छन्ति'^ नेत्ते उजुइह्गते'^ सति. 135.

4. Evam eva mannssesu yo hoti setthasammato

सो चे पि'* धम्मम् चरति पग् एव इतरा पजा, «5

सब्बम् रत्थम् स्न्खम् सेति राजा चे होति धम्मिको ति. 136.

> hohiti, hohiti corr. to hotitl. « C* api, B'« omit pi. * omlt ka- satam. * Bid sabbäni täni. ^ C^« honti ojavantam eva hotTti. ' C^ -pattam. ^ B* tittikaraaam, hd tittakaraaaib. ^ YMd so amadbaram in the place of atha Dam. ^ C* -tena, -lenacorr. to -lena. Bid chatetvä. C^* ß' titti-. " C*« -nam. " B*d -Um. ** B«i add amadhuram. ** B' omits niraaam. '• nirojanti. " C* -an. " C^ dukam, C aukhara. C* tarn, B«d gävi. Bid yanti. cfr. Senart, Kacc. p. 16; C*« i^Jugate. " va, C** omit pi.

112 IV. चतक्कैइल्पात. 4. कोकिलवग्ग. (34.)

Tattba gavan ti gonnam^ तरमानानन् tf उआदि* उत्तरन्तिनम् ', जिम्- हन् ति जिम्हम् कुतिलैः, देत्ते ति नायके गहेत्वा गच्छन्ते gavs^ettbak« * uaabhe", पज्गेव इतरा पया ति इतरे सत्ता परेतरम् एव अधम्मम् चरन्तिति अत्त्बो, दुक्क्बैः* सेत्त्ति न केवलम् अएति^ catäsii पि इरियापत्बेअति दक्क्बम् 5 एव vindatii अधम्मिको ति यदि rl^ä छन्दादिअगति?a8ena ^ adbammiko bot!, flukbam setiti aace राजा अगतिगमनैब् पबाय द्बम्मिको बोति सब्बैब् रत्- थैः चतास्न् इरियापत्बेसु अउक्बप्पत्तम् ' एव बोतिति.

राजा बोधिसत्तस्स धम्मम् सुत्वा अत्तनो राजभावैः

जानापेत्वा „भन्ते पुब्बे निग्रोधपक्कम् अबम् एव मध*

10 रम् कत्वा तित्तकम्*^ अकासिम्, इदानि पन^' मधुरम् करिस्-

सामिति'* बोधिसत्तम् वन्दित्वा गन्त्वा द्बम्मेन रज्जम् कारेन्तो

सब्बम् पतिपाकतिकैन् अकासि.

सत्था इमम् देसनम् आहरित्वा जातकम् समोधानेसि : ,,तदा राजा Äoando अहोसि, तापसो पन अबम् एवा** *ति. राजोयादजातकम् *'.

15 5. जम्बुकजातक.

ब्रहा पवद्धकायो*' सो ति. इदम् सत्था येलुयने^^ तिहरन्तो देवदत्तस्स सुगतालयकरनम्^^ आरब्भ कथेसि. यत्थुम् हेत्था यित्थारितम् एय. अयम् पन्* एत्थ सम्खेपो: सत्- थारा „सारिपुत्त देयदत्तो तुम्हे दिस्या किर्न् अकासिति*' युत्ते थेरो

90 आह: „भन्ते tuxDhäkam अनुकरोन्तो मम हत्थे यिजनिम्'^ दत्या nip^jji, अथ नम् कोकालिको उरे जन्नुना^^ पहरि**, इति सो तुम्हाकम् अनुकरोद्तो दुक्खम्'^ अदुभयिति'*". तर्न् सुत्या सत्था „ओअ" सारिपुत्त देयदत्तो इदान्* एय मम" अनुकरोन्तो दुक्खम्*^ अनु- भोसि'* पुब्बे पि'* अनुभोसि येया" 'ति यत्या थेरेन'® याचितो

95 अतितम् आहरि:

अतिते Bäränasiyaiii ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो सिहयोनियम् निब्बत्तित्वा हिमवन्तगुहाय" व-

^ gunam. * C*» nadinam. * B»<f otarantänam. * B'd -ko. * B'd -bho, and add pufigavo. * C^ dukham, C* sukhaiii. ^ B*d kevalameva, omitting seti. ® BW agatigamanavasena. sukham. ^^ ck». -pattam. >* titti-. "* B<d omit pana. ". BW add catutthaiii. " B»d pavadba-. " B«<1 Jetavane. " B«d -layam, omitting kaninam. " B«d bijanim, C** vijaniyam. B»januna, Bd jannuna. »» C^ -rati. *o C** -am. =*» C* -bbavatl, B»d -bbotiti. " B«d add kho. " B'd add kiriyam. ^4 B»d -ti. ^s 3,^ peg^. " B«d tena. " B«d -te-.

5. जम्बुकजातक. (335.) 113

सद्तो एकदिवसम् महिसम् वधित्वा' खादित्वा पाद्ल्यम् पिवि- त्वा' आगच्छत्)'. एको सिगालो तर्न् दिस्वा पलायितुम् असक्कोन्तो उदरेन* निपज्जि „किम् जम्बुका" 'ति* वुत्ते „उपत्थहिस्सामि तर्न् भन्ते*' ति आह. स्ल्हो ..तेन हि एहिति'* तर्न् अत्तनो वसनत्था- नम् नेत्वा दिवसे दिवसे मम्सम् आहरित्वा पोसेति*. तस्स 5 सिहविघासेद थालसरिरम् ' पत्तस्स्' एकदिवसम् मानो उप्पज्जि. सो सिहम् उपसम्कमित्वा आह: „अहम् सामि निच्चकालम् तुम्- हाकम् पलिबोधो, तम्हे निच्चम् मम्सम् आहरित्वा मम् पो- सेथ, अज्ज तम्हे इध्* एव होथ, अहम् एकम् वारनम् वधि- त्वा मम्सम् खादित्वा तुम्हाकम्" आहरिस्सामिति'*. सिहो y,मा लो ते जम्ब्न्क एतम् र्न्च्चि, न त्वम् वारनम् वधित्वा मम्सम्' खादकयोनियम् निब्बत्तो, अहम् ते वारनम् वधित्वा व दस्- सामिय् वारनो . नाम mahäkäyö , विलोमम्*^ गन्हि^ मम वचनम् करोहिति'* वत्वा पथमम् गाथम् आह: 1. ब्रहा पवद्धकायो*' सो दिघदाथो hi jambnka, 15

न त्वम् तम्हि ^' क्निए जातो यत्थ गन्हन्ति कन्जरन् ति. 137.

Tftttha ब्रहा ति महद्तो, पवद्धक्स्यो'' d उद्धउग्गतकायो^*, दिघदाथो ति दिघदन्तोइ तेहि दन्तेहि तोम्हादिसे पहरित्वा जियितक्खयम् पापेति, यत्था 'ti yaamim knie*' जाता मत्तवारने गन्हन्ति त्वम् तत्थ न'^ जातो, सिगालकुले pana^^ jato^^ ti attho. SftO

सिगालो स्ल्हेन वारितो येव^* गुहतो'^ निक्खमित्वा तिक्खत्- तोम् होक्कु हुक्का'^ 'ति सिगालिकम् नादम्'' नदित्वा गन्त्वा" पब्बतपादम् ओलोकेन्तो एकम् कालवारनम् ^* पब्बतपादे" गच्छन्तम् '* दिस्वा न्ल्लम्घित्वा" „तस्स कुम्भे पतितामिति'^ परिवत्तित्वा पादमाले पति. वारनो प्न्रिमपादम् न्क्खिपित्वा ^^ तस्स मत्थके पतित्थपेसि'^, सिसम् भिज्जित्वा" चन्नैः'^

1 B*ä add mamsam. * B^'d add guham. * B»' gacchati. * B*d arena. ' B*d add ca. ^ B'd -gesi. ^ B»d -ratam. * Bi'd add pi. ' Bd maihsa. *^ B<d add पवधकायो. ** B<d väranam. " Bid pavadha-. " BW tattha. >* BW अद्- धम्-. " सिहकुजे. *• न तत्थ. " BW पि. ß»* अद्द् ऐ. " C^ वारेन्ते वारेन्ते in the place of वारितो येव. BW गुहि. ^* BW हुक्का हुक्का. " BW सिगालनादम्, C^ ओमित् नादम्. ** BW pabbatakute thito in the place of gantva. '* so all four MS8. " Bd -dena. BW äg-. " C** उल्लम्घेत्वा, BW उल्लघित्वा. *• C* -त्था-. *• BW भिन्दित्वा. ^ BW cunnavicunnam, cunnam corr. to capnavicunnam.

जचक्ष्. UL g

114 IV. चतुक्कनिपात. 4. कोकिउवग्ग. (34.)

जातैः. सो तत्थ्* एव अन्न्त्थुदन्तो सयि. वारनो कुब्चनादम् ^ करोन्तो पक्कामि. बोधिसत्तो गन्त्वा पब्बतमत्थके थितो तर्न् विदासप्पत्तम् दिस्वा „अत्तनो मानम् निस्साय नत्त्बो सिगालो^' ति ÜS80 गाथा अभासि: 5 9. असिहो स्ल्बमादेन यो अत्तानम् विकुब्बति

कुत्त्बुम्व्य' गजम् आसज्जसेति^ भम्या^ अनुत्थुनम्. 138. «. यसस्सिनो आत्तमपुग्गलस्स सन्जातक्खन्धस्स रोअहब्बलस्स असमेक्खिय थामबलापपत्तिम् * 10 स^ सेति नागेन हतो व^ जम्बुको. 139.

4. यो* c* इध^*^ कम्मैः कुरुते पमाय थामबलम् अत्तनि सम्विदित्वा जपेच'* मन्तेन सभासितेद परिक्खवा सो विपलम् जिनातिति. 140.

i5 Tattha vikobbatlti parivatteti, kutthuiii*^ 'ti aigilo viya, anut-

थुनन् ति ओइत्थुनन्तो ^', idarii वुत्तैब् होति: यथा अयैब् कुत्थु^^ महन्तम् गजैः^'^ पत्वा अनुत्थ्न्नन्तो भामियम् सेति एतैब् यो^^ अन्नो पि दुब्बलो ब- लवता व्ज्ग्गहम् करोति सो पि एवरापो व होतिति, यसस्सिनो ति इस्सरियवतो, न्त्तमपुग्गलस्सा 'ति कायबलेन च नानबलेन च न्त्तमप्न्ग्गलस्स , safi-

20 जातखन्ध98ä*ति सुसन्थितमहाखन्धस्स ^^, महब्बलस्सा^" *ति म- बाथामस्स, थामबलापपत्तिन्^' ति एवरापस्स सिहस्स त्बामसम्खातैः बलन् c' एव सिहजातिसम्खातम् उपपत्तिन् '' ^ च अजानित्वा, कायथामन् च नानबलन् च स्थौपपत्तिन् च अजानित्वा ति अत्थो, स सेतिति अत्तानम् पि तेन सदिसम्'^ मन्नमानो अयम् जम्बुको नागेउअ हतो मतसयनम्

^^ सेति, पमाया 'ति पमिनित्वा उपपरिक्खित्वा , पमाना'' ति पि päfho अत्तनो प- mäiiam गबेत्वा यो अत्तनो पमानेन कम्मम् कुरते'* ति अत्थो, त्बामबलन् ति थामसम्खातैः कायबलम् थामन्^' canSnabalafi *ति पि'^ अत्थो, जपेना^'' 'ति जपेन'^ a]झेनेना 'ति अत्थो, मन्तेना 'ति ऐइनेहि पन्दितेहि सद्धिम् सम्- मौतेत्वा करनेन, स्न्भासितेना 'ति सच्चादिग्न्नयत्तेन अनवज्जवचनेन,

* kofica-. ' C* katthum, kunda, Bd kuna. B»d vä. * Bd s^yi. * C* bbumya, C* -ya corr. to -yä, Bd bhümä. C* -khaluppattihi, -khalap- pattiin corr. to -balüpapattirii ? B< pathamabaluppapatti, Bd -balappattlrb. ^ B< so, Bd omits sa. * B^d yam. » C* so. C* vidha corr. to vidha, Bd jiva. " B'jampena, Bd Jappena. '* katthurä, kuntha, Bd kunda. " C* tit- tanattho, B^d anutthunanto. '* kuntho, Bd kundo. ** B»d vedanarii. C*» so, Bd omits yo. " B«d supatithiu-. C** महाब- *• C^ ब्द् -बलुप्पत्तिन्, -बलुप्पपत्तिन्. " C^ उप्पत्तिन्. *^ C** सिहुप्पत्तिन् " C** तेना सदिसम्, B»d अत्तानम् sihena sadjsam. ^* pamäna corr. to pamänä. '■^* B«d kunimä- nenä. '* B»d käyathä-. '• B«d omit pi. '^ japp-»

6. BrahÄchattoJäUka. (836.) 115

परिक्खता ति परिक्खासम्पन्नोइ सो तिपुलैः ज्ल्नातित्त् अओ^ एवरापो होति^, यैः किओचि कम्मम् करुमानो अत्तनो थामन् च balaö च नत्वा जपमन्तव- सेन* परिच्छिओदित्वा सभासितैः भासद्तो करोति, सो विपुलम् मबन्तम् अत्त्बम् जिनाद् नो परज्झतिति *.

«

एवम् बोधिसत्तो इमाहि^ गाथाहि इमस्मिम् लोके कत्तब्ब- य्न्त्तकैः कम्मम् कथेसिति.

सत्त्बा इमम् देसनम्' आहरित्या जातकम् समोधानेअइ : „तदा सिगालो देरदत्तो अहोसि, सिहो' अहम् एवा** *ति. जम्बुकजातकम्".

6. ब्रह्स्छत्तजातक. .

तिनम् तिनन् ति लपसिति. इदम् सत्था जेतयने यि- लो हरनिओ एकम्* कुहकम्'^ आरब्भ कथेसि. पओचुप्पन्नयत्थुम्

कथितम् एय.

अतिते पन बारानसियम् ब्रह्मदत्ते रज्जैः का- रेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. बारानसिराजा महतिया सेनाय कोसलराजादम् अब्ब्बग्- i5 गन्त्वा सावत्त्बिम् पत्वा" य्न्द्धेन^' नगरम् पविसित्वा राजा- नम् गन्हि. कोसलरन्नो पन पुत्तो छत्तो^' नाम कमारो अत्थिय् सो अन्नातकवेसेन निक्खमित्वा तक्कसिलैः गन्त्वा तयो वेदे अत्त्बारसैइ च*^ सिप्पानि उग्गन्बित्वा तक्कसिलतो निक्- क्बमि*% सब्बसमयसिप्पानि सिक्क्बन्तो एकम् पच्चन्तगाम- 9o कम्^* पापुनि. तर्न् निस्साय पन्चसततापसा अरन्ने पन्न- सालास्न् वसन्ति. कमारो ते अपसम्कमित्वा „imesam^^ pi san- tike kinci सिक्खिस्सामिति^' पब्बजित्वा यम्^' ते जानन्ति तर्न् सब्बम् उग्गन्बि^*. सो अपरभागे गनसत्था जातो. अथ्* एकदिवसैः इसिगनैः आमन्तेत्वा »»मारिसा कस्मा मज्झिमदेसैः 95 न गच्छथा^' *ti pnccbl. „Märisa, Majjhimadese mannssä

> Bd yo, R* omiU so. ' BhI abosi. * 6<ä Jappa-. * C^ par^atid, B* pari- bäyafiti. ' hiä «dd tibi. * hid dhammade-. ^ B*d add pana. " B*d add pan- camam. * B^ omit ekaib. ^^ C^ kutumbakam, Bid add bbfkkbam. >i B«d सातत्त्बियम्, ओमित्तिन्ग् पत्वा. ^' एइद् मबायुद्द्बेन. " ग्क् चत्तो, C जात्तो, B< अबो. ^* BM अत्बारस, omitting ca. '^ B<VI nikkbaroma. '* B*Vi -gämam« ^^ add pi. '^ C'yui. »» BW -bitvä.

8*

116 IV. गतुक्कनिपाउ. 4. कोकिलवग्ग. (34.'

नाम pa^nditä, ते पन्हम् पुच्छन्ति^ अनोमोदनैः कारेन्ति मन्गलम् भनापेन्ति असक्कोन्ते' गरहन्ति', मयम् तेनभ- येन न गच्छामा'^ *ति. „मा तोम्हे^ भायथ, अहम् एतम् सब्बम् करिस्सामिति''. „तेन हि गच्छामा" *ति सब्बे अत्तनो ft परिक्खारैः ' विविधैः' आदाय अन्न्पब्बेन ßäränasim पत्ता\ बारानसिराजपि कोसलरज्जम् अत्तनो हत्थगतम् कत्वा तत्थ राजयोत्ते^ थपेत्वा सयम् तत्थ विज्जमानकम्' धनैः ग- हेत्वा ßäränasim पत्वा^^ न्य्याने लोहचातियो पारापेत्वा निद- हित्वा tasmiiii समये बारानसियम् एव वसति. अथ ते इसयो

10 राजुय्याने rattiih वसित्वा पुनदिवसे नगरैः भिक्खाय पवि- सित्वा राजद्वारम् ^^ अगमम्सु. राजा tesaiii इरियापथे*'' पसि- दित्वा पक्कोसापेत्वा महातले निसिदापेत्वा " यागुखज्जकम् दत्वा याव भत्तकाला तर्न् तर्न् पन्हम् पुच्छि. छत्तो^* रन्नो चित्तम् आराधेन्तो सब्बपन्हे विस्सज्जेत्वा भत्तकिच्चावसाने पि

15 विचित्रम्^^ अनुमोदनम् अकासि*\ राजा सुत्थुतरम् पसन्नो पतिन्नम् गहेत्वा सब्बे पि ते न्य्याने वासेसि ^\ छत्तो नि- धिन्द्धरनमन्तम् जानाति, सो तत्थ वसन्तो „कहन् नु खो इमिना मम पित्न् सन्तकम् धनम् निहितन्" ति^^ मन्तैः परि- वत्तेत्वा " ओलोकेन्तो न्य्याने निहितब्बावुम् " नत्वा „इदम् ग-

80 हेत्वा मम रज्जम् गहेस्सामिति ^*^' चिन्तेत्वा तापसे आमन्तेत्वा „मारिसा, अहम् कोसलरन्नो पुत्तो, बारानसिरन्ना अम्हाकम् राज्जे गहिते अन्नातकवेसेन निक्खमित्वा एत्तकम् कालम् अत्तनो ज्ल्वितम् अनुरक्खिम्, इदानि मे कुलसन्तकैः धनम् लद्धम्, अहम् एतम्" आदाय गन्त्वा अत्तनो रज्जम् गहेस्सामि^', त्न्म्हे

i5 किर्न् करिस्सथा'^ 'ति आह. „मयम् पि तया व saddhiih गमिस्- सामा" 'ति. सो „साधा" 'ति** महन्ते चम्मपसिब्बके कारेत्वा रत्तिभागे bhümiih खनित्वा*^ धनचातियो उद्धरित्वा पसिब्ब-

1 B»<l pucchissanti. ' C* -to. » garabissanti. * Bd tumhe mä, omits mä. » C** खारिम्. » C*» -धर्न्. ' B'd पत्वा. ® pä|ayiitte, Bd ri^Sputte* B»'<l -nam. »° B»i gantvä. »* €*• -ram. »» B'i -thesu. " B»'d add isinam >♦ adds va, Bd ca. »» jj,vi vividham. »« BW katvi. " BW वासापेसि. '^ निदहतिति, ब्द् निदहितन्ति. *• पर्ल्व्स्रेत्वा, BW परिवत्तित्वा. *<* BW निद- हित-. '* BW गन्हिस्सामिद्. *" C^« etam. ** C* -mitl corr. to -mi, BW gan- hissämiti. "* BW add mantetvä. ="* C* khani-, C* -iii- corr. to -ni-.

6, BrahächattiOÄtakv. (336.) 117

केबु धनम्* पक्खिपित्वा चातियो तिनस्स पारापेत्वा पन्च इसि- सतानि अन्ने च इननस्से धनम् गाहापेत्वा पलायित्वा सा^ vatthiih गन्त्वा सब्बे राजय्न्त्ते' गाहापेत्वा रज्जैन् गहेत्वा पा- kärattälakädipatisaiiikharanam ^ कारेत्वा* पुन सपत्तरन्ना य्न्द्धेन अगहेतब्बैः कत्वा नगरम्^ अज्झावसि. बारानसि* 3 रन्नो पि „तापसा न्य्यानतो धनम् गहेत्वा पलाता'' ति आरो- cayiihsu. सो उय्यानैब् गन्त्वा चातियो विवरापेत्वा तिनम् एव पस्सि, तस्स धनम् निस्साय महन्तो ^ओको उप्पज्जि. सो न- गरम् गन्त्वा „तिनम् तिनन्*^ ति विप्पलपन्तो चरति*, नास्स कोचि सोकम् निब्बापेत्निः सक्कोति\ बोधिसत्तो चिन्तेसि: „रन्नो* लो महन्तो सोको, विप्पलपन्तो* चरति, थपेत्वा खो पन मम्^° नास्स^' अन्नो कोचि सोकम् विनोदेतुम् समत्थो'^ ति^\ „निस्सो- कम् नम् ^* करिस्सामिति*' सो एकदिवसम् तेन सद्धिम् स्न्ख- निसिन्नो तस्स विप्पलपनकाले *^ पथमम् गाथम् आह: 1. तिनम् तिनन् ति लपसि, को न्न् ते तिनम् आहरि, 15

किन् न्न् ते तिनकिच्च्' अत्थि*% तिनम् एव पभाससिति. 141.

तत्थ किन्नु ते तिनक्ल्च्चत्थिआ^^ किन् दु तव तिनकिच्चम् कातब्बम् अत्त्बित्ल्, तिनमेव pabhäaasUi त्तम् हि केवलम् तिनम् तिनन् ति तिनम् एव पब्बातऐ, असुकतिनम्*^ नामा 'ति न कत्बेसि, नामम् ताव्' aasa कत्बेबि^*, अस्न्- कतिनैः *^ नामा 'ति मयम्^® त'^ आहरिस्साम, अत्ब पन ते तिनेन्' अत्त्बो n' 90 अत्त्बि, निक्कारनम् ▼इप्पलपु{'^

राजा तर्न् स्न्त्वा'' दतियैः गाथम् आह: s. इधगमा ब्रह्मचान् ब्रहा छत्तो बह्न्स्स्न्तो, . सो मे ** सब्बम् समादाय तिनम् निक्खिप्प गच्छतिति. 142.

तत्त्ब ब्रबा ति दिघो, छत्तो ति तस्स '^ नामम्, सब्बम् समदाया 95 'ति सब्बम् द्बनम् गहेत्वा, तिनम् निक्खिप्प गच्छतिति चातिस^' तिनम् पक्खिपित्वा'* गतो ति दस्सेन्तो एवम् आह:

1 बिद् ओमित् धनम्. * B^d राजप्न्त्ते. * बिद् -कादिसब्बम्प-. ^ B^d कारपेत्वा. * B<d -रे. * बि विलपन्तो पि चरति, ब्द् विलपन्ति विचरति. ^ C^ सक्कोद्. ' B'd ri^ä. * B< विलपन्तो. ^^ C^ मन्. >^ B<d इमस्स. ^* B^ नाम natthi in the place of ti. " B*d kätuih in the place of nam. ^* B< vüapallantakäle, Bd vilapanta-. >' O tinakiccanti. ^* Qf -kiccariitlti. *^ -nan. " C^ kathehi corr. to katbesi. >* C^ mayan. ^^ B<d to. *> B* -pasäti, Bd -pasiti. " Bid tarn nitvä räJä. " ce, Bd ve. ** Bid tasseva. '^ so all fonr MSS. ** B<d nikkhi-

118 IV. चतुक्कनिपात. 4 कोकिउवग्ग. (34.)

तैः स्न्त्वा बोधिसत्तो ततियम् गाथम् आह: 8. एव्* एतम्* होति कत्तब्बैः अप्पेन बहोम् इच्छता: सब्बम् सकसेअ आदानैः अनादानम्' तिनस्स चा* *ति. 143.

Taas' अत्त्बो: अप्पेन तिनेन बहुधनम् * इच्छता एवम् एतम् कत्तब्बम्

5 botf, यदिदम् पितु सन्तकत्ता sakasaa dfaanassa सब्बम् आदिनुः agaybüpakasaa ^

ti9a88a च* अओअदादैन्, ifti महाराज सो बिअहा छत्ते गबेतब्बय्न्त्तकम् अत्तनो

पितु सन्तकम् द्बदम् गहेत्वा अगहेतब्बयुत्तकैः तिनम् चातिस^ pakkhipftYä

गतो, तत्थ परिदेवना t\.

तर्न् सत्वा राजा चतत्थम् गाथम् आह: 10 4. सिलवन्तो न कब्बन्ति, बालो स्ल्लानि कुब्बति,

aniccasilam dugsilaiby kim pandiccaih karissatlti. 144.

तत्थ सिलवन्तो tfye स्तिअसम्पन्ना ब्रह्मचारयो^ ते एतरापैः न कुब्बन्ति, बालो सिलनि कब्बतिति बालो पन दराचारो एवरापानि attaao अनाचारसम्खा» तिन्ल्* करोति, अनिच्चस्ल्लन् ति अधुवेन दिग्बरत्तैः अप्पवत्तेउअ*^ सिलेन स- 15 मन्नागतैब्, दस्सिल्यन् ति दुस्सिलैः^*, किम् पन्दिच्चैः करिस्सत्ल्ति e?a- र्ग्पम् पोग्गलम् बहुसच्चपरिभावितैः *' पन्दिच्चैः kiih करिस्सति किम् सम्पा- देस्सति*', किम् निप्फत्तिम् ** •▼* अस्स करिस्सत्स्ति.

तर्न् गरहन्तो वत्वा ताय बोधिसत्तस्स कथाय*' निस्- सोको हुत्वा धम्मेन रज्जैः कारेसि.

सो सत्था iinam देसनम्*' अहरित्या जातकम् समोद्बानेसि: „तद

ब्रहा छत्तो कुहकभिक्खु अहोसि, पन्दितामच्चो पन अहम् एरा** ति. ब्रहाछत्तजातकम् '\

7. पिथजातक.

S5 Na te pithan ti. Idam Sattba Jetarane vibaranto anna-

तरम् भिक्खुम् आरब्भ कथेसि. सो किर जनपदतो जेततओअम् गन्त्या पत्तचितरम् पतिसामेत्वा सत्थारम् तन्दित्या सामनेरदहइए पुच्छि: „आतुसो सायत्थिजम् '^ आगन्तुकभिक्खानम् के^* उपकारका"

^ B< MO, evekaih. ' C< -nan. * C^ mä, C yä, B<d add Uttbakä paridevanä. * C^ bahuih«*. ^ B* anogeybapakassa, Bd aganisakassa. ' C^ omit ca. ^ so all four MSS. ^ B< -cariyä, Bd -cäriyo. .* Bd adds siläni. C appamattena corr. to appavattena, B<d appamattena. ^^ C^ dnssilyam. ^' 6«d -aaccaih-. 13 B<d omit kim. ^^ B^d nippattim, C>» vipattim. ^^ B^i gäthäya. ^* B<d dham- made-. " add chataih. " B»d -tthi. C* keke, kete.

7. प्त्थजातक. (337.) 119

ति. „Äruso अनथप्म्दिको नाम महासेत्थि, तिस्स्खा नाम महा- उपसिका ति, एते bhikkhusam^assa उपकरका मातापितितिहानिजा'** ति. सो „साधा" *ति पुनदितसे पातो र एकभिक्खुस्स पि अपयित्थकले Anäthapindikasaa घरद्यारम् अगमासि. तर्न् अयेलाय' गतत्ता' कोचि न ओलोकेसि. सो ततो किन्चि अलभित्या यिसाखाज घरद्यारम् गतो. 5 तत्रपि अतिपग् एय^ गतत्ता किन्चि न लभि\ सो तत्थ तत्थ* चरि- त्या^ पुन गच्छन्तो^ यागुजा nitüiitaya गतो. पुन पि तत्थ तत्थ चरित्या ' भत्ते ' नित्थिते गतो. सो यिहारम् गन्त्य „द्ये पि कुलानि अस्सद्धानि अप्पसन्नान्' एय, इमे भिक्खा ^सद्धानि पसन्नन्स्ति^ क- थेन्तिति** तानि^^ कुलानि^* परिभयन्तो ^^ चरति. अथ्* एकदियसम् लो धम्मसभायम् " कथम् समुत्थापेसुम् : „आयुसो, असुको किरजान- पदो भिक्खु अतिकालस्स्* एय कुलद्यारम् गतो, भिक्खम् अलभित्या ^* कुलानि परिभयन्तो चरतिति'*. सत्था आगन्त्या „काय नु 'त्थ भिक्- खये एतरहि कथाज सन्निसिन्ना** ति पुच्छित्य „इमाय नामा** *ति तुत्ते तम्*^ पक्कोसापेत्या „सच्चम् किरा*"'* *ति पुच्छित्य „सच्चम् 15 भन्ते** ति युत्ते „कस्म त्यम्^^ भिक्खु किग्झसि, पुब्बे औउप्पन्ने बुद्धे तापस्&पि ताय कुलद्यारम् गता^^ भिक्खम् अलभित्या न कि\)झिम्सा** 'ति यत्या अतितम् आहरि:

अतिते बारानसियैब् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो b रह्म् अनक्निए निब्बत्तित्वा वयप्पत्तो तक्क^ 30 सिलायम् सब्बसिप्पानि सिक्खित्वा अपरभागे तापसपब्बज्जम् पब्बजितो ". सो बिमवन्ते चिरम् वसित्वा लोनम्बिलसेवदत्- थाय बारानसिम्'^ पत्वा न्य्याने वसित्वा प्न्नदिवसे नगरम् भिक्खाय पाविऐ. तदा बारानसि-सेत्थि सद्धो होति पसन्नो. बोधिसत्तो ^^कातरम् कुलघरम् सद्धद्" ति प्न्च्छित्वा „सेत्- 95 त्बिघरन् ^* " ति सुत्वा सेत्थिनो घरद्वारैब् अगमासि. तस्मिम् खने settfai राजपत्थानम् गतो. मनुस्सापि tarn" na pas- simsa. So निवत्तित्वा गच्छाति. अथ नम् सेत्थि राजकुला"

1 बिआ -पितुथा-. ' हिआ अत्ल्वेलाय, C* -ya corr. to -yä. * C* hatattä, B< Utthä. * C^ evam, B< omlta va. ' B»Vi labbati. * B' tassaUttha. omits one tattha. ^ Bid yica-. ^ पुनाग-, B4 पुन आग-. * भन्ते. ^^ कानि तानि) Bd kimnltani. >^ B< adds hS, hd u. ** Bd paribhäsanto. ^' Bid add ब्बिक्खा, B><l na lablMiti in tbe place of alabbitvä. » Bid add bhikkhum. >* B<^ किर भिक्क्बा. ^^ B^d o^t त्वम्. B^d गन्त्वा. ^* B^d pabbaji. '<^- C'» -sim. » Bid setbiDO gharan. " Bid nam. '^ Bid .]ato.

120 'V. Catukkanlpäta. 4. Kokilavagga. (34.)

निवत्तन्तो^ दिस्वा वन्दित्वा भिक्खाभाजनम् गहेत्वा घरैः' नेत्वा निसिदापेत्वा पादधोवनमक्खनयागखज्जकादिहि ' सन्तप्पेत्वा अन्तराभत्ते kinci kinci ^आरनम् पुच्छित्वा कत्त- भत्तकिच्चैः वन्दित्वा एकमन्तैः निसिन्नो „भन्ते अम्हाकम् b घरद्वारैः * आगता नाम याचका धम्मिकसमनब्राः- मना सक्कारसम्मानैः अलभित्वा गतपब्बा नाम n* अत्थि, तम्हे पन्* अज्ज^ अम्हाकम् दारकेहि अदित्थत्ता आसनम् पानियैः पादधोवनम् यागुभत्तम् अलभित्वा व गता, अयम् अम्हाकम् दोसो, तन् नो" खमितम् वत्ततिति^' वत्वा 10 पथमम् गाथम् आह:

1. न ते प्ल्थम् अदासिम्ह न पानम् न पि भोजनम्, ब्रह्मचारि^ खमस्सु मे, एतम् पस्सामि अच्चयन् ति. 145.

तत्थ न ते पित्बमदासिम्हा 'ti pitham pl te na dadieimha^.

तर्न् सोत्वा बोधिसत्तो दुतियैः गथम् आह: 15 2. W एवाभिसज्जामि न चापि कुप्पे, न चापि* मे अप्पियम् आसि किन्चि, अथो पि मे आसि मनोवितक्को : एतादिसो नान कुलस्स धम्मो ति. 146.

तत्थ नेवाभिसज्जामिति n' एव लग्गामि, एतादिअओ ति इमस्स कुलएस SO एतादिसो नान भावो ^^, अदायकवरोअओ ^ ^ एस^^ भविस्सतित्ल् एवम्^' मे मनो- वितक्को उप्पन्नो.

तर्न् सुत्वा सेत्थि इतरा द्वे गाथा अभासि: 8. एस्* अस्माकैः क्निए धम्मो पितपितामहो सदा:

आसनम् न्दकैः पज्जैः*^ सब्ब्* एतम् निपदामसे. 147. 95 4. एस्' अस्माकैः क्निए धम्मो पितपितामहो सदा,

सक्कच्च*'^ तम्^* अपत्थहाम*^ न्त्तमम् विय नातकन्

ति. 148.

* B*d nikkhamanto. ^ B*d gharadväram. ' B*ä -dhovanatelamakkliaDa-. * Bid -re. * pana ajja, B^d pana, omitting laj*- ' C* **nt«. B**^ **™ °o. ' C* -rim, Bd -n. दायिम्ह, ब्द् दापयिम्ब. C*» वापि. »« षभवो. >* C* आद-, न अदा-, Bd ariyavamso. " B< ekasa. »» evam. ** mij- jam. '^ Gf sakkao corr. to sakkaccam, B* aakkaccam, Bd saccaib. ^* B^ omlt tarn. ^^ B«d upatithäma.

8. Thusi^ätoka. (338.) 121

तत्थ धम्मो त्ल् सब्बावो, पितपितामहो ति पितुन्नन्^ च पित- महानन् च सन्तको, अदकन् ति पादधोवनन्दकम् , पज्जन्' ति पादमक्- खनम्^, सब्बेतन् ति सब्बम् एतम्, nipadämaae त्ल् दिकारपकारा upaaaggä दामसे ति अत्थो, पमादा* ति वुत्तैः होति, इमिना याव aattamä कलपरिवत्ता दायकवम्सो व' अम्हाकम् तमओ ति daasetii uttamarii व्ल्य iiätakan ति 5 मातरम् विय च* पितरम् विय च मयम् धम्म्ल्कम्^ aamanam वि ब्राह्मै)अम् दिस्वा सक्कच्चम् सहत्त्बेन न्पत्त्बबामा 'ति अत्थो.

बोधिसत्तो पन कतिपाहैः बारानसिसेत्थिनो धम्मम् देसेन्तो तत्थ वसित्वा पन हिमवन्तम् एव गन्त्वा अभिन्ना च समापत्तियो च निब्बत्तेसि^ लो

सत्था इमम् देसनम् आहरित्या सच्चानि पकासेत्वा जातकम् समो- धानेसि: (सच्चपरियोसने 8o* भिक्खु सोतापत्तिफलेपतित्थहि) „तदा बारानसिसेत्थि Änando अहोसि'^, तापसो^' अहम् एरा** *ति. पिथ- जातकम् *'.

8. थुसजातक. 15

यिदितम् थुसन् ति. इदम् सत्था वेलुरने यिहरन्तो - अजातसत्तुकुमारम्*' आरब्भ कथेसि. तस्मिम् किर मातुकुच्- छिगते तस्स मातु Kosalar^jadhitäya बिम्बिसाररन्दो dakkhin^annu- लोहितम् पियनदोहलो upp^jjityä थद्धो'* अहोसि. परिचारिकाहि पुच्छिता तासम् तर्न् अत्थम् अरोचेसि. राजापि सुत्या देमित्तिके*" पक्को- 20 सापेत्वा „देयिया किर एवरापो दोहलो उप्पन्नो, तस्स ^* दिप्फत्तिति'^** पुच्छि. नेमित्तका „देयिया कुच्छिस्मिम्'^ निब्बत्तो ^* सत्तो तुम्हे मारेत्वा रज्जम् ganhissatiii" आहम्सु. Ri^ä „सचे'^ मम पुत्तोमम् मारेत्रा r^jjaib गन्हिस्सति को एत्थ दोसो" ति दक्खिनजद्दुम्^' सत्- त्बेन फालापेत्या^' लोहितम् सुवन्नतत्तकेन'^ गाहापेत्या देयिया पा- 95 येसि. चिन्तेसि: „सचे मम कुच्छियम् निब्बत्तो पुत्तो पितरम् मारेस्सति किर्न्'* मे तेना** *ति गब्भपातनत्थम् '^ कुच्छिम् मद्-

^ B^ pitü-. * B< miJhaD, hd mi^aii. * fi»d -natelam. * ao G^ for पदाम? B'^ परम् ददामा. « ब्द् च, B' ओमिउ व. * बिद् ओमित् च. ^ ब्द् -क. > B* निप्पत्तित्रा, ब्द् निप्पत्तत्वा, botb add ब्रह्मलोकपरायनो अबोसि. * ब्द् ओमित अओ. सत्था - - - ahoai wanting In B< . ** B<d add pana. ^^ B' pinda-, Bd piu-, botb add aattamaifa. '* B'd -aattum, C^ -ram. '* B' bandho, hd nppanno in the place of uppi^itTä tbaddho. ^^ B<d -ttake. >* B^ taasä. *^ all fonr M8S. nippa-. BW -imbi. »» -tu. '*> tdd eaa. " C*« -jattum, B»d -jänrnn. *' phaläp-, C' phaläp- corr. to pha-, B'd फालेत्वा. '* C*^ -तन्दकेन, C< -तद्ध- केन, -वत्तकेन. '* B«'d kirn. " B«'d -ntm.

122 IV. गतुक्कनिपात. 4. कोकिलवग्ग. (34.)

दापेति^ सेदापेति*. रिग नत्वा तर्न् पक्कोसापेत्वा „भद्दे, मय्हम् किर पुत्तो मम् मारेत्या rig'jam गन्हिस्सति*, न खो पदहम् इगरा- मरो, पुत्तमुक्बम् मे पस्सितुम्^ देहि, इतो पभुति एयरापम् कम्मम्^ अकासिति*' आब. ततो पत्थाय उय्यादम् g^Uä कुच्च्बिम्

5 मद्दापेति^ R^'आ नत्या ततो पत्थाय उय्यानगमनम्' निवारेसि. परिपक्कगब्ब्बा ^ पुत्तम् य्यायि. नामगहनदिवसे c* अस्स %जातस्स्* एव^ पितुसत्तुब्बायतो अजातसत्तुकुमारो * त्य्-एय नामम् क- रिम्सु '°. तस्मिम् कुमारपरिबारेन यद्द्बन्ते** सत्त्बा एकदियसम् पन्चसतब्बिक्क्बुपरियुतो रन्नो नियेसनम् गन्त्या निसिदि ' '. र्च्गा

10 बुद्द्ब-पमुक्बम् ब्बिक्खुसम्ग्बम् पनितेन क्बादनियेन ^' ब्बोजदि- येन परियिसित्या सत्त्बारम् यओदित्या द्बम्मम् सुनन्तो निसिदि. तस्- मिम् क्बने कुमारम् मन्देत्या रन्नो अदम्सु. R^'आ बलयसिनेबेन्* एय '^ पुत्तम् गबेत्वा आरुम्बि निसिदापेत्या पुत्तगतेन पेमेन पुत्तम् एय ममायन्तो द्बम्मम् न सुनाति. सत्त्बा तस्स पमादम्'* नत्या

15 ,^अबारिग पुब्बे रिगानो पुत्ते आसम्कमान पतिच्च्बन्ने कारेत्या *अम्- बाकम् अच्चयेन निबरित्या र्त्^'ए पतित्त्बापेय्यात्बा* *ति आनापेसुन्" ति यत्या तेन याचितो अतितम् äbaxi:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो तक्कसिलायम् दिसापामोक्खो आचरियो हत्वा बबा

90 राजकुमारे च ब्राब्मनकुमारे च सिप्पैः वाचेसि. बारानसि- रन्नो पि पुत्तो सोलसवस्सकाले तस्स सन्तिकम् j/अन्त्वा तयो वेदे ^^ सब्बसिप्पानि च उग्गन्बित्वा परिपुन्नसिप्पो आचरियम् आपुच्छि. अचरियो अन्गविज्जावसेद तैः ओलोकेन्तो ^यानस्स पत्- तैब् निस्साय अन्तराये पन्सायति*^, तर्न् अबम् अत्तनो आनभावेन

25 हरिस्सानिति"** चिओतेत्वा चतस्सो गाथा बन्धित्वा राजकुमरस्ब अदासि एवन् च पन वदेसि'^: „तात, पत्बमम् गाथम् रज्जे पतित्थाय तव पुत्तस्स सोलसवस्सकाले ब्बत्तम् भुद्जन्तो'* वदेय्यासि , दुतियम् निआहाउपत्थानकाले, ततियम् पासादैः ''' अभिराहमादो सोपानसिसे थत्वा, चतोत्थैः वासघरे^' सिरि-

^ बिआ -सि. > B* भेसिज्जम् तापेसि, ह्द् bh. तापेति. ' हिद् ~t\ü. * passitmii मे. ' C^» कम्मम्. * B*d -नइह्ग-. "^ C^« -क्काग-, B* nam punnagabbbaii), Bd परिपुन्नगब्ब्बा. ® ब्द् जातस्सेव, * बिद् ओमित् कुमारो. '^ B*^ उआमम- kamsu *^ C^' Taddbento, £<I vad haute. " tasmim --- nisTdi waiiting in B< . >• B*d -niya. ^* Bid -sinnehena. " Bid na dbammam. " Bid -dabbävam. ^^ Bid add ca. i* B»d .yiasati. ^* Bd niba-. ^^ pana tarn tbapesi, Bd pana urii vavatthapesl. " add va. •' C*« -dam. =" Bid sayana.

8. थुसजाउक. (338.) 123

गब्बम् पविसन्तो न्म्मारे थत्वा^^ ति. सो „साधा^^ 'ति सम्- पतिच्च्बित्वा आचरियम् यन्दित्वा गतो^ अपरज्जे* पतित्थाय पित अच्चयेन रज्जे पतित्थासि. तस्स प्न्त्तो सोलसवस्सकाले रन्नो इर्य्यादकिलादितिअम् अत्थाय निक्खमन्तस्स सिरिविभवम्' दिस्वा पितरम्* मारेत्वा' रज्जम् गबेतुकामो होत्वा अत्तनो न्पत्था- 5 कानम् कथेसि. ते „साद्ब देव» महल्लककाले लद्धेन इस्सरियेन को* अत्थोय् येन केनचि उपायेन राजानैः मारेत्वा रज्जम् गन्हितुम् वत्तत्त्ति^^ vadiibsn. कामारो »^विसैः खादा- पेत्वा मारेस्सामिति" पितरा सद्धिम् सायमासम् bbuqjanto विसनि गबेत्व^ निसिदि. राजा भत्तपातियैः भत्ते^ आरद्धे लो येव पथमम् गाथम् आह:

i. यिदितम् त्बुसम् अद्दुराओअम्, विदितम् पन तन्दुलम्, त्बुसम् त्बुसम् यिवज्जेत्वा तन्दुलम् पन क्बादरे ति. 149.

तत्थ वि द्ल् तन् ति इचालवद्दले * पि अन्धकारे उन्द्न्रानम् इह्त्त्सो थुस- भावेन तन्^^इओ ''^ च तन्दुलभावेन विदितो पाकतो येव^^, इध पन लिन्गवि- 15 पल्लासवसेन ^' थ्न्सैः विदितम् तन्दुलन् ति वुत्तम्, खादरे ति थुसम् वि^- जेत्वा तन्द्न्लम् एव खदौति, इदैः वुत्तम् होति: तात कमार यथा अन्दुरानम् अन्धकारे पि थुसो त्बुसभावेन तन्दुलो तन्दुलभावेन पाकतो ते thuBaiii vi^etvä तन्दुलम् एव खादन्ति एवम् एवम् मम पि तव विसम् गहेत्वा नि- सिनोअभावो पाकतो ति. 90

कुमारो „fläto 'म्बिति'* ब्ब्ल्तो ब्बत्तपातियम् विसम् उपने- त्चिब् ' ^ अविसबित्वा उत्त्बाय राज्स्नम् वन्दित्वा गतो ^*. सो " तर्न् अत्त्बम् अत्तनो उपत्थाकानैः आरोचेत्वा* „अज्ज ताव्* अम्बि fiäto, इदानि कत्बम् मारेस्सामिति'^ पुच्च्बि. ते ततो पत्त्बाय उय्याने पतिच्च्बन्ना बुत्वा निकन्निकवसेन^* मन्तयमाना „अत्त्ब्* एको 25 उपायो, क्बग्गम् सन्नय्बित्वा '^ मबाउपत्त्बानम् *^ गतकाले अमच्चानम् अन्तरे त्बत्वा रनाओ पमत्तब्बावम् नत्वा क्बग्- गेन पबरित्वा मारे तुम् वत्ततिति^' ववत्त्बपेसुम्. कुमारो „साद्बा^* *ति सम्पतिएच्बित्वा मबाउपत्त्बानकाले '* सन्नद्द्ब-

1 tato. ' op.. » C*« -vafica, * C»« -ram. * C*« märessämi. C** omit ko. * Bid add na. ^ bhuddena, Bd bbutte * B»' कालबद्दम्ले, B<ल्काले विकाले. ^^ C^ -ले, B<i -ला. '* B'd ओमित् येव. ** B<d -lläsena. »» B*i pätetum. " tato paläyi. " omit so. " C* nikaiiaka-, ka- naka* eoir. to nlkapnika-, B>d न्ल्क्क्-. ^^ C^ सन्निहित्व्स्, B< सन्ह्न्यित्वा. *^ B*d -न. ^* C^ -त्थाककाले, B* उपथानैह्का-.

124 IV. गतक्कनिपात. 4. कोकिलकवग्ग. (34)

खग्गो' गन्त्वा इतो c' इतो च' रन्नो पहरनोकासम् उपधा- re6i^ तस्मिम् खने राजा दतियैः गाथम् आह: 9. ता* मन्तना^ अरन्नस्मिम् च गामे दिकन्निका'

यन्' c' एतैः इति c' त्ति च^ एतर पि विदितैः मया ति. 150.

5 तत्थ अरन्दस्मिन् ति उय्यने, निकन्निका**ति कन्नमाले मन्तना*^,

yan^^ cetaib^' iti cTti cä*^ 'ti yan ca etam idini mama pabaraookäaapari- yesanaiii'*, idaiii म्त्तैः होति: तात कुमार, एअआ तव अत्तनो उपत्थाकेहि aaddhim उय्याने च गामे च निकन्निका'^ मन्तना'* यैइ c* एतम् इदानि मम मरपत्थाय ^ ' इति c' इति च^^ कारनम्** etam pi'^ sabbaih mayS nätan ti.

10 कमारो ^जानाति मे वेरिभावम् पिता^' ति'^ पलायित्वा अपत्-

थाकानैः आरोचेसि. ते सत्तत्थदिवसे अतिक्कमित्वा ».कुमार न ते पिता^' वेरिभावम् जानाति, तक्कमत्तेन त्वम् एवम्- सन्न्त् अहोसि, मारेहि नन्" ति वदिम्स. सो एकदिवसैः खग्गम् गहेत्वा सोपानमत्थके " गब्भे अत्थासि. राजा सोपानमत्- 15 थके'' थितो ततियैः गाथम् आह:

H. धम्मेन किर जातस्स पिता पुत्तस्स मक्कतो

दहरस्स्' एव सन्तस्स दन्तेहि फलम् अच्छिदा'"*ति. 151.

तत्थ धम्मेन 'ति aabhävena, पुत्तस्स मक्कतो ति पिता मक्कतो

पुत्तस्स makkafapotassa'*, इदम् वुत्तैः होति: यथा araöne जातो मक्कतो अत्तनो

90 yüthapariharanarii आसैह्कन्तो तनिनस्स मक्कतपोतकस्स'^ दन्तेहि फलम्

छिन्दित्वा पुरिसभावम् नासेति तथा तव पि '^ अतिर्न्ज्जक्स्मस्स फलानि उप्पा-

तेत्वा^* पुरिसभावम् नासेस्सामिति.

कुमारो »»गन्हापेतुकामो मम् पिता^' ति भितो पलायित्वा

„पितरा मम्'^ सन्तज्जितो" ति उपत्थाकानम् आरोचेसि. ते अद्-

95 dhamäsamatte ^^ vitivatte ,)kumära, sace tarn räjä jäneyya

एत्तकम् कालम् नाधिवासेय्य, तक्कमत्तेन तया कथितम्'%

1 add hutvä. C*« ito ci. » -ti. * C*« sä. «»B« -nä. «C* nikanni- corr. to nikanni-, Bd nikk-, निक्कम्मिका. ^ C^ या. ' B' इति चिन्ति च, ह्द् इति द्द्तितम्. * C^ -कन्नि-, B< निक्क्-. *^ C^ मन्तान्पा, मन्तान्न corr. to mantännäi B'd mautanä. *^ C^ ya. ^* C^ cenam, C' cenam corr. to cetam. B*' cetabbam. >* B< ti cinti ta, Bd iti cintitam. ^* -कासम्प-, ब्द् -käsarii प-. " निक्क्-. " C* बिद् -ना. " हरनत्ताय, पहरनत्थाय. »» इति चिन्तिउम्. ^* B< ओमित्स् कारनम्. *^ C^ -वम्, B*'d एतम्, ओमित्तिन्ग् पि. *^ B^ अद्द् ततो. " B»d ज्ल्ता ua te. *" -na- corr. to -na-, -na-. " ßW ac- chindä. ** B«d -takassa. '* Wd tvaih in the place of tavapi. '* B*d uppätä- petvä. " so C* Bid instead of harn? pltaiampi. adha-. " C*« -tanti.

8. Thusfljätaka. (338.) ^^ 125

मारेहि नन्'* ति वदिम्सु. सो एकदिवसम् खग्गैः गहेत्वा उपरिपासादे sirisayaaam पविसित्वा „आगच्छन्तम् जेव नम् पहरिस्सामिति*" हेत्था पल्लम्के निपज्जि\ राजा भुत्तसाय- इनासो परिजदम् उय्योजेत्वा „निपज्जिस्सामिति*' सिरिगब्भम् पवि- सित्वा' न्रोमारे त्बत्वा चतुत्थम् गाथम् अह: 9 4. यम् एतम् परिसप्पसि अजा काना^ व सासपे

यो p' आयम् हेत्थतो सेति एतम् पि विदितम्^ मया ति. 152.

तत्थ परिसप्पसिति* भयेन इतो c' इतो च होसि^ सासपे ति säs9- पक्खेत्ते, यो पायन् ति यो पि अयम्, idarii त्द्त्तम् होति: यम् पि एतम्^ सास- pavanaiii* पवित्थकानएजको ^^^विय भयेन इतो c' इतो च सम्सप्पसि pafhamam 10 विसम् गहेत्वा ^^ आगतो सि^' दुतियम् खग्गेउअ पहरितुकामो हत्वा आगतो सि तचियम् खग्गैः आदाय सोपानमत्थके*' त्बत्वा ^^ अत्थासि इदानि मम्'^ मारेस्- सामिति हेत्था सयने निपन्नो सि सब्बम् एतम् जानामि, न तर्न्'* इदानि Is^ämi", गहेत्वा ri^änam कारेमिति^^ evarii तसेअ ^ अजानन्तस्स्' एव गाथा तर्न्'* अत्थम्" दिपेति^»». 15

कोमारो „नातो *म्हि पितरा, इदाओइ मम् नासेस्सतिति^' भ- यप्पत्तो^'' हेत्था सयना निक्खमित्वा खग्गम् रन्नो पाद- रोआले छद्देत्वा^' „खमाहि मे देवा'* *ति पादमाले उदरेद'* निपज्जि. राजा „न मय्हम् कोचि" कम्मम् जानातिति त्वैः चिन्- तेसिति^' तर्न् तज्जेत्वा सम्खइइकबन्धनेन बन्धापेत्वा कार- षो नघरम्'' पवेसेत्वा'^ आरक्खम् थपेसि. तदा राजा बोधि- सत्तस्स गोनम् सल्लक्खेसि. ततो'^ अपरभागे कालम् अकासि. तस्स सर्ल्रकिच्चैः कत्वा कुमारम् bandhaaägärä निहरित्वा रज्जे पतित्थापेसुइः.

सत्था इमम् देसनम्"* आहरित्वा „एवम् roahär^ja पोरनक- 95 राजानो आसम्कितब्बयुत्तकम् आसम्कन्तिति** इमम्^^ कारनम् कथेसि,

* C* pari- corr. to pahari-, B«5 मारेस्सामि. ' बिद् निस्त्दि. * B»d -सन्तो. * अजकारो, ब्द् अज्जकारो. * C* -तर्न्. « C*« -तिति. ' B< सप्पेसि, ब्द् गप्पेति. * B»' यत्बा पियन्ति एतम् त्वैः, ब्द् यम् पि एतम् त्वैः. * C^ -न, B*' सासपानैः. *o C* -कान एलको, B< -काले एलको, ब्द् -का एलका. ^^ Ü^ अद्द् का. ^* B< आल- मासि, ब्द् अगमासि. ** -na- corr. to -na-, B'd -na-. " B«d omit tbatvä. 1^ C^ mam, B< tarn. ^* B'd tvam. '^ B*d visi^jjämi. ^^ B<d käräpessämiti. " C* B<d repeat Um. =0 Bd repeats attharii. »» C** dipenti. " adds se, Bd so. =»» B»d छत्तेत्वा. ** उरेन. " C*=« केचि. " C* कारनत्थघरम्, C कारनत्थघ- corr. to कारनघ-, B'd बन्द्बनाघरैः. " fi*d पवेसा- पेत्वा. " B'd 80. " B»d धम्मदे-. *^ इदम्.

126 IV. GatukkanfpäU. 4. कोकिलकवैर्ग. (34.)

एरम् कथेन्तो पि ri^ä d* एव सल्लक्खेसि. सत्था' जातकम् समो- धानेसि: „तदा तक्कसिलायम् दिसापामोक्खो आचरियो अबम् एर'" *ति. थुसजातकम्'.

9. बावेरुजातक.

5 अदस्सनेन मोरस्सा *ति. इदम् सत्.था जेतयने वि-

हरन्तो हतलाभसक्कारे तित्थिये आरब्भ कत्बेसि. तित्त्बिया बि अनुप्पन्ने बुद्द्बे लाब्बिनो अबेसुम् उप्पद्ने पन* बतलाब्बसक्कारा suriynggaiiiane क्बज्जोपनका तिय जाता. तेसम्^ परत्तिम् आरब्ब्ब^ द्बम्मसब्बायम् कत्बम् samuUbäpesum.« सत्त्बा आगन्त्या „काय नु

10 *त्त्ब ब्बिक्क्बवे एतरबि कत्बाय सन्दिस्र्न्ना" ति पुच्च्बित्वा „इमाय नाम** *ति रुत्ते „न ब्बिक्क्बरे इदान्* एव पुब्बे पि यार g^arantä न उप्पज्जन्ति तार निग्गुना लाब्बग्गयसग्गप्पत्ता ^ अबेसुम्, गुन- यन्तेसु पन उप्पन्नेसु निग्गुना हतलाब्बसक्कारा जात" ति यत्या अतितम् आबरि:

15 Atlte Bäränasiyaih Brahroadatte rajjam kärente

बोधिसत्तो मोरयोनियम् निब्बत्तित्वा वुद्धिम्" अन्वाय सो- भग्गप्पत्तो अरन्ने विचरि. तदा एकच्चे वानिजा दिसाकाकम् गबेत्वा नावाय बावेरारत्थम् अगमम्सु*. तसिनिम्*^ किर काले बावेरुरत्त्बे सकुना नाम n* अत्त्बि. Äsatägata^' रत्थ-

SO वासिनो तर्न् कापग्गे'^ निसिद्नैः दिस्वा „पस्सथ्' इमस्स च्बवि- वन्नम् गलपरियोसानम् मुक्बतुन्दकम् मनिगुलकसदिसानि '* अक्खिद्त्ति'' काकम् एव पसम्सित्वा तेवानिजके^* आबम्सु: ,,इमम् अय्यो" सकुनैः अम्बाकैः देथ**, अरोबाकम्हि" इमिना अत्त्बो '^ , तुम्हे अत्तनो रत्त्बे अन्नम् लब्बिस्सत्बा^* *ति. ^^तेन हि मा-

95 लेन** गन्बत्बा^' 'ति. „कबापनेन नो देथा'^ 'ति. „न

^ B* omits evaiii mahär^a सत्था. ' B'ä एव sammäaambuddho. ' B*d अद्द्

athamam. 9. Cfr. Mioayeff in Melanges Asiatiques tires du Bulletin de TAcad. de St. P^tersbourg. Tom. VI. p. 591. (Cp). * B«2 add buddbe. * B<d add tarn. * Btd add bbikkhü. ^ omits yaaagga. > B>Vi vudblro. * Bid äg*. CP add ca. »^ C** -te. " B«' sakunapacchike, Bd pancare. C* -gulaka-, 0* -gulaka- corr. to -gulaka-, Bd मनिगुलसदिसानि, B< manikundalaaa-. ^* C^ वानि-, तानि- corr. to वान्ल्-. '* C* अय्ये, CP ब्ष्व्र् अय्य. " C*»P देथाति. " Cfc -kambi, -kammi, CP -kampi. ^^ C^ add tl. ** Bi -lebi. ^^ Bd pan- cakabä-.

9. बावेरुजातक. (339,) 127

देमा" 'ति. अनुपुब्बेन वद्धेत्वा „सतेओअ देथा" 'ति वुत्ते „अम्हाकम् एस बहापजिआरो, तुम्हेहि पन सद्द्बिम् मेत्ति^ होता'* ति कहापनसतम् गबेत्वा अदम्सु. ते तर्न् गहेत्वा' sQvannapanjare पक्क्बिपित्वा नानप्पकारेन मच्च्बमम्सेन c* एव^ प्बलाप्बलेन^ च पतिजग्गिम्सु. अन्नेसम् सकुनानम् 5 अविज्जमादत्थाने^ दसहि असद्धम्मेहि समन्नागतो काको लाब्बग्गयसग्गप्पत्तो अहोसि. पनवारे ते वानिजा एकैः म- यारराजादम् ^ गहेत्वा यत्बा अच्छरासद्देन^ वस्सति^ पानिप्- पबारसद्देन' नच्चति एवम् सिक्क्बापेत्वा बावेरुरत्थम् अगमम्सु. सो मबाजदे सन्निपतिते नावाय धुरे त्बत्वा लो पक्क्बे विद्बानित्वा^^ मधुरस्सरैः निच्च्बारेत्वा नच्चि. म- नुब्सा तर्न् दिस्वा सोमदस्सजाता y,etaiii अय्यो^' 'सोब्बग्गप्पत्- तम्^' स्न्सिक्क्बितसक्न्नराजानम् " अम्बाकैः देथा^^ *ति आबैह्सु. „अम्बेबि पत्बैहम् काको आनितो, तर्न् गन्बित्थ, इदानि एतम् । morar^jänam änäyiiuha, एतम्** पि याचत्ब, तुम्हाकम् रत्त्बे ^^ सकुनानम् *' नाम गबेत्वा आगन्तम् न सक्का**'' ति. „होतु अय्यो*\ अत्तनो रत्त्बे अन्नम् लब्बिस्सत्ब, इमैः नो दे- त्बा'^ 'ति मालम् वद्द्बेत्वा सबस्सेन गन्बिम्सु. अत्ब नम् सत्तरतनविचित्ते पइइजरे त्बपेत्वा मच्च्बमैह्सप्बलाप्बलेबि c' एव मद्बुलाजसक्क्बरापानकादिबि च पतिजग्गिम्सु. म- ^o यारराजा लाब्बग्गयसग्गप्पत्तो जातो. तस्सागतकालतो पत्- थाय काकस्स लाब्बसक्कारो परिबायि, कोचि*^ नम् ओलोकेतुम् पि*^ न इच्च्बति*^. काको क्बादनियब्बोजनियम् अलब्बामानो काका *ति वस्सन्तो गन्त्वा उक्कारब्बामियम् ओतरि.

सत्त्बा द्ये यत्थानि ग्बतेत्वा अब्बिसम्बुद्द्बो हुत्या इमा गाथा 95 अभासि :

» C*V मेत्तिम्, BW मेत्ति. ' ब्द् ओएत्वा. « य्म्द् ओमित् चेव. * B^d -लेहि. * च्प् -ने थाने. B^ मोररा- ' C* -र-. ® C** नच्चति वस्सति. C** पानि-, C* विधु-, च्प् तिधु-, B' वधा-, ब्द् पक्खारनित्वा. " बिद् अय्या. ^* C* -tto, €• -tto corr. to -ttarii. *^ BW -tariisa-. ^* C*P evam, C* evam corr. to etam. >5 B< -nä, C>« -नानम्. " B»d सक्कोति. *^ अय्ये, ब्द् अय्या. '* BW add pi. »» Bid -turii, omitting pl. *<> icchitl, BW icchi.

128 IV. गतुक्कनिपात. 4. कोकिलवग्ग. (34.)

1. Adassaaena मोरस्स सिखिनो मन्जुभानिनो

काकम् तत्थ अपिगेसुम् मम्सेन च फलेन च. 153.

2. तदा च सरसम्पन्नो मोरो बायेरुम् आगम

अथ लाभो च सक्कारो यायसस्स अहायथ^ 154. 5 s. ताय n* uppi^jati बुद्धो धम्मन्गा पभम्करो

तार अन्ने अपाजेसुम् पुथा' समनब्राह्मने. 155. 4. तदा च सरसम्पन्नो बुद्धो धम्मम् अदेसयि

अथ लाभो च सक्कारो तित्थियानम् अहायथा* ति. 156.

तत्थ सिखिनो' ति सिक्बाय समन्नागतस्स, मन्जुभानिनो ति म- 10 धुरसरस्स, अपाजेस्न्न् ति पाजयिम्सु^, तत्थ^ फलेन 'ति नानप्प- कारेन* फलाफलेनच^, बावेरुमागतो ति' बातेनिरत्थम् ' आगतो, बावेम्न् ति पि पाथो, अहियथा ति परिहिनो*^, धम्मराजा ti navahi lokuttara- dhammehi parisaip ranjetlti धम्मराजा, पभम्करो ति सत्तलोकसम्खार- लोकेसु * ' आलोकस्स कतत्ता *', सरसम्पन्नो ति ब्रह्मस्सरेन समन्नागतो, 15 धम्ममदेसयुइ चतुसच्चधम्मम् पक्स्सेसिति".

इमा चतस्सो गाथा भासित्वा** जातकम् समोधानेसि : „तदा काको निगन्थो नाथपुत्तो*^ अहोसि, morar^a '* अहम् एवा'^" *ति. बायेरुजातकम् ^^.

10. विसय् हजातक.

90 अदासि दानानिति. इदम् सत्था जेतयने यिहरन्तो अना-

थपिन्दिकम् आरब्भ कथेसि. वत्थुम् हेत्था Khadirangär^jäiake ^* यित्थारितनि एय. इध पन सत्था अनाथपिन्दिकम् आमन्तेत्या „पो- रानकपन्दिता '^ गहपति *दानैः अदासिति*'* आकासे थत्या यारेन्- तर्न् सक्कम् देयरियानम् '* पतिबाहित्या दानम् ददिम्सु " येया** ति

95 यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो असितिकोतिधनविभवो " विसय्हो" नाम सेत्थि

* C* abhä-, abbä- corr. to अहा-. * C*P ह्द् पुथु. तायसस्स - - - sikhino wanting in . * B'ä apü-. ' Bid add maifaseiia ca. ' Bid add mamsena; C^P -kärakena. ^ C^< ma. ' C^ gamä si in the place of बावेरुमागतो ति. * B^d -रथे. *^ C -ने, ब्द् -ना. ^^ B< सतुओकासलोकसन्खरलोकेसो, ब्द् सत्त- लोक safikhäralokaokäsalokesu. *' adds pabhankaro, Bd pabhankaro. ** Bid -titl, C* -si Iti, C* -si iti. ** B»VI -सेत्वा. >* नद-, ब्द् नात-. ^* moro-, BmI add pana. '^ Bid eva सम्मासम्बुद्धो. '' fi<d अद्द् नवमम्. 1' B»<* खदिरन्गजा-. " -तापि. •» बिद् dänaiii अदम्साति यत्वा. " दे- väriamiiidara. " Bid adaifasu. ** C* omit dhaua. " viseyyo.

tO. YiBaybaJätaka. (340.) 129

bntvfi पन्चहि सिलेहि समन्नागतो दानज्झासयो दानाभिरतो अहोसि. सो चतासु नगरद्वारेसु नगरमज्झे ओइवेसनद्वारे ति ^ च्बस थानेसु दानसाला' कारेत्वा^ दानम् पवत्तेसि» दिवसे दि* तसे छसतसहस्सानि दिक्खमद्ति^ बोधिसत्तस्स च याच- कानन्^ च एकसदिसम्* एव भत्तम् होति. तस्स जम्बुदिपम् & ओन्नैब्गलैब् कत्वा दानम् ददतो दानानभावेन Sakkabha- vanam^ karopi, devarafino pandukambaiasiläsanam unbäkäraiü dassesi. Sakko „ko du kho mam थाना चावेतोकाइउओ** ति अप- धारेन्तो mahäsetthiih दिस्वा „अयम् विसय्हो'^ अतिविय पत्थ- रित्वा सकल-JafBbudipaih उन्दम्गलम् katvft® dänarii देति, लो इमिओआ दानेन रोअइः*^ चावेत्वा सयम् सक्को भविस्सति मन्ने, धनम् asaa नाअएत्वा एतम् दलिद्दम् ^* कत्वा यथा दानम् न देति तथास्स कारेस्सामिति^^'* चिन्तेत्वा सब्बम् ^* धनधन्- नम्** तेलरोअध्न्फानितादिम् '^ अन्तमसो दासकम्मकरपोरिसम् पि अन्तरधापेसि *'. दाउअव्यावता आगन्त्वा „सामि दानग्गझ् i9 पच्छन्नैः ^\ थपितथपितत्थाने किन्चि न पस्सामा" *ति आरोचयिम्सु. „इतो परिब्बयैः आहरथ, दानम् पच्छिन्दथा'' *ति भरियम् पक्कोसापेत्वा ;,भद्दे दानम् पवत्तापेहिति** आह. सकलगेहैः *^ विचिनित्वा अद्धमासकमत्तम् पि अदिस्वा „अय्य, अम्हाकम् निवत्थवत्थम् '^ थपेत्वा अन्नम् किन्चि न 90 पस्सामि, गकलगेबम् तच्छन्*' ति आह. सत्तरतनगब्भेस द्वारैः विवरापेत्वा न किन्चि अद्दसम्सु^^, सेत्थिन् च भरियन् च थपेत्वा अन्ने'^ दासकम्मकरापि ^' न pannäyiihsu. पुन Mahäaatto भरियम् आमन्तेत्वा „भद्दे, न सक्का दानम् पच्छिन्दितुम् , सकलनिवेसनैः विचिनित्वा किन्चि ओपधारेहिति*' is आह. Tasmiih खने एको तिनहारको असितन् c' एव काजन् च तिनबन्धनरज्जुन् च द्वारन्तरे छद्देत्वा पलायि. सेत्थि- भरिया नैः " दिस्वा „सामि इमम् थपेत्वा अन्नम् न पस्सा-

* C** omit ti, BW attanodväre ti. JVd -लायो. ' ब्द् कारापेत्वा. * h^ iiiklchamitvä अदिसि. ^ h*ä वनिब्बकया- * G^ एकदिवसुम् ^ BuZ सक्कभ-. " B< वेसेघो. * बिआ कारेन्तो. ^^ C* maß. " dali- corr. to dali-. »» B«VI tnthä karissänilti. »• Eid iabba. »* B»<l -niia. '* C* talam-, B»<l -tasakkarädinl. >• add तदा. 1^ पच्छि-. *" सकगेहम्, B< सकगेहि, B^ सकलगेहे. " C* निवत्त-, B< iiivattavattaih, B<X iiivatthavattam. >^ B< अद्देस. ब्द् अद्दस्स. ^* C^ अन्नो. »^ -करदासापि. »■ hid tarn.

Jatakm. ID. 9

130 IV. चतुक्कनिपात. 4. Kokiiavagga. (34.)

मिति*' आहरित्वा अदासि. महासत्तो „भद्दे, मया एत्तकम् kälaiii तिनैः नाम न लायितपुब्बम् ^ अज्ज पन तिनम् लायित्वा आहरित्वा विक्किनित्वा यथानुच्छविकम् दानम् दस्सामिति'' दान- पच्छेदब्बयेन^ असितन् c' एव काजन् च रज्जुन् च गहेत्वा 5 नगरा निक्खम्म^ तिनवत्थुम् * गन्त्वा तिनम् लायित्वा „एको^ अम्बाकम् भविस्सति, एकेन^ दानम् दस्सामिति** द्वे तिनकलापे बन्धित्वा काजे^ लग्गेत्वा^ आदाय गन्त्वा नगरद्वारे विकिनित्वा मासके गहेत्वा* एकम् कोत्थासम् याचकानम् अदासि. याचका बहा, तेसम् „मय्हम्पि देहि*°, मय्हम् पि देहिति^' वदन्तानम्

10 इतरम् पि कोत्थासम् दत्वा तम्^^ दिवसम् सद्धिम् भरियाय अनाहारो वितिनामेसि. इमिना नियामेन छ दिवसा वितिवत्ता. अथ्' अस्स सत्तमे दिवसे तिनम् आहरमानस्स सत्ताहम् निराहा- रस्स पकतिसुखुमालस्स*' नइआते ^^ सुरियातपेओअ पहतमत्ते ^^ अक्खिनि bhamiihsu. सो सतिम् पच्चुपत्थापेतुम् ^^ असक्कोन्तो

15 तिनम् अवत्थरित्वा पति'\ सक्को तस्स किरियम् उपधार- यमानो*^ विचरति^^ सो^' तर्न् खनैः'*' आगन्त्वा आकासे थत्वा पथमम् गथनि आह:

1. अदासि दानानि पुरे'^ विसय्ह,

dadato ca" te khayadhaiiimo abosi,

30 इतोपरन्^' चे न ददेय्य दानम्

तित्त्बेय्युइः ते सम्नमन्तस्स '* भोगा ति. 157.

तस्स्' अत्थो: अम्भो विसय्ह, त्वर इतो पब्बे तव गेहे धौए विज्जमाउए सकल-जओइबुदिपम्*^^ unnam^alaiu कत्वा'^" dänaiii अदासि, तस्स च एवैः'^ द- दतो भोगानैइ च खयद्बम्मो खयभावो '^^ अहोसि, सब्बम् säpateyyaiii खि- S5 naiii^ इचोपरन्'' चे पि'° dänaiii उअ' ^ ददेय्यासि'' तव सम्नमौतस्स" भोगा तथ्^

* C** iäyitabbaiii. * ß» -पच्छेदइइअ-, ब्द् -पच्छदौअ*. * ब्द् -मित्वा. * B<* तिनभामि. * B^ ettakarii. » ब्द् एत्तकम्. ^ C** काचे. » C*« लग्गित्वा. » ब्द्

labhitTä; nagarä gahetvä waiitiug in B* . ßid omit tesaih mahampi dehi.

C*« omit tarn. " B«d atisukhu-. -te, C*« -tena. '* -tteua, Bd -ta- matteua. »» C** -tum. »«^ B«l add atha. »'B»d-ri-. »« B»VI -ranto. " sakko. "0 hid khaiianfieva. " B»d pubbe. " Bid va. " C*« -rarii. " B«<i samya-. " -pa, -pe. " B'd करित्वा. '■''' C* चेवम्, C* चे एवैः. " B»d खयसभावो. «» B'd -रम्. *^ बिद् g,द्द् त्वम्. 0*« ओमित् न. ^'' बिद् दानम् ददेय्य कस्सचि किन्चि न ददेय्यासि. " Bid samyamantaasa, and add adadaotassa.

10. विसय्हियाउक. (340.) 131

एव तित्त्बेय्युम्, इतो पत्थाय न दस्सामिति ^ mayhaiii पतिन्नम् देहि, अहइन् ते भोगे दस्सेस्सन् * ति.

महासत्तो तस्स वचनम् सत्वा „को सि त्वन्'* ति आलिअ. „सक्को *हैद् असिम्ति'^ बोधिसत्तो^ „सक्को नाम सयैः द- नैः दत्वा स्त्लैः. समादियित्वा* उपोसथकम्मैः कत्वा सत्त 3 वतपदानि^ पारेत्वा सक्कत्तम् पत्तो^, त्वैः पन अत्तनो^ इस्सरियकारकैः" dänarii वारेसि, अओअरियैः वत करोसिति'* वत्वा तिस्सो गाथा अभासि : 2. अनरियम् अरियेन सहस्सओएत्त

sudu^gatenapi अकिच्चम् आहु, 10

इतिआ वो* धनन् तम्'° अहुवा जनिन्द'' यम्भोगहेतु*^ विजहेमु सद्धम्. 158. a. येन एको रत्बो याति याति तेनापरो ** रथो,

पोरानम्निहितम्'* वद्धैः*'^ वद्धतैन् नेव'* वासय. 159.

4. यदि हेस्सति दस्साम, असन्ते किर्न् ददामसे, 15

एवैः भातापि दस्साम, दानम् पइउअदम्हसे*^ ति. 160.

तत्थ अनरियन् ति लामकर्ह् पापकम्मम्, अरियेना^*^ ^तिपरिसुद्धा- चारेन äcäraariyena '*, सुदुग्गतेनापिति स्न्दलिद्देरिअपि^^, अकिच्चमाहा ति अकत्तब्बन् ति'* बुद्द्बादयो अरिया वदन्ति, tyarii पन मम्^^ anariyamag^am आरोपेअइति'^ अधिप्पायो, वो'^^ ति निपातमत्तैति yambhofcahetü'^ 'ति यस्स ध- 90 नस्स परिभुन्जनबेतु mayaiii दानसद्धम्'* विजहेमु परिओचजेय्याम तर्न् नो धनइउ एव अह्न् न नो तेन धनेन अत्त्बो ति दिपेति, रथो ति yarii kiilci यानम्, इदर्ह् वुत्तम् होति: येन मग्गेन एको रथो याति अन्नो पि रथो याति'^, rathaasa गतमग्गो^^ एसो ति तेन्' एव मग्गेन याति, पोरानम् निहितर्ह् वद्- धन्'' ति yarii मया पुब्बे निहितर्ह् वद्धम्'^ तर्न् मयि धरन्ते'* 25 येव तित्थता^' 'ति अत्थो, एवम् भाता ति एवम् तिनहारहभातपि

* B»<* अद्द् त्वैः. * B»<i दस्सस्सामि. ' B'^ अद्द् तस्स वचरि.इम् सुत्वा सक्क. * B»<* -दयि-. * C* वतपादानि, वत्तपादानि, ब्द् वत्तपदानि. * sakkat- tappatto, Bd -ttampatto. ^ ß'<* adda ca. ^ B»d -ranaih. * C* ve, no corr. to vo, omits vo, Bd kho. C^ danattaiii, O dhanantä. »^ B«VI devaräja. ^'^ yarii-, B<* yarabhogahetQ, C** -tu corr. to -tuih. ^' B«d tenäparo. »* -te, " BW vattam. ** B*d vattaititaiineva. *^ pamadumhasa, Bd mamamhase. C** anari-. " omits äcära, Bd omits äcäraariyena. -^ C* -11- corr. to ^1!-. '^* 0** akat- tabbäniti-. *' C^ maggarä, C maggam corr. to maih. '' B*d आरोचापेसिति. ^* ते, ह्द् k6o. " B*d ओमित् यम्. ß.vj däiiarä-. " C^* ओमित् याति. '^ C* omits gata. Bid vattan. »^ C*« vad^.lhan, B»d vattam. »* C* dhärento, C** add vaddhantu. '^ B*d yeva tiimhe ca tithathä.

9*

132 I^- गतुक्कदिपात. 5. गुल्लकुनालतग्ग. (35.)

याव ज्त्वाम ताव^ daasäma येव, किम्कारना: दानैः pamadamhaae' अदन्तो* बि दानम् पमज्जति नाम न सरति न सल्लक्खति *, अहम्* पन जितमानो दानैः पमुस्सितुम्* न इच्छामि, तस्मा^ दस्सामि येवा 'ति दिपेति.

सक्को तर्न् पतिबाहितुम् असक्कोन्तो ,,किनिअत्थाय दानम् 5 ददासिति^*' पुच्छि*. „N* एव सक्कत्तम् न ब्रह्मत्तम् पत्*

थयमानो सब्बन्नतम् पत्थेन्तो पनाहम् ददामिति'^".

सक्को तस्स वचनम् सुत्वा तत्थो हत्थेन पित्थिम् परिमज्जि.

Bodhisattassa tarn khanam neva paribhnttamattass' eva sa*

कलसन्रैः " परिपारि. सक्कानभावेन पन्* अस्स" सब्बो^' 10 विभवपरिच्छेदो पतिपाकतिको व अहोसि. सक्को „महासेत्थि

त्वम् इतो पत्थाय दिवसे दिवसे द्वादससतसहस्सानि विस्सज्-

जेन्तो दानैब् देहिति^^^' तस्स गेहे अपरिमानम् धनम् कत्वा

तर्न् अय्योजेत्वा सकत्थानम् एव गतो.

सतिहा इमम् देसनम्*^ आहरित्रा जातकम् समोधानेसि : „तदा 15 सेतिहिभरिया राहुलमाता अहोसि, विसय्हो** अहम् एरा ^^** 'ति. वि- सय्हजातकम् '^. कोकिलवग्गो चतुत्थो.

ö. CULLAKUNALAVAaOA.

1. कन्दरिजातक.

नरानम्'* आरामकरासा"' ^ति. इमस्स. जातकस्स वित्थार- 90 कथा Kunäli^ätake'' आयिभयिस्सतिति. कन्दरिजातकम् '*.

1 B<<i add tarn. * B^ add ti. > adidanto, Bd adadanto. * Bid add yeva. * C^ aham. ^ B'd samn-. ^ B'd add dänaih. « B*VI adäsiti. * BM adds bo- dbiaatto. B«d add äba. '^ Ü^ -ram. >' BM casaa in tbe place of panasaa. 1* G^ sabbe. *«'B<d dadählti. " B^d dhammade-. ** B^ add pana sethi. '^ B*d eva sammäaambuddho. *^ B*d add dasamaih. '* B< navamaih, Bd na- gamaih. *^ Eid आरामम् करसौ. '^ B< कन्दाल-, ब्द् कुन्दल-. *' B< तक्का- rika-, both add pathamaih.

2. वाउअरजातक. (342.) 133

2. यानरजातक.

असक्खिम्* यत अत्तानन् ति. इदम् सत्था वेलुय्.अने तिहरन्तो देवदत्तस्स यधाज परिसक्कनम्' आरब्भ कथेसि. वत्थुम् हेत्था' रित्थारितम् एर^.

अतिते पन^ बारानसियैः ब्रह्मदत्ते रज्जम् का- 5 रेन्ते बोधिसत्तो हिमवन्तपदेसे* कपियोनियैब् निब्बत्- तित्वा वयप्पत्तो गन्गातिरे वसि. अथ्' एका अन्तो गन्गाय^ सुम्समार्! बोद्बिसत्तस्स हदयमैह्से दोहलम् अप्पादेत्वा साइह्सुइदारस्स कथेसि. सो ,3o(इहिसत्तम् उदके निमुज्जापेत्वा मारेत्वा हदयमम्सम् गहेत्वा सुम्सुमारिया दस्सामिति'* ein- 10 tet.vä Mahäaattam आब: „एबि समिन, अन्तरदिपके फलाप्बले खादितम् गच्च्बामा'* 'ति. „अहर्ब् कत्बैः" गमिस्सामिति*' आब. y^Taih मम पित्थियम् निस्ल्दापेत्वा Des8आमिति*^ सो तस्स चित्तम् अजानन्तो लम्ग्बित्वा पित्थियम् निसिदि. सुइह्सुमारो थोकम् गन्त्वा दिमुज्जितुम् आरभि^ अथ दम् वानरो ,,kim*° bho mam udake is ^ nimajjäpeaiti** आब. „अहम् तर्न् मारेत्वा तव हदयमम्- सम् मम भरियाय दस्सामिति". „Dandha tvaih mama ha- dayamadisaih adare*' ti mannasiti". „Atba kahan" te tba- pitan'' ti. „Etam udnmbare olambantam na passasiti'S »»^as- अआमि, दस्ससि पन मे'* ति आब. „Äma दस्सामिति'^ सुम्- ^ सुमारो दन्धताय तर्न् गहेत्वा naditlre ओदुम्बरमालम् गतो. बोधिसत्तो तस्स पित्थितो लम्ग्बित्वा अदुम्बररुक्खे नि- सिन्नो इमा गाथा अभासि:

1. असक्खिम् * वत अत्तानम् उत्थातुम् उदका थलम्,

इदान्* आहम् पन तय्बम् vasaiii गच्छामि वारिज?. 161. ^

9. अलम् एतेहि अम्बेहि " जम्बाहि पनसेबि च

यानि पारम् समुद्दस्स, वरम्'^ मय्हम् उदुम्बरो. 162.

8. यो च उप्पतितम् अत्थैः न क्बिप्पम् अनबुज्झति अमित्तवसम् अन्वेति^ पच्छा च-m-अनतप्पति '\ 163.

2. Cfr. I p. 278, II p. 158, 206. » B^d -i » C*« -nam. » C** omlt हेत्था. * बिद् अद्द् ऐइतम् आहरि. * B'd ओमित् पन. * B'd -प्प-. ^ 6<d -यर्ह्. « B<d «dd Munma * BM ärabbhi. ^^ kirn, B*d kimkäranä. ** B^d ure atthi. >^ B<d kahaifa. >* C^ B* अम्हेहि. र्द् षब्बेहि. ^* C^ वरओइ. >* B<d च अओउ-.

134 IV Catukkaiiipäc«. 5. चुल्लकुनालवज्स्ग. (35.)

4. Yo ca uppatitaih atthaih khippam eva nibodhati

इदुच्चते सत्तुसम्बाधा, न च पच्छनुतप्पतिति. 164.

तत्थ a.sakkhim^ वता 'ति समत्थो वत अहोसिम् ', utthätuii ति उद्-

dhariium, वारिजा 'ति suiiiKuniäraih आलपति, yäiii päraiii समुद्दसआ 'ति

5 Giingaih ' samuddanämeiia आलपइइतो यानि saDiiiddassa päraiii गन्त्वा क्बादितब्बानि

alaiti tebiti' vadati, paccha cainanutapp ati ti* uppaiinam attham khippam

ajäiiaiito aiiiittavasari) ' गच्छति'', पच्छा च ऐइउतप्पतिति.

इति 60 चताहि गाथाहि जोकिककिच्चानैः^ iiipphattikäranam कथेत्वा वनसन्दम् एव पाविसि.

10 सत्था इनिऐः देसनम्" आहरित्वा जातकम् समोधानेसि : „तदा

8उम्सुनिआरो देवदत्तो अहोसि, यानरो अबम् एवा" 'ति. वानरजातकैः'.

3. कुद् तनिज् आतक.

अरसिम्ह तयागारे ति. इदम् सत्था जेतवने यिहरन्तो KoäaiaraDQo गेहे iiivutthaib k उन्तनिसकुनिकम् '" आरब्भ कथेसि.

15 किर रनओ दातेय्यहारिका " , द्वे पोतकपि 'स्सा अत्थि. राजा तर्न् सकुनिकम् ekaä^a ranöo पन्नैन् गाहापेत्वा पेसेसि. तस्सा गतकाले राजकुले दारका ते ^अकुनपोतके हत्थेबि परिनिअद्दन्ता*' मारेसुम्. आगन्त्वा ते पोतके " अपआसन्ति ,,केउअ निए पुत्तका ^^ मारिता** ति पुच्छि. „A»उकेन च असुकेन चा*' *ति. तस्मिन्*^ च काले राजकुले

80 poüäyanikav^^aggho'* atthi kakkhalo pharuso, bandhanabalena tittbati. Atba te दारका नम्'^ य्यग्ग्बम् dassaaäya "* अगनिअम्सु ^*. सपि सकुनिका तेहि सद्धिम् गन्त्या ,.यथा इमेहि मम पुत्तका हता ^^ तथ्' एय ते ' करिस्सामिति** ते दारके गहेत्या य्यग्घस्स '' पदमाले क्बिपि. व्यग्घो निउरुमुरापेत्वा'^ खादि. ,,इदादि मे मनोरथो

S5 पुन्नो''" ति उप्पतित्या हिमयद्तनि एय गता. तर्न् कारनम् सुत्या " धनिमसभायम् कत्बम् समुत्त्बापेसुम् : „आयुसो r^akule kira kun-

* B'd -i. ^ C^ /jariigä, C* gailgäya. päraiii, Bd gahga. * C^ खादितब्बत्त्ष् ति आल] अन्तेहिति. * लुद् च ऐइउ-. ^ B'^ अमित्तानम् व-. ^ B*Vf उपगच्छति. ^ h*d लोकस्सकिच्-. * B'<i धम्निअदे-. * B^ bäiia - - dutiyaiii, ooiits the like. C* kuntani-, B' kaiitini-, Hd kuntiiii- " B'd add abosi " C** pati-. »^ C^ mate. ^* C** puiie. '* C^' Bd tasmiii), tason. *• C^« posäiiika, B»d posä- yaiiiyabyaggho. ^^ B'd oinit uaiii. "* B«d -natibbya. '• B»VI ig-. " B«<i मरिता. ^' B»d उए. '^ हिद् ब्यग्घ. ** C* मुइउन्म्रुपेत्वा, IM मुरापेत्वा, ब्द् मुरुम्- इनुरापेत्वा. ^* C^ putto. Bd jaripaniio -^ B«d add bhikkbü.

3. कुओतन्ज्जाउक. (343.) 135

आद्व्, येहि *स्सा पोतका' मारिता ते दारके र्यग्घस्स पुरतो' पा- तेत्वा^ मारापेत्वा' पलाता*** ति. सत्था आगन्त्वा „काय नु 'त्थ भिक्- खये एतरहि कथाय सन्निसिद्ना** ति पुच्छित्या „इमाय नामा" *ति ▼ओत्ते „न भिक्खये इदान्* एव पुब्बे p* एसा अत्तनो पोतघातके घातापेसि येवा^" ह्ल् यत्वा* अतितम् आहरि: 5

Atlte बारानसियर्ह् ßodhisatto धम्रोएन समेन रज्जैः कारेति*. तस्स निवेसने एका कुन्तनि*^ दातेय्यहारिका ति सब्बइद् पुरिमसदिसम् एव. अयैः पन विसेसो : अयम् ^* य्यगेहेन दारके मारापेत्वा चिन्तेसि: y,इदानि न सक्का मया इध वसितुइः, गमिस्सामि, गच्छन्ति *' च" रन्नो न अनारो- लो चेत्वा** गमिस्सामि, आरोचेत्वा व गमिस्सामिति** राजाओअइः न्प- सम्कमित्वा वन्दित्वा एकमन्तम् थिता „sämf तम्हाकम्^^ प- मादेन मम पुत्तके दारका मारेसुम्, अहम् कोधवसिका हुत्वा** दारके पतिमारेसिम् , इदानि मया इध*' vasiinm न सक्का*' ति वत्वा पथमम् गाथम् आह: 15

1. अवसिम्ह तवगारे निच्चम्"^ सक्कतपाजिता,

त्वम् एव दानिम् अकर^', हन्द राज वजार' अहन् ति. 165.

तत्थ त्वमेव दानिमकरा 'ति मैः पद्नैः गाहापेत्वा पेसेत्वा अत्तनो पमादेन मम पियपुत्तके आरक्खन्तो त्वैइ नव इदानि एतम् रुअम गमनकारनम्^^ अकरि, हन्दा t\ vavassag^atthe '' * निपातो, राजा 'ti Bodhl- 90 sattaiii आलपति, वजामहन् ति गच्छामि अहम्.

तर्न् sQtvä राजा दुतियम् गाथम् आह: «. यो वे कते पतिकते किब्बिसे पतिकिब्बिसे

एवम्" तर्न् सम्मति" vefraih वसकुन्तनि'* मागमाति. 166.

तस्स्' अत्त्बो: यो पुग्गलो परेन कते किब्बिसे अत्तनो पुत्तमारनादिके दा> 35 ruiiakamme कते पुन अत्तना^^ तस्स पुग्गलस्स पतिकिब्बिसे कते'* पति-

^ C> -ni C01T. to -ni. ' kira असुका नाम kantinila^ä हिस्सा पोतके, ब्द् किर असुका उआम कुन्तिनिया पोतका येहि. * B*d पादमाले. * B> खिरपेत्वा, ब्द् खि- पित्ति. ' B* मारेत्वा. ' B* हिमवन्तमेव ^अता, ब्द् हिमवन्तम् गता. ^ B* अत्तनो पोतके घातके पारके गहेत्वा ब्यग्घस्स पातमोले खिपिता हिमवन्- तमेव गता, ब्द् a. पोतके दारके गहेत्वा b. पादखिपित्वा h. g. * Bd adds tehl yäcito. » B'd-si. " C* -ni, -ni corr. to -ni. '* B»d add kuutinl. »* G^ -t!tl. ^* Bid add pana. B<d अनारोचेत्वा न. '^ B<d अद्द् पेसेत्वा. Bi adda vete, Bd to. " €*• B»' omits idha. " nicca. »» -ri. ''^ B«d do- manassakä-. •* upaaaggatth«. *" C** evan. " BW -ti. »♦ C* kunUiii, C* kuntani. »» B»'d -no. " C** patikate patikibbise.

136 त्व्. चतुक्कनिपत. ;•. चुल्लकनालवग्ग. (35.)

कतम् मयि तसआ 'ति जानाति, एवैः' तर्न् सम्मति^ वेरम्' एतुकेन तर्न् वरम् aammati vüpaaantaib होति, तस्मा Taaa कन्तनि^ गमा ति.

तैब् सुत्वा^ ततियम् गाथम् अह: s. न कतस्स च कत्ता ca metti^ saodhlyate^ puna, 5 hadayam' नानजानाति, गच्छन् नेव रत्बेसभा *ति. 167.

तत्थ न कतस्स च कत्ता 'ति कतस्स च अभिब्बातस्स^ उपपिलि- तस्स^'^ पुग्गलस्स इदानि विभत्तिविपरिनामम् *^ कत्वा यो कत्ता च तस्स*' 'ति इमेसैः द्विन्नम् पुग्गल्स्नम् पुन*' मित्तभावो नाम न सन्धियति न gbatfyatiti अत्त्बो, हदयम् नानुजानातिति तेन कारनेन मम हद- 10 yaiQ इधवासम्*^ नुन्न्जानाति ^*, गच्च्बन्नेव रत्बेसब्बा 'ति तस्मा अहम्- mahär^a गमिस्सामि येवा 'ति.

तर्न् स्न्त्वा रजा चतोत्थम् गाथम् आह: 4. कतस्स c' एव कत्ता च मेत्ति^' सन्धियते ^^ पुन

धिरानम् नो च बालादम्, वस कुन्तनि^^ मागमा ति. 168.

15 तस्स्' अत्त्बो: कतस्स c' एव^' प्न्ग्गलस्स यो च कत्ता तस्स मेत्ति'^ सन्-

धियते'^ पुन, पुन" धिरानम् नो च बिलानम्. धिरानैब् हि मेत्ति" भिन्नापि पुन घतियति'^, बाल्स्नम् पन sakiiii ब्बिन्ना भिन्ना व होति^', तस्मा वस कुन्तनि'* गमा ति.

सकुनिका „एवम् सन्ते पि न सक्का मया इध'^ वसितुम् सो सामिति" राजानम् वन्दित्वा उप्पतित्वा हिमवन्तम् एव गता.

सत्था इमम् देसनम्^^ आहरित्वा जातकम् समोधानेसि : „तदा कुन्तनि *^ येर एतरहि कुन्तनि अहोसि , बारानसिराजा पन अहम् एवा** 'ति. कुन्तनिजातकम्*^

» C** evan. * B»'d -ti. » B«ä veranti. * C* kantanim, kuntanlm. * B«d add kuntini. * C metti. B*d mitti. ^ C^ sandiyyate, C sandhiyyate, B<d san- dhiyate. C*» -yan. B«d add ca. >*» B*« -pilentassa. " C** vibhavanti-. '* Bd yo katassa ca akatassä. ** Bt'd omit puna. ^* C^ -san. *^ B*d add na- ruccati. " B«d mitti. " C* sandiyyate, sandhiyate. " C* -kuntani, -kuntani corr. to -ni, B»^-kuntini, -kuntini. >• omit ceva.»<* B* mittam, Bd mitti. '* B< sandhäyate, Bd sandhiyate. " in O puna is blotted out, Bid pana. »» B»d mitti. »* -tl-. " C** ca hontl. =•• 0** -kunta- nim, -kuntänam, Bd -kuntinim. " C*« omit idha. BW dhammade-. *• C^ kuntapi, kuntani, B* kuntini, Bd kuntini. *^ C^ kuntani, B< kuntini, Bd kuntini. '^ kuntani corr. to -ni, B»d kuntini-, and add Utiyam.

4. Ambacor^ätak«. (344). 137

4. अम्बचोरजातक.

«

यो निलियम्^ मन्दयतिति. इदैब् सत्था जेतयने वि- हरन्तो एकम् अम्बगोपकत्बेरम् ' आरब्भ कथेसि. सो किर महउअककाले pabbf^ityä' जेतवन-पच्चन्ते अम्बयने पन्नसालम् करेत्य अम्बनिक्क्बतो पतिताओइ अम्बपक्कानि क्बादन्तो यिचरति, अत्तनो 5 sambandhamanussäDaiii पि देति. Taamim ब्बिक्खाचारम् पयित्थे अम्- बचोरका ambäiii पातेत्या क्बादित्या च गहेत्या गच्छन्ति. तस्मिम् क्बने चतस्सो सेत्थिद्बितरो अचिरवतिया नहात्या^ यिचरन्तिजो तर्न् अम्बयनम् पयिसिम्सु. मबल्लको आगन्त्या दिस्या .ष्तुम्बेबि मे अम्बाओइ क्बादितानिति** आह. „भन्ते^ अम्हे इदानि ' आगता, न तुम्बाकम् इओ अम्बानि खादामा'* *ति. „तेन बि सपत्बम् करोत्बा" *ति. „करोम ब्बद्ते" ति सपत्बम्* करिम्सु. मबल्लको बि^ सपत्बम् कारेत्या^ लज्जापेत्या यिस्सज्जेसि. तस्स तर्न् किरियम् सुत्या ब्बिक्क्बा धम्म- सब्बायम् कत्बम् समुत्त्बापेसुम् : ,,äyiiso असुको किर' मबल्लको अत्तनो yasanakaambayanam पयित्थसेत्त्बिद्ब्ज्तरो " सपत्बम् कारेत्या 15 लज्जापेत्या यिस्सि^'एसिति. सत्त्बा आगन्त्या .,काय नु *त्त्ब ब्बिक्क्बये एतरबि कत्बाय सन्निसिन्ना** ति पुच्च्बित्या „इमाय नामा'* *ति युत्ते „न ब्बिक्क्बये इदान्* एय पुब्बे p* एस अम्बगोपको बुत्या एका'' सेत्त्बि- द्बितरो सपत्बम् कारेत्या लज्जापेत्या यिस्सज्जिति' यत्या अतितम् आहरि:

अतिते बारानसियैब् ब्रह्मदत्ते रज्जैः कारेन्ते षो बोधिसत्तो सक्कत्तम् कारेसि. तदा एको^^ कातजतिलो बा- ränasiih उपनिस्साय Daditlre ambavane पन्नसालम् इनापेत्वा अम्बानि रक्क्बन्तो'^ पतितानि अम्बपक्कानि क्बादन्तो सम्बन्- द्बमनोस्सानम् पि ददन्तो'* नानप्पकारेन मिच्च्बाजिवेन जिवि- कम् कप्पेन्तो विबरति ^^ तदा सक्को देवराजा „ke*^ nu kbo 95 manussaloke मातापितरो उपत्त्बहन्ति क्निए जेत्त्बापचायिककम्- मम् करोन्ति दानम् देन्ति siiam रक्क्बन्ति ओपोसत्बकम्मम् करोन्ति, के पब्बजित्वा समनधम्मेसु युत्तपयुत्ता विहरन्ति, के अनाचारम् carantiti ^^'^ lokam volokento imam ^^ ambago-

* €*• nlli-, B»£.uili-. ^ €• -kaifa-, B^ä -kattherarii. » C* -jito. *B« nhäyitvä. * B»4 -n0t«. * C^ -thä, -tham corr. to -त्बा. ^ B< ताव, ब्द् तासम्. * C^ ka- Tonto. karontä corr. to -to * B'd näma »<* B<d .kam-. '* B«<« pavithä-. *^ B<d catasso. ^> Bid visajjipesiti. ^* B*'d omit eko. ^^ Bid add auibaruk- khato. ** b< danto, hd deiito. *^ B^d vicarati. ^" C^ keiia, O ke corr. to ktna. 1* Bid karontUi. B< idam. Bd omit« imaih.

138 IV. चतक्कनिपात. 5. गल्लकोनाउवग्ग. (9b.)

पकैः अनाचारैः जतिलैः * दिस्वा „अयैः कातजतिलो कसिनपरि- कम्मादिरि) अत्तनो समपधम्मम् पहाय अम्बवनैः रक्- खन्तो विचरति, सइह्वेजेस्सामि Daa'* ति, तस्स गामम् भिक्खाय पवित्थकाले अत्तनो आनुभावेन अम्बे पातेत्वा चोरेहि विलुत्ते'

5 विय अकासि. तदा बारापसितो चतस्सो सेत्थिधितरो तम् अम्- बवनम् pavisiihsn. कातजतिलो दिस्वा „तुम्हेहि' अम्बानि खादितानिति'' पलिबुद्धि. „भन्ते, मयम् इदानि आगता, न ते अम्बानि खादिम्हा*" 'ति. ,,तेन हि सपथैः करोथा" 'ति*. „कत्वा पुन' गन्तुम् लभिस्साम भन्ते*' ति. „Äma लभिस्-

10 सथा" 'ति. „साधु भन्ते" ति तासैः^ जेत्थिका sapathaih ka- rontl pathamam गाथम् आह: 1. यो निलियम्" मन्दयति सन्दासेन विहन्नति

तस्स वसम् अन्वेतु ते अम्बे* अवाहरिति. 169.

तस्स्' अत्थो: यो पुरिसो palitäiii कालवन्नकरनत्थाय तिफलादिहि योजे- ,15 त्वा" कतर्ह् न्तुयकम् *' मन्दयति निलकेसरितरे ^' च उत्थितम् '* उद्धरन्तो सैनिआसेद विहन्नति किलमति तस्स एवरापस्स महल्लकस्स वसम् अन्वेतु तथारापम् पतिम् ^* लभतु ते अम्बे अवाहरिति.

तापसो ,,त्वर ekamantarii तित्था'^** 'ति वत्वा दुतियम् सेत्- थिध्ल्तरम् कारेसि. दुतियैति गाथम् आह : 20 -'. Visarii पन्नुविसम् " आनतिम्सम् व" जातिया

तादिसा पतिर्ह् लद्धा**^ ते अम्बे अवाहरिति. 170.

तस्स्' अत्थो: नारियो नाम paiiiiarasasolasavassakäie पुरिसानम् प्ल्या होन्त्ल्, पन तव अम्बानि अवाहरि एवरापे योब्बने patiiii अलभित्वा जातिया vTsaiii पन्चव्त्सम् वा'^ एकेन द्विहि आनताय आनतिम्सम्" वस्सानि पत्वा तादिसा 45 परिपक्कवया हुत्वापि पतिम् लत्था^' ति.

ताय पि सपथैः कत्वा ekamantarii थिताय ततिया तति- yarii गाथम् आह :

» B«<i kutajatilarii. » B'd vilumpanto. * B«? add me. * C^« khäditamhä, B»Äkh5- damhä. * Bd adds sapathairi * B»d ra pana ^ B«d तासु ® C^' निलि-, nilaiii. B<* निलियम्. » C»f* अम्ब. »^ (^k फला-. l\d निफला-. H«'<« omit yojetvS. *> C^ nili-, B'dniiikam »» C B'd nila-, '* B»' adds phaiitam, Bd pa-. " B»d omit sä. »« pati, Bd pati. »^ B«d tithähi. »» R'd pancavisam. »» B»d vä. " all four MSS pati लद्धा. *' B»d व्त्सम् पत्वा एकविसरि» वा. ** B»* उनाव अय tiriisaih, Bduiiatisaii), ओमित्तिनिर् आनताय. ^' C'» पतिमलत्था, B<d पति लद्धा .

5. गिगकुम्भजातक. (345.) 139

s. दिघैः उअच्छतु अद्धानैः एकिका अभिसारिया

सम्केते patirii मा^ अद्दस' ते अम्बे अवाहन्ति. 171.

तस्स्' अत्थो: ते अम्बे अवाहरि patirii पत्थयमाना तस्स सन्तिकम् abhiaaranatäya अभिअआन्या* iiäma हुत्व्स् एका^ अदुतिया ज्स्रावुतद्धगावुतमत्तम्^ dighaiii addhäiiari) gacchatQ ^ गन्त्व्स्ल्पि च तस्मिम् asukatthänarii नाम आगच्छेय्- 5 यासुइ कते सम्केत्त्* patiih निआ अद्दसा 'ति.

ताय पि सपथम् कत्वा एकमद्तैः थिताय चतुत्था चत्न्त्थम् गाथइउ आह: 4. अलैह्कता सुवसना mäiini चन्दनुस्सदा

एकिका सयने सयत्द् ते अम्बे अवाहरिति. 172. लो

uttSiiatthä येव.

4

तापसो „तुम्हेहि भारिया' सपथा कता, अन्नेहि अम्बा खादिता^ भविस्सन्ति, गच्छथ दानि तुम्हे" ति उय्योजेसि. सक्को bheravarüpäraiiimanam दस्सेत्वा काततापसम् ततो पलापेसि. i5

सत्था इमम् देसनम् * आहरित्वा जातकम् समोधानेसि : ,,तदा कातजतिलो अयम् अम्बगोपको महल्लको ^^ अहोसि, चतस्सो सेत्थिधि- तरो एतायेय, सक्को पन अहम् एवा " '* *ति. अम्बचोरजातकम् ^^.

5. गजकुम्भजातक.

यनम् जदग्गि दहतिति^^ इदम् सत्था जेतवने सो तिहरन्तो एकम् अलसभिक्खुम् आरब्भ कथेसि. सो किर सावत्थि- यासि'^ कुलपुत्तो सासने उरम् दत्वा पब्बजित्वपि अलसो अहोसि उद्देस- परिपुच्छयोनिसोमनसिकारयत्तपतिवत्तादिपरिबाहिरो*^ निवरनाभिभातो, दिसिद्दत्थानादिसु तथ्' एव '" बोति. तस्स तर्न् आलज्जियभावम् आरब्- भ ^^ धनिमसभायम् कथम् समुत्थापेसुम् : „आयुसो असुको नाम *^ 95 एयरापे निय्यानिकसासने पब्बजित्या आलसियो कुसितो नियरनाभिभातो

* C** -i^ati m5, JB<d -ti> pati mä. ' adda, Bd ddasa. C** -sa- * B»<l एकिका. * R< गावुतम् dvarii गा-, B^ गावुतद्विग-. * C*^* गच्छन्तु. ' बिद् अति- भा>. ^ B*d अम्बानि खादितानि. ^ B'Vi द्लिअम्मदे-. ^^ l\*d ओमित् महल्लको. ** B'd एव सम्मा सम्बुद्धो. *' H^d ambajätakaiii catutiham. 5. Feer in Jourii. Asiat. 1S74 T. 4 p. 365. " C*« (jahasiti, hadatiti. " C** -i, -am. '* B»P -पतिवत्तादिनिप-, ब्द् -पतिवत्तादिप-, C** -pativattäiiipa-. '• बिद् तथा एव. 17 B'<IP अद्द् भिक्खा. ^^ बिद् अद्द् भिक्खु.

140 IV. Catukkaiiipäta. .S. ओअलुकनालवग्ग. (35.)

यिहरतिति**. सत्था अगन्त्या „काय नु *त्थ भिक्खये एतरहि क- थाय सन्निसिन्ना** ति पुच्छित्ता „इमाय दामा" 'ति युत्ते „न भिक्- खये इदान्* एय पुब्बे पि सो' आलसिको येया'* *ति यत्या अतितम् आहरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जम् कारेन्ते 5 Bodhisatto tassa a m a c c a ratanain ' abosi. बारानसिराजा आल- सियजातिको अहोसि. बोधिसत्तो „राजानम् बोधेस्सामिति''* एकम् न्पायम्^ उपधारेन्तो चरति\ अथ्* एकदिवसम् राजा उय्यानम् गन्त्वा अमच्चपरिवुतो ' तत्थ विचरन्तो एकम् गजकम्भम्^ आलसियम् पस्सि. तथारापा किर आलसिया सकलदिवसैः गच्- 10 छन्तापि^ ekanguladvangulamattain * eva gacchanti^^. राजा ताम् दिस्वा „वयस्स को नाम्' एसो" ति'* पुच्छि. बोधिसत्तो' „गजकुम्भो^ नाम्* एस महाराज आलसियो*', एवरापो'* हि स- कलदिवसम् गच्छन्तो'^ पि एकन्गोलद्वन्गुलमत्तम् एव गच्- छतिति'"'* वत्वा तेन सद्धिम् सल्लपन्तो*^ ,,ऐन्भो गजकुम्- 15 भ^ तुम्हाकैः'' दन्धगमनम्, इमस्मिम् अरन्ने दावग्- गिम्हि उत्थिते kiih करोथा'* 'ति वत्वा पथमैः गाथम् आह: 1. Vanaiii यद्' अग्गि दहति पावको कन्हवत्तन्!'*

katham karosi pacalaka evam dandhaparakkamo ti. 173.

तत्थ यदग्गिति यदा अग्गि, पावको कन्हवत्तनिति अग्गिनो व'^

90 वेवचनानि '^, पचलका \i तर्न् आलपति, सो हि चलन्तो चलन्तो gaccliatif निच्चैः

पचलायति, taaniä पचलको ति वुच्चति, दन्ध} अरक्कमो ति गरविरियो".

तर्न् स्न्त्वा गजकुम्ब्बो^ दुतियम् गाथम् आह: s. बहानि रुक्खच्छिद्दादि पथव्या विवरानि च,

तानि चे दभिसम्भोम होति नो कालपरियायो ति. 174.

25 तएस्' अत्थो: i<अन्दित, अम्हाकैः ito uttarigamanaifo iiäma n' atthl, imas-

मिम् पन araniie rukkhacchiddäiii च puthuvivivarärii'^ च बहाउइ, यदि'* तानि न päpuiiäma होति नो कालपरियायो ति मरनम् एव नो होतिति.

* B»^ पेष. ' B»आप् amaccathänaiii * B«4P पबो- * B*4Piipamaih. * ब्त्<ल्प् विच-. B»4p अमच्चगनप- ^ B'dp लाजकु-. * Y*P C'f« -तो पि. C* -त्तम्. 10 Qk» जिप् गच्छति, B< गच्छतिति. ^^ B'<ti> अद्द् बोधिगत्तम्. ^* B<4P महासत्तो. aU. " C«« -pä. " Cf'-tä. »• C»^* gacchantitl. " B»4P-pflnto. »• C^' kumbhäkaiii C* -वत्तति, -वत्तनि, -वत्तिउइ. "ß»4पोमित्य " ßtäp-चउअम्. *^ C* गुरु-. '^ C*= पुथुविव्त्-, पुथोविवरानि, B«4P पथविवि-, " यदा.

6. Kesar^ätaka. (346.) 141

तर्न् सुत्वा बोधिसत्तो इतरा द्वे गाथा अभासि : II. यो दन्धकाले तरति तरन्ल्ये च^ दन्धति

सुक्खपन्नैः vaakkamma' atthaiii भन्जति* अत्तनो. 175. 4. यो दन्धकाले दन्धति तरन्ल्ये च^ तारयि

ससिय rattiih विभजम् तस्स्* अत्थो परिपारतिति. 176. 5

तत्थ दन्धकाले ति tesaiii teaam कम्मानैः aanikam* कत्तब्बकाले, taratUi turito^ veg«na तानि कम्मानि करोति, सुक्खपन्नैः वाऽति यथा वातातपअउक्खम् * तालपन्पम् बलव पोरिसो अक्कमित्वा bbanjeyya^ tatth' ova* cunnavicunpam * kareyya*^ eTam so attano atthaiü vaddhiih^^ bhanjatt^', dan- dhatiti^' दन्धायति दन्धकातब्बकम्मानि*^ दन्धम् एव करोत्ल्, तार- 10 यित्प्' तरति^* तुरितम् कातब्बानि कम्मानि तोरितो व करोति, ससिव रत्तिम् ▼इभजन् ति यथा नवरन्दो*'' अयैः जन्हपक्खरत्तितो *^ (रत्तिम् '* विभ- जन्तो दिवसे दिवसे परिपारति*^ एवैः तस्स परिसस्स अत्थो परिपारतिति ▼उत्तैन् होति.

राजा बोधिसत्तस्स वचनम् सुत्वा ततो पत्थाय अन- 15 लसो जातो.

सत्था इमम् देसनम्'^ आहरित्या जातकम् समोधादेसि : ,,तदा गजकुम्भो ^' अलसभिक्खु '^ अहोसि, पन्दितामच्चो '* पन अहम् एया" ^ति. गजकुम्भजातकम्'^.

6. केसवजातक. 90

मन्न्स्सिन्दम् जहित्राना हि. इदम् सत्त्बा जेतरने यि- हरद्तो तिस्सासभोजनम्'* आरब्भ कथेसि. अनथपिन्दिकस्स किर गेहे पन्चन्नम् भिक्खुसतानम् ओइबद्धभत्तम् होति, गेहम्

> €*• BP va. » B' aggama? Bd akkama. « C** bh^jati. * C* Bd «tiii-, sani- corr. to sani-. ' B<dp toritaturito. * C^ यथा वाता तपम्-, B' यथा तत्बासक्खम्, ब्द् यथा तथा सुक्खम्, BP यथा तथा सुक्ख. ^ C** भजेय्य, ब्त् भन्नेय्य? BP भन्जे. « C*« तत्थव. » C*« चुन्नचुन्- नैब्/ B' ओमित्ष् cunna. ^^ B* kareyyuihf B<i( käreyya. ^^ G^ avaddhim, C* yaddbi, B> vadhita, hdp vudhim. ^> Bt bbanceti, Bdp bhai^eti. *' dandhe, B^^dandhetiti. ** C^ dandham-, B(P दन्धम्कातब्बानि कम्मानि, ब्द् दन्धकातब्- बानि k. '* C** तारयतिति. >• B»*dj> turita '^ B«dP nabham-. " BWpomit rattito. ^' B* adds जोतियमानो कालमक्खरत्ति, ब्द् J. कालपक्खरत्तितो रत्ति, ब्प्जोतयमानो कालपक्खरत्तितो रत्तिम्. *^ -पारेति '* B*d|> धम्मदे-. ** बिद्प् राजकुम्भो. B»' आलसिय-, ब्द् अलअइय-. " -taam-. " BP राज-, BW राज- पन्चमैब्. '• C** -नम्.

142 IV. चतुक्कनिपात. 5. गल्लकनालवग्ग. (35.>

निच्चकालम् भिक्खुसम्घस्स ओपानभातम् käsävapp^jjotam इसियात- परिवातम् ' . अथ्* एकदियसाम् राजा नगरम् पदक्खिनम् करोन्तो आएत्थिनो ओल्येसने भिक्खुसम्ग्बम् दिस्वा „आबम् पि अरियसम्घस्स निबद्द्बम् भिक्खम् दस्सामिति*' विबारम् गन्त्वा सत्थारम् वन्दित्वा 5 पन्चैमम् भिक्खुसतानैब् निबद्द्बम् ब्बिक्खम् पत्थपेसि. ततो पत्थाय र्स्यनिवेसने निबद्द्बम् भिक्खम् दियतिति^, वस्सिकगन्ध- सालिभोजनम् ^ पनितम्, विस्सासेन पन*^ सिनेहेन सहत्था दायका n' अत्थि, र्च्गयुत्ता दापेन्ति^ भत्तम्*, भिक्खा निसिदित्वा भुन्जितुम् न इच्छन्ति, नानग्गरसम् भत्तम् गहेत्वा अत्तनो उपत्थानकुलम् ^

10 गन्त्या तर्न् भत्तम् तेसम् दत्या तेहि दिन्नम्" लाखम् panitiim भुद्जन्ति^. अथ्* एकदियसाम् रन्नो बहुम् फलाफलम् आह- रिम्सु. R^'आ ,,आअम्घइइस देथा'* *ति आह. मनुस्सा भत्तग्गम् गन्त्या ,,एकभिक्खु पि^" n* अत्थिति'' रन्नो आरोओएसुम्. „ननु येला- यम् एय ताया^'** \i. ,,अम येला, भिक्का पन तुनिहाकम् गेहे

15 भत्तम् गहेत्या अत्तनो''' यिस्सासिकौपत्थाकानम् " गेहम् गन्त्या तर्न् भत्तम् ^* दत्या तेहि दिन्नम् लाखम् पनितम् भुन्जन्तिति*'. K^ä ,,अम्हाकम् भत्तम् पनितैः, केन नु खो कारनेन अभुत्या अन्नम् भु^'अन्तिति, सत्थारम् पुच्छिस्सामिति*' चिन्तेत्या यिहारम् गन्त्या '^ Satthäraiii पुच्छि. सत्था ,,महाराज, भोजनम् नाम yi^säsapara-

90 मम्, तुम्हाकम् गेहे यिस्सासम् पच्चुपत्थापेत्वा सिनेहेन दायकानैः अभाय भिक्खा भत्तम् गहेत्या अत्तनो'" यिस्सासिकत्थाने परिभुन्- जन्ति'^, निअहार्स्ग yissä^asadiso अन्नो रसो नाम n अत्थि, ayis^äsikena दिन्नम् चतुमधुरम् पि ^ यिस्सासिकेन दिन्नम् सानिआकभत्तम् ^^ न अग्घति, पोरानकपन्दितापि रोगे उप्पन्ने '^ रन्ना पन्च^° येज्जकुलानि

25 गहेत्या भेसज्जे कारिते पि रोगे अयापआअममाने ' ' यिस्सासिकाउअम् सन्तिकम् गन्त्या अलोनिकम् नियारआआमाकयागुन् ^ ' c* एय udakamattasittaalonika- पन्नन् च paribhu^jityä निरोगा '^ जाता*' ति यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियर्ह् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो कासिरत्थे ब्राह्मनकुले निब्बत्ति ^* कप्प-

i Bid -pati-. * C^ diyya-, diya-, hd दाय-. * B'd -कैइज्गैइ-. * ब्द् पुन. ^ -युत्ते दापेसि. * B'«* ओइनित् भत्तम् ^ C*= -कलैउ, !•»' -gälarii. B^' \i\ अथा- kakülarii. '^ B«d add bhattarii. " C** titi. ekaih ekarii bhikkhum pi adisvä, Bd ekarii bh. pi a. in the piact^ of ekabhikkhu pi. " Bid velayeva tätä ^~ B^ lepeat attano. '^ B> visäsikäiiaiii gt^ham apa-, Bd visäsikäiiam upa-. '* B»* oiuits t bh., BW add tesaiii. " B'd add vanditvä »« C^' -jäti, -jati. '^ B'd add hi. '* takapalta, Bd täkrfuiattarii. C* adds na. '0 Cfc« panoä. =*• B'd avüpasanie. »^ C* B«J ni-. " all foiir MSS. ni-. ''* B'<« -ttitvä.

6. केसवजातक. (346.) 143

कमारो ति 'स्स सामम् अहम्सु. सो वयप्पत्तो तक्कसिलायम् सब्बसिप्पानि उग्गन्हित्वा अपरभागे इसिपब्बज्जम् पब्बजि. तदा केसवो* नाम तापसो पन्चहि तापससतेहि परिवतो ग- नसत्था हुत्वा हिमवन्ते वसति. बोधिसत्तो तस्स सन्तिकैः

गन्त्वा पन्चन्नम् अन्तेवासिकसतानम् जेत्थओतेवासिको हुत्वा ^ विहासि, केसवतापसस्स' हितज्झासयो ससोएहो'. ते अन्न- मन्नइआ अतिविस्सासिका^ ahesuii). अपरभागे केसवो ते तापसे आदाय लोनम्बिलसेवनत्थाय^ Bäränasiih पत्वा राजुय्याने व- सित्वा पुनदिवसे नगरम् भिक्खाय पविसित्वा राजद्वारम् अगमासि. राजा इसिगनम् दिस्वा पक्कोसापेत्वा अत्तनो निवेसने लो भोजेत्वा patinilarii गहेत्वा उय्याने वसापेसि. अथ वस्सारत्ते atlte^ Kesavo राजानम् आपच्छि^ राजा „भन्ते, तम्हे म- हल्लका, अम्हे ताव उपनिस्साय वसथ, दहरतापसे हिम- वन्तैः पेसेथा" 'ति आह. सो „साधा" 'ति जेत्थन्तेवासिना® सद्धिम् ते हिमवन्तम् पेसेत्वा sayaiii ekako va ohiyi. is Kappo*^ Himavantam गन्त्वा तापसेहि सद्धिम् वसि. केसवो कप्पेन विना वसओतो उक्कन्थित्वा तर्न् दत्थुकामो हुत्वा ओइद्दम् न लभि, तस्स निद्दैः अलभमानस्स" न सम्मा आहारो*' परिनाउइअम् गच्छति'% लोहितपक्खन्दिका अहोसि, बाल्हा वे- दना वत्तन्ति. राजा पन्च वेज्जकुलानि गहेत्वा तापसम् पतिजग्गि, 9o रोगो न^^^ वापसम्मति. तापसो राजानम् आह: „महाराज किर्न् मय्हम् मरनैः इच्छथ उदाहु आरोगभावन्*' ति. ,,Äroga- भावम् भन्ते*' ति. „तेन हि मर्ह् हिमवन्तम् पेसेथा" 'ति. „साधु भन्ते'' ति , राजा नारदम् नाम अमच्चम् " „भदन्तम् गहेत्वा वनचरकेहि ^^ सद्धिम् हिमवन्तम् या- ^5 हिति" पेसेसि. नारदो तर्न्" तत्थ नेत्वा पच्चागमासि. के- सवस्सपि कप्पे दित्थमत्ते येव चेतसिकरोगो *" वापसन्तो, अक्कन्थिका पतिप्पस्सद्धा. Ath' assa Kappo alonena ^'

* C* -mo, C* -CO corr. to -vo. * B«* kesavo täpeso iiaib. ' ß'd aiiieho. * B'd ativiya vi-. ^ B*ä add maiiussapatharii गन्त्वा. * H*<f ऐइतो. ^ h*d अतिक्- कौते. ^ B*d -इत्वा. * B*d -वासिकेन ^^ बिद् अद्द् पि. ^^ बिद् अलभैइतस्स. ^' 9. ä. न, ब्द् सब्बा आहारो न. " C^ परिनामि, C' pariiiämi corr. to -pämi. ** C*» neva. ** B»<i add pakkosäpetvä iiärada arahäkaih. '■ B«* -ri- »^ B*d omit tarn. ^* BmI cetasirogo. ^* B><f-nakena.

144 IV. गतुक्कनिपात. 5. CuUakanäUvagga. (35.)

अधापनेन उदकेन सित्तपन्नेन' सद्धिम् सामाकनिवार-

यागम् अदासि, तस्स तर्न् खनन् नेव लोहितपक्खन्दिका पतिप्-

पस्सम्भि. पन राजा नारदम् पेसेसि: „गच्छ केसवता-

पसस्स पवत्तिम् जानाहिति^'. सो आगन्त्वा* तर्न् आरोगम् दिस्रा

5 „भन्ते बारानसिराजा पन्च वेज्जकलानि गहेत्वा पतिजग्गन्तो

तुम्हे आरोगे कातोम् नासक्खि, कथैः वो* कप्पो पतिजग्गिति'^

वत्वा पथमम् गाथैः आह:

1. मनुस्सिन्दम् जहित्वान सब्बकामसमिद्धिनैः (Dhp.p.sis.)

कथन् न भगवा केसि कप्पस्स रमति अस्समे ति. 177.

10 तत्थ मनुस्सिन्दैइ ति मनुस्सानम् इन्दम् रारानसिराजानैब्, कथन्

nu bhagavä Kesiti kaua nu kbo अपायेन* अयम् अम्हाकम् भगवा केसव- तापसो^ कप्पस्स अस्समे रमतिति एवम् अन्नेन' सद्धिम् सल्लपन्तो विय केसवस्स अभिरतिकारपैः ^ पुच्छि.

तर्न् सुत्वा केसवो दुतियम् गाथम् आह: 15 2. सादानि रमओइयानि सन्ति रक्खा'' मदोरम,

सुभासितानि कप्पस्स नारद रमयन्ति मन् ति. 178.

तत्थ सन्ति रक्खा* ति'.रुक्खा, pfiliyaih *^ पन रुक्खा*^ t*एव^' लिखि- तम्, स्न्भासित्ल्निति^* कप्पेन कथितानि सुभासितानि च'* रमयन्ति मन्^^ ति अत्थो.

90 एवन् च पन वत्वा „एवम् मम् अभिरमापेन्तो कप्पो

alonaadhüpanaudakasittapannamissaih ^* सामाकओल्वारयागुम् पायेसि, तय मे सन्रव्याधि *^ समितो** ति^' निरोगो *^ जातो ऽम्हिति" आह. तर्न् सुत्वा नारदो ततियैः गाथम् आह: f^ सालिनम् ओदनैः भन्जे suciih'* मम्सापसेचनम्,

95 कथम् सामाकदिवारम्'* अलोनम्'' छादयन्ति^^ तन् ति. 179.

^ C^ nisinnäpannona, C* sinnäpanne corr. to -pannena. ' B^ गन्त्वा. ' B'^ ते. * C*« केन nupäyeiia. ^ B«* kesitä-. B«d siinehi. ^ C* -ramatikä- corr. to -रमका-, B< -रमतिका-, ह्द् .रमनका- ^ C*« रुक्खा. * B< रक्का, C^ रुक्खा. •<> -11- corr. to -li-, hd -11-. " so all four MSS. " tveva. *' G^ बुब्बानिति. ^* B< ओमित्स् च. >" B< मम् रमयन्ति, ब्द् ओमित्स् मम्. ^* G^ -सिन्नपन्न-f बिद् alonakaiii अधापनम् उदकसित्तम्-. *^ B*d सरिरे ब्याधि. " B»d वापसमितो. " B»d omitti. " G* ni-, G* niroge, BW aro-. ^^ suci corr. to snci, suci "' G*« -rä. " C* alo, alona. " C*« cchä-, Bd säda-.

7. अयकातजातक. (347.) 145

Tattha bhunje ti bbaiiji' ayam एववा पात्बो, cfaädayantiti च्बादयलि* पिनेति तोसेति, गाथाबौधसुखत्थर्ह् पउअ अनुनासिको कतो, इदम् वुत्तम् होति: सो' त्वैः सुचिम् मम्सापसेचनम् रिजकुले राजारबर sSlibbattaib bhunji^, taih^ katham idain Bämäkaiiiväram * alonam^ pfnesi tosesi, kathatb te etam niccatiti. 5

तर्न् सुत्वा केसवो चतुत्थम् गाथम् आह: 4. असादम् यदि säduiii आप्पम् यदि बहुइः विस्सत्थो यत्थ भुन्जेय्य विस्सासपरमा रस ति. 180.

'तत्त्ब यदि सादुन् ति यदि वाअसादुम्^ विस्सत्थो tf iiiräsamko विस्सा- सप्पत्तो* बुत्वा, यत्त्ब भुन्जेय्य ति यस्मिम् निवेसने एवम् bhuqjeyya लो तत्थ एवम् भुत्तम् यम् किन्चि भोजनम् सादुम् एव, कस्मा: यस्मा विस्सास- परमा रस, विस्सासो^^ परमो उत्तमो एतेसन् ति विस्सासपरमा रस ति, व्ल्स्सास- रससदिसो^* हि^^ रसो नाम ii' अत्थि, अविस्सासिकेन'' दिन्नम् चतुमधुरम् पि विस्सासिकेन दिन्नम् अम्बिलकन्जियम् '^ न्लिगेहतिति*^.

नारदो तस्स वचनैः सुत्वा रन्नो सन्तिकम् gantvä^Ke- इन् सवो इदैः नाम कथेसिति'^ अचिक्खि.

सत्था इमम् देसनम् ^* आहरित्वा जातकम् समोधानेसि : „तदा राजा Änando अहोसि, नारदो सारिपुत्तो, केसयो बकब्रह्मा ^^ , कप्पे '^ अहम् एवा'* *ति. केसवजातकम् ".

7. अयकातजातक. सु

सब्बायसन् ति. इदम् सत्था जेतवने तिहरन्तो लो- कल् थचरिय् अम् आरब्भ कथेसि. यत्त्बुम् महाकन्ह्^'आतके आरिभविस्सति.

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो तस्स अग्ग्स्र्महेसिया क्न्च्छिस्मिम्^^ निब्बत्तित्वा ^^ वयप्पत्तो न्ग्गहितसब्बसिप्पो पित्न् अच्चयेन रज्जे पतित्थाय धम्मेन रज्जम् कारेसि. तदा मन्न्स्सा देवमन्गलिका हुत्वा

' लुद् bhuöjasi. ' 0* -ति, छाअयन्ति, सादियन्ति तन्त्ल् सादयति. Bid yo. * B'd bhanjasi. * tarn corr. to tum, tattha. * Ck« B<d -ni-, ^ jßid -nakam. ® so C^', B'VI yadi sädum, omltting ti yadi asäduiii. BW visäsasappa- yutto. »0 add pana, Bid omit rasa. >* B»d add anno. B'd add hl. ** BM -kancikaih. " na ag-, anag-. B»d dhammade-. " B»d baka- mahäbrahmä. ^^ B<d add pana. ^* B< adds chathamam, Bd chatham. ^^ -imhl.

J&उक. III. 10

146 I^- Catukkaiiipäta. 5. चुइउकुनाउव/?ग. (35.)

bahaajelakädayo मारेत्वा देवतानैः बलिकम्मम् करोन्ति. बोधिसत्तो „पानो न हन्तब्बो*' ति भेरिन् चरापेसि. यक्खा बलिकम्मम् अलभमाना बोधिसत्तस्स कुज्झित्वा हिमवन्ते यक्खसमागमम् कत्वा बोधिसत्तस्स मारनत्थाय एकम् 5 कक्खलम्^ यक्खम् pesesuii). सो कन्निकमत्तम् महन्तम् आदित्तम् अयकातम् गहेत्वा „इमिना narii पहरित्वा मारेस्सामिति^' आगओत्वा मज्झिमयामसमनन्तरे बोधिसत्तस्स सयनमत्- थके अत्थासि. तस्मिम् खने सक्कस्स आसनैः* उन्हाकारम् दस्सेसि. सो आवज्जमानो तर्न्' käranaiii लिअत्वा इन्द-वजिरम् 10 आदाय आगन्त्वा यक्खस्स उपरि अत्थासि. बोधिसत्तो यक्खम् दिस्वा „किर्न् दु ख्ब् एस मम् रक्खमानो थितो उदाह मारे- तुकामो*' ति तेन saddhiih सलिअपन्तो^ पथमैः गाथम् आह: 1. सब्बायसम् कातम् अतिप्पमानैः पग्गय्ह सो तित्थति अन्तलिक्खे, 15 रक्खाय मे त्वैः विहितो नु 's' अज्ज*

उदाहु रोए चेतयसे वधाया 'ति. 181.

तत्थ यिहितो नु सज्जा ति विहितो नु असि अज्ज.

. बोधिसत्तो पन यक्खम् एव पस्सति न सक्कम्, यक्खो सक्कस्स भयेन बोधिसत्तम् पहरितुम् न सक्कोति. सो 90 बोधिसत्तस्स कथम् स्न्त्वा „raahäräja, नाहन् तव आरक्खत्- थाय* थितो, इमिना पन जलितेन अयकातेन पहरित्वा तर्न् मारेस्सामिति आगतो ऽम्हि, सक्कस्स भयेन पहरितुम् न सक्- कोमिति" एतम् अत्थम् दिपेओतो दुतियैः गाथम् आह : 9. दतो ऽहर्न् राजा इध रक्खसानम्,

«

25 वधाय तुय्हम् पहितो ऽहर्न् अस्मि,

Indo ca tarn rakkhati देवराजा, तेन्' उत्तमन्गम् न हि फालयाम्त्ति '. 182. तर्न् स्न्त्वा बोधिसत्तो इतरा द्वे गाथा अभासि : n. सचे च* मम् रक्खति देवराजा 30 देवानम् indo Ma^ihavä Sujanipaii

1 B^d add pharusaam. ' bid bbavanam. ^ imaih, Hd idam. * ß*(2 -pento. * nu.'ajja. B»<! रक्खनत्थाय. ' C** पा-, तर्न् मुत्तमह्गम् तन फालिस्सामि, ब्द् तेनुत्तमन्ग तेन फालेस्सिम्त्ति. ^ व.

8. ArannaJStaka. (348.) . 147

कामम् पिसाचा विनदन्त्द्* सब्बे, न सन्तसे रक्खसिया पजाय. 183. 4. कामम् कन्दन्तु क्न्म्भन्दा सब्बे पम्सुपिसाचका, नालम् पिसाचा युद्धाय, महति विहेसिका ति. 184.

तत्थ रक्क्बसिया पजाया 'ति rakkhaflasamkhätäya' पजाय, रक्खस- 5 * सत्ताउअन् ति अत्त्बो, कुम्भपिजा ति kumbhamattarabassariigä * मबोदरा यक्- ख्स्, पम्तुपिसिचका ति सैह्काराद्बानपिसाच*, दिल् अन् ति पिसाचा नाम मया aaddhim य्न्द्द्बाय न समत्त्बा, मबति' विबेसिका ति यम् पुन्' एते यक्- क्बा सन्निपतित्ता विबेसिकम्* दसएन्ति' मबति विहेसिका* भायनाकिरदस्सन- मत्तम्* एव maybaiii, न panftham^ bbäyämfti अत्थो. लो

सक्को यक्खम् पलापेत्वा महासत्तम् ओवदित्वा „मा भायि मबाराज, इतो पत्थाय तव रक्खाम, भायित्था*^^' ति^' वत्वा सकत्त्बानम् एव गतो.

सत्था इमम् देसनम् आहरित्या जातकम् समोधिउअएसि : „तदा सक्को अनुरुद्धो अहोसि, Bäränasir^ä पन अहम् एया** हि. अय- 15 कातजातकम् ''.

8. अरन्नजातक.

अरन्ना गामम् आगम्मा 'ति, इदम् सत्था जेतवने रि-

हरओतो थुलिअकुइनारिकपलोभनम् आरब्भ कथेसि. वत्थुम्

चुल्लनारदकस्सपजातके ** आरिभविस्सति '^. 90

» अतिते पन** बारानसियम् ब्रब्मदत्ते रज्जम् का-

rente Bodhisatto brähmanakule nibbattitvä vayappatto

तक्कसिलायम् उग्गबितसब्बसिप्पो ^^ भरियाय कालकताय

प्न्त्तैः गहेत्वा इसिपब्बज्जैः पब्बजित्वा हिमवन्ते वसन्तो

पत्तम् अस्समपदे त्बपेत्वा फलाप्बलत्थाय गच्च्बति. तदा 95

चोरेस पच्चन्तगामम् पबरित्वा करमरे'^ गहेत्वा गच्च्बन्-

तेस एका कुमारिका पलायित्वा तर्न् अस्समपदम् पत्वा तापस-

^ C B<> पिसाचामिन-, G* pisaiicämiiia - > BmX लक्क्बसि-. ' C'^« कुम्ब्बन्दमतु-. * सम्कारत्बाने-. * all four MS8. -ti. vibbe-. ' add sä. « भयकारनद-. * बि<I नाबम्. ^^ C* यत्ता, ओमायन्ता, B< निआ भाप. *^ B»* tä. " B»d dbammade-. " B««l «dd sattamam. »* B' cüla-, Bil cüla-. " B»il add atitam ibari. ** Wi omit pana. ^^ B<<1 omitsabba. ** B<<l kumärike.

10*

148 I^- चतुक्कनिपात. 5. GalUkunälaTa^ga. (35.)

क्न्मारकैः पलोभेत्वा स्त्लविनासम् पापेत्वा „एहि गच्छामा*' 'ति अह. ,»पिता ताव मे आगच्छतु, तर्न् पस्सित्वा^ गमिस्साइनिति^'. ,,तेद हि दिस्वा आगच्छा*' 'ति निक्खमित्वा अन्तरामग्गे निसिदि. TäpasakQmäro पितरि आगते पथमम् गाथम् आह: 5 1. Araniiä गार्नम् आगम्म किम्सिलम् किम्वतम् अहैः

पुरिसम् तात सेवेय्यम्, तर्न् मे अक्खाहि पुच्छितो ति. 185.

तत्थ अरन्ना गाममागम्मा ति तात अहैब् इतो अरन्नतो मनुस्स- पथैः वसनत्थाय गतो ▼असनगामम् पत्वा'.

अथ्* अस्स पित ओवादम् देन्तो तिस्सो गाथा अभासि: 10 9. यो तर्न् विस्सासये*^ तात विस्सासन् च खमेय्य ते

8US6ÜS1 च तितिक्खि* च तर्न् भजेहि' इतो गतो. 186. 8. यस्स कायेन वाचाय मनसा n* अत्थि दक्कतम्*

उरसिव पतित्थाय तर्न् भजेहि^ इतो गतो. 187. 4. हलिद्दिरागम् कपिचित्तम् परिसम् रागविरागिनम् 15 तादिसम् तात रोआ सेवि दिम्मनुस्सम् पि चे^ सिया ति. 188.

तत्थ यो taiii विस्सासये* ति यो'^ परिसो तर्न् विस्सासेय्य^^ न परि- बम्केय्य, विस्सासैइच खमेय्य ते ति यो च अत्तनि कयिरमानम् ^' तव Tissäaam पन यम् निरासम्को तर्न् खमेय्य, सुस्सुअइति यो च तव ^स्सास- ▼अचइइअइः सोतोम् इच्छति , तितिक्खित्ल्'* यो च तया कतम् aparädharii खमति,

90 तर्न् भजेहिति^* तर्न् परिसम् भजेय्याऐ payirapäfieyyäsi , उरसिव पतित्-

. tli^yÄ 'ति यथा तस्स न्रसि पतित्थाय वद्धन्तो^^ त्वम् पि तादिसो nra^t पति-

तपुत्तो^* विय हत्वा एवरापैन् पुरिसम् bh^eyyäsiti अत्थो, हलिद्दिरागन् ति

haliddirägasadisarii अथिरचित्तरि^^^, कपिचित्तन् ति लहुपरिरत्तित्स्य'^ मक्कत-

चित्तम्, रागविरागिनन् ति मुहुत्तेन्' एव r^janavirajjanasabhävam, निम्म-

95 n US 8 अम् पि चे सिया ति सचे पि सकैअ-जम्बुदिपतले^' कायदच्चरित्स्दिरहि- तस्स *^ मनुस्सस्स abhäveiia निम्मनुस्सम् सिया tathfipi तात तादिसम् लहुचित्तम् सेवि, सब्बम्'^ पि मनुस्सपथम् विचिनित्वा हेत्थावुत्तगुनसम्पन्नम् एव पुरिसम्" सेवेय्यासिति '* अत्थो.

1 £td add va. ' B^ add kirn karomlti. ^ G^ vissase, C' विस्सासे, B* विसा, ब्द् विसा- saye. * B«d -kkhi, C*» -kkhä. » bhäjesi, Bd bhigeyya. « -taiii. ' B«d bh^eyya. » O ve. C** vissase, B»VI विसासये. C*« सो. " विसेसय्ये, ह्द् विसासेय्य. " B*d -ने. ^* B* तितिक्खतिति, तितिक्खाति corr. to -kkhati, C^ titikkhäti. »* B«d bhajeyyäti. >* C* vaddhe-, B»VI vadhito orasaputto. ** Bid patithita-. " C* atira- corr. to athira-, atira-, Bd athira-. " C* -käya. Btdgakalam -- talarii. *<> B«d -divlra-. " C** sevitabbam, B»d gevisabbam. ■• B<d omit purisam. ■' B*d bhajeyyäsiti.

9. Sandhibhed^ättka. (349.) 149

तर्न् सुत्वा तापसकोमारो „अहम् तात इमेहि गुनेहि समन्- नागतम् पुरिसम् कत्थ लभिस्सामिस् न गच्छामि, तुम्हाकम् नेव सन्तिके वसिस्सामिति^' वत्वा निवत्ति. अथ्* अस्स पिता कसिन- परिकम्मम् आचिक्खि. उभो पि अपरिहिनज्झाना ब्रह्मलोक- परायना अहेसुइब्.

सत्था इमम् देसनम्* आहरित्वा जातकम् समोधानेसि: „तदा पुत्तो च कुमारिका च एते येव अहेसुम् ', तपसो अहम् एरा '** *ति. अरन्नजातकम्*.

9. सन्धिभेदजातक.

N* एव इत्थिसु सामन्नन् ति. इदम् सत्था जेतवने लो यिहइअन्तो पेसुद्नसिक्खापदम् आरब्भ कथेसि, एकस्मिम् हि समये सत्था „छब्बग्गिया भिक्खा पेसुन्नम् उपसम्हरन्तिति* सुत्या ते पक्कोसापेत्या „सच्चम् किर तुम्हे भिक्खवे भिक्खानम् bhandan^ätänaih कलहजातानम् विवादम् आपन्नानम्' पेसुन्नम् उप- सम्हरथ, तेन अनुप्पन्नानि c^ एर भन्दनानि उप्पि^'अन्ति उप्पन्- 15 नानि च" भिज्योभायाज सम्यत्तन्तिति" पुच्छित्या „सच्चन्** ति युत्ते ते भिक्खा गरहित्या „भिक्खये, पिसुना ^ याचा नाम तिखिनासिप्पहा- रसदिसा^, दल्हो पि यिस्सासो ताय खिप्पम् भिज्जति, तन् च पन ग- हेत्या अत्तनो मेत्तिम् भिन्दनकजनो ^ सिहौसभसदिसो होतिति" यत्या अतितम् आहरि: 20

अतिते बारापसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो तस्स पत्तो हुत्वा^" तक्कसिलायम् उग्गहितसिप्पो पितो अच्चयेन धम्मेन रज्जम् कारेसि. तदा एको गोपालको अरन्ने गोकुलेसु गावो ^^ पतिजग्गित्वा आगच्छन्तो एकम् गब्भिनिम् aaallakkhetvä पहाय आगतो. तस्सा एकाय सिहिया^' सद्धिम् विस्सासो 35 न्प्पज्जि. ता^' उभो पि दल्हमित्ता हुत्वा एकतो पि चरन्ति ^*. अथापरभागे गाव्त् वच्छकम् स्थ्त् fibapotakaih विजायि. ते न्भो पि जन कुलेहि आगतमेत्तिया '^ दल्हमित्ता हुत्वा एकतो

' h^4 dhammade-. ' Bid add पितामहा. ' B^d एव सम्मासैन्बुद्धो. * हिद् अद्द् अथमम्. ^ B*d विवादापैइनाउअम्. * C^ omit ca. ^ C* -nä corr. to -nä, B*VX -na. " C^ -nä-, '-pä-, Bid nasattipahära-. ' B* mitti bhindaka-, Bd mittlm bhiodanto. B^ add vayappatto. ^^ Bid गाये. >' C^ एका, B< एकालेयो; ब्द् एकायेय. ** त्वा, G< ha» added tä. *^ Bid vica. Bid -mittiyä.

150 IV. गतुक्क्&निपात. 4. चुल्लकुनलवग्ग. (35.)

विचरन्ति. अथ्* एको वनचरको तेसम् विस्सासम् दिस्वा अरैइने उप्पज्जदकभन्दम् आदाय Bäränasiih^ गन्त्वा रन्नो^ दत्वा „अपि ते सम्म किन्चि अरन्ने अच्छरियम् दित्थपुब्बन्^^ ति रन्ना पोत्थो „देव, अन्नैः किन्चि न पस्सामि', एकम् पन d स्ल्हन् च न्सभन् च अन्ननिअन्नैः विस्सासिके^ एकतो चरन्ते' अद्दसन्^^* ति आह. „तेसम् ^ ततिये उप्पन्ने भयम् भविस्सति, यदा तेसम् ततियम् पस्ससि अथ मे आचिक्खेय्यासिति". „साधु^ देवा'* *ति. वनचरके* बारानसिम् गते एको. सिगालो स्थन् च उसभन् च उपत्त्बहि. वनचरको arannaiii गन्त्वा तर्न् दिस्वा 10 „ततियस्स न्प्पन्नभावैन् रन्नो कथेस्सामिति'* नगरम् गतो. सिगालो पि चिन्तेसि: „मया थपेत्वा स्थमैह्सआ च उसभ- मैह्सन् च अन्नम् अखादितपुब्बम् नाम n* अत्त्बि, इमे भिन्- दित्वा इमेसम् मम्सम् खादिस्सामिति^' सो „अयम् तर्न् एवम् व- दतिति" उभो पि ते *^ annamannaiii भिन्दित्वा नचिरस्स्* एव क- 19 लबम् कत्वा^' मरनाकारप्पत्ते^' अकासि. वनचरको पि गन्त्वा रन्नो „तेसम् देव ततियो उप्पन्नो*' ति आह. „रो सो ^^'^ ति. „सिगालो देवा*' ति. रजा „उभो पि ते'' भिन्दित्वा मारापेस्सति, मयम् तेसम् मतकाले सम्पापुनिस्सामा'^ *ति वत्वा रथम् अभिर्न्य्ह वनचराकदेसितेन मग्गेन^* गच्छन्तो तेसु अन्न- ले maniiam कलहम् कत्वा ज्ल्वितक्खयैः पत्तेसु सम्पापुनि. सिगालो'^ तुत्थहत्थो '^ एकवारम् सिहस्स मम्सर्ह् ^खादति एकवारम् उसभस्स ''. राजा ते उभो पि जिवितक्खयम् पत्ते ^ दिस्वा रथे थितो व*' सारथिना सद्धिम् सल्लपन्तो" इमा गाथा अभासि:

^ C^ 'Siyam, Bd .si, Bi -si. ' G^ rariine, C' aranne corr. to ranno, B< aranne. » C** -miti. * विअआसि कत्वा, ▼इएआसिके कत्वा. * C* -तो, C* वमरन्तो, B<* विचरन्ते, B' वनैः चरन्ते. ब्द् -सिन्. ' B^d 6ते-. B^d सो साधु. B** add pana. B< ai, Bd .giyam. >^ B^ mitte in the place of pite. ^* B^d käretvä. *' C** B«' -na-. '* B< eko, Bd eso. ** Bd mitte in the place of pite, B' omits pite. ^* C^ -desitakena-, B* vanacarikena maggadesitena, Bd väna- carikena maggadesikena, C' vanacarakena maggena corr. to vanacarakadesita- maggena. ^^ B'd add pana. '^ B*d hatha tutho. ^* B*d add mamsam khädati. *o B<d -yappatte. *' C* omits va. ** Bid -pento.

9. सद्द्बिभेदजाउक. (349.) 151

1. N' एव इत्थिसु sämanfiam

न पि भक्खेस्न् सारथि^,

अथ्' अस्स सन्धिभेदस्स

पस्स याव स्न्चिन्तितम्. 189. 9. असि तिक्खो व मम्सम्हि' 5

पेसुनुअम् परिवत्तति

यत्थ्* आसभन् च सिबन् च

ब्बक्खयन्ति मिगाधमा. 190. 8. इमम् सो सयनम् सेति

य-y-इमम्' पस्ससि^ सारथि लो

यो वाचम् सन्द्बिभेदस्स

pisunassa nibodhati. 191. 4. Te Jana sukham edhaoti

नरा सग्गगता-r^iva

ये^ वाचम् सन्द्बिभेदस्स 15

नावबोधन्ति सारथिति. 192.

तत्थ n' एव इत्त्बिसा 'ति सम्म स्स्रथि इमेसम् द्विओनम् जनानम् n* «▼a इत्थिसु* सामआनैः अत्थि न भक्खेस पि^, afiDam एव बि इत्थिम् सिहो 86- तति अन्नम् उसब्बो, अन्नम् च ब्बक्खम् सिबो खादति अन्नम्^ आसभो ति अत्थो, अथ्' अस्सा 'ti^eTaiii कलहकारने अविज्जमदे पि अथ इमस्स मित्तसन्धिभेद- 90 kaaaa dntthaaigälaaaa न्ब्बिन्नम् मम्सम् क्बादिस्सामिति चिन्तेत्वि इमे मारेन्तस्स, paasa याव तर्न् चिन्तितम् जितम्, सुचिन्तितन् ति* अधिप्पायो, यत्था 'ti yaamim peeuDDe पर्ल्वत्तमाने उसब्बन् च सिबन् च मिगाधमा सिगाला खादन्ति, तर्न् पेअओन्नम् मम्सम्हि^^ तिखिनासि'^ विय मित्तब्बावम् छिन्दन्तम् एव परि- वत्ततिति दिपेति, ययिमम्'* पस्सएइति'' गम्म सारथि यम् इमम् पस्ससि 85 इमेसम् द्विओनम् मतसयनम्^^ अन्नो पि यो पुग्गलो सन्द्बिभेदस्स पिसुनस्स पिसुनवाचम् निबोधति गन्बति सो इमम् सयनम् सेति एवम् एवैः^* मरत्स्ति^* daaseti, औखम् एधन्त्त्ति सुखैः विन्दन्ति लभन्ति, नरा saggag^tärivä 'ति aaggam गता दिब्बभोगसमन्गिनो नरा viya te^^ sukham vindanti, n&va-

1 Cic kärati, kärathi corr. to kärati. ^ C" -samhi. * Gk« yay iva, Bd yam yimam. * Bd passi. » C*« yo. so all four MSS. ' 0*» omit su pi. C*« add ca. * B< याव सुचिन्तितम् जातन् ति, ब्द् याव सुचिन्तितम् तर्न् जातम् ti. ^^ B< oiaibsam pi, C^ mamsamhi. ^^^ B^d .pa asi. ^' B^ yam yimam. ** Ck passa- titi, Bd paasiti. ^* B* -sayam, Bd -sayana. ^" Bid eva. '* O evamevarii ma- rltt corr. to evamevampiti. '^ B^ omit te.

152 IV. ओत्तक्क्त्निपात. 5. च्नुत्कुपाल्त्वग्ग. (35.)

बोध्त्न्तिति न सारतो* पच्चेना', tädiaam वत' वचनम् अन्त्ता चोदेत्रा ▼आरेत्रा^ मेत्तिम्'^ अभिन्द्ल्त्वा पकतिका व होन्तिति.

राजा इमा गाथा भासित्वा स्ल्हस्स kesaracammanakfaadäthä* गाहापेत्व दगरम् एव गतो.

5 सत्था इमम् देसनम्' आहरित्रा जातकम् समोध्&नेसि: „तद

रिगा" अहम् एव अहोसिन्*" ति. सन्धिभेदजातकम् *^

10. देवतापन्हजातक.

हन्ति हत्थेहि पादेहिति. अयम् देवतापुच्छा उम्मग्ग- जातके आतिब्बयिस्सति. देयतापन्बजातकम् *^ गुल्लकुनाल- 10 रग्गो*' पओचमो. गतुक्कनिपातयन्नना nitthiiä ".

^ B* na rato. ^ C^ paccanti. * B<d pana. * Bid säreträ. ' Bd mittim, B* omits mettlm. * -dädbi, Bd dädbe. "^ 6<d dhammade-. ' Bid bäränasir^ä« * B<d aammäsambuddho in tbe place of abosin. '^ C* Bi -भेदकजा-, 6<d अद्द् na^amam. ^^ C^ ओमित् देततपन्हिजातकम् , B«d add dasamam. ^* B^ चाल- क्न्न्दाल-. ^* C'^ ओमित चतक्क - - - ता, B*d अद्द् पन्चवग्ग पतिमन्दितम् च- tukkanipät^Jätakam नित्बितम्.

V. PAIfCANIPATA.

1. MANIKUNDALAVAGOA.

1. मनिकुन्दलजातक. जिनो* रथस्समनिकुन्दला *ति. इदम् सत्था जे-

तयने यिहरन्तो एओसलरन्नो अन्तेपुरे पदुत्थामच्चम् आरब्भ 5 कथेसि. वत्थ्म्ह् हेतिहा वित्थारितम् एय.

इधापि बोधिसत्तो बारानसियम् ' राजा अबोसि. दुत्था- मच्चो कोसलराजानम् आनेत्वा कासिरज्जम् गाहापेत्वा' बन्ध- नागारे पापेसि^. राजा^ ज्बानैः अप्पादेत्वा आकासे पल्लम्के* निसिदि. गोररन्नो सरिरे दबो न्प्पज्जि. सो बारानसिराजानम् लो उपसम्कमित्वा पथमम् गात्बम् अब :

1. जिनो^ रत्बस्समनिकुन्दला ' च.

*

पत्ते च दारे च तत्ब्* एव जिनो*,

सब्बेसु भोगेस असेसितेस*^

कस्मा न सन्तप्पसि^* सोककाले ति. 1. 15

तत्थ JTiio* लथस्समदिकुन्दला^* 'ति तम्^' mahär^a^^ rathan ca aaie^' ca मनिकप्दलादि च ज्त्नो, रथे*" च मपिकुन्च्जले ^^ ति पि पाथो, असेसितेसा** 'ति न अएसितेसो^* दिस्सेसेअआ'^ 'ति अत्थो'^

^ Ck B<i Jino, Jinno. ' B^ -naai. ' B^ add bäränassir^äDarii बन्द्बपेत्वा. ^ B*<l ख्ल्पापेसि. ^ 6<l adda taamim. * Bid -kena. ^ B< Jinno, 6<i jino. * Qk -li, O -Je. » Jinno. " B*« -kesu. »* 0* samtba-, santhappaai» " Gk« -le. *' Bid omit tarn. Btd add tvam. ** Bid assafi. 1* O Jinojinaratbe, B< Jinnorathe, B^ Jinojinnoratbe. >^ €*• -lo, Bj.-Ie ca. " -kesü. »• mito naf eaitesu. *^ B< niaesn, Bd nirafasesn. ' ^ Gk abadvesn, O bhavesa inatead of bhogeau?

154 ^' Pancanipäta. 1. ManikundaUvaggs. (36.)

Tarn स्न्त्वा बोधिसत्तो इमा द्वे गाथा अभासि: 2. पुब्बे व मच्चैः विजहन्ति भोगा

macco ca De* pnbbataram jahäti,

असस्सता भोगिनो कामकामि', 5 तस्मा न सोचाम्* अहैः सोककाले. 2.

A. उदेति आपारति* वेति चन्दो,

अत्थम् तपेत्वान' पलेति स्न्रियो,

विदिता मया सत्तुक लोकधम्मा*,

तस्मा द सोचाम्' अहैः सोककाले ति. 3.

10 Tattha pubbe vamaccan ti maccaiü bhogä ^ pubbe va pathamataram nevt

▼इजहन्ति, मच्चो ते भोगे* पब्बतरैन् ▼इजहति, कमकामिति corar^änam आलपति, अम्भो कामे कामयमान^ कामकामि^ भोगिनो नाम लोके असस्सता, भोगेसु वा* नत्त्बेस जिवमानाव अभोग्ल्नो होना, भोगम्वा'^ पहायसयैः** दस्सन्ति, तस्मा अहम् mah^anassa सोककाले पि न sociioiti अत्त्बो, विदिता मया

त्स् सत्तुक लोकधम्मा'* ति coraräjäiiam आलपन्तो'* अम्भो सत्तुक'^ मया^* लाभो अलाब्बो यसो अयसो ति आदयो लोकधम्मा विदिता, यथ्' एव ह्ल् चन्दो उदेति पारत्ल् च puiia च क्बियति यत्बा वा** सुरियो अन्द्बकारम् विधमन्तो महन्तम् लोकपदेसैन् ^' तप्पेत्वान** पुन सायम्*' अत्थम् gacchaÜ न दिस्सति एवम् evaiii'^ भोगा उप्पिज्जन्ति च विनस्सन्ति च, तत्थ किर्न् सोकेन, तस्मा न सोचा-

90 मित्ल् अत्थो.

Evaifa महासत्तो चोररद्दो धम्मैः देसेत्वा" इदादि तस्स्* एवचारम्*' परिगधन्तो:

4. अलसो गिहि कामभोगि द साधु, (Cfr. सुप्रप्. 105.) असद्दतो पब्बजितो न साद्बु,

«5 राजा द साद्बु अदिसम्मकान्,

यो पद्दितो कोधनो तर्न् न साद्बु. 4.

5. निसम्म क्बत्तियो कयिरा दनिसम्म दिसम्पति, दिसम्मकारिदो राज'* यसो कित्ति च वद्धतिति आह. 5.

1 B*ä dhane. * C*' -mi. ^ C^ attanUpe-, C atthanUpe-, £< ataih tha-, hd attham tha-. * hid athalodhammo. ' Bid ti pubbeva maccam भोगा वा. * भि धन्ष् bhoge in the place of te bhoge. '' B*d .nä. * B< कामम् कामैब्, ब्द् का- मम् काम. * B<1 ca, B< omits vä. ^^ Bi bho ea, Bd bhoge ca. ^* BhI addv«. ^' B< atuloka-, Bd satthuka-. " B»d -pento. >*B< athappakärä, Bd satthuka. ^* B<i add loke. >* Bid omit vä. '^ B'd -ppa-, C^ -san. ** Bid kappetväna. '* Bd adds attham paleti. '^ Bd eva. '* na puna säyaib - - - desetva wanting In B< . " unnevacoraifa. ■» C** B< njl, Bd ranno.

2. SuJät^äUka. (352.) 155

इमा पन द्वे गत्बा हेत्था वित्थारिता एव^.

बोधिसत्तम् ' खमापेत्वा रज्जम् पतिच्छापेत्वा' अत्तनो जदपदम् एव गतो.

सत्था इमम् देसनम्^ आहरित्या जातकम् समोधानेसि ; „तद कोसलन्गा Änando अहोसि, बारादसिर्च्ग पन अहम् एया** 'ति. मनि- 5 कुन्दलजातकम्^.

2. स्न्जातजातक.

किन्नु सन्तरमानो *ति. इदम् सत्था जेतयने यि- हरन्तो मतपितिककुतुम्बिकम्* आरब्ब्ब कत्बेसि. स्ब्किरपितरि मते परिदेयमानो ^ चरति^, सोकम् य्मोदेतुम् न सक्कोति*. सत्था 10 तस्स बोतापत्तिफलापनिस्सयम् दिस्या सायत्थियम् पिन्दाय चरित्या पच्छासमनम् आदाय'^ गेहम् गन्त्या पन्नत्तासने निसिन्नो तर्न् यन्दित्या निसिन्नम्'' „किर्न् उपासक सोचसिति*'** यत्या „आम भन्ते" ति युत्ते „आयुसो पोरानकपन्दिता पन्दितानम् कथम् सुत्या पितरि काल- कते न सोचिम्सा** *ति यत्या तेन याचितो अतितम् आहरि: ts

Atlte बारानसियैः .ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो क्न्तुम्बिकगेहे निब्बत्ति. सुजातक्न्मारो " ति *8स नामम् करिम्स. तस्स वयप्पत्तस्स पितमहो कालम् अकासि. अथ्* अस्स पित पित्न् कालकिरियतो'* पत्थाय सोकस- मप्पितो आलाहदतो*^ अत्थिनि आहरित्वा अत्तनो आरामे मत्तिक- 90 थापम् कत्वा तानि तत्थ निदहित्वा गतगतवेलय '* थापम् पप्फेहि पाजेत्वा आवज्जन्तो'^ परिदेयति, d* एव'" दहायति'^न विलिम्पति ओअ भन्जति न कम्मन्ते विचारेति. तर्न् दिस्वा बो- धिसत्तो 9,पिता मे अय्यकस्स मतकालतो पत्त्बाय सोकाभिभातो चरति) थपेत्वा खो'^ पओअ मम् अन्नो एतम् सन्नापेतम् न «^ aakkoti, एकेन नैः*' न्पायेन निस्सोकम् करिस्सामिति^' बहिन»

* C* -timeva, B< -toineva, Bd -tä yeva. ' corarSjä bo-, * Bid -cebi- deträ. * Bid dhanunade-. ^ B<d add pathamam. 2. Gfr. The Daaaratfaa-Jätaka p. 30; J. H. Thiesseirs Die Legende toh Kisägotami p. 42. ^ B»d -pittikamku-. ^ C^ -ne. B Bid vicarati. * B* aaakkontena, Bd aaakkoti in ihe place of na f. <* B'4 add tasea. ^* G^ panattäsane sannisinnam, omUting nisinno Um vanditvi. " C*» »öcaiiti. »» C* -to-? »* B*d kälakaUto. ' »» C*» älä-. »• B* gaU-. " C*t äT^jbanto. > ^ Bul na. ** Bid Dhä-. '<> Bid omit kho. ' ^ tarn, B*d omit nam.

156 ^* पन्चन्ल्पाते. 1. मनिक्न्न्दलवग्गष् (36.)

गरे' एकम् मतगोनैः दिस्वा तिनन् च पान्त्यन् च आहरित्वा तस्स प्न्रतो कत्वा' ,,क्बाद खाद, पिव पिवा'^ *ति वदति'. Ägatä- गता दम्' दिस्वा' ,,सम्म सजात, kirn ummattako si, mata- gonassa tinodakam desiti^'' vadanti. So kinci na^ pativadati. ö Ath* assa pitu santikam गन्त्वा „पुत्तो ते उम्मत्तको जातो, मतगोनस्स तिनोदकम् देतिति" आहम्स्न्. तर्न् सत्वा कुतुम्- बिकस्स पितसोको अपगतो पुत्तसोको पतित्थितो. सो वेगेन गन्त्वा ° „ननु त्वम् तात स्न्जात पन्दितो*, किम्कारना मत- गोनस्स तिनोदकम् देसिति^' वत्वा द्वे गाथा अभासि: 10 1. किम् न सन्तरमानो व लायित्वा हरितम् तिनम्

खाद खादा *ति लपसि^^ गतसत्तम्** जरग्गवम्. 6. «. न हि अन्नेन पानेन मतो गोनो समुत्थहे,

तन्^^ च त्न्च्च्बम् विलपसि यथा तर्न् दुम्मति तथा ति. 7.

तत्थ सन्तरमानो ऽति तुरितो विय hut7ä। लायित्वा ति लुनित्वा^', 15 लपसिति विप्पलपसि, गतसत्तम्^* जरग्गवन् ति gat^ivitaib जिन्नम्" गोपम्, यथा तन् एत्थ तन् ति निपातमत्तम्, यथा दम्मति अप्पन्नो विप्पल- पेय्य** तथा त्वम् तुच्छम् अभातैः'^ विप्पलपसिति ^^.

ततो बोधिसत्तो द्वे गात्बा अब्बासि: 8. तथ्* एव तित्थति सिसम् हत्त्बपादा च वालधि, सो सोत तत्ब्* एव तित्त्बन्ति", मन्ने गोनो समुत्त्बबे. 8.

4. N' एव्' अय्यकस्स सिसम् वा^^ बत्त्बपादा च** द्त्स्सरे,

र्न्दम् मत्तिकथापस्रोइम्" ननु त्वन् नेव दुम्मतिति. 9.

तत्थ तथेवा 'ति यथा पुब्बे थितैः तथ्' एव तित्थति, मन्ने ति एतेसैब् ऐसादिनम् तथ्* एव थितत्ता अयम् गोनो समुत्थहेय्य्स् 'ति mannämii नेवय्य-

95 कस्सा 'ति अय्यकस्स पन स्त्सम् वि^^ हत्थपादा वा'^ न दिस्सन्ति, pi^thipädä न दिस्सरे ति पि पाथो, नन त्वन्नेव दुम्मतिति अहम् ताव सिसादिनि पस्सन्तो एवैः करोमि, त्वम् पन न किन्चि पस्ससि, झापितत्थानतो अत्थिनि आह- रित्वा थापम् ^' कत्वा परिदेवसि, इति मम् पतिच्च सतगुनेन सहस्सगनेन'^ त्वम् एव^^ दुम्मतिति, भिज्जनधम्मा तात saiiikhärä bhijjantfti '*, तत्थ

80 परि(जेवैइआ ति.

» B»d बहिगामे. » B'd थपेत्वा. » B^ खादाहि पिवाहिति आह. * C* tarn. * Bd adds kasmä. ^ Bid detiti. ^ Bid na kinci. " B< -nägantvä. " Bi adds ti. ^^

^0 Bid ea. " na. " B«' -kä-. " B»"^ mattikathü-. •* C* omits sahassa-, adds nn, Bd nanu. '* tvanneva, " B^d bhyjanti.

3. धोउअसाखजातक. (353.) 157

तर्न् सुत्वा बोद्बितस्स पिता „मम पुत्तो पन्दितो, इध- लोकपरलोककिच्चम् ^ जानाति, मम सन्नापनत्थाय एतम् कम्मैन् अकासिति'^ चिन्तेत्वा ,^तात सजात पन्दित, 'सब्बे सम्- क्बारा अनिच्चा* ति मे नातम्^, इतो पत्त्बाय न सोचिस्सामि', पि- तुसोकबरनपुत्तेन^ दाम तादिसेन ब्बवितब्बन्^' ति वत्वा 5 pnttassa tbutim karonto\

5. Ädittam वत मम् सद्तैः* ग्बतसित्तम्^ व पावकैः^ वारिना विय' ओसिन्चम्*^ सब्बम् निब्बापये^^ दरम्. 10.

6. अब्बबि** वत ii>e सल्लम् यम् आसि" हदयनिस्सितम्

यो मे सोकपरेतस्स पितुसोकम् अपानुदि. 11. इओ

7. सो 'बम्'^ अब्बाल्बसल्लो'^ स्मि वितसोको अनाविलो,

न सोचामि न रोदामि तव सत्वान मानव. 12. (Gfr. ध्प्. 96.)

8. एवम् करोद्ति सप्पन्ना ये बोन्ति अनुकम्पका ^% विनिवत्तयन्ति ^^ सोकम्बा सुजातो पितरैः यत्बा ति. 13.

तत्थ निब्बापये ति ओइब्बापयि, दरन् ति सोकदरत्लिअम् ^* सुज्,आतो पि- 15 तरम् यथा ति यथा मम पुत्तो सुजतो मम् पितरम् समानम् अत्तनोसप्- paönatäya aokambft विनिवत्तयि एवम् ^* अन्ने पि सप्पन्ना सोकम्हा विनिवत्तयन्तिति'^.

सत्त्बा इमम् देसनम्*' आहरित्वा सच्चानि पकासेत्रा जातकम् समोद्बानेसि : (सच्चपरियोसादे कुतुम्बिको सोतापत्तिफले पतित्त्बहि) ,,तदा सि\jäto अबम् एया" *ति. सुजातजातकम् ''. %o

3* द्बोनसाखजातक.

नयिदम् निच्चम् भयितब्बन् ति. इदम् सत्त्बा भग्गेसु सुम्सुमारगिरिम् निस्साय ब्बेसकलावने विबरन्तो बोद्बिराज- कुमारम् आरब्ब्ब कथेसि. बोधिर्^'अकुमारो नाम उदेनस्स ^' पुत्तो तस्मिम् काइए सुम्सुमारगिरे '* यसन्तो एकम् परियोदातसिप्पम् यद्- 25 द्बकिम् पक्कोसापेत्रा anuar^jübi ^^ असदिसम् कत्या कोकौअदम् '* नाम

1 हिद् -लोके किच्चम्. ' B^ सन्नाता. * B^ अद्द् ति. * C^ -कम्ह-. ^ B<वि अद्द् इह. •B»'8अम्-. ^ B* घता-. « B^ पापकैन्. B वौ. »•B»d-च्ल्. " C* -यो. »*B'appulhi? ब्दब्बुल्हम्? »» C*« aammäsi, यमादिऐ. »^B^Äsväham. " C^ abbulba-, C* abbulha- corr. to abbulha-, B* appulham? Bd abbulha-. ** Bid -kammakä. »^ -vattanti. " B'd sokam. *• C^ add tarn. '<> B»Vi add attho. " B«d dhammade-. " B^d add datiyam. ■» B«d add rafino. ** B«Vl «girl. " Bid annehi rä-. " cfr. Dhp. p. 323; Bid -nudam.

158 V. PancanipSta. 1. Manikandalava^ga. (36.)

पासादम् कारापेसि कारेत्ता च पन ,,अयनि रद्धकि अन्नस्स्ल्ल्पि* रन्न एयरापम् पासादम् कारेय्या** *ति मच्छरायन्तो तस्स अक्खिनि उप्- पातेसि^ तेओअ तस्स ^ अक्खिनि उप्पातितभायो ^ भिक्खुसम्घो पाकतो जातो. तस्मा धम्मसभायम् कैहम् समुत्थापेसुम् : „आरुसो बो- 5 dhir^jakiimäro ^ तथारापस्स यद्धकिनो अक्खिनि उप्पातापेसि*, अहो कक्क्बलो फरुसो साबसिको*' ति. सत्था आगन्त्वा ष्ष्काय नु *त्थ भिक्खवे एतरहि कथाय सन्निसिन्ना** ति पुच्छित्वा „इमाज नामा** *ति तुत्ते „न भिक्खवे इदान्* एव पुब्बे p* एस कक्खलो फरुसो साहसिको व, न केवलन् च इदान्* एय पुब्बे p* एस खत्तियसहस्सानम् ^ 10 अक्खिनि उप्पातापेत्या* मारेत्वा तेसम् मम्सेन बलिकम्मम् कारेसिति** यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो तक्कसिलायम् दिसापामोक्खो आचरियो अहोसि, जम्बुदिपतले खत्तियमानवा च^ ब्राह्मनमानवा च तस्स्* ल एव सन्तिके sippaiii उग्गन्हिम्स. बारानसिरन्नो पि पुत्तो ब्रः- मदत्तकुमारो नाम तस्स सन्तिके तयो वेदे उग्गन्हि. सो पन पकतिया' कक्खलो फरुसो साहसिको^". मबासत्तो*' अन्- गविज्जावसेन ^^ तस्स कक्खलफरुससाहसिकब्बावम् नत्वा ,,तात त्वम् कक्खलो फर्न्सो साहसिको, फर्न्सेन नाम^' लद्- 20 धम् इस्सरियैः अचिरत्थितिकम् होति, सो इस्सरिये विगते'^ भिन्न- नावो विय समुद्दे पतित्थैः न लभति, तस्मा एवरापो अहोसिति^' तर्न् ओवदन्तो *^ द्वे गाथा अभासि: 1. न-y-इदम् ओइच्चम् भवितब्बम् ब्रह्मदत्त खेमैः सुभिक्खम् सुहता व काये^% 29 अत्थच्चये*^ ह^^ सम्माल्हो

भिन्नप्लवो" सागरस्सेव मज्झे. 14. s. यानि करोति परिसो तानि अत्तनि पस्सति (Cfr. सुप्र योल्. II p. दोस्.) कल्यानकारि'^ कल्यानम् पापकारि च^^ पापकम्, यादिसम् वपते" बिजम् तादिसम् हरते फलन् ति. 15.

' C^ annamaDDaasäpi. ' 5* उप्पातापेति, ब्द् उप्पातापेसि. ' B<d tenaasa. * E^d उप्पातिउइ-. * अद्द् क्ल्र. ब्ष्वि -ता-. ^ C*« -स्सम्, B«Vf -ssäiil. * B*ä omits ca. » B«add pi. *o Bid add ahosi. bodhisatto. " -भिज्जा-. " पन. " ब्ष्वि विनथे. " B«tf ओवादेन्तो. ^* B< सुखताव-, ब्द् औखभाव-. " C* attbaccayo, C accantaye, Bd atthancaye, B' attapaccaye. ^" B^ ahn. ^* C^ bhinnaphalavo, C* -pbalavo corr. to -plavo. '<* B' -n. »* C* vä? '• B«V» vappate»

3. धोनसाक्बजातक. (353.) 159

तत्थ सुहतावकाये^ ति तात ब्रह्मदत्त यद् एतैः खेमम् स- भिक्खम् वा^ एसा स्न्खिता' काये इदैः सब्बैः इमेसैः sattänaiii निच्चम् सब्बकालम् एव न ब्बवति, इदर्ह् पन अनिच्चैः हुत्वा अभावधम्मम्, अत्थच्- चये^ ति सो' त्वैः अनिच्चतावसेद* इस्सरिये व्ल्गते अत्तनो अत्थस्स अच्चयेन यथा नाम ब्बिन्नपिअतो^ भिन्ननातो मनुस्सो सागरमज्ज्बे पतित्थैः अलब्बन्तो 5 aammülbo होति^ एवैः अबु सम्माल्बो*, तानि अत्तनि^'^ पस्सतिति तेसैब् kammänarii फलर्ह् विन्दन्तो तानि अत्तनि पस्सति*^ नाम.

सो आचरियैः वन्दित्वा बारानसिम् गैइत्वा पितु सिप्पम् दस्- सेत्वा ओपरज्जे*' पतित्थाय पितु अच्चयेन रज्जैः पापनि. तस्स पिन्गियो** नामपुरोहितो अहोसि कक्खलो ** फरसो *^. सो यस- लो लोभेन^" चिन्तेसि: „यन् नादहम् इमिना रन्ना^^ सकल-जम्- ब्न्द्ल्पे सब्बराजानो ^^ गाहापेय्यम्'% एवम् एस एकराजा भविस्- सति अहम् पि एकपुरोहितो^^^' ति सो^' राजादम् अत्तनो कथम् गन्हापेसि ". राजा रोअहतिया सेनाय^' निक्खमित्वा एकस्स रन्नो नगरम् रुन्धित्वा तर्न् राजानम् गन्हि. एतेन्' एव उपा- \s येन'* सकैअ-जम्बद्त्पे रज्जैइ) गहेत्वा राजसहस्सपरिवुतो „तक्कसिलाय" रज्जम् गहेस्सामिति ''^ '' अगमासि. बोधिसत्तो नगरम् पतिसम्खरित्वा " परेहि अप्पधम्सियम् ^^ अकासि. बारानसिराजापि गन्गातिरे ** महतो निग्रोधर्न्क्खस्स माले सानिम् परिक्खिपापेत्वा उपरि वितानम् कारेत्वा^^ सयनम् पन्- ^o नापेत्वा niväsaiii गन्हि. सो जम्ब्न्दिपतले सहस्सम्'^ राजानो गहेत्वा युज्झमानो" पि तक्कसिलैः " गहेतुम् असक्कोन्तो पुरो- बितम् पुच्छि: „आचरिय, मयम् एत्तकेहि राजाहि सद्धिम् आगन्- त्वा^^ तक्कसिलैः ^^ गहेतुम् न सक्कोम, किन् नु खो कातब्- बन्" ति. „महाराज राजसहस्सानम्" अक्खिनि उप्पातेत्वा" कुच्- «5

> B> sQkbätäpa-, ब्द् सुखब्बाव-. ' C^« व, B>'d ओमित् वा. ^ सुखिता, बिद् सुखता. * C* attbaccaye corr. to attbancaye, B* attacca-, Bd attbam a-. ^ B^d yo. ^ B*'<2 -तादिवसेन. '' G*« -प्पलवो, ब्द् ब्बिन्न नपल्लवा, B* omits bbinnaplavo. " B*d aboai. » C* asam-. '^ c*, ^ttäni. " B»d sampas-. ** B»d upa-. " pin- galo. " C* Bd -lo. » B'd add sähasiko. »« B«' -lä-. " C* B»' ranno, Bd upayena. ^* B«d sabbe-. " C** -yynm, B»d add ti. *** B»d add bbavissämi. ** adds ta, Bd taiii. " B^d गाबापेसि. ^' बिद् अद्द् नगरा. ** B^d एतेनुपा-. " B«'d -यम्. »• B»VI ganbiaaämiti. »^ C* -सम्चरित्वा. " Bd apa-, B»' asa- mamvisamyam. *• B«d गन्गानदितिरे. TM कारापेत्वा ** B»d -स्स. *' क्द्झमानो. »• C* -लायैः. »♦ B»'d add pi. " B«' -läyaiii. " C^« -ssaiii, B* सहस्सरियानैब्, ब्द् sahaasaräjünam. '^ B^d उप्पातत्वा, and add märetvä.

160 V. पन्चनिपात. 1. मनिकुन्द्षुवग्ग. (36.)

छिम्^ फालेत्वा' पन्चमधुरमैह्सैः आदाय इमस्मिम् नि- ग्रोधे निब्बत्तदेवताय ' बलिकम्मम् कत्वा अन्तवत्तिहि रक्- खम् परिक्खिपित्वा लोहितपन्चन्गुलिकानि करोम, एवैन् दो खिप्पइउ एव जयो bhavissatiti'S राजा ,,8आधा*' ति पतिस्सुत्वा^ b अन्तोसानियैः महाबले मल्ले थपेत्वा एकमेकम् राजानैः पक्कोसापेत्वा दिप्पिलनेन्' एव विसन्निकारेत्वा अक्खिनि उप्पाते- त्वा मारेत्वा मम्सम् आदाय कलेबरानि^ गन्गाय* पवाहेत्या व्न्त्तप्पकारम् बलिकम्मम् कारेत्वा^ बलिभेरिम् आकोतापेत्वा युज्झाय" गतो. अथ्* अस्स अत्तालकतो एको यक्खो आगन्त्वा 10 दक्खिनम् akkhiih' उप्पातेत्वा अगमासि ^^. महत्ल् वेददा उप्- पज्जि. सो वेदनामत्तो *' आगन्त्वा निग्रोधरुक्खमाले पन्- नत्तसयने^' न्त्तानको निपज्जि ^'. तस्मिम् खने एको गिज्झो ekaiii तिखिनकोतिम् ** atthiih गहेत्वा तस्स*' रक्खग्गे निसिनोओ मम्सम् खादित्वा'* अत्थिम् विस्सज्जेसि, अत्थिकोति^^ आगन्त्वा 15 रन्नो वामक्खिम्हि अयसालम् विपतित्वा^^ अक्खिम्^* भिन्दि. तस्मिम् खने बोधिसत्तस्स वचनम् सल्लक्खेसि, सो „अम्हाकम् आचरियो ऽइमे सत्ता बिजानुरापम् फलम् विय कम्मानोरापम् विपाकैइ) अनुब्बोन्तिति* कथेन्तो इदैः दिस्वा कथेसि, मन्ने^' ति वत्वा विप्पलपन्तो*^ द्वे गाथा अभासि: ^0 s* Idaiii तद् आचरियवचो

Päräsariyo yad*' abravi: (Cfr. supravol. II.p. oqo.) massu" tvam" अकरा** पापम् यम्" तर्न्" पच्छा कतम्" तपे. 16. 4. अयम् एव सो पिन्गिय'® धोनसाखो^* ^5 यहिम् घातयिम् खत्तियानम् सहस्सम्

अलम्कते चन्दनसारलित्ते '°, तर्न् एव दुक्खम् paccägataiii^' ममा^' ति. 17.

' कच्छि, Q^ कुच्छियैः. B»' पाल्-, ब्द् बाल्-. ^ ब्ष्व्* अधिवत्त. * BW -सु- नित्वा. * BW -व-. * BW -yarii. ^ BW करोन्तो. ^ BW युद्धाय. BW -नक्- खिम्. BW अद्द् अथस्स. " -नप्पत्तो, ब्द् -नाप्पत्तो. *' BW -ttäaane »» Ck» B<f iiippa-, B' nipijji. »* BW -tikarii. »* BW omittassa. BW -देत्वा. »7 च्क्» -tiih. »* BW अयसुलेहि विय पतित्वा. " C^ अक्खि, BW अक्खिनि. ^^ ßW विलपेन्तो. ^* BW पोरानाचरियो यैः. '^ मासु, B<? massu. •* C* -tä, C* ta corr. to tarn. " BW -ri. »* yan. " tvam. *^ katan. ^* pitiyo, Bd pibhiyo. ■• C* doiia-, BW vena-. »° BW -सारानुलित्ते. *^ B< पच्च्बाकतम्, B<1 pacchägataiii. '' iiW ममैइ.

3. Dhonasäkhi^ätaka. (353.)

161

तत्थ idarii तदाचरियवचो ति तर्न् इदम्' तस्स' आचरियस्स वचनइआ, पारासरियो* ति तर्न् गोत्तेन कित्तेति, पच्छा कतैइ ति यम् पापम् तया क- तम् पच्छा तम्^ तापेय्य' किलमेय्य तर्न् करिति ओवादम् अदासि, अहम् पन्' अस्स वचनम् न कन्न् ति, अयमेवा 'ति निग्रोधरुक्क्बम् दस्सेन्तो यिलपति, dhonaaäkho* ति पत्थतसाखो, yahirii घातयिन् ti yamhi rakkhe khattiya- aahaasam maresim, alaiiikate चन्दनसारलित्ते^ ति राजालैह्कारेहि अलम्कते चन्दनसारलित्ते " ते* खत्तिये सत्ताहर्ब्'^ ghätesirii, अयम् एव सो रुक्खो, इदानि mayhaib kinci parittänaiii कातुम् न सक्कोतिति दिपेति, tame^a दुक्खन् ति यम्^^ मय परेसम् ^' अक्क्बिउप्पातनदक्खम् '' kataiii इदम् मे तदेव पति- आगतैब्. इदानि नो^* आचरियब्स vacanam matthakam pattau ti paridevati.

सो एवैब् परिदेवमानो अग्गमहेसिम् अदुस्सरित्वा 5. सामा च^'^ खो चन्दनलित्तगत्ति** लत्थिव सोभन्जनकस्स उग्गता, अदिस्वा*^ कालैः करिब्सामि Ubbariih, तम्^^ मे ततो^' दोक्खतरैः भविस्सतिति 18. गाथम् आह.

10

15

तस्स्' अत्थो : मम भरिया सवन्नसामा उब्बरि, यथा नाम सिग्गोरुक्क्बस्स उजा'° उग्गता साक्बा मन्दमाल्न्तेरिता^' कम्पमन्स् सोब्बति एवैः इत्त्बिविलासम् कुरुमाना सोब्बति, तर्न् अबम् इदानि akkbinarii ^^ भिन्नत्ता Gbbariih अदिस्वा व काइअइब् करिस्सामितिल् तर्न् मे तस्सा'' adassauarii इतो मरनदुक्क्बतो पि दुक्क्बतरम् 20 ब्बविस्सतिति.

सो एवम् विप्पलपन्तो येव मरित्वा निरये निब्बत्ति, न नम् इस्सरियलद्धो ^^ पुरोहितो परित्तानम् कातुम् सक्खि, न'^ अत्तनो इस्सरियम् लद्धो", तस्मिम् मतमत्ते येव बलकायो भिज्जित्वा पलायि. 95

सत्था इमम् देसनम्'^ आहरित्वा जातकम् समोधानेसि : „तदा corar^jä^^ बोधिरियकुमारो अहोसि, पिद्गियो'' देवदत्तो, दिसापामोक्खो आचरियो'^ अहम् एया** 'ति. धोनसाखजातकम् '\

^ B*ä idam tarn. ' Bt'd omit tassa. ^ पोरानाचरि, ब्द् पोरचरियो. * B*d taiii पच्छा. * B»d तप्-. ® C** यो-, B»d वेनसाक्बो. ' -सारानुलित्ते. ® B»d लोहिउचन्- दनसारानुलित्ते. * B»d ©मित् ते. C* सत्ता- corr. to सत्था-, सथा-, ब्द् यथा-. " C^ yam. B<ä parassa. " B»d akkbini up-. '* Bd so. Bd va, omita ca. ** B»d -gattä. >' C** add va. ** C*« tarn. Bid ito. '^^ C* ojum. " B»'d -lu-. «2 Qju akkbini, B* akkhinnarii, Bd akkhinam. " Umevatassä. " C** -luddo, -yampaluddho, Bd -ya; aluddo. " ßtd add tarii. " C** issa- limado, omits laddho. *'' B«d dhammade-. BW बारानसिराजा. *• B*d pifi- गलो. '''बिदद्द् पन. *^ B*' वेनसारज्स्-, ब्द् वेनसाजा-, both add tatiyam. Jiaka. IIL IX

162 V. पन्चनिपात. 1. Maniknn^alavagga. (36.)

4. उरगजातक.

उरगो व तचम् जिन्नम् ति. इदम् सत्था जेतयने यिहरन्तो मतपुत्तककुतुम्बिकम्* आरब्भ कथेसि. वत्थुम्' मतभरियमतपितिकयत्थुसदिसम् एर. इधपि सत्था तथ्' एय

5 तस्स नियेसनम् गन्त्या तर्न् आगन्त्या यन्दित्या निसिन्नम् „किर्न्' आयुसो सोचसिति" पुच्छित्या „आम भन्ते पुत्तस्स^ मतकालतो पत्थाय सो- चमिति*' युत्ते „आयुसो भिज्जनधम्मम् ^ नाम भिज्जति, नस्सन- धम्मम्^ नस्सति, तन् च खो* न एकस्स्* एय' नपि एकस्मिम् येय^ गामे', अपरिमानेसु पन चक्कयालेसु तिसु भयेसु अमरनधम्मो

10 नाम n' अत्थि, तब्भायेन्* एय थातुम् समत्थो एकसइन्खारो पि n* अत्थि, सब्बे सत्ता मरनधम्मा, सम्खारा bh^janadhammä, पोरान- कपन्दितपि पुत्ते रोअते^^ 'नस्सनधम्मम् नत्थन्* ति न सोचिम्सा*' *ति यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते

15 बोधिसत्तो बारानसिया^^ द्वारगामके ब्राह्मनकुले निब्-

बत्तित्वा क्न्तुम्बैः सन्थपेत्वा कसिकम्मेन ज्त्विकम् कप्-

पेसि. तस्स पुत्तो च धिता ति द्वे दारका अहेसुइब्. सो

पुत्तस्स वयप्पत्तस्स समानकलतो कुमारिकम् आनेसि ". इति

ते दासिया सद्धिम् छ जना अहेसुइः : बोधिसत्तो भरिया पुत्तो

90 धिता स्न्पिसा *' दासिति. ते सइउअग्गा सम्मोदमाना पियसैह्वासा

अहेसैः. बोधिसत्तो सेसानम् पन्चन्नैब् एवम्** ओवादम्देति:

y^Tamhe यथालद्धनियामेद'^ dänaiii देथ सिलैः रक्खथ

उपोसथकमिनम् करोथ, मरनसतिम् *' भावेथ तुम्हाकम्

मरनभावम् सल्लक्खेथ , इमेसम् हि सत्तानैः मरनम्

95 धोवम् ज्ल्वितैः अद्धवम्^^ सब्बे सम्खारा अनिच्चा व'' ख-

यधम्मिनो व, rattiih दिवा च*' अप्पमत्ता होथा" 'ति. ते

य्य्साधा^^ 'ति ओवादैः सम्पतिच्छित्वा अप्पमत्ता मरनसतिम् "

भावेन्ति. अथ्* एकदिवषम् बोधिसत्तो पत्तेन सद्धिम् खेत्-

* B* -puttamku-, hd -putUkaiüku-. ^ Bid add pana. * Bd kiiii ua kho * B<<2 add me. ^ Bd -mmo. * B<VX add pana. ^ Bid ekaamim yeva kule. ^ B^d ekasminneva. * B^d add atha kho. ^^ B*d add maranadhammam. '* C^ -yaiii 1' B^d äharitvä adäsi in tbe place of आनेसि. ^^ C^' सुनिसा. '* C^ -न्नम् एव, C* -द्दम् येव. ** B*d -नेव. '* ब्द् -नानुस्सत्ल्म्. '^ BW अधावम्. *• B*d ओमित् व. '* C' rattiibndivä च, बि rattiöca जिविआच, ब्द् रत्तिन्च दिवैइच.

4. उरगिजातेक. (354.) 163

तर्न् गन्त्वा कसति'. पुत्तो कचवरैः सैह्कद्धित्वा झापेसि. तस्स्&विदारे एकस्मिम् यम्मिके आसिविसो अत्थि. धामो तस्स अक्खिदि pafaari. सो कुद्धो निक्खमित्वा „इमैः निस्साया" *ति' चतस्सो दाथापि* निम्न्ज्जापेन्तो ° तर्न् दनि. सो मरित्वा व' पति^ बोधिसत्तो मरित्वा व* पतितैः^ दिस्वा गोने थपेत्वा 5 आगन्त्वा तस्स मतभावम् नत्वा तर्न् उक्खिपित्वा एकस्मिम् रक्खरोआले निपज्जापेत्वा पारुपित्वा' n* एव रोदि न परिदेवि, „भिज्जनधम्मम् पन भिज्जति*^, रोअरनधम्मम् मतैः, सब्बे सम्खारा अनिच्चा मरननिप्फत्तिका" ति अनिच्चभावम् एव सल्लक्खेत्वा कसि. सो*' खेत्तसमिपेन गच्छआतम् एकैः 10 पतिविस्सकम् पुरिसैः दिस्वा ,,तात गेहम् गच्छस्ल्ति^' पच्छित्वा „आमा^' *ति व्न्त्ते „तेन हि अम्हाकम् पि घरम् गन्त्वा ब्राः- मनिम् वदेय्यासि : 'अज्ज किर पुब्बे विय द्विन्नम् '' अनाहरित्वा एकस्स्' एवाहारैः*' आनेय्याथ'\ पुब्बे पि'* एकिका व दास्त् आहा- रैः आहरति, अज्ज पन चत्तारो पि जना सुद्धवत्थनिवत्त्बा 15 गन्धपुप्फहत्था आगच्छेय्याथा<< *ति. सो „साधा*' *ति गन्- त्वा ब्राह्मनिया तथ्* एव कथेसि. „केन** तात इदैः'^ सा- सनम् दिन्नन्'^ ति. y,ब्राह्मनेन अय्ये" *ति. „पुत्तो मे मतो" ति अन्नासि. कम्पनमत्तम् पि *स्सा नाहोसि '^. एवम् स्न्भावितचित्ता सुद्धवत्थनिवत्था पन " गन्धपुप्फ- 90 हत्था^^ आहारैः गाहापेत्वा" सेसेहि सद्धिर खेत्तम् अगमासि. एकस्स पि" roditaiii परिदेवितैति नाहोसि. बोधिसत्तो प्न्त्तस्स निपन्नच्छायायम् एव निस्त्दित्वा'" भुन्जि. भुत्ता- वसाने सब्बे पि दारानि'^ उद्धरित्वा तर्न् चितकम् आरोपेत्वा गन्धपप्फेहि पाजेत्वा झापेसुइः. कस्सचि एकबिन्द्न्म् पि अस्- 95 बुम् नाहोसि. सब्बे भावितमरनसतिनो '\ तेसैः स्ल्लतेजेन सक्कस्सासनम् '* उन्हाकारैः दस्सेसि. सो „को नु खो मैः

» hid kassati. * Bid -ti. » निस्साय mayharii भयैइ त्ल्. * VM ओमित् पि. * BW निमुन्चित्वा. B»<* परिवत्तिल्वा and omit va. ^ B»* patito. * hid tarn patitam. Bd pärumpetva. »^ h^d bhinnAiii. " C* ko. " B'd add bhattarii. IMd ekaaaeva äh-. ** हरेय्याथ, ब्द् हा-. >* B»d व >* BW अद्द् ते. " BW इमम्. *• BW नाहोति. BW ओमित् पन. BW अद्द् दासि पन. ** आहारापेत्वा, ब्द् आहरित्वा. *' M एतसआपि. ^' BW अद्द् भत्तरा. '* C*=* दारोनि, ब्द् दारुनि. ** BW सुभा-. ■• BW सक्कस्स आस्-.

11*

154 V. पन्चनिपात. 1. मनिकन्दलवग्ग. (36.)

थाना चावेतकामो" ति उपधारेन्तो तेसम् गनतेजेन अन्ह- भावम्* नत्वा पसन्नमानसो हत्वा „मया एतेसम् सन्तिकम् गन्त्वा स्ल्हनादम् नदापेत्वा स्थनादपरियोसाने एतेसम् निवे- सनैः' सत्तरतनपोन्नम्^ कत्वा आगन्तम् वत्ततिति*' वेगेन 5 तत्थ गन्त्वा आलाहनपस्से थितो^ ,,किम् करोथा" 'ति आह. ,,एकम् मनुस्सम् झापेम सामिति^'^ „न तम्हे nianassaiii झापेस्सथ, एकैः पन मिगैब् मारेत्वा^ पचथ, मन्ने*' 'ति. „N' अत्थ्' etaiii सामि, मनुस्सम् एव झापेम" 'ति. „तेन हि वेरिमन्न्स्सो वो भविस्सतिति". अथ नम् बोधिसत्तो „ओरस* 10 पुत्तो नो सामि, न वेरिको" ति आह. „तेन हि वो अप्पियपत्तो भविस्सतिति". ,,अतिपियपुत्तो sämiti'S ,,अथ कस्मा न रोद- सिति'^ सो अरोदनकारनैः कथेन्तो पथमम् गाथम् आह: 1. Urago va tacam jinnaih (Dhp. p. seo ; Thiessen, Elisäg. p. «i«) hitvä gacchati san tanum 15 evam sarire nibbhoge

पेते कालकते सति 19. s. दय्हमानो न जानाति iiätinaih परिदेवितैः, तस्मा एतैइ] न सोचामि, 20 गतो सो तस्स गतिति. 20.

तत्थ सैइ तनन् ति अत्तनो षरिरम्, निब्भोगे ति jivitindriyaabhä- वेन^ भोगरहिते, पेते ति paralokaiii पतिगते", कालल्तते ति कतकाले मते ति अत्थो. Idaiii वुत्तम् होति: सामि मम पुत्तो यथा iiäma उरगो ज्ल्प्नतचम् नि- वत्तित्वा^ अदोलोकेन्तो^° अनपेखो ^' छद्देत्वा*' गच्छेय्य evarii अत्तनो aariram S5 च्बद्देत्वा'^ गच्छति, तस्स जिवितिन्द्रियरहिते सन्रे एवम् निब्भोगे तस्मिन् च मे पुत्ते पेते^' पुन पतिगते'' मरनकालम् कत्वा थिते*^ सति को रोदनेन'* ▼ä परिदेवितेन ^^ अत्थो, अयम् हि ^^ यथ्* एस*^ साइएहि विज्झित्वा दय्हमामो sukhadukkhaiii ^' न जानाति एवम् नातिनम् परिदेवितम् पि न जानाति। तेन कार- नेनाहम् एतैः न सोचामि, तस्स अत्तगति'^ तर्न् सो गतो'* ति.

* C* unhä-, C* unhä- corr. to unha-, B«d उन्हाकारैः. ' B*d -ने. ' B»d -न- परिपुन्नम्. * B*d अद्द् तात. ^ बिद् -मा ति, ओमित्तिन्ग् सामि. ^ Bd adds झा- पेथ. ^ बिद् -यस्स अभा-. » B<d पति-. * बिद् छत्तेत्वा. ^^ बिद् -केत्वा. »1 Bid -pekkho. C*» chaddhe-, Bid chatte-. »» B'ä mate. ** BW gate. " Bid käruiinena. " Bid paridevena. " Bid ayanhi. " B»'d यथा. »• सुखम्दुक्खम्. '^ बि अत्तना गति, ब्द् अत्तनो गति. '* ब्द् तर्न् गति सो गतो, B*' तर्न् सोचामि तस्स अत्तना gati tarn so gato.

4 उरगजातक. (354.) 165

सक्को बोधिसत्तस्स वचनैः स्न्त्वा brähmaniib पच्छि: „अम्म तय्हम्' सो किर्न् होतिति'^ „दसमासे कुच्छिना परि- हरित्वा थन्नैः पायेत्वा हत्थपादे सन्थपेत्वा वद्धित- पत्तो^ मे sä^liti'^ „अम्म पिता ताव' परिसभावेन इना* रो- दतु, मात्न्हदयैः नाम'* roDdokaiii होति, त्वैः कस्मा न 5 रोदसिति^^ अरोदनकारनम् कथेन्ति^ 8. अनव्हातो ततो आगा^,

अननुन्नातो इतो गतो,

यथागातो तथा गतो,

तत्थ परिदेवना. 21. लो

4. दय्हमादो न जानाति नातिनम् परिदेवितैः, तस्मा एतैः न सोचामि, गतो सो तस्स गतिति 22.

gäthadvayanj äha. is

तत्थ अनव्हातो त्ल् ayaiii ताव मया परलोकतो ऐइआहुतो^ अयाचितो, आगा ति* अम्हाकम् गेहम् आगतो, इतो ति इतो manuaaalokatö गच्छन्तो पि मया अन- नुन्नातो*^ गतो*\ यथागातो ति आगच्छन्तो यथा अत्तनो*' रचिया आगतो गच्छन्तो पि तथ्' एव गतो, तत्थ h\ tasmirii तस्स इतो गमने परि- देवना, दय्हमानो ति गाथा वुत्तनयेन्' एव^' वेदितब्बा. 30

सक्को ब्राह्मनिया कथैः सुत्वा'^ bhaginiih पुच्छि: „अम्म तुय्ह्' एसो^* kiih होतिति**. „B^ätä मे सामिति". „Amraa भगि- नियो नाम भातुसो *" सस्नेहा " होन्ति, त्वम् कस्मा न रोदसिति*^ सापि*^ अरोदनकारनम् कथेन्ति"

5. Sace rode kisT^° assam, 95 तस्सा** मे किर्न् फलम् सिया, नातिमित्तासुहज्जानम् '"

भिय्यो नो" अरति सिया. 23.

* C* tumhe, C* tnmhe corr. to tuyham. * C* vaddhi-. ^ C* teva, C* tanca, B' va * C*» na. » pana. « all four MSS. -ti. '' Bid अगा. « B< अव्हातो, ब्द् अनव्हातो. * C^ आग, ओमित्तिन्ग् ति, B^ अगा ति. हिद् अद्द् व. *> h^d आगतो. ** B<dadd va. " B*d -yena, omitting eva. ^* Bid add tassa. *^ B*d tuyham so kirn. >* G* भातिसु, -तिसु. ^^ B*<2 सिनेहो. >* B^ सापिस्स. >* B^d -ति. *o किस्सा. tassa. " G* -mitta-, -miturii corr, to -mitu-. C^ me.

166 V. पन्चनिपात. 1. मनिकन्दलवग्ग. (36.)

6. दय्हमानो न जानाति दात्ल्नैः परिदेवितैः, तस्मा एतम् न सोचामि, गतो 80 तस्स गत्ज्ति 24.

5 गाथद्वयम् आह.

तत्थ सचे ति यदि अहैब् भातरि मते रोदेय्यम् किससैइरा अस्सैः, ब्बात पन मे तप्पच्चया vad^hi* iiäma n' अत्थिति तस्स दस्सेति} तस्सा zne ति तस्सा मय्हम् रोदन्तिया kiih फलैः को स्निसम्सो भवेय्य*, अवद्धि' panapanfiä- यतिति दिपेति, नातिमि त्तासुबज्जानन्* ति नातिमित्तसबज्जानम् ^^ अयम् एव 10 पाथो, भिय्यो नो ति ये अम्बाकैब् नातिमित्ता च सुहदया च तेसैः अध्ल्- कतरा अरद् सिया.

सक्को भगिनिया कथैः सुत्वा तस्स भरियैः पुच्छि: „अम्म तुय्ह्* एसो* kiih होतिति". ,,पति मे सामिति". „इत्थियो नाम पतिनिहि मते विधवा होन्ति अनाथा, त्वैः कस्मा न रो- 15 दसिति'*. सापि *s6a अरोदनकारनम् kathentl:

7. यथापि दारको चन्दैः गच्छन्तम् अनुरोदति एवम्सम्पदम् एव्* एतम् यो पेतम् अनुसोचद्. 25.

सो 8. दय्हमानो न जानाति

नातिनम् परिदेवितम्, तस्मा एतम् न सोचामि, गतो सो तस्स गतिति 26. द्वे गाथा' आह.

85 तस्स्' अत्त्बो: यथा नाम युत्तायुत्तैः लब्ब्बनियालब्भर्न्यम् ^ अजानन्तो

बालदारको मात उच्छन्गे निपन्नो पुन्पमासियैः पुप्नचन्दम् आकासे* गच्- च्बैइतैः दिस्वा अम्म चन्दैः मे देहि चन्दम् मे देब्ल्ति पुनप्पुन रोदति एवम्सम्पदम् एव्' एतन् ति एवम्निप्फत्तिकम् *^ एव evaiii तस्स ronparii^^ होति यो पेतम् कालकतम् अनुसोचति इतो प्ल् च nirattbakatararö, किम्कारपा: सो हि

80 व्ल्ज्जमानम् चन्दम् अनुरोदति, मय्हम् पन पति मतो, एतरहि अविज्जमानो^' सालेहि विज्झित्वा दय्हमानो पि न किन्चि जानातिति.

» B»<i vQdhi. * B*d add mayhaiii. ' avuddhi, avudhl. * C*« -mitta-. * Bd -mittäsuyadänain. " BW tuyham. ^ B«d gäthadvayam. ^ C^ -ni-niyam. » Bid -sena. nipattitam, Bd nippattitam. »» Bd rupnaih. " C^ vijj..

. Uragi^äUka. (354.) 167

सक्को भरियाय कथैः ^ सुत्वा दासिम् पुच्छि : „अम्म तुय्ह्' एसो* किर्न् बोतिति". „अय्यो मे सामिति**. „नान* tvaifa इमिना प्त्लेत्वा* बाद्लिएत्वा^ परिबुत्ता भविस्ससि', तस्मा 'सुमतो अयन्^' ति न रोदस्ल्ति*^ ,ष्सामि एवैः अवच, न च एतैः^ एतस्स अनुच्च्बविकैः, khantiinettänaddayasaiBpaDDO मे अय्य- 5 पत्तो न्रे सम्वद्धितपुत्तो विय अबोसिति''. ,यत्ब कस्मा न रोदसिति'*. सपि ^स्स अरोदनकारनैः कत्बेन्ति: 9. यत्बापि [ब्रब्मे*] उदककुम्ब्बो *^

bbinno appatisandbiyo

evamsampadam ev' etaiii 10

yo petaiD anusocati. 27. 10. Daybamäno na jänäti

nätinarii paridevitain,

तस्निआ एतैः न सोचामि,

गतो 80 तस्स गतिति 28. i5

गात्बद्वयम् आब.

Taas' अत्त्बो: यथा नाम न्दककुम्भो ^^ उक्खिप्पमानो*' पतित्वा यथा- भिन्नो*'^ पुन तानि कपालानि पत्ल्पातिया त्बपेत्वा saiiividabitvä*^ पतिपाकतिको'* कातुइः न सक्का ^^ yo petarii anusoi-ati tass&pi^' etaih anusocanam evaibnip- pbattikari) *^ eva botl Diatassa '^ .जितापेतुम् असक्कुनेय्यतो, इद्धिमतो ^* '0 इद्धानुब्बावेन ब्बिन्नैः कुम्ब्बैब् सैइदबित्ता^' उदकस्स pQretaih सक्का ब्ब- वेय्य, कालकतो पन इद्द्बिबलेन'^ पि न सक्का पतिपाकतिको^' kätuu ति, इतरा ^आत्बा वुत्ता येव.

सक्को सब्बेसैः धइउमकत्बइः सुत्वा पसिदित्वा „तुम्बेहि अप्पमत्तेबि'* मरनसति भाविता^% मा'* तुम्बे इतो पत्त्बाय ^ सबत्त्बेन कम्रोअइः'^ करित्त्ब^\ abarii'^ सक्को देवराजा, अबम् वो गेबे सत्तरतनानि अपरिमानानि karissanii, तुम्बे दानम्

1 Eid Tacanam. ' Bi'd tuybaih so. ^ B<d nanu. * B'd pilitvä. ^ B»d pothetvä. Cfc -ti corr. 10 -si, B»d -ti. ' B<d sumuttä ahan. * B'd omitca etam. » B«d omit brabme. >^ C^« udakum-. ^^ B<d ukkhipiyamäno. ** B*d sattadbä bhi-. B»d santhahitTä. >* C* -ke, C* -ko corr. to -ke, patipätika, hd patipaka- tikam. *' B'd sskkoti. ** B'd tathftpi. >^ B<d nippatfkaiä, omitting evam. " hid add puna. »» -manto. ''"^ B»d -nä. *' C* -ko? O -ke, Bd pati- päkatikaii). " B* tumbe appamatt«, Bd tumbe appamattS. ^' B'd -ब्बावेत्ब. " बिद् ओमित् मा. " अद्द् मा. ^e ^इद् .त्त्बा ति. " BW ओमित् अबम्.

168 ^- पन्चनिपात. 1. Manikundalava^ga. (36.)

देथ स्ल्लम् रक्खथ उपोसथैः उपवसथ', अप्पमत्ता होथा^^ ति तेसम् ओवादैः दत्वा गेहम् अपरिमितम्धनम् * कत्वा पक्कामि.

सत्था इमम् धम्मदेसनम् आहरित्वा सच्चानि पकासेत्वा जातकैब् 5 समोधानेसि: (सच्चपरियोसाने कुतुम्बिको सोतापत्तिफले पतित्थहि) „तदा दासि खुज्जुत्तरा अहोसि, धिता उप्पलवद्ना, पुत्तो रहलो, m&ता खेमा, ब्राब्मनो पन अहम् एवा*' *ति. उरगजातकम्.

5. घतजातक.

10 अन्ने सोचन्ति रोदन्तिति. इदम् सत्था जेतयने वि-

हरन्तो कोसलरन्नो' अमच्चम् आरब्भ कथेसि. वत्त्बुम् बेत्त्बा कत्बितसदिसम् एय. इद्ब पन रिगा अत्तनो उपकारकस्स अमच्चस्स मबन्तम् जसम् दत्वा परिब्बेदकानम् कत्बम् गबेत्या तर्न्' बन्- द्बित्या^ बन्द्बनागारे कारेसि'. सो तत्थ निसिन्नो य सोतापत्तिमग्गम्

15 निब्बत्तेसि. बाजा तस्स गुनम् सल्लक्खेत्या मोचापेसि. सो गन्द्ब- मालम् आदाय सत्थु सन्तिकम् गन्त्या यन्दित्या निसिदि. अत्ब नम् सत्त्बा ,,अनत्थो किर ते उप्पन्नो** ति पुच्छित्या „आम ब्बन्ते^, अनत्- त्बेन पन मे अत्त्बो आगतो, सोतापत्तिरोअग्गो निब्बत्तितो** ति युत्ते „न क्बो उपासक त्यम् नेव अनत्थेन अत्त्बम् आबरि, पोरानकपन्दितपि

90 पन आबरिम्सा** ति यत्वा तेन याचितो अतितम् आहरि :

अतिते बारानसियम् ßrahmadatte रज्जम् कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कच्छिम्हि निब्बत्ति, घत- कुरोआरो^ ति 'स्स नामम् kariiiisu. सो अपरेन समयेन तक्- कसिलायम्' न्ग्गहितसिप्पो धम्मेन रज्जर्ह् कारेसि. तस्स्* 95 अन्तेपुरे'** एको अमच्चो दुब्भि. तर्न् सो पच्चक्खतो iiatvä रत्था पब्बाजेसि. तदा सावत्थियम् वम्कराजा** नाम रज्जम् कारेसि. सो तस्स सन्तिकम् गन्त्वा उपत्थबित्वा हेत्थावुत्त- नयेन्* एव अत्तनो वचनम् गन्हापेत्वा*' बारानसिरज्जम् गन्- हापेसि. सो" रज्जम् गहेत्वा बोधिसत्तैः सम्खलिकाहि बन्- से धापेत्वा बन्धनागारम् पवेसेसि. बोधिसत्तो झानम् ^* निब्-

^ Bid nposathakammam karotha. > so all four MSS. > B<d add ekaiti. * C^

omits tarn. ^ B'd taiii bandhäpetvä. * B(d paTesesi. ^ B*Vf add ti. " Bid

घत-. » C* -य. »« तस्स अन्-. " धइइक-. " B»वि गाहा-. »» B»* अद्द् पि. ^* C^ न्स्नम्.

5. Gha^jätaka. (365.) 169

बत्तेत्वा आकासे पल्लैह्केद निसिदि. वम्कस्स* सन्रे दाहो* उत्थहि. सो गन्त्वा बोधिसत्तस्स सुवन्नादासफ्न्ल्लपदम- सस्सिरिकैः' मखैः दिस्वा बोधिसत्तैः पच्छन्तो pathariiam गाथम् आह:

1. Anne socanti rodanti, anno assamukho jano, 5

पसन्नमुखवन्नो सि, कस्मा घत* न सोचसिति. 29.

तत्थ अन्ने ति taiii थपेत्वा सेसमनिउसा

अथ्* अस्स बोधिसत्तो असोचनकारनम् कथेन्तो सेस- गाथा* अभासि: 9. नाब्भतितहरो* सोको n&नागत8Qkhävaho% लो

तस्मा यैह्क^ न सोचामि, n* अत्थि सोके दतिय्यता*. 30. A. सोचैः पन्दुकिसिहोति'^, भत्तन् c* अस्स न रच्चति,

अमित्ता स्न्मना होन्ति सल्लविद्धस्स रप्पतो. 31.

4. गमे यदि वारन्ने निन्ने यदि थले (Dhp.T.98, इसि.) न मन् तर्न् आगमिस्सति ' * , एवैः दित्थपदो अहैः. 32. 15

5. Yass* अत्ता" नालम् एको सब्बकामरसाहरो

सब्बापि पथव्त्^^ तस्स न सुखैः आवहि8सत्]ति*\ 33.

तत्थ n आब्ब्ब तितहरो^' ति न अब्भतिताहारो ** अयम् एव पाथो, सोको नाम अब्भतितैः अतिक्कन्तैः निरद्धम् अत्थैः *^ प्न्न निबरति, द्न्तिय्- यता'^ ति साहियत्स् *', अतिताहरनेन अनागतवबनेन'® अओको नाम kaa- ^ सचि सबायो'* न होति, तेन्द्पि कारनेन्&हैः न सोचामिति वदति, अओचन् ति अओ- चन्तो, sallaviddhasaa र्न्प्पतो*' ति अओकसल्लेन viddhasaa तेन्' एव घति- yamänasaa^', दित्था वत नो paccatthikasaa '* पित्थिति'^ अमित्ता स्न्मना hontfti attho, na man tarn ägamiaaatiti aamma Vamkari^ja'* ष्तेसु गा- mädiaa यत्थ कत्थचि थितम् सत्तम्'^ panduklaabhävädikaih sokamülakaiii 95 ▼यसनम्'^ taiii''* न ägamisaati, एवम् दित्थपदो ति यथा तैः य्यसनैः'^ न्स्गच्छति*^ एवम् मया jhanapadam ditthaih'*, atthalokadhamman " ti pi

* B<d धन्कराजस्स. ' B^d द-. ' R' suvannädäaampumappapadumaaaaaaiikam, B^ स्न्वन्नदामफोल्लपदम्मसस्सिरिकम्. * B'<{ घत. " B'd चतस्सो. * B* नप्- पतिउहर, ब्द् नब्ब्बतितहरो. ^ B^d .ते-. ' B^d धक. ' B< -यतका, ब्द् -ति- य्ल्का. C* -kisi-, -kisso-. »» C** -saanti. " B< yaaattä, Bd yaaaatthS. Bfd patha . ^* B^d av-. Vid nabbbatita-. ** B< निब्बातिअहा, ब्द् निब्ब्बातिता- बारो. '^ B< अत्तगति, ब्द् athangatarii. ^^ R<d -तियका. ** Bfd सहायका. '<> B<d -ताहरनन. C^ ओमित अनागत- वा. '* G^ aahä, सहा corr. to aabäyo. '* B<d रापतो. '* B<d सरोग्ब-. ** B< मिच्चामितुस्स. *^ C^* dittbiti, B< patbiti, Bd pitbiti. «« B' dbanga-, Bd dbanka-. " B'd mama. *• B»d bya-. " omit tarn. *^ B<d nägacchiaaati. '* B'd add tarn. *' B'd -dhammapadan.

170 ^- Paücauipäta. !. Manikundalava^ga. (36.)

vadantl yeya, päliyaih pana na man tarn iiftgamiasattti likhitaih tarn at^hakathäya ^ n' अत्थि, परियोसानगात्बाय इच्छिउपत्त्बितत्थेन' सातसुक्बसैब्खातम् ' सब्बम् कामरसम् आहरतिति सब्बकामरसाबारो, idaiii वुत्तैउ होति: यस्स रन्नो पहाय * अन्नसहाये ^ अत्ता व एको सब्बकामरसावहो * tifilam सब्बम् ' ज्बान- . सखसैतिक्बातैति कामरसम् äbaritniii असमत्थो^ तस्स रन्नो aabb&पि पत्बति* न सुक्बम् आवहिस्सति ^^, कामातुरस्स बि स्न्खैः नाम उ अत्थि, kileaadaratba- रहितैः *\pana*^ ज्बानसुखम् आहरितुरो यस्स्^ अत्ता*' समत्थो सो राजा सुखितो ति*^, यो पन्' एताय*' गाथाय*' यस्सत्त्बा नालम् एको ति *^ पात्बो tass' attho na dissati.

IQ इति वैह्को'^ इमा चतस्सो गाथा सुत्वा Bodhisattarii खमा-

पेत्वा rajjaiii पतिच्छापेत्वा^* पक्कामि. महासत्तो*^ पि रज्जम् अमच्चानम्'^ दिय्यादेत्वा हिउइअवन्तपदेसैः गन्त्वा" पब्ब- जित्वा अपरिहिओअज्झानो ब्रह्निअलोक-परायनो अहोसि.

सत्था इमम् देसनम् '^ आहरित्या जातकम् समोधानेसि : ,,तद वम्कराजा'^ अनन्दो अहोसि, Ghatar^ä^^ अहम् एया** *ति. घत- जातकम् '*.

15

6. कारन्दियजातक.

Eko aranoe ti. Idaih सत्था जेतवओए तिहरद्तो धम्- मसेनापतिम् आरब्भ कथेसि. थेरो किर आगच्छन्तानम् दुस्सि- 90 लानम् मिगलुद्दकनिअच्छबद्धादिनम् दित्थदित्थानम् '"' नेव „सिलम् गन्हथा" 'ति सिलम् देति ^^. ते थेरस्स*^ गरुब्बावेन ^^ तस्स क- थम् भिन्दितुम् असक्कोन्ता'^ सिलम् गन्हन्ति गहेत्वा^' pana na rak- kbanti attano °^ kamroain eva karonti. Thero सद्धिविबारिके आमन्तेत्वा ^आवुसो इमे मनुस्सा niania santike silam ganbimsu'^ na pana'^ rak-

* Bid -yarii. « Cfc -pattita-, C* -pacchita- corr. to -pattbita-, IMd -patbitathenn.

C*= -ta, C* -tarn corr. to -ta. * B'<? sabäyä. * C* aniiosabbäye corr. to anne-, Bid सब्बेसबाये. * C^« -रसोवबो, बिद् -रसाबार्च्. ^ B<V1 सब्ब. ^ हिद् समत्थो. ' B'tfpathavi. »^ इजिद् »तिति. ** B'd ओमित् -दरथ-, B<l योकिलेस-. **ब्ष्पत्बम. C^ यस्सत्त्बा, यसोअत्त्बा corr. to yassatta,' B*d omits ya- ^* B< sukhihati» Bd sukblhoti. ** C^' so-, B»d so pana ताय. गाथा ayarii अत्थो, ब्द् गाथ्स्य अत्थो. »^ B'd अद्द् पि. ^* B'd धन्को. »» -आतेत्वा, ब्द् -आदेत्वा. " B»'d बो- धिसत्तो "* B»d अम<»चानम् रज्जम्. »^ r,वि ^^^ j^j पब्बज्जम्. •• BM धम्- मदे-. " B»'d धन्को र्स्जा. " BW ghata-, and add pana. '• h<d ghata-, and add pafipamam, " B»d dithadlthathänam. " B»<f omit silaih detl. »» C** there, and omit te. »« Wd gu- »» B«d -to. 3> B»d add ca. " Bid repeat attano. ■* adds गन्ब्ल्त्वा, ब्द् गन्बित्वा च. ** B*d पन न.

6. कारन्दियजतक. (356.) 171

खन्तिति'* आह. „भन्ते तुम्हे एतेसम् अरुचिया सोअम् देथ, एते t उम्हाकम् कथम् भिअदितुम् असक्कोन्ता गन्हन्ति, तुम्हे इतो पतिहाय एतरापानम् सिलम् dadiiihä'** *ति. थेरो अनत्तमनो अहोसि. तर्न् पयत्तिम् सुत्या धम्मसभायम् कथम् समुत्थापेसुम् : ,,आतुसो सारिपुत्तत्थेरो किर दित्थदित्थानम् येव^ सोअम् देतिति**. सत्था ^ आगौत्ता „काय दु *त्थ भिक्खवे एतरहि कथाय सन्निसिउना'' ति पुच्छित्या „इमाय नामा** *ति रुत्ते «»उअ भिक्खवे इदान्* एर पुब्बे p* एस दिथदित्थानम् ^ अयाचन्तानम् एव सिलम् देतिति** यत्वा अतितम् आहरि :

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो ब्राह्मदकोले निब्बत्तित्वा^ वयप्पत्तो, सो तो तक्कसिलाय' दिसापामोक्खस्साचरियस्स^ जेत्थन्तेवासिको अहोसि. तदा सो आचन्यो दित्थदित्त्बादैः ^ केवत्ताद्ल्नम् अयाचन्तानम् येव* „सिलम् गन्हथ', sTlarii गन्हथा" 'ति silaiii देति, ग- हेत्वापि न रक्खन्ति. Äcariyo तर्न् अत्थम् अन्तेवासिकानम् आरोचेसि. अन्तेवासिका „भन्ते तुम्हे एतेसम् अर्न्चिया'^ देथ, 15 तस्मा भिन्दन्ति, इतो दानि पत्थाय याचन्तानम् iieva ददेय्- याथ अयाचन्तानन्*^'* ति. सो विप्पतिसार्त् अहोसि, एवम् सन्ते पि दित्थदित्थानम् *' सिलम् देति येव. अथ्' एकदिवसम् एकस्मा गामा मनुस्साआगन्त्वा ब्राह्मनवाचनकत्थाय*' आच- रियरो निमन्तयिम्सु. सो कारन्दियम् '* मानवम् पक्कोसित्वा ^^ सो „तात, अहम् न गच्छामि, त्वम् इमे पन्चसते मानवे गहेत्वा तत्थ गन्त्वा वाचनकानि^* पतिच्छित्वा'^ अम्हाकम् दिन्नकोत्- थासम् आहरा" 'ति पेसेसि. सो गन्त्वा पतिनिवत्तन्तो " अन्तरा- मग्गे एकैः कन्दरम् ** दिस्वा चिन्तेसि : „अम्हाकम् आचरियो दित्- थदित्थानम्'° अयाचितो व'^ स्त्लम् देति, इतो दानि पत्थाय यथा «5 याचन्तानम् नेव देति तथा नम् करिस्सामिति*' सो तेसु मान-

* B*<{ अदत्त्ब्स्. ' B* ditbathänaniieva, B^ dithaditliänarii ayäcantäiianneva. ' B*' दिथथानैः. ^ B<<t add nämena koraiujiyo näma so. ' V>^ -लायैः. ' B'<{ -स्स आच*. ' BHl dithadithathänam. ^ C^ äy-, C* äy- corr. to ay-, B»<l ayäcantä- iianneva. • Bidomit 8. g. »° B»d add eilaih. ** C* iy-, C* äy- corr. to ay-. »> dithatliänaib. Bd -चनत्थाय. '* C* य-, ब्ष्व्ल् कोरन्दिय-. BW -सापेत्ति *• B»<* .niaaihsaih. " Bd sampa-. '^ B< patinivattento, W^ patinivat- tento. '' C^ kandharaaaiii, kandarä corr. to -raih, B* kandara. B* dithadi- thathänam. ^* C* äy-, C* äycorr. to ay-, B'd ayScantänaiineva.

172 ^- पन्चनिपात 1. मपिकन्दलवग्ग. (36.)

वेसु^ सखनिसिन्नेसु ^ न्त्थाय महन्तैन् सिलम्' आक्खिपित्वा कन्दराय* खिपि पुन पि प्न्न पि* खिपि येव. अथ naifa ते मानवा न्त्थाय „आचरिय kiih करोसिति" आहम्सु. सो न किन्चि कथेसि. ते वेगेन गन्त्वा äcariyassärocesQih *. Äcariyo fi आगओत्वा तेन saddhiih सल्लपन्तो^ पथमैः गाथम् आह: 1. एको अरन्ने गिरिकन्दराय^

पग्गय्ह पग्गय्ह सिलैः* पवेच्छसि pnnappuiiaih सन्तरमानरापो, कारन्दिय* को नु तव इध्' अत्थो ति. 34.

10 तत्त्ब को नु तव इधत्तो tf को नु तव इध कन्दराय'® ब्ल्लाक्ब्ल्-

पनेन^* अत्थो.

सो तस्स वचनैति सुत्वा आचरियैः बोध्ग्तकामो *' द्न्तियैः गाथम् आह:

s. अहम् h* इमैः सागरसेवितन्तैः '' 16 सर्नम् करिस्सामि यथापि päniih

विकिरिय सानानि च पब्बतानि च^ तस्मा सिलर्ह्^ दरिया'* पक्खिपामिति *\ 35.

तत्थ अहम् हिरोअन् ति अबैः हि imaifa niahäpathaviib, सगरसेवितन्- तन्^* ति सागरेहि सेवितैब् caturaritaifa, यथापि पानिन् ति हत्थतलम् विय 90 समैः करिस्सामि, विकिरिय 'ति विकिरित्वा, सानानि च पब्बतानि 'tf पम्- सुपब्बते च सिलापब्बते च*^.

तर्न् सुत्वा ब्राह्मनो ततियर्ह् गाथम् अह: 3. न इमम् " महिम् " अरहति'® पानिकप्पम्** समम् मनुस्सो करनाय-m-एको", S6 मन्नाम्* : इमन् नेव दरिम् '' जिगिम्सम् "

कारन्दिय" हाहासि *' ज्ल्वलोकन् ति. 36.

» C** -ve. * C* sukbaih-. » C* si-, si- corr. to si-, B«d se- BW -yaifa. * Bd punapunam. B»d -ysssa äro-. ^ B'd -pento. * B<d se-. B*ä fco-, >o -yaifa. »» selä-. " B»d pabo-. »» €*• -nantarii, B* -tantl. »* kandaräyam. *^ B«d khi-. >* C^ sägarehi sevitaihUn. *^ B^ ti attho. ^* ima corr. to imaih, B<d yimaih. >* mhi, B< mahi. *^ B'd äharaU. >' B^-kammaib. " Bd kam-. " darim, B<'d dari. B^Jigitsam, Bdjigf. sam, C< jigimsä corr. to Jihimsam. *'^ G^ hägasi, B*d häyasi.

6. किरद्दियजातक. (356.) 173

तत्त्ब करनायमेको^ ति कारनाय* एको, एको कातुम् न सक्कोतिति दि- पेति, मन्नामिमन्नेय dariih^ jlgimsan^ ti ahaiii maniiämi तित्थतु पथवि इमम् नेव^ एकैः dariiii* Jigiihflam^ पारनत्थाय ▼आयमन्तो सिलैः ^ परियेसन्तो उपायम् ▼इच्ल्नन्तो व त्वम् इमम् जिवलोकैः हाहसि^ जबिस्ससि, मरिस्ससिति अत्थो. 5

तर्न् सुत्वा मानवो चतुत्थम् गाथम् आह:

4. सचे अयम्^'' bhütadharaiii^^ न सत्थो^^ समम् मनुस्सो करनाय-m-एको ^^ एवम् एव^^ त्वम्^^ ब्रह्मे इमे मनुस्से दानादित्थिके नानायिस्ससि ते^* ति. 37. लो

Taas* अत्थो : सचे अयम् ^^ एको मनुस्सो इमम् भातधरम् मबापथतिम् समम् कातम् न सत्त्बो^^ न समत्थो एवम् एव त्वम् इमे दुस्स्त्ले मनुस्से नानादित्थिके nfinayissasi ने^* एवम्^° सिलम् गन्हथ^^ siiam गन्बथा 'ति त- दन्तो ऐतनो vasam'i न आनयिस्ससि, पन्दितपुरिसो येव बि पान्स्तिपातम् अकु- सलो*' ति गन्बति'*, सम्सारमोचकादयो पन्' एत्त्ब कुसलसन्निनो ने तैः*^ IS कथम् आनय्ल्स्ससि, तस्मा दित्त्बदित्त्बानम्'* सिलम् अदत्वा याचन्तानम् नेव देहिति.

तर्न् सुत्वा आचरियो यत्तैः वदति. कारन्दिको" इदानि „न एवम्'* करिस्सामिति" अत्तनो virnddhabhävaiii नत्वा पन्चमैः गाथम् आह:

5. सम्खित्तरापेन भवम् मम्' अत्थम् 9o अक्खासि कारन्दिय^* एवम् एतम्:

यथा न सक्का पथवि समायम् कातोइः मनस्सेन तथा मनुस्सा ति. 38.

तत्थ समायन् ति समा'^ ayaiii.

एवम् आचरियो मानवस्स थुतिम् अकासि. सो पि नैः बो- 95 धेत्वा^' घरैः नेसि.

» kä- , Bd kam-, O kära- corr. to ka-. ' B< ka-, Bd karu-. * darT-, Bddari. * B> jTvisan, Bd Jigisan. ^ Bid manneTa. * G^ erukan, B>d ekam dari. ^ jigim- ■am, Bi gisam, Bd jigisam, C' jigimsam corr. to jigimsanti abam santi abam maniiämi तित्त्बातु पत्बावि इमम् नेव एरुकन्दरिम् जिगिम्सम्. ^ C^' सिलैः, B*d गिलानि. B»द्बायसि. »« B<d अबम्. »» C** -रा. " B< सक्का, ब्द् सक्को. का-. >* च्क्ष् e. »» Bi tamvarn, Bd tuvam. ^^ C* -yassasite, B«d -yissase. '^ B* abam. '^ Bd sakko, B* omits na sattbo. ^* Bi -yissasite, Bd .yissasTti. » etam. C** ganba. " B'd vase. «» -lan. " C** -banti, B«' -bäti. •* B<d te tvam. " B«' ditbaditbathänam. " b< korandiya, Bd korandiyako. " B'devaräpam. ** B>d को-. ><> B* समाय, ब्द् समा, C^ समम्. '^ B<<2 प- बोद्बेत्वा सयम्.

174 V. पन्चनिपात. 1. मनिकुन्दलवग्ग (36.)

सत्था इमम् देसनम् ' आहरित्ता जातकम् समोधनेसि : „तदा ब्राह्मनो सारिपुत्तो अहोसि, कारन्दियैनादयो ^ पन अहम् एया" \i, कारन्दियजातकम्'.

7. लतुकिकजातक.

5 वन्दामि तर्न् कुन्जर सत्थिहायनन् ति. इदम् सत्था

वेलुयने यिहरन्तो देयदत्तम् आरब्भ कथेसि, एकस्मिम् हि दिवसे^ धम्मसभायम् कथम् समुत्थापेसुम् : „आरुसो देयदत्तो कक्खलो फरुसो साहसिको, सत्तेसु करुनाम् अत्तकम् ^ पि 'स्स n' अत्थिति". सत्था आगन्त्वा „काय ओउ ह्थ भिक्खये एतरहि कथाय 10 सन्निसिन्ना'* ति पुच्छित्ता „इमाय नामा** 'ति युत्ते „न भिक्खवे इदान्' एय पुब्बे p* एस निक्करनो येया'' 'ति यत्या अतितम् आहरि:

Atlte बारानसियैः ßrahmadatte रज्जम् कारेन्ते

बोधिसत्तो हत्थियोदिवैः निब्बत्तित्वा वयप्पत्तो पासादिको

महाकायो असितिसहस्सवारनपरिवारो याथपति हुत्वा हिम-

15 वन्तपदेसे^ विहासि. तदा एका लतुकिका सकुनिका हत्थ्त्नम्

विचरनत्त्बाने अन्दानि निक्खिपि. तानि पैइनतानि^ भिन्दित्वा

•• ■• अ A*

सकुनपोतका nikkhaiTiimsu. तेसु'^ अविराल्हपक्खेसो उप्पति- तुम् असक्कोउतेसु येव महासत्तो असितिसहस्सवारदपरिवतो' गोचराय चरन्तो taiii पदेसैः सम्पत्तो ^^. तर्न् दिस्वा लत- सो किका चिन्तेसि: „अयैः हत्थिराजा मम पोतके मद्दित्वा मारेस्- सलि, हन्द नम् पुत्तकानैः परित्तानत्थाय धम्मिकम् रक्- खैः याचामिति*' न्भो पक्खे एकतो कत्वा तस्स प्न्रतो थत्वा पथमैः गाथनि आह:

I. वन्दामि तर्न् कुन्जर सत्थिहायनम् " «5 आरन्नकम् " याथपतिम् *' यसस्सिम्**,

pakkbehi tarn panjalikam karomi: me vadh! pnttake dubbaläyä 'ti. 39.

1 Bid dhammade-. ^ hd ko-, कोरैइदियकैना-. को- अथमम्. * BW अद्द् भिक्खा. * Bid -mattani. « h'd -ppa-. ^ C* B< -na-, C* -na corr. to -na-. » C*« tesarii. B»d -väraiiasahassa-. »° B»<* patto. " C*« -na. »' Cf -ka, -nneka, aranna, Bd aranrakara. " CM -ti, B»d -ti. ^* C* -sei, n»<* -ssi.

7. लतुकिकजातक. (357.) 175

तत्थ सत्थिहायनन्^ त्ल् सत्थिवस्सकाले'' häyanabalaiii^, यसस्स्ल्न्^ ति pariväraaampannam ^, pakkhehi tarn panjalikan* ti aham pakkbehl tava aJSJ alikam karomiti attho.

महासत्तो „मा चिन्तयि लतुकिके, अहन् ते पुत्तके रक्- खिस्सन्^*' ति सकुनपोतकानैः उपरि गन्त्वा^ असितिया हत्थिस» 5 हस्सेसु गतेस्न्' लतुकिकम् आमन्तेत्वा „अम्हाकम् पच्छतो एको एकचारिकहत्थि ^^ आगच्छति, सो अम्हाकम् वचनम् न*^ karissati^S तस्मिम् आगते तर्न् पि याचित्वा" पुत्तकानम् सोत्थि- भावैः करेय्यासिति'* वत्वा पक्कामि. सापि तस्स पच्चुग्ग- मनम् कत्वा उभोहि पक्खेहि अन्जलिम् कत्वा दुतियैः गा- 10 थम् आह:

9. वन्दामि तर्न् कोन्जर एकचारिम्**

आरन्नकम् ^^ पब्बतसानगोचरम् ^%

pakkhehi tarn panjalikam karomi:

इदा मे वधि पुत्तके दुब्बलाया *ति. 40. i9

तत्थ पब्बतसानुगोचरन्*^ ति ghanaaelapabbateau च पम्सु- पब्बतेऔ च गोचरम् गन्हन्तम् ^^.

सो तस्स वचनैः सुत्वा ततियम् गाथम् आह: a. वधिस्सामि ते लतुकिके पुत्तकानि,

किर्न् मे तुवम् काहसि दुब्बलासि*', 90

सतैः''^ सहस्सानि^^ पि तादिस्तोअइः वामेन पादेन पपोथयेय्यन् ति. 41.

तत्थ वधिस्सामि ते ति त्वर्ह् कस्मा |मम चरनमग्गे प्न्त्तकानि थपेसि'^ यस्माझपेसि तस्मा वधिस्सामि ते पुत्तकानिति आह^', किम्मे तुवम् काहसिति मय्हम् महाथामसेअ त्वैः दब्बला किर्न् करिस्ससि, पपोथयेय्यन् ^ ति अहम् हि** तादिसानम् पक्खिनम्'^ सतसहस्सानम् '* सतसहस्सम् पि वामेन पादेन सम्चुन्नेय्यम्, दक्खिनेन'^ पन कथा व n' अत्थिति.

> C** -नाया. - ब्द् -वस्सकेकाले. ' C*« ओमित् बलम्. * C** -स्सि, ब्द् -स्सि. * C^« -न्न. * B*d .कम् करोमि. ^ B<d -स्सामि. » बिद् थत्वा. ' ब्द् आगतेस. »<> -चरितो-, ब्द् -चारिको-. ß< omits na. »» -titi. -ce-. " C* -n, -ri. »* C** -ka, arafinakam. >* C**.-ra, B' pappaUm सानु- गोचरि. ^^ C^ -रा. ^^ ß^ गोचरगन्हकम् , ओ gocaramganhanakaiii. ** G^« काहसिब्बलासि. *^ सत. »» BW -नर्ह्. " था-. " Bid vadati. " omit hL '' Bd latukikSnam , B> omits pakkhiuam C^ satam-, Bid add pakkhinam. '^ B^d -napädena.

176 V. पओचइइस्पात. >. Manikan^alaTagga. (36.)

एवन् च पओअ वत्वा सो तस्सा पुत्तके पादेन सम्च्न्न्ने- त्वा मुत्तेन पवाहेत्वा नदन्तो* पक्कामि. लतुकिका' रोक्ख- साक्बाय निसिदित्वा' „इदानि त्वम् नदन्तो^ गच्छ^, कतिपाहेन्* एव मे किरियम् पस्सिस्ससि, कायबलतो नानबलस्स महन्त- 9 तरब्बावम्^ न जानासि, भो' जानापेस्सामि* तन्*'* ति तर्न् सन्तज्- जयमाना* चतुत्थम् गात्बम् आह:

4. न h' एव सब्बत्त्ब बलेन किच्चैः, बलम् हि बालस्स वधाय होति, करिस्सामि ते नागराजा'^ अनत्थम् 10 यो मे वधि^* पुत्तके दुब्बलाया *ति. 42.

तत्थ बलेना 'ति कायबलेन, अनत्थन् ति avaddhfm*^, यो मे ति यो tvaiii मम दुब्बलाया पुत्तके वद्बि ग्बातेअइति.

एवैः^* वत्वा कतिपाहैः एकम् काकम् न्पत्थहित्वा तेन तुत्थेन „किन् ते करोमिति^' वुत्ता*^ ,.6आमि aniiam मे कातब्बम्

15 D* अत्थि एतस्स पन एकचारिवारनस्स तन्देन पहरित्वा तुम्- हेहि अक्खिओइ भिन्दानि पच्चासिम्सामिति'^ आह. तेन" „सा- धा" 'ति सम्पतिच्च्बिते ^* एकम् निलमक्खिकम् उपत्थहि, ताय पि „किन् ते करोमिति'^ व्न्त्ता'^ 9,इमिना काकेन" एकचारिवारनस्स अक्खिसु भिन्नेसु तुम्हेहि" तत्थ आसातिकैः पातितम् इच्छा-

90 मिति'^'* वत्वा ताय पि „साधा^* *ति वुत्ते एकम् मन्दाकम् उपत्थहित्वा तेन ,य्किम् करोमिति'* वुत्ता" „यदा एस एकचारि- वारनो अन्धो हुत्वा पानियम् परियेसति तदा पब्बतमत्थके थिता" सद्दम् कत्वा एतस्मिम् पब्बतमत्थकम् '^ अभिराल्हे '* ओतरित्वा पपाते सद्दम् करेय्याथ^ एत्तकम् अहम् तुम्हाकम्

95 सन्तिका paccäsiihsämiti^' आह. सो पि तस्सा वचनैः सुत्वा „साधा" 'ति सम्पतिच्छि. अथ्' एकदिवसम् काको वारनस्स

> Bid add va * Eid -kaaakuuika-. ^ j^ia नाज्यित्वा. * C^ तर्न् नदन्तो, B* इदानि ब्ब्स्वचारनदन्तो, i. ताव वारनो नदन्तो. ' B* गच्छइइता, ब्द् गच्छसि. « बिद् महन्तभा-. ^ B^d होतु. * C** ज- » ब्ष्वि nan. C* Bd -Ja. " Bid vadhi« ^* Bd aTudbim, B< omits av-, >* B^ eTaib. ^* B* vutta, Bd vutte. ' ^ B< tena hi, omittiiig sä, Bd so tena hi. ^* B* -च्छित्वा, ब्द् -च्छिततो. »^ ब्द् वुत्ते. >* ब्द् कारनेउअ. *• C* -he, -hesu corr. to -he. ^'^ C** -mi,

omitting ti. '^ iminä käkena vuttä wanting in . ^* B* ti, Bd -thito.

" Bid -ke. ** Bid abhirahe, Bd -rühante.

8. चुलुधरोमपलजाउक. (358.) 177

द्वे पि अक्खिनि तन्देन भिन्दि मक्खिका आसातिकैः पातेसि. सो प्न्लवेहि खज्जन्तो^ वेदनमत्तो पिपासाय अभिभातो पान्त्यम् परियेसनोआनो विचरि. Tasmiih काले मन्दाको पब्बतमत्थके थत्वा सद्दम् अकासि. वारनो „एत्थ पान्त्यम् भविस्सतिति'^ पब्बतम् अभिराहि'. अथ mandöko ओतरित्वा पपाते थत्वा ^ सद्दम् अकासि. वारनो „एत्थ पानियम् भविस्सतिति'* पपाता- भिर्नुखो गच्छन्तो पवत्तेत्वा' पब्बतपादे पतित्वा जिवितक्- खयम् पाप्न्नि. लतुकिका तस्स मतभवैः नत्वा ,,दित्था मे पच्चामित्तस्स पित्थिति'^ हत्थतुत्था तस्स खन्धे चम्- कमित्वा यथाकम्मम् गता. लो

सतिहा „द भिक्खये केनचि सद्धिम् वेरम् नाम कातब्बम्, एरम्बलसम्पन्नम् नाम वारनम् इमे चत्तरो जना एकतो हुत्या जियितक्खयम् पापेसुन्" ति

5. Käkaö च पस्स लतुकिकम् मन्दाकम् दिलमक्खिकम्,

एते नागम् अघातेसुम्, पस्स येरस्स तेरिनम्, 15

तस्मा हि^ येरम्^ न कयिराथ अपि येन च केदचिति 43. इमम् अभिसम्बुद्धगात्बम् यत्या जातकम् समोधादेसि :

तत्थ पस्सा* ति अनियिमितालपनम्^ etarii, भिक्खा' पन सैइद्बाय वुत्- उत्ता paasatha ब्बिक्खये ति vuttarii होति, एते ति एते चत्तारो एकतो हुत्ता, अघा- तेसुन् ति* वधिम्सा, पस्स वेरस्स वेरिनन्^^ ति पस्सथ वेरिकानम् वे- 90 raaea'* गतिन् ति अत्थो.

„तदा एकचारिहत्थि देयदत्तो अहोसि, यात्बपति पन अहम् एया** 'ति. लतुकिकजातकम् ".

8. चल्लधम्मपालजातक. '

अहमेय दासिया भानहता ति. इदम् सत्था वेलुयने 95 यिहरन्तो देयदत्तस्स यधाय परिसक्कनम् आरब्भ कथेसि. अन्- नेसु जातकेसु देयदत्तो बोधिसत्तस्स तासमत्तम् पि कातुम् n&सक्खि ' ,

» Bd pulayake parikhajjante. » Bd -राय्हि. » ब्द् परिगलित्वा, B< अनिवत्तेत्वा उपरिगलित्वा. * B' omits hi. » C** veran. €*• वस्सा. ' अनियामवत्वा अल-, ब्द् अओइयमित्वा आल. » C*« -u Bd bhikkhunaiii. » €*• -sum, omitting ti. C* -narii, omitting ti. C** verissa. " add sattamam. C* na-.

ज्त्तक. नि. 12

178 ^- पन्चनिपात. 1. मनिकुन्दलवग्ग. (36.)

इमस्मिम् पन गुल्लधमिनपालजातके ^ बोधिसत्तस्स सत्तमासिककाले हत्थपादे च सिसन् च छिन्दापेत्वा' असिमालम्^ नाम कारेसि^, दद्- दरजातके^ गियम् वलित्या* मारेत्ता उद्धने मम्सम् पचित्या खादि, खन्तिवाद्गातके dyfhi कसापहारसहस्सेहि^ तालापेत्वा^ हत्थपादे 5 च कन्ननासन् च छेदापेत्वा जतासु गहेत्या कद्धापेत्वा उत्तानकम् निपज्जापेत्या उदरे' पादेन पहरित्या गतो, बोधिसत्तो तर्न् दियसम् एय'° जियितक्खयम् पापुनि, चुल्लनन्दकजातके * * पि वेयतियकपि- जातके*^ पि मारापेसि ^' येय, एयम् एस दिघरत्तम् यधाय परि- सक्कन्तो बुद्धकाले पि परिसक्कि ^^ येय. अथ्' एकदियसम् धम्म-

10 सभायम् कथम् समुत्थापेसुम् : „आयुसो देयदत्तो बुद्धानम् मरनत्थम् एय उपायम् करोति, *सम्निआसैन्बुद्धम् मारापेस्सामिति* धनुग्गहे पयोजेसि सिलम् पय्ग्झि Nälägiriib यिस्सज्जापेसिति**. सत्था आगन्त्या „काय नु 'त्थ भिक्खये एतरहि- कथाय सन्निसिन्ना'' ति पुच्छित्या „इमाय नामा" 'ति युत्ते „न भिक्खये इदान्' एय पुब्बे p*

15 एस मय्हम् यधाय परिसक्कत्* एय, इदानि पन तासमत्तओइ पि kätiim न सक्कोति^\ पुब्बे मम् धम्मपालकुमारकाले'^ अत्तनो पुत्तम् समानम् जियितक्खयम् पापेत्या असिमालम्^^ नाम कारेसिति" यत्या अतितम् आहरि :

अतिते बारानसिय् अम् महापतापे नाम रज्जैः कारेन्ते 90 बोधिसत्तो tassaaggamahesiyäCandädeviyäkucchimhiDibbatti. धम्मपाइओ ति 'स्स नामरो करिम्सु. तर्न् एनम् सत्तमासिक- काले माता गन्धोदकेब नहापेत्वा अलम्करित्वा क्ल्लापयमाना निसिओदा^^. राजा तस्सा वसनत्थानम् अगमासि. पुत्तम् क्ल्लापयमाना प्न्त्तसिउएहेन समप्पिता हत्वा राजानम् पस्सि- «5 त्वपि न उत्थहि. सो'* चिन्तेसि: „ayarii इदान्' एव ताव पुत्तम् निस्साय मानम् करोति मम् किस्मिन्चि न मन्नति, पुत्ते पन वद्धन्ते" मयि मनुस्सो ति पि^* सैइनम् न करिस्सति, इदान्' एव नम् घातेस्सामिति" सो निवत्तेत्वा** राजासने निसिदित्वा ,, अत्तनो विधानेन आगच्छता" 'ति चोरघातकम् पक्कोसापेसि. सो

^ ब्त्द् चाल-. * छेदा-. * C* असिमालन्, C* अस्त्मालन् corr. to -lakan, BW -lakaih. * अकासि. ^ G^ सद्ददद्दारजा-, दद्दुर-, ददराजा-. ^ भि गहेत्वा. ^ Bf कसापिपहार-, hd kasShipahära-. ^ G^ Bd tälä-, C* tälä corr. to ताला-. ^ B»दुरे. »^ B»d येव. चुलनैइदिक-, ब्द्*चालनन्दिय-. '• B»d महाकपि-. ^'^ B«d märesi. ** B»d -kkati. " C*« sakkontoti. ** Bd caJa- dhamma-. ^^ -lakam, G* -lan. B»d nisTdi. »• C** omit so. «<> C^ re- peats vaddhante. ^* Bd omit« pi. '^ samappitä nivattetvä wantirig in Bi .

8. CuUadhamDiapälajätaka. (358.) 179

कासायवत्थनिवत्थो रत्तैनालाधरो parasiirii ' aiiise थपेत्वा उपधानघतिकम् आदाय आगन्त्वा राजानम् वन्दित्वा ,,किनि क- रोमि देवा" 'ति अत्थासि. ,,देविया सिरिगब्भर्ह् गन्त्वा धम्निअ- पालैः आनेहिति'". देवि पि रैइनो कुज्झित्वा निवत्तनभावम्* नत्वा Bodhisattaiii उरे निपज्जापेत्वा रोदमाना निस्ल्दि. चोर- 5 घातको गन्त्वा तर्न् पित्थियैः पहरित्वा हत्थतो कुमारम्* अच्छिन्दित्वा* आदाय रन्नो santikarii आगन्त्वा* „kirii करोमि देवा" हि आह. राजा 9,एकनि फलकैः आहरापेत्वा पुरतो निक्खिपा- पेत्वा इध नैः निपज्जापेहिति'" आह. सो तथा अकासि. चन्दा- देव्त् पि पुत्तस्स पच्छतो व परिदेवनिआना आगम्छि^. पुन लो चोरघातको ,,kiih करोमि d^vä*' 'ति आह. ,,धमिनपालस्स हत्थे छिन्दा" 'ति*. चन्दा देवि „महाराज इननिअ पुत्तो सत्त- मासिको बालको न किन्चि जानाति, u* अत्थ्' एतस्स'^ दोसो, दोसो पन होन्तो मयि** भवेय्य, तस्मा मय्हैः हत्थे छिन्दापे- हिति" इमम् अत्थैः पकासेन्ति" पथमम् गाथम् आह: 15

1. x^hain एव दासिया भानहता रआनो M^häpatäpassa,

पमुन्चन्तु*' धम्मपालम्, हत्थे निए देव छेदेहिति. 44.

तत्थ दासिया ति दासिका, तुम्हे दिस्वा अनुत्त्लिअहमाना^^ दोसल्चारिका^^ t1 अत्थो, दासिका ति ]ii पाथो अयम् एव्' अत्थो, भानहता ति hatabhüiiä हत- वद्धिति अत्थो, रन्नो ति idaiii दासिया ति [ adeiia >(>जेतब्बैः, abaiii रन्नो म- ^0 हापतापस्स अपराधकारिका ^^ न*' कुमारो. तस्मा निरपराधम् etaiii बालकम् म्न्न्चन्तु'® धम्मपालम्, सचे हि '* हत्थे छेदापेतुकामो होसकारिकाय हत्थे मे*® देव छेदेहिति, अयम् एत्थ अत्थो.

राजा चोरघातकम् ओलोकेसि. „Kiih करोमि देवा" 'ति. ,,प- पन्चैः अकत्वा हत्थे chiiidä^' 'ति. तस्मिम् खने चोरघा- d5 तको तिखिनपरसुम् '' गहेत्वा कुमारस्स tarunavaihsakallre"

" so all four MSiS. ^ änesihiti, B^ Snehiti, both add aha. C*:^ आनेसिति. ' B»tf निवत्तभा-. * C*^" -रो, C* मारो चोर्र्. 10 कुमारम्. * अछिन्दित्वा, C* अच्- छित्वा, ओमित्स् अच्छिन्दित्वा. ब्ष्<i गन्त्वा. ' C* -एसिति. ष्सो C^»; ß'd आगच्छि; * B<2 अद्द्स् आह. *" hd nattheva ta&sa. ^^ C^ deso so ; ana mayi honto mayi, B> doso mayhain do.ao pana mahanto pi mayi " C* B»^ -ti, -sesi oorr. to -seti. ** C* muncatu, Bd etam mancatn. ** C* -na, C* anuhatthamdFiarii corr. to anutthaha-. B* na uccumänä, hd annthamänä coir. to anuthaba-. '^ C*» dosaiiikä-. -धिका. l)d -धका. " \Md iiäyaiii. " M -षतु. " hlssa. me hatthe. »' Bd -pha-. ''■ -kalira corr. to -kalire, B' -kaiiram, P.d -kalire.

12*

180 V. PaiicAiiipita. 1. मनिकुन्दलवग्ग. (36.)

विय द्वे हात्थे छिन्दि. सो ' हत्थेसु छिज्जमानेस n* एव रोदि न परिदेवि, खन्तिन् च मेत्तन्* च परेचारिकम् कत्वा अधिवासेसि. चन्दा पन देव्ल् chinnahatthakotirii' acchafige कत्वा लोहितलित्ता परिदेवमाना विचरति. पन चोरघातको 5 „किर्न् करोमि देवा" 'ति पुच्छि. „द्वे पि पादे छिन्दा" 'ति. Xaii) सुत्वा चन्दा दुतियम् गाथम् आह: s. अहम् एव दासिया भानहता रन्नो महापतापस्स,

पमुन्चन्तु^ Dhammapälaiii, पादे मे देव छेदेहिति. 45.

Tatth' adhippfiyo purimanayen' eva veditabbo.

10 राजापि पुन चोरघातकम् आनापेसि. सो अभो पि पादे

छिन्दि. चन्दा देवि पादे पि उच्छन्गे कत्वा लोहितलित्ता परि- देवमाना „सामि महापताप, छिन्नहत्थपादा नाम दारका इनातरा पोसेतब्बा होन्ति, अहैः bhatiih कत्वा मम पत्तकम् पोसेस्सारोइ, देहि मे एतन्'* ति आह. चोरघातको ,,किम् देव

15 कता^ राजाना*, नित्थितैः मम किच्चन्'* ति पुच्छि. ,,न ताव नित्थितन्^* ति. „अथ किर्न् karomiti^S „स्ल्सम् अस्स छिन्दा'^ *ति. ततो^ चन्दा^ ततियम् गाथम् आह: n. अहम् एव दासिया भानहता रन्नो महापतापस्स^

पमुन्चन्त^ धम्मपालम्, स्त्सम् मे देव छेदेहिति 46.

90 वत्वा च पना*- अत्तनो सिसम् उपनेसि "^. पुन चोरघातको „किर्न् करोमि देवा*^ 'ति पुच्छि. „सिसम् अस्स छिन्द^' ^ति. सो स्ल्सम् अस्स छिन्दित्वा ,,कता देव राजाना'*^' 'ति पुच्छि. „न ताव कता'* ति'\ „अथ किर्न् karomiti'S „असितुन्देन नम् ^' पतिच्छित्वा '^ असिमालम् '^ नाम कारोहिति^^ सो तस्स कलेवरैः **

95 आकासे खिपित्वा असितुन्देन^^ पतिच्छित्वा" असिमालम्** नाम कत्वा महातले विप्पकिरि. चन्दा बोधिसत्तस्स मम्सम् उच्- छन्गे कत्वा महातले परिदेवमाना*^

> B»' omit 80, add dvlgu. ^ mettiih. * C** -tiyara, BW -ti. * G^ muDcantu, B* etam muncantu, hd etam muncatu. ^ B* कथा, ह्द् कतैब्. * C -ना, B* राजाजाना, Bclrl^änam, G^ rj^ijfinä. ^ B^ तर्न् सुत्वा. ^ B*d add devT. B»" adds sä. »*» Bd -nämesi. »» G* -nä, -nä corr. to nä. C^ omit tl. »• G* tarn, '* Bd sampa- •» G*« -lau. »• G* kale- corr. to ka|e-, Bd kale-. (^ B{ adds riain. ^^ B*'d sampa-. i* G'c -lan. *<> B*d add imä gäthä abbäsi.

8. चालधम्मपलजातक. (358.) 181

4. न ह^ ओआन्* इमस्स रन्नो मित्तमच्चा च विज्जरे सहदा ये न वदद्ति राजादम्: इना घातयि ओरसम्' पत्तम्: 47.

5. न ह' नुन्' इमस्स रन्नो रोइत्ता नात्ल् च विज्जरे सुहदा ये नवदन्ति राजानम्: इना घातयि अत्रज् अम्' pattan^ti 48.

इमा गाथा अभासि. 5

तत्त्ब मित्तमच्चा च विज्जरे सहदा ति नान अस्स^ raniio u&ति- दल्हमित्ता* सब्बकिच्चेस ^ सहभाविनो^ अमच्चा मुदुहदयताय सुहदा केचि न विज्जन्ति, ये न वदन्तित्! ये अधना इमर्ह् räjänaiii आगन्त्वा अत्तनो पियपुत्तर्ह् घातयिति न वदन्ति इमर्ह् ri^änam न पतिसेधेन्त्ल् ते n' अत्थि येवा'* *ति मन्ने, दुतियगाथाय* नात्त्ति iiätakä. 10

इमा च*^ पन द्वे गाथा वत्वा गन्दा देवि उभोहि हत्- थेहि हदयमम्सम् धारयनिआना ततियैः गाथम् आह*'.

6. चन्दनसारानुलित्ता*' बाहा छिज्जन्ति धम्मपालस्स दायादस्स*^ पथव्या, पाना मे देव रुज्झन्तिति. 49.

तत्थ दायादस्स पथव्या ति पितु सन्तकाय चातुरन्ताय '^ पथविया '^ दायादस्स लोहितचन्दनसारानुलित्ता ^^ बत्था छ्ज्ज्जन्ति पादा छिज्जन्ति sisarii छिज्- जति। असिमालको सि*' कतो तव वैह्सम् पच्छिन्दित्वा गतो सि दानिति एवम् आदिउइ य्ल्प्पलपन्ति^^ एवम् आह, पाना मे देव रुज्झन्तिति^^ देव मय्हम् पि इमम् सोकैः धारेतुम् असक्कोन्तिया ज्त्वितम् निरुज्झतिति'*.

तस्सा एवम् परिदेवमानाय एव'® दय्हमाने वेलुवने ^ वेल विय हदयम् फलितम्^', तत्थ्' एव** ज्त्वितक्खयैः पत्ता. राजापि पल्लैह्के " थातुम् ** असक्कोन्तो महातले पति, पदरम्'^ द्विधा छिज्जि'% सो ततो पि भामियम् पति. ततो चतुनह्न्ताधिकानि द्वियोजनसतसहस्सबहलपि घनपथव्त् तस्सागुनम् धारेतुम् असक्कोन्ति" भिज्जित्वा विवरम् अदासि, 95 अविचितो जा]ä उत्थाय कुइअदत्तिकेन कम्बलेन परिक्खिपौति

' Bd hi. « C* Bd -sa. ' atraja. * €*• puttarii, and insert here the follow- U\g verse. ^ Kid imassa ' R* ati-, Bd roittätidalba-. ^ B< adds avävatä. ^

Bd adds pi. » Btd -yam. »^ ^id omit ca. »' C*« omit here verse ö. »* C** -narasänu-, B' -nasäranu-. *• C*« da-. ** C* B»d ca-, ca- corr. to ca-. " €*• -säralittä. »• Bd pi. " B'd vilapanti qjc rujjan-, C* ru- nUjhamtiti, runijjhantiti corr. to niru-, hi nirujhaiititl ^^ hi^ •" ** C»* pa-, B«* फा-. «' B' तत्थेव सा, ब्द् तत्थेव. =»* ब्द् -k( धारेतुम्, ब्द् सन्धारेतुम्. " B* -रफलकम् '^* B'd bhiiji.

च-

=^0 बिद् एवम्. -केन. " धारेतुम्, ह्द् सन्धारेतुम्. «* B»' -raphalakam =*« bhijji. «' C** B< -ti, Bd -to.

182 V. पन्चनिपात. 1. मनिकन्दौवग्ग. (36.)

विय तैइ) गहेत्वा अविचिम्हि खिपि. चन्दाय च बोधिसत्तस्स च अमच्चा सरिरकिच्चैन् करिम्सु.

सत्था इमम् देसनम् ' आहरित्व जातकम् समोधादेसि : „तदा r^ä देवदत्तो अहोसि, चन्दा महापजापति, धमिउअपालकुमारो पन 5 अहम् एवा*' 'ति. चालधनिमपालजातकम् ^

9. सुवन्नमिगजातक.

विक्कम रे mahäniigä *ति. इदम् सत्था जेतवने वि- हरन्तो सावत्थिजैः एकम् कुलधितरम् आरब्भ कथेसि. किर सावत्थियम् द्विन्नम् अग्गसातकानम् उपत्थाककुलस्स धिता

10 सद्धा पसद्न बुद्ध-निआमिका धम्ममामिका सम्घमामिका आचार- सम्पन्दा पन्दिता दानादिपुन्दाभिरता. तर्न् अन्नम् सायत्थिजम् एव समानजातिकम् मिच्छादित्थिककुलम् ' यारेसि. अथ्* अस्सा* माता- पितरो ,,अम्हाकम् धिता सद्धा पसन्ना तिनि रतनानि ममायति दाना- दिपुन्नाभिरता, तुम्हे मिच्छादित्थिका, इमिस्सापि'^ यथारुचिया दानम्*

15 दातुम् धइउनिअम् सोतुम् यिहारम् गन्तुम् सिलम् रक्खितुम् उपोसथदि कातुम् न दस्सथ, न मयम् तुम्हाकम् दस्सानिअ^, अत्तनो सदिआआ मिच्छादित्थिककुला य^ कुमारिकम् एतिन्हथा** *ति आहम्सु. तेहि पतिक्खित्ता^ ,, तुम्हाकम् धिता अम्हाकम् घरम् गन्त्या यथा- धिप्पायेर सब्बम् एतम् करोतु, मयम् न यारेस्साम, देथ नो

सो एतन्** ति यत्या ,,तेन हि गन्हथा^^** 'ति युत्ता भद्दकेन नक्खत्- तेन मन्गलकिन्यम् कत्वा तर्न् अत्तनो घरम् नयिम्सु. यत्ता- चार»अरोपन्ना पतिदेयता अहोसि, सस्सुससुरयत्तानि ^^ कतान्* एय होन्ति ". एकदियसम् सामिकम् आह: „इच्छाम्' अहम् अय्यपुत्त अम्हाकम् कुलापकत्थेरानम् दानम् दातुन्** ति. „साधु ब्बद्दे यथिय्झासयेन

95 दानम् देहिति''. एकदियसम्" त्लिएरे निमन्तापेत्या महासक्का- रम्*^ कत्या पनितभोजनेन ''^ भोजेत्या एकमन्तम् निसिदित्या „भन्ते इमम् कुलम् मिच्छादित्थिकम् अस्सद्धम्, तिन्नम् रतनानम् गुनम् न जानाति**, साधु अय्या याय इमम् कुलम् तिन्नम् रतनानम् गुनम् जानाति'* ताय इध्* एय भिक्खम् गन्हथा" *ति आह. थेरा अधिया-

80 सेत्या तत्थ निबद्धम् bhu^janti. पुन ^^ सामिकम् आह: „अय्यपुत्त

» Biä dbammade-. =* C* culla-, hid add athamam » 0* B< -kaihku-. * Bd assa corr. to assä, C*^ assa. ^ C* -ssämi, C* onilte pi. B^d add vä. ^ Bid dema. ^ B<i sadisaih - - kulanca. * B* -त्तापि. ^^ B<I ganhäthä, Bt ganhä. ^^ B*d .rafämikaxa-- " Bd katvä vibäsi. " B><2 ओमित् एक-. ^* B<d महहुनि स-, »* \\id -jaiiarii. »• C^« जानन्ति '^ IM अद्द्स् सा.

9. सवन्नमिगजातक. (359.) 183

थेरा इध्* एय^ निबद्धम् आगच्छन्ति, किम्कारना तुम्बे न पस्- सथा'* ति. तर्न् सुत्वा' „साधु पस्सिस्सामिति** युत्ते पुनदिरसे थेरादम् भत्तकिच्चपरियोसाने तस्स आरोचेसि. सो उपसम्कमित्वा

m

थेरेहि सद्धिम् पतिसन्थारम् कत्वा एकमन्तम् निसिदि. अथ्* अस्स धमिदसेदापति धम्निअकत्बम् कथेसि. सो थेरस्स धम्मकथाय & c* एव इरियापथे^ च पसिदित्वा ततो पत्थाज थेरानम् निसिदनासनम् पन्नापेति' पानियन् च परिस्सावेति^, अन्तरभत्ते धम्मकथम् सु- नाति. तस्सपरभागे ' मिच्छादित्थि भिज्जि. अथ्* ekadivasaiii थेरो तेसम् dviimain पि धमिउअकथम् katheiito सच्चानि पकासेसि, सच्च- परियोसादे उभो पि^ सोतापत्तिफले पतित्थहिम्सु. ततो पत्थाय लो तस्स दिआतापितरो आदिम् कत्वा ऐइतैउअसो दासकमिनकरपि सब्बे पि^ मिच्च्बादित्थिम् भिन्दित्वा बुद्धधम्मसइन्घइउआमका* येव जाता. अथ्' एकदियसम् दारिका अत्तनो'^ साइनिकम् ' \आब : „अय्यपुत्त, किर्न् मे घरावासेन, icchäiir अहम् पब्बजितुन्** ति. सो ,,साधु भद्दे, अहम् पि पब्बजिस्सामिति'' महन्तेन परियारेन तर्न् भिक्खुनिपस्- 15 सयम् ^' नेत्या पब्बिगेत्या सयम् पि सत्थारम् उपसम्कमित्या पब्- बज्जम् याचि. तर्न् सत्था पब्बाजेसि, पच्छा^' उपसम्पादेसि. ते उभो पि यिपस्सित्या " नचिरस्स्* एय अरहत्तम् पापुनिम्सु. अथ्* एक- दियसम् धइउमसभायम् कथम् समुत्त्बापेसुम् : „आयुसो असुका नाम दहरभिक्खुदि अत्तनो c* एय'^ पच्चया जाता सामिकस्स च, उभो 90 पि** पब्ब्त्गित्वा यिपस्सित्या'^ अरहत्तम् पापुनिम्सु"^'* ति. सत्था आगन्- त्या „काय नु *त्थ भिक्खये एतरहि कथाय सन्निसिन्ना'' ति पुच्- छित्या ,,इमाय नामा'* *ति वुत्ते „न भिक्खये इदान्' एव ताव एसा सामिकम् रागपासा मोचेसि, पुब्बे p* एसा पोरानकपन्दिते पन मर- नपासा*' मोचेसिति'* वत्वा तुन्हि अहोसि, तेहि याचितो'° अतितम् आहरि: S5

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो इलिमवन्ते मिगयोओइयम् निह्बत्तित्वा** वयप्- पत्तो अभिरापो अहोसि पासादिको'^ सुवप्नवन्नो लाखापरिकम्म-

* idha. B'VI omit t. 8. li'd -thesu. * C* iiisTdanä, C*« ओमित् paniiä- पेद् ^ लि' ततो यथि theräiiarii äsanaiii पन्नापेसि päniyaiii परिसावेति, Bd tato p. th. äsanarii pannSpet! [äinyaih parisä\eti. * B* tassa ca äp-, IM tassa ap-. ^ Bd adds जायम्पतिका. * ओमित् पि. » C^» -मिका. BW ओमित् अत्तनो. »» C^ -कष्ब. ^^ C^ -passaihyam, Bt bhlkkhäniupaiiiasayam, Hd bhikkhüiiiupasa- yarii. ** B*d omit फ्च्छा. ** विपस्सनम् वधेत्वा, ब्द् v. ब्लिआवेत्वा व- धेत्वा. " C* चे? ब्द् येव *• अत्तनो नापि, Bd attano *' B«d omit v. »* B< a पत्ता तम्मि पापेसि, ब्द् अ पत्वा तैब् निब्बानम् पापेसि. ** C^' वुत्ते इदानि भिक्खव्ष् एसा सामिकम् रागपासेन मोचेसि पोइआनकपन्दिता नम् मरनपासेन. »0 B»d omit tunhi - - to. " C*« -elvä. Bid add dassaniyo.

184 . V. Pancaiiipäta. 1. मनिकुन्दलवग्ग. (36.)

कतेहि* विय हौहपादेहि रजतदारोअसदिसेहि विसानेहि तुअनि- गुलपतिभागेहि' अक्खिहि' रत्तकम्बलभेन्दसदिसेन* मु- खेन च समन्नागतो. भरियापि *6स इनिगि% सापि' अभिरापा अहोसि^ ते समग्गा सम्मोदमादा वसिम्सो^. अस्ल्तिसहस्स- b विचित्तमिअआ बोधिसत्तम् upatthahiihsu. तेसु एवम् वसन्तेस एको मिगलुद्दको* मिगविथिसु पासैः'^ ओद्देसि'\ अथ्* एकदिवसम् बोधिसत्तो मिगानैः पुरतो गच्छन्तो पादेन पासे बन्धि- त्वा^' „छिन्दिस्सामिति** आकद्धि चम्मम् छिन्दि", पुन आकद्धि मम्सैः'* छिन्दि**, पुन आकद्धि नहारुम् " छिन्दि'\ पासो '* 10 अत्थिम् आहच्च अत्थासि. सो पासम् छिन्दितुम् असक्कोन्तो इनरन-

&

भयेन तज्जितो बद्धरावैः '^ रवि. तर्न् सुत्वा भिता niiga- गना paiäyiiiisu '^. भरिया पन्* अस्स पलायित्वा मिगानैः अन्तरैः^* ओलोकेन्ति बोधिसत्तम्'^ अदिस्वा „इमम् भयम् मय्- हम् säniikassa" उप्पन्नम् भविस्सतिति*' वेगेन तस्स सन्-

15 तिकम् गन्त्वा अस्सुमखि रोदमाना" „सामि त्वम् हि" महब्- बलो, किर्न् एस पासम् सन्धारेतुइः न सक्खिस्ससि, वेगम् जनेत्वा छिन्दाहि नन्'* ति तस्स उस्साहैः जनेन्ति^^ पथमैः गाथम् आह:

1. विक्कम रे महामिग, विक्कम रे हरिपद,

सो छिन्द वारत्तिकम् पासम्, नाहैः एका वने रमे ति. 50.

तत्थ विक्कम 'tf परक्कम^^ आकद्धा 'ति अत्थो, रे तिआमन्तने निपातो,

हरिपदा'* 'ति तस्स पादतो पत्थाय sakalasariraiii सुवन्नवन्नत्ता'^, अयैः

पन गारवेन्' एवम् आह, iiähaiii एका वने रमे ति अहम् तव'* विउआ एकिक'*

हुत्वा वने न रमिस्साअइइ, tinodakarii पन अग्गहेत्वा suseit^ä मरिस्सा-

95 मिति dassetf.

* B*'आ लाखारसपरि-. ' ब्द् -गुलिकप-, B* मनिकुलिकाप-. ' C^ अद्द्स् च. * B*d कम्बलगेन्दु-. ^ B'^ तरुनमिग्ल्. * B^ ओमित् अआपि. ^ hd adds dassa- निया, बि पाअआदिको. ^ B^ä ते samaggaväsarii वसिम्स. * C^' तेसु एवन् ते एको , मिगलद्दको, बाल् तदा लुद्दका in the place of teso-'-ko. ^^ B*d पाअए. '* B*उद्दे8उनि, ब्द् oddesuiii. '' B»<* बिय्हित्वा. ** B»<* छिज्जि. ** पुनाक- द्लिअन् तस्स मम्सम्. ^^ J^id -तु. ^* C^« पासोना, B* प्स्सो a. '^ B^d बन्ध- रवम्. " B^d -तो -नो पलायि. B»वि -रे. B'd तैः. »* B'd पियसा-. " C* -no, -nä corr. to no. " Bd pi. =4 ju ^gs. -ti. " C*« paravik-. ** C^ Bd .pä-. '^ G< -त्ताय, B'<2 ते सुवन्नपाद सकलसरिरम् पि tasaa सुव्&न्न- वन्नम्. •* B^'d तया. *• C*« एकको.

9. सवन्पमिग्स्जातोक (359.) . 185

तर्न् सुत्वा बोद्बिसत्तो^ दुतियम् गाथम् आह: o. विक्कमामि न पारेमि^ bhümiih सुम्हामि" वेगसा, दल्हो वारत्तिको पासो पादम् मे परिकन्ततिति. 51.

Tattha vikkamämi ti bhadde ahaifa viHyarh karomi, ua piremiti^ pä- aam paiia chindituih na sakkomiti attho, bhämirii सम्हामिति' अपि नु छिन्- 5 देय्यन् ' ति पादे bhümiiii पहरामि* वेगेन, परिकन्ततिति^ चम्माद्त्नि chiii- दन्तो समन्ता कन्तत्ल्.

अथ नैः मिगि ,,साइम्, भायि, अहैः अत्तनो बलेन लोद्दैः' याचित्वा मरोअ* ज्त्वितम् पि दत्वा^° तव ज्त्वितम् आह- रिस्सामिति^^'* मबासत्तम् अस्सासेत्वा लोहितलित्तम् बोद्बिसत्तम् लो परिग्गहेत्वा अत्थास्त्. लुद्दको पि असिन् च sattiii च गबेत्वा कप्पुत्त्बानग्गि विय आगच्च्बि ^'. तर्न् दिस्वा ,,सामि, लद्दको आगच्च्बतिय् अबैः अत्तनो बलेन^' तव मोचे तुम् करिस्सामि, त्वैः ब्बायिति*' मिगैः अस्सासेत्वा लाद्दस्स'* पतिपथम् '^ गन्त्वा पतिक्कैपित्वा एकमन्तम् थिता तर्न् वन्दित्वा „सामि मम सामिको सवन्नवओनो स्ल्लाचारसम्पन्नो असितिसहस्सानम् मिगा- नैः राजा'* ति Bodbiaattassa गुनम् कत्बेत्वा मिगराजे त्बिते येव अत्तनो वद्बम् याचन्ति ततियम् गात्बम् आब: 8. अत्त्बरस्सु पलासानि, asiiii निब्बब'" लुद्दक,

पत्बमम् maiii बनित्वान बन पच्च्बा मबामिगन् ति. 52. सो

तत्त्ब पलासान्त्ति मम्सैः थपनत्थाय ^^ पलासपप्पानि अत्त्बरस्सु, असिम् nibba^ä'^ 'ति असिकोसतो asiih निबरा 'ति अत्थो, लुद्दका 'ति दारुप- कम्मेन जिवितत्ता teiia iiämena आलपति ^*.

तर्न् सुत्वा लुद्दो „मनुस्सभातापि अत्तनो'^ सामिकस्स अत्त्बाय** अत्तनो जिवितम् न देन्ति*' अत्ब तिरच्च्बाना पगेव, किम् 95 इदन्'' ति अच्च्बरियप्पत्तो „अयैति" मनोस्सब्बासाय मद्बुरेन

* B'd मिगो. ^ B^d पादेमि. " B«5 सुम्भा-. * ब्द् पादे-. * C* नुच्चिद्देय्या, C* तिउच्च्बिद्देय्या, B' नाम cbiiideyyä, ब्द् नमच्छिज्जेय्या. B*d अद्द् येगसाति. T C** B< -tati. « B«<i -akaih. » B'd tava. »^ B^d omit mama - - datvä. ** B«<iadd sace याचनाय न सक्खिस्सामि मम ज्त्वितम्पि दत्वा तव J. आबरिस्सामिति. '^ B^d -ccbati. *' B'<i balarif), and omit ta\a mocetam. ** B*<I -akassa. ** C** pati- padam. ^* B< -bähi, Bd -bäha. '^ Bi sathapanattbarii, Bd pathapanattbam. ^^

निब्बा-. '• बिद् ओमित् इन्द्द् ति. " B'd -भाता ताव. ** C*« सत्त्बाय.

'* Bd paricc^anti. '* Wd ayam pana tiracrhänagatäpi sämikassa attbäya Ji- ▼itarii pariccigati in the place of atha -ayam.

186 V Paöcaiiipäta. 1. मनिकुप्दलवग्ग. (3ß.)

c<

सरेन कथेति, अज्ज इमिस्सा .ca patino . ca^ jivitaiii daiumiti तस्सा^ पसन्नचित्तो ^ चतुत्थम् गाथऐ आह: 4. न मे sutarii'* वादित्थैब्^ bhäsaDtiib ' मानुसिम्^ मिगिम्", त्वन् च भद्दे सख्ल् होहि एसो चापि महामिगो ति. 53.

5 तत्थ sutaifa^ व्ग् दित्थैः^ ति* मया इतो पुब्बे एवरापम् दित्थम्

सुतैब् ii' अत्थि, भासन्तिर्ह्^ मानुसिम्^^ migin** ti ahaiii hl ito pubbe mänusiväceiia*' bhäaaiitirii '' migim® n' eva ca*^ addasam '^ नास्सोसिम्, yesarii पओअ उअ** मे सुतम्^ दित्थम्^ bhäsaiitiib मानुसिम् migfn ^^ ति पालि^^, tesaiii यथापालिम् ष्व अत्थो, भद्दे ति लत्थके'^ पन्दिते'^ उपायकु-

10 सले'^, इति taiii आलपित्वा र'^ पइइअ'' एसो चापि माहमिगो ति द्वे पि जन^^ औखा iiiddukkhä होथा ति tarii ^^ सम्निअस्सासेत्वा सो लद्दको बोधिसत्तस्स सन्- तिकम् गन्त्वा वासिया चम्मपासम् chiiiditvÄ पादे laggitaiii पासम्'* saiiikaiii'' निहरित्वा चम्मेहि चम्मम् maiiisehi मम्सम् नहाराहि नहारुर्ह्'^ patipädetvfi पादम् हत्थेन परिमज्जि , taiii khanarii येव'^' महासत्तस्स पारितपारमिता-

15 नुभावेन'^ लुद्दस्स mettacittänubhäveiia च मिगिय'* fnettadhamoiäiiubhävena च'** चम्ममम्सनहारानि पतिपातिया santhabiiiisu '', बोद्बिसत्तो पि '^ सुखि iiiddukkho हुत्वा'* अत्थासि '*.

मिग्ल् बोधिसत्तैः सुखितैः दिस्वा सोमनस्सजाता लुद्दस्स*^ अनुमोदनैः करोन्ति*^ पन्चनिऐः गाथम् आह: 90 5. एवैः लुद्दक नन्दस्सु सह सब्बेहि नातिहि'*

यथहम् अज्ज नन्दान्न् मुत्तम् दिस्वा निअहामिगन् ति *^. 54.

बोद्बिसत्तो च एवैः चिन्तेसि: „मय्हैः ज्ल्वितन् च niigiyä च अस्त्तिसहस्समिगानन् च jlvitaiii इमिना लुद्देन दिद्दम्*', मय्हम् अवस्सयो जाते, मयापि 'स्स अवस्सयेन भवितुम् वत्-

» चस्सापि. ह्द् तस्सा. » लुद् ओमित् तस्सा. * C^ -त्ता. * B* -ता. * ह्द् दिथा. » बिद् -ति. 7 मनुस्स, ब्द् मइइउस्सि. * Ii' niige. » C*» ओमित् ति. ब्ष्वि -स्सि. " B»d -ग्ल्. »> हिद् -स्सिवाचम्. " B»" -ti, hd -ti, -ti corr. to -tiih »* B«Vf omit ca. ** -si C* omits na. " C*» -gan, -gi C** omit päli. »» so C^, Bid iuddako. " B«d -to. *' BW -lo. " omit ca. " B«' pu- nancf, Bd puna tanca ** C** B* jaiio. ■* C** tassä. ** iaggapäsaib, B* laggapäsikam. ^^ B^ sannikam, C' ghaiiikam cor. to sanikam. '^^ B*d नबारना नहारुम् मम्सेन मम्सम् चम्मेन चम्मम्. ^* B*d khanaiiiiflva. C^' पारितरपा-. "' B'd -bbaveiia मिगिया च. " B*d ओमित् च. '• ब्द् नबारुमम्- सचम्मादिनि नहारुमम्सचम्मेबि ग्बत्तयिम्सु, B* nahärumaiiisaeammäni पति- पातिया ग्बतयिसु. ^* ब्द् पन, B> ओमित्स् पि. '^ B»d ओमित् हुत्वा. '^ Bt abosi. " B»d -akassa. »« all four MSS. -ti. " -bi. " B«'d adds Uttha lud- दका ति दारुनकम्मकिरियाय लद्द्बइइआमवसेन आलभति. ^^ h*d bodbisatto ayam luddo in tbe place of bodbisatto dinuaiii.

10. Sussoiidystaka. (360.) 187

ततिति^' अत्तनो गुनजेत्थकस्स भावेन „ददन्तस्स दातब्बैः योत्तन्'' ति गोचरभामियम् दित्थैः एकम् मनिक्खन्धैः तस्सा दत्वा „saniina इतो पत्थाय पानातिपाताद्ल्नि करि, इमिना' कुतम्बम् सन्थपेत्वा' पत्तदारे' posento* दानस्ल्लादिनि ^ पुन्- नानि करोहिति*' तस्स^ ओवादम् दत्वा अरन्नैः पाविसि. 5

सत्था इमम् देसनम्^ आहरित्वा जातकम् समोधानेसि: ,,तदा लुद्दो^ च्बद्दो अहोसि, मिगि अयम्* दहरभिक्खुनि , मिगराजा पन अहम् एवा'* 'ति. सुवन्नमिगजातकम् '°.

10. सुस्सोन्दिजातक.

वति गन्धो तिमिरानन् ति. इदम् सत्था जेतवने वि- 10 हरन्तो उक्कन्थितभिक्खुम् आरब्भ कथेसि. तर्न् हि ^ ^ सत्था „सच्चम् किर त्वम् भिक्खु उक्कन्थितो'' ति पुच्छित्या „सच्चन्'* ति तुत्ते „किर्न् दिस्वा** ति „अलम्कतमातुगामन्*' ति युत्ते „मातुगामो नाम्* एसो भिक्खु न »अक्का रक्खितुम् , पोरानकपन्दिता सुपन्नभरने कत्या^' रक्खन्तापि रक्खितुम् नसक्खिम्सा** 'ति यत्वा तेन याचितो 15 अतितम् आहरि:

Atlte बारानसियम् तम्बराजा दाम रज्जैः कारेसि. तस्स सुस्सोन्दि ^' नानिअ अग्गमहेसि अहोसि उत्तमरापधरा. तदा बोधिसत्तो सुपन्नयोनियैः निब्बत्ति. Tasmiih काले नागदिपो सेरुमद्त्पो^* दानिअ होति. बोधिसत्तो तस्मिम् दिपे षो बुपन्पभवने वसति. सो Bäränasiih गन्त्वा तम्बराजेन सद्धिम् इनानववेसेन'* जातम् किलति. तस्स रापसम्पत्तिम् दिस्वा'* „अम्बाकैः ranfiä सद्धिम् एवरापो नाइन मानवो'^ जा- तम् किलतिति" सुस्सोन्दिया*^ आरोचेसुम्. तर्न् दत्थुकामा हुत्वा एकदिवसरो '* अलम्करित्वा जातमप्दलम् आगन्त्वा परि- w

» ब्द् इमम्. ' B' -peiito » C* -दारिहि, -दारादिहि. * C* pesento, so- sente corr. to poseute, B* oinits puttadäre { onetito. ' 0** dänädihi. B«<1 taas. ^ B«d dhanimade-. B»d luddako. B»d omit ayaib. B*d add navamam. »* B< tanci, Bd tanhl. B< natvä, Bd omits katvä. B>* susebhaddl, suy- yonandi, C** sussonT. ** C* sorü-, C* soru-, B* serupa-, Bd seduma-. " Bd mänavaka-. *• adds पतिचारिका, ब्द् परिचारिक. *' वको, ब्द् मानवको, C* ओमित्स् मानतो. '^ C^ सस्सोनिया, ब्द् सयोनन्दिया. ** C^ ओमित् एका.

188 ^> पनेअनिपात. 1. मनिकुन्दलवग्ग. (36.)

चारिकानम् अन्तरे थिता तर्न् ' ओलोकेसि. सो पि deviib ओलोकेसि. द्वे पि अद्दमन्ननि पतिबद्धचित्ता अहेसुइब्. सुपन्नराजा अत्तनो आनोभावेन नगरे वातैः समुत्थापेसि. गेहपतन- भयेन' राजनिवेसना मनुस्सा दिक्खमिम्सु. सो अत्तनो आनु- 5 भावेन अन्धकारैब् कत्वा देविम् गहेत्वा आकासेन नागदिपे अत्तनो भवनम् पाविसि. स्न्स्सोन्दिया" आगतत्थानैः गतत्- थानैः जानन्ता नानिअ नाहेसुम्. सो ताय सद्धिम्. अभि- रममानो गन्त्वा रन्ना saddhiih जातैब् किलति. रन्नो पन सग्गो नान्)a गन्धब्बो अत्थि. सो देविया गतत्थानम् अजा-

10 नन्तो taiii गन्धब्बैः आमन्तेत्वा „गच्छ ताव\ सब्बैः थलजलपथैन् अनुविचरित्वा देविया गतत्थानम् पस्सा'' W उय्योजेसि. सो परिब्बयम् गहेत्वा द्वारगामतो पत्थाय वि- चिनन्तो भराकच्छम्'^ पापोनि. तदा च भरुकच्छवापिजा नावाय सुवन्नभामिनि^ गच्छन्ति. सो ते उपसम्कमित्वा

15 ,,अहम् गन्धब्बो, नावाय वेतनर्ह् खन्देत्वा तुत्न्हाकथ् गन्- धब्बैः करिस्सामि, मम् पि नेथा" 'ति आह. ते ,,साधा** 'ति तर्न् आरोपेत्वा नावैः विस्सज्जेसुइः^. ते सखपयाताय नावाय तर्न् पक्कोसित्वा" „गन्धब्बैः नो करोहिति'' आहम्सु. „अहैः गन्धब्बैः करेय्यैः, मयि पन गन्धब्बैः करोन्ते मच्-

90 छा चलिस्सन्ति , अथ वो नावा भिज्जिस्सतिति''. „मानुसमत्ते' गन्धब्बैः करोन्ते*" निअच्छानम् चलनम् नाम n* अत्थि, करोहिति". „तेन हि निअय्हैः -कुज्झित्था" 'ति व्ल्नम् मुच्- छेत्वा'* तन्तिस्सरेन ग्ल्तस्सरैः अनतिक्कमन्तो गन्धब्बम् अकासि. तेन सद्देन सैन्मत्ता *^ हुत्वा मच्छा caliihsu. अथ्*

S5 एको मकरो न्प्पतित्वा नावाय*^ पतन्तो'^ नावैः भिन्दि. सग्गो फलके निपज्जित्वा यथावातैः गच्छन्तो नागदिपे सुपन्न- भवनस्स निग्रोधरुक्खस्स सन्तिकम् पापुनि. Snssondl^^ pi devl स्न्पन्नराजस्स जातम्*^ क्ल्लितुइः*^ गतगतकाले विमाना

' Eid narii, C* tarn corr. to iiaih. * C*« -pä-. ' B' स्सुन्दिया. ह्द् सुयोनरिदिया, C** सुस्सोनिया. * सद्धि च अभिरमौतो. * बिद् तात. * B»व्ल् दानि-. ^ C*» -मियैइ), B*d -भुम्मि. ^ B<d विआअज्जापेसुम्. ® B'^ -सापेत्वा. ब्द् ओइअइम्स्सा- नम् सैइतिके, बि मओउस्सानैः santake magge. ^^ B* -to. *' B*d muncitvä. ** B* mattä, C^ saroannä. ^* Bd adds anto. ^' B* पथरन्ता. ^' B^d सो सग्गो. " ब्द् suyoiiandi. »» C* दातम्. datam, jutam. " C^" kilitara. '** B»<l omit one gata.

10. सुस्सोन्दिजातक. (360.) 189

ओतरित्वा वेलन्ते विचरन्ति सग्गगन्धब्बम् ' दिस्वा सन्जानित्वा „कत्बम् आगतो सिति'* पुच्छि. सो सब्बम् कत्बेसि. „तेन हि ब्बायिति" तर्न् अस्सासेत्वा बाहाहि परिग्गबेत्वा viraänaiii आरो- पेत्वा ^अयनपित्(हे निपज्जापेत्वा समस्सत्थकाले दिब्बभोजनैब् दत्वा दिब्बगन्धोदकेन नबापेत्वा दिब्बवत्त्बेहि अच्छादेत्वा 5 दिब्बगन्धपुप्फेबि अलम्करित्वा पुन दिब्बसयने निपज्जा- पेत्वा' evaiii तर्न् पतिजग्गमाना सुपन्नरन्नो आगतवेलाय' पतिच्छादेत्वा गतकाले तेन सद्धिम् किलेसवसेन अभिरमि. ततो मासद्धमासच्चयेद ßäränasi-वासिदो वानिजा दारादक- गहनत्थाय* तस्मिम् दिपे निग्रोधरोक्खमालैः ^ सम्पत्ता. लो सो तेहि सद्धिम् नावैः अभिरुय्ह Bäränasiih गन्त्वा राजानम् दिस्वा व तस्स" जातक्त्लनवेलाय व्ल्नैः गहेत्वा^ गन्धब्बम् करोन्तो पथमम् गाथइउ आह:

1. वाति गन्धो तिमिरानम्, कुसमुद्दो*^ व* घोसवा,

दारे इतो पि सुस्सोन्द्र्^, तम्ब काइना तुदन्ति मन् ति. 55. 15

तत्थ तिमिरारिअन् ति तिमिररुक्खपुप्फानैब्, तर्न् किर निग्रोधैः परि- यारेत्वा तिमिररुक्खो अत्थि, ते सन्धाय् एवैब् वदति'^ कसमुद्दो*' तिखुद्- दक्समुद्दो, घोसवि ति मह्स्रवो, taas' एव निग्रोधस्स सन्तिके समुद्दम् बन्धाय्' एवम् आह, इतो हिति इमम्हा नगरा, तम्बा *ति राजानम् आलपति, अथवा तम्बकामा ति तम्बेन कामितकामा^' तम्बकामा iiäma, ते*^ maiii 90 बदये विज् झन्तिति ^ ^ दिपेति.

तर्न् सत्वा सोपन्नो दुतियम् गाथम् आह : V. कथम् समुद्दम् अतरि, कथैः अद्दक्खि सेरुमम्*^ कथैः तस्सा च तोय्हद् caahü^^ सग्ग समागमो ति. 56.

Tattha Seruman*^ ti SeruDiadipaiii **. S5

* BW saggam-. * Bid nippajjäpesi. ' hid ägauiaiia-. * däninaggaha-, * ß* -la, hd -le. B< rafino in tbe place of va taasa, B* vasantopure. ' Bid add raODO. ^ C^ kassamiiddbo, C kasasamuddo corr. to kusaa-, B*' kassasamaddo.

ca ><» Bd suyonandi. C*« vadanti. " C* kuesamuddho,. B< kus- samnddo. *' Bd kämitabbakäinä. B>d sä. ^^ ß<d vijjhatiti. ** C^ aor-, C* ior- corr. to «er-, B* aer-, Bd sedu-. " B' ahu, ßd ähu. *• Bd sedu-. O'^ 10- corr. to so-, ßd aeda-.

190 V- पन्चनिपात. 1., मनिकुन्दलवग्ग. (36.)

ततो सग्गो तिस्सो गाथा अभासि: 8. ह्हरुकच्छ-पयातानरो ' वानिजानैः धनेसिनैः

मकरेहि भिन्ना^ नावा, फलकेन्* अहम् aplaviih. 57.

4. मैब् सन्हेन मुदुना निच्चैः चन्दनगन्धिनि,

5 ऐह्केन उद्धरि भद्दा माता प्न्त्तैः व ओरसैः. 58.

5. मर्ह् अन्नेन पानेन वत्थेन सयनेन च अत्तनापि च निअन्दक्खि, एवैः तम्ब विजानहिति. 59.

तत्थ marii सइइहेना 'ति एवैः फलकेन tirarii उत्तिप्नम् मर्ह् स- मुद्दतिरे विचरन्ति' सा^ दिस्वा भायिति सन्हेन मुदुना वचनेन समस्-

10 सासेत्वा ति अत्थो, ऐह्केना^ 'ति ब्स्हायुगलैः इध ariiko* ति वुत्तम्, भद्दा ति दस्सन्त्या पासादिका, oiarii अन्नेना ति मम् एतेन अन्नादिना सन्तप्पेसिति अत्थो, अत्तनापि 'ति न केवलैः अन्नादिः' एव^ अत्तनुपि marii अभिरमेन्ति^ सन्तप्पेसिति दिपेति, mandakkhfti मन्दनयना मुदुना आकारेन ओलोकनसिला* ति वुत्तर्ह् होति, मत्तक्क्बिति पि पाथो मदमत्तेहि विय अक्खिहि समन्नागता ति

19 अत्थो, एवइउ तम्बा ^ति एवैः तम्बराज जानाबिति.

सुपन्नो गन्धब्बस्स' कथेन्तस्स्* एव विप्पतिसार्ल् हुत्वा „अहैः सुपप्नभवने वसन्तो पि रक्खितुम् नसक्खिम्, किर्न् एताय दुस्सिलाया" 'ति तर्न् आनेत्वा रैइनो दत्वा'° पक्कामि. ततो पत्थाय पुन नागन्च्बि.

सत्था इमम् देसनम् ^ ' आहरित्या सच्चाओइ पकासेत्वा जातकम् स-

मोधानेसि: (सच्चपरियोसाने उक्कओथितभिक्खु सोतापत्तिफले पतित्- थहि) ,,तदा r^'आ अनन्दो अहोसि, supannar^ä पन अहम् एवा" 'ति. सुस्सोन्दिजातकम् ''. मनिकुन्दलरग्गो पथमो ^'.

* ब्ष्<i दारु-. ^ C^ मकरेहम्हिदा, C* मकरोहमभिदा corr. to -re-, ma- karehi abhidä, B<* makarehi bhindä. ^ C^* B* -ti, B<i -tarn. * B»' maih aaih, Bd mam, omits sä. * B'<« अन्गेना. ® BW अन्गो. ' C*« -दिहेव, B<» -दिसोव. « C* -t?, -मन्ति, ब्द् -मति. » C* -केन-, B* -सि, ब्द् ष्सिला. »«> B' पतिच्छादेत्व, B<2 पतियादेत्वा. *^ B'<I dhammade. *' Bd suyonandi, B^ add dasamam. ^' B^ adds तस्सुद्दानम् मनिकन्दलैः सुजातैः वोनसाधैः च उरगा धन्करजानैः kärändiyarii लतचालधम्मपातम् suväiinamigaih सुस्सोसिन्धिन्ति.

1. वन्नारोहजातक. (361.) IQX

8. VANNAROHAVAQOA.

1. वन्नारोहजातक.

वन्नरोहेना *ति. इदम् सत्था जेतवने रिहरन्तो द्वे अग्गसारके आरब्भ कथेसि. एकस्मिम् हि समये उभो पि म- हथेरा ,,इनिअम् antoy^ssam सुन्नागारम् अनुब्राहेस्सामा** *ति सत्था- 5 रम् आपुच्छित्वा गनम् पहाज सयम् एव पत्तचियरम् ' आदाय जे- तयना निक्खमित्या एकैः पच्चन्तगामम् निस्साय अरओने यिहरिम्सु. अनोअतरो पि यिघासादो थेरानम् उपत्थानम् करोन्तो तत्थ्' efä एक- मन्ते यसि. सो थेरानम् समग्गयासम् *' दिस्वा „इमे अतियिय स- मग्गा यसद्ति, सक्का दु खो एते अद्नमन्नझ् भिन्दितुन्'' ति चिन्तेत्या 10 सारिपुत्तथेरम् उपसम्कमित्या „किन् दु खो भन्ते अय्येन महा- मोग्गल्लानथेरेद ^ सद्धिम् तुम्हाकम् किन्चि येरम् अत्थिति*' पुच्छि. „किम् पओ&युसो** ति. „£स भओते *मम गतकाले सारिपुत्तो उआम जातिगोत्तकुलपदेसेहि सुतगन्धपतियेधइद्धिहि मया सद्- धिम् किर्न् पहोतिति' तुम्हाकम् अगुनम् एय कथेतिति ***. थेरो सितम्^ 15 कत्या ^गच्छ त्यम् आयुसो'' ति आह. सो परस्मिम् पि दियसे महा- inoiT^alläbatheram पि उपसम्कमित्या तथ्* एय कथेसि. सो पि नम्* सितम्' कत्या ,,गच्छ त्यम् आयुसो*' ति यत्या सारिपुत्तथेरम् उपसम्- कमित्या „आयुसो एस^ यिघासादो तुम्हाकम् सओतिके किन्चि कथेसिति** पुच्छि. „Äm&युसो^ मयपि सद्धिम्^ कथेसि, इमम् निहरितुम् यत्त- 90 तिति**. „साध्* आयुसो निहरा*' *ति. थेरो ,,मा इध यसिति'* अच्छरम् पहरित्या निहरि. ते उभो पि समग्गयासम् ^* यसित्या सत्थु सन्- ' तिकम् गन्त्या यन्दित्या निसिदिम्सु. सत्था पतिसन्थारम् कत्या ,,सु- खेन यस्सम् युत्था"** ति- पुच्छित्या „भन्ते एको यिघासादो अम्हे '' भिन्दितुकामो हुत्वा भिन्दितुम् असक्कोन्तो पलायिति'* युत्ते „न खो '^ S5 सारिपुत्त इदान्* एय पुब्बे p* एस तुम्हे *भिन्दिस्सामिति* भिन्दितुम् असक्कोन्तो पलायिति** यत्वा तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो arafine'' रुक्खदेवता अहोसि. तदा स्ल्हो च

» Ck* -ram. » C*^* -ggä-. » -tthe-. * hid -siti. » hasitaih. B«"ä omit Tiarh. ^ Bd esc, B^ omits esa. ** B<d add ti. ' Hd mayhaih pi santike in the place of mayäpi saddhim- B*«! add tarii. *^ B* samag^aib, C^' -ggÄ-, " वसइत्वा, Brf वसित्था. C^' amhehi. »* add so »' C* -mna.

192 V. पइइचन्ल्पात. 2. वन्नारोहवग्ग. (37.)

व्यग्घो च अरन्ने पब्बतगुहायम् वसन्ति. £को सिगालो ते उपत्थहन्तो तेसैः विघासर्ब्^ खादित्वा महाकायो हुत्वा एक- दिवसम् चिन्तेसि: „रोअया सिहव्यग्घमैह्सम् ' न खादितपुब्- बैः, मया इमे द्वे जने भिन्दितुइः वत्तति, लतो तेसम् कल-

5 हनि कत्वा मतानम् मैह्सैब् खादिस्सामिति'* सो स्त्बम् उपसैब्- कमित्वा „kiiii sänii तुम्हाकैब् vyagghena saddhim kinci veram atthiti'* pucchi. „Kiib pana* सम्मा'* ति. „एस भन्ते ऽमम* गतकाले सिहो नाम सर्ल्रवपएन आरोहपरिनाहेन जातिबलविरियेहि मम कलाभागैः^ न पापुनातिति' तुम्हाकम्

10 अवन्नम्* एवा कथेतिति^'^ अल्ब नैः सिबो „गच्छ त्वैब्, न एसो एवैः कथेस्सतिति" आह. व्यग्घम् पि उपसैह्कमित्वा एतेन्' एव उपायेन कथेसि. तर्न् सुत्वा व्यग्घो sibaifa उप- सैह्कमित्वा „सम्म त्वम् किर इदन् c' इदन् च वदेसिति" पुच्छन्तो पथमम् गाथम् आह:

15 1. वन्नारोहेन जातिया बला निक्कमनेन च

सुबाहु न मया सेय्यो स्न्दाथ^ इति भाससिति'. 60.

तत्थ बला 'निक्कमनेन *ति käyabaleiia c' एव विरियबलेन च, सुबाह न मया seyyo ti ayam SubShu नाम व्यग्घो एतेहि कारनेहि मया D* एव सदिसो न उत्तरितरो ति सचेअम् किर त्वर्ह् सोभनाबि *^ दाथाहि समन्ना- «0 गत सदाथ मिगराज एवम् वदेसिति.

तर्न् सुत्वा सुदाथो सेसा चतस्सो गाथा अभासि: <>. वन्नारोहेन जातिया बला निक्कमनेन च

सुदाथो न मया सेय्यो सुबाहु इति भाससि*^ 61. a. एवम् चे मैः'^ विहरन्तम् सुबाहु सम्म दुब्भसि, 95 न दान्* आहैः तया सद्धिम् सम्वासम् अभिरोचये. 62.

4. यो परेसैः वचनानि सद्दहेथ यथातथम्

खिप्पम् भिज्जेथ मित्तस्मिम् वेरन् च पसवे बहुम्. 63. 6. न सो मित्तो यो सदा अप्पमत्तो

भेदासम्कि रन्धम् एवानुपस्सि,

^ B* -sädaii). ' Wd -byagghänam mamsarit. ^ Bd omits kim pa. * B*d ममा. * B»d अद्द् पि. बिद् अगुनम् ^ h^d -षिति. s B»d -दाधा. » C* बिद् -सतिति. ^^ B^dtvaih भनसि सु, C^ त्वम् सोभनादि. *' B*' भासि, र्द् bhäaati. 12 c** एवम् एवम्.

2. स्तुविमम्सजातक. (»6'2.) 193

yasmifi ca sei! nrasiva putto

स वे TDÜto यो अभेज्जो परेहिति^ 64.

तत्थ सम्मा 'ति vayasaa', द्न्ब्भसिति यदि एवैः तया सद्धिम् स- मग्गवासम् वसन्तम् maiii सिगालस्स कथैः गहेउआ त्वम् दुब्भसि hanituiii इच्छअइ इतो दानि पत्थाय abarii तया सद्धिम् samvSsaiii n&भिरोचये, यथा- 5 तथन् ति तत्वतो yatbävatathaiii ' यथातच्छम् अविसर्ह्वादकेन अरियेन vuUa- ▼अचइइअइः saddhätabbaiii, एवम् यो* येसैः केसन्चि परेसम् वचनानि^ सद्दहेथा *ति p1 अत्थो, योसदा अप्पमत्तो ति यो निच्चरो अप्पमत्तो हुत्वा मित्तस्स ▼इस्सासम् न देत्त् सो र्नित्तो नाम न होतिति अत्त्बो, भेदासम्किति अज्ज भिज्जिस्- सति^ ब्वे भिज्जिस्सतिति एवम् मित्तस्स भेदम् एव आसम्कति, रन्धम् एवानु- 10 पस्स्त्ति छिद्दम् विवरम् एव पस्सन्तो, उरसिव पुत्तो ति यस्मिम् मित्त मातु हदये पुत्तो विय निरासैह्को निब्भयो सेति.

इति इमाहि चताहि गाथाहि सिहेन मित्तगुने कथिते व्यग्घो „मय्हम् दोसो'* ति सिहम् खमापेसि. ते तत्थ्' एव^ समग्- गवासम् वसिम्सु. सिगालो पओअ पलायित्वा अन्दत्थ गतो. 15

सत्था इमम् देसनम्^ आहरित्वा जातकम् समोधानेसि : „तदा सिगालो तिघासादो अहोसि, सिहो सारिपुत्तो, य्यग्घो मोग्गइलानो, तर्न् कारनम् पच्चक्खतो दिस्या तस्मिम् वने तुत्थदेवता * अबम् एवा, *ति. वन्नारोहजातकम् '^

2. सिलवि मम्सजातक. 90

सिलम् सेय्यो ति. इदम् सत्था जेतयने यिहरन्तो एकम् सिलयिमम्सकब्राहिननम् आरब्भ कथेसि. तर्न् किर रिया „एस सिलसम्पन्नो** ति अन्नेहि ब्राह्मनेहि अतिरेकम् कत्या पस्सति *\ सो चिन्तेसि: ,,किन् नु खो मम् रिया 'सिलसनिपन्नो* ति अन्नेबि अतिरेकम् कत्या पस्सति'^ उदाहु ^सुताधारयुत्तो^'* ति, यिर्चम्सिस्सामि ताय सि- 95 लस्स ' ^ सुतस्स महन्तभायन्" ति सो एकदियसम् हेरन्निक- फलकतो कबापनम् गन्हि. हेरन्निको गरुभायेन न किन्चि आह ^*. ततिययारे पन तर्न् *यिलोपक्बादको '^* ति गाबापेत्या रन्नो दस्सेत्या „किर्न् इमिना कतन्** ति युत्ते „कुतुम्बम् यिलुम्पतिति" आब. ,,सच्चम्

* B»'Ä paresiti. * B»<i samma byaggha. » yathätatharfa. * C** so. * C*« -namni " B*d omit bhtjjissati. ^ Bt'd tatheva. ^ B*d dhammade-. * B^ä ruk- kbadevatä pana. ^^ B>d add pathamaib. 2. Cfr. supra vol. I p. 369, vol. II p. 42»», vol. in p. 100, and L. Feer In Journ. Asiat. 1875. " B«d -si. »» B«" सुदाथाधारहुत्तो, ब्द् सुतधरयुत्तो. *^ G* -मि सिलतावस्स, G' -मि सिलतावस्स corr. to tävasTlassa. ^* Bid add dutiyaväre na kinci äba. ^^ hid .pacorako.

जतक. ID. 13

194 ^ Pftncaiiipäta. 2. Vaonärohaavagga. (87.)

किर ब्राह्मना** *ति. „न महराज कुतम्बम् विलुम्पामि, मय्हम् पओअ *8इलम् नु खो महन्तम् सुतम् नु खो' ति कुक्कुच्चैः अहोसि, ST-आबम् *ete8u कतरम् नु खो महन्तन्* ति यिमम्सन्तो तयो यारे कबापनम् गन्हिम् , तर्न् मम् एस बन्धापेत्वा तुम्हाकम् दस्सेसि,

5 इदानि मे सुततो सिलस्स महन्तब्बातो नातो, द मे घरयासेन्* ऐथो, पब्बजिस्साम्* अबन्** ति pabb^ijam अन्च्यादापेत्या घरद्यारम् अनोलोके- त्या य जेतयओअम् गन्त्या सत्त्बारम् pabb^jjam जाचि. तस्स सत्था pabb^an च उपसम्पदन् च दापेसि. सो अचिरापसम्पदोओ यिपस्सित्या अग्गप्बले पतित्थहि. धम्मसब्बायम् कत्बम् समुत्थापेसुम् :

10 „आवुसो असुकब्राब्निअनो अत्तनो सिलम् यिमम्सित्या पब्बियितो यिपस्सित्या अरबत्तम् पत्तो*' ति. सत्था अगन्त्या ,,काज नु *त्थ ब्बिक्खये एत- रहि कत्बाय सन्निसिउना** ति पुच्छित्या „इमाय नामा** *ति युत्ते „न ब्बिक्खये इदानि ' अयम् एय पुब्बे पन्दित्लिपि सिलम् यिमम्सित्या पब्ब- जित्या अत्तनो पतित्त्बम् करिम्सु येवा'* 'ति यत्या अतितम् आहरि:

15 अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते

बोधिसत्तो ब्राह्मनकुले निब्बत्तित्वा वयप्पत्तो तक्कसि- लायैः' सब्बसिप्पाम् ' ओग्गन्हित्वा बारानसिम्* गन्त्वा^ राजानम् पस्सि. राजा तस्स पुरोहितत्थानम् अदासि. सो पन्चस्ल्लानि रक्क्बति. राजा" नम् 'सिलवा* ति गरैः कत्वा पस्सति. सो

Sil cintesi: „kin nu kho राजा 'सिलवा* ति मम् गरोम्^ कत्वा पस्- सति उदाहु स्न्ताधारयुत्तो" ति सब्बैः पच्चोप्पन्नवत्थ- सदिसम् एव, इध पन सो ब्राह्मनो „इदानि मे सततो सिलस्स महन्तभावो नातो'* ति वत्वा इमा पन्च गाथा अभासि :

1. सिलम् सेय्यो सुतम् सेय्यो इति मे सम्सयो अहा,

25 सिलम् एव सुता सेय्यो इति मे u' अत्थि सम्सयो. 65.

2. मोघा जाति च वन्नो च, सिलम् एव किर्* उत्तमम्, सिलेन अन्न्पेतस्स सुतेन्* अत्थो न विज्जति. 66.

8. खत्तियो च अधम्मत्थो वेस्सो चाधम्रोअनिस्सितो^ ते परिच्चज्ज्* उभो लोके उपपज्जन्ति दुग्गतिम्. 67. 8o 4. खत्तिया brähraanä वेस्सा सुद्दा चन्दालपुक्कुसा

इध धम्मम् चरित्वान भवन्ति तिदिवे सरआ. 68.

» B»d-neva. « C*^ -ya. * omit sabba. * C** -siyarii. » B«d äg-. BM räjäpi. ^ C^* gani. ^ ß* vesso adh-, Bd vesso vädh-.

2. SiUvimaihe^ätaka. (362.) 195

e. न वेदा सम्परायाय न जाति दो पि बन्धवा

सकन् च स्ल्लैः सम्सुद्धैः सम्परायसुखाय *ति. 69.

तत्थ्ष् सिलम् एव सुता सेय्यो ति सतपर्ल्यत्तितो सतगनेन sahaasa- गुनेन सिउम् एव उत्तरितरन् ति, एवन् च पन वत्वा sTlarii नाम्' एतम् एक- vidhaiii सइह्वरवसेतिअ दुविधम् चारित्तवारित्तवसेन तिविधम् कायिकवाचऐक- 5 manasfkavasena ratubbidhaiii pätimokkhaaamvaraindriyasamyarai^ivapärianddhi- paccayasaiinlsitaTaaenä 'ti mitikam thA^'0t▼ä Tittliärento silatsa Tannarii bhasi', मोग्बा ति अप्बला तुच्च्बा, जातिति खत्तियकलादिबु निब्बत्त्ल्, वप्नो ति aarira- ▼अप्पो abbirüftabhävo, सो बि यस्मा सिलरहितस्स जातिसम्पदा वन्नसम्पदा ▼& saggaankhaiD ' दातुइब् न सक्कोति तस्मा ubhayam pi lam mogbaii ti आब, ऐ- लो लम् एव किरा 'ति annssaTavaaena वदति न पन सयैब् जानाति, अनुपेतस्सा 'ति अनुपगतस्स , सुतेउअत्त्बो न विज्जतिति silarahitaasa aatapariyattimattena इधलोके वि परलोके काचि' vad^hi नाम n' अत्त्बि, ततो परा द्वे gfttbä जातियि moghabbävadaasanattham वुत्ता, तत्त्ब ते परिच्चज्जुब्बो लोके ति fa दसैला देवलोह्न् च मन्न्स्सलोकन् हि* उब्बो' लोके परिच्चजित्र्स् duggatiiii 15 upapiOJ^nt^i चओदालपुक्कुसा ति च्बयछद्दकचन्दाला च प्न्प्प्बछद्दक- प्न्क्क्नआ च, ब्बवन्ति तिदिवे समा ति एत aabbe पि स्तिआनुब्बावेन देवलोके ओइब्बत्ता समा बोन्ति, निब्बिसेसा देवा t^eva* सैब्खरो^ गर्छन्ति, पन्चमगात्बा सब्बेसम् पि satädinarii मोग्बभावदस्सनत्थैः वत्ता, taas' attlio mahärÄ^Ja ष्ते वेदादयो त्बपेत्वा इधलोके यसमत्तदानम् ^ सम्पराये दतिये तत्ल्ये 90 भवे yaiarfa सुखैः वि दातोम् नाम na sakkonti, lupariauddbam pana attano ailam eva tarn* sakkotiti.

एवैः मबासत्तो सिलगुनम्'^ कथेत्वा राजानम् पब्बज्- जम् अनुजाद्&पेत्वा तर्न् दिवसम् एव हिमवन्तम् पविसित्व्स् इसिपब्बज्जैः पब्बजित्वा अभिन्ना च समापत्तियो च निब्बत्तेत्वा 95 ब्रह्मलोक-परायनो अबोसि.

सत्था इमम् देसदम्'^ आहरित्वा जातकम् समोधानेसि : „तदा sflam तिमम्सित्ता इबिपब्ब्स्य्जम् पब्बजितो अहम् एवा** ^ति. सिल- तिमम्सजातकम् '^

* B'd अभाऐ. * B* जातिसम्पादावासग्ग-, C^ vätisampadäväTannaaampadäyä* eagga-, Bd omita vä. * ß<d koci. ^ C^ ca. omltting ti. ' B'd add pi * C* -aesäteväteva corr. to -सेसा वातेव, ओ -सेअआ तेवाउएव corr. to -aeaä devä teva. ^ B'd aankyaib. * C^ aaaamatta-, C* aaaatthadänaiii corr. to saaamatta-, B' yaaamahattadäna, B^ yaaaaampattadänain. * Bd adda dätom. *^ B^ -ne. » B'd dhammadf.. i> B<d add dutiyaro.

la*

196 ^- Pancar.ipäta. 2. Vannärohavagga. (37.)

3. हिरिजातक.

हिरिन्तरन्तन् ति. इदम् सत्था जेतवने यिहरन्तो अन- थपिन्दिकस्स सहायम् पच्चन्तवासिम् सेत्थिम् आरब्ब्ब कथेसि. द्वे पि यत्थानि एकनिपाते नवमवग्गस्स ^ pariyosäiu^ätake यित्- 5 थारितान्* एय, इध पन „पच्चन्तरासिसेत्थिनो मनुस्सा पच्छिन्न- सब्बसापतेय्या * अत्तनो सन्तकस्स असामिनो हुत्वा पलाता" ति बारानसि- सेत्त्बिस्स आरोचिते बारानसिसेत्थि „अत्तनो सन्तिकम् आगतानम् कत्तब्* बम् अकरोन्ता' दाम पतिकारके न लभन्ति येरा** 'ति यत्वा इमा गाथा अभासि:

10 1. हिरिन् तरन्तम् विजिगुच्छमानम् तवाहम् अस्म्ल्^ इति ह्हासैनानैः सेय्यानि कम्मानि अनादियन्तैन् n* एसो ममन् ति इति तम्^ विजन्ना. 70. s. तैः हि कयिरा तनि हि वदे yaiii न कयिरा न तर्न् वदे, 15 अकरोन्तम् भासमानैः परिजानन्ति पन्दिता. 71. (J. n^oy.s)

n. Na so mitto yo सदा अप्पमत्तो (= सुप्र p. 192 y. 5.) भेदासैह्कि रन्धम् एवानुपस्स्ल्^ यस्मिन् च सेति अरसिव प्न्त्तो स वे मित्तो यो अभेज्जो® परेबि. 72. 90 4. Fämujjakaranam ^ थानम् पसम्सावबदम् सुक्बैः प्बलानिसम्सो ब्बावेति वबन्तो पोरिसम् धुरम्. 73. s. Pavivekarasaiii पित्वा rasam upasamessa* ca (Dbp. y. 904) niddaro boti निप्पापो धम्मपितिरसम् पिवन् ति. 74.

तत्थ हिरिन्तरन्तन् ति लज्जम् अतिक्कमन्तैः, विजिगुच्छमानन् ति

85 मित्तभावेन जिगुच्छमानम् , tavähamaamiti* तव aharii मित्तो ति केवलम्

वचनमत्तेन्* एव भासमानैः , सेय्यानि कम्मानिति dassämf ति वचनस्स

अनुरापानि उत्तमकम्मानि, अनादियन्तन् ति akarontaiii ^^, नेसो ममन् त्त्

एवरापम् पुग्गलैः ^^ एसो^^ मम^' मित्तो ^* ति न*^ विजन्ना, पामुज्जकर-

* C* navamahassa, C namamahassa corr. to navamavaggasaa, B< pathama- vaggasea. * B'd acchinna-. C* Bd akaronto, C* akaronto corr. to -tä, karontä. * C*« Bd asmim. * B'VI nam. C* abh«»jje, C* abejja corr. to abhejje, Bd abhajjo, abhesajje corr. to -jja ' pämojja-. * Bid -maaaa. » C** -sminti, B* -sminti, Bd -smiti. " c* -te, -te corr totarii. ** Bd-pä--lä. »> B'd na eso. " C* mam. »* Bd mittaih. »* Bd omits na, B»" ti na.

4. खज्जोपनकजातक. (364.) 5. अबिगुन्दिकजाउक. (365.) 197

नैः thäiian ति दानम् पि सिलम् पि भावन्&पि पन्दितेबि कल्यानमुतेहि सद्- dhiih मित्तभावो ति* इध पन तुत्तपकाररो मित्तभावम् एव सन्द्बाय्' एवम् आब, पौदितेन हि कल्यानमित्त्मिअ saddhiih मित्तब्बावो पामुज्जम् पि करोति प- sariiaam' पि आवबति इद्बलोकपरलोकेऔ कायिकचेतसिकऔखबेतुतो' सुखइइ ति पि वुच्चति, तस्मा एतन् च^ phalaö च änisaiiisan ष सम्पस्समानो प्बलानिसैब्सो 5 कुलपुत्तो' पुरिसेहि vabitabbaiii dänaRilabbS^anämittabbävasaihkhätarii चतोब्- बिधम् पि पोरिसम् धुरम् वबन्तो एतम्* मित्तभातसैब्क्बातैः पामुज्जकर- naiii ^ त्बानम् paaamsävahantam * सुक्बम् ब्बावेति यद्द्बेति, न पन्दितेबि मित्त- भावम् ब्बिउदतिति दिपेति, पवि वेकरसन् ति käyacittaupadhivivekänaiii रसर्ह् ते विवेके uiaaäya उप्पन्नम् सोमनस्सरो, रसैः अपसमेअस' 'ति 10 किलेसवापइअमेन laddhaaomanassam, निद्दरो बोति निप्पापो ति gabbakileaa- दरथाभावेन निद्दरथो ^^ किलेअआभावेन निप्पापो बोति, द्बम्मप्त्तिरसन् ति द्बम्मपितिसम्खातैब् रसम्, विमुत्तिपितिरसैब् ' ^ पिबन्तिति*' पि*' अत्थो.

इति मबासत्तो पापमित्तसैह्सग्गतो उब्बिग्गो पविवेकव- षेन अमतमबादिब्बानम् पापेत्वा देसनाहातम् गन्हि. i5

सत्था इमम् देसनम्*' ftharityä जातकम् समोधानेसि : „तदा बरानसिसेत्त्बि अहम् एव*' अहोसिन्** 'ति. हिरिजातकम् **.

V

4. खज्जोपनकजातक.

Ko DU santambi*^ pajjote ti. Ayam Kb^jjopanakapaDho '* Mahäunimagge Titthärato äTibbayissati. K h a j j opanaka jätakam** so

« 5. A b i g u n d i k a j ä t a k a.

Vuttombiti'V इदम् सत्त्बा जेतरने विबरद्तो एकम् मबल्लकम्^* आरब्भ कैबेसि. वत्थुम् बेतिब्च् सालक्%जातके ^' तित्त्बारितम्. इध्&पि सो महल्लको एकम् गामदारकम् pabbi^etyä अक्कोसति पहरति. दारको पइआयित्वा yibbhami. Dutiyam pi tarn ** 85

* Wd pi. > Ck ssaihsam, saamsam corr. to aaäsam. ' C* -ते, B* -तुको, ह्द् -तुथो. * C* एवन् च. C^ एव च, B»d एतम्, ओमित्तिउग् च. * ब्द् -त्तेबि. * C*« एवम्. 7 pimojjakaranaf र्द् पामुज्जकरन. * C^' -vahaiitaih, B* -vahaDam. * h^d -massa. ^^ Bd niddaro, B' -rotl. »» C** -ti, Bd vimottim. *' pWanto ti. '* B*'d omit pi. ^* B«d dhammade-. *^ Btd evä, omitting abosin. ** B'd add tatlyaiii. ^^ santimpi , B* santampi. *" kbajjü panake-. 1* Qk* omit kba-, R<d add catuttbaro. *^ 1 i mutto-, Bd dbutto-. '' Bd adds bhikkhum. " B*' sälaja-, Bd aälukajä-; cfY. supra vol. II p. 'i67. ^* Bd naiii, B< omita tarii.

198 ^' PancaulpäU. 2. VanDärohavaitgt. (37.)

पब्बिगेत्ता तथ्* एर अकसि. ततिजम् पि तिब्भमित्ता पुना याचियइउआन ओलोकेतुम् पि द इच्छि. धम्मसभायम् ^ कथम् समुतिहापेसुम् : „आरुसो असुकमहल्लको अत्तनो बामनेरेन सः&पि विन्द्क्पि यसितुम्' न सक्कोति, इतरो तस्स दोसम् दिस्या पुन ओलोकेतुम् पि न इच्छि, सुहदयो 5 कुमारको'* ति. सत्था आगन्त्वा „काज न *त्थ ब्बिक्खये एतरहि कत्बाज सन्निसिन्ना*' ति पुच्छित्या „इमाय नामा*' *ति युत्ते „न ब्बिक्- खये इदान्' एय पुब्बे p* एस सामनेरो सुहदयो यसति, दोसम् दिस्या पुन ओलोकेतुम् पि न इच्छतिति*' यत्या अतितम् आहरि:

Atlte बारानसियम् ब्रह्निअदत्ते रज्जम् कारेन्ते

10 बोधिसत्तो धन्नवानिजकुले दिब्बत्तित्वा वयप्पत्तो धन्न*

irikkayena jiTikam kappeti^ Ath* eko ahigundiko* makkatam

गहेत्वा सिक्खापेत्वा अहिम् क्ल्लापेन्तो बारानसियम्^ अस्सवे

घुत्थे* तर्न् makka^m धन्नवानिजकस्स सन्तिके थपेत्वा

अहिम् क्ल्लापेन्तो^ सत्तदिवसानि चरि^. सो पि वानिजो मक्कतस्स

15 khädaniyabhojaniyam adäsi. Ahigandiko* sattame divaae us-

सवकिलामत्तो *^ आगन्त्वा तर्न् मक्कतम् वेलुपेसिकाय तिक्खत्-

तम् पहरित्वा आदाय उय्यानम् गन्त्वा बओधित्वा दिद्दम् ओक्-

कमि. मक्कतो बन्धनम् मोचेत्वा अम्बरुक्खम् अभिर्न्य्ह

अम्बानि खादन्तो निसिदि. सो पबद्द्बो रुक्खे मक्कतम् दिस्वा

«0 ,,एतम् मया उपलापेत्वा गहेतुम् वत्ततिति'^ तेन सद्धिम् सल्ल-

पन्तो पथमम् गाथम् आह:

!• युत्तो *म्हि*' सम्म सुमुख जाते अक्खपराजितो,

सेवेहि*^ अम्बपक्कानि, विरियन् ते भक्खयामसे ति. 75.

त्त्त्थ अक्खपराजितो^' ति अक्क्बेहि pari^ito, सेवेहिति^^ पातेहि, सवे- 95 हिति*' p{ पाथो.

तर्न् सुत्वा मक्कतो सेसगाथा अब्बासि: अलिकम् वत मम् aamma अभातेन पसम्सयि*', को ते सुतो दित्थो सुमुखो नाम मक्कतो. 76.

^ Bid bhikkhO dham-. '^ Bid vattitaih. ' B<Vi -si. * C* -gunthiko, Bid .kun-

diko. ' has pe after bäränasiyam, cmittiiig ussave ahigundiko. * Bh>

sanighuthe. ^ C^ kilanto instead of ahim klläpento. * B*d vicari. * Bd -kun- dtko. *o Bd .kilanato, -kilipako. i' B> mutto-, R<l dhutto- >> R> sädelii, ब्द् बारेहि. >' akkhaapa-. B< सादेहिति, B<i birehiti. >> Qk सवेहेति, B< सेएएहितिहि, ब्द् पातेहि ti pi ayameva. ** B> pasisi, B<i pasaihsati.

5. अहिगुप्दिकजातक. (365.) 199

8. अज्जापि मे तर्न् मनसि यम् मैः त्वैः* अबिग्न्न्दिक' धन्नापनम् पविसित्वा मत्तो छातैः हनासि* मैः. 77.

4. T* ähaifa* सरम् द्न्क्खसेय्यम् अपि रज्जम् पि कारये D* एव तैः' याचितो दज्जम्% तथा हि भयतज्जितो. 78.

5. यन् च जन्ना कुले जातम् गब्भे तित्तैः^ aniacchariih^ 5 तेन सक्खिन्' च मित्तन् च द्बिरो सन्धातुम् अरहतिति. 79.

तत्थ अलिकम् वता 'ति maaä वत, अभातेउआ ति अविज्जमानेन, को ते ति कत्थ उया, सुमखो ति सुन्दरमुखो, ali1f!उन्दिका*^ 'ति तर्न् स्लपति, अहिगुन्थिका*^ ति पि पाथो, छातन्" ति jigiiacchäbhibhütam dubbalarii kapanarii, हनासिति वेलपेअइकाय tikkhAttuiii पहरऐ, ताहरि ति तर्न् अहम्, सरन् ति लो सरैइतो, दुक्खसेय्यन् ति तस्रोइम् आपन्ष् दुक्खसयइइअम्, अपि रज्जम्पि कारये ति aace पि बारिनसिरज्जैः गहेत्वा दिअय्हम् दत्वा मम् rigjaiii कारेय्- यासि ^' एवम् पि** n* एव नम् याचितो dajjaiii, तर्न् एकम् पि अम्बपक्कम् अहैः तया याचितो न dadeyyaiii, किम्कारना: तथा हि भयतज्जितो ति तथा हि aharfa तया भयेन तज्जितो ति attfao, गब्भे तित्तैइ'^ ति subhojanaraseiia 15 मातकुच्छियैः yeva alaibkatapatiyatte sayanagabbhe yeva vS tittaiii bhogä- säya akapanaih, sakkhln^* ca mittan *ti Fakhibhävan ^^ च मित्तभावन् च तथारापेन कुलजातेन तित्तेन अकपपेनेन अमच्छरिना सद्धिम् पन्दितो सन्- धातुम् पुन घतेतुम् अरहति, तया pana kapapena ahiguudikona'^ saddhim ko paiia mittabhävam ghatessatiti attho 90

एवम् वत्वा वानरो घतैः ^* पाविसि.

सत्था इमम् देसनम् '^ आहरित्वा जातकम् समोधानेसि : „तदा अहिगुन्दिको^^ महलिअको^' अहोसि, मक्कतो सामनेरो, धन्नवान्गो अहम् एवा'* *ति. अहिगुन्दिकजतकम् ''.

* C** samma tvam, Bd yam tvam mam. ' -gupthika, Hd -kundika. ' C* ma- hanto jätaii) hinäsi corr. to manto j. हतिआसि, C* मन्तो j. हिनासि. B<' मुत्तो छात- कम् पानासि, ह्द् धुत्तो sälaiii हनसि * B>d tähaiii. ^ ब्द् नेवाहैः. ^ B* dac- caii), Bd rajjam. ^ C^ titti, titti corr. to tittim, titam, Bd tittham. » Bid -rl. « C* sakkifi, B' aakhin. »<> -gunthikä. B«d -कुन्दिका. »> C* -गुन्दिका, -कुन्दिका, B»' -कुप्दिके. " C** जातन्. »^ C*« -siti " Bd adds te. »» BMithatUn, C** titti u '• C* B«>akkin. Bd aakhiii. *' C* sakkha-, Bt^sakkhi-. *^ C* -gupthikeua, Bd -kupdikena. '' vanam सहसा घत्तम्, वनम् सहसा, C* vana^hatam B»ä dhammade-. '* C* -gapjhiko, B»d -kapdiko. >* Bd adds bhikkhu *^ -guptliika-, Bd -kundika-, Btd add pancamam.

200 V. पन्चनिपाउ. 2. Vannärohava^ga. (37.

6. गुम्बियजातक.

मधुतन्नम् मधुरसन् ति. इदम् सत्था जेतयने

विहरन्तो उक्कन्थितभिक्खुम् आरब्भ कत्बेसि. तर्न् हि सत्त्बा

„saccam kira tyam bhikkhu ukkantbito'** ti pucchityä „saccam

A भन्ते" ति „किर्न् दिस्या" ति ».अलम्कतैनातुगामन्** ति युत्ते „भिक्खु

इमे पन्चकामगुना दाम एकेन गुम्बिकेन' हलाहलयिसम् पक्खि-

पित्या मग्गे थपितमधुसदिसा'** ति यत्या तेन यचितो अतितम् आहरि:

Ätlte बारानसियम् ब्रब्मदत्ते रज्जम् कारेन्ते

बोधिसत्तो सत्थवाहकुले निब्बत्तित्वा वयप्पत्तो बारानसितो

10 पन्चबि सकतसतेहि भन्दम् आदाय वोहारत्थाय गच्छन्तो महावत्तनिअतविद्वारम् पत्वा सत्त्बके* सन्निपातेत्वा „अम्भो इमस्मिम् मग्गे विसपन्नपुप्प्बप्बलादिनि अत्त्बि, तम्हे किन्चि अखादितपुब्बम् ^* kh&दन्त मम् अपुच्च्बित्वा* खादित्था^ *t], अमदुस्सापि विसैः पक्क्बिपित्वा भत्तद्दपुतमधुकफला-

15 प्बलानि^ त्बपेन्ति, ताओइ पि मम् अनापुच्च्बित्वा खादित्था" 'ति ओवादम् दत्वा मग्गम् पतिपज्जि. अत्ब्* एको ग्न्म्बियो नाम yakkbo अतविया मज्झत्बाने* मग्गे पन्नानि अत्त्बरित्वा बला- बलविसयत्तानि^^मद्बक्बन्दादि*^ त्बपेत्वा सयम् मग्गसामन्ते मद्बम् गन्बन्तो विय र्न्क्खे कोत्तेन्तो विय चरति. Äjänantä

सो „punöattbäya त्बपितानि ब्बविस्सद्तिति" क्बादित्वा जिवितक्खयम् पापुनद्ति. Ämanussä आगन्त्वा ते क्बादन्ति. बोद्बिसत्तस्स सत्त्बकमओउस्सापि ^' तानि दिस्वा एकच्चे लोलजातिका अद्बिवासेतुम् असक्कोद्ता क्बादिम्सु, पन्दितजातिका „पुच्च्बित्वा क्बादिस्सामा'* *ति*' गबेत्वा अत्त्बम्सु. बोद्बिसत्तो ते दिस्वा बत्थगतानि छद्-

95 दापेसि, येबि** पत्बमतरम् क्बादितानि ते मरिम्सु, येबि अद्- द्बक्बादितानि तेसम् वमनयोग्गम् दत्वा वन्तकाले चतु>

1 hid add si. ' B^d add yakkhena. * Wd -madburasa sadiaä. * Bi sattoke, Cc saDtike, taiinike coir. to satthike. ^ C^ -tarn pnbbaih. * C< B* äpn-. ^ B< -ditTä, B<X -datba. ^ G^ bhanuadda-, bhatuddaputfaa- , B< bhattapnta-, Bd bbattapntam-. * Bid mijhe-. ^^ B^d -TlaaBamyattäni. ^> ब्द् -पिन्दानि. " C^ bodbisattbaBsattikamaQuasesapi, ओ bodbisattasaa सौबिकमनुस्सेसुप्ल्, B< बोद्बिसतुसत्तिकमैमसा , B<2 बोद्बिसत्तस्स sattaväbamanussä^J. *' BM add tarn. »* C*« sobi.

6. Gumbiy^äUka. (366.) 201

मधरम् अदासि, इति ते तस्सओउभावेन जिवितैः patilabhiihsQ. बोधिसत्तो सोत्थिना इच्छितत्थानैः* गन्त्वा भन्दैब् विस्सज्जेत्वा अत्तउओ गेहम् एव अगमासि^

1. MadhuTannam madhurasam madhugaDdham yisam ahu,

गुम्बियो घासम् एसानो अरन्ने ओदहि रिसम्. 80. 5

9. मधा \i मन्नैदाना जे तर्न् यिसम् सैदासासिसुम् ^ तेसम् तर्न् कतुकम् आसि, मरनम् तेन्* उपागमुम्. 81.

a. ते च खो पतिसम्खाज विसम् तर्न् परितज्जयुम् ते आतुरेसु सुखिता दय्हइनानेसु निब्बुता. 82.

4. £तनि एय मनुस्सेसु यिसम् कामा समोहिता 10 आमिसम् बन्धनम् c* एतम् रोअच्चुयेसो^ गुहासजो. 83.

5. £यम् एय^ इमे कामे^ आतुरा परिचारके^

ये सदा परियज्जेद्ति^ सम्गम्* लोके उपच्चगुन्'^ ति. 84. सत्था इमा ' ^ अभिसम्बुद्द्बगात्बा यत्या सच्चादि पकासेत्या जा- तकम् समोधानेसि ^^ : 15

Tattha Gumbiyo ti tasmim vanagUDibe vicaranena एवइह्लद्धनाओइअ- यक्खो*', घासमेसानो ति तर्न् यिसैब् kfaäditvä मते क्बादिअसामिति एवैब् अत्तउओ ghäsarii pariyeaanto, ओदहिति तर्न् madhuiiä samiiiavaiipagaiidharasam विसम् निक्क्बिपि, कतुकम् आस्स्ति** तिखिनम् अहोसि, मरनम् तेनुपाग- मुन् ति teiia विसेन ते सत्ता मरनैब् उपगता, आतुरेअआ*' 'ति विसवेगेन आसन्रिअ- 90 मरनेसु, दय्हमानेसा 'ति viaatejena*' दय्बन्तेसु, विसम् कामा'^ समो- हिता ति यथा तस्मिम् वत्तनिमहामग्गे'^ विसम्** समोबितम् न्ल्क्खित्तैः एयम् मनुस्सेसु पि ये एते रापादयो पओच वत्थुकामा तत्थ तत्थ समोहिता निक्- क्बित्ता ते विसन् ति वेदितब्बा, flmisaih bandhanarii चेतन्'^ ति ये ते^' pafica- कामगुनि नाम एतम्'' इमस्स मच्चुब्बातस्स लामकस्स'' मारबालिसिकेन''* इब् पक्क्बित्तम् आमिसन् c एव ब्बवाभवतो iiikkbamitam अप्पदानेन'' आहु- आदिब्बेदम्'' नानप्पकारकम् '^ baiidhaiian ca'^, maccuveso" guhä-

1 C'^ Ed -तथानम्. ' h*d अद्द् तमत्त्बम् पकासेन्तो सत्था इमा गात्बा अभासि. ' सो C^; C* तर्न् समासिसुम् corr. to taiii %isani सयासुम्, B* विसमसायिसु, ब्द् विसमक्बादिसु. '* C' -voso corr. to -veso, B< -vasse, B^ पासो. ^ C^' एवम्. * C^ कामा. ^ बिद् -चारिके, C -चार्ल्के corr. to -cärake. * Bd -vajjaiiti, B< -vejjenti. ' C^ saiiigbarii, samghaib corr. to samgarii. *^ Bd upajhagä. * '

Bd omits imä. *' B< omits सत्था नेसि. *' C^ -iiämadi-, ब्द् -नमो-. ^*

बिद् अषुइ. *' बिद् अतुरेसु, C^* आतुरेसि. ** बिद् अतिविस-. *^ C^ -कामो, विस- कामा, B<i विसकाम ब्द् va^tani-, *• विस. '<> C*« veUii >* B^ एते. *^ B^d एवम्. " ब्द् लोकस्स. C" -बलि-, ओ ब्द् -बलि-, B* välikasikeiia. ओक् अप्पदानेनेतेननु, C* appadäiieiieteiiaim corr. to -dänetenanu, B* appamädä- iiena, B<1 appadäiiena. '* so C' iiistfsd of äga-? C ana-| B< atu-, B(i adu-. *'' B< -ram, Bd -raka. *^ Bi maccubaiidhaiica. '* B* -geso, Bd -vaso.

202 ^' पन्चनिपात. 2. वन्नारोहवग्ग (37.)

सयो ^ ति सरिरग्न्हाय वसको' मरनमच्प्न्वेअओ * , एवमेव इमे कामे* ति यथा वत्तनिमहामग्गे' ▼इसैः निक्खित्तम् एवम् तत्थ तत्थ निक्खित्ते* इमे कामे, आतुरि ति एकन्तमरनधम्मताय ätiirä^ आसन्नमरना' पन्- दितमनुस्बा, paricarake' ti kiiesaparicarake*^ kileeasamvaddhake^^ ye एअदा 5 परिवज्जेन्तिति*' ये वुत्तप्पकारा पन्दितपुरिसा निच्चम् एते एवरापे कामे वज्जेन्ति ^^, aamgam** लोके ति ते लोके लग्गनत्थेन सम्गन् ति लद्धनामम् र्स्गादिभेदम् किलेसजातम् अच्चग्न्म्, अतिता iiämä 'ति वेदितब्बा, अतिक्कमन्तिति अत्थो*'.

(सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफ्&इए पतित्थबि). 10 ••तदा सत्थयाहो ** अहम् एय'^ अहोसिन्** *ति. गुम्बियजतकम् '^.

7. सालियजातक.

तोयम् सालियछापो '* ति. इदम् सत्था येलुयने यि- हरन्तो „आयुसो देयदत्तो तासकारको पि भयितुम् दसक्खिति''^*' य- चनम् आरब्भ कथेसि ^ ' .

15 बारानसियम् हि ब्रह्मदत्ते रज्जम् कारेन्ते बो-

dhisatto gämake kutumbiyakDle निब्बत्तित्वा तरुनकाले तरु- नकामारकेबि" säddhiii) गामद्वारे निग्रोधरुक्खमाले किलति. तदा एको दुब्बलवेज्जो'' गामे किन्चि कमिनम् अलभित्वा निक्- खन्तो'* तैः थानम् पत्वा एकैन् सप्पैः वितभिअन्तरेद

ओओ सिसम् निहरित्वा निद्दायन्तम् दिस्वा „मया गामे pi kinci na laddhain^ ime दारके वन्चेत्वा सप्पेन दसापेत्वा*^ तिकिच्छित्वा किन्चिद् एव गन्हिस्सारोइति'^ चिन्तेत्वा बोधिसत्तम् आह: ^^सचे सालियच्छापम् पस्सेय्यासि गन्हेय्यासिति^*. j,Äma गन्हेय्यन्^^

' C* गुहाययो. ^ वसनको, B»d वसनतो. B* -वसो ति. * C* कामो. * ह्द् वत्तनि-, C*» ओमित् मबा. C*« निक्खेन्ते, B< ओमित्स् एवैः - - ते. ' ब्द् -धम्मतातुरा, C*« -ताय आगतातुरा. ' C* -na. B«<i -carike. B«*d -rike. »1 B»*d -»ambaiidhak««. »« B<i -vajjan-, B' -vejjen-. B»d v^jauti. ** aaiiigham corr. to samgam. '^ B* adds सत्ता अभिसम्ब्न्द्धा गाथ वत्वा सच्चानि पकासेत्वा जातकम् समोद्बाउएसि. '* B<2 अद्द्स् पन. ^^ H^d एवा, omit- ting abosin. '* B'd add chatbam. '* C^ yosamaäiiyajSto, C* योयम्सालियजापो, B><7 योयम्सालियच्बापो. '^ न-. '^ B< अद्द्स् तदा बि सत्ता न ब्बिक्क्बवे इदानेव पुप्पे पेस मम दोसकारको पि अब्बिब्बवितम् नासक्खिति वत्वा अतितम् आबरि अतिते, ब्द् अतिते. '* B* तर्न्नदारकेहि, Bd pamsukilantehi. '^ maballa- kavajjo, Bd dubbalavajjo. ** G' nikkbauto corr. to nikkbamanto, B^d nikkba- manto. '^ B*d daihsä-.

7. सालियजातोक. (367.) 203

ति. ^य्पस्स्* एसो* वितभिअन्तरे सयितो'' ति. सो सप्पभावम् अजादन्तो रुक्क्बम् आरोय्ब तैः गिवाय' गहेत्वा सप्पो ति नत्वा' दिवत्तितुम् अदेन्तो* सगहितम् गहेत्वा' वेगेन खिपि. सो gantTfi वेज्जस्स ग्ल्वाय' पतितो ग्ल्वय' पलिवेथेत्वा कर- करानि खादित्वा* तत्थ्* एव नम् पातेत्वा पलायि. मनुस्सा 5 parivärayiinsn. महासत्तो सम्पत्तपरिसाय धम्मम् देसेन्तो 1. यो *यम्'^ सालियच्बापो*' ति कओहसप्पम् अगाहयि

तेन सप्पेन्* अयम् दत्थो हतो पापानुसासको. 85. 9. अहनन्तम् अबओतारम् यो नरो बन्तम् इच्छति

एवम् सो निहतो सेति यत्बायम् परिसो बतो. 86. लो

n. अहदओतरो अग्बातेन्तैब् यो नरो बन्तम् इच्छति एवैः सो निहतो सेति यत्बायम् परिसो बतो. 87. यथा पम्समत्थिम् परिसो पतिवातम् पतिक्क्बिपे

तम् एव सो^' रजो बन्ति यत्बायम् पुरिसो हतो. 88. ). यो अप्पदत्थस्स नरस्स दोस्सति (ध्प्. t. 195.) 15

स्न्द्धस्स प्च्सस्स अनन्गनस्स तम् एव बालम् पच्चेति पापम् सोक्बमो रजो पतिवातम् व क्बित्तो ति 89« इमा गात्बा अब्बासि *\

तत्थ योयैइ*^ ति यो ayarii अयम् एव ▼& पाथो, सप्पेनयन् ति aappeiia 90 अयम्, सयम् एव*^ teiia सप्पेन दत्थो, पापानुसासको ति पापकम् अनुसास- नम् ^* अनुसासको^ अहनैइतन् ति अपहरन्तैति , अहन्तारैइ ति amäreiitam^^, सुद्धस्सा *ति निरपराधस्स, पोसस्सा 'ति सत्तस्स, अनइइगनस्सा 'ति इदम् पि निरपराधभावम् ,नेव सन्द्बाय वुत्तम्, पच्चेति ति कम्मसरिक्क्बकम् बुत्वा pafieti^'. 25

सत्था इमम् देसनम् '* आलिआरित्वा जातकम् समोधानेसि : „तदा दुब्बलवेइजो *^ देतदत्तो अहोसि, पन्दितदहरको" पन अहम् एरा** *ति. सालियजातकम्^'.

* hd pasaaao. ' Bid -yam. ' B* वत्वा. * R* iii?अत्तितुमदद्तो. ^ ह्द् ooiits •अप्पो - - - गहेत्वा. -यम्. ^ B* -वम्. * करनिराति daiiiaitvä, ह्द् कारकगतिम् दम्सित्वा. * बि अद्द्स् इमा गात्बा अब्बासि. B* यायम्, ब्द् yväyarii«

" Bi^fäli-, C* सालियजातपे. »» C*« यो. " B< ओमित्स् इमा सि. " B< यायैइ,

Bd yväyaii. *^ B> yo ayatii aayame, R4 so ayam eva. ^* C< -kam corr. to -naiii, BW omit auasäsaDam. *' Bd mä-. Bd pati-. *• B«d dhammade- *** B' ma- ballako vajjo. hd vi^o. ** Bid -दारको " बिद् अद्द् सतुमम्.

204 ^' पन्चनिपाउ 2. वन्पिरोहवग्ग. (37.)

8. तचसारजातक.

अमित्तहत्थत्थगता ति. इदम् सत्थ जेतरने रि- हरन्तो पन्नापारमिम् आरब्भ कथेसि. तदा हि सत्था „न भिक्खरे इदन्* एय पुब्बे पि तथागतो पन्नता उपायकुसलो येरा** 5 'ति तत्या अतितम् आहरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो गानिअके कोतुम्बिककुले निब्बत्तित्वा ति* सब्बम् पुरिमजातकनियामेन्' एव कथेतब्बम्. इद्ब पन वेज्जे^ मते गामवासिनो y^nianussaiDärakä'^ ति' दारके गद्दालेहि बओ-

10 धित्वा „रनाओ दस्सेस्सामा^' *ति बारापसिम्^ दयिम्सु. बोधिसत्तो अन्तरामग्गे येव सेसदारकानम् ओवादम् अदासि: „तुम्हे भायथ, räjänarö दिस्वापि अभिता तोत्त्बिन्द्रिया भावेय्याथ, राजा अम्हेहि saddhiiii पथमतरम् कथेस्सति, ततो पत्थाय अबम् जानिस्सामिति'^ ते „साद्बा" *ति सम्पतिच्छित्वा तथा क-

15 रिम्सु. राजा ते अभ्ल्ते तुत्थितिद्रिये दिस्वा „iiue मनुस्समारका ति कुदन्दकबद्द्बा आदिता, एवरापम् दुक्खैः पत्तापि च न भायन्ति तुत्थिन्द्रिया येव, किन् दु खो एतेसम् नसोचनकार- नम्^ पुच्छिस्सामि ने*' ति पथमैब् गाथम् आब: 1. अमित्तहत्थत्त्बगता तचसारसमप्पिता

सो पसनुअर्नुखवन्नाथ कस्मा तुम्हे न सोचथा 'ति. 90.

Tatthft अमित्तहत्थत्त्बगता ति कुदन्दकेहि गिवाय^ बन्धित्वा आनेन्तानैः अमित्तानैः हत्थगता^, तचसारसमप्पिता ति वेनुदन्दकेहि' बद्धत्ता एवम् आब, कस्मा ति एवरापम् व्यसनम्^ पत्त्&पि तुम्हे किम्कारना न सोचथा 'ति*.

95 तर्न् सुत्वा बोधिसत्तो सेसगाथा अभासि:

o. न सोचनाय परिदेवनाय

अत्थो व'^ लब्भो** अपि अप्पको पि, सोचन्तर एदम् दुखितैः^' विदित्वा पच्चत्थिका अत्तमना भवन्ति. 91.

' B> निप्पत्ति, ब्द् निब्बत्तेत्वा, omittiiig ति. * बिद् वज्जे. ^ B*d अद्द् ते. * ओ -siyaiii. * असो-. बिद् -यम्. ^ ब्द् हत्थत्थगता. » B»VI velu-. Bd adds pucchi.. ^^ B'd ca " C^ labbhä. >' Btd dukkhi-.

8. तचसारजातक. (368.) 205

n. यतो च खो पन्दितो अपदास न वेधति अत्थविनिच्छयन्ना पच्चत्थिकास्स * दोक्खिता^ भवन्ति दिस्वा मक्बैः अविकारम्' पुरानम्. 92.

4. जपेन^ मन्तेन सुभासितेन 5 अन्न्प्पदानेन पवेनिया

यथा यथा यत्थ लभेथ अत्थर्ह् तथा तथा तत्थ परक्कमेय्य. 93.

5. यतो च' जानेय्य* अलब्भनेय्यो

मया व^ ऐइनेद एस अत्त्बो लो

असोचमानो अधिवासयेय्य"

कम्मम् दल्हैः किन्ति करोमि दानिति. 94.

Tattha attho tl vaddhi, पच्चत्थिका अत्तमना ति एवैः* प्न्रिसम् सोचन्तैब् दुक्क्बितम् विदित्वा पच्चामित्ता तुत्थचित्ता होन्ति, तेसम् तुस्सनकारइइअइः निम पन्दितेन कातोइः न वत्ततिति दिपेति, यतो ति यदा, न वेधतित्त् चित्तु- 15 त्रासभयेन न कम्पति, atthavioicchayannQ ति taasa तस्स अत्थस्स विनिच्- च्बयकुसलो, जपेना*^ ^ति मन्तपरिजपनेन ^ \ मन्तेना ति पन्दितेहि सद्- द्बिम् मन्तगहनेन, सुभासितेन 'ति प्ल्यवचनेन, अनुप्पदानेना 'ति लनेअदाउएन, पवेनिया*^ ति kolavaiiisena, इदम् वुत्तम् होति: mahäri^a पन्दि- तेन न्स्म आपदासु उप्पन्नासु न सोचितब्बम् किलमितब्बम् , इमेस पन पन्- सो चसु करनेसु अन्चतरवसेन पच्चामित्ता जिनितब्बा, सचे हि सक्कोति मन्तैः परिजपित्वा*' mukhabandhanarii ** कत्वापि ते जिनितब्ब, तथा असक्कोन्तेन पप्- दितेबि saddhiiii मन्तेत्वा एकरो उपायम् 8अल्लक्क्बेत्?ä जिनितब्बा, पियवचनम् तत्तुम् सक्कोन्तेन piyaiii वत्वापि ते जिनितब्बा, तथा असक्कोन्तेन विनिच्छया- मच्चानम् लन्चम् datvfipi जिनितब्बा, तथा असक्कोन्तेन कुलवम्सम् कथेत्वा 95 मयैः असुकपवेनिया आगता तुम्हाकन् च अम्हाकन् च एको व पुब्बप्न्रिसो ति एवैः व्ज्ज्जमानम् नातिकोतिम् ghafetv&pi ^^ Jinitabb« एवा 'ति, यथा यथा ति एतेसु पन्रसु करनेसु येन येन कारनेन यत्थ यत्थ अत्तनो vaddhirii लभेय्य, तथा तथा ति तेन तेन कारनेन तत्थ तत्थ परक्कमेय्य प- रक्कमम् कत्वा पच्चत्थिके जिनेय्या 'ति अधिप्पायो. यतो च जानेय्या 'ति यतो 30 पजानेय्य^* मया अन्नेन एस अत्थो अलब्भनेय्यो नानप्पकारेन

» B»' पच्चत्तिका, ब्द् पच्चत्तिकाय. * ब्ष्वि dukkhi-, ' B^d adhik- * jampena, Bd jappena. * C* corr. to caih, C* va. C* जानेय, C* नजाने. ^ च, ब्द् वा. Bi'd .वासेय्य. * Bd etarh. B*Jampe-, Bd Jappe*. ** B' -pa- ricajjavaneua, Bd -parijappanena. ^' C* B'd -ni-, C* -ni- corr. to -ni-, ** C* -jahitvä corr. to -japi-, B' -jahi- , Bd -जप्पित्वा. »* C* -बन्धम्. >* C* सावेत्वापि, C* सवेत्वापि corr. to ghate-. *• B»d yadä pana ja-.

206 V. पइइचनिपात. 2. यन्नारोहतग्ग. (37.)

वायमित्व्&पि न स्स्क्का लद्धुम् तदा पप्दितो पुरिसो असोचमानो अकिलममनो मया पुब्बे कतकम्मैः दल्हम् थिरैब् न सक्का पतिबाहितुइः इदानि किर्न् aakkä कातुन् त्ल् अधिवाअएय्या *ति.

राजा बोधिसत्तस्स धम्मकथम् सुत्वा कम्मैः सो-

5 धेत्वा दिद्दोसभावम् नत्वा कुदन्दके हरापेत्वा महा-

सत्तस्स महन्तैः यसम् दत्वा ऐतनो अत्थधम्मादुसास- कम् अमच्चरतनैः अकासि, सेसदारकानम् पि yasarii दत्वा थानन्तरानि अदासि.

सत्था इमम् देसनम् ^ आहरित्या जातकम् समोधानेसि : „तदा 10 बारानसिर्^'आ Änando अहोसि, दारका थेरानुथेरा, पन्दितदारको ^ अहम् एवा *ति. तचसारजातकम्'.

9. मित्तविन्दजातक.

क्याहैः देतानमकरन् ति. इदम् सत्था जेतयने तिहरन्तो एकम् दुब्बचभिक्खुम् आरब्भ कथेसि. वत्थुम् 15 महामित्तविन्द्स्यातके ^ आयिभयिस्सति.

अयैः पन मित्तविन्दको समुद्दे खित्तो अत्रिच्छो हुत्वा

परतो गन्त्वा नेरयिकसत्तानम् पच्चनत्थादम्' उस्सदनिर्-

अयम् एकैः^ नगरन् ति सन्नाय पविसित्वा खुरचक्कम्

आसादेसि^ तदा बोधिसत्तो देवपत्तो होत्वा उस्सदचारिकैः चरि.

20 सो तर्न् दिस्वा प्न्च्छन्तो पथमैः गाथम् आह:

1. Ky-आबम् देवानम् अकरम् किर्न् पापम् पकतम्^ निअया yaD3 * मे sirasmiih आहच्च cakkam bhamati matthake ti. 95.

तत्त्ब क्याबैः देवानमकरन् ति अआमि देवपुत्त kiib ओआदिअ अहम्

देवानम् अकर्ल्रो, kiih मैः देवा बाधेउति, kiib पापम् पकतम्^ मयाति

SS दुक्खमहन्तताय वेदनामत्तो ^^ अत्तना कतपापैः असल्लक्खेन्तो एवम् आब,

यैः' मे ति yeiia päpeiia maiii sirasDiirii आहच्च हनित्वा इदम् खुरचक्कम्

मम मत्थके भमति नम्** किर्न् iiämä*' 'ति.

* hid dhammade-. ^ B>d add paiia. ^ B*d add athamam. * B*d -दकिगा-. ' पच्चुपथा-, ब्द् पच्चुथा-. ® C^ erakam, C* erakam corr. to ekaiii. "* B<d -ti. 8 C'fc« -tarn. Cft* yam. »^ 3,^ -patto. kam, Bd taih. " C* pakiunämä, pakiii- corr. to kln-, Bd kinnämo.

. मित्तविन्दजतक. (369). 207

तर्न् sQtvä ßodhisatto दतियम् गाथम् आह: {Cft. vol. I p. ses.) s. Atikkamma ramanakam सदामत्तन् च दाभक् अम्

ब्रह्मत्तरन् च पासादैः केन्* अत्थेन इधागतो ति. 96.

तत्थ रमपकैइ ति फलिकपासादम् सद्सिनत्तन् ति रजतपासादैः, दाभकन् ति मनिपासादम्, ब्रह्मत्तरन् च पिसादन् ति स्न्वप्नपासादन् 5 ca, kenattheni 'ti tvaiii etesn रमनकादिसु चतस्सो aftba सोलस battiinsä' ति एता देवद्बितरो पबाय ते पाअआदे अतिक्कमित्वा केन कारपेन इध आगतो ति^.

ततो मित्तविन्दको ततियम् गाथम् आह: 8. इतो बहुतरा भोगा अत्र मन्ने भविस्सरे',

इति एताय सन्नाय पस्स मम्^ व्यसनम् गतन् ति. 97. लो

तत्त्ब इतो बहुतरा ति इमेसु catösv पाअआदेऔ भोगेहि* अतिरेकतरा bbaTisaantUi *.

ततो ßodhisatto सेसगाथा अभासि:

4. चतुब्भि अत्थ्* अज्झगमा अत्थाहि^ पि ^ च सोलस (रोल्. I p. 414.) सोलसाहि' च बत्तिम्स^^, अत्रिच्छम् चक्कम् आसदो'^ i5 इच्छाहतस्स पोसस्स चक्कम् भमति मत्थके. 98.

5. उपरिविसालम् दोप्पारम्^^ इच्छाविसतगामिनिम्

ये च*' तर्न्'' अनुगिज्झन्ति ते होउति चक्कधारिनो ति. 99.

तत्त्ब त्त्परिविसालन् ति मित्तविन्दक तन्बा नाम्* एसा आसेवियमाना उपरि ▼इताला होति पत्थता ^* महासमुद्दो विय दुप्पारा लापादिसु तैः ^* तर्न् आरम्- mapaiii इच्छमानाय'^ इच्छाय*^ पत्थताय** विसतगामिनि^^, तस्मा ये पुरिसा तर्न् एवरापैः तन्हम् अनुगिज्झन्ति पुनप्पुन गिद्द्बा हुत्वा गन्हन्ति ते होन्ति चक्कधारिनो ते evarii खुरचक्कम् धिरेन्तिति वदति.

मित्तविन्दिकम् ** पन कथेन्तम् एव nipirösamänam ^' तर्न् चक्कम् भस्सि''*, तेन सो पुन कथेतुम् नासक्खि, देव- «5 pQtto अत्तनो देवत्थानम् एव गतो.

» B^^द्वत्तिम्सा. " BW ओमित् त्ल्. » €*• -स्सति. * ब्द् नम्. *8ओब्द्; तेब्ल्. C** भोगेसु. * B< भविस्सरे ति भविस्सन्ति, ब्द् भविअसन्ति. ^ C^« अत्थहि, B< athablii, ब्द् अथाभि. ^ C^» ओमित् पि. * B^ -सब्बि. ^'^ ब्द् द्वत्त्-. >> C^ वक्कमादो, वक्कमादे corr. to वक्कमासदो. " C^ द्न्ब्भरैः, B*d दुप्पुरैः. *' B< ये c1, C** ये. »* C** naifa? " पतिअता, पतुनो, \\d जत्त्बना. *• C* nam, naii) rorr. to tarn. *^ -nä, B<J -नापि. *• ओमित इच्छाय *• पतुना, ब्द् पथनाय. C* -mitam, C* -mitaiii corr." to -minarii, B* वियगामिनि, B* ▼isatagamiiii. *^ C'^ -कम्. " nippalamänarii , B<I nivlssämänarii. ** B* ब्बमऐ, B^ भमति.

208 V पन्चनिपात 2 वन्नारोबवग्ग (37.)

सत्था इमम् देसनम्* आहरित्ता जातकम् समोधानेसि : „तद मित्तविन्दको दुब्बचभिक्खु अहोसि, देवपुत्तो पन अहम् एवा** *ति. मित्तयिन्दजातकम्'.

10. पलासजातक.

5 हम्सो पलासमयचा ति. इदम् सत्था जेतरने तिह-

रन्तो किलेसनिग्गहम् आरब्भ कथेसि. वत्थुम् पन्निगातके' आयिभतिस्सति. इध पन सत्था भिक्खा आमन्तेत्वा „भिक्खरे किलेसो^ नाम आसम्कितब्बो ^, अप्पमत्तको समानो पि निग्रोधगच्छो यिय यिनासम् पापेति, पोरानकपन्दितपि आसम्कितब्बम् * आसम्किम्सु^ 10 येया" *ति यत्या अतितम् आहरि:

अन्ते बारानसियम् ब्रह्मदत्ते रज्जम् कारेअते बोधिसत्तो सुवन्नहैह्सयोदियम् निब्बत्तित्वा वयप्पत्तो चित्तकातपब्बते सुवन्नगहायैः वसन्तो हिमवन्तपदेसे जातस्सरे सयैः jätasäliih खादित्वाखादित्वा^ आगच्छति. तस्स

15 गमदागमदमग्गे महापलासरोक्खो अहोसि. सो गच्छन्तो पि तत्थ विस्समित्वा गच्छति, आगच्छन्तो पि विस्समित्वा आगच्- छति. अथ्' asmiih* रुक्खे निब्बत्तदेवताय सद्धिम् विस्सासो अहोसि. अपरभागे एकसकुनिका*^ एकस्मिम्*^ निग्रोधरुक्खे निग्रोधपक्कैः^' खादित्वा गन्त्वा तस्मिम् पलासर्न्क्खे नि-

90 सिदित्वा वितभिअन्तरे^' वच्चम् पातेसि. ततो निग्रोधगच्छो जातो, सो चतुरन्गुलमत्तकाले रत्तन्कुरपलासताय सोभति. हम्सराजा तर्न् दिस्वा रुक्खदेवतम् आमन्तेत्वा „सम्म पलास निग्रोधो नाम यम्हि रुक्खे जायति वद्धेन्तो** तर्न् दासेति, इमस्स वद्धितुइः देहि, विमानम् ^* ते नासेस्सति ^^,

95 पतिगच्च्* एव^^ नैः उद्धरित्वा छद्देहि**, आसम्कितब्बयुत्तम् नाम आसैह्कितुइः वत्ततिति*' पलासदेवताय सद्धिम् मन्तेन्तो पथमैः गाथम् अह:

1 B*<i dhammade-. ' Bid -daki^fä-, and add navamam. * C* panna- corr. to pannä-, hid pannäsajä-. * B>d -सा. ^ B'd -ब्बा. * ब्द् -ब्बा. ^ C^ -क्बिसु, G' -किसु, B* असैह्किसु, ब्द् आसन्किसु. * B*d ओमित् ओने खा-. * B*d athaasa तस्- मिम्. »0 B»d एका-. »> Bd otasmirii. " C* -pakkham, -pattaifa. B** -bbhantare, Bd -pantare. '* B«« vadhanto va. '* C*« -nan. *• -tili. " Bi patikanceva, Bd padkanceva. '^ C^ chaddbe-.

10. पलसजातक. (370.) 209

1. हम्सो पलासम् अवच: निग्रोधो सम्म जायति,

amkasniim ते निसिन्दो व' सो ते मम्मानि छेच्छतिति. 100.

पथमपादो पन्' एत्थ अभिसम्बुद्धेन' हुत्वा सत्थार्स् वुत्तो. पला- सन् ति paläaadeTaUiii, सम्मा 't1 वयस्स, amkasmiii t1 vftabhiyam, सो ते मम्मानि छेच्छतिति सो* ते* अम्केसु वद्धितसपत्तो ' विय ज्म्तम् छिउ- ^ दिअसतिति अत्थो, जि वितसम् खारा हि इध मम्मानित्ल्* वुत्ता.

तर्न् सुत्वा तस्स वचनम् अगन्हन्ति' पलासदेवता दुति- यम् गाथनि आह : «f. वद्धताम्" एव निग्रोधो, पतित्थ्* अस्स' भवाम्* अलिअम् यथा पिता निआता वा, एवम् एसो भविस्सतिति. 101. लो

सम्म *^ न tvaiii'* जनासि: वद्धताम्*' एव एस^'इ अहम् अस्स^* यथा बालकाले पुत्तानम् मातापितरो पतित्था hoxiti तथा भविस्सामि, यथा पन सम्- वद्धा प्न्त्ता पच्छा mahallakakiie मातापितन्नम् पतित्थि बोन्ति मय्हम् पि^^ महज्लककाले एवम् एव सो'* पतित्था भविस्सतिति.

ततो हम्सो ततियम् गाथनि आह: i5

A. यैः त्वमम्कस्मिम् वद्धेसि'^ ख्ल्ररुक्खम् भयानकम् आमन्त खो तर्न् गच्छाम वद्धि-m-अस्स न रुच्चतिति. 102.

तत्थ yaiii त्वन् ति यस्मा त्वम् एतम् भयदायकम् खिररुक्क्बम् स- पत्तम् विय अम्केन vaddhfsi ^'^ आमौत खो तन् ति तस्मा मयैब् तर्न् आमन्- तेत्वा Jäiiäpetvi गच्छाम, वद्धिमस्सा 'ति अस्स वदिज्बि मय्हम् द SO रुच्चतिति.

एवन् च पन वत्वा हैह्सराजा पक्खे पसारेत्वा चित्त- कातपब्बतम् एव गतो. ततो पत्थाय न पुनागन्छि ^'. अपरभागे निग्रोधो वद्धि. Tasmiih एका रुक्खदेवतपि निब्बत्ति. सो वद्धितो^° पलासैः भन्जि'^ साखाय" सद्धिम् 95 येव देवताय विमानम् पति. तस्मिम् काले हम्सरन्नो वचनैः सल्लक्खेत्वा इदैः अनागतभयम् दिस्वा y^hamsaräjä

1 C^« omit va. ^ h*d .ddho. * omiu so. * omit te. * B> अआग ते सम्- वधो सपत्तो, ब्द् ऐइगसम्वैल्हो सपत्तो, C^ वद्धितस्सपत्तो * बिद् धम्मा- niti. "* all foQT MSS. -ti. * C^ vaccatäm, C* vaccatäm corr. to vaddbatäm, Bid vadbitam * B>d patithassa, 0^ -tthissa. Bd tassattho samma *' Bid tvam na. ^^ 0^ वद्द्बइइआम्. ^' B< वद्बकाले काले च, ब्द् वधिता एव सो. ^* ब्द् मनत्सा. '* Bid ^dd pacchS ^*. C^ evam eso. ^^ C^ vaddhehi, vaddheti. ^^ Cf^ vaddheyi, C* vaddhesi. '* B*<l paua नागच्छि. *^ B< सो च वद्बिपत्तो» ब्द् सो वद्बन्तो. '' B>d bbn^i. '' बिद् -क्बाहि.

जौक. III. 14

210 ^'- पन्चनिपात 2. वन्नारोहवग्ग्त्. (37.)

कथेसि, अहम् पओ' अस्स वचनम् न कासिन् ति'* परिदेवमाना चतुत्थम् गाथनि अह:

4. इदानि खो मम् भायति महानेरु-दिदस्सनैः^ हम्सस्स अनभिन्नाय* निअहा मे ब्बयम् आगतन् ति. 103.

d तत्थ इदानि ख maiii भायतिति अयम् निग्रोधो तरुनकाले to^atvä

idäiii निअम् भायापेति सैइतज्जेति *, महानेरुनिदस्बनन् ति सिनेरुपब्ब* तसद्ल्सैः निअबइइतम्, हम्सराजस्स वचनम् औत्वा aJäiiUvä तरुपकाले यव etaaaa अनुद्धतत्ता ' महा मे भयम् आगतन् ति इदानि मय्बैब् मबउतम् भ- yarö आगतन् ति परिदेव्ल्.

10 निग्रोधो पि वद्धन्तो ^ 8अब्बैः पलासम् भन्जित्वा^ खानु-

कम्^ एव अकासि, देवताय विमानम् सब्बम् अन्तरधायि.

5. न^ इअस्स तद्धि कुसलप्पसत्था ^ यो वद्धमानो ग्बसते पतित्थम्, तस्स्' आपरोधम् परिसम्कमानो

15 पतारयि* लुआलवधाय'^ धिरो ति 104.

पन्चमा अभिसनिबुद्धगाथा.

तत्थ क्लिसलप्पसत्त्बा^' ति कोसलेहि paaatthä*^ ग्बसते ति खादति विनासेतिति अत्थो, पतारयिति'^ पतरति** वायमति, इदर युत्तैः होति : भिक्खवे यो वद्धमानो अत्तनो पतित्थम् नासेति तस्स वद्धि*^ पन्दितेहि न पसत्थ्स्^^ SO tasaa पओअ अब्भन्तरस्स बाहिरस्स परिस्बयस्स इतो मे उपरोधो" भ- ▼इब्बतिति एवम् आपरोधम् विनासम् परिसम्कमानो द्बिरो नानसम्पन्नो माल- वधाय परक्कमतिति ' ^.

सत्था इमम् देसनम्** आहरित्ता बच्चानि पकासेत्व jätakaiii स- मोद्बानेसि: ( सच्चपरियोसाने पन्चसता भिक्खा अरहत्तम् पापु- <2% निम्सु) „तदा सुवन्नहम्सो अहम् एव अबोसिन्** ति. Faläsa- जातकम्^". वन्नारोहवग्गो दुतियो*'.

^ C^' अनि-. ' B* सन्तासेति, ब्द् सन्तासेसि. * -तत्ता, C* अनुद्धवन्ता. * वद्धेन्तो. ' भजि-, bhuiiri, ब्द् bhu^jitvä G'^ खानुखम्. खानुखम् corr. to khänukam. khänumattam. ^ C^ omits na, O has added na. " C^ -लाप-,B* -लप्पसत्ता, ब्द् -इअपसथा * ब्द् सतारयि, C^' पतारयि. B* पकारयि. ^^ -वताय, र्द् -वत्त्बाय. C*« -लाप-, ब्द् -लप्पबथा. " B«d -सथा. '*ब्ष् पका-. •* C*« -ता-, बिद् पहरति »* बिद् वुधि. " न पसथा, ब्द् नप्प- »अथा. ^^ C*«-dhe. •« C^ -mati, -mati corr. to matiti. *"' B'd dhammado- 30 B'd ad d dasamam. ^* B< adds तस्सुद्दानम्: वन्नरोहम् Bilavirnamsaiii lii- रिकम् र क्बिग्जोपन अहिगुन्दितर्ह् गुम्पियम् säiiyam तचसारकैब् मित्तविन्द- कम् र पलासकन् ति.

I. दिघितिकोस्त्लजातक. (371.) 211

3. ADDHAVAOaA.

1. दिघितिकोसलजातक.

एतम्भातस्स ते राजा *ति. इदम् सत्था जेतवने यि- हरद्तो कोसम्बके भन्दनकारके आरब्भ कथेसि. तेसम् हि जेतयनम् आगओल्या खइउआपनकाले सत्था ने^ आमन्तेत्या „भिक्- & खये तुम्हे मय्हम् ओरसा मुखतो जाता' पुत्ता नाम', पुत्तेहि च पितरा दिन्नम् ओयादम् मद्दितुम् न यत्तति, तुम्हे पन मरोअ ओयादम् न करित्थ, पोरानकपन्दिता अत्तनो मातापितरो ग्बातेत्या रज्जम् गहेत्या थितचोरे पि अरन्ने हत्थपथम् ^ आगते *निआतापिताबि दिद्नम् न मद्दिस्सामा* 'ति न मारयिम्सा^** *ति यत्या अतितम् आहरि. इमस्- लो मिम्* पन जातके द्वे पि यत्थानि सम्ग्बभेदकजातके यित्थारतो आयिभयिस्सन्ति.

सो पन दिघायकुमारो^ अरन्ने अत्तनो अम्के निपन्नम् बारानसिराजानैः चालाय गहेत्वा „इदानि मय्हैः मातापितोग्बा- तकम् corarii चुद्दस खन्दानि' कत्वा छिन्दिस्सामिति'* असिम् i5 न्क्खिपइइतो^ tasmiih खने म्स्तापिताहि दिन्नैः ओवादैन् सरित्वा य्जिवितैः '^ चजन्तो पि तेसैः ओवादैः न waddissämiti केवलम् इरोअइः तज्जेस्सामिति'^ एइन्तेत् पथनिअम् गाथम् अह: 1. एवम्भातस्स ते राज आगतस्स वसो मम

अत्थि नु** कोचि*' परियायो ** यो** तर्न् दुक्खा पमोचये सो

ति. 105.

तत्थ वसो ममा" 'ति मम वसैः स्गतस्स, परियायो ति कारनम्.

ततो राजा दुतियम् गाथम् आह: 9. एवम्भातस्स मे तात'* आगतस्स वसो तव*'

n* अत्थि नोकोचि'^ परियायो'' योनिअम् दुक्खा पमोचये ति. 106. s5

* B«V» te. » C* -to, O -to corr. to -ta. C* ca? C* ma corr to नाम. * B< हत्थम् gataiii, ब्द् हत्थगतैब्. ^ B* मैइसु, ब्द् ओवादैब् ब्बिओदितम् न यत्तति न bhfndissämiti न भिन्दिम्सा * B' अतिते च paccuppaniie caimaimirii. "' h*d दिघातु-. * B> खन्दाखन्दिकम् , ब्द् .घातकवेरम् चाला khan^äni. * B><i -pento. »0C**-Un. >»ब्मिओ. »» C*» खोवि. C* परियो, परिया. " C** 80. " C*« रोअमन्. *• C** ताता. " C* वसेनव, वसेनच. *• C* कोवि. »» C** परिया.

14*

212 V. पन्चनिपात. 3. अद्धवग्ग. (38.)

तत्थ नो ति निपातमत्तैः , n' अत्थि कोद् ^ परियायो' यो' तर्न्* एतसिना द्त्त्क्खा पमोचये ति अत्थो.

ततो बोधिसत्तो अवसेसगाथा अभासि : 8. Nänfiam सुचरितैः राज नद्नैः राज सुभासितम् 5 तायते मरनकाले', एवम् एव्' इतरम्* धनैः. 107.

4. अक्कोच्छि मम् अवधि मैब् अजिनि मन्) अहासि मे, (Dhp.y. a.&.)

ये ^ तर्न् उपनय्हन्ति^ वेरैः तेसैः न सम्मति. 10*^. t. अक्कोच्छि रोअइः अवधि मम् अजिनि मैः अहासि मे, ये तर्न् न उपनय्हन्ति* verarii तेस्' आपसमति. 109. 10 6. न हि वेरेन वेरानि सम्मन्तिध कुदाचनम्

averena ca sauiroanti, esa dhammo sanantano ti. 110.

तत्थ näniiaih सुचरितन् ति iiäniiä सचरिता, अयम् एव पाथो, थ- पेत्वा औचरितम् अन्नम् न पस्सामिति वा* अत्थो, इध सोचरितन् ति ^^ मातापिताहि diniiaih ओवादम् aandhäy' एवम् आह*^, एवम् ए वि 'ति निरत्थकम् एव, इदैब्

15 वुत्तर्ह् होति: mahär^a अन्नत्र ओवादानुसत्थ्ल्सम्खाता औचरितसुभासित्स् मरन- काले तायितुम् रक्खितुम् समत्थो iiäma अन्नो n' अत्थि, यैः ष्तर्न् इतरम् धनैब् एवम् एव निरत्थकम् एव होति, त्वैः हि इदानि मय्हम् kotiiatasahaasamattam पि धनम् ददन्तो जिवितम् न लभेय्यासि, तस्मा वेदितब्बम् एतम्: धनतो सुचरितसुभाबितम्*' एव उत्तरितरन् ति, सेसगाथासु पि अयम् aamkhepattho : म-

90 हारज ये पुरिसा ^' अयम् मम् अक्कोसि अयम् मम् पहरि अयम् मम् अजिनि अयम् मम सन्तकम् अहाऐति एवम् वेररो उपनय्हन्ति बन्द्बित्वा विय हदये थ- पेउति तेसम् वेरम् न उपसम्मति ^^, ये पन्' एतैः*^ न न्पनय्हन्ति'' हदये न थपेन्ति tesarii upaaammati*^, वेरानि हि न कदाचि वेरेन सम्मन्ति अवेरेन्' एव पन सम्मन्ति, एस धम्मो सनन्तनो** पोराउओ '* धम्मो चिरकालप्प-

25 वत्तो सभावो ति.

एवन् च पन वत्वा बोधिसत्तो „अहैः महाराज तयि न

दुब्भामि, त्वैः पन मम् मारेहिति" तस्स हत्थे asiih थ-

पेसि. राजापि „nahaiii तयि दुब्भामिति*' सपथम् कत्वा तेन

सद्धिम् नगरम् गन्त्वा तर्न् अमच्चानम् दस्सेत्वा „अयम्

सो भने कोसलरन्नो प्न्त्तो दिघावुक्न्मारो, इमिना मय्हम् जिवि-

» C* कोवि. « C*« परिया. » C* सो. * B»<l mam. * C** -ne-. « B^d evammev-. ' B^ ye ca. * Bd npaneyyanti. * B* omits vä. B*VX add pi aabhäsitan ti pi. >> B^d -दम् येव सन्धायाह. ^* B< -रितम् सु-, ब्द् सुभासितम्, ओमित्तिन्ग् सु- चरित. *• C*« ज-. >* बि वाप-. " C*« येवनेतम्, B' येपनेतम्, ब्द् ये- चपनेतरि). '* C^ -नयिहन्ति, B<i -नेय्हन्ति. " वापसम्मति, B< वुप्प- samatf, C* ब्द् उपसम्मन्ति. ** B'd अद्द् ति >* B* -नक, ब्द् एसो पोरानको.

2. मिगपोतकजातक. (372.> 218

तर्न् दिन्नैः, न लब्ब्बा इमैः किन्चि कातुन्'^ ति वत्वा अत्तनो धितरम् दत्वा पितु सन्तके. रज्जे पतित्थापेसि. ततो पत्थाय ओभो* समग्गा सम्मोदमाना rajjaiii कारेसोइः.

सैथा इमम् देसनम्'' आहरित्वा जातकम् समोधानेसि: ,,तदा मातापितरो निअहारिजकुलानि अहेसुम्, दिघायुकुइनारो ' अहनि एया*' *ति. 5 दिघितिकोसलजातकम्\

2. मिगपोतकजातक.

अगारा पच्चुपेतस्सा^ *ति. इदम् सत्था जेतवने ति- हरन्तो एकम् महल्लकम् आरब्भ कथेसि. सो किर्* एकम् दार- कम् pabb^jesi. सामनेरो तर्न् सक्कच्चम् उपत्थहित्वा अपरभागे लो अफासुकेन कालम् अकासि. तस्स कालकिरियाय मबल्लको सोकाभि- भातो मबन्तेद सद्देन परिदेयन्तो विचरि. भिक्क्बा^ सन्नापेतुम् असक्कोन्ता^ धम्मसभायम् कत्बम् ^अमुत्थापेसुम् : „आरुसो असुको मबल्लको सामनेरस्स कालकिरियाय परिदेयन्तो यिचरति, मरनसति- ब्बायनाय परिबहिरो एसो^ भयिस्सतिति**. सत्त्बा आगन्त्या ^काय नु 15 *त्थ ब्बिक्क्बये एतरबि कथाय सन्निसिन्ना*' ति पुच्छित्या „इनिआय नामा" हि युत्ते „न ब्बिक्क्बये इदान्* एय पुब्बे p^ एस etasniim मते परिदेयन्तो यिचरतिति*' यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो सक्कत्तम् कारेसि. तदा एको कासिरत्थ- 90 वास्ल्* हिमवन्तम् पविसित्वा इसिपब्बज्जैब् पब्बजित्वा फला- फलेन यापेति '^. सो एकदिवसम् अरन्ने एकम् मतमातिकम् मिगपोतकम् दिस्वा अस्समैः आनेत्वा गोचरम् दत्वा पोसेसि. मिगपोतको वद्धन्तो अब्बिरापो अहोसि सोभग्गप्पत्तो. ता- पसो तर्न् अत्तनो पुत्तकम् कत्वा परिहरति. एकदिवसम् 9.% मिगपोतको बहुम्*^ तिनम् खादित्वा अजिरकेन कालम् अकासि. तापसो ^'पुत्तो मे मतो'' ति परिदेवन्तो विचरति. तदा सक्को देवराजा लोकम् परिगन्बन्तो तर्न् täpasaiii दिस्वा

^ hiä add pi. ^ B»Vf dhammade-. » -yu-, B»VI add pana. * dighi-, -dighatiasako-, Bid add pathamaih. ^ C^ अगारापच्चुतस्सा, अराकप-, ह्द् अगा- rimaccup«-. add tarn, Bd ti. ^ B' -to. « C** eko. B»d काऐकर- थयासिह्राह्मनो* >^ B*VI .षि. i> B<Vf बहु.

214 ^- PtDcanipäta. 3. Addhavagsa. (3b.)

,,सम्वेजे88आमि नन्'^ ति आगन्त्वा आकासे थितो पथमम् गा» थम् आह:

1. अगारा पच्च्न्पेतस्स^ अनागारस्स ते सतो

समनस्स न तैः साधो यैः पेतम् अन्न्सोचसिति. 111. 9 तर्न् SQtvä तापसो दोतियम् गाथम् आह:

2. सम्वासेन हवे सक्क मन्न्स्सस्स मिगस्स व हदये जायते पेमैः, तर्न् न सक्का असोचितुन् ति. 112.

तत्थ तैः न सक्का' ति तर्न् manussarii \k tiracrhäiiam न सक्का न' सोचितुम्, सोराम्' एव्&हन्^ ति

10 ततो सक्को द्वे गाथा अभासि:

8. Mataiii marissaih rodanti ye rudanti lapanti ca,

तस्निआ tvaiiiMsi रुदि\ रोदितम् ^ मोघम् आह सन्तो. 113» 4. रोदितेन हवे ब्रह्मे मतो पेतो समुत्थहे

सब्बे सइह्गम्म रोदाइन अन्नमन्नस्स नातके ति. 114.

13 तत्थ मरिस्सन् ति यो^ इदानि मरिस्सति तर्न्, लपन्ति 'ति विप्प-

लपन्ति च, इदम् वोत्तम् होति: ये त' लोके मतन् च निअरिस्सन्तैइ च रोदन्ति ते रोदन्ति*^ येव'* विप्पलपन्ति च, तेसम् अस्स्न् पच्छिज्ज^' दिवसो नाम n* अत्थि ^', किम्कारना: सद्&पि मतानन् च मरिस्सन्तानन् च अत्थिताय, इसि रु- दिति^* तस्मा त्वम् इसि रुदिति, किम्कारना: roditarii मोघमाह सन्तो

90 ति*^ सन्तो** हि'^ बुद्द्बादयो'" रोदितैः अइओघइइ ति वदन्ति, मतो पेतो ति यो एस मतो पेतो ति वुच्चति यदि सो रोदितेन समुत्थहेय्य एवम् सन्ते किर्न् निक्- कम्म^* अच्छाम'^ सब्बे ^* समागम्म अन्नमन्नस्स नातके रोदाम, यस्मा पन ते रोदितकारना न उत्थहन्ति तस्मा मोघम् रुदितन् ति" रोदितस्स मो- घभ्स्वम् साधेति.

एवैः सक्कस्स कथेन्तस्स^* तापसो „निरत्थकर रोदितन्"

ति'^ सल्लक्खेत्वा सक्कस्स thntiib करोन्तो तिस्सो {2आथा अभासि:

* C^ अगारापच्चुनस्स, B* अकरापच्चुपेतस्स, ब्द् अगरामच्चुपेतस्स. ' C^ sak- kam, C' sakkarii corr. to sakkä ' B^d a. * C^ socamevähan, C' soncam* corr. to somam-? Bd सोचामियेवाबन्. ^ C^ B< ओमित् तस्मा त्वैति; cfr. infra सोमदत्तजातक * Bd rodi. ^ C* roditam na, C* roditam tarn. * C*« so. » C* va corr. to ca, B»* omit ca. ^^ Bd omits terodanti. " Bd ceva. *'- Bd -jji, C* adds ta, C* na. »» atti iostead of natthi. " Btd roditi. ^*C*« omit ti. C*« Bd omit santo. " €• Bd omit hi. »• Bd adds paoa panditä. " soC*; C nikkbamroa. B* nikkamäma instead of निक्कम्मा. '^ ब्द् किन्ति कस्मा आगच्- छाम in the place of kirn - - acchäma. '> B> kimsabbeva ^^ Bd tesam in the place of ruditanti. " C*« re^eat ka-. >* C^» add tarn.

3. मासिकजातक. (373.) 215

6. अदित्तम् वत मैः सन्तैः घतसित्तैः व पावकम् वारिना विय ओसिन्चम्' सब्बैः निब्बापये दरैः. 115.

6. अब्बहि' वत मे सलिअम् यम् m* आसि^ हदयनिस्सितैः यो मे सोकपरेतस्स पुत्तसोकैः अपानुदि. 116.

7. सो ऽहर्न् अब्बाल्हसल्लो^ 'स्मि vftasoko अनाविलो, 5

न सोचामि न रोदामि तव सोत्वान यासवा *t). 117.^' K

P- 167.;

तत्थ यम्मासिति^ यम्* मे आसि, हदयनिस्सितन् ति हदये ^ निस्सि- तैब्, अपानुदुइ म्बरि.

सक्को तापसस्स ओवादैः दत्वा सकत्थानम् एव गतो.

सत्था इमम् देसनम्^ आहरित्या जातकम् समोधानेसि: „तदा 10 तापसो महल्लको अहोसि, मिगो सामनेरो, सक्को ^ अबम् एवा" ^ति. मिगपोतकजातकम् ^^.

3. मासिकजातक.

कुहिम् गता कत्थ गता ति. इदम् सत्था वेलुयने विहरन्तो अजातसत्तुम् आरब्भ कथेसि. वत्थुम् हेत्था थुस- 15 जातके वित्थारितम् एव. इधपि हि '' सत्था तथ्* एय r^'आनम् सकिम् पुत्तेन सद्धिम् किलमानम् सकिम् धम्मम् सुनमानैः दिस्ता तर्न् निस्साय रन्नो भयम् उप्प्स्^'इस्सतिति^* नत्वा ,,महारिउअ, पोरानकराजानो आसम्कितब्बम् आसम्कित्वा" अत्तनो पुत्ते " *अम्हाकम् धामकाले रज्[जम् कारेन्ता'** *ति एकमन्ते अकम्सा*' *ति रत्रा अतितम् आहरि: w

अतिते बारानसियम् ब्रह्मदत्ते rajjaiii कारेन्ते बोधिसत्तो तक्कसिलायैः ब्राह्मनकुले निब्बत्तित्वा दिसा- पामोक्खाचरियो अहोसि. तस्स सन्तिके बारानसिरन्नो पुत्तो यवकुमारो नाम सब्बसिप्पानि उग्गन्हित्वा अनुयोगम् दत्वा गन्तकामो taiii आपुच्छि. Äcariyo „puttaiii निस्साय तस्स अन्- 15 तरायो भविस्सतिति" ऐइगविज्जावसेन नत्वा „एतम्'* अस्स'® ह- रिस्सामिति'* एकैइ) उपमम् उपधारेतुम् आरभि. तदा पन्' अस्स

I B4 -चि. > अब्बुलम्. » समास्सि. ब्द् यम् मासि. * G* अब्बाल्ब-, बिद् अब्बोल्ह-. * B»व्ल् यमाऐति. B»' yam. ' C^ -ya. * B^d dhammade-. ' Bid add pana. *^ B*d add dntiyam. *^ G^ idäiii pi. *' C^ -katvä corr. to -kantig -klpatvä, Bd -kanto. *• C* patto, C* putto corr. to putte. ^* Bid käretü. *** etam, Bd evam. '• imassam.

216 ^- Pancaiiipäta 3. अद्धवग्ग. (3S.)

एको as80 अहोसि, तस्स पादे वनो उत्थनि, तर्न् वनानुरक्ख- नत्थम्' गेहे येव kariihsu. तस्साविदारे एको उदपानो^ अत्थि. अथ्* एका मासिका गेहा निक्खमित्वा अस्सस्स पादे वनैः खा- दति. अस्सो वारेतुम्' न सक्कोति. सो एकदिवसम् वेदनम्

5 अधियासेतम् असक्कोन्तो मासिकम् खादितुम् आगतम् पादेन प- हरित्वा मारेत्वा* न्दपाने' पातेसि. अस्सगोपका मासिकम् अपस्- सन्ता „अन्नेसु दिवसेसु मासिका आगन्त्वा वनम् खादति, इदानि न पन्नायति, कहैः न्न् खो गता'^ ति वदिम्स्न्. बोधिसत्तो तर्न् कारनम् पच्चक्खम् कत्वा y,अन्ने अजानद्ता 'कहम् मा-

10 सिका* ति वदन्ति, मासिकाय पन मारेत्वा उदपाने खित्तभावम् अहम् एव जानामिति^^ सो इदम् एव कारनम् अपमम् कत्वा पथ्स्ल्मम् gätharii बन्द्बित्वा राजकुमारस्स अदासि. सो अपरम् पि उपमम् उपधारेन्तो तर्न् एव अस्सम् सम्राल्हवनम् ° निक्- खमित्वा एकम् यववत्थोम् गन्त्वा „यवैः खादिस्सामिति''

15 वतिच्छिद्देन मुखैः पवेसेन्तम्^ दिस्वा तर्न् एव न्पमैः कत्वा दुतियम् गाथम् बन्धित्वा तस्स अदासि. ततियम् गाथम् पन अत्तनो पन्नाबलेन्" एव बन्धित्वा तर्न् पि तस्स दत्वा ,.तात त्वम् रज्जे पतित्थाय सायम् नहाओअपोक्खरनिम् गच्छन्तो याव धुरसोपाना^ पथमम् गाथम् सज्झायन्तो गच्छेय्यासि,

*इओ तव निवासपासादम् * पविसन्तो याव सोपानपादमाला'^ दुति- यम् गाथम् सज्झायन्तो गच्छेय्यासि, ततो याव सोपानमत्थका ततियम् गाथम् सज्झायन्तो गच्छेय्यासिति*' वत्वा पेसेसि. सो कुमारो गन्त्वा न्पराजा हत्वा पितु अच्चयेन रज्जम् कारेसि. तस्स्* एको प्न्त्तो जायि*'. सो सोलसवस्सकाले रज्जलोभेन „पि-

95 तरम् मारेस्सामिति'^ चिन्तेत्वा उपत्थाके आह: „मय्हम् पिता तरुनो, अहम् एतस्स धामकालम् ओलोकेन्तो महल्लको भ- विस्सामि जराजिन्नो, तादिसे काले लद्धेन पि रज्जेन को अत्थो*' ति. ते आहम्सु: „देव न सक्का पच्चन्तैः गन्त्वा चोरत्तम्'^ कात्न्म्, तव पितरम् केनचि उपायेना मारेत्वा रज्जम् गन्हा^'

» C* B«<i -natthaih, -nauhaiii corr. to -nattham. ' C* B^d -no. * धार्-. ßd सन्धार्-. * C* ओमित् मारेत्वा. * ब्द् -न्च् ' ब्द् परुझ-. ' पवे- aanaih, B<2 पवेसैइतैब्. ^ G^ दुर-, G' -naiii, धारइउसोपाना , ब्द् धार- अओपाना. » BW न्ल्वासनपा-. »<> C** ब्द् -laifa. »» B»d विजायि. »* चेरन्तरम्, ब्द् चोरन्तरैब्.

3. Müsiki^ätaka. (373.) 217

ति. सो „साधा^* 'ति अन्तो निवेसने रन्नो सायम् नहानपोक्- खरन्ल्सम्ल्पैः गन्त्वा ,,एत्थ तम्^ मारेस्सामिति^' खग्गैः गहेत्वा अत्थासि. राजा सायम् मासिकम् नाम däsiih „गन्त्वा' पोक्खरनिपित्थिम् सोधेत्वा एहि, नहायिस्सामिति'' पेसेसि. गन्त्वा pokkharanipitthiih सोधेन्ति* कुमारम् पस्सि. कमारो 5 अत्तनो करोमस्स पाकतभावभयेन तर्न् द्विधा छिन्दित्वा पोक्खरनियम् पातेसि. राजा नहायितुइः अगमा8i\ सेसजनो )9&ज्जपि मासिका दासि^ न पुनागच्छति , kuhiih गता कत्थ गता*' ति आब. राजा 1. Kuhiih गता कत्थ गता इति लालप्पत्त्^ j^no, लो

अहम् एव एको जानामि: उदपाने मासिका हता^ ति 118. पथमैः गाथैः भनन्तो पोक्खरन्त्तिरैः अगमासि.

तत्थ knhfih कत्थ* 'ति अद्नमन्नवेवचनानि, इति लालप्पतिति* एवम् यिप्पलपति *^, इति अयैब् गाथा i^äiianto जनो मासिका*^ दासि^* कुहिम् गता ति यिप्पलपति राजकमारन " द्विधा छिन्दित्वा मासिकाय पोक्खरनियम्'* 15 पातितभावैः अहम् एव एको *^ जानाम्ल्ति रैइनो i^änantaas' एव इमम् अत्थम् दिपेति

कुमारो „मया कतकम्मैः मय्हैः पितरा नातन्" ति भितो पलायित्वा तर्न् अत्थम् उपत्थाकानैः आरोचेसि. ते सत्तत्- थदिवसच्चयेन पुन तर्न् आहैह्स्न् : „देव सचे राजा जानेय्य ^* न'^ तुन्ह्ल्*'' भवेय्य, तक्कगाहेन** पन तेन वुत्तम् भ- षो विस्सति, मारेहि नन्^' ति. सो पुन्^ एकदिवसर्ह् खग्गहत्थो सोपानपादमाले थत्वा raniio आगमनकाले इतो c' इतो च पहरनोकासैः ओलोकेसि. राजा «. यथ्' एतैः" इति c' त्ति च" गद्रभो व निवत्तसि",

उदपाने मासिकम् हन्त्वा यवम् भक्खेतुम् इच्छसिति 119. 95 दुतियैः गाथम् सज्झायन्तो अगमासि.

* C* ka, ka corr. to na, Bd nam. » B»' gahetvä. » C*^' B«' -tim, C* hd -ti.

* Bd äg-, B< aggi-. « C* -si. -te. ' C* गता. « BW k. गता कत्थ गता. B< -ते ति. »^ BW -लप्पति. C^^ ब्द् -क. " C^* -सि. »» बिद् ri^ä-. '* C^ -निया. *' अवामेको, B' अहमेवको. '* C^jänessa, nessa corr. to जानेय्य. »^ C* ति, त. '• C* -i. »» C^« तक्कम्गहेन. " yaifa चेतम्, ब्द् yavetarö. '* C*^» व, चिन्ता ca, Bd cinti ca. " C* tivantasi, tivattaai, B* uivattayl.

218 ^- पइइचनिपात. 3. अद्धवग्ग. (38.)

अयम् पि गाथा यस्म त्वम् इति चिति च^ इतो c* इतो च*' पबरनोकासम् ओलोकेन्तो गद्रभो व ' निवत्तसि तस्मा तैः * जानामि पुरिमदिवसम् पोक्खर- नियम् मासिकम् ^ däsiih ^ हन्त्वा^ ^ज मम् यतराजानम् भक्खेतुम् इच्च्बसिति रन्नो अजानन्तस्स्' एव इमम् अत्थर्ह् दिपेति.

5 कुमारो** „दित्थो ऽम्हि पितरा" ति उत्रस्तो* पलायि. सो पुन

अद्द्बमासमत्तैः अतिक्कमित्वा ,,राजानम् दव्या''^ पहरित्वा ^^ मारेस्सामिति'* एकैः दिघदन्दकम् दब्बिपहरनम् गबेत्वा ओलम्बेत्वा अत्त्बासि. राजा^' s. दहरो c' असि दुम्मेध पत्बमुप्पत्तितो'^ सुसु,

10 दिग्बम् एतम्^^ सनिआसज्ज'^ न ते दस्सामि जिवितन् ति 120.

ततियैः गाथैः सज्ज्बायन्तो सोपाननिअत्त्बकैः अभिराबि.

Tattba pathamuppattito ti pathamavayena uppattito uggato, pathama- vaye tbito ti atthc, सुसा *ति तनिनो, d इग् हौ ति दिग्बदन्दकम् दब्बिपहर- नम्, samäaajjä 'ति गबेत्वा ओलम्बेत्वा त्बितो सिति अत्त्बो. अयम् पि गात्बा दुम्- 15 मेध अत्तनो vayarii paribbuiijitum न लब्बिस्ससि'^ न ते दानि Ujjisaäoii ^^ मारेत्वा^® खन्दाखन्दम् च्बिन्दित्वा aül« yeva आवुनापेस्सामिति रन्नो अजानन्तस्स्* एव kumärarii बइइतज्जनिआनो इमम् अत्थम् दिपेति.

सो तैः दिवसम् पलायितुम् असक्कोन्तो ,,ज्त्वितम् इने देबि देवा** 'ति रन्नो पादमाले निपज्जि. राजा तर्न् तज्जेत्वा सैह्ख- 20 लिकाहि बन्धापेत्वा बन्धनागारे कारेत्वा सेतच्छत्तस्स हेत्त्बा अलम्कतराजासने निसिदित्वा „अम्बाकम् आचरियो दिसापामोक्ख- ब्राह्मनो इमम् मय्बम् अन्तरायम् दिस्वा इमा तिस्सो गाथा अदासिति'*'* बत्थतुत्थो उदानेन्तो सेसगात्बा अब्बासि:

4. नान्तलिक्क्बब्बवनेन'" n' a£[गपुत्तसिरेन 2d पुत्तेन हि पत्त्बयितो सिलोकेबि पमोचितो. 121.

5. सब्बैः सुतम् अद्ब्ल्येत्ब'* बिनम्न्क्कत्त्बमज्ज्बिमम्, सब्बस्स अत्थम् जानेय्य, न च सब्बम् पयोजये, होति तादिसको कालो यत्थ अत्थावबम् सुतन् ति. 122.

1 Cfc va, ci, Bid dntica. > C* va. » viya. * C* narii. * C^» hd -ka. « C*^ hid -si. ' C*» गन्त्वा. « C^* ओमित् कु-. उत्रस्सो, ब्द् ओत्रासो. »® B<* दब्बिया, लथिया. »» ओमित्स् प-. " C*« ओमित् राजा. C* -ko, -ko corr. to -to. ** digham cetam, Bd dighaiicetam. '* C* -sa^jje, -sajjaria, hd समापज्ज. ** व्द् दस्सामि. ^^ न ते इदानि Jitaiii पस्सामि. ** ब्द् tarii मा-. ^' B'd अभासिति. •« g^ ^^^2^. ^ अन्तलिक्खेतनेन '* अविएएय्य,

ब्द् अधियेय्य,

4. Culladbanug^abajättka. (374.) 219

Tattha nintalikkhabhayanenfi^ Ui antalikkhabhaTanam vuccati dib- bavimänarii, ahain ajja antalikkbe bbavanaro pi na आराल्हो, तस्मा ऐइतलिक्ख- bhavanenfipi अज्ज मरइइअतो न मोचितो ^म्हि, नन्गपुत्तसिरेन ति अन्ग- सरिक्क्बकेन पुत्तेन्द्पि बि न पमोचितो, पुत्तेन बि पत्त्बयितो त्ल् अहम् पन अत्तनो पुत्तेन्* एव्' अज्ज ' मारेतुइः पत्थितो, सिलोकेहि पमोचितो ति सो 5 'म्बि आचरियन बन्द्बित्वा दिन्नाहि गात्बाबि पमोचितो, औतन् ति परियत्त्ल्रो ^, अद्बियेथा 'ति* गप्बेय्य ऐक्क्बेय्य, बिनमुक्कत्त्बमज्झिमन् ति हिनैः बोतु मज्झिमैः उत्तमर्ह् सब्बैब् अधियितब्बम् एवा *ति दिपेति, न च सब्बैः पयोजये ति bfnarii मन्तैः sipparii न पयोजये, उत्तमम् एव पयोजयेय्या ^i अत्त्बो, यत्थ अत्त्बावहम् सतन् ति यस्मिम्" काले मबोसध- लो पन्दितस्स कुम्भकारकरोमकरनम् विय yarii kifici ऐक्क्बितसिप्पम् अत्त्बावहम् होति तादिसो पि कालो बोत्! येवा ति अत्त्बो.

अपरभागे रन्नो अच्चयेन कुमारो रज्जे पतित्थासि.

सत्था इमम् देसनम्* आहरित्वा जातकम् समोधानेसि : „तदा दिसापामोक्खाचरियो अहम् एव अहोसिन्** 'ति. मासिकजातकम्^ 15

4. चुल्लधनुग्गहजातक.

सब्बम् भन्दन् ति. इददि सत्था जेतरने विबरन्तो प्न् रानदुतियिकपलोभनम् आरब्भ कथेसि. तेन भिक्खुना ,,पुरानदुतियिका निऐः भन्ते उक्कन्थापेतिति'' वुत्ते सत्था „एसा भिक्- खु इत्थि न इदान्* एव^ तुय्हम् अनत्थकरिका, पुब्बे पि ते एतम् निस्- सो 8आय असिना सिसम् छिन्नन्'' ति* वत्वा भिक्खाहि "^ याचितो " अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जैब् कारेन्ते बोधिसत्तो सक्कत्तम् कारेसि. तदा एको बारानसिब्राह्मनो निआनवो तक्कसिलाय*' सब्बसिप्पानि उग्गन्हित्वा धनुकम्मे nipphattiih पत्तो चुल्लधनुग्गहपन्दितो*^ नाम अहोसि. अथ्' S5 अस्स आचरियो „अयम् मया सदिसैः सिप्पैः उग्गन्हिति'* अत्तनो धितरैः अदासि. सो तर्न् गहेत्वा „Bäränasiih गमिस्सामिति'* मग्गैः पतिपज्जि. अन्तरामग्गे एको वारनो एकैइ) पदेसैः सुन्नम् अकासि, तैः थानैः अभिराहितुइः '^ ओअ कोचि उस्सहि^\ चुल्लधनुग्गहपन्दितो *' luanassänarii वारेन्तानम्'^ वारेन्- सो

' B'd nanta-. * B'd puttenova ijja. » -tti, B' -tta, Bd -yatti * Bd adhi- yeyyä ti. * C*« tasmim. B*d dbamroade-. ' 1 »d add Utiyaii). C*» omit na इदानेव. पिव्ष् च्बिन्दताइ. »^ fid तेबि. " ओमित bh. याच्. »» B»d -yarii. »» B'Vi cQla-. '* C*« -tarn. " Wd -hati. B'? passantänaih.

220 ^ पन्चनिपात. 3. अद्धवोग्ग. (38.)

tänaiii नेव भरियैः गहेत्वा तैः अतविमुखैः अभिराहि. अथ्* अस्स अतविमज्झे^ वारनो उत्थहि. सो तर्न् कुम्भे स- रेन विज्झि. सरो विनिविज्झित्वा पच्छाभागेन निक्खमि. वा- रनो तत्थ्' एव पति. धनुग्गहपन्दितो तर्न् थानैन् खे- b मम् कत्वा परतो' अन्नम् ataviih पापुनि. तत्थापि पन्नास चोरा निअग्गैः हनन्ति. तर्न् पि सो मदुस्सेहि वरियमानो' अभिराहित्वा^ तेसैः चोरादम् मिगे वधित्वा raaggasamipe मम्- सम् पचित्वा खादन्तानम् त्बितत्थानम् पापुनि. चोरा तर्न् अलम्कतपतियत्ताय भरियाय सद्धिम् आगच्छन्तम् दिस्वा

10 „गन्बिस्सामा^^* 'ति उस्साहैः करिम्सु. चोरजेत्थको पुरिसलक्- खनकुसलो, सो तैः ओलोकेत्वा व ,,उत्तमपुरिसो अयन्*' ति नत्वा एकस्स पि nttbahituiii न अदासि\ द्बनुग्गहपन्दितो ^ „गच्छ, 'ambäkaiii p* एकैः" मम्ससालम् देत्बा* *ति वत्वा मम्सैः आहरा'^ *ति तेसैः* सन्तिकम् भरियैः पेसेसि. गन्त्वा

15 „एकैः किर निअम्ससालैः देत्बा*' *ति आह. चोरजेत्त्बको „अनग्- ग्बो पुरिसो'^ ति सालैः दापेसि. चोरा „अम्बेबि किर पक्कम् '^ क्बादिस्सतिति^^*' अपक्कनिअम्ससालैः अदैह्सु. द्बनुग्गबो अत्- तानैः सम्भावेत्वा „मय्बैः अपक्कमैह्सैः ददन्तिति'* चो- रानैः " कुज्झि. चोरा „kiih अयम् एव्' एको पुरिसो, मयैः इत्थियो"

90 ति तज्जेत्वा उपत्थहिम्सु. द्बनुग्गबो एकानपन्नास जने एकानपन्नासाय'^ कन्देबि विज्ज्बित्वा पातेसि. चोरजेत्त्बकैः विज्झितुइरि कन्दैः नबो6i'\ तस्स किर कन्दनालियैः '^ सम- पन्नासम्** एव^' कन्दानि, तेसु एकेन वारनम् विज्ज्बि एकान- पैइनासाय चोरे *^ सो चोरजेत्त्बकैः पातेत्वा" तस्स उरे नि-

9A सिन्नो ,,8इसैन् अस्स^^ च्बिन्दिस्साइनिति'' ब्बरियाय बत्त्बतो असिम् आबरापेसि. तैः खनैः नेव चोरजेत्त्बके लोब्बैः कत्वा

^ B*d अद्द् सम्पत्तकाले सो. ^ W^ पा-. ' बिद् अद्द् पि ब्बरियैब् गहेत्व. * C^ -राय्हित्वा, B' अभिराहि, Bd -rüyha. * Btd -ma nan. « B«d nädäsi. ^ B»d add bhadde tvaiiu ^ peta, Bd ekaiii pakka. * G^ te, C te corr. to tesam.- '^ Bd pakkamamsaih. ^* Bd खादिस्सामा ति. ^' C^ चोरम्, C* चोरा corr. to co- rinam. >' C^ -साहि. ^* C^ नाहोति. '^ B* '^निलवकम्. i* G^ 8अम्पन्ना8अम्. G' सम्पन्नासम् corr. to समपन्नासम्, B* aamapanDäsam. ^^ B<' येव. '^ ब्त्वि एकानपन्नास ओओरे विझित्वा. ** G^ adds Uthiiii, itthim, crossed over. «0 hid assä.

4. Culladbanaggabfljätaka. (374.) 221

चोरस्स हत्थे' थरुइः^ सामिकस्स हत्थे* थलम्^ थपेसि. चोरो थरुदन्दैः ^ परारोअसित्वा असिम् निहरित्वा धनुग्गहस्स siaarii छिन्दि'. सो तर्न् घातेत्वा itthiih आदाय गच्छन्तो jätiih पुच्छि. सा^ „तक्कसिलाय* दिसापामोक्खाचरियस्स ध्ल्ताम्हिति*'* आह. y,कथम् त्वैः इमिना लद्धा'^ ति. „मय्हैः पिता 'अयम् 5 मया सदिसैः कत्वा सिप्पैः सिक्खिति* तुस्सित्वा मैः इमस्स अदासि, साहैब् तयि सिओएहैः कत्वा अत्तनो^'^ कुलदत्तिकसामिकम् मारापेसिन्** ति. चोरजेत्थको „कुलदत्तियैः ताव्* एसा सामिकैः मारेसिय् अन्नम् पन्" एकैः दिस्वा मम पि*^ एवम् एवैः करिस्- सतिय् इमम् छद्देतुइः वत्ततिति^' चिन्तेत्वा गच्छन्तो अन्तरा- 10 मग्गे एकैब् कुन्नदिम् न्त्तानतलैः तर्ह्खनोदकपारम्*'' दिस्वा „भद्दे, इमिस्सा नदिया सुम्सोरोआरो कक्खलो, किर्न् करोमा*' *ति आह. ,,साइनि सब्बैः आभरनभन्दैः मम उत्तरासन्गे भन्दिकम् कत्वा परतिरम् नेत्वा पन आगन्त्वा मम् गहेत्वा गच्छा'* 'ति. सो „साधा'^ *ति सब्बम् आभरनभन्दैः आदाय 1 नदिम् ओतरित्वा तरन्तो विय परतिरम् पत्वा तर्न् छद्देत्वा पायासि". तर्न् दिस्वा ,,8आमि^% मम् छद्देत्वा विय गच्छसि, कस्मा एवम् करोसि, एहि मम् पि आदाय गच्छा*' 'ति तेन सद्- धिम् सल्लपन्ति पथमम् गाथम् आह: 1. सब्बम् भन्दम् समादाय पारम् तिन्नो सि ब्राह्मन, ^^ पच्छा गच्छ'^ ]अहुम्, खिप्पम् मम् पि तारेहि दान्' इतो ति. 123.

तत्थ lahuifa खिप्पन् ति लहुइः पच्छा गच्छ, क्बिप्पैः मम् पि तारेबि इदाउइ इतो ति अत्त्बो.

चोरो तर्न् सत्वा परतिरे थितो'* येव दुतियम् गाथम् आह: «. असन्थुतम् मम् चिरसन्थुतेन^^ (Cfr. सुप्रप्. ष.) ^^

niminni bhoti'^ adhavaih dhuvena,

^ C*« hattbato. ' C^ ta- corr. to tha-, varu corr. to tbarum, B< baiurii, Bd Uram. ' sämibattb«. * B* रिआलि, dhäraiii. ^ B*' धनुदन्दम्. * C* -दित्वा, C* -दित्वा corr. to -di. ' C*« omit sä. hid -yaiii. » C^* dbitim- hiti, B< dhitäbanti. *^Bd -nä. *^C« mampi? mappi, Bd pi, omitting mama. ** B<{ -kbanagatapuramf Bt .kbanävaUpüraih. ** C^« päyati. 1* Bid add kirn. ** C*«gaccbe. '• C* -te, -tarn. " C^ asaihthusaiii virabbatthuteiia, asatthutaih virasatthuiietia, asarinatam mam cirasannatena, Bd abbinham mam lam cirasantliateiia. C^» iiiminti hotiiii, B* iiimini bhoti, Bd nimminiyya toti.

222 V. Pancanipäta. 3. A^dU^agga. (38.)

इनयापि भोति* niniineyya अन्नम्,

ito ahain durataram gamissan ti. 124. ,

स हेत्था युत्ता' येव.

चोरो पन „इतो अहैः दुरतरम् गमिस्सम्, तित्थ त्वन्** 5 ति तस्सा विरवन्तिया व^ आभरनभन्दम् आदाय पलातोव् बाला अत्रिच्छताय एवरापम् व्यसओअम् पत्ता. अनाथा हुत्वा अविदारे एकम् एलगलागुम्बम्^ उपगन्त्वा रोदमाना निसिदि. तसिउइम् खने सक्को लोकैः ओलोकेन्तो तर्न् अत्रिच्छताहतैब् ' सामिका च जारा^ च परिहिनम् रोदमादम् दिस्वा „एतम् निग्-

10 गन्हित्वा लज्जापेत्वा आगमिस्सामिति'* मातलिन् च पन्चसिखन् च आदाय तत्थ गन्त्वा नदितिरे थत्वा ^^मातलि त्वम् मच्छो भव, पन्चसिख tvaiii सकुनो भव, अहम् पन सिगालो हुत्वा र्नुख्च्द मम्सपिन्दम् गहेत्वा^ एतिस्सा पमुखत्था- नम् * गमिस्सामि, त्वम् मयि तत्थ गते उदकतो न्ल्लम्घित्वा '^

15 मम पुरतो पत, अथाहम् मखेन गहितम् मम्सपिन्दम् छद्देत्वा मच्छम् गहेतुम् पक्खन्दिस्सामि , tasmiih खने tvaiii ^' पन्चसिख तम्*^ मम्सपिन्दम् गहेत्वा आकासे उप्- पत*', त्वम् मातलि उदके पता" *ति आनापेसि. ,,साधु देवा^' 'ति. मातलि मच्छो अहोसि, पन्चसिखो सकुनो अहोसि, सक्को

20 सिगालो हुत्वा मम्सपिन्दम् म्न्खेनादाय तस्सा सम्मुखत्था- उऐन् अगमासि. मच्छो उदका उप्पतित्वा सिगालस्स पुरतो पति, सो मुखेन गहितमैह्सपिन्दम् छद्देत्वा मच्छत्त्बाय*^ पक्खन्दि, मच्छो उप्पतित्वा उदके पति, सकुनो मम्सपिन्- दम् गहेत्वा आकासे उप्पति, सिगालो उभो पि अलभित्वा एलग-

S5 लागुम्बम्^' ओलोकेन्तो दुम्मुखो निसिदि. तर्न् दिस्वा*' „अत्रिच्- छताहतो*' n* एव मम्सम् न मच्छम् लभिति'^ कोतम्*^

' Cfc hoti, bhoii, bhothi, Bd bhoti. ^ वुत्तत्ता, ह्द् वुतुत्त्ला. बिद् ओमित् व. * बिद् पलायि उतो. ^ C^< एइअ-, एउवला-, ब्द् एउगन-. * B*वि अत्रिच्- छताय, omluiiig हतैः. "^ C^* जरा, B> जारि, ब्द् चोरा. ^ B> दस्सित्वा, ब्द् दैब्सेत्वा. » B»d saiumukha-, »° C*^» -gheivi. »» C* taih, tarn corr. to t\ain, B(Vi omit tvam. " B»d tvam. ^* Bid uppati. »* B«<J marchassatthäya ** C^* da-, elavalö-, Bd elagana-. '• Bid add ayaiii. " Bid -läya hato. ** C*^ kutan, B* kuthaiiif Bd kutarii.

4. CulUdbaniiggahaJätaka. (374.) 22B

भिन्दन्ति^ विय महाहसितैः हसि. तर्न् सुत्वा सिगालो ततियम्

गाथम् आह: 8. कायैः एलगलागुम्बे ' करोति ahuhälivaiii,

न-y-इध नच्चम् गितैब् तालम् सुसौइआहितैः, अनम्हकाले' सोस्सोनि किन् नु जग्घसि सोभने ति. 125. 5

Tattfaa कायन् ति अयैः, एलगलागुम्बे^ ति कम्बोजिगुम्बे ^, अहु- हालियन् ति दन्तविदैब्सकम् ^ महाबसितम् वुच्चति, तम्^ ष्सा etasmiiii गुम्बे करोतिति पुच्छति, नयिध नच्चम् ति imasmiiii थाने कस्सचि नच्- चरित88a^ naccaiii गायन्तस्स* गितैब् हत्थे सुसमाहिते कत्वा vädeiitassa fiusamähitam hatthatälaiii n' अत्थि यम् '^ दिस्वा tvarii हसेय्यासिति ^^ दिपेति, लो अनम्हकाले' ति आरोदौअकाले ", सुस्सोनिति सुन्दरसोनि, kiuiiujagghasiti केन नु " käraneiia tvaiii रोदितुम् युत्तकाले अरोदमाना^^ व महाबसितम् हऐ, अओभैइए'^ ति taiii पसम्सन्तो आलपति.

तैः सुत्वा चतुत्थम् गाथम् आह:

4. सिगाल बाल दुम्मेध appaniio सि जम्बुक, 15 जिदो '^ रोअच्छन् च पेसिन् च कपनो विय -ज्बायसिति. 126.

तत्थ जिनो^* ति जानिप्पत्तो हुत्व्स्, pesiii ति maiiisapesiib, कपनो विय ज्बायसिति sabassabbandikarii पराजितो कपउओ विय ज्लायसि सोचसि ciiitesi.

ततो सिगालो पन्चमम् गाथम् आह: (ध्प्. t. «fss.)

5. सुदस्सैः वज्जैः अन्नेसैः अत्तनो पन दुद्दसैः^ 90 जिना^' पतिन् च'® जारैइ च^' त्वम् पि मन्ने वझायसिति. 127.

तत्त्ब त्वम्पि manfieva ज्बायसिति पापधम्मे दुस्स्त्ले aharii'^ ताव मम गोचरर लब्बिस्सामि त्तैब् पन अत्रिच्च्बताय बता तैः '* मुबुत्तम्^' दित्त्बके'^ चोरो'* पतिबद्द्बचित्ता बुत्वा तन् च'^ जारैब्'* कुलदत्तिकैइ च प- तिम्'^ जिना'*, marii उपादाय sataguiiena sabassagupeiia कपनतरा व'' बुत्वा 95 झायसि परिदेवस्ल्ति लज्जापेत्वा विप्पकारैब् päpeiito मब्स्सत्तो एवम् आब.

^ all four MSS. -ti. ' C^» ela-, Bt elägalä-, Bd «lagana. ' hd anambi « C^« ela-, Bd elagana-. ^ Bi kammoja-, B^ tampogumpe. * G^^ daiitä-. "* ßd tarn kälam. « C** add vä. » C* adds vä. '<> Bd kam. »» bhä- corr. to ba-, bäseyyasTti ^' B«d ro-. ^* B*d omit nu. •* 0* äro-, C* äro- corr. to aro-. »* Ck* Bd -ne. '* €*• jino. Bijinno, Bd Jinno. " jinä, jlnnä. " C*» patinrampl, pati ca. '• C* järarii, C*jära, botb omitting ca, B»जारैः च. »0 CA» अहन्. B»d इवम्. ='* C^* -त्ता. •' C** -ko. *• coro corr. to cor««. " Bid omit iafira. " C* जार, B<« जारैइच. " C* पइइ. C^ पतिति. " जिन्ना, ब्द् जिना. *• वा, B^d ओमित् व.

224 ^' पइइचनिपातो. 3. अद्द्बवग्ग (38)

तस्स वचनम् सुत्वा

6. एवम् एतैः मिगराज यथा भाससि jaiiibuka,

दानाहैः इतो गन्त्वा भत्तु हेस्सैः वसानुगा ति 128. गाथम् आह.

5 तत्थ नाना 'ति एकम्सत्थे ^ निपतो, अहैः इतो गन्त्वा पुन अनाअरित्

भत्तारम् लभित्वा एकम्सेन्' एव तस्स भत्तु वसानुगा वसवत्तिनि * भविस्समिति.

अथ्* अस्सा अनाचाराय दुस्सिलाय कथम् सुत्वा सक्को देव- राजा ओसानगाथम् आह:

7. यो हरे^ मत्तिकाथालम्* कम्सथालम् पि सो हरे,

10 कतम् येव^ तया पापैः पुओअ p' evaiii* करिस्ससिति. 129.

Taas' अत्थो: अनाचारे किम् कथेसि यो mattikäthälarii ^ हरति सुवन्पथाल- r^atathälädibbedaiä kainaatbälam पि सो हरत्' एव^, इदन् च तया päpaiii कतम् एव न सक्का तव सन्धारेतुम् *, त्वम् पुन पि एवम् करिस्ससि येवा 'ति.

एवैः SO तर्न् लज्जापेत्वा विप्पतिसारैः पापेत्वा सकत्था- 15 नैइ) एव अगमासि.

सत्था इमम् देसनम्*' आहरित्ता सच्चानि पकासेत्वा जातकम् स-

मोधानेसि: (सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले पतित्-

थहि) „तदा धनुग्गहो उक्कन्थितभिक्खु अहोसि, इत्थि पुरान-

दुतियिका, सक्को देवराजा^* अहम् एया*' 'ति. चुल्लधनुग्गह-

«0 जातकम्".

5. कपोतजातक.

इदानि खोनिहिति. इदम् सत्था जेतवने यिहरन्तो एकम्

लोलभिक्खुम् आरब्भ कथेसि. लोतवत्थुम् ' * अनेकसो * ^ वित्था*

रितम् एय. तम्^" पन सत्था »,s<इच्चम् किर त्वम् भिक्खु लोलो'^*^

स्द् ति पुच्छि'^« „आम भौते** ति युत्ते „न खो भिक्खु इदान्* एय पुब्बे

पि त्यम् लोलो लोलताया च पन जियितक्खयम् पत्तो*' ति यत्या अतितम् आहरि:

^ C^ ekasatthe. ' vasavantiin» C< vaotiti corr. to vasantiti, B* vasävatCani, B<i yasavattini. * C hare corr. to bhare. * C* mattika- corr. to -kä-, B* mat- तिकम्तालम्. B<t मत्तिकत्स्ल. ^ B* कितन्चेव, ब्द् कतन्चेव. * ह्द् मेवम्. ' B< -कम्-, ब्द् -क-. ^ C^ हरेतेव, C* हरेनेव, B* सो रतेव, ब्द् अओ हरितेव. * G^ सद्धातम्. B*<1 विप्पकारम्. *^ B*<1 धम्मदे-. ^^ B*^ अद्द् पन. ^* B< चाल-, ब्द्चाल-, both add catuttham. ^* C^« Bd -tthu. ^^ B< -kam, Bd -kavasena *• C** tvarii, omits Um. " B«d add si. C*« omit pucchi

5. कपोतिगातक. (375.) 225

अतिते बारानसियम् ब्रह्मदत्ते रज्जैन् कारेन्ते बोधिसत्तो पारापतयोनियम्^ निब्बत्तित्वा बारानसिसेत्थिनो महानसे निलपच्छियम् ^ वसति. अथ्* एको काको मच्छिमम्- सलुद्धो तेन सद्धिम् मेत्तिम् कत्वा तत्थ्* एव वसि. सो एक- दिवसम् बहुम्^ मच्छमम्सम् दिस्वा „i^aih* खादिस्सामिति*' ^ तिन्तिनायन्तो '^ निलपच्छियम् " येव निपज्जित्वा पारापतेन „एहि सम्म गोचराय गमिस्सामा'' 'ति व्न्च्चमानो पि „अजिरकेन नि- पन्नो 'म्हि, गच्छ त्वन्'* ति अगन्त्वा^ तस्मिम् गते* »»गतो मे पच्चामित्तकन्तको^", इदानि यथारुचिम् मच्छमम्सम् खादिस्- सामिति" चिन्तेत्वा पथमम् गाथम् आह: लो

1. इदानि खो *म्हि सुखितो अरोगो निक्कन्तकोय् निप्पतितो** कपोतो, काहामि'' दानि हदयस्स तुत्थिम्, तथा हि मम् मम्ससाकम् बलेतिति '^. 130.

तत्थ निप्पतित'^ ति निग्गतो, कपोतो ^^ ति पार्स्पतो*', काहामि द- 15 Qiti करिस्सामि दानि, तत्लिआ हि मम् दिअम्ससाकम् बलेतिति तथा हि मम्- 8अद् च avasesaiii साकन् च मय्हैः बलर्ह् करोति, उत्थेहि खादा हि वदमानम् विय उस्साहम् maiii करोतिति अत्थो.

सो भत्तकारके ^^ मच्छैदम्सम् पचित्वा महानसा निक्- खम्म सरिरतो सेदम् पवाहेन्ते'^ पच्छितो निक्खमित्वा ^' w रसकरोतियम् " निल्ल्यि'^ करोति" किलिति" saddarii अकासि. भत्तकारको वेगेन गन्त्वा'* काकम् गहेत्वा सब्बपत्तानि इन्न्चित्वा alJasingiveran ca siddhatthake ca पिम्सित्वा पातितक्- क्च्द मद्दित्वा सकलसरिरम् मक्खेत्वा एकम् कथलम्'^

* päräva-, hd pärävatta-. « iiila-, Bd nala-, nila-. ' B*d bahu. * Bd imaifa, omita idam. ^ cintitäyanto corr. to tiiitinäyanto, गिलायन्तो विय, ब्द् नित्थुदन्तो. C*« म्ल-, B' निल, ब्द् नल-. ^ हिद् -वतेन. » C* B< आगन्त्वा, äg- corr. to ag-. C* gato, gato corr. to gate. -kan- tbako corr. to -kantako, B*d -kandako. ** Bt nippatiko, B<* nippattiko. *^ ka-. »» Eid phaletitl. »* C*« nippattito, Bd nippattiko. »* C^ -to. »e -vato. »' C* -härake, -bhärake, B*d -kärako. »« -to, Bt -hesi, Bd -hant«, add käko. '• Bd adds mamsaiii kucchipuram खादित्वा. ^ ब्द् रसम्करोतियैन्. »» ब्ष्व्ज् नाइयित्वा, nili. «« Bd omits karoti. " kiriti, Bd kirikiriti, kilitim. ^* B< vegeiiägantvä. ^^ B* कमालम्, ब्द् सकलम्.

Jataka. III. 15

226 V. Pancuilpita. 3. Addhavagga. (38.)

घम्सित्वा विज्झित्वा सुत्तकेन तस्स ग्ल्वाय* बन्द्म्त्वा निल- पच्छियम्' येव नम्* खिपित्वा^ अगमासि. Färäpato^ आगन्त्वा तर्न् दिस्वा ,,का एसा' बलाका^ मम सहायस्स पच्छियम् नि- पन्ना, चन्दो हि* सो आगन्त्वा घातेय्यापि* नन्^' ति परिहासम् 5 करोन्तो dQtiyam गाथम् आह:

2. Käyam baläkä^ sikhini cor! lamghipitämahä*^, (= rol. II p. ses.) oram बलाके आगच्छ, चन्दो मे वायसो सखा ति. 131.

हेत्थावुत्तत्था येव.

तर्न् स्न्त्वा काको ततियम् गात्बम् आह: तो 8. अलैः हि'^ ते जग्घिताये ममैः दिस्वान एदिसम्

विलानम् सादपुत्तेन पित्थिमद्देन मक्खितन् ति. 132.

तत्थ अलन् ति पतिसेद्बत्थे^' निपातो, जग्घिताये ति हसित्वा^*, इदम् ▼उत्तम् होति: इदानि मम् एदिसम् evarii dukkhapattaiii दिस्वा तव अलम्^^ हसि- तेन*^, इदिसे काले परिहासकेलिम्*^ करोहिति.

15 सो केलिम्^* करोन्तो व*^ पुन चतत्थम् गाथम् आह:

4. स्न्नहातो सुविलित्तो अन्नपानेन तप्पितो,

कन्थे^" च ते वेलुरियो, अगमा न कजम्गलन् ति. 133.

तत्थ कन्थे च ते वेलुरियो ति अयम् ते वेलुरियमनि ^* पि कन्थे पिलन्धो^^, त्वम् एत्तकम्'^ kälaiii amhäkaiii एतम् न दस्सेसिति^^ सन्धाय्' एवम् $0 आह, कजम्गलन् ति इध बारानसि येव>* कजइब्गला^^ ति अधिप्पेत^^, इतो उइक्खमित्वा कच्द्^* अन्तो नगरम् गतो ति पुच्छिति.

ततो काको पन्चमम् गाथम् आह:

5. ते मित्तो अमित्तो अगमासि कजम्गलम्, पिन्जानि^^ तत्थ लायित्वा'^ कन्थे बन्धन्ति वद्धनन्'*

«5 ति. 134.

> -यम्. » च्क्ष् निल-, न्ल्ल-, ब्द् नल-. » तर्न्. * पक्खि- प्ल्त्वा, ब्द् निक्खिपित्वा. » BW -वतो. « C*« येसा. ' B< वलाका. » ßd gj g B< -yya, B<i ghäteyyäsi. l«ghi-, Bnamghacapi-, Bd lainghi-. »" C^ alambhi, alambhi corr. to -hi. ^* C^ -dhane. >* hasitum. ^^ Bd omiu alam. " hasitum tvam. »« Bd -keli, -kelim corr. to -kelim. " Bd ca. " C* -tho, C* -tho corr. to -the. *• C** -manim. " B»' pilanto. " Bid ettha-. ** C* deeseslti, dessetiti. «^ qju -naaiyeca. '♦ Bd -lo. »* Bd -to. " C** kaccisi, kicciasi, Bd gacchasl. ^^ B»d मिच्छानि. " B< लियित्वा, ब्द् पलायित्वा. >* vaddhaman, omits vaddbanan, Bd vattantT.

5. Kapot4Jätaka. (875.) 227

तत्थ पिन्जाउइति' पिन्जानि% तत्थ लाय्ज्त्वा* ति Usmiih बारानसिनगरे luiicitvä) वद्धौअन्* ति कथलकम् *.

तर्न् सुत्वा पारापतो* ओसानगाथम् Sha: 6. Panap^äpajjasT^BammaySllaih'hitavatadisam*, (yol.IIp.8e4.) Da hi मान्न्सका ब्बोगा सुभोन्जा होन्ति पक्खिना ति. 135. ^

तत्थ पुन पापज्जसिति'^ पुन पि ^ ^ eTaröpaih äpi^jissasl , एवरा पम् हि ते ऐलौ ति.

इति तम्^' 80 ओवदित्वा तत्थ अवसित्वा पक्खे पसारेत्वा अन्नत्थ अगमासि. काको*' तत्थ्* एव जिवितक्खयम् पाप्न्नि.

सत्था इमम् देसदम्*^ आहरित्या सच्चानि पकासेत्या जातकम् स- लो मोधानेसि: (सच्चपरियोसाने लोलभिक्खु अनागामिफले पतित्थहि) „तदा काको लोलभिक्खु अहोसि, कपोतो" अहोम् एरा** 'ति. कपोत- जातकम्''. अद्धयग्गो ततियो *^. पनोअनिपातयन्नना'* नाथिता.

> बि पिच्छानि, ब्द् मिच्छानि. ' B< ओमित पि-, ह्द् मिच्छानि. » ब्द् पला-. * C*« तद्धन्, B< vatfanan, ब्द् वत्तनन्. * B>,कपालिकम्, ब्द् कथलिकम्. * B*d -वतो. ' B»-8i, B<J मापज्जस्ल्. « B<i sTlan. C* sädl-. '^ C«" -sinti, Bd map-. " B»' omlte pi. " Bid uam. »> B^d add pi. »* dhammade-. >* C*« -to, add pana. " C^ -ta-, Bid add pancamam. " addhavaggo tatiyo wanting in Bd C^ C ; after a. t. Bi adda तस्सुद्दानम्, दिघकोसलम् गपोतकम् masikaiii cäladhaiiüggaharii कपोतुन्ति, इति जातकथकथिय paiicavisat^ätakapatipandite ष्त्तवन्नना निथिता, पन्चनिपात्त. ^^ C^ पन्दनि-; p. नित्थिता wanting in Bd.

15*

VI CHAl^IPATA.

1. AVARIYAVAGGA.

1. अवारियजातक.

मास्सु कुज्झि भामिपतिति. इदम् सत्था जेतयने ति-

Tf हरन्तो एकम् तित्थनाविकम् आरब्भ कथेसि. सो किर बालो अहोसि अन्नाम्\ n* एव बुद्धादिनम् रतनानम् न अन्नेसम् पुग्गलानम् गुनम् जानाति' चन्दो फरुसो साहसिको. अथ्* एको जानपदो' भिक्ख „बुद्धुपत्थानम् करिस्सामिति** आगच्छन्तो सायम् अचिरयतितित्थम् पत्वा तर्न् एयम् आह: „उपासक, परतिरम् गमिस्सामि, नायम्ल्^ दे-

इओ हिति". ,3बन्ते, इदानि अकालो, एकस्मिम् थाने यसस्सा*' 'ति. „उपासक, इध कुहिम् यसिस्सामि, गन्हित्या मम् गच्छा** *ति. सो किय्झित्या „एहि रे समना" *ति थेरम् नायम् आरोपेत्या i^jukam अगन्त्या^ हेत्था ना- वम् नेत्या' उल्लोलम्^ कत्या तस्स" चिवरम् तेमेत्या^ अन्धकारये* लाय उय्योजेसि. सो'° यिहारम् गन्त्या तर्न् दियसम् बुद्धुपत्थानस्स

15 ओकासम् अलभित्वा पुनदियसे सत्थारम् उपसम्कमित्या यन्दित्या एक- निअन्तम् निसिदित्वा सत्थारा कतपतिसन्थारो ,,कदा आगतो सिति'* युत्ते „हिय्यो''*' ति „अथ कस्मा s^'अ बुद्धुपत्थानम् आगतो सिति" युत्ते तर्न् अत्थम् आरोचेसि. तर्न् सुत्या सत्था '^ „न खो भिक्खु इदान्* एय पुब्बे p* एस फरुसो य'^, इदानि पन तेन त्यम् kiiamito, पुब्बे'^

^o पन्दिते किलमेसिति'* यत्वा तेन याचितो अतितम् आहरि:

Atlte बारानसियैः ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो ब्राह्निअनकुले निब्बत्तित्वा वयप्पत्तो तक्कसि-

* hd -no. '' Bd -«i. ' Bd ja-. * C^« iiävä, नावम् मे. * C«f« äg-. Bd adds nadiyari). ^ hd ullokaiii. « C*« add pattaih. « Bd adds kilämetvä. »° Bd atha so. ^* Bd adds bhante. ^^ C^« omit t. s. s. '^ Bd pharuso cando sähasiko. ^* Bd adds vapasa.

1. अवारियजाउक. (376.) 229

लयैः सब्बसिप्पानि उग्गन्हित्वा इसिपब्बज्जम् पब्बजित्वा dfgham अद्धानम् हिमवन्ते फलाप्बलेन यापेत्वा लोनम्बिलसेवओअत्- थाय बारानसिम् पत्वा राज्न्य्याने वसित्वा पनदिवसे नगररा भिक्क्बाय पाविसि, अत्ब नम् राजम्गनम् पत्तैः राजा दिस्ता तस्स इरियापथे pasfditvä अन्तेप्न्रम् आनेत्वा भोजेत्वा patiüfiaih 5 गबेत्वा राजय्याने वासेसि\ देवसिकम् उपत्थानम् अगमासा तर्न् एदैः बोधिसत्तो „रन्ना नाम महाराज चत्तारि अगति- गमनानि वज्जेत्वा अप्पमत्तेन ' खन्तिमेत्तानुद्दयसैन्पन् - नेन हत्वा धम्मेन रज्जम् कारेतब्बन्'^ ति वत्वा देवसिकम् ओवदन्तो लो

1. मास्सु कुज्झि भामिपति, मास्सु काज्झि रत्बेसभ, कुद्धैः अप्पतिकुज्ज्लिअन्तो' राजा रत्थस्स पाजितो. 1.

9. गमे यदिवारन्ने निन्ने व यदिवा थले (ध्प्. t. 96.) सब्बत्थ-m-अदुसासामि: मास्सु क्न्ज्झि रथेसभा 'ति 2. द्वे गाथा वदेति\ 15

तत्थ रत्थस्स पाजितो ति एतरापो राजा रत्थस्स पाजनियो होतिति अत्थो, सब्बत्थमनुसासामिति एतेसु गामादिसु यत्थ कत्थचि वसन्तो^ p' aharii^ ओइअहाराज इमाय एव अनुसत्थिया ^ taiii अन्न्सासामि, एतेसु गामादिस यत्थ कत्थचि एकस्मिम् पि एकसत्ते पि, मस्स्न् कुज्ज्बि रथेसभा ^ति एवम् एव्थर्ह् तैः अनुसासाइनि : रन्ना नाम kujjhituiii न वत्तति, kiiiikäranä: राजानो u^ नाम वाचावुधा , तेसम् कुद्धानम् ^ वचनमत्तेन्' एव बहा Jivitakkhayaiii पापतिअन्तिति.

एवथ् बोधिसत्तो रन्नो आगतागतदिवसे इमा* गाथा व- देति *^. राजा पसन्नचित्तो महासत्तस्स सतसहस्सोत्थान- कम्^^ गामम्^' अदासि. बोधिसत्तो पतिक्खिपि. इति सो तत्थ्* » एव द्वादस सइह्वच्छरे^* वसित्वा** „aticirarii निवुत्थो 'स्मि, जनपदचारिकैः ताव" चरित्वा आगमिस्सामिति'' रन्नो अकथेत्वा व न्य्यानपालम् आमन्तेत्वा „तात न्क्कन्थितरापो ऽस्मि, जन- पदैः चरित्वा आगमिस्सामि, त्वैः** रन्नो काथेय्यासिति^^ वत्वा

' B<2 वसापेसि. * -नेव. ' -कुद्धन्तो, B<{ -कुझन्तो. * B<l अभासि. ^ C* द्वादसन्तो. G' द्वादसन्तो corr. to vasanto. * B<i paham. ^ B<K anusä- Banlyä. « ß<i kujhana. * Bd adds dve. *<> b<i अभासि. i* ब्ष्! -नैः. 1* ब्द् gämavararii. ^' ß<Z -रम्. '^ B<I पस्सित्वा. '* C^' तावन्. *^ B<> अद्द्स् गन्त्वा.

230 ^I- घनिपात. 1. अवारियतग्ग. (39.)

पक्कन्तो गम्गाय दाव्&तित्थम् * पापनि. तत्थ अवारियपिता' नाम नाविको अहोसि बालो, n* एव गनवद्तानम् गनम् न अत्- तनो' आयापायम्^ जानाति, गम्गम् तरितकामम् जनम् पथ- मम् तारेत्वा पच्छा वेतनम् याचति, वेतनम् अदेन्तेहि' सद्- 5 धिम् कलहैब् करोन्तो अक्कोसप्पहारे येव बबा लभति* अप्- पलाभैः, एवरापो अन्धबालो.

तर्न् सन्धाय सत्था अभिसम्बुद्धो हुत्रा ततियम् गाथम् आह : 8. अयारिजपिता' नाम अहा गम्गाय नाविको ,

पुब्बे जनम्* तारेत्यान पच्छा याचति वेतनम्, 10 तेन्* अस्स भन्दनम् होति, न च भोगेहि वद्धतिति. 3.

तत्थ अवारियपिता* ति अवारिया* नाम तस्स ध्त्ता, तस्सा वसेन अविरिय- पिता*® नम जातो, तेनस्स भन्दनन् ति तेन्' अस्स किरनेन तेन पच्छा या- चियमानेन जनेन aaddhim तस्स भन्दनम् होति.

बोधिसत्तो तर्न् नाविकम् न्पसैह्कमित्वा „आव्न्सो परतिरम् 15 मैः नेहिति'' आह^^ ,,समद किर्न्*' मे वेतनम् दस्सस्ल्ति". „Ävuso अहम् ब्बोगवद्द्बिम् atthavaddhiih धम्मवद्धिम् दाम कथेस्8ä^)ल्ति^''^ नाविको „dhavam esa mayham kind dassatiti'^ tarn paratiram netvft ,,dehi me दावावेतओअन्^' ति ^*. सो तस्स „साध्" आवुसो*'^' ति पथमम् ब्बोगवद्द्बिम् कत्बेन्तो ^0 4. अतिन्नम् येव याचस्स्न् अपारम्*' तात नाविक,

अन्नो बि तिन्नस्स मनो, अन्नो बोति तरेसिनो*' ति 4. गात्बम् आब.

तत्थ अपारन् ति तात नाविक परतिरम् अतिन्नम् एव जनम् ओरिमतिरे थितम् नेव वेतनैः yäcaasUi ततो लद्धम् गहेत्वा गुत्ते थाने थपेत्वा पच्छा 35 मनुस्से परतिरम् नेय्यास्ल्, एवम् ते भोगवद्धि भत्ल्स्सतिति, aniio हि तिन्- नस्स मनो ति^^ परतिरम् गतस्स हि अन्नो मनो होति'*, अदत्वा व'^ गन्तु- कामो होति, यो पन्* एस तरेस्!'* नाम'' तरम्^' एसति परतिरम् गन्तुकामो होति सो अतिरेकम् पि दत्वा गन्तुकामो होतिति, इति तरेसिनो'^ अन्नो मनो'^ होति, तस्मा त्वम् अतिन्नम् एव याचेय्यासि, अयम्'^ ताव ते भोगानम् वद्धि नाम.

1 Ed nävikatitham. > C*« aväripitä. ' Bd adds va. * Bd upäyath. * hd adant-. B* बहुतरा होति. ' C* -आव्स्-. C** -जनन्. » च्षावा-. ^^ C^ आवा-. >> Bd adds tarn sutvi so iha. >* C^ kirn. " Bd adds tarn satvä. »* Bd adds आह. " ब्द् साधु ä-. C*« -रन् " ब्द् पारेसिनो. »« Bd adds täta. Bd bhavati " Bd omits va. »> Bd päresi, C*« taresi- " Bd noma. ^* Bd paratiram. " C*« omit mano. " C^ ayan.

1. Aväriyi^aUka. (376.) 231

नाविको चिन्तेसि: ,,अयम्^ ताव मे ओवादो भविस्सति, इदानि पन्* एस अन्नम् किन्चि मय्हम् दस्सतिति*". अथ नैः बोधि- सत्तो: „अयम्* t&व ते fävnso भोगवद्धि » इदानि अत्थ- dhammavaddhiiii * सोना**' *ति वत्वा ओवदन्तो

5. गमे यदि वारन्ने ओइन्ने यदि थले 5 सब्बत्थ-m-अन्न्सासामि: मास्स्न् कुज्झि नाविका *ति 5.

गाथम् आह. इति *8स' इमाय गाथाय अत्थधम्मवद्धिम् कथेत्वा „अयम् ते अत्थवद्धि' च धम्मवद्धि* चा'* *ति आह. सो पन^ दन्धपुरिसो' तर्न् ओवादम् न किस्मिन्चि मन्न- मानो y^idam समन तया मय्हम् दिन्नैः नावावेतनन्'* ति लो आह. „Ämävüso" ति. „मय्हम् इमिना कम्मैब् n* अत्थि, अन्नम् मे देहिति'*. „Ävaso इदैः थपेत्वा मय्हम् अन्नम् n' अत्थिति'^ „अथ कस्मा मम नावम् आराल्हो सिति" तापसम् गम्गातिरे पातेत्वा उरे* निसिदित्वा मुखम् एव्* अस्स पोथेसि.

सत्था „इति खो भिक्खवे यम् सो तापसो ओयादम् दत्रा रन्नो 15 सन्तिका गामयरम् लभि तर्न् एव ओयादम् अन्धबालस्स नायिकस्स कथेत्या मुखपोथनम् पापुनि, तस्मा ओयादम् देन्तेन'" युत्तजनस्स्^ एय दातब्बो न ayatt^anassä ' * *ति यत्या अभिसम्बुद्धो हुत्या त- दनन्तरम् गाथम् आह:

6. तय्* एय *' अनुसासनिया न्गा गामयरम् अदा 90 ताय्* एय'' अनुसासनिया** नायिको पहरि मुखे*' ii. 6.

तस्स तर्न् पहरन्तस्स्* एव भरिया भत्तम् गहेत्वा आगता, तम्'^ तापसम् दिस्वा „सामि, अयैः तापसो*^ राजक्न्ला- पको, पहरिति'* आह. सो*" कज्झित्वा „त्वैः मे इमम् का- ततापसम् पहरित्न्म् न देसिति'* न्त्थाय तर्न् पहरित्वा पातेसि. 95 भत्तपात्ल्** पतित्वा भिज्जि'^, तस्सा च'* गरगब्भाय गब्भो भामियम् पति. अथ नम् मनुस्सा सम्परिवारेत्वा „पुरि-

* C^ ayan. * Bd dassetlti. * all three MSS. -i. * Tid -nähi. * C^ itifsi, C< itissä.coiT. to -ssa. * G^ -in. ^ Bd omits pana. " Bd pipapn-. * G*« ndaie. Bd dan-. »* C*» yu- »* G*« eva. " C* eva. " G* -säsa- kiyä, -säsakiyä corr. to -niyä. " Bd mukhan. *• G* nam, G* tarn? " Bd adds näma. >" Bd adds pnnadeva. '* C^ -ti, Bd atthabhattapäti. C^ bhi^ji, bbiDji corr. to bbijji. *> Bd adds pana.

232 ^i- छनिपात. 1. अवारियवग्ग. (39.)

सघातकचोरो^' ति गहेत्वा बन्धित्वा रन्नो दस्सेस्न्म्. राजा विनिच्छिदित्या तस्स राजानम्^ कारेसि.

सत्था अभिसम्बुद्धो हुत्रा इमम् अत्थम् पकासेन्तो ओसान- गाथम् आह: 5 7. भत्तम् भिन्नम्, हता भरिजा, गब्भो य' पतितो छमा, मिगो य जातरापेन न तेओ* अत्थम् अबन्धि सा' *ति. 7.

तत्थ भत्तम् भिन्नरि ति भत्तपिति* भिन्ना, हता ति पहता^ छमा ति भामियम्, मिगो व जातरापेना 'ति यथा मिगो suvannaiii वा^ मुत्तामनिआदिनि मद्दित्वा गच्च्बन्तो पि अत्त्बरित्वा इतिपज्जन्तो पि teiia जातरा- 10 पेन अत्तनो atthavaddhiih बन्धितुइब् निब्बत्तेत्न्म् न सक्कोति एवर्न् सो ऐइद्ब- बालो पन्दितेहि दिन्नोवादैः* सुत्वपि अत्तनो अत्थम् बन्धितोम्^ निब्बत्तेतर्ह् न^ सक्खिति वुत्तम् होति, अबन्धि सा' 'ति एत्थ हि बन्धि^^ सो इति एवम् अत्त्बो वेदितब्बो^', सो इति*' इमेसम् पदानैः*' हि*^ *ति सन्द्बि होति.

सत्था इमम् देसनम्^^ आहरित्या सच्चानि पकासेत्या जातकम् सम्- 15 ओधानेसि: (सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतित्थहि „तदा नायिको इदानि नायिको, राजा Änando'^, तापसो^^ अहम् एया^* *ति. अयारिजजातकम् ^^.

2. सेतकेतुजातक.

तात कुज्झि न हि साधु कोधो ति. इदम् सत्था 90 जेतयने यिहरन्तो कुहकभिक्खुम्^' आरब्भ कथेसि. पच्- चुप्पन्नयत्थुम् उद्दाल्^'आतके आयिभयिस्सति.

Atlte pana बारानसियम् Brahma'datte रज्जम् का- रेन्ते बोधिसत्तो बारानसियम् दिसापामोक्खाचरियो हुत्वा पन्चसत मानवे मन्ते वाचेति. नेसैः*® जेत्थको से- 95 तकेतु दाम अदिच्चब्राब्मनकले निब्बत्तो मानवो. तस्स जातिम् निस्साय मबन्तो मानो अहोसि. सो एकदिवसम् अन्नेहि मानवेहि सद्धिम् नगरा Dikkhamanto nagaram" pavisanto ekam can-

* C* -nam, €• -naih corr. to -nam, B* ri^adandam. ^ C* vä, Bd ca. * C** SUD, hd .dhiib sü. * G^ -ti, Bd -päti. » Bd adds hirannam vä. * hd dinnam 0-. ' vadhitum. » hd nä. » -su, B* -dhiih su. »° Bd abandhi. Bd dathabbo. " Bd ti. »» C^ pä-. " bhi, Bd omits hi. »* Bd dham- mada-. ^^ Bd adds ahosi. ^^ Bd adds pana. *^ C' avä- corr. to ävä-, Bd adds pathamam. ^* Bd -kam-. ^^ Bd te-. '* Bd omits nagaram.

y

2. Setaket^Jätaka. (377. > 233

दालम् दिस्वा „को सि त्वन्*' ति पुच्छित्वा ,,चन्दालो *हम् अस्मिति*' वुत्ते तस्स^ सर्ल्रैः पहरित्वा आगतवातस्स' अत्तदो सरिरे फसनभयेन „नस्स चन्दाल^ कालकन्निस् अधोवातम् याहिति^' वत्वा वेगेन तस्स उपरिवातैः अगमासि. चन्दालो सिघतरैः गन्त्वा तस्स उपरिवाते अत्थासि. अथ नैः सो „नस्स^ काल- 5 कन्निति'^ सात्थोतरम् अक्कोसि परिभासि. चन्दालो „त्वम् को सिति'* पुच्छि. „BrÄhmanamänavo *हम् अस्मिति". „ब्राह्मनो लिओतु*9 मया पओअ पुत्थपन्हम् ^ कथेतम् सक्खिस्ससिति^*'. ,,Äma सक्खिस्सामिति'*. »^सचे न सक्कोसि पादन्तरे* तर्न् ग- मेमिति*^*^ सो अत्तादम् तक्केत्वा „आगमेहिति'^*' आह. चन्दाल- लो प्न्त्तो तस्स कथम्'* परिसैः" गाहापेत्वा „मानव दिसा नाम कतरा*' ति पन्हैः पुच्छि. ^^दिसा नाम परत्थिमादयो'* च- तस्सो दिसा" ति. चन्दालो ,,अबम् taiii एतम् दिसम्*^ न पुच्- छामि, त्वैः एत्तकम् पि अजानन्तो मम सरिरे पबतवातम् *' जिगोच्छसिति^'*' taiii खन्धत्त्बिके^' गबेत्वा ओनमेत्वा attano is पादन्तरेन गमेसि ^'. मानवा taiii पवत्तिम् आचरियस्साचिक्- kbiihsa'". Äcariyo „सच्चैः किर तातसेतकेत चन्दालेन्' असि'' पादन्तरेन गमितो'^" ति. „Äma आचरियो, सो मम् चन्दाल- दासिप्न्त्तो मिसामत्तम् पि न जानातिति' अत्तनो पादन्तरेन ग- मेसि'% इदानि दिस्वा कत्तब्बम् अस्स जानिस्सम्त्ति'*'* कुद्द्बो सो चन्दालप्न्त्तम् अक्कोसि *^ अथाचरियो'* „तात सेतकेतु, तस्स क्न्ज्झि, पन्दितो चन्दालप्न्त्तो " , न सो तर्न् एतम् दिसम् पुच्छि अन्नम् पच्छि, तया पन दित्थसुतविन्नाततो " अदित्थ- asutaavinnätaiii ^^ एव बहुतरन्" ति ओवदन्तो द्वे गाथा अब्बासि :

1. तात कुज्झि, न हि साधु कोधो, 95

bahnm pi te adittham assutan ca,

^ B<X उस्मिम्. * ब्द् -तावा-. * G^ तस्स चन्दाल, ब्द् त्वम् चन्दालो. * B<i -kandi. ^ C^ tasaa, nassa? Bei adds vasala. * hod. ^ Bd pathara-. " Bd .tit{. * Bd -rena. C^ gamesiti, B<2 bhamemiti. >* B<I äbhamänamebiti. " Bd kuta. " patinfiam. »* Bd purimä-. " C* dlaan. Bd pahaU-. " C*« -titl. " C* ka-, Bd kbandfaapithike. " C* gamehi, B* bbameti. " Bd -yassa ä-. >i Bd -näpl. '* Bd bbamlto.' '* Bd bbameti. ^* Bd karissämiti. ^^ Bd adds paribbäsl. ^* Bd alba nam äc-. '' Bd candälaputto pandito byatto. Cfc -tano, C* -Uno corr. to -tato. Bd.tako. *• B* adithäsutavi-.

234 ^i- घनिपात. 1. अवारियवर्ग. (39.)

mätäpitä disä tä' Setaketn, आचरियम् आह दिसतम् पसत्था. 8. s. अगारिनो अन्नदपानयत्थदा' (= योइ. I. p. 4ओइ.) अव्हायिका तर्न् पि दिसैः वदन्ति, 5 एसा' दिसा परमा सेतकेत

यम् पत्वा दक्खि सखिनो भवन्तिति. 9.

तत्थ न बि साधु कोधो ति कोधो निम* uppi^Jamäno सुभाऐत- द्न्ब्भासितम् अत्थानत्थैः हिताबितम् जानितुम् na d«t!ti^ na साद्ब न लत्थको, बहुम्पि चे अदित्त्बन् ति तय्स् चक्खना aditthaih soteua ca asatam eva ba-

10 हुतरैब्, दिसा ता* ति दिसा मातापितरो पुत्तानम् पुरिमतरम् उप्पन्नत्ता पु- रत्थिमदिसा नाम जाता ति वदति^, दिसतम् पसत्त्बा ति आचरिया पन दक्- क्बिनेय्यत्ता दिसतम् पसत्था दक्खिना दिसा ति बुद्धदयो अरिया आह कथेन्ति दिपेन्तिति वदति', अगारिनो ति गहत्था, अन्नदपानवत्थदा* ति अन्नदा पानवत्थदा**^ च, अय्हायिका^* ति एत्थ देय्यधम्मैब् पतिगन्हथा " 't!

15 pakkosanakä, tarn pl disaiii vadantiti tarn pi Buddhadayo अरिया एकम् ^* दिसैः वदन्ति, इमिना चतुपच्चयदायका गहत्था पच्चये'^ अपदिसित्वा** धम्- मिकसमना ब्राह्मनेबि उपगन्तब्बत्ता एका^* दिसा नामा *ति दिपेति, अपरो नयो: ये एते अगारिनो अन्नपानवत्थदा नेसैः छकाममग्गसम्पत्तिदायकत्तेन^^ अपरि'^ अव्हायनतो ये अव्हायिका द्बम्मिकसमनब्राह्मउआ tarn pi disam " va-

90 दन्ति taiii बुद्धदयो अरिया उपरिमदिसम्'^ नाम वदन्तिति दिपेति, व्न्तुम् पि c' एतम्:

मातापिता दिसा पुब्बा आचरिया दक्खिना दिसा (r vol. I. ▼. 40i and

पुत्तदारा दिसा पच्छा मित्तामच्चा च** उइतरा ड्रिम्ब्लोत्, S. 8. P. p. सोओ). दासकमिनकरा हेत्था उद्धैः समनब्राह्मना,

9d एता दिसा नमस्सय्य अलमत्तो^' कुले गिहिति.

एसा'^ दिसा ति इदैः पन nibbäiiaih सन्धाय वुत्तम्, जातिआदिना हि नानप्प- कारेन दुक्खेन दुक्खिता सत्ता तरित् पत्वा निद्दुक्खा सुखिनो भवन्तिष् एसा एव च सत्तेहि अगतपुब्बा'^ दिसा नाम, तेन्' एव तर्न् परमा ति आह'^, वुत्तम् पि c' एतैब् :

^ soC^'; Bd मातादिसाजाता. ^ ब्द् अन्नपान-,0 अन्नपान-चोर्र्.तोअनुअदपान-. * ब्द् एता. « C*« कोद्बनाम. * ब्द् सक्कोतिति. ब्द् जाता. ^ ब्द् अएअरियमाहु. * C** वदन्ति. * C^ अन्नदा पानदा वत्थदा, C* अन्नपानदावत्थतदा, ब्द् अन्नपान- वत्थदा. *^ C^ ओमित्स् पान, C' अन्नदा वत्त्बदा corr. to a. pänada v. ^^ C^' ambä-, ambä- corr. to अव्हा-. ** ब्द् पति-. " ब्द् एतम्. ** ब्द् -येन. " C^ -दियित्वा, -दिसित्त्बा, ब्द् अव्बायित्वा. »• ब्द् एता. " €*• छकामग्ग-, Bd -ttiifa-. " Bd uparupari. »» Bd adds nämä ti. " Bd -mam-, C* -san. Bd va. " Bd appamatto. *' all three MSS. etä. '* C* äg- corr. to ag-, Bd äg-. ^^ Bd teneva cetam nibbänam paramäti äha.

2. Sataketi^ätaka (377.) 335

Samatittiyam ' auavasesam ^ (= vol. Ip. षोओ.) तेलपत्तम् यथा परिबरेय्य एवम् सचित्तम् औउरक्क्बे' पत्थयानो द्ल्सम् अगतपुब्बन् * ति.

y एवम् महासत्तो मानवस्स^ दिसा कथेसि. सो पन „चन्- 5 दालेन्* अम्हि* पादन्तरेन गमितो'^ ति तस्मिम् थाओए अवसित्वा तक्कसिलम् गन्त्व दिसापामोक्खाचरियस्स^ सन्तिके सब्बसिप्- पादि उग्गन्हित्वा आचरियेन अनुन्नातो तक्कसिलतो दिक्क्बमित्वा सब्बसमयसिप्पम् सिक्खन्तो विचरि. सो एकम् पच्चन्तगा- मम् पत्वा तर्न् निस्साय वसओते* पन्चसते तापसे दिस्वा तेसम् लो सओतिके पब्बजित्वा यैब्* ते जानन्ति सिप्पमन्तचरनम्'^ तर्न् न्ग्गन्हित्वा^^ तेहि परिवतो^' बारानसिम् पत्वा*' पनदिवसे ब्बिक्खम्^^ चरन्तो राजइह्गनम् अगमासि. राजा तापसानैः इरियपत्बे पसिदित्वा अन्तोनिवेसने भोजेत्वा ते अत्तनो अय्याने वासेसि '\ सो एकदिवसम् तापसे परिविसित्वा „अज्ज सायन्हे i3 उय्यानम् गन्त्वा अय्ये वन्दिस्सामिति" आह. सेतकेतु न्य्यानम् गन्त्वा'^ तापसे सन्निपातेत्वा '^ „मारिसा'" अज्ज राजा आगमिस्स- तिति'^ आह „राजाउओ च** नाम sakiih आराधेत्वा यावतायकम् sokbam jivitum सक्का, अज्ज एकच्चे वग्गुलिवतम् चरथ एकच्चे कन्त्बकसेय्यम् '^ कप्पेथ एकच्चे पन्चात.पैः तप्- सो पेथ'' एकच्चे उक्कुतिकप्पधादम् अन्न्यन्जथ एकच्चे उदको- गाहनकैद्मम् ^* करोथ एकच्चे मन्ते सज्ज्बायथा*' *ति वि- चारेत्वा सयैब् पन्नसालद्वारे अपस्सयपिथके '' निसिदित्वा pancavanparafigasamujjalaväsanam ** एकम् पोत्थकम् " विचित्र- वन्ने आधारके'* त्बपेत्वा सुसिक्खितेबि चताहि पन्चहि मान- »5 वेहि प्न्च्छिते पुच्छिते^^ अत्थे कथेसि. तस्मिम् खने राजा

1 C* -tthiyam, B<» -tthikaih. » Bd -sevakam » Bd -kkheyya. Bd äg-, äg- corr. to ag-. * Bd brabmanassa. * C^ -nampi, Bd -lena. ^ C^* -kkhaisa. ^ Bd -to. ' Bd ye. l^ä aipparii vi manta carapam ** Bd adds gapasattbS हुत्वा. ^' ब्द् -वार्ल्तो. *' ब्द् गन्त्वा. ^* ब्द् ब्बिक्खाय. ^' ब्द् वाअआपसि. ** ब्द् इग्., ^^ ब्द् -पातापेत्वा. ^' ब्द् सैन्म मारिस. ^' Bd omits ca. G^ kaDtbaaaseyyaih, Bd kandaka-. '^ B^ kappetha. *' Bd -korobana- »* Bd -pithake. *♦ B* -väkaciram. " Bd pothakam. " Bd -rane. " C* puc- cbite pucchita, C pacchita puccbita.

236 VI. Ghaiiipäta. 1. अवारियवग्ग. (39.)

आगन्त्वा ते मिच्छातपम् करोन्ते दिस्वा तत्थो सेतकेतुम् उप- सम्कमित्वा वन्दित्वा एकमन्तैः निसिओदो पुरोहितेन सद्धिम् सल्लपन्तो ततियम् गाथम् आह:

8. क्बराजिना जतिला पम्कदद्ता 5 दुओइम्न्क्खरापा^ ये *मे' japaati*

कच्चि न ते मानुसके पयोगे इदम् विदा परिमोत्ता अपाया ति. 10.

Tattfaakharäjiiifi ti kharehl ^inehl समन्नागता, पम्कदन्ता ति दन्त- kattbaasa अखादनेन मलग्/;अब्)तदैइता, दुम्निउक्खरापा^ ति anaDJitaaman- 10 दितलाक्बनिव्स्सनपानिपना^ मालागन्द्बविलेपनवज्जिता* किलित्त्बरापा ति वत्तर्ह् होति, ये मे जपन्तिति'' ये इमे^ मन्ते सज्झायन्ति, मानुसके पयोगे ति मनुसेहि कत्तब्बपयोगे * त्बिता, इदम् विदा परिमुत्ता अपाया ति imaamim पयोगे त्बत्वा इमैः लोकैः विदित्वा पाकतैः katvS karri *^ im ete isayo चताब्^ अपायेहि मुत्ता ति पच्छति.

15 तर्न् सुत्वा पुरोहितो चत्न्त्थम् गाथम् आह:

4. Fäpäoi कम्मानि करित्वान*^ राज बहुस्सुतो चे न चरेय्य धम्मैः सहस्सवेदो^^ पि न तर्न् पतिच्च दक्खा पमन्चे चरनम् अपत्वा ति. 11.

90 तत्थ करित्वाना*^ *ति कत्वा, चरइइअइइ ति सह सिलेन अत्थसमापत्तियो,

इदम् वुत्तम् बोति: मबाराज, अहम् बहुस्सुतो ऽम्बिति सहस्सवेदो ' ^ पि चे तिवि- धम् सुचरितम् द्बम्मैः न चरेय्य पापान्' एव^^ करेय्य सो तानि पापानि कम्मानि कत्व्स् taiii bähusaccarii पतिच्च स्त्लसमापत्तिसम्क्बातम् चरनम् अप्प- त्वा^* दुक्क्बा न मुन्चे'^ अपायदुक्क्बतो न मुच्चत् एरा ^^ 'ति अत्थो.

95 तैन् सुत्वा राजा तापसेस्न्^^ पसादम् हरि *". ततो सेतकेतु ^*

चिन्तेसि: ,,इमस्8a रन्नो तापसेसु पसादो उदपादि, तर्न् पन्' एस प्न्रोहितो वासिया पहरित्वा विय छिन्दि, मया एतेन सद्धिम् कथेतुइः वत्ततिति'' सो तेन sadhiih कथेन्तो पन्चमम् गा- थम् आह:

' Bd dumukkharüpä, 0** niminakkha-. * Bd ime. * Bd jappenti. * C^ rum- makkharüpä. '^ Bd aoaDJitapanditassa ämanditalukhaniväaanapärumpana. * Bd -नविवज्जिता. ' ब्द् ये एत्तन्तिति. C*« ओमित् इमे. » ब्द् -गोहि. »° ब्द् किन्चि. ** C* -त्वा, C* -त्वा corr. to -tva. *' Bd -bhedo. *^ Bd पापानि कम्मानि. ** ब्द् अपत्वा. ** Bd mucce. *• C^ muiicenevä, C* muiicenevä corr. to muncatevä.. Bd mnccaTä corr. to muteccavä. *^ C** -se. ^' Bd akari. *• C* -ko, C* -ko corr. to -ketu.

2. Setaketiijätaka. (377.) 237

5. Sahassavedo^ pi na tarn paticca dukkhä pamonce caraoam अपत्वा', मन्नामि वेदा अफला bhavanti, sasannamam * caranain neva saccan ti. 12.

तस्स्' अत्थो: सच sahaasavedo ^ पि taiii बाहुसच्चैब् paficca चरनम् अपत्वा 9 अत्तानैः न दक्खा पमुआचे एवैः सन्ते^ अहइति मन्नाम्' तयो ▼एदा अफला होन्ति ससिलैः^ अत्थसमापत्तिचरनैः ^ एकर्ह् सच्चम्^ होतिति^.

तर्न् सुत्वा परोबितो छत्थम् गाथम् आह:

6. न h' एव वेदा अफला भवन्ति

sasaihyamam caranam yeva' saccaih, lo

kittioi hi pappoti adbicca vede

santiih pan' eti *^ caranena danto ti. 13.

तस्स्' अत्थो : तयो वेदा अफला ससैह्यमम् ^ ' चरनम् एव saccaifa sayyaifa उत्तमम् पवरम् न h' एव होति, किराकारना: kittiib हि पप्पो.ति तयो वेदे अधिच्च^*, दित्थधम्मे कित्तिमत्तैआ यसमत्तम् लभति इतोपरैब् अन्नैः n' अत्थि, तस्मा 15 न ते अफला, सन्तिम् पुन्' एति'^ चरौएन पन दन्तो, सिले पतित्थाय'' समा- पत्तियो निब्बत्तेत्वा समापत्तिपदत्थानैः विपस्सनम् वद्धेन्तो ^* अच्चन्तसन्- तिम्*^ nfbbänam^* नाम तर्न् एति p9पनाति.

इति पुरोबितो सेतकेतुनो वादम् ब्बिन्दित्वा ते सब्बे गिब्! कारेत्वा फलकावुधानि गाहापेत्वा मबन्ततरके " कत्वा^^ षो रन्नो न्पत्थाके" कारेसि, अयम् किर मबन्ततरकानम् ^^ वम्सो.

सत्था इमम् देसनम्'* आहरित्वा जातकम् समोधानेसि ; „तदा सेतकेतु कुहको भिक्खु अहोसि, चन्दालो'^ सारिपुत्तो'', पुरोहितो पन अहम् एया'* *ति. सेतकेतुजातकम् '*.

' ब्द् >भेदो. * ब्द् अप्पत्वा. Bd sasaihyamam. * Bd adde ca. * B<* Basila- kam. ® C^ -parii. ~ C^ omits saccaih. ^ Bd -nanneva eat cam antamevaaeccam seyyaiii uttamam pavaram hotiti. Bd >nanneva, C* -nam veva, C* -nam veva corr. to -nam ceva. B<i pureti. '* samsamnama. *' C** add hi. " Bd adds atha. '* Bd vaddhanto. >* Bd sa accantaotam. " C^ निब्बा. " C** mahantarii तरके, ह्द् तकारके. C* तत्वा. C^* -त्थाने. " C* mahanU- ratakanaih corr. to mahaniataratakäiiam. ** C* Bd dhammade-. ^' Bd -laputto. '* Bd adds räjä änando. ** B'' adds dutiyarii.

288 ^I< घनिपात 1. अवारियवग्ग. (39.)

3. दर्ल्मुखजातक.

पम्को च कामा ति. इदम् सत्त्ब्स् जेतरदे यिहरद्तोम- हानेक्खम्मम्^ आरब्भ कथेसि. पच्चुप्पन्दयत्थुम् हेत्था' कथितम् एर.

5 Atlte pana Räjagahanagare' Magadharäjä näma

रज्जैः कारेसि. तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्- छिम्हि निब्बत्ति, ब्रह्मदत्तकुमारो ति 'स्स दानिअम् अकम्सु. तस्स जातदिवसे येव पुरोहितस्सापि पुत्तो विजायि, तस्स मखम् अतिविय सोभति^, तेन्' अस्स दरिमुखो ति नामम्

10 अकम्सु. ते उभो पि राजकुले येव सम्वद्धा*, ते अन्न- इन् अन् नम् पियसहाया हुत्वा सोलसवस्सकाले तक्कसिलम् गन्त्वा सब्बसिप्पानि उग्गन्हित्वा „सब्बसमयसिप्पन् च सिक्खिस्साम देसचारित्तन्* च जानिस्सारोआ^*' *ति गामनिगमादिस चरन्ता बारा- नसिम् पत्वा देवकुले वसित्वा पुनदिवसे Bäränasirii भिक्खाय

1* पवि8im8U^ तत्थ ekasmiiii कुले „ब्राह्मने' भोजेत्वा वा- चनकम् दस्सामा^^'* 'ति पायासम् पचित्वा आसनानि पस्नत्तानि होन्ति. मनुस्सा ते उभो पि भिक्खाय चरन्ते दिस्वा „ब्राः- मना आगता"'^ *ति गेहैः पवेसेत्वा महासत्तस्स आसने सुद्- धवत्थैः पन्नपेसुम् दन्मुखस्स *' रत्तकम्बलैइ). द-

90 रिमुखो तैन् निमित्तैब् दिस्वा »^अज्ज मय्हम् सहायो बारान- सियम् राजा भविस्सति, अहैः सेनापतिति^' ऐइनासि. ते तत्थ भुन्जित्वा वाचनकैः गहेत्वा मन्गलम् वत्वा निक्खम्म राजुय्यानैः अगमम्सु*'. महासत्तो मन्गलसिलापत्ते^* नि- पज्जि, दरिमुखो पन्* अस्स पादे परिमज्जन्तो निसिदि. तदा

95 बारानसिरन्नो मतस्स सत्तमो दिवसो होति. Furohito रन्नो सन्रकिच्चम् कारेत्वा^' अपुत्तके रज्जे सत्तदिवसानि फुस्स- रथैः विस्सज्जेसि. फुस्सरथकिच्चम् ^* महाजनकजातके आवि- भविस्सति. Fhussaratho नगरा'^ निक्खमित्वा तत्थ चत्न्-

^ ब्द् मबाभिनिक्क्ब्न्मनम्. ' C^ ओमित् हेत्था. * C^ -हा-, -हनामनगरे.

* €*• सोभ. * ब्द् -वधा. « ब्द् -चारिकन्. ^ ब्द् चरिस्सामा. » ब्द्-विसित्वा.

Bd -naiii. Bd kärissämä, " Bd ägacchathä. ** Bd adds äsane. *• Bd adde

tattha. ** Bd mahäniaiig-. ** Bd katvS. »* Bd -rathaTisi^janakiccam. " C** -räni.

3. दन्मुखओऽआतक. (378.) 289

रन्गिनिया सेनाय परिवुतो अनेकसतेहि तुरियेहि वज्जमानेहि न्य्यानद्वारम् पापुनि. दन्मुखो तरियसद्दैः सुत्वा ,,8अहा- यस्स मे' फुस्सरथम् आगच्छति, अज्ज्* एव' राजा हुत्वा मय्- बैः सेनापतित्थानम् दस्सति, को मे' ग्बरावासेन्' अत्थो, निक्- खमित्वा पब्बजिस्सामिति*' बोद्बिसत्तैः अनामन्तेत्वा व' एक- 5 मन्तैः गन्त्वा पतिच्च्बन्नो^ अत्थासि. परोहितो^ उय्यानद्वारे रथम् त्बपेत्वा उय्यानम् पवित्थो बोद्बिसत्तैः मन्गलसिला- पत्ते निपनोअम् दिस्वा पादेस्न् लक्क्बनानि ओलोकेत्वा' .,पुन्नवा सन्तो ^ द्विसबस्सदिपपरिवारानैः ^ चतुद्दैः पि दिपानैः रज्जैः कारेतुम् समत्त्बो, द्बिति पन्* अस्स किदिसा*' ति सब्बतुरियानि ^ 10 पग्गन्बापेसि. बोद्बिसत्तो पब्न्ज्ज्बित्वा mokbato सातकैः अप- नेत्वा महाजनम् ओलोकेत्वा पोन सातकेन मक्बम् पतिच्च्बा- देत्वा त्बोकम् निपज्जित्वा पस्सद्द्बरत्बा उत्त्बाय सिलापत्ते पल्- लम्केन दिसिदि. पुरोबितो जन्नुकेद*^ पतित्त्बाय „देव तुम्- बाकम् रज्जैः पाप्न्नातिति'* आब. „अपुत्तकम् ब्बने रज्जन्'^ ति. 15 jyÄma देवा'^ *ति. ,,तेन बि साद्बा*' हि सम्पतिच्च्बि. तस्स उय्याने येव अब्बिसेकम् अकैह्सु. सो यसमबान्तताय दरिमक्बम् न सरि^\ रत्बम्^^ आरय्ब मबजनपरिवतो नगरम् पवि- सित्व पदक्क्बिनम् कत्वा राजद्वारे त्बितो व अमच्चानम् त्बा- नन्तरानि विचारेत्ता पासादैः अब्बिराबि. Tasmiih क्बने दन्- सो मुखो ,,8उन्नैः दानि*' उय्यानन्'^ ति आगन्त्वा मन्गलसिलाय निसिदि. अत्ब्' अस्स पुरतो पन्द्न्पलासैः *^ पति. सो tasmiih येव पन्दपलासे क्बयवयैः पत्थपेत्वा तिलक्क्बनम् सम्- मसित्वा patbaviih उन्नादेन्तो पच्चेकबोद्बिम् निब्बत्तेसि. तस्स तर्न् क्बनम् नेव गिबिलिन्गैः अन्तरद्बायि, इद्द्बिमयपत्तचि- «^ वरैः आकासतो ओतरित्वा सरिरे पतिमुच्चि^^, तावद् एव अत्त्ब- परिक्क्बारद्बरो इरियापत्बसम्पन्नो वस्ससतिकत्बेरो ^* विय

1 B< mama sahäyaesa, C^ omita me. * Bd j^Jecesa corr. to ajjeaa, C^ ajjo. ' Bd ca. * -nne. ' ägacchati - - purobito wantiog in G^ . " Bd adds ayani. ^ C^ satte, 0* satto? ' C^ dviaahasaidipapariväram, C* -ssadipapariväraiii corr. to -yäränam. * Bd adds ekappahäreneva. ^^ Bd jann-, C* jannu- corr. to Jannu-. '* Bd asaritväva in the place of na sarT. ** B^ ratliavaraiii. " C* sunnädini corr. to sunnäni, sunnä däni. ^^ Bd .«o. ** C^ -mucchi, Bd -mnnci. ** Bd sathivassika.

240 VI. छनिपात. 1. अवारियवग्ग्म् (39.)

हुत्वा इद्धिया आकासे उप्पतित्वा हिमवन्तपदेसे नन्दमाल* पब्भारम्^ अगमासि. बोधिसत्तो धम्मेन रज्जम् कारेसि» यसमहन्तताय पन यसेन पमत्तो हत्वा चत्तालिस वस्सानि दर्ल्मखम् द सरि, चत्तालिसतिमे' पन सइह्वच्छइ:e तर्न् 5 सरित्वा^ „रोअय्हम् सहायो दर्ल्मखो नाम अत्थि, कहम् न खो 80" ति तर्न् दत्थुकामो अहोसि. सो ततो पत्थाय अन्तेप्न्रे पि परिसमज्झे पि „कहम् न खो मय्हम् सहायो दर्ल्- मखो ^ यो^ मे तस्स वसनत्थानम् कथेति* महन्तम् अस्स^ यसैः दस्सामिति" वदति. एवम्'^ तस्स पनप्पनम् तर्न् स-

10 रन्तस्स्' एव अन्नानि' दस सम्वच्छरानि अतिक्कन्तानि. दरि- मखो पच्चेकबुद्धो पि पन्नासवस्सच्चयेन आवज्जन्तो *^ „मैः खो सहायो सरतिति" नत्वा „इदानि सो महल्लको*^ पत्त-^ द्बितादिहि वद्धिप्पत्तो» गन्त्वा धम्मम् कथेत्वा पब्बा- जेस्सामि तन्^"' ति इद्धिया आकासेनागन्त्वा उय्याने ओतरित्वा स-

15 वन्नपतिमा विय सिलापत्ते निसिदि. उय्यानपालो तर्न् दिस्वा उपसम्कमित्वा „भन्ते कतो तम्हे एथा" 'ति पच्छि. „नन्- दमालकपब्भारतो" ति. „को नाम तम्हे" ति. ,,दरिमख- पच्चेको^^ नामाहम् आवसो" ति. „भन्ते अम्हाकम् राजानम् जानाथा'*" 'ति. „Äma", गिहिकाले नो सहायो" ति. ,,भन्ते,

90 राजा तुम्हे दत्थुकामो, कथेमि 'स्स'' तम्हाकम् आगतभा- वन्*'" ति. „गच्छ कथेहिति". सो गन्त्वा" तस्स आगन्त्वा सिलापत्ते निस्सिन्नभावम् रन्नो कथेसि. राजा^* »आगतो किर मे सहायो, पस्सिस्सामि नन्'°" ति रथम् आरय्ह महन्तेन परिवारेन उय्यानम् गन्त्वा पच्चेकबद्धम् वन्दित्वा पति-

85 सन्थारम् कत्वा एकमन्तम् निसिदि. अथ नम् पच्चेकबुद्धो „किर्न् ब्रह्मदत्त धम्मेन रज्जम् कारेसि, अगतिगमनम् न गच्छसि, धनत्थाय लोकम् न पिलेसि, दानादिनि puiinäni

^ C -lampa-, B^ -lakapa-. ^ C^ -sanie, C< -same corr. to -satime, Bd -सातिक्- कमे. ' ब्द् -रेतन्तरित्वा अतिते सो तर्न् सरित्वा. * Bd adds ti na. ' C^ so, C' 60 corr. to yo. * "Bd -si. ^ B^ -ttm, omitting aasa. * €*• evan. B* adda pi. »« C^ आवज्जे-. C«f« -का. »» ब्द् -उअन्. »» B* -खो-. '* C^ -न-. ^* ब्द् अद्द jäiiämi. ^* ब्द् तस्स " ब्द् -वम् katbesaanti. ^^ ब्द् sädhQ ति वत्वा taritaturito va in the place of गन्त्वा. i' ब्द् तर्न् स्त्त्त्वा र्ल्|जा. *^ तौ?

3. दरिमुखजातक. (378.) 241

करोबिति^' आदिदि वदन्तो पतिसन्थारम् कत्वा „ब्रह्मदत्त, महल्लको सि, एतरहि कामे पहाय पब्बजितर्ह् ते समयो^' ति वत्वा तस्स द्बम्मम् देसेन्तो पथैरैः गाथम् आह: 1. पम्को च कामा पलिपा^ च कामा

भयन् च m-एतम्' तिमालैः पवुत्तम्, 5

रजो च धामो च मया पकासिता',

हित्वा तवर्ह् पब्बज ब्रह्मदत्ता 'ति. 14.

Tattha pamko ti udake jätärii tiiiasevälanalakumadagacchädiDi^ अधिप्पे- तानि, यत्बा हि उदकैः तरन्तम् लग्गापेन्ति तथा सम्सारसागरैः तरन्तस्स योगावचरस्स पन्चकामगुना सब्बे ▼& पन तत्थोकामकिलेबकामा लग्गापन- |o वसेउअ पम्को नाम^ imaamim हि पओअ पम्के आसत्ता^ विसत्ता देव्&पि manusaftpi तिरच्च्बान्&पि kiiamanti* परिदेवैइति, पलिपा' च कामा ति पलिपो वुच्चति म- लिआकद्दमो यम्हि लग्गा साकरमिगादयो पि^ सिहापि तारन्द्पि अत्तानैब् उद्ध- रित्व्स् गैइतुम् न सक्कोन्ति, वत्थुकामकिलेसकामापि तैब्सरिक्क्बतय पलिपा* ति वुत्ता, पन्नावन्तो पि हि सत्ता tesii कामेसुसकिम्* लग्गकालतो पत्थाय ते कामे 15 पदालेत्वा ऐघम् उत्थाय अकिन्चतिअम् अपलिबोधम् रमनियम् पब्बज्जम् उप- गैइतुम् न सक्कोन्ति, भयन् च मेतन् ति भयन् च एतैः मकारो व्यन्जन- सन्धिवसेन वुत्तो, तिमुलन् ति तिबि मालेहि पतित्थितम्* विय अचलम्, बल- वभयस्स्' एतैः नामम्, पवुत्तन् ति महार्स्ज एते कामा iiäma दित्थधम्म्ल्- kasamparäyikaasa अत्तानुवादभयादिकस्स c' एव'^ dvattimsakammakaranaattha- सो नव्द्तिरोगवसप्पवत्तस्स** च ब्बयस्स पच्चयत्त्बेन*' बलवभयन् " ति बद्- धपच्चेकबुद्धसावकेबि c* एव sabbannQbodhisattebi च पवुत्तम् कथितम् दिपितन् ति अत्थो, अथरा भयन् च मेतन् ति भयन् च मया एतम्^^ तिमा- लैः ^^ pavQttan ति एवम् एत्त्ब अत्थो दत्थब्बो येत, रजो च धामो ऽति रजधामसदिसत्ता रजो ति ^* धामो ति च मया पकाऐता, यत्बा हि^^ सुनबा- 95 तस्स ^^ सुविलित्तालम्कतस्स** pnrisassa sarire sakhumarj^aih patitain tarn puri- sam dubbannam सोभारहितम् *^ किलित्थम् करोति एवम् एव इद्धिबलेन आकासेन गन्त्वा^^ चन्दो विय^' सुरियो विय च लोके pannätfipi'^ sakiih kämar^assa अन्तो- पतितकालतो'^ पत्थाय गुनवन्नगुनसोब्बागुनसुद्धिनम्'^ न्पहतत्ता दुब्- बन्पा सोब्बारबिता किलित्था येव होन्ति'*, यत्बा च धामेन ,' पहतकालतो '^ पत्- 80 थाय स्न्परिसुद्द्बा'^ भित्तिकालवन्ना बोन्ति'* एवम् एवैः'^ अतिपरिसद्धना-

' Bd -po. > C^ metan. » Bd -to. < Bd -nila-. * Bd -tUvl-. « Bd adds rodanti. ^ C^ omits pi. ^ C^ saki, C ti corr. to sakim, Bd saki. * Bd pati- thaih. *^ C^ cevaih, C* yeva. ^^ C^* -rogavayappattassa, Bd-nachanavutiyoga- vasappavattassa. ** C^-tthona, Bd -yathena. '* Bd balavakarabhayan. ^^ Bd etan " C* omits tim-, >• Bd adds ca. »' C*» ti. " Bd सुन्हाउ. ब्द् -iittialaih-. ='^ C< सोभारभितैः, ब्द् सो अरबितम्. '* ब्द् आगन्त्वा. '* ब्द्ल् अद्द्स् च. " ब्द् पन्नायितापि. ** C^^ -काले ततो. '^ ब्द् .गुनसोवादिनम् फल- वसोसादिगुदसद्धिनैइच. Bd adds गुनविनासम्पत्ता. ''' ब्द् -हत-. '* ब्द् -द्धापि. '• Bd -nno boti. »° Bd eva.

' Jaiaka. m. |g

242 VI. छ्त्दिपात. 2. अवारियवग्ग. (39.)

i}&पि* कामधामेन पहतकालतो प(त्बाय gnnavinäaappattiyä mah^aaamajjhe कालका व हुत्वा पन्नायैइति, इति रजधामसरिक्खौय एते कामा ri^o च धामो 't1 मया तय्हम् पकासिता, तस्म इमे' k3मे हित्वा' त्वम् pabbi^a ब्रह्म- दत्ता 'त्ल् räjänaiii पब्बज्जाय iissäheti'.

5 तैः SQtvä राजा किलेसेहि अत्तनो बद्धभावम् कथेन्तो

द्न्तियम् गाथम् आह:

3. गतितो' च रत्तो च adhiinncchito ^ च कामेस्व्-आहम् ब्राह्मन» भिम्सरापम्^ तर्न् n' उस्सहे जिविकत्थो पहात्निब्, 10 काहामि पुन्ननि^ अनप्पकानिति. 15.

तत्थ गतितो" tf अभिज्झाव्यापादकायगन्थेन^ बद्धो, रत्तो ति प- कतिजहपनेन रागेन रत्तो, अधिम्न्च्छितो* ति अतिविय मुच्छितो*, कामे- स्वाहन् ति दुविधेअउ पि कारोएस अहम्, ब्राह्मना ति पच्चकबुद्धैः आलपति, ब्बिम्सरापन्*^ ति बलवरोपम्, तर्न् न्न्स्सहे^^ जिविकत्थो पहातुन् ति 15 इमाय जिविकाय अत्त्बिको अहम्'* तर्न् कामम् पहातुम् न सक्कोमिति वदति, का- हामि paniiäniti dänasTlaapoaathakammasamkhätäni पन पुन्नानि अओअप्प- कानि बबानि करिअसाम्त्ति. एवैः किलेसकामो नाम्' एस sakiiii अल्लिनकालतो^' पत्- थाय apaneturii न सक्का, येन aamkilitthacitto महापुरिअओ पच्चेकबाद्धे^* पब्बिज्जाय गनम् कथेन्ते^^ पि pabb^ituih न सक्कोमिति आह. यो^* दिपम्- 90 करपादमाले अत्तनो सभावेन*^ fiänena बुद्धकारकधम्मे विचिनन्तो तति- यम्^® नेक्खम्मपारमिम्** दिस्वा

इमैः त्वैः ततियम् ताव dalharii कत्वा समादिय (Cfr. vol. I, si*) nekkhamme^* päramiih'^ गच्छ यदि बोधिर्ह् पत्तुम् इच्छसि यथा अन्दुघर्स् पुरिसो चिरवुत्थो दुक्बद्दितो 25 न तत्थ रागम् abhijaneti'* muttim yeva gavesati

तथ्^ एव त्वम् सब्बब्बते paasa अन्दुघरे विय नेक्खम्माभिमुखो*' हुत्वा सम्बोधिम् पापनिस्ससिति ''' evaiii नेक्खम्मे गुनम् परिकित्तेअइ सो i^a पच्चेकबुद्धेन pabbi^äya vanoaiii वत्वा किलेसे छद्देत्वा'* समनो होहिति वुच्चरोआनो n&हैः kiiese छद्देत्वा स- 30 मनो भवितुम् सक्कोमिति वदति. Imasmirii किर लोके अत्थ उम्मत्तकि नम, teiiähu पोराना: अत्थ पुग्गला ummattakasaiiiiam पतिलभन्ति, कामुम्मत्तको

» C^ -सुद्धा-. '' C** इमेहि. » ब्द् जहित्वा. B^ -harii जनेति. * सो C*« for ^अथितो? P<J गन्थितोओर्गन्हितो? ब्द् -mniicito. ' C*« हिम्स-, ब्द् भिस-. » €*• -गन्धेन, ब्द् अभिज्बकायगन्थेनन. * Rd muqjito. '^ C^^ bhimsanarü-, C' htihsa-. *' Hd tarn nnssabe tf tarn duvidbam pi कामम् दौस्साबामि नसक्कोमि. " C*« अहन्. C* अल्लिना-, ब्द् अल्लन-. '*प्द् -द्धेन. " ब्द् -तेनापि. ब्द् योयैः महापरिसो. '^ ब्द् अत्तनि सम्भवन. '* C^ -नन्तन्तियैः. *' ब्द् निक्खम्म. «0 C*» -मि, प्द् पारमितम्. '^^ C*« रागम्हि जनेति, ब्द् रागम् जनेति. " ब्द् निक्- खमा. " Ck Bd -titi " Bd chlnditvä.

3. दरिमखजातकष् (378.) 243

लोभवसगतो ^, kodfaunimattako विहेसातसगतो ', दित्थम्मत्तको TipalläaaYasa- गतोस् मोहुम्मत्तको anoänavaaagato ^, यक्खुम्मत्तको yakkhayaaagato \ पित्त्न्म्मत्तको पित्तवसगतो ^ सरम्मतुको पानवसगतो \ vyaaanummattako सोकवसगतो ^ t1, imflsn अत्थस अम्मत्तकेऔ मह्स्सत्तो इमस्मिम् जातके कामम्- मत्तको बुत्वा लोभवसगतो ^ pabbi^Jägapaih * न अन्नाअल्. एवम्^ अनत्थकार- 5 कम् पन्' इमम्*^ गनपरिद्बम्सकम् लोभैब् ज्स्नम्* कस्मा^ लत्ता परि- muncituiii^ न सक्कोन्तिति: अनमतग्गे अअइह्सारे अनेकानि कप्पकोत्ल्सतसबस्- सानि एकतो वद्धितभावेन *, evaih aante pl tarn pandita अप्पस्सादा क्स्मा ति आदिनम् अनेकेसम् पच्चवेक्खनानम् vaaena पिगबन्ति.

तेन्* एव दरिमुक्खो पच्चेकबद्धो महासत्तेन „पब्- तो बजितुइः न सक्कोमिति*' वुत्ते पि धुरनिक्खेपैः अकत्वा उत्त- रिम् पि ओवदन्तो ^^.

a. यो अत्थकामस्स हितानुकम्पिनो

»

ओवज्जमानो न करोति सासनम्

इदम् एव सेय्यो इति मन्नमानो i5

पुनप्पुनम् गब्भम् उपेति मन्दो. 16. (ध्प्. y. aas.) 4. सो घोररापैः निरयम् उपेति सोभासुभम् र्न्न्त्तकन्सपाराम्, सत्ता*' सकाये^' न जहन्ति गिद्धा

ये*' होन्ति कमेसु अवितरागा ति 17. 9o

द्वे गाथा आह.

तत्त्ब atthakämaaaä 'ति वद्द्बिकामस्स ' ^ बितानुकम्पिनो ति बितेन मुदुचित्तेन अनुकम्पन्तस्स, ओवज्जमानो ति ओवदियमानो, इदमेव सेय्यो ति यम् अत्तना गहितगहनम् असेय्यम्*^ अनुत्तमम्*" पि समानम् तर्न् इदम् एव सेय्यो इति मन्नमानो, मन्दो ति सो ^^ अन्नानि '^ प्न्ग्गलो मातकच्च्बिया 95 वासम् नतिक्कमति, पुनप्पुनम् गब्ब्बम् उपेति येवा हि अत्त्बो, सो ग्बो- ररापन् timahari^a so mando tarn मातुकुच्छिम् उपेउतो ग्बोररापम् दारुन-. जातिकम् निरयम् उपेति नाम, मितुकुच्छि हि निरस्सादत्त्बेन इध निरयो वुत्तो, चतुकुन्दिकनिरयो^* नाम कतरो ति*^ वुत्तो, मातुकुच्छिम् एव वत्तम् तत्तति, अविचिमबानिरये निब्बत्तसत्तस्स हि aparäparaiii आधावनपरिधावनम् होति येव, 30 तस्मि तम्'^ गतुकुन्दिकनिरयो '' ति वत्तुम् न लब्ब्बति, मातुकुच्च्बियम् पन

* ß^ -saibgato. ' Bd dosavasaiiigato. ' Bd -ज्जायगुनन्च. * C^* अद्द् म- हासत्तो. ^ ब्द् -कारिनैः पन. ^ ब्द् jätakarii. ^ ब्द् तस्मा. " -मुएद्तुम्, ब्द् परिचज्जितुम्. * ब्द्बन्धित-. >o B^ अद्द्स् द्वेगात्बमाह. ^^ ब्द् ओमित्स् सत्ता. >* ब्द् सक्काये. '^ ब्द् ते. ** ब्द् वुद्बितका-. *> Bd adds i^etham. 1* Bd anuttaram. " Bd yo. 0* Bd annäni, -ni corr. to -ni. »» €• -kud- dhika-, Bd -kannika-. Bd adds hi. '^ C^ naiii? *> Bd -kannika-.

16*

244 ^- छनिपात. ]. अवारियवग्ग. (39.)

नव वि daaa मासे चताह्ल् पि * पस्सेहि इतो c' इतो च गन्तुइब् ' निम न सक्का, अतिसम्बाधे ओकासे चतुकुन्देन* चतुसम्कुतितेन्' एव हुत्वा अच्छितब्बैः, तस्मा एव* चतुकुन्दिकनिरयो ^ ति वुच्चति, सुभासुभन् ति औभानम् असुभैः*, सुभाउअम्^ बि सइह्सारभिरुकाउअइआ योगावचरकुलपुत्ताउअम् मतुकच्छि ekanUiii असुभसम्मतो, teiia वुत्तैः:

Ajannam janaasammataih ^ asucim sucisammatam (Cfr. vol. 11 p. 487.)

नानाकुनपपरिपारम्* जन्नरापम् अपस्सतो.

द्बि-r-अत्त्बु 'मैः आतुरैब् पातिकायैन्

जेगुच्छियम् असुचिम् य्याधिधम्मम्, तो एत्थ-प्पमत्ता अधिमुच्छिता*' प्त्गा

हापेन्ति ^' मग्गम् औगतापपत्तिया. सत्ता** ति आसत्ता** विसत्ता लग्गा लगिता*^, सकाये*' उअ जहन्तिति तैब्^^ मातुकुच्छिम् न परिच्चजन्ति, गिद्धा ति गथिता**, ये'* होन्तिति ये कामेस अवितरागा होन्ति ते एतैआ गब्भाविसरो *^ न जहन्तिति.

j5 एवम् दरिमखो पच्चेकबुद्धो गब्भोक्कन्तिमालकैः '^

parihäramülakfi^n च दक्खम् दस्सेत्वा इदानि गब्भवुत्थान- मालकम्'* दस्सेतम्

5. मिल्हेन लित्ता रहिरेन मक्खिता सेम्हेन लित्ता उपनिक्खमन्ति» 80 यैः यम् हि कायेन फुसन्ति तावदे

सब्बैः असातम् दक्खम् एव केवलम्. 18. 6\ दिस्वा वदामि न हि अन्नतो सवम्", पुब्बेनिवासैः बहुकम् सरामिति दियद्धगाथम् अह.

95 तत्थ मिल्हेन लित्ता ति मबारिग इमे सत्ता मातुकुच्छितो निक्खमौत

न चतुजातिगन्धइइ) विलिम्पित्वा सुरभिमालम् पिलन्धित्वा '* निक्खमन्ति, पुरा- नगाथेउअ पन मक्खिता पलिब्न्द्धा हुत्वा निक्खमन्ति। रुहिरेन मक्खिता ति रत्तलोह्ल्तचन्दनानुलित्त्&पि च'' हुत्वा न निक्खमन्ति, रत्तलोहितमक्खिता पन हुत्वा निक्खमन्ति, सेम्हेन लित्ता ति न c&पि'* ते'^ सेतचन्दनेन

30 विलित्ता*^ निक्खमन्ति, बहलपिच्च्बिलसेम्हलित्ता'^ पन हुत्वा निक्खमन्ति,

' Bd omits pi. ' Bd vicariturii. ' Bd -kannena. * Bd esa, C* omits eva. ' Ck -kandfnirayo, C* -kndinir-, B* -kannlkanir-. asu- corr to su-. ' -nam corr. to -narii, Bd -nan. ^ C^ -samänam? C* -samänam? corr. to sam- मानम्, ब्द् -सन्खातम्. ' ब्द् -पपारितैः. *^ C^ etta-, C* etta- corr. to ettha-. >> Bd -muccl-. '^ C^ hahentl, hahenti corr. to Jäpenti ? *' B<i tattha sattä. >* C*« as-. »* Bd इअग्गिता ति. »• ब्द् सत्ताये. " B^ जहन्तिति सत्ता ये न जहन्ति ते. 'M^dgaddhitä. » ब्द् ते. " ब्द्गब्भ-. «» ब्द् -कन्च. " C*« गब्भत्- थान-. *> C*« सच्चम्. =* ब्द् -त्वान. =** ब्द् व. " ब्द् च. *' ब्द् ओमित्स् ते. '^ ब्द् -चन्दनलित्ता. >* ब्द् बहलपित्तसे-.

3. दनिदुक्बजातक. (378.) 245

इत्थिनम् हि गब्ब्बवुत्थानकाले एतानि asuciiil निक्क्बमद्ति, तावदे^ ti tasmim samayp, idam[vT]ttarii boti : mabär^Ja ime सत्ता tasmiih मातुकुच्च्बितो Dikkfaamaiia- समये एयम् मिल्बादिलित्ता निक्क्बमन्ता यम् यैः निक्खमनमग्गैः पदेअअइः बत्त्बैः पादर' pbusantf तर्न् सब्बैः असातैब्' अमद्बरैः केव- लम् अबम्मिस्सैः * दुक्खम् एव प्बुएअन्ति, बुखैः नाम तेसैः' तस्मिम् स- 5 मये n' अत्थि*, दिस्वा वदामि न हि अन्नतो सवन् ति महराज अहम् इमम् एत्तकम् वदन्तो न अचिनतो सवम्^ अन्नस्स® समनस्स ब्राब्म- नस्स वा' स्न्त्वा वदामि अत्तनो पन paccekabodhiiiänena*'^ दिस्वा पत्ल्विज्झित्वा पर्चक्खम् कत्वा वदाम्ल्ति अत्त्बो, पुब्बेनिवासैब् बहुकन्" ति इदैति अत्तनो änQbbävam दस्सेन्तो आब, इदम् वुत्तैः बोति: mabär^a अहम्" हि पुब्बे नि- 10 वुत्थखन्द्बपतिपातिसैह्खातम्** पुब्बेनिविसम् बहुइः *^ सरामि, सतसहस्स- कप्पाधिकानि द्वे असम्खेय्यादि सरामिति.

इदानि सत्था अभिसरोबुद्धो हुत्या „एयम् सो पच्चेकबुद्धो रियानम् सुभासितकथाज ^ ^ सम्गन्हिति^'** यत्या ओसाने उपद्ध- गाथम् अभासि*^: 15

6^. चित्राबि गाथाहि सुभासिताहि

दन्मुखो ओआझपयि '^ सुमेधन् ति. 19.

तत्थ चित्र्स्हिति अनेकत्थसन्निस्सिताहि, सुभासिताहिति सुकथिताहि, द- रिमखो निज्झपयि^* सुमेधन् ति भिक्खवे सो दन्मुखो^^ पच्चेक- बुद्धो तर्न् सुमेधम् सुन्दरपन्नैः '* कारनाकारनजाननसमत्थम् rl^änam 90 निज्ज्बापयि नापेसि^' अत्तनो^' वचनम् गन्हापेसिति अत्थो.

पच्चेकबुद्धो'* कामेसु दोसम् दस्सेत्या अत्तनो '' वच- नम्" गाहापेत्वा y^mabäräja» इदानि पब्बज" वा, मया pana tnybam कामेसु आदिनवो'^ पब्बज्जाय च आनिसम्सो कथितो, त्वम् अप्पमत्तो होहिति'* वत्वा suvannaräjahaiiiso विय आकासे 95 उप्पतित्वा वलाहकगब्भम् मद्दन्तो नन्दमालकपब्भारम् ^" एव गतो. महासत्तो dasanakhasamodhänasamQJjalam anjaliiii सिरस्मिम् थपेत्वा नमस्समानो त्बत्वा तस्मिम् दस्सनविस-

1 ब्द् तावदेवा. ^ £d गत्तैः. ' C अम्सातैः, £च्ल् आसतैः corr. to asatam. * C* -ssa, asucimisBam. ^ Bd nesaih. ^ Bd natthiti. '' Bd pavam. ^ C^* add vä. * adds aantikä. Bd -buddha-. ^^ C^ babulamkau, bthulatan corr. to -lakan. *' hd ayam. *' Bd pubbe pi vuthakkhandhe patisaükhätam. ** C* bahu, bahu corr. bahuih, Bd hahu corr. to bahukam. " Bd -गाथाय. C* -hiihti, C* -गनहिति, ब्द् -गनिति. '' ब्द् -थमाह. '*ब्द् n^häparim. »• C* न्य्झापयिम्, C* निज्ज्बापयि, Bd nyhäpari. »° Bd -kha. C* adds नानम्, नान. " ब्द् safifiäpesi. "*X* अद्द्स् व. ''* C** सम्बुद्धो. " ब्द् वाच- चनम्. ^* C*« पब्बज्ज, ब्द् पब्बज्जम्. " C*« आदिनवैः, ब्द् आदिनवो. " C** -लप-.

246 VI. छनिपात. 1. अवारियवग्ग. (39.)

;; S

यम्^ अतिते' जेत्थप्न्त्तैः पक्कोसापेत्वा रज्जम् पतिच्छापेत्वा महाजनस्स रोदन्तस्स परिदेवन्तस्स* कामे पहाय हिम- वन्तम् पविसित्वा पन्नसालम् मापेत्वा इबिपब्बज्जम् पब्बजित्वा नचिरस्स्* एव अभिन्ना च समापत्तियो च निब्बत्तेत्वा आयुपरि- 5 yo8आने ब्रह्मलोकापगो aho8इति^

सत्था इमम् देसनम्* आहरित्र सच्चानि पकासेत्वा जातकम् स- मोधानेसि: (सच्चपरियोसाने बहा^ सोतापन्नादयो अहेसुम्) „तदा रिया^ अहम् एर अहोसिन्* ति. दरिमुखजातकम् '^

4. नेरुजातक.

10 काकोला काकबम्घा *ति. इदम् सत्था जेतयने वि-

हरन्तो अन्नतरम् भिक्खुम् आरब्भ कथेसि. सो किर सत्थु सन्तिके कम्मतिहानम् गहेत्वा एकम् पच्चन्तगामम् अगमासि. म- नुस्सा तस्स इरियापथे पसिदित्वा तर्न् ब्बोजेत्वा पतिन्नम् गहेत्या अरन्ने paanasälam कारेत्रा** ततिह यसापेसुम्, अतियिय c* अस्स*' सक्कारम्

15 करिम्सु. अथ्* एके ^' सस्सतरादा आगमिम्सु *\ ते नेसम्*^ यचनम् सुत्या थेरम् yiss^jjetyä सस्सतयादे गहेत्या तेसम् येय^^ सक्कारम् करिम्सु. ततो उच्छेदयदा आगमिम्सु. ते सस्सतयादे yissi^etyä उच्छेदयादे*^ गन्हिम्सु. अथ्* अन्ने अचेलका आगमिम्सु. ते उच्छे- दयादे yiss^jjelyä अचेलकयादम् ^ " उग्गन्हिम्सु^*. सो तेसम् गुना-

20 गुनम् इगानन्तानम् मनुस्सानम् सन्तिके दुक्खेन यसित्या युत्थ- यस्सो पयारेत्या सत्थु सन्तिकम् गन्त्या कतपतिसन्थारो „कहम् यस्सम् युत्थो सिति** युत्ते „पच्चन्तम् निस्साय भन्ते** ति यत्या „सु- खम् युत्थो सिति** पुत्थो „भन्ते gu^ägunam ^'आनन्तनम् सन्तिके दुक्खम् युत्थो *स्मिति** आह. सत्था „भिक्खु, पोरानकपन्दिता

^^ तिरचोहानयोनियम् निब्बत्तपि गुनागुनम् %जानन्तेहि सद्धिम् एकदिय- सम् पि न यसिम्सु, त्यम् अत्तनो गुनागुनम् अजाननत्थाने कस्मा य- बिति'^** यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो सुवन्नहम्सयोनियम् निब्बत्ति, कनित्थभा-

^ -visaibyaih) Bd -visaye. ' hd atikkante. ' Bd -cchädetvä. * hd -tasseva. ^ Bd .gi. Bd dhammade-. ^ G^ add hi. « Bd adds pana. * Bd evä, omitting ahoain. ^^ Bd adds Utlyaib. '> Bd कत्वा. ^' C^ एतोस्स. >> ब्द् अथन्ने. ** ब्द् अग्-. *• ब्द् तेसम्. »* ब्द् tesaönev*. " ब्द् -darii. *' ब्द् अचेलकानरो. *' Bd ganhisu. '^ C* casiti, Bd vasasiti.

4. नेरिज्जातक. (379.) 247

तापि *स्स अत्थिय् ते चित्तकातपब्बते वसन्ता हिमवन्तपदेसे ' सयम्जातसालिम् खादन्ति. ते एकदिवसैः तत्थ चरित्वा चित्त- कातम् आगच्छन्त अन्तरामग्गे एकम् नेरुम् नाम कन्चन- पब्बतम् दिस्वा तस्स मत्थके निसिदिम्सो. तर्न् पन पब्ब- 'तैः निस्साय वसद्ता^ सकुना' चतुप्पादा च^ गोचरभामियम् 5 नानावन्ना होद्ति» पब्बतम् पवित्थकालतो पत्थाय तस्स्* ओभासेन सुवन्नवन्ना व^ होन्ति. तर्न् दिस्वा बोधिसत्तस्स

कनित्थो कारनैः अजानित्वा ,,किन्* न खो एत्थ कारनन्'^ ति भातरा^ saddhiih सल्लपन्तो द्वे गाथा अभासि: 1. काकोला काकसम्घा च मयन्" च पततैः' वरा लो

सब्बे व सदिसा होम इमम् आगम्म पब्बतम्. 20. 9. इध स्ल्हा च व्यग्घा च सिगाला च मिगाधमा

सब्बे व सदिसा बोन्ति, अयम् को नाम पब्बतो ति. 21.

तत्थ काकोल ति वइइअकाका, काकसम्घा ति पाकतिककाकघति *^ पत- तैः** वरा ति पक्खिसेत्था, सदिसा बोमा 'ति समवन्ना होम. 15

तस्स वचनम् स्न्त्वा बोधिसत्तो ततियम् गात्बम् आह: a. इमम् नेरा*' 'ति जानन्ति मनुस्सा पब्बत्न्त्तमम्, इध वन्नेन सम्पन्ना वसन्ति सब्बपानिनो ति. 22.

तत्थ इध vanneiiä *ति इमस्मिम् नेरुपब्बते ओभासेन वन्नसम्- पैइना हुत्वा. %o

तैब् स्न्त्वा कनित्थो सेसगाथा आह:

4. अमानना*' यत्थ^* सिया सन्तान*^ विमानना** हिनसम्मानना " वापि न तत्थ वस दिवसे '\ 23.

5. यत्थ अलसो*' दक्खो च सारो भिर च पाजिया

na tattha santo nivasanti avisesakare nage'^ 24. 95

* Bd -ppa-. C* -tarö, C* -tarii conr. to -ti. C* -no, C* -no ccrr. 10 -nä? Bd सगुनसआघा च. * C^ ओमित् च ' B^ च. * ह्द् किर्न्. ' ब्द् आभयेन. ^ Bd .yam. * C^ pariaUih , C< pananaiii? Bd pathatam. ^^ G< päkatikakaghafä corr. to काकघता, ब्द् पकतिका काका. >* C"« पत्तैः. *' ब्द् उअनिन्. >* C^ अमानना, C अमानता? ब्द् अमानन ^* ब्ष्} स्सत्थ ^^ C^ sattänaf ब्द् सद्ता- नम्. '* C^ पिमा-, ब्द् चिमा-. *^ C^ -सम्मिपना, ब्द् तिपसरआनना. '^ C^ tivase, C' nitiTase corr. to nivase, |Bd casa tivase. '* C'^ adds va, C* va corr. to ca. '^ C' -kare nage, Bd -karo naro.

248 VI. छनिपात. 1. अवारियवग्ग. (39.)

6. नायम् नेर विभजति* ह्ल्नमुक्कत्थमज्झिमे, अविसेसकरो नेरु, हन्द नेरम् jabämaße ति. 26.

तत्थ पथमगाथाय्' अत्थो': यत्थ सन्तानैब्' पन्दित्स्नम् ऐलसम्- पन्नानम् माननस्स अब्बावेन अमानना अवमानवसेन विमानना म्ना- 5 नम् दुस्सिलानैः सरोमानना^ सिया तत्त्ब दिवसम् पि^ न वसेय्य, पाजिय ति एते एत्थ एकसदिसाय* पाजाय^ püjaiiiyä* होन्ति, समकम् सक्कारैः लभन्ति^ hiiiamukkatthamajjhime ति जातिगोत्तकुलपदेसस्त्लाचारनानादिहि* हिने'^च mi^jhime च उक्कत्त्बे च अयम् न विब्बजति^^ हन्दा 'ति तवस्सग्गत्त्बे*' निपातो, जहामसे ति paricci^ima.

10 एवन् च पन वत्वा आभो पि ते हम्सा उप्पतित्वा चित्त-

कातम् एव गता.

सत्था इमम् देसनम्'^ आहरित्या सच्चनि पकासेइया जातकम् स- मोधानेसि: (सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतित्थहि) ,,तदा kaDi'tthahamso ÄnaDdo अहोसि, जेत्थो^' अहम् एया** *ति. नेरु- 15 जातकम् ^^.

5. Äsamkajätaka.

असावत्त् नाम लत ति. इदम् सत्था जेतवने यिहरन्तो पुरानदुतिजिकपलोभनम् आरब्भ कथेसि. वत्थुम् इन्द्रिय- जातके आविब्बयिस्सति. इद्ब पन सत्था तर्न् भिक्खुम्*' „सच्चम् 90 किर त्यम् उक्कन्थितो*' ति पुच्छित्या ,»सच्चम् भन्ते*' ति युत्ते „केन ^^ उक्कन्थापितो सिति" „पुरानदुतियिकाय भन्ते'* ति युत्ते «,समद, एसा इत्थि तुय्हम् अनत्थकारिका, पुब्बेपि त्यम् एतम् निस्साय चतुरन्गिनिम्'^ सेनम् चजित्या ^* बिमयओतपदेसे '^ रोअहन्तम् दुक्खम् अनुभयन्तो तिनि सम्यच्छरानि यसिति** यत्या अतितम् आहरि:

95 अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते

बोधिसत्तो कासिगामे ब्राह्मनकुले निब्बत्तित्वा वयप्पत्तो

1 C^ -बि, B<2 विजानाति. * ब्द् -त्बियमत्त्बो. '^ C^ aattänam, ब्द् aandbänam. * G''' aammatä ? ब्द् समानना. ' C^ दिवसामपि, B^ navaae in Hhe place of dlTasampi. * Bd ekapariaäya. ^ C^ püjäni , C' püjäni corr. to püjiya. ^ C^ adds yä, C' kä. * C^ -deaaibailäcäramnä-, B^ -gottaailapadesa-. ^^ C^ hinenai C* hinena corr. to hine. ** B<I Jänati. ** C* vavaaa-, Bd codanattbe. *• Bd dhammade-. ^* B<2 jethakahaiiiso pana. ^^ Bd adds catuttham. ^^ B<2 adds pakkosäpetvä. *' C* ke, C* ke corr. to kena. . C* -ni, Bd -ni, C* -nl corr. to -nim. »» C* जियित्वा, C* पसित्व्स्. " ब्द् -प्प-.

4. Asamki^ätaka. (380.) 249

तक्कसि]आय^ न्ग्गन्हितसिप्पो इसिपब्बज्जम् पब्बजित्वा वनमाल- फलाहारो अभिन्ना च समापत्तियो च निब्बत्तेत्वा हिमवन्त- पदेसे' वसि. तसिनिम् काले एको पन्नसरोपन्नो सत्तो ताव- तिम्सभवना^ चवित्वा tasmiih थाने पदमसरे एकस्मिम् पद्न्मगब्भे दारिका ह्न्त्वा निब्बत्ति, सेसपदमेसु पुरन- 5 bh&वम् पत्वा पतन्तेसु पि तर्न् महाकुच्छिकम् हुत्वा तित्थत्* एव. तापसो नहाजितोइः^ गतो taiii दिस्वा „anfiesu पदोमेसु पतओतेस पि इदैः महाकुच्छिकम् ह्न्त्वा तित्थति, किन् नु खो कारनन्'* ति चिन्तेत्वा उदकसातिकैः ^ निवासेत्वा तरन्तो गन्त्वा तर्न्* पदुमम् विवरित्वा^ तर्न् दारिकैः दिस्वा ध्ल्तुसैइनम्^ लो उप्पादेत्वा पन्नसालम् आनेत्वा पतिजग्गि. अपरभागे सोल- सवस्स्न्द्देसिका* हुत्वा अभिरापा अहोसि न्त्तमरापधरा अतिक्- कन्ता मादोसम् वन्नम्'^ अप्पत्ता देववन्नैः. तदा सक्को बोधिसत्तस्स न्पत्थानम् आगच्छति. सो दारिकम् दिस्वा „कतो एसा" ति पुच्छित्वा लद्धनियामैः'* सुत्वा „इमिस्सा किर्न् लद्धुम् ^^ वत्ततिति^' पुच्छि. „निवासनत्थानैः वत्थालम्कारभोजन- विधानाम् मारिसा'* 'ति. सो „साधो भन्ते*' ति तस्सा वसनत्- थाय *' फलिकपासादैः मापेत्वा दिब्बसयनम् दिब्बवत्थालम्- कारैः दिब्बन्दपानानि'' मापेसि. सो पासादो तस्सा अभिरा- हनकाले'^ ओतरित्वा bhümiyaiii पतित्थाति अभिराझकाले^^ लम्- ^o घित्वा आकासे तित्थति ^*. बोधिसत्तस्स वत्तपतिवत्तम् कोरु- माना पासादे वसि. तर्न् एको वनचरको^^ दिस्वा „अयम् वो*^ भन्ते किम् होतिति" पुच्छित्वा' „धिता मे'^" ति सुत्वा बारान- सिम् गन्त्वा ,,देव मया हिमवन्तपदेसे एवरापा नाम एकस्स तापसस्स धिता दित्था*' ति रन्नो आरोचेसि. सो सवन- ^^ सम्सग्गेन्* एव बज्झित्वा वनचरम्'^ मग्गदेसिकम् कत्वा चतुरन्गिनिया सेनाय तर्न् थानैः गन्त्वा खन्धावारम् निवे- सेत्वा'"** वनचरकम्'* आदाय अमच्चपरिव्न्तो'' अस्समपदैः

' DA .yam. ' E<1 -ppa-. * Ed -nato. * Bd nha-. * Bd -ta-. Bd omit« tarn. ' C** vicar- « C* dhiti-, C* dhiti- corr. to dbitu, pitu-. C*« -vassapade-. V,d अतिक्कैइतमनुस्सवन्पा. '^ ब्द् पदुमसरतो मय लद्धन् tf. ^* -नत्बाउऐः. ^* Bd dibbaanua-. ^* Pd -ruybana-. '^ Bd äruhanä-. ^^Bdadds fli. " Ed -riko. »« Ed te. »» Bd omlts me. -o Ed -carlkaih. »» Bd निवा-. ^* ब्द् -रिकैः. '^ ब्द् आमच्रगन-.

250 VI. छनिपात 1. अवारियवप्ग. (39.)

पविसित्वा महासत्तैः वन्दित्वा* »,भन्ते, इत्थियो नामब्रह्म- चरियस्स मलम्', तोम्हाकम् ध्ल्तरम् अबैः पतिजग्गिस्सामिति" आह. बोधिसत्तो पन „किन्' नु खो एतस्मिम् पदुमे*' ति आसम्कैः कत्वा उदकम् तरित्वा* आदितभावेद' तस्सा कुमारि- b काय Äsaihkä ति नामैन् अकासि. सो तर्न् राजानम्* „इमम् ग- हेत्वा गच्छा'^ *ति उजुकम् अवत्वा „महाराज इमाय कुमारिकाय नामम् जानन्तो गन्हित्वा गच्छा*' *ति आह. y,तुम्बेहि कथिते नस्सामि^ भद्ते" ति. „अबम्^ न कत्बेमि, त्वम् नामम् जा* नन्तो' गबेत्वा yähiti^S सो ,»8ädhQ" 'ति सम्पतिच्च्बित्वा इतो ^^

10 पत्त्बाय अमच्चेबि सद्धिम् „किन्नामा" न क्बो एसा'' ति नामम् अपद्बारेति. सो यानि दुज्जानानि नामानि तानि कित्तेत्वा „असुका^^ नाम^' ब्बविस्सतिति'' ßodfaisattena सद्धिम् कत्बेसि. बोधि- सत्तो'^ y^na'^ एवइह्नामा'* 'ति पतिक्खिपति. हन्नो'* नामम् उपद्बारेन्तस्स्' एव सम्वच्छरो अतितो '^ हत्त्बिअस्समनस्से

15 सिबादयो वाला'" गन्बन्ति, दिग्बजातिकपरिपन्त्बो'' बोति, मक्खि- कपरिपन्थो व होति, सितेन किलमित्वा बहा^* मरान्ति. राजा „किर्न्" मे एताया'* 'ति बोद्बिसत्तस्स कथेत्वा पायासि '^ Äsam- काकुमारिका प्बलिकवातपानम् विवरित्वा'^ अत्त्बासि. राजा नम् ^^ दिस्वा ,,मयम् ताव'* नामम् जानितुम् न सक्कोम, त्वैः बि-

«o niavante yeva vasa, mayaih गमिस्सामा*' 'ति आह. „महाराज, त्वम् गच्छन्तो मादिसम् ittbiih न लब्बिस्ससि'^, तावतिम्सदे- वलोके चित्तलतावने Äsävati नाम लत अत्थि, तस्सा'^ प्बलस्स अब्भन्तरे दिब्बपानम् निब्बत्तल्ह्'% तर्न् एकम् वारम् पिवित्वा'^ चत्तारो मासे मत्ता ब्न्त्वा dibbasayane sayanti, pana vas-

1 Rd adds ekamantam nlsiditvä patisaiidbäram katvä. * Bd adda hoti. ' Bd kirii. C* kari- corr. to tari-, Bd otari. * C* atita-, C* atita- corr. to änita-, Bd änita-. * Bd mahSri^a in the place of t. r. ' Bd mannissämi. ^ Bd adds ta. » Bd adds va. »« Bd tato. »* C*« kirn- »» Bd -kam. »» C* uäma corr. to नारोआ. ^* -त्ते. *" ब्द् पन एवम् नामा na. ^* Bd adds तस्सा. '^ ब्द् अद्द तदा. ** C* वाला corr. to välä, Bd välä. '• C* -patto corr. to -pantho? Bd -paddho. *o O -patto corr. to -paiithe? Bd -paddho. ** C^ bahu, Bd bahumanussä. ^* C^« kirn. " Bd adds manussesi. ^* Bd adds attänam dasse- tvä. ^^ Bd tain. ^* Bd (ava " Bd adds nie Aacanam sapähi. '^ Bd tassa. C* -ttl, -tti corr. to -ttati. '^ C* pivisitvä.

5. असम्कजातक. (380.) 251

ससहस्से* वस्ससहस्से ' फलति, सुरासोन्दा देवपुत्ता' म्तो फलैब् labhisfiäroa* *ति dibbapänapipäfiaih ^ अधिवासेत्वा वस्स- सहस्सम् निबद्धम्' गन्त्वा तर्न्* लतैः 'आरोगा^ न खो' ति ओलोकेन्ति, त्वम् पन एकसम्वच्छरेन्* एव^ न्क्कन्थितो, आसा- फललाभो नाम स्न्खो, उक्कन्थिति^' वत्वा तिस्सो 5 गाथा अभासि:

1. Äsävati ओआम लत जात गित्तलतावदे,

तस्सा वस्ससहस्सेन एकैः निब्बत्तते फलम्, तर्न् देवा पयिरपासन्ति ताव दारफलम् satiih'. 26. 9. Äsiibs* एव त्न्वम् राज» आसा फलवति सखा, लो

äsiihseth* eva*° so pakkhr\ äsimseth eva*' so dijo. 27. 8. Tassa चासा^' समिज्झित्थ** ताव दारगता 8अति*\ äsiihs* एव तुवैः राज, आसा फलवति सुखा ति. 28.

तत्थ Xsävatiti एवर्ह्नामिका'*, हि yaamä तस्सा फले आऐ उप्पज्जति taamä एयैः नामैः लभि'^, गित्तलतावने ति एवम्नामके उय्याने, tasmiiii 15 किर उय्याने र्न्क्खलताद्त्नैः पभा पयित्थपतित्थानरो *' deTinam sarira- vannaih clttarn** karotf, ten' assa चित्तलतावनन् ति नामम् जातम्, पयिरुपा- सन्तिति पुनप्पुनम् उपेन्ति^^, आसिम्सेवा'* 'ति आबिम्साहि'* येव पत्थेहि येव आसच्छेदकम् ** kammaiii करोबिति **.

राजा तस्सा कथाय" बज्झित्वा पुन अमच्चे सन्दिपातेत्वा " सो दसनामैः '^ कारेत्वा नामैः गवेसन्तो अपरम् पि सम्वच्- छरम् वसि. तस्सा दसनामके पि näniaiii न होति'% असु- कैः'* नामा 'ति वत्ते बोधिसत्तो पतिक्खिपत्^ एव*^. पन राजा „किम्" मे इमाया" 'ति पायासि. सापि*' वातपाने थत्वा अत्तानम् दस्सेसि", राजा „तित्थ त्वैः'\ मयैः गमिस्सामा^' स्स्

* Bd -asena. * C^ -ssa, Bd omita vaaaa-- ' C^ devatäpattä. ^ Bd -naib pi-. » Bd nibandham. C* , C* coir. to tarn. ^ Bd ar-. ® C*« ekam-. Bd dnrapbale pati. ^^ Bd Ssisattho ca. >> C^ Bd .{. <* Bd äsiaatto च. *' C* तस्स व्स्वास, ओ तस्स तविसा corr. to tassa चासा, ब्द् तस्सा तस्सा. ^* Bd -JJbattha >* all three MSS. sati. >* Bd -मकालता. ^^ ब्द् etarii नामम् ल- ब्बति. '" ब्द्सभ्ल्-, C^ ओमित्त् पवित्त्ब. '* ब्द् चित्रम्. *^ ब्द् उपासेन्तिति. *> ब्द् आसिसत्थेता. " ब्द् आसिसति. ** ब्द् आसओच्बेद. '* Bd adds Tadati. B^ गाथाय. '* ब्द् -पातापेत्वा. '^ C^' दसनाम, ब्द् दसनामकम्. '^ 0' बोति, ब्द् नाबोसि. C** -ka. ^ C* -piteva. C*« kirn. »« Bd adds puna. *> Bd adds tarn disvä. ** C* tvam.

252 VI. च्बनिपात. 1. अवार्ल्यवग्ग. (39.)

*ति आह. „कस्मा यसि* महाराजा*' *ति. „तव नामैः जानितुइः न सक्को^1इति'^ „महाराजा, कस्मा nämaiii न जानिस्ससि^ आसा' नाम* असमिज्झनिका'^ n* अत्थि\ एको^ बको पब्बतमुद्धनि थितो^ अत्तना पत्थितैः लभि, त्वैः कस्मा न लब्बिस्ससि', अधि-

5 वासेहि इनहाराजा'* *ति. „एको किर बको एकस्मिम् पदोमसरे गोचरम् गहेत्वा उप्पतित्वा pabbatamatthake nilTyi, so tarn divasaih tatth' eva वसित्वा पुनदिवसे चिन्तेसि: 'अहैः इमस्मिम् पब्बतमत्थके सुखनिसिन्नो, सचे इतो अनोतरित्वा^^ एत्थ्' एव निसिन्नो गोचरम् गहेत्वा पानियम् पिवित्वा इमम् दिवसम् व-

10 सेय्यैः भद्रकम् वत अस्सा* *ति, अथ नैः^^ दिवसम् एव सक्को देवराजा asaranimraathanam " कत्वा तावतिम्सभवने देविस्सरियम् लद्धो चिन्तेसि: 'मरोअ ताव मनोरथो मत्थ- कम् पत्तोय् अत्थि नु खो अरन्ने कोचि अपरिपुन्नमनोरथो* ति " उपधारेन्तो तर्न् बकम् दिस्वा 'इमस्स मनोरथैः मत्थ-

15 कम् पापेस्सामिति*, बकस्स निसिन्नत्थानतो अविदारे एका नदि अत्थि, सक्को तर्न् nadiih^* ओघपुन्नम् कत्वा पब्बतमत्थ- केन पेसेसि, बको तत्थ्* एव निसिन्नो मच्छे खादित्वा पानि- यम् पिवित्वा तर्न् दिवसम् तत्थ्* एव वसि, न्दकम् पि भस्सि- त्वा गतैइ), एवम् महाराज बको पि ताय अत्तनो आसाय*^ फ-

«0 लैः लभि**, त्वम् कस्मा न लभिस्ससिति" वत्वा आसिम्सेथेवा" 'ति आदिम् आह.

तत्थ आसिम्सेथेया^^ ^ति आअइइह्सि येव*% पक्खेह्ल् युत्तताय पक्खि'^ द्विक्खत्तुनि जातताय द्विजोऽस् ताव दारगता^' ति पब्बतमत्थकतो मच्- छानन् च उदकस्स च^' दारभावैः पस्स, एवम् दारगता'^ सरआना^^ सक्- 26 कस्स आनुभावेन^' बकस्स आसा'^ पारिता येवा 'लि'^.

राजा'* तस्सकथम् सुत्वा रापे" बज्झित्वा** कथाय अल्लिनो गन्तुम् असक्कोन्तो'^ अमच्चे सन्निपातेत्वा सतनारोअम्" कारेसि,

I ब्द् पायासि. ' B^ -सिति. ^ ब्द् आब. * ह्द् उआरोअइः. ^ -ज्झिनिका, ब्द् आसमिच्- छनका नाम. * Bd adds me vacanam sunäbi. "^ Bd adds kira. * C^* ttbito. » Cfc« -स्ससिति. ब्द् ऐइअचारेत्वा. ** Bd tarn. " Bd asuramni-. '* Bd adds so. >* C* Cd Dadi. »* Bd आसा. »« ब्द् लभति. »^ ब्द् äsiihsatevä. " ब्द् आसिसत्थेवा. »» ब्द् आसिसेथ येवा. '^ all three MSS. -i. Bd dijo. " Bd -^atesa. ** C^ kancassa, C* -kaihcassa. ** Bd -to. ** समना. *• ब्द् -वे. ''' ब्द् आसर. ^* C*« ओमित् सक्कस्स - - - ति. " ब्द् अथ राजा. =*° ब्द् एवरापे. ^* Bd adds tassä. '^ Bd adds räjä. '^ Bd satamnämakam.

5. असम्कजातक. (380.) 253

सतनामवसेन ^ गवेसन्तस्सापि 'स्स' अन्दैः सर्ह्वच्छरैः अतितैन्. सो तिन्नैः सम्वच्च्बरानैः अच्चयेन बोधिसत्तम् उपसम्कमित्वा „सतनामवसेन असुकैः नाम^ भविस्सति भन्ते^' ति पुच्च्बि. ,,न जानासि मबाराजा'* 'ति. सो ,,गमिस्साम्* इदानि^ मयन्^' ति बोधिसत्तम् वन्दित्वा पायासि. Äsariikakuinä- 5 रिका प्न्न pbalikavätapänaiii" निस्साय त्बिता*. राजा तम्^ दिस्वा „त्वैति तित्त्ब, mayaiii गमिस्सामा^' *ति आब. ,,Ka8मा मबाराजा*' *ति. „त्वैः मैब् वचनेन्* एव सन्तप्पेसि^ न कामरतिया, तव मद्बुरवचने^ बज्ज्बित्वा वसन्तस्स मम तिनि सम्वच्छरानि अतिक्कन्तानि, इदानि गमिस्सामिति^^*' वत्वा लो

4. सम्पेसि क्बो मैः वाचाय, न च सम्पेसि कम्मना'^ मल सेरेय्यकस्स्* एव" वन्नवन्ता अगन्द्बिका ". 29.

5. Apbalaiii madburaiii वाचैः यो मित्तेसु पकुब्बति'^ adadarii^* अविस्सजम्" भोगर सन्धि तेन्' अस्स जिरति. 30.

6. Yaifa हि कयिरा*' तर्न्" हि वदे, यम् न कयिरा*' न तर्न् वदे, इब् अकरोन्तम् भासमानम् परिजानन्ति पन्दिता. 31. (J. 363 y.<>.)

7. बलन् च वत मे क्बिनैति, पाथेय्यन् च न विज्जति, सम्के पानुपरोधाय^% हन्द दानि वजाम्' अबन् ति 32.

इमा गाथा अब्बासि.

Tattha sampesiti santappesi pinesP^, सेरेय्यकस्सा'^ 'ति कन्तक- 3o कुरन्दकस्स^'. देसनासिसम् एव्' एतैः^', yarii किन्चि पन सुवन्नकुरन्दकजिव- sumanädikaiii ^^ अन्नम् पि पुप्फम् अगन्द्बकैः'^ सब्बन् तर्न् सइइधाय्' एवम् आह, वइउइअवन्ता अगैइधिका ति यत्बा सेरेय्यकाद्ल्नैब् '* मल वन्नवन्तताय das8अन्त्>iia तप्पेति अगन्द्बताय'^ गैइधेन न तप्पेति e\am त्तम् पि maiii दस्सजिअरचनेः' एव तप्पेस्त्'^ न कम्त्नना^* ति दिपेति, अददन् ति भद्दे'° 95 यो*' imtii) नाम भोगर्ब् दस्सामिति मधुरवचनेन वत्वा tatii bhogaih^* adadaiito avisai^ento*' kevalam madhuravacanam eva karoti teiia saddhiiii assa

* ब्द् -मकवसेन. ' C^* -सन्तापिस्स. ^ ब्द् असुकानाम, C^ -कनामा. * Üd -म दानि. ^ ब्द् बलिकविमानवात-. ' Bd adds va. ^ C* tarn corr to uam, B^ naib. ^ Bd -tappessasl ' Bd -nena. B^ -स्सामाति. '^ ब्द् कम्मुना. *^ ब्द् सेदेय्यकस्स्द्व, C^ सेरेय्यकस्सेय्यव. " ब्द् -द्बका. ^* ब्द् पक्कप्पति. »* C* अद्दम्, 0* अदम्. ब्द् विसज्जर्ह् " ब्द् करिया. »" ब्द् tvarii. »» C*» सम्खेपानुपरोधाय. C*« प्त्नेसि, ब्द् नेसि. ** C** -कास्सा. ब्द् मल सेदेय्य- कस्सा. ^' B<2 कन्दिकरन्दकस्स. ^' ब्द् एव तर्न्. ** ह्द् -करन्दकजयकुसुमादि-. " ब्द्-धिकम्. " C** -काकादिनम्, ब्द्सादेय्यकादिनम्. " ब्द् धिताय " C^« तप्पेति, ब्द् सन्तप्पेसि. " ब्द् कम्मुना. '^ C^* bhadda. C^* so " C** bhoge. " Bd avissajjanto.

254 VI. छनिपात. ]. Aväriyava^ga. (39.)

मित्तस्स सन्धि ^ जिरति मित्तसन्थतो ^ ओअ घतियत्ल् *, पाथेय्यन् हि भद्दे मय्हैः तव मधुरवचने ^ बन्द्बित्वा' तिन्ल् सइह्वच्छरादि वसन्तस' एव* हत्थिअस्सरथपदातिसैह्क्बातैः^ बलैइ च kbinarii मैइद्स्सानम् ब्बत्तवेतइइअ- सैह्खातम् पाथेय्यन् च n' अत्थि, saiiike पानुपरोधाया* 'ति स्व्-आहम् इध्' 5 एव अत्चनो जितितविनासम् आसैह्कामि, हन्द इदान्* आबइआ गच्च्बामित्ल्.

Äsamkakamärikä रन्नो वचनम् सुत्वा „महाराज, त्वैः मय्हम् नामम् जानासि, तया वत्तम् एव, मम नामम् इदम् मे पितु कथेत्वा मम् गन्हित्वा याहिति'^ रद्ना सद्धिम् सल्लपन्ति* 8. एतद् एव हि मे दामैः यइह्दाम्* अस्मि'^ रथेसभ, 10 आगमेहि^' महाराज, पितरैः आमद्तयान्र् अहन् ति 33.

आह.

तस्स्' अत्थो: यन्नामा *' अहम् अस्मि तर्न् एतम् '' äsariibat' एव मम नामन् t1.

राजा'^ बोधिसत्तस्स सन्तिकम् गन्त्वा वन्दित्वा ,,भद्ते 15 तुम्हाकैत्) ध्ल्ता ÄsaihkäDäam'"'' ति आह^\ „नामम्नातकालतो पत्थाय '^ गहेत्वा गच्छ महाराज" *ति. सो महासत्तम् वन्दित्वा फलिकविमानद्वारम् आगन्त्वा'^ ^^भद्दे पितरापि'* मय्हम् दिन्ना, एहि दानिति'^". »,Ägamehi'^ महाराज", पितरम् आमन्तयाम्* अहन्" ति वत्वा पासादा ओतरित्वा महासत्तम् वन्- 90 दित्वा खमापेत्वा रन्नो सन्तिकैन् आगता. राजा तर्न् गहेत्वा बारानसिम् गन्त्वा पुत्तधिताहि वद्धन्तो piyasamväaam वअइ. बोधिसत्तो अपरिह्ल्नज्झानो ब्रह्मलोके अप्पज्जि.

सत्था इमम् देसनम्*' आबिरित्या सच्चानि पकासेत्या जातकम् स- मोधादेसि: (सच्चपरियोसाने उक्कन्त्बितभिक्खु sotäpatiipbale पतित्- 95 थहि) „तदा Äsamkakumärikä पुरानदुतियिका अहोसि, रिगा उक्कन्थि- तभिक्खु, तापसो'^ अहम् एवा*' *ति. Äsamkajätakam'^.

» Bd saddhi. * C*« -sandhavo, -santhavo. * C* Ed -ti-. Bd -nena. * C bajjbitvä, Üd anubujhitvä. * C^^ SFeva, C* sseva corr. to carantasseva. ^ C^ -padäui-, C' -padäni- corr. to -पदाति-, ब्द् -पदादि-. ^ C^* अअइह्खेपानु- परोधा. all tbree MSS. -ti. '^ qju -asmim. '* Bdj -metba. >* yarii nämarii. ^* C^ adda tesain. ^* Bd tarn स्न्त्वा राजा. *' C^ -कम्निमा, C -क- रिमामा corr. to -kanämä , Bd äsaiikä-. ^* Bd adds tarn sutvä mahäsatto. *^ Bd adds tarn. Bd adds आह. i> ब्द् पितरा ते. ^^ ब्द् दानि गमिस्सामि ति. *^ C*^* आह-, आह- corr. to äga-. " C^* -räjä ti. " Bd dhammade-. "* Bd adds paiia. *^ Bd adds pancamaih.

6. म्त्गालोपजाउक. (381.) 255

6. मिगालोपजातक.

न्स् मे रुच्चन् ति. इदम् सत्था जेतयने Tiharaato एकम् दुब्बओअभिक्खुम्^ आरब्भ कथेसि. सत्था तर्न् ब्बिक्खुम्' „सच्* एअम् किर त्यम्' दुब्बचो*** ति पुच्छित्या „आम भन्ते" ति युत्ते ,,द खो भिक्खु इदान्* एय^ पुब्बे पि त्यम् दुब्बचो*, दुब्बचभायम् ^ 5 पद निस्साय पन्दितानम् यचनम् अकरोन्तो येरम्बयातमुखे^ नि- द्बनम्^ गतो सिति'* यत्या अतितम् आहरि:

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो गिज्झयोनियम् निब्बत्तित्वा' अपरन्नगिज्झो '^ दाम अहोसि. सो गिज्ज्बगनपरिवुतो गिज्ज्बपब्बते*^ वसि. लो पुत्तो पन्* अस्स मिगालोपो*' नाम थामबलसम्पन्नो अहोसि, सो अन्नेसरो गिज्झादम् सिमम् अतिक्कमित्वा ओच्चैउ^* अप्पति^\ गिज्झा „पुत्तो यो'^ atidöraih उप्पत्तिति'*'^ गिज्ज्बरन्नो आचिक्खिम्सु. सो^^ तर्न् पक्कोसित्वा „त्वम् किर तात अतिअच्चम् gacchasi'S अतिन्च्चैः गच्छन्तो जिवितक्खयैः पाप्न्निस्ससिति'^ वत्वा तिस्सो 15 गाथा अभासि:

f. न मे रुच्चम् मिगालोप*^ यस्स ते तादिसा गति,

अतच्चम् तात पतसि, abhümiih तात सेवसि. 34. «. चतुक्कन्नैति व*' केदारैः'^^ यदा ते पथवि सिया

ततो तात निवत्तस्सा, मास्स" एत्तो परैः गमि. 35. षो

8. सन्ति अन्ने" पि सक्न्ना पत्तयाना विहन्गइदा,

अक्खित्ता वातवेगेन नत्था ते सस्सत्ल्समा'^ ति. 36.

तत्थ मिगालोपा*^ हि प्न्त्तैब् दामेनलपति, अत्न्च्चैः तात पतअउइ तात त्वम् ऐइनेएअम् ग्ल्ज्झानैः सिमैः अतिक्कमित्वा अत्लुच्चम् गच्छसि, चताक्- कन्नम् व^* केदारन्^^ ति इमिन्&स्स'* सिमम् आचिक्खति", इदम् vattaiii 95 होत्त्: तात यदा ते अयम् महापथवि चतुक्कन्पकेदारैः ** विय रिया एवम्^^

' Bd dnbbacca-. ' Bd adds pakkosäpetvä. * ^d adds bhikkha. * Bd -ccosi. ^ Bd adds dnbbacco. Bd -reo yeva. ' Bd -täbhimakhe. * C* -na, O -na corr. to -naiii, Bd byasanam. * C^ Bd -ttetvä. '^ G^ apanna-, B^ apanandogijho. n Bd gijhakntapa-. *• Bd miga-. Bd atiaccam. ** nppatti corr. to up- patati, Bd npatati. ** Bd te putto. *• uppattiti corr. to uppatatiti, Bd upatatiti. »^ B* tarn सुत्वा सो. ** C* ओमित्स् गच्छसि, गच्छासि. *• ब्द् च. '^ C*« केता-. " C* मस्सु, ब्द् मासु. " C*« अन्नो. " ब्द् पस्सत्ल्-. »* ब्द् इमिनामस्स. " C^avikkbatl, acikkhati corr. to आचि-. '• C* -र, C* -र षोर्र्. to -TO. " Bd omits evam.

256 ^'1 छनिपत. 1. अवरियवग्ग. (39.)

खुद्दिका व्ल्य हुत्व्स् पन्नायेथ* अथ त्वम् एत्तका थाना निवत्तेय्यासि , एत्तो परैब् गमिति, सन्ति अन्ने पिति न केवलम् त्वम् एव अन्ने पि गिज्झा एवम् kariiiisü हि दिपेति, अक्खित्ता ति ते पि अम्हाकम् ऐमैः अतिक्कमित्वा गता वात- vegeiia आकत्ल्धिता nassiiiisu, सस्सतिसमा^ ति sasaati हि' पथवि, पब्बतादिहि 5 समम् अत्तानैः mannamäiiä अत्तनो %a86a8अहस्8a}>ariiuäna]ii आयुइः अपारेत्व्&पि अन्- तरा व^ नत्था^ ति अत्थो.

मिगालोपो^ अनोवादकत्ता पिलु वचनैः अकत्वा लइह्घन्तो

लइह्घन्तो पितरा^ अक्खातम् सिमैः दिस्वा तम्^ अतिक्कम्म

कालवाते पत्वा तेपि* छिन्दित्वा उप्पतितो वेरम्भवातमुखम्

10 पक्खद्दि. अथ नैः वेरम्भवाता pahariihsn. सो तेहि पह-

तनिअत्तो^^ व^' खन्दाखन्दैः होत्वा आकासे व" अन्तरधायि.

4. अकत्वा अपरन्नस्स '^ पितु वद्धस्स'^ भासनम् कालवाते ^^ अतिक्कम्म येरम्बानम् यसम् अगा^^. 37.

5. तस्स पुत्ता च दारा च्द्, ये c^ अन्ने अदि\jiymo

15 सब्बे य्जसनम्'^ आपादुम् अनोवादकरे दिजे ^^. 38.

6. £यम् पि इध यद्धानम् ^* यो याक्यम् ^^ दयबिय्झति अतिसिमचरो दित्तो गाज्बो यतितसासनो " ,

सब्बे य्यसनम् '^ पप्पोन्ति अकत्वा वद्धसासनन्^' ति 39. इमा तिस्सो अभिसम्बुद्धगाथा.

20 तत्थ अनुज्ल्विनो ति तर्न् निस्साय ज्त्वनका^^, अनोवादकरे दिजे*' ति

tasmirö मिगालोपगिज्झे'^ ovädarii अकरोन्ते'^ सब्बे p' एते तेन सद्धिम् अतिसि- मम् गौत्वा vinäBaiii päpuniibsn. £वम् पिति'^ ब्बिक्खवे यत्बा सो गिज्झो एवम्'^ यो aniio पि गबत्थो व pabbi^ito hitänukampakänaiii ^" वद्द्बानम् ^^ वचनम् न गन्बाति^^ सो पि अयम् simarii अतिक्कमित्वा चरौतो दित्तो" गब्बितो'^

25 गिज्ज्बो व व्यसनम् पापुनातिति.

Sattfaä इमम् देसनम्^^ आहरित्वा'^ जातकम् समोधानेसि: „तदा मिगाइओपो'^* दुब्बचभिक्खु अहोसि, अपरन्नो'^ अहम् एवा** *ति. मि- गालोपजातकम् ^^.

1 hd -yittba. ^ Bd passati-. ' Bd omits sassatibi * Bdvi. ^ Bd natbi. * Cfc* add ti. ' Bd pituno. « C^* nam. » C^« tehi. '<> ßd pabata-. "Bd omits va. *> Bd yeva. '^ C^ aparanassa, Bd apanandassa. '^ Bd vudhassa. ^^ C^' käle-. " Bd gatarii. " Bd bya- •» C«» -ro dijo. Bd वुद्धानम्. " C** -यन्. "* C*^ वातित-, C* वातित- corr. to vätita-? Bdvätuta-. " Bd vudha-. •* Bd adds pi. ** jivananakä, Bd jivikä. C** -gijjho, Bd migalopagijhe. " all three MSS. -to. " biti corr. to piti Bd piti. Bd adds pi. " Bd -pi-. »« Bd vuddhä-. »i Bd ganbati " Bd rilto. " Bd gacchauto. ** Bd dhamiuade-. *^ Bd adds saccäni pakäsetvä. ^^ Bd miga- '^ C^ aparann o, C aparaiito corr. to -ranpo, Bd apanando pana. ^^ Bd miga - - - karii chathaiii.

7. Sirikälakann^äUka. (882-) 257

7. सिरिकालकन्निजातक.

नु कालेन' यन्नेना 'ति. इदम् सत्था जेतवने यि- हरन्तो अनाथपिन्दिकम् अरब्भ कथेसि. सो हि सोतपत्तिफले पतित्थितकालतो पतिहाय अखन्दानि पन्चसोअनि रक्खि', भन्य्लिपि 'स्स पुत्तधितरो पि däsd^pi भतिम् गहेत्या कम्मम् करोन्ता' कम्मक- 9 रापि सब्बे रक्खिम्सु येय. अथ्* एकदियसम्^ धम्मसभायम् क- थम् समुत्थापेसुम् : „आयुसो अनाथपिन्दिको सुचि c* एय सुचिपरियारो च बुत्या चरतिति*'. सत्था आगन्त्या „काय नु 'त्थ भिक्खये एतरहि कथाय सन्निसिन्ना** ति पुच्छित्य „इमाय नामा** *ति युत्ते^ „भिक्- खये* पोरानकपन्दितपि सुचिपरियारा^ अहेसुन्** ति यत्या अतितम् आहरि: 10

अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो सेत्थि^ ह्न्त्वा दानम् अदासि स्त्लम् रक्खि' उपो- satfaakammam करि*% भरियापि 'स्स पन्चास्ल्लानि रक्खि, पुत्- तधितरो पि dä6अकम्मकरपोरिसापि*\ सो सुचिपरिवारसेत्थि t' एव*' पन्नायित्थ. &o^* चिन्तेसि : „सचे मया सुचितरसिलो ^^ 15 कोचि आगमिस्सति '* तस्स मैन निस्ल्दनपल्लैह्कम् निपज्जन- सयनम् दातुम् न युत्तम्, अनुच्छित्थम् ^^ अपरिभुत्तम् दातुम् वत्ततिति'* अत्तनो उपत्थाने येव एकपस्से ^" अपरिभत्त- पल्लम्कन् च सयनन्'* च पन्नापेसि^^. तस्मिम् समये चातुम्महाराजिकदेवलोके Virüpakkhamahär^jassa धिता कल* 90 कन्नि" नाम धतरत्थमबाराजस्स '* धिता सिरि" च'* नामा *ति इमा द्वे बह्निन् ''^ गन्धमालम् '* आदाय ^^अनोतत्ते किलिस्- सामा*' *ति Anotattapitthiih " गच्छिम्सु ^°. तस्मिम् पन दहे बहानि तित्थानि, तेस बद्धानम् तित्थे ब्न्द्धा व" नहा- यन्ति'^, पच्चेकबद्धानम् तित्थे पच्चेकबुद्धा व'\ भिक्- 99

' all three MSS. -le*. ^ Bd rakkhati. > G^ -taiiarii, B^ -to. * Bd adds bhik- kbn. ^ adda na. * Bd adds idiiieva pnbbe pi. ^ Bd suci yeva parivirä ca. B C* setthiib. * Bd rakkhati. ><^ Bd uposathaiii. >* Bd karoti. " Bd adds pancaailinf rakkhisn. '' Bd tveva. ^* Bd atbekadivaaam so. ^^ B^ sace yo •Qcipaiivärasilako. ^* Bd आगच्छिस्सति. >' C^ aoQcci-, बेइ अनुच्च्बिकथनि. '' ब्द् अत्त्ब अत्थनो Tasanatbänaaseva एकपस्सेन. ^* ब्द् सेनासनन्. C^ paöäpäpeai. *^C* -yannl corr. to -kaDni, Bd -kapdica. " Bd datha ratbassa mabä-. '* C^ siri, Bd siri. ** Ck omits ca. >> Bd -bu. '* Bd mälägandbam. " Bd -pi- tham. Bd iga- '• Bd yeva. *^ Bd nbä-. >> Bd omits va and adds obäyanti.

Jftttte. लु. 17

258 ^I' छनिपातो. 1. अविरियवग्ग. (39.)

खानम् तित्थे भिक्खा व^ तापसनैः तित्थे तापसा व\ चातम्महाराजिकादिस छसु कामसग्गेसु देवपत्तानैः तित्थे देवपत्ता व^ देवधितानम् तित्थे देवधिता व दहायन्ति'. तत्र्* इमा' द्वे गन्त्वा^ „अहम् पथमम् नहायिस्सामि % अहम् 5 पथमन्'* ति तित्थत्थाय कलहम् kariihsu. कालकन्नि' ^^अहम् लोकैः * विचारेमि, तस्मा पथमम् नहायिताम्' योत्त्* अम्हिति^^' वदति. सिन्* ,,अहम् महाजनस्स इस्सरियदायिकाय* पतिपदाय थिता'^, तस्मा पथमम् नहायितम्' yutt' amhiti**'* vadati. |,amhesn pathamam नहायितुम्' य्न्त्तरापम्*' चत्तारो म-

,10 हाराजानो जानिस्सन्तिति^' तेसम् सन्तिकम् गन्त्वा ,,अम्बेसा का'* पथमम् अनोतत्ते'* नहायितुम्' यत्तरापा'' ति पुच्छिम्स. धतरत्थ-विरापक्खा ,,न सक्का अम्हेहि*' विनिच्छितुन्^* ति विराल्ह-वेस्सवनानम्** भारम् अकम्सु. ते ,,अम्हेहि^^ पि न सक्का, सामिपादमाले ''^ येव पेसेस्सामा" 'ति सक्कस्स सन्-

15 तिकम् पेसेसम्. सक्को तासम् वचनैः स्न्त्वा चिन्तेसि: ,,इमा द्वे पि मम मनस्सानम् नेव धितरो, न सक्का मया इमम् अत्तम् विनिच्छितुन्^' ति, अथ ता'* आह: »»बारानसियम् सचिपरि- वारो दाम सेत्थि अत्थि, तस्स घरे अनच्छित्थासनन् c* एव*^ अनुच्छित्थसयनन् च पन्नत्तम्, तत्थ निस्त्दितुन् च*^ स-

fo यितुन् च'* लभति pathamaifa नहायितुम्* य्न्त्तरापा" ति. तर्न् सुत्वा कालकन्न्ल्** तर्न् खनम् नेव निलवत्थम् निवा- सेत्वा निलयिलेपनम् विलिम्पित्वा निलमनिपिलन्धनम्^* पिलन्- धित्वा" यन्तपासाने** विय देवलोका" ओतरित्वा मज्झिमयाम- समनन्तरे सेत्थिनो पासादस्स अपत्थानद्वारे सयनस्स

95 अविदारत्थाने ** nllaramsiih विस्सज्जेत्वा आकासे अत्थासि. सेत्थि

> Bd adds obäyanü. * Bd nhä-. > Bd tattha imi. « Bd äg.. « C'» -kapni, Bd -kan^i devadhitä. * Bd adds pSlemi. ^ B<Z yuttakomhiti. » Bd siri. * Bd siriyädiyikäya. ^^ Bd dhitä. ^^ Bd yuttämhiti. >' Bd adds vä. >' Bd adds ma. ** Bd -tattadahe. " C* -he, C* -he corr. to hehi. *• C* -näijam, C* -näuam corr. to -nänaiii, Bd विराल्हकुवेरतेस्सवनानम्. '^ G^ अम्हे. '^ C सामि-, ब्द् ते अम्बेहि पि न सक्खिस्सम सक्कस्स पादमालमेव. ** Bd sakko. C^ anacci-, Bd anucchithapallankaib, omitting ceva. '^ G^ nisidananca, Bd -tum vä. " Bd -tum vä. '> all tbree MSS. «kanDl. *^ Bd omiu maol. '* Cfe -dhi, -dhi corr. to -धित्वा >• ब्द् -पाहनो. " ब्द् -कतो. " ब्द् -रे थाने.

7. Sirikälakann^ät&क. (382.) 259

ओलोकेत्व तर्न् अद्दस, दस्सनेन्* एव्* अस्स^ अप्पिया अहोसि अम- नापा. सो ताय सद्धिम् सल्लपन्तो पथमम् गाथइअ आह: 1. न कालेन' वन्नेन न चापि पियदस्सना,

वा' त्वम् कस्स धिता, कथम् जानेमु तर्न्* म-

यन् ति. 40. 5

तत्थ कालेना^ 'ति म्लवन्नेना* W अअइइरतत्त्बाभरनतन्देन^, न चापिपियदस्सना ति धातुसो ब्बिक्खवे सत्ता सम्सन्दन्तिति ^ हि वुत्तैब्, अयन् च देवधिता अनाचारा दुस्सिला, तस्मा दस्सनेन्* एव्* अस्स* अप्पिया जता, तेन्* एवम् आब^°, त्वन् ति का** च ^' त्रम् अयम् एव पात्बो.

तर्न् स्न्त्वा कालकन्न्ल्'* दुतियम् गाथम् आह: लो

o. महाराजस्स्* अहम्** ध्ल्ता विरापक्खस्स चन्दियाय् अहम् कलि अलक्खिका, कालकन्निति मम् विदा, ओकासम् याचितो देहि, वसेमु तव सन्तिके ति. 41.

तत्त्ब चन्दिया ति*^ कोधनभावेन बि मय्बम् catidfti नामम् kariibsUi अलक्खिका ति निप्प्नोन'*, मम् विद्ग् ति एवम्*^ मम् cätummabäiÄ^ikadeva- 15 लोके जानन्ति, वसेमा*^ 'ti mayam ajja>* ekarattim tava santike Taaeyyfima, etasmiiii me anaccbitthäaaue okäaam debitl.

ततो बोधिसत्तो ततियम् गाथम् आह: n, किम्सिले किम्समाचारे परिसे निवसे" tnvaiiiy

प्न्त्था मे एआलि अक्खाहि यथा जानेमु तम्'^ मयन् ति. 42. 90

Tattba uivase'^ ti taya cittena vasasi'* patittbabasi.

Tato attiftio gunam kathentl catuttham गाथम् आह: 4. मक्खि पलासि säramhhl issnki macchan satho

so mayham puriso kanto laddham yassa^* vinassatiti. 43.

तस्स्^ अत्त्बो: यो प्न्रिसो अत्तनो कतगुपम् न जान्स्ति गुपमक्क्बि बोति ^^ अत्तनो किस्मिन्चि कारने कत्बिते किर्न् abaiii एतम्'® जानाम्ल्ति" yogaggähaiii ''

^ Bd sabadassanenevasaä. ' C Bd -le-. ' C^ mä, O corr. to vä. * C^ tarn. ' all tbree MSS. -le-. * Bd nilena va-. ' Bd sariravannena vattbä-. ' G* naiiitandantTti corr. to aaiii-, Bd na saifasarantiti. * Bd अस्सा. ^^ ब्द् तेने- वाह. '* C^ yä. ** G^ omit ca. >* C* -kanpi, Bd -kanni pi. ^* Bd -ähaiii. 13 Bd adds kodhanä. '* Bd nippannä. ^^ G* evam. '" Bd vasemu tava san- tike. ** B^ maybam acca. G** anacd- and add sayaneva, Bd anuccbitbasa- yane. " G* nivesase, nivasase, Bd nlvise. *• G*« tarn. G*« nivesase, Bd nivise. ** Bd cittenivisasi. " Bd yasam, C yasa corr. to yassa. ■* G^ evatam. '^ Bd njä-. *' Bd yoggagäbam.

17*

260 व्र्* छनिपात. 1. अवारियवग्ग. (39.)

गन्हाति अन्नेहि किन्चि कतम् दिस्वा सारम्भवसेन कारनुत्तरैः करोति परे लाभैब् ^ लब्बओते न तुस्सति मय्हम् अच्च्बरियम् पतेसैः बोतु मय्बम् एव होता 'ति बकसम्पत्तिम् गबेत्वा' परस्स tineiia' तेलबिन्दुम् पि न देति keräfi- यलक्खपेन समन्नागतो butvfi अत्तनो सन्तकम् परस्स अदत्ता तेबि तेबि अपि- ^ येहि परसन्तकम् * एव क्बादति यस्स लद्द्बम् द्बओअम् धन्नम् नस्- aati^ न तित्थति सुराद्बुत्तो अक्क्बधत्तो इत्थिधुत्तो हुत्वा लद्द्बम्* विना- बेति^ अयम् एतेबि गुनेबि समन्नागतो पुरिसो मय्बम् कन्तो पियो मनापो, एव- रोपे अहैः चित्तेन पतित्त्बहामिति.

सा^ येव पन्चमच्छत्थसत्तमगाथा' अभासि: 10 5. कोधनो न्पनाबि च पिसुनो हि विभेदको

अन्दकवाचो^^ प्बरसो सो मे कन्ततरो ततो. 44.

6. अज्ज-स्सुवे" ति पुरिसो सदत्थइ^ नावबुज्झति, ओवज्जमादो कुप्पति, सेय्यम् सो अतिमन्नति. 45.

7. Davappaladdbo^^ puriso sabbamittehi dhamsati*^,

15 S9 मय्बम् पुरिसो कन्तो, तस्मिम् बोमि औआमया ति. 46.

तापि इमिना व नयेन वित्थारेतब्बा^^, सम्खेपतो पन्' एत्त्ब: कोद्बनो ति अप्पमत्तकेन पि कुज्ज्बनको, उपनाबिति परस्स अपराद्बम् बदये त्ब- पेत्वा सुचिरेन पि तस्स अनत्त्बकारको, पिसुनो^* ति प्ल्सनावाचो^^, विब्बेदको ति अप्पमत्तकेन पि मेत्तिब्बिन्दनको **, अन्दकवाचो** ति सदोसवाचो '^, फ-

20 रुबो ति त्बद्द्बवाचो, कन्ततरो ति सो पुरिसो मय्बम् पुरिमम्बापि'^ कन्त- तरो पियतरो, अज्जस्सुवे^' ति इदम् कम्मम् अज्ज कातब्बम् इदम् सुवे*^ इदैः ततियदिवसादिसा 'ति एवर सो sadattbaiii^' अत्तनो kiccaiii n&वबुज्ज्बति नजानाति) ओवज्जमानो ति ओवदियमानो, सेय्यम् सो'^ अतिमन्गतिति जातिगोत्त- कुलपदेससिलाचारग्न्नेहि uttaritarara uttamapuggalam tvam maybam kirn pabo-

95 सिति^^ अतिक्कमित्वा मन्नति, दवप्पइअद्द्बो^* ति रापादिसु कामगपेसु नि- रन्तरम् दवेन पलद्धो^^ abbibhöto वसे'^ कतो^®» द्बम्सतिति तया'^ maybam kirn katan ti आदिनि वत्वा सब्बेः' एव मित्तेबि द्बम्सति'^ परिबिय्यति, अनामया ति अहम् एतेबि गुनेबि समन्नागते पुग्गले निद्दक्क्बा निस्सोका होमि, तर्न् लब्बित्वा'^ aniiattha अनालया बुत्वा वसामिति.

' ब्द् परलाब्ब. ' ब्द् निग्गुहित्वा. ' Bd tinaggena. * Bd parassa san-. ^ Bd Tina-. * Bd repeats laddbarö, cfr. Sn. v. 105. ^ Bd adds yeva. * B^^ atha sä. * O -ma- corr. to -mä-, Bd paiicamacbatbamasattamamgäthä. C -no con. to -DO, Bd -no. " O अत्थकवा, ब्च्ष् कन्दकवाचो. " ब्द् अज्जसुवे. " ब्द् अवद्द्बल्न्द्द्बो. * ^ C^ यम्सति, G* याम्- corr. to dbam-, . Bd -mitte padbamsati. 1* c*» -tobbam. " C* Bd -no, 0* -no corr. to -no. " C* -nä- corr. to -nä-, Bd -na-. ^^ Bdmitta-. i* Bd kapdaka-. '<> C* -sä-, Bd saddosa-. >^ G^ पुरिमब्बाति, ओ परिसम्बाति, ब्द् परिसम्बापि. ^* Bd sve. '' Bd parattbam. »* C** seyyaso, Bd Boyaso. ** Bd atositi. " Bd avappaluddbo. " Bd niran- taradathanam paluddbo. ^* Bd vasam , C' repeats vase. '* Bd gato. *^ Bd tassä. '1 Bd adds bimsatl. " Bd ala-.

7. सिरिकालकन्नुआतक. (382.) 261

अथ नम् गरहन्तो महासत्तो अत्थमम् गाथम् आह:

8. अपेहि एत्तो त्वम्^ एआलि^ n' एतम् अम्हेस विज्जतिय् अन्नम् जनपदम् गच्छ निगमे राजधानियो' ति. 47.

तत्थ अपेह्ल्ति अपगच्छ, नेतम् अम्हेसा 'ति एतम्' मक्खादिकैब् तव पियभातकरनम् अम्हेस^ द विज्जति n'* अत्थ्स्, निगमे राजधानियो' ति 5 निगमे पि अन्ने' ra^jadhäniyo ^ पि अन्नत्थ गच्छ यत्थ मयथ् न वसाम* *ति दिपेति.

तर्न् स्न्त्वा एआलकन्न्र् अद्दिता' ह्न्त्वा अनन्तरम् गा- थम् आह:

9. अहम् पि खो तर्न् जानामि: n* एतम् त्न्म्हेसा" विज्जति, इओ सन्ति लोके अलक्खिका, सम्घरन्ति ^^ बह्न्म् धनम्,

अहम् देवो च मे भाता उभो दम्" विधमेमसिति. 48.

तत्थ नेतम्तुम्हेबाऽत्ल् यम् ' ' मम पियब्बावकरनम् मक्खादिकम् ' * येन^* अहम् अत्तन्द्पि समन्नागता तर्न् तुम्हेसु n' अत्थिति अहम् पि'^ एतम् जानामि, सन्ति लोके अलक्खिका ti anne panjT loke निस्सिला न्ल्प्पुन्ना सन्ति 15 सम्घरन्तिति ते निस्सिला निप्पुन्न्&पि ^' समाना एतेहि मक्खादिहि*^ बह- धनम् सम्घरन्ति*^ पिन्दम् करोन्ति, उभो नन्*^ ति तर्न् पन एतेहि सम्- घरित्वा*^ थपितम् धनम् अहन् च मय्हम् e^a^^ भाता देवो^* च नाम दे- वपुत्तो ति उभो पि एकतो हुत्वा विधमेम" नासेम, अम्हाकम् पन बहु- दिब्बभोगा'^ अत्थि. दिब्बानि आसनान्ल् दिब्बानि सयनानि'^ त्वम् ददेय्यासि न'^ SO वा, को मे तया अत्थो ति वत्वा पक्कामि.

तस्सा पक्कन्तकाले सिरि देवधिता सयद्नवन्नेहि वत्थ- विलेपनेहि" सुवन्नदस्सदेन च" अलम्कारेनगओत्वा" अपत्- थाओअद्वारे पितरम्सिम् '* विस्सज्जेत्वा समेहि पादेहि समम् प» थवियम् पतित्थाय सगारवा अत्थासि. तर्न् दिस्वा महासत्तो m पथमम् गाथम् आह: 10. न दिब्बेन वन्नेओअ पथव्या'^ सुप्पतित्थिता,

त्वम् कस्स ध्ल्ता, कथम् जानेमु tarn'' mayan

ति. 49.

1 C** ओमित् त्वम्. ' ब्द् -थानिये. ' evarii. * Bd adds pi. * Bd adds vä. * Bd passämä. ^ all three MSS. -kanni. ^ C^ addhi-, O atthi- corr. to addhi-. » C** add na. Bd samkharanti. Bd mam. " Bd ayam. »» C*« -karana- makkhädinaiii. ** Bdomitsyena. '' Bd adds kho. ^* C* nippuri, C निप्पाप्ल् n Qk* -काहि. »8 0c ubho pi nan, nan cor«.to Un. " Bd sainkba-. " Bd adds vä. '* davo. " Bd -माम. >' ब्द् बहाउइ -भोगानि. ** ब्द् सयानि. " Bd HO. " C* adds vilepi. " Bd omits ca. " Bd -rena ig-. " 0* -sl, -rasi, Bd pitaramsi. ^^ Bd पथब्या, C^ पथब्या. ^i ओष्» तम्.

262 VI. छनिपिउ. 1. A^iriyaTftgga. (39.)

तत्थ दिब्बेना 'ति तिस्ल्त्थन अत्तमेन.

Tarn satvä SirT dutiyam गाथम् अह: 11. महाराजस्स्* अहम्' ध्ल्ता धतरत्थस्स' सिरिमतो, अहम् सिन् च लक्खि च, भारिपन्ना ति मैः विदा, 5 ओकासम् याचितो dehi, vasemu tava santike ti. 60.

तत्थ सिरि च लक्ख्! 'ति सिन्ति च लक्खिति च अहम् एव द अन्ना, भारिपन्ना ति मम् विदा 'ति मैः चातुम्मबराजिकदेवलोके पथविसमाय ▼इपुलपन्नाय' समन्नागता ति जानन्ति, वसेमा 'ति तव सन्तिके औअच्च्बित्थासने * सयने च एकरत्तिम् वसेय्याम okäaam मे देहिति.

10 ततोपरम्

19. किम्स्ल्ले किम्समाचारे पुरिसे निवसे' तुवम्,

पुत्था मे लक्खि अक्खाहि यथा ^ jänemn tarn * mayam ". 51 . in. Yo वापि सिते अथवापि न्न्हे

वातातपे दम्ससिरिम्सपे च 15 . खुदम् पिपासम् अभिभ्न्य्य सब्बम्

rattimdivam yo satatam niyntto

कालाभतन्' च न हापेति अत्थैः*^

सो मे मनापो निवसे च तम्हि^^ 52. 14. अक्कोधनो मित्तवा चागवा च*' 90 सिलापपद्दो असथो अज्जुभातो"

सम्गाहको सखिलो सन्हवाचो

महत्तपत्तो ** पि ओइवातव्न्त्ति '^

तस्म्" अहम् पोसे" विपुला भवामि

उम्! सम्न्द्दस्स यथापि वन्नम्. 53. 95 15. यो वापि" मित्ते अथवा अमित्ते

setthe sarikkhe athaväpi hlne

अत्थम् चरन्तम् अथवा अनत्थम्

आवि रहो सम्गहम् एव वत्ते

/

» अहन्. * B<V -रथ. » -लाय प-. C** अनुच्चि-, ह्द् अनुच्छिथा. * C^« nivasase, B/ viae. * B<^ katom. ' C^' tarn. > C^ Bd mayanti. * Bdf ka^ lägatan. *^ Ck attham. " C^ tanhi corr. to Unhi, tanhi corr. to namhi, Bd nlvasemi tamhi. »* C* va, va corr. to ca. *■ C*< -te, Bd uju-. ** C* mahanta, mahatta-? B<1 mahattam-. ^^ Ck* -ttim. >* Bd tassähaiii, Ck« poso, Bf tatmim haih poae. ^^ B^ cipi.

7. Sirikälakapn^ätaka. (382.) 263

वाचम् न वज्जा फर्न्सम् कदाचि मतस्स जिवस्स च' तस्स होमि. 54.

16. एतेसम् यो अन्नतरम् लभित्वा कन्ता' सिरि' मज्जति अप्पपन्नो

तैब् दित्तरापैः विसमम् चरन्तम् ^

कर्त्सवाचम्* व विवज्जयामि. 55.

17. Altana^ knrote lakkhiih alakkhiih knrut' attanä,

न हि लक्खिम् alakkhiih aflno anfiassa कारको ति 56. सेत्थिस्स प्न्च्छा* होति सिरिया vi88अज्जदा^

तत्थ daihsasiriiiiBape ति ^ariisä वुच्चन्त्ल् पिन्गलमक्खिका , सब्बा* ^^ मक्खिकजाति * अधिप्पेता, siriihsapä tP > digh^itf ki , दम्सा च सिरिम्सप च दम्सऐरिम्सपा , tasmim daibsaBiriibsape satl, idaifa vuttaiii hotl: yo ma- häsetthipuriso alte unhe vätätape daihaasirimsape vS sati etehi सितादिहि पिलियमानो पि etärii c' एव ऐतादिनि खुदैः pipäaan चि 'ति सब्बम् p' एतैब् परिस्सयम् अब्बिभुय्य अब्बिब्बवित्वा तिनम् विय^' अगपेत्वा रत्तिम्दि- 15 ▼अम् कऐवनिज्जादिसु c' एव dänasilädfsü च aatatam अत्तनो कम्मेसु युत्तो^' अत्तानैब् योजेत्वा वत्तत्ल्**, का]आभतन्चा^^ 'ति कस्ल्कालदिसु कसिआदिनि^* द्बन- परिअचागसिलरक्खनद्बम्रोअसतनादिकालेसु '^ धनपरिच्चजनादिभेदम् दि|त्ब- dbammaaamparäyieukbävaham^^ अत्थैब् न हापेति य्न्त्तपयत्तकाले करोति येव 80 maybaiii मनापो तस्मिन् च प्न्रिसे अहम् निवसामिति, अक्कोद्बनो ति अद्बि- 90 वासनखन्तिया aamanoägato, मित्तवा ति कल्यानमित्तोबि समन्नागतो, चागवा ति द्बनपरिच्चागयुत्तो, सम्गाबको ति mittasamgabaämisaaariigabadbainiDasam- गबानम्** कारको, सक्बिलो ति मुदोवाचो, बफताचो ti mattavacano ^^, ma- hattjapatto^* pi nivätaTVttlti mahantam tbanaifa vipnlarii issariyaifa patto pi yaaena anaddbato nicavutti panditänaiii ओतादकरो बोति, taatäbamposeti 25 taamim अबम् पुरिसे, विपुला ब्बवामिति अक्बुद्दिका बोमि, सो M मबतिया सिरिया पदत्त्बानम् *', आमि'* aamuddaaaa यत्ब्&पि तन्पन् ति यत्बि नाम सदिन्द्दस्स वन्नम् ओलोकेन्तानम् उपरापरि आगच्च्बमान्स् आमि^' विप्न्ला क्बायति एवम् अबैन् तस्मिम् पुग्गले विप्न्ला बोमिति दिपेति, आवि रबो ति सम्मक्बा |च परम्मुखा च, सम्गबमेव वत्ते ति एतस्मिर्ह् मित्तादिब्बेदे पुग्गले च- सो तब्बिद्बैः सम्गहैः एव वत्तेति पवत्तेति^^, न वज्जा ति यो च कदाचि kis- minci pi kSle pbarusavacanam na vadeyya madboravacano boti, matassa Ji-

* C^ Ta. ' hd -ti. * B/ -rim, Bei sTri. * Bd karissataUm, 6/ karisafbänam.

* Bd -no. * hd पुच्च्बिता. * C^ -iiaib, ब्द् तिसिज्जना. ^ hd adds vä. * B^ adds इद्बदम्साति, i<» ब्द् सरिकपा. " B<i omits ti. ^* G^ tinampi. " Bd niyn-. ** Bd -Jetoib vattatTti. ^* Bd kälägat-. ** G* -ädbina corr. to -ädina, -ädbi €orr. to -ädi, Bd -ädini. " G* omits dhana. *" Bd •yikasu-. >* ब्द् -न्गा- -न्ग्ल्- -सन्गाबानम्. '** ब्द् मत्बरव-. " ओक्ष् मबन्त-. " ब्द् सम्पत्बा-. ■• G* -1. '* G* omits pavatteti, M bas -si.

264 ^I- Ghanfpäta 1. अवारियवग्ग्त्. (39.)

vassa cä^ 'ti tassiham poggalaBSa matasaa pi JiTantassa' pi पत्तिका' होमि, इधलोके पि परलोके पि तादिसम् एव भजामिति* dasaeti, etesam yo U' eteaain सिताभिभवनादिनम् * हेत्था वत्तगुनानम् ^ यो पग्गलो एकम्^ पि गनैः प- m^jati pamusaati* पन'** ndnuyui^atiti अत्थो, कन्ताऐरि^^ कन्तसिरिम्^' 5 कन्तमैरिन्^'ति तयो*^ पाथा, taaarii vaaeaa अयैः अत्थयोजनि: यो पुग्गलो सिरिम् लभित्ति i' कन्ता मे सिरि भरियत्थाने'* थिता ति एतसम् अन्नतरम् गु- नम् पमज्जति'^ यो पुग्गलो kantasiriih piyasiriiii इच्छन्तो व*^ एतेसम् गु- नानम् anfiataram लभित्वा पमिज्जति'* यो व पुग्गलो सिरिम् *^ labliitvä kantarii मनापम् सिरिम् ^^ eteaam गुनानम् afiDataram पमज्जत्!ति'% appapanfio ति 10 निप्पन्नो, तर्न् दित्तरापम् विसमर चरन्तन् ति तर्न् अहम् दित्तसभा- वम् गब्बितसभावम् " कायदुच्चरितादिभेदैब् यिसमम् चरन्तम् सुचिजातिको म- नुस्सो गाथकापम् विय दोरतो तिवज्जयाम्त्ति'*, अन्नो अन्नस्स क्स्रको ति एवम् सन्ते लक्ख्लिः अलक्खिम् ऐल्नो पुरिसो अन्नस्स कारको न्स्म n* अत्त्बि यो कोचि अत्तना'* लक्खिम् अलक्खिम् करोतिति.

15 एवम् महासत्तो सिरिदेविया वचनम् '* अभिनन्दित्वा „इदम् "

अनच्छित्थम्'* आसनन् च सयनन् च तय्हम् येव'* अनुच्छ- विकम्, निसिद c* एव निप्पज्ज चा^* ति*° आह. तत्थ वसित्वा पच्चासकाले निक्खमित्वा गात्न्मिनहाराजिकदेवलोकम् गन्त्वा अनोतत्तदहे पथमम् नहायि. तर्न् पि'* सयदम् सिरि-

90 देवताय परिभोत्तभावेन सिरिसयैः न्स्म जातम्. सिरि- सयनस्सायम् " वम्सो. इमिना कारनेन याव्' अज्जतना'* सिरि- सायनन् ti vnccati.

सत्था इमम् देसनम्*^ आहरित्या जातकम् समोधानेसि : „तदि सिरिदेति Üppalarannä अहोसि, सुचिपरिरारसेत्थि'' अहम् एरा'* 'ति. सिरि- 95 कलकन्निजातकम्'^

* C*« वाचा. " C*« जिवितस्स. * ब्द्भित्तिका? * C*« भवामिति. * C*» ओमित् एतेसम् यो ति. * ब्द् सिहातिगवादिनम्. ^ C^ -ganaih ne, C* -ganam ne corr. to -गुनानम्. ^ ब्द् पुग्गलो सिरि लभित्वा एकेकम्. * ब्द् -मुय्हति. '^ ब्द् पुन- पुन्नम्. " C* -सिरि, ब्द् कवनासिरि. »» -sirim, Bd omits this word.' " Bdsiri. >* Bdadds pi. " C* -itthä, -itthä corr. to -itvä. »• Bd igsariyäthäne. " Bdadds pamuyhatl. " C** ca. »» Bd 8ampiOJ»ti. ** Bdeirl, C*«omlt sirim. " Bd sari. " Bd sampajjatiti. " Bd tobbipariUssabbävarö. •* €*• -मि. «» ब्दत्तेना व अत्तनो. ** ब्दद्द्स् सुत्वा. " Bdiddham. C^« anacci-, Bd anucchitham. ^* Bd omits yeva, C^ tuyha yeva, tuyha yeva corr. to tayham yeva. '^ Bd anucchavikapallanke ca sayane ca निसिदाहि उइप्पज्जाहि ति, C^nisi- दमेव--, निसिद वेव - -. *^ ब्द् न्बायितम् alabhi tarn. " Bd -naasa ayaro. »« Bd -näpi. »* Bd dhammade-. »* Bdadds pana. Cfe-la-, C* -la- co^r, to -la-, Bd sirikälakandi - - sattamam.

8. कक्कुमातक. (d83.) 265

8. कक्कुतजातक,

सुचित्तपैतच्छदना ति. इदम् सत्था जेतयने वि- हरन्तो एकम् अक्कन्थितभिक्खुम् आरब्भ कथेसि. तर्न् भिक्- खुम् सत्था „कस्मा उक्कन्थितो siii" पुच्छित्रा »,एकम् अलम्कत- इत्थिम्^ दिस्ता किलेसयसेन भन्ते** ति युत्ते „भिक्खु इत्थियो नाम 5 तन्चेत्या उपलापेत्य' अत्तनो यसम् गतकाले यिनासम् पापनेन' बि- लारि* यिय होन्तिति^** यत्या^ अतितम् आहरि:

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो अरन्ने कक्कतयोनियैः निब्बत्तित्वा अनेकसत- kQkkntapariväro अरन्ने वसति. तस्स अविदारे एका बिलारिकापि^ 10 वसति, थपेत्वा बोधिसत्तम् सेसकुक्कुते' अपायेनवन्चेत्वा खादि. बोधिसत्तो तस्सा गहनम् न गच्छति*. चिन्तेसि: „अयम् क्न्क्कुतो अतिविय सत्बो'^ अम्हाकन् च सथभावम् ^' न्पायकुसलयिआवम् *' न जानाति, इमम् मया^' 'भरिया ते भ- विस्सामिति* उपलापेत्वा अत्तनो वसम् आगतकाले खादितम् वत्त- 15 तिति'* तेन निसिन्नरुक्खस्स रोआलम् गन्त्वा वन्नभासन- पब्बन्गमाय वाचाय तैः याचमाना पथमम् गाथम् आह: 1. स्न्चित्तपत्तच्छदन*^ लम्बचालविबन्गम ^^

ओरोह^^ दमसाखाय, मधा भरिया भवामि ते ति. 57.

तत्थ सुचित्तपत्तच्छदना*^ 'ति सुचित्तेहि पत्तोहि कतच्छदन, 90 मुधा*^ ति विन्स् मालेउअ kifici गहेत्वा.

तर्न् सुत्व बोधिसत्तो „इमाय मम सब्बनातका*^ खा- दिता, इदानि मम् उपलापेत्वा खादितुकामा^^ न्य्योजेस्सामि नन्" ति चिन्तेत्वा दुतियम् गाथम् आह: 3. चत्न्प्पदा'^ त्वम् कल्यानि'*, दिपद्* आहम्" मनोरमे, 95

migi pakkhT असन्नुत्ता*', अन्नम् परियेस सामिकन् ति. 58.

' Bd alankaupatiyattam itthi. ' Bd -läbhetvä. * B^i päpuni. * Bd lolabiUri. ^ Bd hotitl. * Bd adds tunhi ahosi tena याचितो. ^ ब्द् .का. * ब्द् avaaese कु-. * ब्द् तसा gamanam na iccbati. Bd patho. *^ Bd patha-. *' Bd -vaoca. i> Bd adds aham. ^* hd -च्च्बा-. " लम्पिचाल-. ** ब्द् ओराब. ^^ मुदानि corr. to मुधाति, ब्द् द्बमचि. '^ ब्द् सब्बे नितिका. ** Bd adds abosi. Bd -di. »> Bd -ni. " Bd dvi-. » C^» pakkhiva as-, Bd pakkbi asamyuttä.

266 VI. CbaiiipSU. 1. Aviiiyavagga. (39.)

तत्थ मिगिति biläiim सन्द्बायिह, असन्नुत्ता ति जयम्पतिका भवितुम् अयुत्ता^ असम्बन्द्बा' वा, n' अत्थ्' एतसम् त्दिसो सम्बन्द्बो ति दिपेति.

ततो' ,,अयैः अतिविय सत्बो S येन केनचि उपायेन नैः^ व&चेत्वा खादिस्सामिति*' चिन्तेत्वा ततियैब् गाथम् आह: 5 n. कोमारिका ते* हेस्सामि मन्जका पियभानिन्र्,

विन्द मम् अरियेन वेदेन, सावया^ मम् यद् इच्छसिति. 59.

तत्थ कोमारिका ति अहम् एत्तकम् कालम् अन्रम् पुरिसम् न जानामि} तव कोमारिकभरिया * bhavissfimiti ?अदति, मन्जुका piyabhänfniti तव मधुरकत्बा पियभानिनि येव ब्बतिसआम्ल्, विन्द मन् ति पतिलभ मम्, अरि- 10 येन वेदेना 'ति सुन्दरेन पतिलाभेन, अहम् हि'^ इतो पुब्बे pnriaasamphas- सैः न जानामि त्वम् पि इत्थिसम्फस्सम्^', इति पकतिया ब्रह्मचारि ब्रह्म- चार्ल्नम् मम् निद्दोअएन लाभेन लभ, सावया^^ मम् यदिच्छस्ल्ति अथ मे vacanaiii न एअद्दहसि द्वादसयोजनाय बारानसिया भेरिन् चरापेत्वा ayaifa मे दासिति सावय, मम् *' अत्तनो däaiiii कत्वा गन्हा 'ति वदति ^*.

15 ततो बोधिसत्तो ,,इमैब् तज्जेत्वा पलापेत्निः तत्ततिति'* चिद्-

तेत्वा चतुत्थम् गाथम् आह:

4. सकुनखादिनि'* लोहितपे^* चोरि कुक्कुतपोथिनि*^

न त्वैब् अरियेन वेदेन ममम् भत्तारैः '* इच्छसिति. 60.

तत्थ न त्वम् अरियेनाऽति tvaiii अरियेन ब्रह्मचरियवासलाभेन न 90 मम्** भत्तारर्ब् इच्छसि वन्चेत्वा पन खादिम्काम्&सिति'® तर्न् पलापेति'*.

पलापेत्वा" गता न पन ओलोकेतुम् पि विसहि.

5. एरम् पि चतुरा näii दिस्वान पयरैः'* नरम्^* नेन्ति सन्हाहि राचाहि biläii यिय कुक्कुतम्. 61.

6. To ye'^ uppatitam attham na khippam annbigjhati (- supra p. ist.) 95 amittayasam anyeti pacchä ca-m-anutappati '*. 62.

^ hd aaamynttä. ' C -baddhä. * Bd tarn sutxä Uto. * Bd patho. ^ tarn, Bd omit« naiü. C* ne, le? Bd ke. ^ -nini, C* Bd -nini. C* अआचया, ब्द् सावयम्, B/सावय. * Bd -kä-. ><> Bd ahaiii pi bi. ^* Bd adds जानासि. *^ C^ अआमया, ब्द् सावय. ^' C^ aavamayaiii, C* aayaytmaib. ^^ G^ ▼अदाति, ओ यदामि. *^ C^ सक्न्नोखदिनि, aakünekhSdini corr. to sakune-? ^* Bd कुकप्पादिनइआ लोहितपा. " C* -pothfei, -पोथिनि. " C** ह-. " ब्द् न त्वम् a. ब्रह्मएअरियेन वापलाभेन maiii. च्क् -सि तस्स पिपेति, C' -सि naasa पापेति. '* Bd .peai. ^* Bd adds va. '** so Bd; C'^ vassan, vasan, Bf sidhanani. " C** taram. »* Bd ca. ''* Bd ca anu.

9. Dhammaddhi^igätaka. (384.) 267

7. यो ये^ उप्पतितम् अत्थम् खिप्पम् एव निबोधति mu^ate सत्तुसम्बाधा ' कुक्कुतो य बिलारिया इल् 63. इमा अभिसम्बुद्धगाथा '.

तत्थ चतुरा त्त् cätuiiyena समन्नागता, iiäriti इत्थियो, नेन्तिति अत्तनो वसैः अपनेन्ति, बिलारि यिया हि यथा बिलान् तर्न् कुक्कुतम् नेतुइब् वायमि^ ^ एवैः अओना* नारियो नेन्ति येव, उप्पतितम् अत्थन् ति उप्पन्नम् किन्चिद् एव atthaiii, न अनब्न्ज्झतिति* यथासभावेन न जानाति, पच्छा] एअ मनु- तप्पतिति^ पच्छा च ऐइअतप्पति, कक्कुतो ऽति यथा सो^ नानेन* सम्- paniio काक्कुतो बिलारि तो मुत्तो एवम् सत्त्न्सइह्बाधतो मच्चति*^

सत्था इमम् देसनम्" आहरित्या सच्चानि पकासेत्या जातकम् लो समोधानेसि : (सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले पतित्- थहि) तदा कुक्कुतन्गा * ' अहम् एय अहोसिन् ति. कुक्कुत जातकम्*'.

9. धम्मद्धजजातक.

धम्मम् चरथ नातयो ति. इदम् सत्था जेतयने यिहरन्तो एकम् कुहकम्^* भिक्खुम् आरब्भ इलथेसि. तदा हि 15 सत्था „न भिक्खये अयम् इदान्* एय*^ पुब्बे पि कुहको येया** हि यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो सकनयोनियम् निब्बत्तित्वा वयप्पत्तो सकुन- सम्घपरिवतो समुद्दमज्झे दिपके वसि. अथ्' एकच्चे %o कासिरत्थवासिनो वानिजा दिसाकाकम् गहेत्वा नावाय सैनुद्दम् pakkhaDdiihsn. समुद्दमज्झे नावा भिज्जि **. दिसाकाको*^ तर्न् दिपकम् गन्त्वा चिन्तेसि: „अयम् महासकुनसम्घो, मया कु- हककम्मम् कत्वा एतेसम् अन्दकादि c* एव छापके च खा- दितुइः वत्ततिति" सो ओतरित्वा सकुनसम्ग्बस्स मज्झे मुखम् 25 विवरित्वा एकेन पादेन पथवियम् अत्थासि. „को नाम त्वैः सामिति'* सकनेबि पुत्थो „अहम् धम्मिको नामा" 'ति आह. „कस्मा पन ekapädeaa थितो सिति". „मया दुतिये पादे

1 hd ca. ' Bd muDcate सन्त्तिअधमिउआता. ' ब्द् ओमित्स् अभि. * C^ वायामि. ^ Bd anna. * C" omits aau. ^ C^ aim- corr. to manu-, Bd anu-. ^ Bd omits 80. * Bd näna. ^^ Bd muncatiti. *> Bd dhammade-. *' Bd adds pana. ** Bd adds athamaib. ^* Bd -ka. Bd adds kuhako. ** Bd नावाय भिज्- जन्ह्. » » ब्द् यादिसा-.

268 ^I- घनिपात. 1. Aväriya^agga. (39.)

निक्खित्ते पथवि धारेतुम् न सक्कोतिति^^S „अथ कस्मा मुखम् विवरित्वा तित्थसिति". 9,मयम् अन्नम् आहारम् न खादाम, वातम् एव पिवामा'" *ति, एवन् च पन वत्वा ते स- क्न्ने आमन्तेत्वा ओवादम् वो दास्सामि, तर्न् स्न्नाथा^* *ति तेसम् ^ ओवादवसेद पथमम् गाथम् आह:

1. धम्मम् चरथ नातयो, धम्मम् चरथ, भद्दम्वो» धम्मचार्ल्' स्न्खम् सेति अस्मिम् लोके परम्हि *ति. 64.

तत्थ धम्मम् चरथा 'ति कायसचर्ल्तादिभेदैब् धम्मम् करोथ, नतयो ति ते आलपति, धम्मम् चरथ bhaddaifa वो ति एकवारम्* चरि- तो त्वा ओसक्कथ पोन^ चरथ्' एव, भद्दम् वो bhavisaatitl, सुखम् सेतिति देसनास्त्सम् एतैहि धम्मचारि पउअ* sakhaiii तित्थति गच्छति निसिदति सयति^ सब्बिरियापथेसु सुखितो होतिति द्ल्पेति.

सकुना »^अयम्^ kohanaenaandakäni* खादितुम् एवम् व- दतिति'' अजानित्वा तैः वन्नेन्ता दुतियम् गाथम् आहम्सु: 15 ' «. भद्दको वत्' अयम्*° पक्खि दिजो परमधम्मिको^ एकपादेन तित्त्बन्तो धम्मम् एवनसासतिति^^ 65.

तत्थ dhammame^ä 'ति सभावम् एव अनुसासतिति कथेत्ल्**.

सकुना तस्स दस्सिलस्स सद्दहित्वा ,,त्वम् किर सामि अन्- नम् ^^ गोचरम् न^* गन्हसि, वातम् एव- भक्खेसि'^, तेन हि

90 अम्हाकम् अन्दकानि च छापके च ओइओकेय्यास्हि'^ वत्वा गोच- राय गच्छन्ति. सो पापो तेसम् गतकाले अन्दकानि छापके च कुच्छिपारम् खादित्वा तेसम् आगमनकाले उपसन्तो हुत्वा मुखैन् विवरित्वा एकेन पादेन तित्थति. सकना आगन्त्वा पत्तके अपस्सन्ता „को न खो खादतिति*^ महासद्देन विर-

25 वन्ति, „अयैः काको धम्मिको" ति तस्मिम् आसैह्कमत्तम् पि न करोन्ति ^'. अथ्' एकदिवसम् महासत्तो चिन्तेसि: »जिध पुब्बे कोचि परिपन्थो*^ n* अत्थि, इमस्सागतकालतो पत्थाय जातो, इमम् परिग्गहेतम् वत्ततिति'* सो सकुनेहि saddhiih गोचराय गच्छन्तो विय हुत्वा निवत्तित्वा पतिच्छन्नत्थाने अत्थासि.

1 -siti. » Bd khädämä. * cfr. Dhp. v. 168, aJlthreeMSS. -i. * Bd -cäram. ^ Bd punapTinnam. ^ C^ pana. ^ Bd seti. ** hd adds käko. * Bd «dds ceva chäpake »° Bd vatäyam. ^* Bd -niti. »^ gd -si " C* anna. »* C* omito na, has added na. ** -asi. *• C^« -roti. " C^ -panne, C* -uttho corr. to -pantho, l\d -bandbo.

9. Dhammaddhaji^äUka. (384.) 269

Käko^ »gatcb सकुना^' ति निरासम्को हुत्वा उत्थाय' गद्त्वा अप्दकानि च छापके च खादित्वा पनागन्त्वा मखम् विव- रित्व एकेन पदेन अत्थासि. सकुनराजा सकुनेसु आगतेसु सब्बे saDDip^täpetvä „अहम् वो अज्ज पुत्तकानैः परिपन्थम्' परि- गन्हन्तो इमैः पापकाकम्* खादन्तम् अद्दसम्, अथ नैः 5 गन्हामा" 'ति सक्न्नसम्घम् आनेत्वा सम्परिवारेत्वा^ „सचे पलायति गन्हेय्याथ नन्" ति वत्वा अवसेसगाथा* अभासि: 8. नास्स सिलम् विजानाथ, अनन्नाय पसम्सथ,

भुत्वा अन्दन् च पोतन् च धम्मो धम्मो ति भासति. 66.

4. अन्नम् भनति वाचाय, अन्नम् कायेन कुब्बति, 10 वाचाय नो च कायेन न तर्न् द्बम्मम् अधित्थितो. 67.

5. वाचाय सखिलो मनोविदुग्गो पतिच्छन्नो^ कापसयो ^ .कन्हसप्पो धम्मधजो गामनिगमसाध्न्*

भद्दको^^ द्न्ज्जानो प्न्रिसेन बालिसेन'^ 68. 15

6. इम् अम् त्न्न्देहि पक्खेहि पादा c^ इम्|इम् विपोथथ, छवम् h' इमम् विनासेथ, नायम् सम्वासनारहो ति. 69.

तत्थ नास्स सिलन् ति न^* अस्स अल्लम्, अनन्नाय 'ति अजिनित्वा भुत्वा ति खादित्वाइ वाचाय नो च कायेन 'ति अयम् हि वचनेन्' एव .धम्मम् चरति ^* कायेन पन न करोति, न तर्न् धम्मम् अधित्थितो ति tasmirii^^ जानि- 30 तब्बो यथ्&यैः धम्मम् भनति तर्न् न अधित्थितो*^ tasmiin धम्मे न पतित्थितो, वाचाय सखिलो ति*^ वचनेन मुदु, मनोविदुग्गो ति मनस्स् विदुग्गो दुप्पवेसा^^ विसमो, पत्ल्च्छन्नो*^ ति यस्मिम् बिले सयति तेन छन्नो, कापसयो ति बिलासयो, धम्मधजो ति सुचरितधम्मम् धजैः कत्वा विचरनेन धम्मधजो^*, गामनिगमसाधा*^ *ति गामेसु च निग- d5 मेसु च साधु, भद्दको ति सम्भावितो, दुज्जानो ति अयम् एवरापो दुस्सिलो पतिच्छन्नकम्मन्तो बालेन*^ अन्नानेन पुरिसेउअ न सक्का जानित्न्म्, पादा चि- मन्^* ति अत्तनो^^ पादेन च'* इमम्, विपोथथा ति पहरथ हनथ, c ह वन् ति लामकैहि नायन् ति अयम् अम्हेहि सद्धिम् ekasmiih थाने सम्- वासैः न अरहत्स्ति.

> Bd adds pi. ' B(i वुथाय. .^ ब्द् -बन्धो. * ब्द् पापकम् का-. ^ ब्द् .सम्- घम् आमन्तेत्वा तर्न् परि-. * ब्द् सेस-. "^ C^* छन्नो. * ब्द् कापसयो व. ' ब्द् -गमासु साधु. C^ omit bhaddako, B<i has sammato. ^^ C^ bälayena, C* bälasena. »» C*« silam, omitting tlna. ** C*» vadatl. ** Bd Usmä, »'^ C* adds na. *" C^ hoti. " B4 nappaveso. '^ C^ add channo. >* C^ dhamma- dharo, G^ dharo corr. to -dhigo. '^ Bd -गमासु साधा. *^ ब्द् बालिसेन. ^' C^ पादाविमन्, C पादाविममन् corr. to pSdäcimaman. ^' Bd repeats attano. ** C^ pädeva, C pädeva corr. to pädo ca.

270 VI. छनिपात. 1. अवारियवग्ग. (39.)

एवन् च पन वत्वा सकुनजेत्थको सयम् e'^a लम्घित्वा तस्स sise^tuDdena पहरि, अवसेसा' तुन्दपादपक्खेहि पह- riiiisu. सो तत्थ्* एव जिवितक्खयम् पापुनि.

सत्था इमम् देसनम् आहरित्या जातकम् समोधानेसि : ,,तदा 5 काको कुबकभिक्खु अहोसि, सकुनराजा' अहम् एवा" 'ति. धम्मद्- धजजातकम्\

10. नन्दियमिगजातक.

सचे ब्राह्मन गच्च्बेसिति^. इदम् सत्त्बा जेतयने यि- बरन्तो एकम् मतिपोसकभिक्क्बुम्* आइरब्ब्ब कथेसि. तर्न् हि 10 सत्त्बा „सच्चम् किर त्वैः भिक्कु गिहि पोसेसिति" पुच्च्बित्ता „सच्चम् ब्बन्ते" ति ,»किन् ते बोन्तिति" „मातापितरो भन्ते" ति वुत्ते „सद्बु साद्बु ब्बिक्क्बु पोरानकपन्दितानम्' यम्सम् पालेसि, पोरानकपन्दिता बि तिरच्च्बानयोनियम् निब्बत्तित्यपि ^ मातापितुन्नम् ^ जियितम् अदम्सा** 'ति यत्या अतितम् आबरि:

15 अतिते कोसलरत्त्बे साकेते कोसलराजे* रज्जैः कारेन्ते

बोधिसत्तो मिगयोनियम् निब्बत्तित्वा वयप्पत्तो नन्दिय- मिगो नाम बुत्वा सिलाचारसम्पन्दो मातापितरो पोसेति. तदा कोसलराजा मिगवित्तको होति, मनुस्सादम् कसिकम्मादिनि कातुम् अदत्वा मलिआपरिवारो देवसिकम् मिगवम् ^^ गच्छति. मनस्सा

20 सन्निपतित्वा ,,ayyä^S अयम् राजा अम्हाकम् कम्मच्छेदम् " करोति^ घरावासो विनस्सति, यन्'* नान मयम् Anjaoavanaay- यानम्^* परिक्खिपित्वा द्वारम् योजेत्वा पोक्खरनिम् खनित्वा तिनानि रोपेत्व दन्दमुग्गरादिहत्त्बा अरन्नम् पविसित्वा गोम्बे पहरन्ता^^ मिगे निहरित्वा परिवारेत्वा गोरापानि विय वजम्

95 न्य्यानम् पवेसेत्वा द्वारम् पिदहित्वा रन्नो आरोचापेत्वा^* अत्तनो कम्मम् करेय्यामा** 'ति मन्तयिम्सु. „अत्थ्* एसो ^^ उपायो'^ ति सब्बे एकच्छन्दा हत्वा उय्यानओ) सज्जेत्वा अरन्नम् पविसित्वा

^ -sam. ^ adds sakunä. ' B^ adds pana. ^ B^ adds navamam. * B^^ gacehasiti. * Bd मातु-. ^ ब्द् निब्बत्तापि. * ब्द् .तातिअम्. * all three MS8. -राजा» ब्द् -वधम्. ** C^ अय्ये. " ब्द् -दकैः »» ब्द् यम्. »* ब्द् -व- naiii अय्यानम्. ^* ब्द् पहारन्तो. " ब्द् -चेत्वा. '^ ब्द् ते अत्थेसो.

10. NaDdiyamigi^ätaka. (385.) 271

योजदमत्तत्थानम् ^ परिक्खिपिम्सु. तस्मिम् खने नन्दियो एकस्मिम् खुद्दके* गुम्बे मातापितरो गहेत्वा भामियम् नि* पन्नो होति. मनुस्सा नादाफलकावधहत्था बाहुना बाहुम्' प्ल्लेत्वा tarn gumbam parikkhipimsn. Ath* ekacce mige olo- केन्ता* तर्न् गम्बैः पविसिम्सु. नओदियो ते दिस्वा »»अज्ज मया 5 जिवितम् परिच्चजित्वा mätä^itannaih ^ जिवितम् दातम् वत्ततिति'^ चिन्तेत्वा अत्थाय मातापितरो वन्दित्वा y,अत्द्म तत, इमे मनुस्सा इमैन् गुम्बम् पविसित्वा अम्हे तयो पि पस्सिस्सन्ति^ तुम्हे एकेन्* न्पायेन जिवेय्याथ, जिवितम् वो सेय्यो, अहर त्न्म्हाकम् जितित- दानम् दत्वा मनुस्सेहि* गुम्बपरियन्ते^ थत्वा गुम्बे ^ पह- लो तमत्ते' येव निक्खमिस्सामि, अथ ते म्मस्मिम् खुद्दक^ गुम्बे एको येव मिगो भविस्सतिति *°* मन्नमाना गुम्बम् न पविसिस्सन्ति^^ तुम्हे अप्पमत्ता होथा^' *ति मातापितरो खमा- पेत्वा गमनसज्जो अत्थासि. सो मनुस्सेहि ग्न्म्बपरियन्ते थत्वा उन्नदित्वा^' गुम्बे पहतमत्ते ^' येव ततो निक्क्बमि. i5 ते ,,एको v' एत्थ^* मिगो भविस्सतिति" गुम्बम् न'^ पविसिम्सु. नन्दियो^^ गन्त्वा मिगानम् अन्तरम् पाविसि. मनुस्सा परि- वारेत्वा सब्बे*^ मिगे उय्यानम् पवेसेत्वा द्वारम् थकेत्वा रन्नो आरोचेत्व सकत्थानानि अगमिम्सु. ततो पत्थाय राजा सयम् एव गन्त्वा एकम् मिगम् विज्झित्वा गहेत्वा *' एति ** पे- सो सेत्वा वा'^ आहरापेसि'\ मिगा वारम्" थपयिम्सु. पत्तवारो मिगो एकमन्ते तित्थति. तर्न् विज्झित्वा गन्हन्ति^'. नन्दियो पोक्खरनियम् पानियम् पिवति, तिनानि खादति, , वारो पन्* अस्स न ताव पापुनाति. अथ बहुन्नम्^* दिवसानम् अच्चयेन तस्स मातापितरो तर्न् दत्थुकामा हुत्वा y^amhäkam पुत्तो नन्दिय- m मिगराजा नागबलो थामसम्पन्नो सचे जिवति अवस्सम् वतिम् ]अम्घित्वा अम्हाकम् दस्सनत्थाय आगमिस्सति, सासनम् अस्स

» C* -ne, €• -ne corr. to -nam. " Bd -ka. \C*» -hu. * C*« -to. » -tunaih. « C^ -ise, hd -ssesa. ^ C>» gumbe-, B<i gumbaparisante. * C^ ekogambe, ekog- corr. to gumbe, Bd -besu. Bd paharantesu. C** -aiti. ** Bd pa- visaDtl. " C* nnija-, Bd unna-. " Bd -ta-. " C*« cettha. " Bd na gum- bam. 1* Bd atha nandiyo. '^ C^ aabbam, aabbaih corr. to Mbba. '^ Bd va, has croased over vä. ^* eni corr. to eti, Bd ebiti ekadivä. Bd omits ▼ä, and adda ekekaib. '^ Bd -ti. " Bd te mi-, C* -vära, C* vära corr. to -यारैब्. ** ब्द् गन्बति. '* ब्द् -हानम् पि.

272 ^^- घन्ल्पात. 1. अतारियवग्ग (39.)

पेसेस्सामा" *ति चिन्तेत्वा ma^gasamipe थत्वा एकैः ब्राह्मनम्

दिस्वा y^ayya कहम् गच्छस्त्ति" मानसिकाया वाचाय पुच्छित्वा

y,साकेतन्" ति वुत्ते प्न्त्तस्स सासनम् पहिनन्ता पथमम्

गाथम् आहम्सु:

5 1. सचे ब्राह्मन गच्छसि साकेते अन्जनैह्वनम्

वज्जासि Nandiijram दाम पुत्तम्. अस्माकम् ओरसैब्:

मातापिता च ते व्न्द्धा^ ते तर्न् इच्छन्ति पस्सितन् ति. 70.

f

Tass' attho: sace tvaib ब्राह्मन साकेतम् गच्छसि साकेते अन्जनतनम् नाम उय्यानम् अत्थि, तत्थ अम्हाकैः पोत्तो नन्दियो नाम migo, tarn vadey- 10 याबि: मातापितरो* ते वुद्धा ते याव न मरन्ति ताव तर्न् पसेइतुइः इच्छन्तिति.

सो ,,साधा" 'ति सम्पतिच्छित्वा साकेतम्' गन्त्वा पन-

दिवसे न्य्यानम् पविसित्वा „नद्दियमिगो नाम कतरो" ति पच्-

छि. मिगो आगन्त्वा तस्स सम्ल्पे थत्वा „अहन्" ति आह. ब्राः-

मनो तर्न् अत्थम् आरोचेसि. नन्दियो तर्न् सोत्वा „गच्छेय्य्"

ल आहम् ब्राह्मन S वतिम् लम्घित्वापि नो न गच्छेय्यम्, मया

पन रन्नो सन्तिका निवापपानभोजनम्^*. भत्तम्, तर्न् मे

इनत्थाने थितम्, इमेसन् चापि मिगानम् मज्झे चिरव्न्त्थो ^स्मि,

तस्स मे रन्नो c' एव एतेसन् च सोत्थिभावम् अकत्वा अत्तनो

बलैः अदस्सेत्वा गमनम् नाम अयुत्तम्% अत्तनो पन वारे^

M सम्पत्ते अहम् एतेसम् सोत्थिभावम् कत्वा स्न्खितो आगच्छिस्-

सामिति'* इमम्^ अत्थम् पकासेन्तो द्वे गाथा अभासि:

s. भुत्ता मया निवापा' राजिनो पानभोजनम्,

तर्न् राजापिन्दमवभोत्तुम्*^ नाहम्ब्राह्मन-m-उस्सहे. 71. ओदहिस्साम्^ अहम् पस्सम् खुरपानिस्स " राजिनो^ *5 तदाहम् स्न्खितो मत्ते अपि पस्सेय्य" मातरन् ति. 72.

तत्थ निवापा tf तेसु teaa** थानेस निवुत्ता^^ निवापा'*, पानभो- जनैइ ति पानियन् च avaaesatinaö च, तर्न् राजपिन्दन् ति तर्न् रन्नो सन्तिका ^^ aamkaddhitvä समोधानितत्थेन^^ पिन्दम्, अवभोत्तुन्^' ति दुब्भुत्तम्^^

* ब्द् वुधा. ^ ह्द् अद्द च. ^ ह्द् -तनगरम्. * ब्द् -नाति. ^ ब्द् niväsariipäna-.

Bd na yu-. ' Bd वारे पन. * ब्द् तर्न्. * C* -प, B<V -पानि. C** अव- होन्तुइब्, ब्द् अवभुत्तैब्} Bf वभोत्तम्. ' ^ G^ -पानिस्स, ब्द् -रप्पा-, Bf खप्- ponisaa foi खुरप्प. *' B(2 aayeyya. ^' G' -पाउइ corr. to -päti, B<Z -päoiti. >* Bdomits one tesu. »* C* तिवुत्ता, ब्द् निवुथ. *• ब्द् -पानि. " C* -तकम्, C* -तका, Bd -tikam. " Bd -nikatheua. »» -hontun, Bd -bhnttan. ^^ G*» dnbhu-.

10. नन्दियमिगजाउक्ष्. (385.) 273

ब्बुमितुम्', रन्नो हि' किच्चैः अनिप्फादेन्तो तैः a^abhu^lati iiSma, ST-आहम् एवम् अ वभोत्तुम् 'न उस्सहामिति * वदामि , brähnianamüsaahe ति c' एत्थ ब्राह्मना 'ति आलपइइअम्, मकारो सन्धिरसेन ' वुत्तो, ओदहिस्सामबम् पस्- सम् खुरपानिस्स' राजिनो ति अहम् ब्राह्मना अत्तइइओ वारे पत्ते खुतप्- पम् सन्नहित्वा^ आगतस्स रन्नो मिगयात्बतो निक्क्बमित्वा एकमन्ते थत्वा मम् 5 "विज्झ मम् विज्झ mahir^ä उइ वत्वा अत्तनो मबाप्बासकपस्सम् ओदहिस्सामि^, सुक्बितो miitto ति तदा अहम् मरनब्बया मुत्तो सखितो निद्दुक्खो रन्ना* अन्न्न्नातो अपि नाम मितरम् पस्सेय्यन् ति.

तर्न् स्न्त्वा ब्राह्मनो पक्कामि. अपरभागे तस्स वार- दिवसे राजा महन्तेन परिवारेन उय्यानम् आगन्छि ^°. महा- लो सत्तो एकमन्ते " अत्थासि. राजा „मिगैः विज्झिस्सामिति'' ख्न्रप्- पम् सन्नहि. महासत्तो यथा अन्न्ष् मरनभयतज्जिता पला- यन्ति एवम् अपलायित्वा निब्भयो ह्न्त्वा मेत्तम् पुरेचारिकैः कत्वा mahäphäsakapafisam ^' ओदहित्वा'' निच्चलो^^ afthäsi. राजा तस्स मेत्तानब्बायेन सरैन् विस्सज्जेतुइः नासक्खि. महासत्तो i' 9,किम् महाराज सरम् न मुन्चसि^ मुन्चा"'* *ति आह. ,य्न सक्कोमि मिगराजा" *ति. ^^तेन हि गुनवन्तादम् गुनैः जन, महाराज *ति^^ तदा राजा बोधिसत्ते पसिदित्वा धनैः छद्देत्वा 9,इमम् '* अचित्तैः *^ कलिन्गरकन्दम् पि तव गु- नम् जानाति, सचित्तको मनुस्सभातो पि अहैः न जानामि ^^^ 9o मय्हम् खमथ**, अभयम् ते दम्रोइति*^ आह. „महाराज, मय्हम् ताव अभयम् देसि*^, अयम्'* उय्याने मिगगनो किर्न् करिस्सतिति*'. ,,Eta8स" पि" दम्मिति''. एवम् महासत्तो नि- ग्रोधजातके वुत्तनयेन्* एव सब्बेसम् ^^ अरन्ने मिगानम् आका- सगतसकुनजलचरमच्छानम्'^ अभयम् दापेत्वा राजानम् «5 पन्चसु स्ल्लेसु पतित्थापेत्वा 9,महाराज, रन्ना नाम अगति- गमनम् पहाय दसराजधम्मे अकोपेन्तेन धम्मेन स- मेन रज्जैः कारेतोम् vattatlti^^

» Bd -tarn. C* ti, C* ti corr. to hi. C* -hottum, C* -bhontaiii, Bd -bhutUm. * C*» उस्सा-. * ब्द् पदसन्द्बि-. C^ ब्द् -रप्पान्-. ' C* -nahi- corr. to -nayhi-, -nayi*. ^ Bd adds oddessämi. * C* aranno corr. to araniiä, C^ ranno. '^ Bd Sgacchi. '^ Bd -tarn. '^ Bd -päsu-. ^' C^ ovadahi-, O ovaditvi corr. to ov^dahitvä. ** Bd «dds va. *' Bd muncihi. ** Bd idarii. *^ C^ add aphUkam. ^* Bd aham sacittako m. pi tara gunam na jänämi migaräja. '* C^ mama. Bd detl '* Bd adds pana. *^ Bd etesaih. ** Bd adds abhayam. ^* Bd adds pi. ^^ Bd -pänampijalamacchänam pi.

ज्त्तक. m. 18

274 VI. छनिपतो. 1. अवारियवग्ग. (89.)

4. दानम् स्त्लम् परिच्चागैः अज्जवम् मद्दवम् तपम् अक्कोधम् अविहिम्सा च खन्ति च अविरोधनम्, 73.

5. इच्च्-एते कुसले धम्मे थिते पस्सामि* अत्तनि,

ततो मे जायते पिति सोमनस्सन् c' अनप्पकन् ति 74. 5 एवैः व्न्त्ते' राजधम्मे गाथाबन्धनेन्* एव* देसेत्वा कतिपाहम् रन्नो सन्तिके वसित्वा नगरे* सब्बसत्तनम् अभ- यदाओअप्पकासदम् ' सुवन्नभेरिन् चरापेत्या ,,अप्पमत्तो होहि महाराजा*' 'ति वत्वा मातापितद्नम् * दस्सनत्थाय गतो.

6. मिगरिगा पुरे आसिम् कोसलस्स निकेतये

10 नन्दिजो ओआम नामेन अभिरापो चतुप्पदो. 75.

7. तर्न् मम् यधितुम् आगन्छि दायस्मिम्^ A^janävane धनुम् अदेज्झम् कत्यान* उसुम् सन्धय* कोसलो. 76.

8. तस्सहम् ओदहिम् पस्सम् खुरपाम्स्स'^ रिगिनो, तद्&हम् सुखितो मुत्तो मातरम् दत्थम् आगतो ति 77.

15 इमा अभिसम्बुद्धगाथा होन्ति.

तत्थ कोसलस्स निकेतये ति Kosalaraniio निकेतवे वसइइअत्थने, तस्स सन्तिके अरन्नस्मिन् ति अत्थो, दायस्मिन् ति migäriarii वसनत्थाय दिन्ने उय्याने, अदेज्झम्'^ katväiiä'ti जियाय saddliim एकतो कत्वा, आरोपेत्वा ति अत्थो, सइइधिया^' 'ति सैइदहित्वा ^^ योजेत्व्स्, ओ द हिन् ति oddesiiii, मातरम् 20 दत्थुमागतो ति देसउआस्त्सम् etaiiii रन्नो धम्मम् देसेत्वा सब्बसत्तनम् अब्बयत्थाय suyannabheriii चरापेत्वा मातापितरो दत्थुम् आगतो ऽस्मिति अत्त्बो.

सत्था इमम् देसनम्^^ आहरित्या सच्चानि पकासेत्या जातकम् स-

मोधानेसि: (सच्चपरियोसाओए मातुपोसकभिक्खु सोतापत्तिफले पतित्-

इहहि) „तदा मातापितरो ^^ महाराजकुलानि अहेसुम्, ब्राह्मनो सारि-

25 पुत्तो, राजा Änando, migar^ä*^ अहम् एया'* *ति. नन्दियमिग-

जातकम्''. अयारिययग्गो'^ पथमो.

* passati. ' Bd adds migar^ä. ' T^d -bandheneva. * नागरिजानैइच. ' ब्द् अब्बयथानप्पकासनत्थम्. * ब्द् .tünaixi. ^ O* दासस्मिम्. * B^ अन्- वन्जद्) कत्वा. * C^ सन्दाय, ब्द् सन्नेय्य. C'-निस्स, ब्द् क्ब्न्रप्पा-« ^^ ब्द् अन्वज्बम्. *' ब्द् उसुम् सन्नेय्या. ^' ब्द् षन्नयित्वा. '* C^ Bd dbammade-. '* Bd adds pana« '* Bd nandiyamigar^ä pana. ^^ Bd nandiyamigari^ijätakam dasamaiii. C^ agä-.

1. Kharapatti^fätaka. (386.) 275

S. SENAKAVAOOA.

1. खरपुत्तजातक.«

सच्चम् किरेयमाहम्सा *ii. इदम् सत्था जेतयने यि- हरन्तो पुरानदुतियिकपलोभनम् आरब्भ कैहेसि. तर्न् हि भिक्खुइः सत्त्बा „sacoam kira tyam' ukkantbito*' *ti पुएच्बित्या „अम 5 भन्ते** ü^ »ज्चेन उक्कनिबापितो सिति** „पुतिओअदुतियिकाया" *ति युतिए „ब्बिक्खु, अयम् ते इत्त्बि अनत्थकारिका, पुब्बे पि त्यम् इमम् निस्साय अग्गिम् पयिसित्या मैअन्तो पन्दिते निस्साय जियितम् लब्बिति** यत्या

atiiam आबरि:

«

Atlte बारानसियम् सेनके' नाम रन्ने* रज्जैः का- लो रेन्ते^ बोधिसत्तो सक्कत्तम् कारेसि. तदा सेनकस्स रन्नो एकेन नागराजेन* सद्धिम् मित्तभावो होति. सो किर नाग- राजा नगभवना निक्खमित्वा थले गोचरम् गन्हन्तो चरति. अत्ब नम् गामदारका दिस्या ,,8अप्पो अयन्" ति ledduädfhi^ प- harimsQ. राजा ओय्यानक्ल्लिकम्' गच्छन्तो दिस्वा 9,किम् एते द- 15 रका karont^ti" पुच्छित्वा „एकम् सप्पम् पहरन्तिति" सुत्वा य्य्पहरितम् देथ, पलापेथ ने*' ति पलापेसिष् नागराजा जिवितम् लभित्या नागब्बवनम् गन्त्वा बहानि रतनानि आदाय अद्धरत्तसमये रन्नो सयनिग्बरम्* पविसित्वा तानि'^ रत- नानि दत्या „रोअया तुम्हे निस्साय जिवितम् लद्धन्^' ति रन्ना*^ 90 सद्धिम् मित्तभावम् कत्वा पनप्प्न्नम् गन्त्वा राजानम् पस्- सति. सो अत्तनो नागमानविकास्न् एकम् कामेस्न् अतित्तम् नाग- मानविकम् रक्खनत्थाय रन्नो सन्तिके थपेसि म्ज^^^ एतम् न पस्ससि तदा इमम् मन्तम् परिवत्तेय्यासिति" c* अस्स'* एकम् मन्तम् अदासि. सो एकदिवसम् अय्यानम् गन्त्वा नाग- S5 मानविकाय सद्धिम् पोक्खरनियम् उदककिलम् किलि. नाग- मानविका एकम् न्दकसप्पम् दिस्वा अत्तभावम् विजबित्वा तेन सद्धिम् असद्धम्मम् पतिसेवि "• राजा तर्न् अपस्सन्तो »»कहम्

1 hd adds bhikkhum. * B^ adds vutte. * all three MSS. -ko. * aU three MSS. Täjä. ^ C^« -to. " Bd -rafinä. ^ Bd leddudandibi« * Bd uyyänam kilUom. » C* Bd sayana-. *• Bd omito täni. " C*« ranno. " Bd taaaa. »» Bd patl-.

18*

276 ^I- घदिपात. 2. सनकवग्ग. (40.)

न खो गता'^ ति मन्तम् परिवत्तेत्वा अनाचारम् करोन्तिम् दिस्वा वेलपेसिकाय पहरि. कोज्झित्वा . ततो नागभवनम् गन्त्वा „कस्रआ आगतासिति^' प्न्त्था 9,त्न्म्हाकम् सहायो मैः अत्तनो वचनम् अगन्हन्तिम् ^ पित्थियम् पहरिति'^ पहारैः das-

5 8e8i^ नागराजा तत्ततो' अजानित्वा^ व चत्तारो नागमानवके आमन्तेत्वा ^य्गच्छथ, सेनकस्स सयनिघरम्^ पविसित्वा ना- सावातेन तर्न् भसम्* विय ▼इद्धम्सेथा'^ 'ति पेसेसि. ते गओत्वा रन्नो सिरिसयने निपन्नकाले गब्भम् pavisiihsa, ते- सम् पविसनवेलायम् एव^ राजा देवि m अह: ^जानासि न्न् खो

10 भद्दे नागमानाविकाय gatatthänaa* ' ति. „न जानामि देवा'* 'ति, „अज्ज सा^ अम्हाकम् पोक्खरनियैः kllaaakäle अत्तभा- वम् विजहित्वा ekeaa अदकसप्पेन सद्धिम् अदाचारम् अकासि, अथ नम् अहम् 'एवम् करिति' सिक्खापनत्त्बाय वेलपेसि- काय पहरिम्, ^नागभवनम्ष् गन्त्वा सहायस्स मे अन्नम्

15 kinci कथेत्वा मेत्थ्ह्*® भिन्देय्या' 'ति मे भयम् अप्पज्ज- तिति". तर्न् सत्वा नागमानवका ततो व" निवतित्त्वा नाग- भवनम् गन्त्वा नागराजस्स तर्न् अत्थम् आरोचेसम्. सो सम्- वेगप्पत्तो ह्न्त्वा तर्न् खनम् नेव रन्नो सयनिघरम् *' आगन्त्वा तर्न् अत्थम् आचिक्खित्वा खमापेत्वा „इदम् मे दन्द-

80 कम्मन्'' ति सब्बरातजाननमन्तम् *' दत्वा ,,अयम् महाराज

अनग्घमन्तो ^* y सचे इमम् मन्तम् अन्नस्स ददेय्यासि *'

दत्वा '^ व अग्गिम् पविसित्वा मरेय्यासिति'^ आह. राजा „साधा^'

ति सम्पतिच्छि. सो ततो पत्थाय पिपिलिकानम् पि*^ saddaiii

जानाति. तस्स्' एकदिवसम् महातले निस्त्दित्वा मधुफानितेहि

S6 खादनियम्^^ खादन्तस्स एकैः मधबिन्दन् च फानितबिन्- द्न्न् च*' पावखन्दन् च'^ भामियम् पति. एका पिप्ल्लिका'* तर्न् दिस्वा „रन्नो महातले मध्न्चाति भिन्ना, फानितसकतम्

1 aU threa MSS. -ti. C* -ti. * O tattano. G^ tatthato corr. to tattat o? Bd tatthato. ^ C^ äj-. ^ Bd -nagaraiii. ^ hd -tvä tassa nhfisavätena bhusam. ' C* -yam yeva, -ya yeva corr. to -yaifa yeva-, ® Bd omits sä. Bd लिआ-. B<* मित्तैः. " ब्द् च. " ब्द् -नगरम्. " -रुतजानन्नाम- मन्तम्, Q^ -JiiiananämaiKaih, ब्द् -रुदनुजा-. ^* ब्द् -ग्घो-. ^* ब्द् अदासि. »• ब्द् वत्वा. " ब्द् किप्पिलिकानम्, ओमित्तिन्ग् पि. >• C^ ब्द् -नि-. »» €*• ओमित् फा-, ■*> C* पाव, C* puva corr. to puvakhandaiica. ^* Bd kipillikä.

1. खरप्न्त्मतक्ष्. (386.) 277

पायसकतैः निक्क्न्ज्जितम्, madhuphftnitapüve^ खादत्ब्&<< *ति वि- रवन्त्! चरति. R&jfi' तस्स रवम् सत्वा हसि. Ranflo सम्ल्पे थिता देव्ल् »,किन् न खो दिस्वा राज हस्त्ति'' चिन्तेसि. Tasmiih kh&damyaifa' khäditvft ओअहात्वा पल्लम्के निसिन्ने एकैः मक्- खिकम् समिको ^»elii भद्दे, किलेसरतिया रमामा" *ति fiha. 5 अथ नम् »»अधिवासेहि ताव सामि, idftni rafino गन्धे &ह- रिस्सन्ति, तस्स तिलिम्पन्तस्ब pädamfile गन्धचन्नम् पतिस्» सति, अहम् तत्थ यसित्वा^ sug^ndhS भविस्सामि, ततो रन्नो पित्थियम् निपज्जित्ता रमिस्स्स्मा*' *ति आह. राजा तर्न् पि सद्दम् सुत्या हसि. देवि y,किन् नु खो disvft faasiti*' पन चिन्तेसि. 10 Funa रन्नो säyamasaxh भ्न्न्जन्तस्स एकैः सित्थम्^ ब्बामियम् * पति. पिपिलिका* ,,rSjakQle भत्तसकतम् ब्बग्गम्^ भत्तम् भुन्जन्ता^ n* अत्थिति** viraviihsn. तर्न् सत्वा राजा पन पि हसि. देवि सवन्नकतच्च्बैः गहेत्वा राजानम् परिविसन्त्ल्* य्य्मम् न खो दिस्वा राजा हसिति^^^' परिवितक्केसि. रन्ना 15 saddhiih सयनम् आर्न्य्ह निपन्नकाले ,^किम्कारना देव हसिति*' पच्छि. सो »^किम्^' ते मम हसितकारनेना'* हि वत्वा पनप्- पन ^' निबद्धो ^' कथेसि. अथ नम् ,,तुम्हाकम् जानन- मन्तम् मय्हम् देथा" 'ति वत्वा ^^न सक्का दातन्'' ति पति- खित्ता ति '^ पन निबन्धि^\ राजा*' ,,सच्* आबम् इमम् मन्तैः 00 तय्हम् दस्सामि मरिस्सामिति*' आह. ^^मरन्तो पि मय्हम् देहि येवा^^" *ति. राजा रोआतगामवसिको हत्वा y^sädho^' *ति सम्- पतिच्छित्वा ^^इमिस्सा मन्तम् दत्वा अग्गिम् पविसिस्सामिति*"'' र- थेन अय्यानम् पायासि. तस्मिम् खने सक्को देवराजा** लोकम् ओलोकेन्तो इमम् कारनम् दिस्वा ,,अयम् बालराजा मातगामम् 95 निस्साय 'अग्गिम् पविसिस्सामित्प् गच्छति*^, ज्त्वितदानम् अस्स दस्- सामिति'* सजम् असराकन्नम् आदाय बारानसिम् आगन्त्वा'^ तर्न्

1 ब्द् -दितन्च पावन्र. ^ ह्द् अथ rijÄ. > aU three MSS. -ni-. * hd v«tte- tvä. * O sinUm corr. to sittbam, B^ bhattaflitham? * B<i kipilli-. ^ Bd adds äganträ. * C* -jatä, Bd -Jathä. * 0*« -ti, Bd -TBaantaifa. ^^ C^i baaititi, hasTtiti corr. to hasatiti. ^^ G^ kin. ^^ Bd -punnaih. ** Bd nibandham puc- cbi räjä. >* so C>» inttead of pi? Bd -क्खिपित्वा, ओमित्तिन्ग् ति. ** ब्द् पुन्^- पुद्दैः निबन्द्बैब् याद्. <* C* रजा, C ja. ^^ Bd deva. '" Bd adds deviyä saddbiin. ^* Bd omits de-. '^ Bd adds absih. '^ Bd gaotvä.

278 VI. घन्ल्पाउ. 2. Sraakivagga. (40.)

अजिकम् कत्व अत्तना^ अजो ह्न्त्वा ,,महाजनो पस्बिति'^' अधित्- थाय रन्नो रथस्स प्न्रतो अहोसि. तर्न् राजा c* एव रथे यत्तसिन्धव च पस्सन्ति, afifio कोचि न पस्सति. सो कथा- समुत्थापनत्थम् ' अजिकाय सद्धिम् मेथुनधम्मम् पति-

5 सेवन्तो* विय अहोसि. तर्न् एको रथे यत्तसिन्धवो दिस्वि „सम्म अज^ मयम् पुब्बे 'अजा किर बाला अहिरिका' ति अस्सोम्ह* न^ passimha'y त्वम् किर* रहो पतिच्छद्दतिहादे कत्तब्बम् anftcäram^^ अम्हाकम् एत्तकाओअम्^* पस्सन्तानम् नेव करोसि न लज्जसि, तर्न् नो पुब्बे स्न्तम् इमिना दित्थेन समेतिति" वत्वा

10 पथमम् गाथम् आह:

1. सच्चम् किर्* एवम् अहम्सु भस्तम्*' बालो ति पन्दिता, पस्स: बालो रहोकम्मम् आविकुब्बम् न ब्न्ज्झतिति. 78.

तत्थ भस्तन्'* ति अजैब्, पन्दिता ति नापसम्पद्ना तर्न् बालो ति व- दन्ता" सच्चम् किर वदैइति^*, पस्सा 'ति आलपनैब्, paasathä ^ति अत्थो, न 15 ब्न्ज्झतिति evaiii*' कातम् न>' युतुन् ति न जनाति.

तर्न् SQtvä अजो द्वे गाथा अभासि: s. त्वम् च** खो सम्म बालो सि, खरप्न्त्त यिजानहि^®:

रज्ज्न्यासि" परिक्खित्तो वम्कोत्थो ओहितोमुखो, 79« 8. अपरम् पि^'* सम्म ते बल्यैः*' यो म्न्त्तो न पलायसि, सो 80 च बालातरो** सम्म यम्'* त्वम् वहसि** सेनकन् ति. 80.

तत्थ त्वन् च^* खो सम्मा *ति सम्म sindha^a रोअय्&पि खो त्वम् बिलतरोष् खरपुत्ता 'ति सो किर गद्रभस्स जातको'^, तेन" तर्न् एवम् आह, विजानह्ल्ति" अहमेव बालो ति जान*^, परिक्खित्तो ति य्न्गेन सद्धिम् गिवाय परिक्खित्तो, वम्कोत्थो ति वम्कओ(त्बो, ओहितोर्न्न्खो*^ ति मखबन्धकेन" 95 tWi^A^uI^^OY y^^* मुत्तो न पलायसुइ यो त्वम् रथतो म्न्त्तो समानो मुत्तकाले पलायित्वा अरन्नैब् न पविससि'*, तर्न् ते अपलायनम् अपरम्'' पि

^ Bd -no. ' Bd passatü ti. * Bd adds rathassa pürato. * Bd pati-. ^ Bd adds riija. * Bd अस्समा. ' ब्द् इदानेव. ' ब्द् -हा. * ब्द् पन. '^ ब्द् -न्ने थाने. '^ Bd adds cari. ^^ Bd ettha-. ^* Bd gantam, B/garam. >* Bd gau- UQ. " Bd -ti. >• C*« vadati. " Bd ekaih. " Bd a. »» 0*» B/omit ca. *^ Bd -नाहि. '^ ब्द् ri^unäbi, B^ रज्जुयापि. " ब्द् अयम् पि, ब्तयम् हि. " ब्द् बा-. " ब्द् बाल-. " O*» यन्. »• 0* ब्द् -ति. «^ C»* त्वम्, ओमित्तिन्ग् च. " ब्द् जाति-. Bd adds kona. " Bd -nählti. " Bdjänäti. " C*» -U- " Bd -bandhena. ** C^ omlt yo. *^ C* pavissi, Bd pavissasi, O pavissi corr. to pavisasi.

1. KhaiaputU^äUka. (386.) 279

बाल्यैः, सो च बालतरो ति यम् त्वम् सेनकम् यहऐ सो^ सेनको त* y&पि^ बालतरो.

राजा तेसम्' उभिन्दैः पि कथम् जानाति, तस्मा tarn sn- naDto sanikam ratham pesesi. Gadrabho pi ^ssa* katham सत्वा पुन चतुत्थम् ग्स्थम् आह: s

4. यन्* DU सम्रोअ aharii बालो अजराज' यिज्स्नहि,

अथ केन सेनको बालो तर्न् मे अक्खाहि पुच्छितो ति. . 81.

तत्थ यन् ति करनत्थे पच्चत्तवचउअम् ^, 't! तावत्त्बे^ निपातो, इदैः Tuttaiii होति: बम्म ajarl^a येन ताव तिरच्छानगतत्थेन* कार- नेन अबम् बालो तर्न् त्वैः कारनैः जानासि'®, सक्का^* एतैः तया दातुइः, अबैः^' लो तिरच्छानगतत्ता व" बालो, taamä^* खरपुत्ता 'ति आदिन्ल् वदन्तो स्न्त्त्बु^^ व- दसि'*, अयम् पन सेनको राजा केन किरपेन बालो, तर्न् मे'^ कारनम् पुच्- च्बितो अक्खाबिति.

तर्न् आचिक्खन्तो अजो*^ पन्चमैब् गाथम् आह:

5. उत्तमत्थम् " लभित्वान भरिया यो पदस्सति'" i5 तेन जहिस्सत्' अत्तानम्'^ c' एव्' अस्स न हेस्सतिति". 82.

तत्थ उत्तमत्थन्'* ति 8abbarütflJänanaInaDtaIil'^ तेना 'ति तन taasä मउतप्पदाओअसइन्खातेन'^ कारैइएन तर्न् दत्वा^* अग्गिम् paviaanto अत्तानन् च jahisaati^' c' asaa भरिया न भतिअसति '*, तस्मा** एस तय्&पि'^ बालतरो यो लद्धम् यसैः रक्खितुम् न aakkotitl. 20

काजा'^ तस्स वचदम् स्न्त्वा ^^अजराज" अम्हाकम् सोत्थिम् करोन्तो पि त्वम् नेव करिस्ससि» कथेहि ताव नो कत्तब्ब- य्न्त्तन्"'^ ति आह. अथ नम् अजराजा »»महाराज इमेसम् सत्ता- नम् अत्तना*^ anfio पियतरो नाम n' अत्थि, एकम् पियभन्दम्

> Bd adda pi. * ßd omita pi. * C^ nesam? * B<X sindhavo pi taasa. ^ C Bdf yarii. * i^a-. ^ C^ karapatthe paccanUm, Bd kärapatthe paccattha- yacanam. " Bd annasavatihe. * 0^ -tottena. '^ Bd jänatum. ^* B* adda kirn. >' Bd adda hi. '* Ck -gatam näma, O -gaUttava? corr. to -गौत्ताव, ब्द् -ग- तत्थाव. ^* ब्द् अद्द मम्. >* ब्द् अन्थुइः. >• C^ -ति. ^^ ब्द् उअमा tarn me. >^ Bd tarn autTi अजराजा आचिक्खन्तो. ** ब्द् उत्तमन्तोम्, B/ म्तमत्तदि. ^ ब्द् भरिया na bhaTiaaati. " Bd tana c^iaaatottlnain, 0* p^yiaaat-, C* piyisaat-, ^' C* hesaaaiti, C* corr. to aa, Bd Uaaa Jahiaaatiti. '* Bd nttamantan. ** Bd -रिल्दनाउआननमन्तम्. *^ ब्द् तेन aabbarädanqjänanamantaaaükbätena. '* Bd Diso in the place of tarn datvä. '^ G* piyaaaati, piyaaaati, Bd Jahla- •ati Jahiaaati. >• Bd -tlti. '* taaaä. *<> Ö* taamäpi, O toyapa. " Bd tato r&Jä. »» Ck Bd -ja. " Bd -yattakan. »* C*» -no.

280 ▼I* छनिपात. 2. Santkava^a. (40.)

निस्साय अत्ताओअम् नासेतुम् लद्धम्* यसम् पबातम् न' वत्- ततिति'' वत्वा छत्थमम्* गाथम् आह:

6. न वे 'पियम् मे** ति जनिन्द तादिसो अत्तम् निरैह्कत्वा' पियानि सेवति, 3 अत्ता व सेय्यो परमा व सेय्यो

लब्ब्ब्&' पिया ओचितत्थेन^ पच्छा ति. 83.

#तत्थ piyarii मे^ त्ल् पियम् मे ति* अयम् एव वि पाथो, इदैः वुत्तैः होति : जनिन्द तादिसो तुम्हादिसो yaaamahantd थितो प्न्ग्गलो एकम् प्ल्य- भन्दम्'* निअसाय इदम् पियम् मे ति अत्तम्*' निरम्कत्वा^^ अत्तानम् छदिजेत्वा

10 तानि पियान्ल् न सेवत्' एव, किम्कारओआ: अत्ति व सेय्यो परमा व सेय्यो ति yasmi^satagunena सहस्सगुनेन अत्ता व सेय्यो वरो उत्तमो, कुतो: परमा व'* सेय्यो, परमा उत्तम्&पि'* अन्नस्मा पियभन्दा ति अत्थो, एत्थ हि वकारो*' पि- कारत्थे'* निपातो*' ति दत्थब्बो, लब्भा पिया ओचितत्थेन'^ पच्छा ति ओचितत्त्बेन** हि वद्धितत्थेन'^ यसप्पत्तेन^* पुरिसेन पच्छ्&पि" नाम

15 सक्का लद्धुम्, तस्मा^' कारना अत्ता न'^ ओआसेतब्बो'* ति.

एवम् मबासत्तो रन्नो ओवादम् अदासि. राजा तुस्सित्वा „अजराज कुतो आगतो स्ल्ति'^ पच्च्बि. „सक्को अबैः महाराज, तव अनुकम्पाय तर्न् '^ मरना मोचेतैः आगतो 'म्हिति *\ »दे- वराज अबम् ^एतिस्सा'" मन्तम् दस्सामिति* अवचम्, इदानि किर्न्

90 करोमिति'^^'. ,,तुम्बाकम् उब्बिन्दम् पि विनासेन किच्चम् n' अत्थि, ^सिप्पस्स उपचारो'^' ति वत्वा एतैः कतिपयेबि पबारेहि प- हरापेबि", इमिना अपायेन न गन्बिस्सतिति'^ राजा „साद्बा" 'ति सम्पतिच्च्बि. मबासत्तो रन्नो ओवादम् दत्वा सकत्त्बानरो एव गतो". राजा उय्यानम् गन्त्वा देविम् पक्कोसापेत्वा आब »य्गन्-

95 बिस्ससि ब्बद्दे मन्तन्" ति. „Äma देवा^' *तु „तेन बि न्पचारम् करोबिति*^ j^Ko न्पचारो^* ति. ,)पित्त्बियम् पबार-

^ Bd laddha. ' Bd omits na. " Bd chathaih. * C^ ce. ' attänam katvä. * Bd adds va, B/ ca. ^ C^« ojitattena. " C>» ce. > so all three M8S. inttead of ce, Bd omits ti. ><> Bd adds ti. " B^ adds pi. *' Bd attänam. ** Bd omits paramä va. ^* Bd omits pi. *' Bd चकारो. *' ब्द् कारनत्थे. *' ब्द् ओमित्स् ति. ** C^« ओजितत्तेन. ** C^ ओजितइह्तेन न, C ओजितत्तेन. ^^ C** वद्धि- तत्तेन, B<i ओमित्स् पच्छा ति ओचितत्थेन हि वद्धितत्थेन. ^^ B' यससम्पन्- ओएन. '^ ब्द् पच्छामिया. " C*< natassa. ** C* na corr. to naifa. '* G* nä- sanatabbo, C* näsenaddbo corr. to नासेतद्धो, B<i न अत्ता नावसेतब्बो. '* Uva. *T C^ omit mhiti. Bd ekissam. '* Bd adds mahäriija. *^ Bd .raifa* karomi« '* Bd पहारापेहिति, C^ कतिपये पहारे पहाराहि. " Bd adds ti.

2. साएइजातक. (387.) 281

सते पतमादे^ सद्दम् कातैः न वत्ततिति". S& मन्तलोभेन ,,8आधा" 'ति सम्पतिच्छि. राजा चेतके' कसा गाहापेत्वा* न्भोस पस्सेस पहर्&पेसि. द्वे तयो पहारे* अधिवासेत्वा ततो- परम् ^^न मे मन्तेन्* अत्थो^^^ ति विरवि. अथ नम् räjft ,,त्यैः मम् मारेत्वा रोअन्तम् गन्हितकामा'* ति* पित्थिम्^ ओइच्- » चम्मम् कारेत्वा तिस्बज्जापेसि. स ततो पत्थाय पन कथे- त्न्म् n&सक्खि'.

सत्था इमम् देसदम्* आहरित्त सच्चनि पकासेत्रा जातकम् स- मोधानेसि: (सचोअपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले पतित्- थहि) „तदा r^ä उक्कन्थितभिक्खु अहोसि, देवि परानदातियिका, अस्सो लो सरिपुतिओ, सक्को '^ अहम् एया" *ति. खरपुत्तजातकम्^^

2. साएइजातक.

अकक्कसन्*' ति. इदम् सत्था जेतवने यिहरन्तो पन्ना- पारमिम् आरब्भ कथेसि. यत्थुम् महाउम्मग्गे " आयिभयिस्सति. तदा पन सत्था भिक्खा आमन्तेत्ता „न भिक्खये इदान्* एय पुब्बे ^^ पि तथागतो पन्नरा'^ उपायकुसलो येया** *ति यत्या अतितम् आहरि:

Atlte बारानसियम् ब्रह्म दत्ते रज्जम् कारेन्ते बोधिसत्तो कासिरत्थे करोमारकुले[निब्बत्तित्वा वयप्पत्तो परियोदातसिप्पो अहोसि. मातापितरो पन्' अस्स दलिद्दा. Tesaiii गामतो अविदारे अन्नो सहस्सकातिको कम्मारगामो. तत्थ ^ कम्मारसहस्सस्स" जेत्थककम्मारो'* राजवल्लभो अद्धो^' महद्धनो. तस्स्' एका ध्ल्ता अहोसि** उत्तमरापधरा देवच् - छरापतिभागा जनपदकल्यानिलक्खनेहि** समन्नागता. सा- मन्तगामेसु मनुस्सा वासिफरसुफालपाचनादिकार्स्पनत्- थाय'^ तर्न् गामम् गन्त्वा येभ्न्य्येन तर्न् क्न्मारिकम् पस्- ^^ सद्ति. ते अत्तनो अत्तनो गामे गन्त्वा निसिन्दत्थानादिस तस्सा

* paroone corr. to pamäne, Bd pavattamäne. ' B«t coragfaatake. * C^ omits k. g. * hd adda dinne. ' C^ mantonatthi, maiito natthi corr. to mante- nattho. * Bd siti. ^ Bd pithlyarfa. ^ hd na-. * B^ dhammade-. ^^ Bd add8 pana. *^ Bd adds patbamath. .*' Bd -saih pbarasan. ^* Bd -amaügi^ätake. Bdadds हुत्वा. '^ ब्द् .sahasaa. ब्द् जेथको. ^^ ब्द् अद्धो. '" ब्द् अत्थि. ** ब्द् -म्हिउ-. ब्द् -aokutälaphälapäcänädTnf का-.

282 VI. छदिपाउ. 2. सनकवग्ग. (40.)

रापम्* वन्नेन्ति. बोधिसत्तो taiii सुत्वा सवनसम्सग्गेन बन्धित्वा' „पादपरिचारिकैः तर्न्* करिस्सामिति*'' ओत्तमजातिकम् अयैः^ गहेत्वा एकम् सुखुमम् घनैः साचिम् कत्वा पासे यिज्झित्वा ओदके^ ओपिल्स्पेत्वा^ अपरम् पि तथारापम् एव तस्सा^ 5 कोसकम् कत्वा पागे* विज्झिय् इमिना नियामेन तस्सा सत्तकोसे'^ अकासि, कथम् अकासिति द वत्तब्बम्, बोधिसत्तानम् हि नान- महन्तताय कारनम् इज्झति ^\ सो तर्न् साचिम् दालिकाय*' पक्- खिपित्वा ओवत्तिकाय कत्वा taiii गामम् गन्त्वा कम्मारजेत्थ- कस्स vasanavitbiih पुच्च्बित्वा तत्थ गन्त्वा द्वारे थत्वा „को 10 मम हत्थतो*' एवरापम् दाम साचिम् मालेन किनितुम् इच्- छतिति^' साचिम् वन्नेन्तो जेत्थककम्मारघरसम्त्पे^^ थत्वा*^ पथमम् गात्बम् आब:

1. अकक्कसम् अफरुसम् खरधोतैः सोपासियम् ^* सुखुमम् तिखिपग्गन् च को süciiii केतुम् इच्छतिति. 84.

15 Tass'attho: पतलस्स तिलकस्स ओधिनो ^^ अब्बावेन akakkasaiii,

वत्तताय *^ अफरुसैः, खरेन*' अरेन'® पाअआनेन धोतत्ता'^ खर- धोतैब्, स्न्न्दरेन सुविद्द्बेन" पासेन समन्नागतत्ता सुपासियम्*', सन्- बताय** sakbumaifa, अग्गस्स तिखिनत्स्य tikb^inaggarii साचिम् मम बत्- त्बतो मालैः दत्वा को किनितुम् इच्च्बतिति.

90 एवन् च पन वत्वा पुद पि तर्न् वन्नेन्तो द्न्तियम्

गात्बम् आब:

2. सामज्जन् च सोपासन् च अनुपब्बम् सोवत्तितम् ''^ ग्बनग्बातिमम्^* पतित्थद्धम् को साचिम् केतुम् इच्च्बतिति. 85.

Tattha sumajJan ti karu^indakacaDnena autthn mijjitarii» saplaan ti 95 sanhena पासवेद्बकेन '^ तिद्द्बत्ता^' सोन्दरपासम्, घनग्बातिमन्'* ति घातियमाना '^ adbikaraniifa " अनुपविसति अयम् घनघातिमा ति तुच्चति^', ता- दिसा ti attbo, patittbaddbaii ti amudukain.

' Bd vannarüpam. ' Bd bi^jbitvä. > Bd omits tarn. * Bd ml nan ti. ' Bd ayaaam. * Bd udakena. ^ Bd uppi-. > G^ tassa. * Bd -saiii. ^o Bd -sake. ^^ Bd samijbati yeva. >* näli-. ** C^ koma äma bato, mama hato corr. to -battbato. " Bd -gbaradvSrasa-. ** Bd gaihtvä. »« 0*« -sikaifa. " C*« omit Tä. >' Bd matbakäya. '* Bd akbareua ca. ^^ 00 C^«; B<t omiu arena. '^ Bd dboTitattä. ^* Bd -vinautena. ** C^ -sam, O -aam corr. to -yaiii. *^ 0* ba- täyaih, C' aanabatäya, Bd sannatotäya. >^ C^ -vaddhitam. '• C^ -tim, O -tim corr. to -timam, Bd -gbatimam. " Bd -ke vi^irena. *^ Bd vidbatto. " Bd -gbätima. »° Bd gbäta-. »* Bd -nam. ** Bd raccati.

2. सुच्ज्जातक. (387.) 283

तस्मिम् खने क्न्मरिका भुत्तपातरासम् ^ पितरम् दरथपतिप्पस्बम्भनत्थम्' चोल्लसयनके* निपद्नम् ताल- वन्तेन यिजयमाना बोदुसत्तस्स मद्ब्न्रसद्दम् sntvft अल्ल- पिन्दमम्सेन' हदये पहता' विय ग्बतसहस्सेओअ निब्बापित- दरथा* विय ह्न्त्वा ,yko du kbo esa madhnrena^ saddena 5 कम्मारानम् वसनगामे साचिम् विक्किनाति, kena nu kbo kam- luena आगतो, जादिस्सामि नन्^' ति तालवन्तैन् त्बपेत्वा गेबा निक्- क्बमिन' बबि आलिन्दके त्बत्व तेन सद्द्बिम् कत्बेसि*. बोद्बि- सत्तादम् पत्थितैः नाम समिज्ज्बति, सो बि तस्सा येव्^ अत्त्बाय तर्न् गामम् आगतो. येव*^ तेन saddbiifa कत्बेन्ति ^^मानत लो सकलरत्त्बवासिदो साचिआद्त्नम् अत्त्बाय इमैः गामम् आगच्- च्बन्तिय् त्वम् बालताय कम्मारगामे साचि विक्केतुम्'^ इच्च्बसि, सचे पि दिवसम् साचिया वन्नम् ब्बासिस्ससि^' द ते कोचि बत्- त्बतो साचिम् गओबिस्सति, सचे" mülaifa लद्धुरो इच्च्बसि अन्नम् गामाम् याबिति*' वत्वा द्वे गात्बा अब्बासि: i5

s. इतो दादि पतायओति'^ साचियो बलिसाअइ च,

को *यम् कम्मारगामस्मिम् साचि विक्केत्न्म् इच्छति. 86. 4. इतो सत्त्बाओइ गच्छद्ति कम्मओता विविद्बा पुत्बा,

को *यम् कम्मारगामस्मिम् साच्त् विक्केतुम् अरबतिति ^\ 87.

Tattha ito däniti imaamiih rat^be इदानि सार्ल्यो'* balfsäni च अन्नानि च** ^o आपकरनानि इमम्बा कम्मारगामा पतायन्ति निक्खमन्ति , उम् तर्न् दिसम् पत्थरन्ता^' निगच्छन्ति, को यन् ति afaiii सन्ते को अयम् इमब्मिम् कम्मा- रगामे fluclib ▼इक्किनितुइः इच्छति'*, aatthäniti बारानसिम्'^ गच्छन्तानि दा- नप्पकारानि सत्त्बानि'* इतो व गच्छन्ति) विव्त्धा पुथा ति नानप्पकारका बहुकम्मन्त्&पि सकलरत्थवासितिअम् Ito gabitaupakaraneb^ eva" paTattanti. '^

बोद्बिसत्तो तस्सा वचदम् सुत्वा j^bbadde त्वम् अजानद्त्ल् अद्दाद्च्द एवम् वदस्त्ति'"' वत्वा द्वे गात्बा अब्बासि:

^ C^ -ram tvam, -ramtvaifa corr. to -raifasaib. * C^ omit da-. ' Bd cüla- •ayane. * Bd aliamamsapin^ana. * Bd -tä. * Bd »tä, (^ -tham. ^ Bd atima- ' Bd -मित्ता. * ब्द् थत्वा को नेस aaea पि दिवसम् सुचिया vaD^am bbäaiasäa' na koci tatato siici gaDbisaatiti bodhiaattena saddhim evam katbeti. ** Bd ca. " Bd vikioitnifa. >' -Ü. *' Bd adda tvam. ^* Bd pia-. » Bd iccbasiti, B/iccbati. >* Bd adda ca. '^ Bd omiu ca. ** Bd nikkbamanti dänam nan- taram pattbaDanti. " Bd -aiti. C* Bd -aiyarii. " Bd adda pi. " Bd -ra- DODeva. '* Bd vadeaiti.

\

284 VI. छनिपाते. 2. सेनकवग्ग. (40.)

5. Süciih^ kammäragamasmiih विक्केतब्बा पजानत, आचरिया व सन्जादन्ति कम्मैः सकतद्न्क्कतैः*. 88.

6. इमन् च ते पिता भद्दे साचिम् janfiä मया कतम्

तया च, मम् निमन्तेय्य यन् c* अत्थ्' अन्नैः' घरे ■5 धनन् ति. 89.

तत्थ sQcfn ति विभत्तिव्ज्पल्लासो कतो, इदम् वुत्तम् hotf: स्ग्चि नाम पजिनता पन्दितेओअ पुरिसेन कम्निआरगामऐदिनि येव व्ल्क्कतब्बा, kiibkäraoä. आचरिया aaDjäoanti कम्मैब् सकतदोक्कौइः*, taaaa Usaa हि सिप्पस्स आचरिया व^ तस्मिम् tasmiih सिप्पे सुकतदुक्कतैः * कम्मैब् जानन्ति. 8v-आहम् कम्मा-

10 रकम्मम् ajänaiitäiiam गहपतिकानैः गामम् गन्त्वा मम साचिया सुकत- दुक्कतब्बावम्ज् कथैः जानापेस्सामि^, imasmiiii पन गामे मम बलम् जाना- पोअसामिति, एवम् बोधिसत्तो इमाय गाथाय attano balam vanpeai, तया च मम् निमन्तेय्य 'ति भद्दे सचे तव* पिता इमम् मया कतम् साचिम् इदिसा'^ एसा एवम् वा^* कता ति जानेय्य इमम् ते धितरम्** पादपरिचारिकम् दम्मि

15 गफाबि तन् ति एवम् तया च मम् निमन्तेय्य यन्चत्थन्नैः*' घरे धनम् यन् च अन्नैः ** सविन्नानकम् अविन्नानकम् घरे धनम् अत्थि तेन मम्^' निमन्तेय्य, यन्चस्सन्नन्^* ति पि पाथो, यन् च अस्स^^ घरे अन्नैः धनम् अत्थिति अत्थो.

कम्मारजेत्थको सब्बम् तेसम् कत्बम् सुत्वा y^arnmä*^'* सो *ति धितरम् पक्कोसित्वा'" j^kena'*^ saddhiih सल्लपसिति^^'* पच्- छि. „तात, एको मओउस्सो साचिम् विक्किनाति'^^ तेन सद्धिन्" ति''. „तेन हि पक्कोसाहि नन्'*'' ति. ^सा गन्त्वा पक्कोसि. बोधिसत्तो ^^ कम्मारजेत्थकम् वन्दित्वा" ' अत्थासि. अथ नम्" „कतरगामवासिको ''^ सिति*** पुच्छि'*. „Ahaifa'® असक* 95 गामवासि'* असुककम्मारस्स प्न्त्तो" ति. „कस्मा इधागतो'* सिति". „साचिविक्कयत्थाया"*' 'ति. „Ähara", साचिम् ते पस्-

> Bd/auci. ' kam maaugatadugga tarn, B/ kammam aukatadukkataih. * Bd yancetthannaih, Bf yatthannam. * angataduggatanti. * Bd ca. * Bd sugata ^ Bd sugataduggata-. ' C^ -pesaä, C -peasä corr. to -पेस्सामि, ब्द् -पेअसामिति. * C* त्वम्, त्यम्. *<> ब्द् किम्दिसा. *^ ब्द् ओमित वा. ** ब्द् अद्द तव. ^* ब्द् यन्चेत्थन्नैः. '^ ब्द् ष्द्द pi. *^ Bd tenimaih. ^* C^ sayanca, C aayaca, Bd yanca satthnaan. ^^ Bd anna. ^^ Bd sammä. ^* Bd pakkoaäpetvä. ^^ C^ tena. *> Bd peaiti. ^* C* -nati, -nati corr. to -näti. ** Bd aaddbim salla- pemi. ** C^ tan. *^ Bd adda geham paviaitvä. . ** Bd adds ekamantam. " Bd adda ao. '• C^ -gämaifavä-, C*» ओमित् पुच्छि. ब्द् ओमित अबम्. " ब्द् -वाऐकोम्हि. " C* इदा- , C* इदा corr. to इधा-. »> ब्द् .विकिनत्थाया. »* C आहिर corr. to ähara, Bd äha.

3. Süo^J&उक. (387.) 285

एअमा" *ति. बोधिसत्तो अत्तनो गोनम् सब्बेसम् निअज्झे प- kftsetukämo „ननु एककानम्' ओलोकिततो' सब्बेसम् मज्झे ओलोकितम् यरन्'" ति अह. सो „साध तता'^ *ति सब्बे कमिनारे सन्निपातेत्वा* तेहि परिवुतो ,याहर-'' तात* साचिन्^' ति अह. „Äcariy अएकैः अधिकरनिन्^ च उदकपुन्नन्^ च कैह्सथालम् ' 5 आहरापेथा^' 'ति. सो आहरापेसि. बोधिसत्तो ओवत्तिकतो'^ सा- चिनालिकैः ^* निहरित्वा अदासि. कम्मारजेत्थको ततो süciih '* निहरित्वा „अयम् तात साचिति*^ पुच्छि. „नायम् साचि, कोसको एसो'^ ति. सो उपधारेन्तो '* n* एव्' अन्तम् न kotiih अद्दस. बोधिसत्तो आहरापेत्वा** नखेन*^ कोसकैः अपनेत्वा »,अयैः लो साचि, अयैब् '* कोसको'* ति महाजनस्स दस्सेत्वा साचिम् आचरि- यस्स हत्थे कोसकैः'^ पादमाले थपेसि. Funa तेन^^ „अयम् maöne^* साचिति'* वुत्तो 9,अयैन् पि'° साचिकोसको येया'*'* *ति वत्वा नखेन पहरन्तो पतिपातिया छ कोसके कम्मारजेत्थकस्स पादमाले थपेत्वा „अयम् साचिति'* tassa hatthe thapesi. is कम्मारसहस्सम् अन्गुलियो पोथेसि", चेल्न्क्खेपा*" पवत्- तिम्सु. अथ नैः कम्मारजेत्थको ,,तात इमाय साचिया किर्न् बलन्*' ति पुच्छि. yyÄcariya बलवपुरिसेन'* अधिकरनिम् उक्खिपापेत्वा अधिकरनिया हेत्था udakapätirii ^* थपापेत्वा'* अधिकरनिया मज्झे इमैः साचिम् पहरथा'* *ति. सो तथा सो कारेत्वा अधिकरनिमज्झे साचिम् अग्गेन^' पहरि. अधि- करनि दिब्बिज्झित्वा'" न्दकपित्थे केसग्गमत्तम् पि उद्धैः अधो अह्न्त्वा तिरियम् पतित्थासि. सब्बकम्मारा" „अम्हेहि एत्तकम् कालम् 'कम्मारा नाम एदिसा होन्तिति' sntivaaenäpi *^ न सुतपाब्बन्" ति अन्गुलियो पोथेत्वा^^ चेलक्खेपसहस्सैः ^^

1 Bd ekako. * C* Tolokitato, C* vooloketitato, Bd olokessasiti pucchit?ä, omit- ting vo. * Bd oloketuih varataraii. * hd -pätäpetvä. ^ Bd äha. * B^ adds mayarii passäma te. ^ Bd -naii. ^ G^ udäpunnaiii, C' udSpunnan corr. to ndaka-, Bd udakapuraii. » C* -tälarii, C* -talam. C** o>addhi-. " €*• -li-. >* Bd adds ^ah^tvä. >* G^ padhä-. i* Bd adds anupnbbena. ^^ Bd adds tarii. '* Bd oroits ayaih. '^ Bd dassetvä sucikosakam äcariya. *' Bd ksDa. Bd adds U. •* Bd omits süciti vutto ayam pi. '* Bd vä. *• C* petbesi, pothisi corr. to pothesi, Bd pothewm. «* Bd -पानि. " ब्द् -वता पु-. ब्द् -पाद्. »• ब्द् थपेत्वा. " Bd ^gght. " Bd vinlvijjhitvä. " Bd sabbe-. " C* sütl-, C* suci- corr. to suti-, " pothe-, Bd appothe-.

286 VI. ग्बनिपात. 2. Senakava^ga. (40.)

pavattayiihsa. कम्मारजेत्थको धितरम् पक्कोसित्वा^ तस्मिम् नेव परिसमज्झे ^,अयम् कुमरिका तुय्हम् एव अनुच्छविका'* ति अदकम् पातेत्वा अदासि. सो अपरभागे कम्मारजेत्थकस्स्* अच्चयेन* तस्मिम्' गामे कम्मारजेत्थको आसि*.

5 सतिहा इमम् देसनम्^ आहरित्या सच्चानि पकासेत्या जातकम् स-

मोधानेसि: „कम्मरद्बिता रहुलमाता अहोसि, पन्दितकम्मारपुत्तो * अहम् एया** 'ति. साचिजताकम्.

3. तन्दिलजातक.

Naya chaDdake ti, Idam सत्था जेतयने यिहरन्तो एकम् तो Qiaranabhirukabhikkhum आरब्भ कथेसि. सो किर सायत्थि- यासि-कुलपुत्तो सासने^ pabbig'ityä मरनभिरुको अहोसि, अप्पमत्तकम् पि साखाचलनम् ^ दन्दकपतनम् * सकुनचतुप्पदसद्दम् aönam या'° तथरापम् सुत्या मरनभयतज्ज्जितो हुत्या कुच्छियम् यिद्ध- ससो * ' यिय कम्पन्तो ^ ^ यिचरति. भिक्खा धम्मसभायम् कथम् 15 समुत्थापेसुम् : „आयुसो asukabhikkhu ^' kira maranabhiruko appa- mattakam pi Saddam sutylirpi ^* कम्पमानो *^ पलायति, इमेसन् च सत्- तानम् मरनम् एय धुयम् जियितम् अद्धुयम्, ननु नाम तद् एय योनिसो मनसिकातब्बन् ^* " ति. सत्था आगन्त्या „काय नु *त्थ भिक्खये एतरहि कथाय सन्निसिन्ना** ति पुच्छित्या „इमाय दामा*' *ति युत्ते तर्न् 20 भिक्खुम् पक्कोसापेत्या „सच्चम् किर त्यम् '^ मरनभिरुको** ति „आम भन्ते*^ ति तेन पतिन्नातो „न भिक्खये इदान्* एय पुब्बे p* एस मरनभिरुको येया** ति यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेअते

बोधिसत्तो साकरिया कुच्छिस्मिम् '^ पतिसन्धिम् गन्हि.

25 साकन् परिनतगब्भा द्वे पोत्ते विजायि. एकदिवसम् ते

गहेत्वा एकस्मिम् आवाते निपज्जि. अथ्* एका बारानसिद्वारगाम-

वासिनि*' महल्लिका'^ कप्पासखेत्ततो पाच्छिपारैः ^' कप्पासम्

^ B<{-8äpetTä. ' Bd -kassa ac-. ' B^ adda yeva. * ahosi. ^ Bd dham- made-. * Bd adds pana. ^ Bd bnddhasä-. ^ -na. * C^ -patta, -patto corr. to -pata. '^ Bd adds Saddam. ^^ Bd pavithasadiso. " Bd -pento. '* Bd -ko नाम भिक्खु. " C* ब्द् सुत्वा वि. »» G* कप्प-, ब्द् रवन्तो. " ब्द् मनसिकारेन kä-. >^ Bd adds bhikkhu. >> Bd -imhi. ^* Bd -sigämadyäravä- sim. »ö Bd adds itthi. " Bd -punnarii.

3. TandUi^äUka. (388.) 287

आदाय यत्त्बिया भामिम् आकोतेन्त्र् आगन्छि. साकरि तर्न् सद्- दैः सुत्वा मरनभयेन^ पुत्तके छद्देत्वा पलायि. महल्- iikä sfikarapotake दिस्वा पुत्तसन्नम् पतिलभित्वा पच्छियम् पक्खिपित्वा घरम् नेत्वा जेत्थस्स' महातुन्दिलो कनित्थस्स CuUatQndilo ति नामम् कत्वा* ते पुत्तके विय पोसेसि. ते » अपरभागे वद्धित्वा थोल्लसर्ल्रा^ अहेस्न्म्. महल्लिका „इमे नो मालेओअ देबिति" वुच्चमनापि „पत्ता* मे** ति तत्वा कस्सचि न देति. अथ्' एकस्मिम् छनकाले^ ध्न्त्ता सुरम् पिवन्ता' मम्से ख्मे ,,कतो न खो मम्सम् लभिस्सामा^' *ति विमम्- सन्ता मबल्लिकाय गेबे sfikaränam* अत्थिब्बावम् नत्वामाइअम् लो गबेत्वा तत्थ" गन्त्वा y^amma मालम् गबेत्वा एकम् नो सा- करैः देबिति'^ आबम्सु. ,^a]अम् तात, पत्ते*' नाम मम्- सम् क्बादनत्त्बाय किनद्तानैः^^ ददन्ता^* अत्त्बिति"^^ पतिक्- खिपि. द्बुत्ता ^»अम्म, मदोस्सादम् साकरा दम पुत्ता न बोन्ति^*, देहि नो^' ति^^ पोनप्पन याचन्तापि^' अलब्बित्वा म- बल्लिकैः स्न्रैः पायेत्ता मत्तकाले j^amma, साकरेबि किर्न् क- रिस्ससि, मालैः गबेत्वा परिब्बयम् करोबिति'' तस्सा बत्थे क- बापने त्बपयिम्सु ". कबापने गबेत्वा „ताता*^, मबा- तुन्दिलम् दात्न्म् न सक्का, चोल्लतान्दिलैः'^ पन गन्बत्बा^^ 'ति आब. „कबम् सो" ति. ^^अयम् एतस्मिम्^' गच्च्बे" ति. „सद्- 20 दम् अस्स देबिति^'''. ^^Äbäram न पस्सामिति'^". ध्न्त्ता मा- लेन्* एकम् '^ ब्बत्तपातिम् आबरापेस्न्म्. मबल्लिका तर्न् गबेत्वा द्वारे त्बपितम् साकरदोनिम् पारेत्वा दोनिसम्ल्पे अत्त्बासि. तिम्- समत्ता द्ब्न्त्तापि पासबत्त्बा तत्त्ब्' एव अत्त्बम्स्न्. मबल्लिका y^täta चोल्लत्न्न्दिल '' एबि रे'*" ति तस्स सद्दम् अकासि. Tarn ^^

^ mll three HSS. -ti. ' Bd adds dve. « Bd jethakassa. « Bd karitvä. « Bd thüla-.. Bd puttaki. ' C*» -na-. Bd -ti. » C** -rä. »» C* auraifa, C* aükaram. *< Bd tarn gehaib. >* putto. ** C^ ti-, C tinantäkaih corr. to tinaDtSnarii. ^* C* dadatthi corr. to dadatthä and this again to dadanti. >^ Bd तात प्न्त्ता मे ति एते प्न्त्ता नामम् मम्सम् kh. किनन्तानैः दन्ता नाम nat- thiti. ^* Bd adds tebi. *^ Bd add§ pnttam. C वायमन्तपि. >* ब्द् tiia-, C^ त्लिअपिम्स. *<> ब्द् -त. >* ब्द् चाल-. *' Bd eka-. ** C" dehi, C dehi corr. to dehiti, Bd debiti. ** Bd ähäraih dassämiti. ^' C^mülenakam, Bd mölena omitting kam. ^* Bd omits re.

288 VI. छदिपात. 2. सेनक्&वग्ग. (40.)

सुत्वा महातुन्दिलो .»एत्तकम् काइअम् मम मातरा* चल्लत्न्न्दि- लस्स* सद्दो न दिद्नपुब्बो» मम् येव पथमम् सद्दायति, अवस्सम् अज्ज अम्हाकैः भयम् उप्पन्नम् भविस्सतिति^' अन्- नासि. सो कनित्थम् आमन्तेत्वा' 9,तात, मम माता तर्न् पक्- 5 kosati^y गच्छ ताव, जानाहिति^'S सो गच्छा निक्खमित्वा भत्तदोनिसमिपे तेसम् थितभावम् दिस्वा „अज्ज मे मरनम् उप्पन्नन्*^ ति मरनभयतज्जितो निवत्तित्वा कम्पमानो भातु सन्तिकम् आगन्त्वा सन्थम्भितम् * नासक्खि, कम्पमानो' परिब्भमति. महातुन्दिलो तर्न् दिस्वा ,,तात, त्वम् पन्* अज्ज अओ वेधसि भमसि^ पविसनत्थानम् ओलोकेसि, किर्न्* नाम्' एतम् करोसिति*' पुच्छि. सो अत्तना*^ दित्थकारनम् कथेन्तो पथ- मम् गाथम् अह:

1. नवछन्दके ^' दानि*' दिय्यति, पुन्नायम् *' दोनि, सुवामिनि '* थिता, 15 बहुके जने पासपानिके,

नो च^' खो मे पतिभाति भुन्जितुन् ति. 90.

तत्थ n[अवछन्दके^* दानि*' diy^yatiti भातिक पुब्बे अम्हाकैः कन्दकयागु *^ झामब्बत्तैः*" वि दिय्यति, इग्ज पउअ iiavacbaudakaib^' न- वाकारम्'^ däiiaib^^ दिय्यति, पुन्पायम्^' दोनिति अयैः अम्हाकैः भत्तदोनि M सुद्द्बभत्तस्स पुन्ना, सुवामिनि'" थिता ति अय्यपि नो तस्सा** सन्तिके थिता, बहुके जने ति न केवलन् च अय्या व'^ ऐइनो पि हहुको जनो पासपानिको'* थितो'^, नो च खो मे पतिभाति ति अयैः एवैः एतेसैः थितभावो पि'* इदम् bfaattaih bhu^Jitum पि मय्बैः न पतिभाति न रुच्चतिति अत्थो.

तर्न् सुत्वा महासत्तो „तात चुल्लतुन्दिल*, मम किर माता 95 एत्थ्* एव'* साकरे पोसेन्ता नाम यदत्थम् पोसेति'*^ स्व्-अस्सा"

* C*« -रैः. * ह्द् चाल-. » ब्द् -तेअइ. * C*« -सिति. * ब्द् पजा-. C* sattham- hitum corr. to satthambbi-, Bd sithambhi-. ^ Bd adda va. " Bd tvam fjja pana paribbhamasi. » C*« kin. Bd no. »» Bd channake. " C** दाने. " ब्द्/.य. »* ब्द् गुद्धानि, B/ सुद्धा pi. " Bd ca. »• Bd -chinna-. " C* kundaka-, tundaka- corr. to kundaka-, Bd tunijila- corr. to tundula-. ^* Bd iuddhachäma-. »» Bd -channa-. ''^ Bd navaka-. »» Bd doni. " C* -ya, -ya corr. to yaih, Bd punnä-. " Bd «uddhänipi. «♦ Bd tassa. " C** ca >corr. va, Bd pi. a> t\\ three MSS. -niko. *^ Bd adda idha pathamatte sat- tami yathi vanappagumbhe ti ädiau. ^ C^ -vam pi. '* C^ etthe, ette corr. to ettheva. »® senti, C* posenti. " Bd sväyam.

3 तुन्दिलजातक (3<^S.) 289

अत्थो अज्ज मत्थकैब् पत्तो, tvarii* चिन्तयिति'' वत्वा म- धारेन सरेन बोद्धल्ल्ल्हाय धनिमैः देसेन्तो द्वे गाथ्चा अभासि:

2. Tasasi bhamasi lenam icchasi

अत्तानो सि kuhiih गमिस्ससि, ^

अप्पोस्सोक्को भान्ज तन्दिल,

मम्सत्थाय हि पोसियामसे. 91. a. ओगह' रबदैः अकद्दमम् ',

सब्बम् सेदमलम् पवाहय^,

गन्हाहि नवैः विलेपनैब् लो

यस्स गन्धो न कदाचि^ छिज्जतिति. 92. तस्स दसपारमियो आवज्जित्वा निएत्तपारमिम् पुरेचारिकम् कत्वा पत्बमैन् पदम्* अदाहरन्तस्स्* एव सद्दो^ सकलम्' द्वादसयोजओइयम् ' Bäränasiiii अज्झोथरित्वा ^^ गतो. सुतस्न्त- खने'^येव राजौपराजादयो आदिम् कत्वा बारानसिवासिनो आग- 15 miibsD, अओआगतापि गेबे त्बिता व सुनिम्स्न्. राजपुरिसा गच्छैः भिन्दित्वा bbömiih समम् कत्वा वालिकैः^' ओकिरिम्8^^^ धुत्- तानैः सोरामदो छिज्जि^\ पासे च्बद्देत्वा द्बम्मैः स्न्नैदाना अत्त्बम्स. महल्लिकाय पि मद्दो*'^ च्बिज्जि**. मबासत्तो म- बाजनमज्झे चोल्लतुन्दिलस्स^* धम्मदेसओअम् आरभि'^. 90

Tattha tasaai bhamas!ti maranabhayena uttaaasi, ten' ^va kilamanto bhanaBl, lenamicchaaiti patittham olokesi, अत्तानो सिति तात पुब्बे अम्हा- कम् माता पतिसरनम् होति^^, अज्ज*' निरपेक्खा'^ अम्हे छद्देसि. इदानि kuhiiD गमिस्ससि^^ ओगबा'* 'ति ओगाब, अयम् एव व्स् पात्बो, पवाहया *ति bärehf , न छिज्जतिति न naasati, इदम् तुत्तम् बोति**: सचे मरनतो भा- 95 yasf अकद्दमम् पोक्खरनिम् ओतरित्वि तव aarire aabbam सेदन् च मलओ च पवाहेत्वा'* निच्चम् सुरभिगन्धन्लेपनम् ▼इलिम्पा*^ 'त्ल्*®.

* Bd omlta tvaiii. ' B/ ओगामा, ब्द् ओभाह. * -म. * Bf -haaBU. ^ C** कदासि.

Bd pa-. ' C*» Saddam. Bd -U. » Bd -Ikaifa. »<> C* -tU-, -tte- corr. to -ttha-. ^' Bd omlts one auta. ** Bd वाल-. *> C^ ओतरिम्स्न्. ^* ब्द् छिद्दि. ब्द् बुरामद्दो. ^* ब्द् चाज-. ^^ ब्द् आरब्भि, आबरि. *> Bd ahoai. >* Bd adds pana. Bd niräpakkha. " C^ -ti. '* all tbree MSS. ogähä. " Bd paTäh«hi kärehiti attho. '* Bd adds Uta. " Bd taBaai. '* pä-. '"* Bd -päfai. '* Bd repeatB taBBa daBapäramiyo deianam irabbha katheal, vida svpra

Jattks. UL 29

290 VI. Cbaiiipäta. 2. Seiiakavagga. (40.)

Tarn सुत्वा चुल्लतुन्दिलो* „मय्हम् भाता एवम् वदेति,

अम्हाकन् च वैह्सो पोक्खरनिम् ओतरित्वा नहानम्' सन्रतो

सेदमलपवाहनैः' पुरानविलेपनम् हारेत्वा नवविलेपन-

गहनन्* च किस्मिन्चि^ काले n' अत्थि, किन् नु खो सन्धाय

5 भाता मैः एवम् आहा'' *ति पुच्छन्तो चतत्थम् गाथम् आह:

4. KataiQo rahado' akaddamo, kirn SU sedamalau ti vuccati, katainan ca navaib vilepaoaih

यस्स' गन्धो न कदाचि^ छिज्जतिति. 93. 10 तर्न् सोत्वा महासत्तो ^,तेन हि* ओहितसोतो सनाह्त्ति^^ बद्-

धलिल्हाय धम्मैः देसेओतो

5. धम्मो रहदो '^ अकद्दमो, पापैः सेदमलन् ति वुच्चति, सिलन् च नवम् वाएपौऐब्,

15 तब्स गन्धो न कदाचि^ छिज्जति. 94.

6. नन्दन्ति सन्रघातिनो,

न च नन्दन्ति सरिरधारिनो, पुन्नाय च पुन्नमासिया रममाना व जहन्ति जिवितन् ति 95. 20 इमा गाथा आह ' '.

तत्थ धम्मो pancasiladasasiläiii*^ तिनि सुचरितानि sattatiibsabodha- पक्खियधम्मा अमौमहानिब्बाउऐइ ति सब्बो p' एस द्बम्मो नाम, अकद्- दमो ति रागदोसमोहमानदित्थिकिलेसकद्दमानम् अब्बवेन अकद्दमो, इमिओस् सेसधम्मतो viiiivattetvä uibbäiiam एव दस्सेति, „यावता भिक्क्बवे धम्मा sarii-

S5 khfttä वि असम्खाता विरागो tesarii धन्न्नानम् अग्गम् अक्क्बायति, यदिदम् मदनिम्मदइइओ पिपासविनयो आलयसमग्घातो वत्तापच्छेदो *' तन्हक्क्बयो विरागो iiirodho निब्बानन्'' ति'^ वुत्तैः, तद् एव्' एस^' daftsento तात Cullatundil^'* ahaiii nibbänataläkaiii rahado'^ ti katheml, जात्त्जराव्यधिमरनार्जि *' हि'* तत्थ्' एव D* अत्थि, सचे पि मरनतो मच्चितुकामो'° निब्बनगामिनिम् पतिपदम्'^

30 गफाऽति; उपदिस्सयपच्चयवसेद किर बोधिसत्तो एवम् कथेसि, पापम् अएद-

' ब्द् एआल-. ' ब्द् न्बात्वि. * C^ -pajahAuam. * Bd navamvilepanaga-, C^ na- vavUepanaihga-. ^ &* -mid. ^ Bd -mo na dahado. ' C^' kassa, Bf taasa, Bd usaa corr. to yassa. * -ai. * Bd adds kanitba. ^^ Bd dahado. ^^ Bd abhäsi. ^' Bd pancasilaathasTladaaa-. '* Bd vatthu-, adding sabbapadhipatioi- aaggo. *^ Bd aJda hi. ^^ Bd tadeva. Bd चाल-. ^^ ब्द् दह-. " ब्द् -नादिनि. *' ^^ omits hi. *^ Bd muäci-. ^* Bd -pattiyam.

8. Tondilajätaka. (388.1 291

मल II ति तात चुलिअतुन्ध^ päpaiii सेदमलसद्ल्सत्ता sedamalaii ti poranaka- panditflhi kathitaiii, tarn paii' etaiii ekavidhena पापम् यदिदम् मनोपद्(%o, दुविधेन पिपम् पापकन् च sTlarii पापिका च ditthii तिविधेन पापम् तिनि' duccaritäiii, चतुब्बिधेन पापम् चत्तरि agatigamatiini , पन्चविधेन पापम् pafica चेतोखिला, छब्बिधेन पापम् छ अगारव, सत्तविधेन पापम् सत्त 5 असद्द्बम्मा, attliavidbeiia päparii अत्थ। मिच्छत्ता, नवविधेन पापम् नव आघातवत्थानि ', दसविद्बेन पापम् दस अकुसह्कम्मपथा , बबविधेन पापम् रागो दोसो मोहो ति* एकदुकतिकादिवसेन विभत्ता अक्न्सलधम्मा ति, सब्बम् p* एतैः पापम् sanrauissitasedamalasadisan ' ti panditehi* katbitaibi Bilan ti pancasilaii) dasasilarii catupärisuddhiailarii, इदम् तात सिलम् चतुजाति- 10 गन्धविलेपनसदिसैइ ति वदैइति^, तएसा 'ति तस्स सिलस्स गन्द्बो तिसु वयेसु न कदाचि cbjjjatlti^ sakalalokam pattharitvä gacchati,

न पुप्फगन्धो पतिवातम् एति (ध्प्. v. 54-66.)

न चइइदइइअम् तत्सरमल्लिका वा,

सतन् च गैइधो पतिवातम् एति, ^

सब्बा ditfä सप्पुरिसो पवाति.

Candauaib tagaraiii v^pi uppalam atha vassikT

t^tesaiii गन्द्बजातानम् सिलगन्द्बो अनुत्तरो,

अप्पमत्तो अयम् गन्धो y^ आयम् tagaracandaiii,

yo ca fiilavBtam gandbo väti deveau uttamo ti, '20

नन्दन्ति सरिरग्बातिनो ति तित Tandiia इमे अन्नानमनुस्सा मधुरमम्- aam खादिअसाम puttadäraiii* खादापेस्सामा ति पानातिपातम् करोन्ता'^ नन्दन्ति तुअसन्ति, पानातिपातो आसेवितो भावितो बहुलिकतो ' ^ निरयसम्वत्तौइको होति , ति- रच्छानयोनि-पे^'-पेत्तिविसयसम्वत्तनिको होति, यो सब्बलहुको पानातिपातस्स विपाको 80^^ manussabliütasaa अप्पायुकसम्वत्तनिको^* होतिति इमम् पामातिपाते 25 आदिनवम् उअ जानौति, अजाननिआ^^

मधुवा मन्नति बालो याव पापम् na paccatiti ^' (Dbp. v. oo ) madborasannino ^^ butvä

गरौति बाला दुम्मेधा अमित्तेनेव अत्तना*' (Dbp. v. ea )

करोन्ता" päpakaiii कम्मम् यम् होति कतुकप्फलम्, ^q

एत्तकम् पि न जाउअन्ति

Na taib kammam kataih eädbu yam hoti katukapphalam '^ (Dbp. v. e?.)

yaasa अस्सुमुक्बो रोदम् विपाकम् पतिसेवति'^*, न च नन्दन्तिति'* तात Tuudiia'^ ये पन्' एते सैइरधारिनो सत्ता ते अत्तनो

^ Bd cüla-. ' hd adds vä. ^ hd äghätd-, C^ aghäta-. * Bd adda OTam. ' hd -Umse- Bd puränapa-. » C*» radati. » chijjati. » Bd addspi ca. »<> C* B<i -to. 1^ Bd bähüligato. ^^ Bd pa. ^* C^ omit so. ^* C -kassaaam-, Bd apayl- kasarii-. *' Bd इजाउअन्तो करोन्ति, ओ ओमित जानन्ति अ '* ब्द् पच्चति यदा च पच्चति पापम् madhuva. *^ Bd pannino. ^^ Bd -no. ** Bd -ti. '^ so all three MSS. '^ Bd -titl atba päpäna passati. " all three MSS. na candanan ti, Bd adds sariradbirino ti. ** Bd cülatu-.

19*

292 VI. घनिपात. 2. सेनकवग्ग. (40.)

मरने आगच्छन्ते* थपेत्वा sihamigari^ahatthäjäniyaassflijäniyakhiQäsave अर- 8^ä बोद्बिसत्तम् आदिम् कत्वा अब्बायन्ता नाम n' अत्थि

सब्बे तसन्ति dandaasa, सब्बेसम् जिवितम् पियन्), (ध्प्. v. इसो.) अत्तानम् उपमम् कत्वा न हनेय्य न ग्बातये, 5 पुन्निया 'ति गुनपुन्नाय, पुन्नमासिया' ति पुन्पचन्दयुत्ताय' माअअइः पारेत्वा थिताय तदा किर पुन्नमासिअपोसथदिवसो होति, ramamäiiä वजहन्ति जिवितन् ति तत तुन्दिल* सोचि परिदेवि, maranasaa नाम ते भायन्ति'^ येसैः अब्भन्तरे सिलादिगुना n' अत्थि, मयम् पन सिलाचारसम्- पन्ना पुन्नवन्तो, taamä अम्बादिसा सत्ता रममाना व जहन्ति जिवितन् ति.

10 एवैः महासत्तो मधुरेउअ सरेनबुद्धविलासेन* धम्-

मम् देसेसि. महाजनकाया^ सतसहस्ससो ^ afigaliyo" पोथे- सुइः^*^, चेलुक्खेपा च पवत्तिम्सु^', साधुकारसद्दपुन्नो ^~ अन्तलिक्खो *' अहोसि. बारानसिराजा बोधिसत्तम् रज्जेउअ पाजेत्वा ^* महल्लिकाय यसम् दत्वा अभो पि ते \^ गन्धोदकेन नहा-

15 पेत्वा वत्थानि निवासेत्वा'' ग्ल्वासु मनिरतनानि पिलन्धापेत्वा नगरम् नेत्वा पत्तत्थाने थपेत्वा महन्तेन परिवारेन पतिजग्गि. बोधिसत्तो रन्नो पन्चसिलानि अदासि, सब्बे बारानसि- वासिदो च कासिरत्थवासिनो च सिलानि '^ रक्खिम्स. महासत्तो ^^ तेसम् *' पक्खदिवसेस धरमम् देसेसि, विनिच्छये निसिदित्वा

20 अत्ते तिरेसि'^, तस्मिम् धरमाने कातत्तकारका'^ नाम द- हेसुम्. अपरभागे राजा कालम् अकासि. महासत्तो तस्स स- रिरपरिहारम् कारेत्वा विनिच्च्बये" पोत्थकम् लिखापेत्वा „इमर्ह् पोत्थकम् ओलोकेप्ता" अत्तैः" तिरेय्याथा"" 'ति वत्वा महा- जनस्स धम्मम् देसेत्वा अप्पमादेन ओवदित्वा'^ सब्बेसम्

95 रोदन्तानम् परिदेवन्तानम् एव'^ सद्धिम् CuIIatandilena '^ अरन्नम् पाविसि. तदा बोधिसत्तस्स्"' ओवादो सत्थिवस्ससहस्- सानि पवत्ति'^

* C* -to, -to corr. to -te. C** omit punna. C** -yuttä, B^ -candassayattäya.

* ब्द् चालतु-. » भयन्ति, ब्द् ब्बासयन्ति. B^ बुद्धलिलावि-. ^ C*« -yo. Bd patasahaas-. ® C*« -li. »° Bd potheaum, C*» पोथाव. " ब्द् -त्तयिम्सु. " C* -न्ना, C -aaddäpunpa corr. to -नोआ, B<S -सद्दोप्न्न्न. ^^ C' -क्ख, C -क्खा. ^* ब्द् पाजि-. '^ B^adds गहेत्वा. . ** B<I -सापेत्वा, adding गन्धादिहि विलिम्पापेत्वा. »^ ब्द्पन्चऐ-. B^adds पि. " ब्द् ने-. «^ विचिरेति. •» ब्द्कुतका. =•« Bd -ya. " -to, Bd -केत्वा. «* अत्थैः. " ब्द् करेय्याथा. «• ब्द् ओवा- दम् दत्व. " ब्द् -वानन्नेव. Bc^cüla-. '* Bd -ttassa. *^ Bd -vattati.

4. Suvannakakkatak^ätaka. (3S9.) 293

सत्था इमम् देसनम्^ आहरित्या सच्चानि पकासेत्या जातकम् स- मोधनेसि : (सच्चपरियोसाने* सो' मरनभिरुको सोतपत्तिफले पतित्- थहि) „तदा r^'आ Änando अहोसि, चुल्लतुन्दिलो * मरओअभिरुको भिक्- खु, परिसा बुद्धपरिसा , मबातुन्दिलो पद अहम् एर्स्,** \i, तुन्दिलजातकम्^.

4. सुवन्नकक्कतकजातक.

Siögi मिगो' ति. इदम् सत्था वेलुयने यिहरन्तो अनन्- दत्थेरस्स अत्तनो अत्थाय^ जियितपरिच्चागम् आरब्भ कत्लिएसि. यत्थुम् yfiya धनुग्गहपयोजना खन्दबालजातके DbaDapälag^j- जितम्^ Cullahams^jätake * कथितम्. तदा पन^ धम्मसभायम् लो कथम् समुत्थापेसुम् : ,,आयुसो धम्मभन्दागारिक-Änandatthero सेखपतिसम्भिदापत्तो हुत्या धनपालके स्गच्छन्ते सम्मासम्बुद्- धस्स जियितम् परिच्चजिति**. सत्था आगन्त्या „काय नु 'त्थ भिक्- खये एतरहि कथाय सन्निसिन्ना'* ति पुच्च्बित्या „इमाय नामा*' *ति युत्ते „nft भिक्खये इदान्* एय पुब्बे पि '^ अनन्दो मय्हम् परिच्चत्त- 15 जिवितो*' येया** 'ति यत्या अतितम् आबरि:

अतिते राजगहस्स" पुब्बपस्से** सालिन्दियम्** नाम brähraanagämo होति. तदाबोधिसत्तो tasmiih गामेकस्सक- ब्राह्मनकुले*^ निब्बत्तित्वा वयप्पत्तो कुतम्बैः सन्थापेत्वा तस्स गामस्स पुब्बुत्तरदिसाय ** एकस्मिम् मगधखेत्ते " सो करिससहस्समत्तम् *** kasiih कारेसि *^ सो एकदिवसैः म- दुस्सेहि सद्धिथ् खेत्तैः गजित्वा कमिनकारे^° „कसथा^^" 'ति आनापेत्वा रोन्खधोवदत्थाय खेत्तकोतियम् महन्तैः सोब्- भैः उपसम्कमि. तस्मिम् खो पन सोब्भे एको सुवन्न- वन्नो कक्कतको पतिवसति अभिरापो पासादिको. बोधिसत्तो 25 दन्तकत्थैब् क्बादित्वा तर्न् सोब्भम् ओतरि. तस्स मोख-

^ Bd dhammade-. ' omit sa-. ' Bd omita so. * B^ cQja-. " Bd adds tatiyaih. ' C^ eihlmibo, singimigo, Bd singainfgo. ^ C^ atthä, O attha corr. to अत्त्बाय. « ब्द् .लविसज्जनैति. « ब्द् तदा हि bfafkkhü. *o £d पेस. *' ब्द् ज्त्वितम् परिच्चजन्तो. '' ब्द् .banagaraasa. " ब्द् पुप्पत्तर पस्से, ओ ओमित पुब्बपसिए. ^^ C*' -यन्. ^* ब्द् कसिन-. '' ब्द् ष्राय दिसाय. ^^ ब्द्गिमह्हे-. '" ब्द् असितिकर्ल्समत्तम्. ■* ब्द् कारापेस्ल्. ब्द्कमिनम्. *i ब्द् करिस्सत्बा.

294 VI. घचिपात. 2. सेनकवग्ग. (40.)

धोवनकाले कक्कतको^ सन्तिकम् आगन्छि*. अथ नम् सो अक्खिपित्वा अत्तनो अत्तरिसातकन्तरे निपज्जापेत्वा गहेत्वा खेत्ते कत्तब्बकिच्चम् कत्वा गच्छन्तो तत्थ्' एव नाम् सोब्भे पक्खिपित्वा गेहम् अगमासि. ततो पत्थाय खेत्तम् आगच्- 5 छन्तो पथमम् तर्न्* सोब्भम् गद्त्वा कक्कतकम् न्त्तरि- सातकन्तरे* निपज्जापेत्वा^ पच्छा कम्मन्तम् विचारेति. इति तेसैः अन्नमन्नैः* विस्सासो दल्हो अहोसि. बोधिसत्तो दिबद्-

धम् खेत्तम् आगच्छति. अक्खिसु^ पन्* iissa पन्च पसादा तिनि^ मन्दलानि सुविसुद्धानि ह्न्त्वा पन्नायन्ति. अथ्* अस्स

10 खेत्तकोतियैः* ekasmiih ताले'° काककुलावके " काकि तस्स'* अक्खिनि दिस्वा खादितुकामा हुत्वा काकैः अह: ^,सान्]i दोहलो इनम*'* उप्पन्नो" ति. „Kiriidohalo नामा" 'ति. „एकस्स^^ ब्राः- मनस्स अक्खिनि खादितुकाम्* अम्हिति'^ „दद्दोहलो ते अप्- पन्नो, को एतानि आहरितुम् सक्खिस्सतिति'^ „त्वैः'* न सक्को*

15 सिति**, अहम् p' एतम्'^ जानामि'*, यो पन्' एस तालस्स अविदारे वम्मिको** एत्थ कन्हसप्पो वसति, तनि न्पत्थह'", सो एतैः दसित्वा'' मारेस्सति, अथ्' अस्स" अक्खिनि उप्पाते- त्वा त्वम् आहरिस्ससिति "'^ सो „साधा** 'ति सम्पतिच्छित्वा ततो पत्थाय कन्हसप्पम् upatthahi'V बोधिसत्तेन ^^ पि

20 वापितसस्सानम् ^* गब्भगहनकाले कक्कतको महा अहोसि. अथ्* एकदिवसैः सप्पो काकैः आह: „सम्म त्वम्'^ निबद्धम् मैः उपत्थहसि, किर्न् ते करोमिति*'. „सामि, तुम्हाकम् दासिया एतस्स खेत्तसामिकस्स अक्खिस्न् दोहलो उप्पज्जि, स्व्-आहैः तुम्- हाकम् आनुभावेन तस्स अक्खिनि लभिस्सामिति तुम्हे न्पत्थ-

25 हामिति". सप्पो „होतु, न-y-इदैः गरुकम्, लभिस्ससिति^^ तर्न् अस्सासेत्वा पुनदिवसे ब्राह्मनस्स आगमनमग्गे केदारमरि-

' adds bodhisattassa. ' Bd अगमासि. ' पथमतरम्. * G^ अत्तरित्वा-. 3 C ओमित्स् गच्छन्तो - - - पेत्वा. * B^ omits an-. ^ Bd aggisu ca. ^ B<i ni, niti corr. to tini, C^ tini. * Bd -khetassa ko-. ^^ tale, B<{tälagge. i* Bd adds एका. ^^ C^ ओमित् तस्स, B^has काकि atthi ussa. *' G^ Bd me. ^* Bd etassa. ^^ Bd adds pana. '* Bdadds äma na sakkomi. *^ Bd omits p. Bd -miti. » Bd adds attLI. '^ Bd apathähi. *' Bd damsi-. " Bd ussa in the place of athassa. '^ Bd äharämiti» omittlng tvaiii. ** Bd अपथाति. '^ G< -ttoaa, ब्द् -त्तेना. ''* Bd vappisass-. '^ Bd adds kimkaraQä.

4. SuTannakftkkatakigätaka. (389«) 295

यादम् निस्साय तिनेहि पतिच्छन्नो ह्न्त्वा तस्सागमनैः ओलोकेन्तो निपज्जि. बोधिसत्तो आगच्छन्तो pathamam sobbhain ओतरित्वा मखम् धोवित्वा सिनेहम् पच्चुपत्थापेत्वा सुवन्नकक्कत- कम्* आलिन्गित्वा ओत्तरिसातकन्तरे निपज्जापेत्वा खेत्तम् पाविसि. सप्पो तर्न् आगच्छन्ताइः दिस्वा व' वेगेन पक्खन्दित्वा पिन्दि- 5 कमैह्से दसित्वा' तत्थ्' एव पातेत्वा वम्मिकम् सद्धाय प- ]आयि. बोधिसत्तस्स पतनन् च कन्चनकक्कतकस्स सातकन्- तरतो लम्घनन् च काकस्स आगन्त्वा Bodhisattassa nre nill- yanan ca अपच्छापुरिमम् * अहोसि\ काको निलियित्वा अक्खिदम् तन्दम् paaäresi*. कक्कतको ^जिमैब् काकम् निस्साय मैन लो सबायस्स भयम् उप्पन्नम्, एतस्मिम् गहिते सप्पो आगच्छिस्- सतिति^' सन्दासेन गन्हन्तो विय काकम् गिवाय^ अलेन'^ dalharii गबेत्वा किलमेत्वा थोकम् सिथिलम् अकासि. काको „किस्स maiii समिन* च्बद्देत्वा पलायसि, एस^^ निअम् कक्कतको विहेसेति^', याव न मरामि '' ताव*' एहिति'' सप्पम् पक्कोसन्तो पथमम् 15 गथम् आह:

1. Sifigi मिगो आयतचक्खुनेत्तो (Cfr. IIp. 848.)

अत्थित्तचो वारिसयो'* अलोमो,

तेदभिभातो कपनम् रदामि,

बरे सखा किस्स दु maiii जहासिति. 96. 20

तत्थ सिन्गिमिगो^^ ति सिन्ग्त्सुवप्नवन्नताय** अलसैह्क्बातानम् ^^ slngänarii अत्त्बिताय कक्कतको वुत्तो, आयतचक्खुनेत्तो ति दिघेहि चक्खु- सम्खातेहि नेत्तेहि samaiiiiägato, अत्थिम् एव तचो अस्सा *ति अत्त्बित्तचो, बरे सखा ति आलपनम् एतम्, अम्ब्बो *^ सहाय्स् 'ति अत्त्बो.

सप्पो तर्न् सुत्वा महन्तम् फापैः कत्वा काकम् अस्स- 25 सेन्तो अगमासि.

सत्था इमम् अत्थम् दिपेन्तो अभिसम्बुद्धो हुत्या दुतियम् गात्बम् आह:

* Bd -nnamka-. ' omits va. ' Bd panditamaibse daibsi-. * Bd अपच्छा अपु-. ^ ब्द् होति. * B<1 अक्क्बिनि tupdeiia pahäreaf. ' B<2 käkaaaagiväyam- * C^ अलेन, C आलेन corr. to älena.. ' Bdadds aappaifa. *^ B^^eao. '^ B<i -ko ti yo Tibejesi. *' C*inä-, C maibrämi? Bd marämhi. ** Bd tävadeva. ** C* -yaso, >Ba80. '* eingi- corr. to ßingi-, Bdsinga-. *• Bdsiiiga-. ^^ äla- corr. to ala-, Bd alä-, *• C*« ambo.

296 ^I- छनिपात. 2. सेनकवग्ग. (40.)

2. सो पस्ससन्तो महता फनेन भि\jangamo कक्कतम् अज्झपत्तो सखा सखारम् परितायमानो, भुजन्गमम् कक्कतको गहेस्ल्ति^ 97.

5 तत्थ कक्कतमज्झपत्तो ति कक्कतकम् सम्पउओ, सखा सखा-

रन् ति सहायो सहायम्, सकम् सखारन् ति पि पाथो, अत्तनो सहायन् ति अत्थो, परितायमानो ति रक्खमानो, g अ h ए s 1 ति ' दुतियेन अलेन ' गिवाय * दल्हम् गहेसि.

अथ दम् किलमेत्वा थोकैः सिथिलम् अकासि. अथ सप्पो ^य्कक्कतका नाम n* एव* वायसमैन्सम्^ खादद्ति न सप्प- 10 मम्सैः, केन दु खो काररिएद अयम् अम्हे गइइहिति*" चिद्- तेत्वा तर्न् पुच्छद्तो ततियम् गाथम् आह :

8. न वायसम् दो पओअ सप्पराजम्^ घासत्थिको कक्कतको अदेय्य^, पुच्छामि तर्न् आयतदेत्तचक्खु* 15 अथ किस्स हेत 'म्ह*° उभो गहिता ति. 98.

तत्थ घासत्थिको ति आहारत्थिको हुत्वा, आदेय्या*^ 'ति आदियेय्य, न- कारेन^* योजेत्वा न गन्हिति अत्थो.

तर्न् सुत्वा कक्कतको गहदकारदैः कथेद्तो द्वे गाथा अभासि: 80 4. अयम् प्न्रिसो मम अत्थकामो",

यो'* मम् गहेत्वाओअ दकाय" देति, तस्मिम् ^* मले दुक्खम् अओअप्पकम् मे, अहद् च एसो च उभो द होम. 99. A. ममओ च दिस्वान पवद्धकायम् ^^ 25 सब्बो जदो हिम्सितुम् एव*^-m-इच्छे,

सादुद् च थुल्लओ *^ च mudufi च मम्सम् काकापि मम् di8व"° विहेथयेय्योद् ^^ ति. 100.

* Bdf aggahesiti. ' C^ B^ al-, C' alena corr. to alena. ' B^-yam. * C^ नामेनेव, B<इनाइन न. ^ B<S काक-. * B<i ganhatiti. ^ B^adds kanhasappaiii, B^kanba- sappam in the place of sapparäjam. ' Bd/ äd-. B^/ -cakkhunetta. " Bd/ hetu. '^ so all three MSS. ^'^ Bd -re. »* C* hattha-, C* hattha- corr. to attha. '♦ C*« 80. ^* C*dä-, C«da. corr. to da-, Bd उदकाय. ब्द् yasmiin, Bf तस्मा. " B/pavadda-, C*« pavatta-. C^ hiihsa-, Bd hisitumheva. •» C^ phu-, C* phu- corr. to thu-, Bd thula. " C* disvä, Bd disväna. ** Bdvihe- dheyyan, Bf vihethaseyayyum, C* vihethaseyyun, -seyyan corr. to -yeyyun.

4. SuvannakakkaUk^ätaka. (389.) 297

तत्थ अयन् ति Bodhiaattaih निद्दिसत्ल्, अत्थकामो ति हिउकामो, दकाय^ iietiti यो* मैः सम्पियायमानो ' उत्तरिसातकेन गहेत्वा उदकाय नेति अत्तनो vasanakasobbharii पापेति, तस्मिर्न्* मते ति सचे सो इमस्मिम् थाने मरिस्म्ति एतस्मिम्^ मते^ मम käyikacetasikarö महन्तम् दक्खैः ब्बविस्सतिति दिपेति, उब्बो न होमा 'ति द्वे^ जैइआ न भविस्सिम, ममन्च दिस्वा ति गात्बाय 5 अयम् अत्त्बो: इदन् च अपरम् पि^ कारनम्, इमस्मिम् मते अनात्बम् निप्पच्च- यम् मम् वद्द्बितकायम्' दिस्वा सब्बो जनो इमस्स कक्कतकस्स षादुन् च thuUan^^ च मदुन् च मैह्सौ ति ^' मम्'^ मारेतुम् इच्च्बेय्य, न केवलम् च^' जनो^^ तिरच्छानभाता ^^ काकापि मम् दिस्वा विहेत्बयेय्युम् *' विहेसेय्युम्*' मारेय्युम्. 10

तर्न् सत्वा सप्पो^* चिन्तेसि: ^^एकेन्* न्पायेन इमम् वन्- चेत्वा काकन् च अत्तानन् च मोचेस्सामिति "". अथ नम् वन्- चेतैः*^ छत्थम् गाथम् आह:

6. सच्' एतस्स हेतु 'म्ह'^ उभो गहिता

उत्थातु पोसो विसम् आचमामि'^ 15

ममन् च काकन् च पमुन्च खिप्पम्, पुरे विसम् गाल्हम् न्पेति मच्चन् ति. 101.

तत्थ सचेतस्स हेता 'ति ''' सचे एतस्स कारनाइ उत्त्बाता 'ति निब्बिसो होत, विसमाचम्स्मिति^* अहम् अस्स विसम् आकद्धामि निब्बिसरो नम्*' क- रोमि^', पुरे विसम् गाल्हमुपेति मच्चन् ति imaiii हि मच्चम् मया अना- 90 चामियमानम् '^ विसम् गाल्हम् बलवम् हुत्वा उपगच्छेय्य, तैब्'^ याव न^* उपगच्छति तावद् एव अम्हे द्वे पि जने*^ मुन्चा हि.

तन्) सुत्वा कक्कतको चिन्तेसि: „अयम् एकेन्' उपायेन मम्" द्वे पि जने विस्सज्जापेत्वा पलायितुकामो, मय्हैः उपाय- कोसल्लम् न जानाति, अहैः दानि यथा सप्पो सन्चरितुम् सक्कोति 25 एवम् अलम्" सिथिलम् करिस्सामि, काकम् पन n* एव विस्सज्जेस्- सामिति*^ एवम् चिन्तेत्वा सत्तमम् गाथम् आह:

* Bduda- « C*80. ' Cksam-, Bd sappi-. * Bd ya-. * C^« evam Usmim.

* Bd pathe. ^ Bd adds pi. ^ Bd-raih, omitting pi. * Bdmama vadbita-. ^^ C* thülan, Bd tbullan. '^ Bd mamsanca. '' Bd omitsmaih. ^^ G^« va, Bd ca? ^ * Bd adds mannsso. ^^ Bd -nagatabhütä. . ^* Bd -hedheyyunti. ^^ Bd omits viheseyyum. ** Bd omits sappo. *• Bd -mäti. " Bd -takämo. '* Bd/ be- tumbi. " Bd/आव-. *' ब्द् हेतम्हिति. ^* ब्द् विसम्बावमामिति. >^ Bd Um. '* Bd adds puna nibbisantam karomiti. '^ C^ -misamänaib, Bd anfiväriyamä- nam. C*« nam. C«« nam, Bd omits na. »° Bd adds khippam. •' C* alam, C alam corr. to alarii, Bd ala.

298 ^I- छनिपात 2. Senakava^cga. (40.)

7. सप्पैः पमोक्खामि न ताव काकम्, पतिबद्धको होहिति^ ताव काको, पुरिसन् च' दिस्वान सुखिम् अरोगम्'

काकैः पमोक्खामि यथ्* एव सप्पन् ति. 102.

5 तत्थ पतिबद्धको ति पातिभोगो*, यत्बेत सप्पन् ति यथा ब्ब-

वन्तम्^ सप्पम् मुन्चामि तत्बा काकम् पि पमोक्खामि, kevalaifa त्वम् इमस्स ब्राह्मनस्स aanrato sTgham visaii) acamahiti*.

एवन् च पन वत्वा तस्स सुखचरनत्थैब्' अलम्^ सिथि- लम् अकासि. सप्पो विसम् आचमित्वा* महासत्तस सरिरैः निब्-

10 बिसैः अकासि. सो निद्दुक्खो उत्थाय पकतिवन्नेन्" एव अत्थासि. कक्कतको „सचे इमे द्वे पि^° अरोगा भविस्सन्ति मय्हम् स- हायस्स वद्धि नाम न भविस्सति, विनासेस्सामि ने" ति चिन्- तेत्वा कत्तरिया** उप्पलमकुलम् " विय अलेहि " उभिन्नम् पि सिसैब् कप्पेत्वा ज्ल्वितक्खयम् पापेसि. काक्त् पि तम्हा थाना

15 पलायि. बोद्बिसत्तो सप्पस्स sariraiii दन्दकेन** वेद्बेत्वा^^ गुम्बपित्थे *• खिपि, suvannakakkatakarii सोब्भे विस्सज्जेत्वा नहात्वा SäÜDdiyagämam एव गतो. ततो पत्थाय c' अस्स'^ कक्कतकेन सद्द्बिम् अधिकतरो विस्सासो अहोसि.

सत्था इमम् देसनम्*^ आहरित्वा सच्चानि पकिसेत्वा जातकम् स- 20 इनोधानेन्तो ओसानगाथम् आह:

8. काको तदा देवदत्तो अहोसि, मारो पन कन्हसप्पो अहोसि, Änando भद्दो कक्कतको अहोसि,

अहम् तदा ब्राह्मनो होमि तत्था" *ति. 103. 25 सच्चपरिवोसाने बहा^° सोतापनोआदयो अहेसुम्. काकि पन गाथाय'* नयुत्ता, चिन्चमानविका अहोसिति. सुयन्नकक्कतकजातकम्* .

' C* bohiti, €• hoti corr. to hohlti, Bdf hoti. » C*« -sarii, omitting ca. C^ är- corr. to ar-, B/ är-. * C* pa-. * C* bhavattaiii corr. to -vantam, C* ba- vannaib. * C^« आव-, ब्द् आग-. ' ब्द् makfaaiii सन्चारनत्त्बम्. ^ C^ Bd alam, alam corr. to alam- ' Bd आग-. ^^ ब्द् अद्द जन. '^ ब्द् कत्थरिकाय. >' C* uppalavaku-, Bd kuppala-. »" Ck al-, al- corr. to al-. " C^ -ke. " C^ vetbe, yettbe-. ** Bd vammikam. *^ Bd omits caasa. ^^Bd dhammade-. »» Bd/- satthä. »0 all tbree M8S. bahu. " Bd -yam, » Bd adda catuttbaro.

5. Mayhaki^äUka. (390.) 299

5. मय्हकजातक.

सकुनो मय्हको नामा 'ति. इदम् सत्था जेतयने वि- हरन्तो आगन्तुकसेत्थिम् आरब्भ ' कथेसि. सावत्थिजम् हि आगन्तुकसेत्थि नाम अद्धो* अहोसि महद्धनो, सो d* एय अत्तओआ' भोगे भु^'इ न परेसम् अदासि, नानग्गरसे पनितभोजने उपनिते 5 तर्न् न भुन्जति', बिलन्गदुतियम् ^ कनिगकम् एव bhu^jati', धापित- यासितेसु कासिकयत्थेसु उपम्तेसु तानि हारेत्या थालगुलयालकसातके ' नियासेति, ल्यानिजयुत्ते* मनिकनकयिचित्ते रथे उपनिते तर्न् हरा- पेत्या^ कत्तररथकेन गच्छति^ पन्नच्छत्तेन धारियमानेन. सो यायज्त्यम् दानादिसु पुन्नेसु एकम् पि अकत्या कालकतो* रोनिय- तो निरये निब्बत्ति. तस्सपुत्तकम् '^ सापतेय्यम् राजबलम्^* सत्तहि रत्तिम्दियसेहि ** राजकु]अम् ^' पयेसेसि. तस्मिम् पयेसिते राजा भुतिअ- पातरासो जेतयनम् गन्त्या सत्थारम् यन्दित्य „किर्न् महाराज बुद्- धुपत्थानम् न करोसिति'' युत्ते „भन्ते सयत्थियम् आगन्तुक- सेत्थि ^^ नाम कालम् करि^^, तस्स'^ अस्सामिकधने अम्हाकम् घरे i5 आबरियमाने *^ येय सत्त दियसा'" गता, सो पन एत्तकम् धनम् लभित्यपि n* एय अत्तना परिभु£(जि न परेसम् अदासि, रक्खसप- रिग्गहितपोक्क्बरनि यिय्' अस्स धनम् अहोसि, सो एकदियसम् पि पनि- तभोजनादिनम् रसम् अननुभयित्या य मरनमुखम् पयित्थो, एयम् मच्छरि अपुन्नसत्तो ' * किर्न् कत्या एत्तकम् धनम् पतिलब्बि 90 केन्' अस्स भोगेसु चित्तम् न नमतिति^'" सत्थारम् पुच्छि. „म- हाराज धनलाभो च धनम् लद्धा aparibhu^janakäranan '* च तेन्* एय कतन्'^** ति यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बारानसि- setthi assaddho ahosi macchari, na kassaci'* kinci deli, na kinci'' 25 सम्गन्हाति. सो एकदियसम् रिगुपत्थानम् गच्छन्तो तगरसिखिम् नाम पच्चेकबुद्धम् पिन्दाय चरन्तम् दिस्या यन्दित्या „लद्धा भन्ते भिक्खा'' ति पुच्छित्या „ननु चराम'" mahäsetüiiti'' युत्ते

» addo, C* B<« addho. « Bd -no. » Bd -ji. * C* bilaiigadü-, B* philafi- gadu-. ^ thu-, B^ thulam bhusBamväsätake. * C^ अजा-, ब्द् आजानिय- ^ ह्द् तर्न् पि आहारापेत्वा, adding JayaggaTayuttena, C' tarn pahäretvä corr. to tarn ba- räpetvS. ' Bd adds sovannachatte धारियमाने तर्न् अपनेत्वा. * ह्द् किलैः कत्वा. *^ C*« अस्साप्-, B<I तस्स अप्,u-. ** B<I idanti räjakule in tb« place of räjabalarii. >> -दिवेहि. " B^ ओमित्स् räjakalarii. ^^ ब्द् -बेथिनो. >' C^' कालकरिय् C* कालैः कन्, ब्द् कालम् कतस्स. ^' ब्द् ओमिउ तस्स. '^ B^ आनिय- मानस्स, omitting y«Ta. ^^ Bd ratlidivasä. >* Bd adds hi. *^ Bd labhi. '* Bd ramati. ^' C^ -bhi^akä-, C -bhu^jakä-, Bd -käranabhävo, omitting ca. *^ Bd .to. ** Bd kassati. ^^ so all thre« MSS. '* Bd nana labbissarii auucarämi.

300 VI. छनिपाउ. 2. सेनकवग्ग. (40.)

पुरिसम् आनापेसि „गच्छ इमम्^ अम्हाकम् घरम् नेत्या* मम पल्लम्के निसिदापेत्वा अम्हाकम् पतियत्तभत्तस्स पत्तम् पारेत्ता दापेहिति*'. सो पच्चेकबुद्धम् घरम् नेत्वा निसिदापेत्या सेत्थिभरि- याय आचिक्खि. नानग्गरसस्स *^ भत्तस्स पत्तम् पारेत्या तस्स अ अदासि. सो ब्बत्तम् गहेत्या सेत्त्बिनियेसना निक्क्बमित्या अन्तरयि- थिम्^ पतिपि^'जि. सेत्त्बि राजकुला^ पच्च्बागच्छद्तो तर्न् दिस्या यन्दित्या „लद्द्बम् ब्बन्ते भत्तन्" ति पुच्छि. „लद्धम् महासेत्त्बिति**. सो पत्तम्' ओलोकेत्या चित्तम् पसादेतुम् नसक्क्बि, ,,इमम् मे भत्तम् दासा कम्मकरा^ bbu^jityä दुक्करम्^ पि कम्मम् करेय्जुम्, 10 अबो यत मे जानिति'** अपरचेतनम् परिपुन्नम् कातुम् नसक्क्बि. दानम् बि**^ नाम तिस्सो चेतना परिपुन्नम् कातुम् सक्कोन्तस्स्* एय ^^ मबप्प्बलम् boii

Fubbe य दाना सुमना ब्बयाम, ददम् पि चे अत्तमना ब्बयाम, 15 दत्यपि चे ननुतप्पाम पच्च्बा,

तस्मा ति अम्हम् दबरा न मियरे*^ Fubbe य दाना सुमनो ददम् चित्तम् पसादये, दत्या अत्तमनो*' बोति, एसा यन्नस्स^' सम्पदा. इति क्बो '^ मबाराज आगन्तुकसेत्त्बि तगरसिक्बि-पच्चेकबुद्द्बस्स ^' सो दिन्नपच्चयेन बहुम् ^^ धनम् पतिलब्बि ^^, दत्या अपरचेतनम् पनितम् कातुम् असमत्त्बताय ब्बोगे भुन्जितुम् नसक्क्बि '*. „पुत्तम् पन कस्मा न लभि ब्बन्ते'* ति. सत्त्बा ,,पुत्तस्स अलाब्बकारनम् पि तेन्* एय कतम् मबार्च्गा" .*ति तेन याचितो अतितम् आबरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जैब् कारेन्ते S5 बोधिसत्तो असुइकोतिविभवे '^ सेत्थिकुले निब्बत्तित्वा वयप्- पत्तो मातापितुद्दम् अच्चयेन कदित्त्बम् सम्गन्हित्वा कुतुम्- बम् विचारेन्तो घरद्वारे दाओअसालम् कारेत्वा* महादानम् पवत्तेन्तो अगारम् अज्झावसि. अथ्' अस्स एको पुत्तो जायि ''. सो तस्स पदसा गमनकाले कामेसु आदिनवम्" Dekkhaiume so ca आनिसम्सम् '^ दिस्वा सद्धिम् पुत्तदारेन सब्बम् घर-

» ब्द् इदम्. * ब्द् आने-. * Bd -rasa. * B^ -vithiyam. » Bd -lato. * Bd bhattam. ' Bd -kärä. * Bd -ram, omitting pi, C*» dukkba-. » C* jätiti, jätiti corr. to JSmti. ^^ Bd daiianhi. *^ Bd sakkoti tasseTa. ^* this verse is wan- ting in Bd. " Bd caltamaiiarii. " Bd punnaasa. " Bd omito kbo. »• C** -khi-. " Bd -hu. >• Bd Ubhitvä, omitting datvä. »* Bd -kkhitl. «<> Bd -va. =" Bd vijäyi. " Bd adds disvä. «» Bd nikkhamancäni-.

h. मय्हकजातक. (890.) 301

विभवम् कनित्थस्स निय्यादेत्वा „अप्पमत्तो दादैब् पवत्ते- हिति*' ओवादैः दत्वा इसिपब्बज्जैः पब्बजित्वा abhiniiä च समा- पत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे विबासि. कनित्थो पि 'स्स एकैः प्न्त्तम् पतिलब्बि. सो तर्न् वद्द्बन्तम् दिस्वा चिन्^ तेसि: „मम भातु पुत्ते जिवन्ते कुतुम्बम् भिज्जित्वा* द्वेधा' 5 ब्बविस्सतिस् भातु पुत्तैः märessämiti'S अथ नम् एकदि- वसैब् नदियम् ओपिलापेत्वा मारेसि. तर्न् एव* नबात्वा आगतैन् भात जाया „कहम्* मम पुत्तो*' ति प्न्च्छि. „नदियम् उद- कक्ल्लिकम्" किलि, अत्ब नैः^ यिचिनन्तो नद्दसन्'* ति. सा" रोदि- त्वा तन्बि अहोसि. बोधिसत्तो taiii pavattiih [नत्वा ^,इदम् किच्चम् ii> पाकतम् करिस्सामिति^' आकासेनागन्त्वा' बारानसियैः ओतरित्वा सुनिवत्थो सुपारुतो तस्स ग्बरद्वारे थत्वा दानसालैः अदिस्वा „सालापि^^ इमिना असप्पुरिसेन नासिता" ति चिन्तेसि. कनित्त्बो** तस्स आगतभावम् सत्वा*' आगन्त्वा महासत्तम् वन्दित्वा पा- सादैः आरोपेत्वा स्न्भोजनम् भोजेसि. सो भत्तकिच्चावसाने 1^ सुक्बकथाय दिसिन्नो »ज्दारको न panfiäyati*^ कबम् न खो सो'' ति प्न्च्छि. ^^मतो भन्ते'' ति. „केन कारनेना'' ति. „उदकक्ल्लनत्थाने*^, अस्न्ककारनेना 'ति न" जानामिति*'. „किम् tvaiii असप्पुरिस न" जानिस्ससि, तया कतकिच्चैः मय्- हम्" पाकतैह्य् ननु त्वम् इमिना कारनेन तर्न् मारेसि, किन् सो नु *^ त्वम् राजादिनम् वसेन नस्समानैः " धनम् रक्खि- तुम्" सक्कुनेय्यासि, मय्हसकुनस्स च तुय्हन् च kiiii नाना- कारनन्'' ति. अथ्' अस्स महासत्तो बुद्धलिल्बाय धम्मम् देसेन्तो इमा गाथा अभासि: 1. सकुनो मय्बको नाम गिन्सानुदर्ल्चरो

पक्कम् पिप्फलम्'^ आरुय्ह मय्ह मय्बन्" हि कन्दति.

104.

» Bd bhinditvä. " Bd dvi-, » Bd -fitl. * Bd enam. » Bd kohi. Bd -kilarh. ' Bd adds adake. ^ Bd sä. * Bd -na gantvä. ^^ Bd dänasä-. *^ Bd adds pissa. >* Bd natvä. ^^ Bd ppa-. Bd adds ca. >' hd omits na. !• Bd mayham. ^^ Bd adds kho. *^ Bd niyamänarh. ^* Bd adds näma. '^ Bd girisänunadiracaro. '^ C* pipalam, Bd pippasfm, B/ pippalim. *' B/ mayham mayhaiii, G^' -hS.

302 ^'^- छनिपाइअ. 2 Steiiakava^fga. (4U.)

y. तस्स्' एव^ viiapantassa दिजसैब्घा समागता,

भुइवान पिप्फलिम्" यन्ति, विलपि त्व्-एव' सो दिजो. 105.

8. एवम् एव इध्* एकच्चो सम्घरित्वा* बहुम् धननि n' एव्* अत्तनो न नातिनैः^ yathodhiih पतिपज्जति. लोब्. 5 4. न सो अच्छादनम् भत्तैः न निआलम् न विलेपनम् , अनुभोति sakiih*^ किन्चि न सम्गन्हाति नातके. 107.

A. तस्स्" एव' viiapantassa मय्ह मय्हन्^ ति रक्खतो राजानो अथ चोरा दायादा येव अप्पिया धनम् आदाय गच्छन्ति, विलपि त्व्-एव सो नरो. 108. 10 6. धिरो^ भोगे^ अधिगम्म सम्गन्हाति च नातके,

tena so kittim pappoti pecca'° sagge ca*' modatiti. 109.

तत्थ मय्हको ति मय्हम् मय्हइइ ति vicaranavaseiia'* एवम् लद्ध- लिआमो, girisäiiudarisu चरतिति girisäiiudari चरो ", पक्कम् पिप्फलन् ति हिमवन्तपदेसे एकम् pbaJabharitaiii pipf बलिरुक्खम्, कैइदतिति द्ल्जगने**

15 तम्*^ रुक्क्बम् परिवारेत्व pakkäiii खादन्ते** väreturii maybam maybau ti parldevanto vicarati'^, tassevam*^ viiapantassa 'ti tassa vilapaiitass eva, bhutväiia पिप्प्बलिम्" यौतिति तर्न् पिप्प्बल्त्रुक्खम् परिब्बुद्जित्वा an- naiii phaiasampanuaih -^ rukkbam gaccbaiiti^*, vilapi त्वेवा" हि सो पन द्विजो ''^ विलपि येव, यत्बोद्बिन् ति यत्बाकोत्त्बासम्, मातापितिभातुब्बगिनिपुत्त-

^0 dbitädinaiii'^ upabbogaparibbogavaseiia यो कोत्त्बासो दातब्बो^* taiii न देतिति अत्त्बो, sakiij ति'^ एकवारम् पि ननुभोति, अत्तनो सन्तकम् पिति अत्थो, सम्- गन्बातिति ब्बत्तच्च्बादनब्बिजनन्गलादिदानवसेन^* सम्गन्हाति, विलपि त्वेव^® सो नरो ति एतेसु लाजादिसु धनम् गाबेत् गच्छन्तेस्न् kevalaiii सो पुरिसो विलपति येव, द्बिरो ति पैइदितो, सम्गन्हाति ति अत्तनो सन्तिकम् आगते^°

95 dubbaianätake bbattaccbädanab^anangalädidänena'^ सम्गन्हाति, तेना 'ति^' सो सप्पुरिसो''' तेन नातिसम्गहेन '* चतुपरिसमज्झे कित्तिन् च अत्तनो वन्नन् च'^ पापुनाति pecca^* sagge devanagare modatiti'^.

» C*» -varii. > C** -lam, B<i/ pippali. * Bd -tvä va. * saiikha-. * C^ jä- ninam. * B^/ sakam. '' B/ mayham maybam, C^' -hä. ^ C^ dhiro ca, G' dbitaro ca, Bd dbiro, B/ viro. C«t* -go. »" B<*/ pacca. »» Bd/ pa. »« ciravanavasena instead of vira-, B<1 विरवन्तिया. '* B<{ गिरिसानुदरिचरो ति गि- risäiiunadicaro गिरिसानुसुक्बनदिसुक्बचरतिति girisänuoadfcaro. >^ B<I -nä. ^^ C*» na. »• Bd -ti. »' W -ri. »• Bd -va. »• C* Bd -U, C* -li. Bd -bhu- त्वा. " ब्द् -उन. " €*• गच्छति. " ब्द् विपलित्वाव्ज्. " ब्द् दि-. " ब्द् -धि- तानम्. *<^ Bd labiubbo. '^ Bd sakiti, sakimpi. '^ Bd vattabhatu-. '* Bd vilapento va. ^ Bd -ta. ^^ C^ santacchä-, C* Santa- corr. to bhatta-, Bd vatubhatta-. «" Bd pi. " Bd pu-. »* Bd, -sankheua. 3* C^ vanananca, C* vannaca, Bd vapnabbänanca. ^* Bd pacca. *^ Bd pamo-.

6. Dbajaviheth^jätaka. (391.) 303

एवम् महासत्तो तस्स धम्मम् देसेत्वा दानम् पति- पाकतिकम्^ कारेत्वा हिमवन्तैन् एव गन्त्वा अपरिह्ल्नज्झानो ब्रह्मलोकापगो अहोसि.

सत्था इमम् देसनम् आहरित्वा ,,इति खो महरिग आगन्तुकसेत्थि ब्बातु पुत्तस्स मारितत्ता एत्तकम् कालम् n* एय पुत्तम् न धितरम् 5 अलभित्था^" *ति यत्वा जातकम् समोधानेसि: „तदा कनित्थो आगन्तु- कसेत्थि अहोसि, जेत्थो^ अहम् एया** *ति. मय्हकजातकम्^.

6. धजविहेथजातक.

दुब्बन्नरापन् ति. इदम् सत्था जेतवने यिहरन्तो लो लोकत्थचरियम् आरब्भ कथेसि. वत्थुम् मबाकन्हजातके आविब्बयिस्सति. तदा पन सत्था „न भिक्खये इदान्* एय पुब्बे पि तथागतो लोकस्स अत्थम् चरि** येया** हि यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो सक्को अहोसि. तदा एको विज्जाधरो विज्जम् परि- i5 वत्तेत्वा अद्धरत्तसमये^ आगन्त्वा बारानसिरन्नो महेसिया" सद्धिम् अतिचरति. तस्सा परिचारिकायो अन्निम्सो'. सयम् एव राजानम् उपसैह्कमित्वा „देव एको पुरिसो अद्धरत्त- समये^ सिरिगब्भैः पविसित्वा मैः दासेतिति^^" आह. »»सक्- खिस्ससि पन्* अस्स किन्चि सन्नानम् कातुन्'* ति. „सक्कोमि 3o देवा" ^ति. jätihingulakapätiih '' आहरापेत्वा तस्स पुरिसस्स रत्तिम् आगन्त्वा अभिरमित्वा गच्छन्तस्स पित्थियम् pancafi'- गुलिकम् दत्वा पातो व रन्नो आरोचेसि. राजा मनुस्से आनापेसि: ,,गच्छथ, सब्बदिसासु ओलोकेत्वा पित्थियम् कतजातिहिन्गुलिक- पुरिसम्*^ गन्हथा^' 'ति. विज्जाधरो पि रत्तिम् अनाचारम् करि- 05 त्वा दिवा सुसाओए सरियम् नमस्सन्तो एकपादेन तित्थति. राज- पोरिसा दिस्वा तम्^* परिवारयिम्सु. सो ,ष्पाकतम् मे कम्मम्

1 ब्दोमित पति. ' B<2 द्बम्मदे-. ^ ब्द् औत्थन्. ^ ब्द्जेथको पन. ^ W मय्हम्जातकम् पन्चमम्. * B<2 लोकत्थचरियम् चरति. ^ B^ -त्ति-. ^ B<I अग्गइन-. * B<2 aancämmsu. ^«^ ब्द् अद्द आह. *^ B<2 -सिति. *' ब्द् -लिकपाति. ^' ब्द्जातिहिन्गुलिकम्-, ओमित्तिन्ग् कत. ^* B<I तैः दिस्ता.

304 VI. छनिपात. 2. Senakava^ga. (40.)

जानन्तिति'^^ विज्जैः परिवत्तेत्वा आकासे' अप्पतित्वा गतो. राजा तर्न्' दिस्वा आगतपुरिसे ^^अद्दसथा'* *ति प्न्च्छि. „Äma अद्द- सामा" 'ति. „को नाम्' एसो** ति. „पब्बजितो d€वा" 'ति*. सो हि rattiih अनाचारम् कत्वा दिवा पब्बजितवेसेन वसति^. राजा 5 ,,इमे^ दिवा समनवेसेन चरित्वा rattiib अनाचारम् करोद्तितिस् पब्बजितानम् कोज्झित्वा मिच्छागहनैः गहेत्वा „मय्हम् वि- जिते * सब्बे पब्बजिता पलायन्तु , दित्थदित्थानम् ^ नेव राजा- नम् करिस्सन्तिति ^" भेरिन् चरापेसि. तियोजउअसतिक-कासि- रत्था* पलायित्वा सब्बपब्बजिता ^" अन्नराजधानियो अग-

10 मिम्सु*^, सकल-कासिरत्थे^^ मनुस्सानैः ओवाददायको एको पि धम्मिकसमनब्राह्मनो नाहोसि, अनोवादक्^ मनोस्सा फरुसा अहेसुइः, दादसिलविमुखा ^' मतमता'* येभुय्येन अपाये निब्- बत्तिम्सु, सग्गे निब्बत्तनका दाम नाहेसुम्. सक्को नवे^' देवे ^* अपस्सन्तो ^^किन् न खो कारओअद्'^ ति आवज्जित्वा विज्जा-

15 धरम् निस्साय Bäränasiraniiä क्न्द्धेन मिच्छागहनम् ग- हेत्वा पब्बजितानम् रत्त्बा पब्बजितभावैब् नत्वा „थपेत्वा मम् अन्नो इमस्स रन्नो मिच्च्बागबनम् ^^ bhinditarii समत्थो नाम n' अत्थि '^ , रन्नो च रत्थवासिनन् च अवस्सयो भविस्- सामिति^' चिन्तेत्वा नन्दमालपब्भारे *' पच्चेकबद्धानम् सन्-

सो तिकम् गन्त्वा'^ „भन्ते रोअय्हम् महल्लकम् एकम् पच्चेक- बुद्धम् देथ, Käsiratthaiii^* पसादेस्सामिति^^ आह. सो सम्गत्थेरम् एव लभि ^\ अथ्* अस्स पत्तचिवरम् गहेत्वा तर्न् पुरतो कत्वा सयम् पच्छतो हत्वा सिरस्मिम् अन्जलिम् थ- पेत्वा पच्चेकबुद्धम् नमस्सन्तो न्त्तमरापधरो मानवको

35 हुत्वा सकलनगरस्स मत्थकमत्थकेन तिक्खत्तुइः विच- रित्वा राजद्वारम् गन्त्वा आकासे अत्थासि. रन्नो आरोचयिम्सु": „देव एको'* अभिरापो मानवको एकम् समनैः आनेत्वा राज-

* all three MSS. Jänantl. > Bd -sena. * te. * so. all three MSS. ^ Bd adda pabbajitä. * B<ljivitä ime. ^ B<2 dithadithathäne, omittliig neva. ^ Bd-tuti. ® B<l käkäslkarathä. ^^ Bd sabbe-. ^^ CBdgg-. i> B<l -कासिकरथे. »3 BÄ-स्त्ला मुन्चेत्वा. »* मत-. »» B<i na. »« B^ devaputte. " C^ mam ranno imassa micchagahanassa. » '^ näma nähesum - - - natthi wanting in C* . »• Bd-lakapa-. ><> ब्दद्द्स् वन्दित्वा. " कासिकर-. " ब्द्लभित्वा gato. *• Bd -cesi. ^* Bd omits eko.

6. Dhajaviheth^jätaka (391.) 305

द्वारे आकासे थितो" ति. राजा आसना न्त्थाय^ सिहपन्जरे थत्वा »यिसानवक कस्मा त्वम् अभिरापो समानो एतस्स विरापसम- नस्स' पत्तचिवरम् गहेत्वा नमस्समानो थितो" ति तेन सद्- धिम् सल्लपन्तो पथमैन् ग्स्थम् आह:

1. दुब्बन्नरापम् त्वम्' अरियवन्नि s

पुरक्खत्वा पआजलिको नमस्ससि, सेय्यो न्न् ते सो उदवा सरिक्खो, नामैः परस्स्* अत्तनो चापि^ ब्राहिति. 110.

तत्थ अरियतन्निति औन्दररुपो, सेय्यो नु ते सो ति एसो विरापपब्- बजितो* किन् नु तया उत्तरितरो उदाह सरिक्खो ति, परस्सत्तनो *ति एतस्स 10 परस्स च अत्तनो च iiämaih ब्राहिति प्न्च्छति.

अथ नम् सक्को y^mahäräja समना" नाम गरत्त्बादिया\ तेन मे नामैब् लपितुइः न लब्ब्बति^ मय्हैः' पन ते ना- मम्*° कथेस्सामिति'* वत्वा दतियम् गाथम् आह:

o. न नामगोत्तम् गन्हन्ति राज i5

सरोमग्गतान्* न्ज्ज्न्गतान^* देवा, अहन् च ते नामधेय्यम् वदामि: सक्को *हम् अस्मि तिदसानम् इन्दो ति. 111.

तत्थ सम्मग्गतान्न्ज्जुगतान*^ देवा ति महाराज सब्बसझ्- क्बारे यथावसरसवसेन^* सम्मसित्वा अग्गफलम् अरबत्तैब् पत्तत्ता सम्- 20 मग्गतानम् ^ * qjuiiä व*' अत्त्बन्गिकेन मग्गेन nlbbänaiii गतत्ता उजुगतानम् महाखिनिसवानम् उप्पत्तिदेवेहि ^^ उत्तरितरानैब् विसोद्धिदेवानम् उप्पत्तिदेवा'* नामगोत्तम् न गन्हन्ति, अहन्च ते नामधेय्यन् ति अपि च अहैः अत्तनो नामधेय्यम् तय्हम् कथेमि^'.

तर्न् सुत्वा राजा ततियगाथाय .भिक्खम् नमस्सने " आनि- ^^ सम्सम् पुच्छि:

8. Yo disvä bbikkhaii) चरनापपन्नम् पुरक्खत्वा अन्जलिको'^ नमस्सति

^ Bd Tütbäya. ' Bd -passa sa-, ' tvam corr. to tuvam. * C^ वापि, ब्द् परस्स च अत्तनो चापि. * ब्द् -पोप-. * C^ -पम्, ब्द् -नो. ^ C* -तिया, C -तिया corr. to निया, ब्द् गुरथानिये. * B<i न मे नालपितुम् na labhati. * £d ytm maybam. *^ C* näma, C* näma corr. to नामम्. ^^ B^samugga- tänqjagatänam. * ' C^ याताव-, C* याताव- corr. to यत्बाय-, ब्द् यथाभावम् सरस-. 1' C< उज्जनाव, ब्द् ओमितत्गुनाव. *^ ब्द् अपपत्ति-. ** ब्द् -एस्सामि. '* ब्द् नि- मस्समानो, C* namassato, C* namassate, all three MSS. bhikkhu. ^^ Bd pancali-.

Jauka. UI. gO

306 ^1 छनिपात. 2: सेनकव^^a. (40.)

पच्छामि तर्न् देवराज्* एतम्' अत्थम् इतो चुतो किर्न् लभते सुक्बम् सो ति. 112. सक्को चतुत्थगाथाय' कथेसि:

4. यो दिस्वा भिक्खुम् चरनापपन्नैः 5 पुरक्क्बत्व पन्जलिको नमस्सति

दित्थे व धम्मे लभते पसम्सम् सग्गन् च सो याति सरिरभेदा ति. 113.

तत्थ भिक्खुन् ति भिन्नकिलेसपरिसद्धपुग्गलम्, चरनापपन्- दन् ति सिलचरनेनउपेतम्^, दित्थे व धम्मे ति न केवलैब् इतो चुतो येव 10 imasmiib पन अत्तभावे सो पसम्सम् लभति पसम्सासुखम् ' विन्दति^.

राजा सक्कस्स कथम् सुत्वा अत्तनो मिच्छागहनम् भिन्- दित्वा तोत्थमानसो पन्चमम् गाथम् आब:

5. लक्खि वता^ मे न्दपादि अज्ज

यम् वासवम् bhQtapat' अद्दसाम^, i5 भिक्खुन् च दिस्वान तव्' अज्ज* सक्क

काहामि पुन्नानि अनप्पकानिति. 114.

Tattha lakkhiti siri^®, pafinfi ti pi vadanti, idaih vattam hoti: ^Ja tava" vacanam sunaiitass' eva kusaläkusalavipäkajänanapannä ^' uppauuä, yan ti ni- पातमत्तम्, भातपतद्दसामा*' 'ति bhüta^atim अद्दसाम.

SO तर्न् सुत्वा सक्को पन्दितस्स thutiih करोउतो छत्थम्

गाथम् आह:

6. अद्धा** हवे " सेवितब्बा सपन्ना बहुस्स्न्ता ये^* बहुत्थानचिद्तिनो'^ भिक्खुन् च दिस्वान ममन् च^^ राज^^

S5 करोहि'^ पुन्ननि अनप्पकानिति. 115.

तत्थ बहुत्थानचिन्तिनो^^ ति बहानि कारनाउइ चिन्तदसमत्था.

^ G^ -जे. ' -त्थम्गा-. > ब्द् सम्- द्धम्-. * ब्द् upapaDDetaifa. * 0* -तामुखम् siikham, ब्द् -ति अथ खो पच्चे पसम्सानुरुपम् सखम्. * ब्द् -तिति. ^ C*» वत. ब्द् ति. * ब्द् -पति दस्साम. ß^ तुवन्च. C* -riih, ओ B* -रि. ** ब्द् मम. " ब्द् -नापन्ना. *• ब्द् -पतिदस्सामा. »* C* अन्दा? ओ अद्ध? ब्द्सद्धा. ^^ C^ bhave, have corr. to bhave. ^* Bd omiu ye. " Bd -hothäni-. »• G* Bd cä. " Bd rijl. =«<> Bd -ronti.

7. भिसपुप्प्बजातक. (392.) 307

ताति) सुत्वा राजा ओसानगाथम् आह: 7. अक्कोधनो दिच्चपसन्नचित्तो * सब्बातिथ्ल्याचयोगो* भवित्वा निहच्च माओअम् अभिवादयिस्सम् ' सुत्वान देविन्द सभासितानिति. 116. 5

तत्थ सब्बातिथियाचयोगो* भवित्वा ति सब्बेसैब् अतित्बिनम् आगता- ItatSnaiii आगन्तुकानम् यैः yarii ते याचन्ति तस्स तस्स^ युत्तो अनुच्छविको भ- वित्वा^, सब्बैः तेहि yäcitayäcitaiii ^ dadamäiio^ ति अत्थो, सुत्वान देविन्द सुभासितानिति तव सुभासितानि सुत्वा अहैः एवरापो भविस्सामिति वदति.

एवन् च पन वत्वा पासादा ओरय्ह पच्चेकबुद्धम् वन्- लो दित्वा एकैउअन्तैः अत्थासि. पच्चेकबुद्धो आकासे पल्लम्केन निसिदित्वा „महाराज, विज्जाधरो न* समनो, त्वम् इतो पत्थाय *अतुच्छो लोको, अत्थि धम्मिकसमनब्राह्ह्.अदा* ति नत्वा द- दम् देहि^° 8इलम् रक्ख" उपोसथकनिमम् करोहिति^'^' राजा- नम् ओवदि '^ सक्को पि सक्कानुभावेन आकासे थत्वा „ito is पत्थाय अप्पमत्ता होथा" 'ति नागरानम् ओवादैः दत्वा „प- ]आता समनब्राह्मना आगच्छन्ता^' *ति भेरिन् चरापेसि. अथ ते न्भो पि सकत्थादनि एव अगमम्सु ^\ राजा" ओवादे त्ब- त्वा'* पुन्नानि अकासि ".

सत्था इमम् देसनम्" आहरित्वा सच्चानि पकासेत्या जातकम् स- सो मोधानेसि: „तदा पच्चेकबुद्धो परिदिब्बुतो, राजा अनन्दो अहोसि, सक्को *' अहम् एवा*' *ति. धजयिहेथजातकम्*^.

7. भिसपुप्प्बजातक.

तमेतन् ति. इदम् सत्था जेतयने यिहरन्तो अन्नत- रम्^' भिक्खुम् आरब्भ कथेसि. सो किर जेतयना म्क्खमित्या 95 कोसलरत्थे अन्नतरम् अरन्नम् निस्साय यिहरन्तो एकदियसम् पदु-

> Bd niccarii-. > B<i -thi-. * Bd abhidbäriylssam. « C* -iSthi-, C -tithi-, Bd -titthi-. ' Bd omitfl one tassa. * Bd butvä bhavitvä ca. ^ Bd sabbetehi yä- citaih. s Bd adds yäcito. * C*' add so. ^^ Bd detha. >> Bd rakkhatha. " Bd -रोथाति. *' ब्द् ओवादेत्वा. >^ ब्द् .गाति. " Bd adds tossa. '* Bd adds dänädioi. *' Bd -siti. '^ Bd dhammade-. '* Bd adds pana. *^ C dhara-, Bd pabbi^itavihedhajätakaih chatfaaro. '' -ra, C* -ra corr. to -raib.

308 VI. छनिपात. 2. Seiiakavagga (40.)

मसरम् ओतरित्या पुप्फितपदुमम् ^ दिस्वा अधोवाते थत्या उपसिम्घि. अथ नम् तस्मिम् यनसन्दे' अधियत्त्बा देयता »^नारिस, त्यम्' गन्^ धथेनो नाम*, इदन् ते' एकम् थेय्यन्गन् *" ति सम्येजेसि. सो ताय सम्येजितो पुन^ जेतयनम् आगन्त्या सत्थारम् यन्दित्या निसिन्नो „क- 5 हम् भिक्खु नियुत्थो सिति" पुत्थो „असुकयनसन्दे ^ नाम, तत्थ च मम् देयता* एयम्*° नाम सम्येजेसिति** आह. अथ नम् सत्थ „न खो भिक्खु पुप्फैः उपसिम्घन्तो त्यम् एय देयताज सम्येजितो, पोरानकपन्दितपि सम्येजितपुब्बा'* ति यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते 10 बोधिसत्तो एकस्मिम् कासिनिगमे^' ब्राहिननकुले निब्बत्- तित्वा वयप्पत्तो तक्कसिलायम् उग्गफितसिप्पो ^^ अपरभागे इसि- पब्बज्जम् पब्बजित्वा एकम् padumasaraiii निस्साय उपवसद्तो *^ एकदिवसम् सरम्** ओतरित्या स्न्पुप्फितपदुमम् न्पसिम्घ- मादो^^ अत्थासि. अथ नम् एका देवध्ल्ता रुक्खक्खन्धवि- 15 वरे थत्वा सम्येजयमाना*^ पथमम् गाथम् आह:

1. यम् एकम् वारिजैः पोप्फम् अदिद्नम् '^ उपसिम्घसि एकन्गम् एतैः थेय्यानम्, गन्धथेनो सि रोआरिसा 'ति. 117.

तत्थ flkangametan ति एको कोत्थासो एस.

ततो बोधिसत्तो दुतियम् गाथम् आह: 90 ^* न हरामि, न भन्जामि'% आरा सिम्घामि वारिजैः,

atha kena du vannena gandhattheno ti vnccatiti. 118.

तत्थ आरा simghämfti दारे थितो घायामि *', यन्नेना 'ति कारनेन.

' तस्मिम् पन'^ खने एको परिसो तस्मिम् सरे भिसानि c*

एव खनति पुन्दरिकानि च भैइजति '^ बोधिसत्तो तर्न् -दिस्वा

55 „ärä thatvä" upasimghantam 'coro' ti" vadasi", etaih pori-

1 Bd supupf hitam-. ' Bd vane. ' Bd omits tyam. * Bd adda caraiii. ^ Bd ti. * Bd theyyagandhin. "^ Bd paoa. ' Bd -gondo, C^ -sapdaih. * Bd tat- theva de-. '** C* eva, C* eva corr. to evaifa. *' Bd käsikagäme. '* Bd ugga- hita-. *' Bd upasiöghanto. ^* Bd omits saram. ^^ C apanisi-, Bd upaingba- yamäno. " Bd -ji-, " C* -nna» -nna corr. to -nnaifa. '* Bd bhu-. " Bd äaingbämi, C^ gä-. '^ Bd omits pana. '^ Bd bha-. ^' Bd mam galetvä in tbe place of ä. th. " si corr. to ti, Bd si. '^ Bd vadatha.

7. Bbisapapphijätakft. (392.) 309

सैः कस्मा न भनस्त्ति'^ ताय saddhiifa सल्लपओतो ततियम् गात्बम् आह: 8. यो ^यम् भिसानि खनति प्न्न्दरिकादि bhafijati

एवम् अकिन्नकम्मन्तो कस्मा एसो न वुच्चतिति. 119.

तत्थ अकिन्नकम्मन्तो ति कक्खलकम्मन्तो दारनकम्मन्तो. ^

अथ्* अस्सावचनकारनम् * आचिक्खन्त्ल् देवता चतुत्थ- पन्चमगात्बा अभासि:

4. Äkinnaluddo pnriso dhäticelam va makkbito,

tasmiih me vacanam n* atthi, tan ca arabämi vattave ^ 120.

5. अनन्गनस्स पोसस्स निच्चम् सोचिगवेसिनो लो वालग्गमत्तम् पापस्स अब्ब्बामत्तैः * व खायतिति. 121.

तत्थ धातिचेलम् 'ति खेलसिम्घानिकमुत्तगाथमक्खितम् धाति- दासिया nivatthaceforn विय ayaifa पापमक्खितो येव, तेन कारनेन taamim मम* vacanaiii n' अत्थि, तन्च अरबामि ति समना पन ओवादकामि बोन्ति पियऐला, taamä अप्पमत्तकम् पि अयुत्तैः करोन्तम् वत्तुम् अरबामि समना 'ति, 15 अनन्गनसआ 'ति निद्दोसस्स तुम्बादिसस्स, अब्भामत्तैब् व खायतिति^ मबामेग्बपमानम् हुत्वा upa^tbäti, इदानि कस्मा एवरापैः doaarii अब्बोहा- रिकैइ) ^ करोसिति

ताय पन सम्वेजितो बोद्बिसत्तो सम्वेगप्पत्तो च्बत्त्बम्' गात्बम् आब: 9o

6. अद्द्बा मम् यक्क्ब जानासि अत्बो मम् अनुकम्पसि, पुन पि यक्क्ब वज्जासि' यदा पस्ससि एदिसन् ति. 122.

Tattha yakkba 'ti devatam आलपति, वज्जासिति* तदेय्यासि, यदा paa- aasi edisan ti यदा मम एतरापम् दोसम् पस्ससि तदा एवम् evaifa^^ वारेय्- yäaiti^i वदति. 25

अत्ब्* अस्स देवता*' सत्तमम् गात्बम् आह:

7. N* eva tarn*' upajivämi na pi te bbatak* ambase*^ tvam eva bbikkbn jäneyyayenagaccbeyyasuggatin ti. 123.

' C^ atbassa-, Bd athassa ava-. ^ Bd vattate. ' Bd -mutto. ^ C^ meva. * Bd -muttam va khädaya-. * hd abbbo-, ^ Bd cbatbamam. < Bd -bi. * C^ वज्जायसिति. *^ C' एवनिएव maiii, ब्द् एवम् मम ^* fid वदेय्यासिति. '' ब्द् taasa देवधिता. ^' ब्द् नेवाबम्. ^* C^ बतकम्भसे, C bbatakambbaae, ब्द् ते खातिकम्मसे corr. to khäbhati-.

310 VI. ChaufpäU. 2. SeiiakaTi^gA. (40.)

तत्थ्त् भतकम्हसे* ति तव^ भतिहता* कम्मकर्&पि त* न होम, किम्कारना उम्' सब्बकालैः तक्खमाना विचरिस्सामा 'ति दिपेति, यन गच्- छेय्यि *ति ब्बिक्क्ब येन कम्मेओअ उअम् सोगतिम् गच्च्बेय्यासि त्रम् एव जानेय्यासित्ल्.

5 एवम् तस्स ओवादम् दत्वा अत्तनो विमादम् एव प-

वित्था. बोधिसत्तो पि झानम् निब्बत्तेत्वा ब्रह्मलो- क्न्पगो अहोसि.

सत्था इमम् देसनम्^ आहरित्वा सच्चानि पकासेत्या जातकम् स- मोद्बानेसि: (सच्चपन्योसने सो^ भिक्खु सोतापत्तिफले पतित्थहि) 10 „तदा देयद्बिता उप्पलरन्ना अहोसि, तापसो^ अबम् एव'* *ति. भि- सपुप्फजातकम्'.

8. यिघासजातक.

सुसुखम् रत *ति. इदम् सत्था Fubbäräme यिहरन्तो केलिसिलके भिक्खा आरब्भ कथेसि. तेसु'° महामोग्गउअनत्* 15 थेरेन पासादम् कम्पेत्वा सम्येजितेसु धम्मसब्बायम् भिक्खा तेसम् अगुनम् कथेन्ता निसिदिम्सु. सत्था आगन्त्वा „काज नु *त्थ भिक्खये एतरहि कथाज सन्निसिन्ना** ति पुच्छित्या „इमाय नामा" *ति युत्ते „न भिक्खये इदान्* एय पुब्बे p* एते kelisflakä येया*' 'ति यत्या अतितम् आहरि:

90 अतिते बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते

बोधिसत्तो सक्को अहोसि. अथ्"* annatarasmiih कासिगामे '' सत्त भातरो कामेस दोसैः दिस्वा निक्खमित्वा इसिपब्बज्जम् पब्बजित्वा मेज्झारन्ने ^' वसन्तो योगे योगम् अकत्वा*^ काय- दद्धिबहला ** हुत्वा नानप्पकारकैः'* किलिकम् '^ kflitvä*^ च-

95 riiiisu* सक्को देवराजा „इमे सइह्वेजेस्साम्त्ति^' सुको^* हुत्वा तेसम् वसनत्थानम् आगन्त्वा एकस्मिम् रुक्खे निलियित्वा ते सम्वेजेन्तो पथमम् गाथत्न् आह:

1 -bbaae, Bd bhatikammase. ' C^ nava. « ^q qic$. ßd tathähikä in tbe place of taya bhatihatä. * Bd -karädivä. ' Bd natam , G' omits Um. ^ Bd

dhammade-. ^ Bd omiu so. ^ Bd adda pana. ' Bd bhingba satUmam.

^0 Bd adds hl. *^ Bd omits ath. ** ब्द्कासिक-. ^^ j^d mi^hfi, C^ मेज्झ-. ** ब्द्कत्या. ** C* -datthi-, C* -damddhi-, Bd-dalhi-. »« Bd -rarii. »^ Bd kilam. *" Bd kilantä. ^^ Bd suno.

S. Vlghäsi^ätaka. (393.) 311

1. सुसखम् वत जिवद्ति ये जना विघासादिनो,

दित्थे व धम्मे पासैह्सा, सम्पराये च सुग्गतिति. 124.

तत्थ विघासादिनो ति ब्बुत्तातिरेकम् bhu^ante सन्धायाह, दित्थे त धम्मे ति ये एवरापा ते दित्थे व धम्मे पाएअइब्सा, सम्पराये च तेसम् स्न्गति होति, सग्गे uppi^antiti ^ अधिप्पायेन वदति. 6

अथ तेसु एको तस्स वचनम् सुत्वा अवसेसे आमद्तेत्व्& द्न्तियम् गाथम् आह: 9. सुवस्स भासमानस्स न निसामेथ पप्दिता,

इदम् सुनोथ^ सोदरिया: अम्हे वायैः पसम्सतिति. 125.

तत्थ भासमानस्स 'ति मानुसिया विचाय' भनन्तस्स, न निसा- 10 मेथा 'ति न सुनोथ', इदम् सुनोथा* ^ति इदम् अस्स^ वचनम् सुनोत्ब', सोदरिया ति समाने' उदरे वुत्त्बभावेन* ते आलपन्तो आह.

अथ ने^ पतिक्खिपन्तो सुको ततियैः गाथम् आह:

3. नाहैः तुम्हे पसैह्सामि, कोनपादा* सुनोथ" मे: उच्छित्थभोजिनो* तुम्हे, न तुम्हे विघासादिनो ti. 126. is

तत्थ कनपादा* ति कुनपखादका^^ ति ते आह्पति.

ते तस्स वचनम् सुत्वा sabbe pi catutthaii) gätham ähamsu:

4. सत्तवस्सा पब्बजित्वा मेज्झारन्ने सिखन्दिनो विघासेन्" एव यापेन्ता मयन् चे भोतो गारय्हा

के नु भोतो पसम्सिया'* ति. 127. w

तत्थ सिखन्दिनो ति चालाय ^अमन्नागता, विघासेनेवा*' 'ति एत्तकम् कालैन् सत्तवस्सानि सिबव्यग्गविघासेन्' एव याइएन्ता यदि भोतो गारय्हा अथ के नु ते*' pasarfasiyä ति.

ते लज्जापेन्तो महासत्तो पन्चरोअइः गाथम् आह:

5. तुम्हे सिहानम् व्यग्घानम् वालानन् चावसित्थकम् »5 उच्छित्थेन्* एव'* यापेन्ता मन्निव्हो विघासादिनो ति. 128.

तत्थ वालानन्चावसित्थकन्" ति सेसवालमिगानन् ^^ च avasitthakaiii उएछित्त्बभोजनम् *.

^ B<1 उपप-. ' 6<i -ना-. ' ब्द् मनुस्सभासाय. * ब्द् इमस्स. 'ब्द् सह. * ब्द् वुध-. ^ ब्द् ते. « ब्द् -पप्पा-. » C** उच्चि-, Bäf उच्छिथ-. »^ ब्द् कु- उइप्प-. ब्द् को - -, C** को - - सिका. " C*« -सेना. »* C*» ko nu te, Bd ke na bhoto in the place of atha ke nu te. '^ C^ ucci-, Bd ucchithayeva. ^* C^ -kam, omitting ti. ^^ C^ tassevä-, C* tasse- corr. to usesa-.

312 VI. Chaiiipita. 2. Senakavagga. (40.)

Tarn सुत्वा तापसा »»सचे* मयम् न विघासादा अथ के चरहि ते विघासादा '*' *ति. अथ तेसम् सो तर्न् अत्थम् आचिक्- खन्तो छत्थम्* गाथम् आह: 6. ये ब्राह्मनस्स समनस्स अन्नस्स्* एव* वनिब्बिनो 5 दत्वान सेसम् भुन्जन्ति ते जना विघासादिनो ति. 129.

तत्थ वनिब्बिनो ति तर्न् taiii भन्दम् याचउअकस्स^.

एवम् ते लज्जापेत्वा महासत्तो सकत्थानम् एव गतो.

सत्था इमम् देसनम्* आहरित्वा सच्चानि पकासेत्या जातकम् स- मोधानेसि: „तदा ते^ सत्त भातरो इमे केलिसिलका भिक्खा अहेसुम्, 10 सक्को" अहम् एरा** 'ति. विघासजातकम्'.

9. यत्तकजातक.

पनितन् ति. इदम् सत्था जेतवने तिहरन्तो एकम् लोल- भिक्खुम् सन्धाय'^ कथेसि. तर्न् हि सत्था „सच्चम् किर त्वम्'* लोलो'* ति पुच्छित्या „आम भन्ते** ति युत्ते „न खो भिक्खु इदान्' 15 एर" पुब्बे पि त्यम् लोलो य^', लोलताय्* एय च** पन बारानसियम् हत्थिगयास्सपुरिसकुनपेहि अतित्तो ऽइतो उत्तरितरम् लभिस्सामिति * ^* अरन्नम् पयित्थो सिति** यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो वत्तकयोउइयम् निब्बत्तित्वा'" arafine लाक्बतिन-

90 बिजाहारो वसि *^ तदा बारानसियम् एको लोलकाको हत्थिकुन- पाद्ल्हि अतित्तो „इतो न्त्तरितरम् लभिस्सामिति' ' अरन्नम् पविसित्वा फलाफलानि*" खादन्तो बोधिसत्तम् दिस्वा „अयम् वत्तको अतिविय थालसरिरो, madhuragocaraiii *' खादति मन्ने '^^ एतस्स गोचरम् पुच्छित्वा तर्न् खादित्वा अहम्" थालो भविस्सामिति^'

95 चिन्तेत्वा बोधिसत्तस्स उपरिभागे साखाय निल्त्यि. बोधिसत्तो

' omits sace. ^ Bd atho ko carahi तघासादा. ' ब्द् छथमैब्. ^ ब्द् अन्न वा, Bf anöassa पा. ^ ब्द् याचकस्स * Bd dbammade-. ^ B^ omits te. * B<I adds pana. ' B<I -सादजातकम् अथमर्न्. ^^ B<I आरब्भ. '* B<I adds bhikkhu. »=* Bd adds lolo. »» Bd yeva, €• ti. ** Bd -täya ca. »» 0* -mä ti. >• C*« -त्तेत्वा, ब्द् निप्पत्तेत्वा. *' Bd vasati. '* Bd -lam. »• Bd -raifa go-. '0 Bd adds ti. '* Bd adds pi.

9. YattakiOÄtaka. (394.) 313

तेन अप्न्च्छितो व^ तेन सद्धिम् पतिसन्थारम् करोन्तो प- थमैइ) गाथम् आह: !• Fanitam भुद्जसे भत्तम् सप्पितेलन् च मातुल, अथ केन दु वन्नेन किसो त्वम् असि वायसा *ति. 130.

तत्थ ब्बत्तन् ति मौअस्सिओअम् भोजननियामेन पतियादितब्बत्तम्, मा- 5 तुला 'ति तर्न् piyasamudäcäreiiälapatl, किसो ति अप्पमम्सलोबितो.

तस्स वचनम् सुत्वा काको तिस्सो गाथा अभासि: 9. अमित्तमज्झे वसतो तेस आमिसम् एसतो^

निच्चैब् उब्बिग्गबदयस्स कोतो काकस्स' दल्हियम्. 131. A. निच्चम् उब्बेगिनो* काका वम्का पापेन कम्मुना, लो

laddho pindo na piDeti% kiso ten* asini vattaka. 132.

4. लाखानि तिनब्ल्जानि अप्पसिदेहानि भ्न्न्जसि,

अथ केन दु तन्नेन थाइओ त्वम् असि यत्तका *ति. 133.

तत्थ दल्हियन् ति एवरापस्स मय्हम् काकस्स कुतो दल्हभावो ^^ कुतो थुलरि ति अत्थो, उब्बेगिनो^ ति उब्बेगवैइतो % वम्का ति काकातिअम् एव नामम्, 15 लद्धो ति ते काके मरिअस्ससन्तकविलुम्पनपापेन कम्मेतिअ लद्धो पिन्दो* न pTiietiti*^ न ta^pati, तेनस्मिति तेन k%rap«ii&हम् किसो अत्मि, अप्प- ऐनेहानिति मन्दोजानि '*, इदैः काको बोधिसत्तैः पआइतभोजनैः *' खादतित्ल् सन्नि हत्विपि vattakänarii पकतिगोचरैः " कत्बेन्तो'* आह.

तर्न् सुत्वा बोधिसत्तो अत्तनो थालभावकारनम् कथेन्तो : सो

5. अप्पिच्छा अप्पचिन्ताय अविदारगमनेन च लद्द्बालद्धेन यापेन्तो थालो तेन्' अस्मि वायस. 134.

6. अप्पिच्च्बस्स हि पोसस्स अप्पचिद्तिस्न्खस्स च सुसम्गबितपमानस्स*' व्न्त्ति सुसमुदानया ति 135.

इमा गाथा** आह. 25

तत्थ अप्पिच्छा ति आहारे*^ अप्प्ल्च्छताय नित्तन्हताय, केवलम् सन्रया- पनवसेन ^* आहाराबरनताया '^ *ति अत्थो, अप्पचिन्ताय 'ति*' अज्|a कबैः

* G^ ca, Bd omita tena ap. va. ^ Bd amissamMsapekkbato. ' C'^ käyaasa.

* C* abbbito, abbahito, Bd ubbhlggino. Bd uppiggino. * C^ pineti, Bd plneti.

* Bd dalhi-. ^ ubbedhino, Bd ubbigino. " ßd ubbiggavato. ' Bd ti tena käranena parasantakavilaDii-anasarökhätena pä| ak. laddhaplndo. '^C«, pine-, Bd piner. " Bd अन्नजाति. *• ब्द् >तगोचरम्. *' ब्द् गहितगो- " ब्द् पुच्छन्तो. '^ ब्द् -तमानम, B/ -tamaiiassa *' Bd omits i. g. *^ B<X -r^su. '* Bd ni- tanhäya. '* Bd omits vasana. *^ G* väbhara-, C vabhara- corr. to -hara-, Bd vobiräharanayärä. * ^ Bd «dds vatttkä.

314 VI. छनिपात. 2. सेनकवग्ग. (40.)

आहारैः लभिस्साम्ल् स्वे कहन् ति एवम् आहारचिन्ताय * अभावेन, अविदार- गमनेन 'ति aaukaamim नाम थाने मधुरम् लब्बिस्सामुइ चिन्तेत्वा' अविदारगमनेन च, लद्धालद्धेना 'ति लाक्बैः होतु' पनितम् वायम्* लद्द्बम् तेउ' एव त्न्त्थो', त्बालो* तेन्' अस्मिति तेरिअ चत्न्ब्बिद्बेन कारपेन थालो

A 'स्मि^ वायसा 'ति, अप्पचिन्तिसुक्बब्सा W ähäraciiitärabitäDaiii अप्पद्न्त्त्नम् अरियानैब् सुखम् अस्स अत्थिति अप्पचिन्तिसखो^, taasa तादिसेन सुखेन स- mannigatasaa, स्न्बइब्गहितपइनानस्सा' 'ति ettakarii bhnöjitvi Jiräpetuifa बक्खिस्सारोइति एवम् स्न्त्थ सम्गबिताबारपमानस्स*^, वुत्ति औसमुदानय ति एतरापस्स पुग्गलस्स ज्त्वितवुत्ति स्न्खेओअ षक्का समुदानेतुम् सुसमुदि-

10 नया बुनिब्बत्तिया.

सत्था इमम् देसनम् ^ ^ आहरित्या सच्चानि पकासेत्या जातकम् स- इनोधादेसि: (सच्चपरियोसाने लोलभिक्खु सोतपत्तिफले पतित्थहि) „तदा काको लोलभिक्खु अहोसि, वत्तको पन अहर एया'* *ति. वत्तकजातकम् '^

15 10. काकजातक.

चिरस्सम् वत पस्सामा *ति. इदम् सत्था जेतवने तिहरन्तो लोलभिक्खुम् येव^^ आरब्भ कथेसि. पच्चुप्पन्न- वत्थुम् हेत्थायुत्तनयम् एव.

अतिते पन*^ बारानसिय्-अम् ßrahmadatte रज्जम् का* 90 रेन्ते ßo[धिसत्तो पारापतो'^ हुत्वा बारानसिसेत्थिनो म- हानसे न्ल्लपच्छियम् वसति. काको पि तेन saddhiih विस्सासम् कत्वा तत्थ्' एव वसतिति तित्थारेतब्बैः. भत्तकारको का- कस्स पत्तानि luficitvä पित्थेओअ तर्न् मक्खेत्वा^^ ekaiii वरा- तकैः*^ विज्झित्वा कन्थे'® पिलन्धित्वा पच्छियर पक्खिपि. 95 बोधिसत्तो अरन्नतो आगन्त्वा taiii दिस्वा परिहासैः करोन्तो पथमैः गाथम् अह: 1. चिरस्सम् वत पस्साम सहायैः मनिधारिनम्^*, सकताय मस्सुकुत्तिया सोभते वत मे सखा ति. 136.

तत्त्ब मब्सुकुत्तिया ति मस्सकिर्ल्याय.

» C*« -yam. » Bd ac-. * honta. * Bd yam yam. * Bd tu^bo, C** थालो. ब्द् ओमित थालो. ^ ब्द् म्हि. « C** -खा. ब्द् .तस्समानस्बा. ब्द् -रमा- nassa. *^ Bd dbammade-. *' Bd adds navamaib. *' Bd omitB yeva. ^* Bd omits pana. >^ Bd (आरवतो. ** ब्द् पक्खिपित्वा. *^ ब्द् पालक्बन्दम्. ** C^ kattbe, Bd kanbe. ** C< -riUm» Bd -rikaih.

10. काकजातोक. (395.) 315

तर्न् स्न्त्वा काको द्न्तियैः गाथम् आब: 9. पराल्हकच्छनखलोमो अहैः काम्मे सुव्यावतो

चिरस्सैब्* दहापितैः लद्धा लोमन्तम् अपहारयिन्' ति. 137.

तत्थ अहम् काम्मे सत्यिवतोऽति' अहैः तस्मिम् r^akamme स्न्व्या- वतो' ओकासम् अलभमानो पराल्हकच्छनखलोमो आसिन्' ति वदति, अपहार- 5 य्ल्न्* त्ल् ष्ज्ज häresiih^.

ततो बोधिसत्तो ततियम् गाथम् आह: s. यन् DU लोमम् अहारेसि दुल्लभम् लद्धु^ कप्पकम् अथ किन् चरहि ते सम्म कन्थे किनकिनायतिति*. 138.

तस्स्' अत्थो: यम् ताव दुल्लभम् कप्पकम् लभित्वा लोमम् हरापेसि*^ 10 तर्न् बरापय, atha kin carahi te vayassa'* idam kaiithe^' kinikinäyatitl^*.

ततो काको द्वे गाथा अभासि:

4. मनुस्ससुखमालानम् मनि कन्थेस लम्बति,

तेस्' आहम् अनुसिक्खामि, त्वम् मन्नि दवा कतम्. 139.

5. सचे p* इमम् पिहयसि^' massoknttiih सुकारितम्^* 15 कारयिस्सामि ते सम्म मनिन् चापि ददामि ते ति. 140.

तत्थ मनिति एवरापानम् मनुस्सानम् एकम् निअनिरतनम् कन्थेस लम्बति, तेसाहन् ति तेसैः अहम्, त्वम् मन्निति त्वम् पन एतैः ^^ मय दवा कतन् त्ल् मन्नि*^, पिहयसिति^' सचे इमम् मम कतम् मस्सुकुत्तिम् tvarii इच्छसि. इओ

तर्न् सुत्वा बोधिसत्तो छत्थम्'^ गाथम् आह:

6. त्वन् नेव मनिदो^^ छन्नो" सकताय च मस्सुया, आमओत खो तर्न् गच्छामि, पियम्'' मे तव्* अदस्सनन् ति. 141.

तत्थ मनिनो'* ति मपिना'^, अयम् एव päfho. इदम् व्न्त्तम् होति: सम्म वयस त्वन् नेव इमस्स मनिनो अनुच्छविको इमिस्सा च'* सुकतायमस्- 85

1 C^ adds va, C* has crossed over va. ^ Bd ^Jahä-, B/ somantapfljjahärayl. ' Bd adds tarn. * Bd aham samma पारावतकम्मेसुब्यावतो. ^ ब्द् अहोसि. * ब्द् अज्जहा-. ^ ब्द् अज्ज पहारेसि. * Bdf लद्ध. * C*< -यति, ब्द् इदम् कन्बे किन्नायतिति, BT इदम् कन्हे किपायति. >^ ब्द् भव दुल्लभ. ^^ ब्द् हारेसि. »* ब्द् वायस. C* -0, ब्द् कन्हे. »•ब्द् क्ल्नायति. >*B<y पायसि. »•C*« -कुत्ति सुकारिकम्, ब्द् मस्स्ल्वत्थिस्सु-, B/ मस्सकुत्तिसकारितम्. *^ Bd ekam. *^ Bd mannasiti. ** C^ haya-, Bd sace pl maiii pipäyasitl. '<> Bd chathamam. *^ Bd/ -nä. " Bd chando. " C** piyam. »* €*• Bd -nä. " Bd -no. •• C^ va, Bd imassa, omitting va.

316 VI. छनिपित. 2. सेनकवग्ग (40.)

aayäj^j मम पन' तव adaaaaiiam* एव piyariii तस्मा तर्न् आमन्तयित्वा गच्छामित्ल्.

एवन् च पन वत्वा* उप्पतित्वा अन्नत्थ गतो. काको पन' तत्थ्' एव जिवितक्खयम् पत्तो.

5 सत्था इमम् देसनम्' आहरित्या सच्चानि पकासेत्वा जातकम् स-

मोधानेसि: (सच्चपरिजोसाने लोलभिक्खु अनागामिफले पतित्थहा ,,तदा काको लोलभिक्खु अहोसि, पारापतो* अहम् एया'* *ति. काक- जातकम्^. सेनकरग्गो^ दुतियो, छनिपाततन्नओआ नित्थिता.

^ Bd sukataasa massa. ' Bd omits pana. ' Bd da-. * Bd adds bodhisatto. ' Bd dhammade-. , ^ Bd -vato pana. ^ Bd pärävati^ä- नवमम्, Bf इओलि नाम. ' B/8aci?aggo, Bd eoka-.

VIL SATTATiTIPATA.

1. KUKKUVAaOA-

1. कुक्काजातक.

•उइयद्धकुक्का *ति. इदम् सत्था जेतयने यिहरन्तो राजोष् तादम् आरब्भ कथेसि. पच्चुप्पन्नयत्थुम् तेसकुन्^'आतके 5 आविब्बयिस्सति.

अतिते पन बारानसियैः ब्रह्मदत्ते रज्जम् का- रेन्ते बोधिसत्तो तस्स अत्तिहधम्मान्न्सासको अमच्चो अबोसि. र्स्जा अगतिगमने पतित्थाय अद्बम्मेन रज्जम् कारेसि^ जनपदम् पिलेत्वा ^ धनम् एव सम्बरि. बोधिसत्तो * राजा- लो नम् ओवदितकामो एकम् न्पमैः न्पधारेन्तो चरति', रन्नो च वासागारम् विप्पकतम् होति अनित्त्बितच्छददम्^ कन्निकम् आरोपेत्वा गोपानसियो पवेसितरोअत्ता बोद्ति\ राज्स् किलनत्त्बाय उय्यादैः गन्त्वा तत्त्ब विचरित्वा तम्^ गेबम् पविसित्वा उल्लो- केन्तो कन्निकमन्दलैः दिस्वा अत्तनो न्परिपतनब्बयेन निक्- i5 क्बमित्वा बहि त्बितो पुन उल्लोकेत्वा^ y^kin नु खो निस्साय कन्निका थिता, किर्न् निस्साय गोपानसियो" ति चिन्तेत्वा बोधिसत्तम् पच्छन्तो पत्बमैः गाथम् आह:

^ Bd pili-. 3 £4 ^tjj2 ^Q, 1 Q(2 vica-. * C^ Ditthita-, Bd aniditacha-. C^f hoti. * Bd omit« tarn. ^ B^ olo-.

318 VII. Sattaiiipäta. I. Kukkuvtfiga (41.)

1. दियद्धकुक्कु ओदयेन कन्निका, विदत्थियो ^ अत्थ परिक्खिपन्ति' नम् ससिम्सपा* सारमया अफेग्गुका^ kuhiih थिता उपरितो* न धम्सतिति. 1.

5 तत्थ दियद्द्बकुक्का 'ति दियद्धरतदा . उदयेना 'd उच्चत्तेउअ^

parikkhipanti nau ti tarn paii' etam attba vidatthiyo parikkhipanti, parikkhe- pato अत्त्बविदत्थिप्पमाना* ति वुत्तम् बोत्!, kubiih त्बिता ति कत्थ पतित्त्बिता बुत्वा na dhaibaati na patati^.

तर्न् सुत्वा बोधिसत्तो ,,]अद्धा दानि मे रन्नो ओवदत्- 10 थाय^ उपमा'^ ति चिन्तेत्वा*

9. तिम्सति सारमया अओअज्जका^^ परिकिरिय** गोपानसियो सैनम् थिता*' ताहि सम्गहिता'' बलसा पप्ल्लिता समम् थिता *^ उपरितो द धम्सति. 2. 15 8. एवम् पि*^ मित्तेहि दल्हेहि *^ पन्दितो

अभेज्जरापेहि सचिहि मन्तिहि *^ सुसम्गहितो*^ सिरिया न धम्सति गोपानसिभारवहा व कन्निका ति 3. इमा गाथा आह.

20 तत्त्ब tiibsati सारमया ति एता*' अआरइउक्क्बमया तिम्सति गो-

पानसियो, परिकिरिया 'ति परिवारेत्वा'**, समम् त्बिता^^ ति समब्बागत्बिता ^'^ बलसा पप्ल्लिता ति गोपानसिबि बलेन पिलेत्वा सुत्त्बु सम्गहिता एकाबद्द्बा हुत्वा, पन्दितो ति नानसम्पन्नो rl^ä, सुचिबिति सुचिसमाचारेहि कल्यापमित्तेबि, मन्तिबिति^' मन्तकुसलेबि '*, गोपानस्!ब्बारवबा व कन्निका ति यत्बा

25 गोपानसिनम् ब्बारम्'^ वबमाना कपुइका न धम्सति एतम् ri^ä'* वुत्तप्प- कारेहि मन्तिबि''' abb^abadayehi '^ सुसम्गहितो सिरितो न धम्सति न पतति न'* परिबायति.

1 hf विदत्थियो च. * ब्द्/ सिसपा. » ब्द्/ अपे-. * C* उपरिसोता. * ब्द्

accatarena. * C^ -nä, omitting ti, Bd atbavidaUbiyo. ^ Bd -titi. ^ Bd -da- natthäya. ' Bd adds imam गात्बम् आह. Bdfapeggukä. ^^ G^ -करिय, ब्द् किरतो. ^' ब्द् सपन्दिता, B/ समनिता. i> Q^ saiiigabitä, ब्द् ताहि सु- सम्गबिता, Bf तानि सुसन्गहिता. ^* ब्द् समन्दिता, B/ samanbiti. ^' G^ omit pL " Bd itbehi. " 0*« manti-, Bd mant«-, Wf manta-. " C*« sas-. " C«f« एसा. ब्द्-वरिता. ^^ ब्द्गमन्दिता. " ब्द् सभावेनत्बिता. "C^ manta-, C* manti- corr. to manta-. •♦ Bd manti-. •* Bd -sisaoibbärara. *• Bd -jäpi. " Bd-tehi. Bdabbe-, » Bdneva.

1. कुक्कुजातक. (396.) 319

राजा बोधिसत्ते कथेन्ते* येव अत्तदो kiriyaiii सल्लक्- क्बेत्वा „कन्निकाय असति गोपानसियो न पतित्थन्ति% गोपान- स्ल्हि असम्गहिता कन्निका न तित्थति, गोपानसिसु भिज्जन्तिसु' कन्निका पतति, एवम् एवैः अधम्मिको राजा अत्तनो मित्तामच्चे च बलकाये च ब्राह्मनगहपतिके च असइह्गन्बन्तो तेस 5 ब्बिज्जन्तेसु तेबि असम्गबितो इस्सरिया द्बम्सति, रन्ना नाम धम्मिकेन भवितब्बन्*' ति. अथ्' अस्स tasmiih खने पन्- नाकारत्थाय मातुलुन्गम् ähariibsu. राजा „सबाय इमम् मातुलुन्गम् खादा** 'ति बोधिसत्तैः आह. बोधिसत्तो* गबेत्वा „महाराज, इदम्^ खादितुम् अजानन्ता तित्तकम् करोन्ति 10 अम्बिलम् वा, जानन्ता पन पन्दिता तित्तकम् हारेत्वा अम्बिलम् अनिहरित्वा मातुलुन्गरसम् अनासेत्वा व खादन्तिति*'^ रन्नो इमाय उपमाय धनसम्घरनापायम् दस्सेन्तो द्वे गा- था आह:

4. खरत्तचम् मेल्लम्^ यथापि सत्थवा*^ 15 अनामसन्तो* पि करोति तित्तकम्

सनिआहरम्*^ सादुकरोति पत्थिव'^ असादुकयिरा तनवत्तम् उद्धरम्*^ 4.

5. एवम् पि गामनिगमेस पन्दितो

असाहसम् राजधनानि सम्घरम् 20

धम्मानुवत्त्!'' पतिपज्जमानो '^

स फातिम्^^ कयिरा अविहेथयम् परन् ति. 5.

तत्थ खरत्तचन् ति थद्धतचम्, मेल्लन्** ति mätolungarii, बेइलौ ^^

ति ता*^ पिथो, अयम् एव्' अत्थो, aatthavä ति aatthakahattho, anamaflanto ति

बहितचम् तनुकम् पि auccheiito'' idaiii phalaiii तितुकम् करोति, समाहरैइ 35

ति समाहरन्तो '^ बहितचम् तच्छेउतो^^ अन्तो^^ च'' अम्बिलम् अनिहरन्तो^'

तर्न् साद्न्म् करोति, पत्थिवा 'ति r^änam älapatf, तनतत्तमद्धरन्'^

* Bd repeats k. » hd na tlthaiiti. » C*« bbajjantisu, Bd bbijjantesu. * Bd adds Um. * Bd imaifa. Bd adds vatvä. ^ Bd/ bellam. » Bd/ gatta-. » Bd -seuto. 10 Bd-häram. " Bd sattiva. " C*« -rim, Bd -vaddhamuddharam, B/tanu- bhandbamodaraib. » C*» -vuttim, Bd/-vatti. " C«» -ne. " C* sathäti, sapbäti corr. to यथाति, ब्द् सप्पाति, B/ सबाति. " Bd pheUaii. " C** me-. " Bd pi. >• Bd .jnto. »0 Ck* samarii. »» Bd omits anto. " Bd va. " atih-,

Bd äh-. ** C*» -rifj, Bd tanubandbumuddhan.

320 vir. Sattanipata 1. Kukkuvagga. (41.)

ti tanakam pana vattaih^ uddharanto sabbaso' titUkasaa अनपनितत्ता ' तर्न् असादुम् एव कयिरा, एवन् ति evaiii पन्दितो r^&पि असाबसम् साहस्ल्यतन्बाय * वसैः अगच्च्बन्तो अगतिगमइइअम् पबाय रत्थम् अपिलेत्वा उपचिकानर वम्मिक- ▼अद्द्बनन्ल्यामेन^ madbukaränarii रेनुम् गहेत्व मधुकरनियामन* ca^ 5 dbanaiD saibgbaranto ^

दानैः सिलैः परिच्चागम् अज्जतम् मद्दवैः taparii (सुप्र p. 974)

akkodham avihiihsä ca kbanti ca avirodbaiian ti* imesam dasannam r^adbaromänaro अनुवत्तनेन धम्मानतत्ति बुत्वा प- तिपज्जमानो सो अत्तनो च परेसन् च pbätiib'^ Taddbiib ^* करेय्य परम् 10 अविबेत्बेन्तो " येवा ति.

Räjä Bodhisattena saddhim mantento va^' pokkharanltiram गन्त्वा ** सपप्फितैः बालसुरियवन्नम् उदकेन अनपलित्तम् पदोमम् दिस्वा आह : ,,सहाय इदैः ^^ पदमम् उदके जातम् ^* एव उदकेन अलिप्पमानम् " थितन्'^ ति. अथ नम् बोधिसत्तो 15 „mahäräjaraniiäpi*^ एवरापेन्' एव** भवितब्बन्" ति ओवदन्तो '^ 6. ओदातमालम्'* सचिवारिसम्भवम् जातम् यथा pokkharanfsa'' अम्बुजम् पदमम् यथा अग्गिओइकासिप्बालिमम् न कदमो न रजो न वारि लिम्पति 6. 20 7. एवम् पि व्छारस्न्चिम् असाबसम्

विसद्धकम्मन्तम् अपेतपापकम् न लिम्पति कम्मकिलेस, तादिसो जातम् याथा पोक्खरन्त्सु अम्बोजन् ति 7. इमा गात्बा आह.

SS तत्त्ब ओदातमालन्*' ति पन्दरमालम् , अम्बजन् ति पदमस्स्* एव

▼एवचनैब्) अग्गिनिकासिफालिमन् ति अग्गिनिकासिना सुरियेद प्बालितैः विकसितन् ति अत्त्बो, न कद्देमो न रजो न वारि लिम्पत्त्ति n' एव कद्दमो न रजो न अदकम् लिम्पति मक्क्बेतिति अत्त्बो, लेपतिच्च्-एव पत्बो, ब्ब्न्म्मत्त्बे व एतानि पच्चत्तनि, एतेअन् कद्दमादिसु na limpati na allTyatUi attbo, vobärasncln

' G^ vaddbam, Bd tanukam samabandbaib. * Bd adda pana. ' Bd ana. ^ C^ sabapiya-, Bd siyamtanbäya. ^ C* -kaihva-, Bd -kabandbana-. * C^ -ka- ranani-. ^ Bd omite ca. » Bd adds uttari äba. * Bd adds iti. *<> pä-, Bd pbäti. ^^ Bd vadbikammam. ^' C^ -tbanto, -bhetbanto, Bd -beae&to. >* Bd omits va. ^* Bd adds tattba. '^ Bd imam. ^* Bd -kena सन्चातम्. ^^ C^ अलिम्प-. ^^ ब्द् रन्ना नाम. '* Bd .p«na. '^ Bd ओवादेन्तो आब. *^ G^ ओवा- दाउ-, ब्द् ओवाद-, Bf ओदक-. " C*« -niihsu. " ब्द् ओवाद-.

2. Manoj^jätaka. (397.) 321

ति* poräaahi^ dhammikarä^ühi लिखापेत्वा थपितविनिच्छयवोहारेस ag«tim pa- हाय^ धम्मेन विनिच्छयकारकन् * ति अत्थो, असाहसन् ति धम्मिकविनिच्- छये थितत्ता येव साहसकिरियाय रहितैः', यिस्न्द्धकम्मन्तैइ ति तेन्' एव असाहसिकत्तेन पतिसद्धकम्मन्तैब् सच्चतादम् निक्कोधम् मज्झत्तम् त्न्ल- भातम् लोकस्स, अपेतपापकन् ति अपगतपापकम्मैब्, न लिम्पति* कम्- 5 मकिलेस तादिसो ति तर्न् राजानम् पापातिपातो अदिन्नादानम् ^ मिच्छाचारो^ म- सिवादो त्त् अयइआ कम्मकिलेसो न अल्लियतिति, किम्कारना : तादिसो जातैब् यथा पोक्खरनिस' अम्बुजन् ति^^ तादिसो हि राजा यथा पोक्खरनिसु जातपद- मैः*^ अनुपलित्तैन् एवैः अनुपलित्तो नाम होति.

राजा बोधिसत्तस्स ओवादैः सत्वा ततो पत्थाय धम्- लो मेन^' रज्जैः कारेन्तो दानादिदि पुन्नानि कत्वा सग्गपरा- यनो अहोसि.

सत्था इमम् desaaam*' आहरित्या सच्चानि पकासेत्या जातकम् स- मोधानेसि: „तदा रिया अनन्दो अहोसि, पन्दितामच्चो ^^ अहम् एरा** ति. कुक्कुजातकम् ", is

2. मनोजजातक.

तथा चापो निन्नमतिति. इदम् सत्था वेलुवने ** रि- हरन्तो यिपक्खसेयकम् भिक्&.हुम् आरब्भ कथेसि. यत्- थुम् ^^ हेत्था महिलामुखत्च्गातके यित्थारितम् एय. तदा पन सत्था „न भिक्खये इदान्* एय पुब्बे p* एस यिपक्खसेयको येया** fo *ति यत्या अतितम् आहरि :

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो सिहो हुत्वा सिहिया सद्धिम् सम्वसन्तो ^^ द्वे पोतके लभि पुत्तन् च ध्ल्तरन् च. Futtassa मनोजो ति नामम् अहोसि. सो पि^' वयप्पत्तो एकैः सिहपोतिकम् गन्हि. इति ते 95 पन्च जना अहेसैः. मनोजो वनमहिसादयो '^ वधित्वा मम्- सम् आहरित्वा, मातापितरो च भगिनिन् च पजापतिन् च पोसेति.

^ neva kaddamo sncinti wanting in Bd. * Bd -nakehi. ' Bd agatigama-

nam ap-. * Bd -karan. » Bd -sikakiriyävira-. €*• lippa-. ^ C** -na. Bd kämesn mi-. * all three MSS. -nlsn. ><> C^ -jaib, omitting ti. *^ Bd Jätaih-. »» Bd dasar^adh-. " Bd dhammade-. ** Bd adds pana. "Bd adds pathamam. " Bdjetavane. ^^ Bd adds pana. *^ Bd vasanto. *' Bd omits pi. ^ Bd pana-.

Jataks. lU. 21

322 VII. सत्तनिपात. ]. कुक्कव्त्ग्ग (41.)

सो एकदिवसम् गोचरभामियम् गिरियम्^ नाम सिगालम् पला- यित्न्म् अप्पहोन्तम् अदरेन' nipanDarii दिस्वा „किर्न् सम्मा^' 'ति पुच्छित्वा 9,उपत्थातुकामो *mfai सामिति^' वुत्ते „साधु उपत्थ- हस्सा^' *ति तर्न् गहेत्वा' अत्तनो वसदगहम् आनेसि^. बोधि- 5 सत्तो तर्न् दिस्वा „तात मनोज, सिगाला नाम दुस्सिला पाप- धम्मा अकिच्चे नियोजेन्ति, एतैः अत्तनो सन्तिके करिति" वारेताम् नासक्खि. अथ्* एकदिवसम् सिगालो अस्समम्सम् खा- दितुकामो मनोजम् आह: ,,सामि अम्हेहि थपेत्वा अस्समम्सम् अन्नम् अखादितपब्बम् n* अत्त्बि, अस्सम् गन्बिस्सामा'* 'ति.

10 ,,एअहम् पन सम्म अस्सा^ होन्तिति". „बारानसियम् ददितिरे'^ ति. सो तस्स वचओअम् गबेत्वा तेन सद्धिम् अस्सादम् नदि- यम् नहानवेलायम् गन्त्वा एकम् अस्सम् गबेत्वा पित्त्बियम् ärop^tvä वेगेन अत्तनो गुबाद्वारम्* एव आगतो. अथ्* अस्स पिता अस्समम्सम् खादित्वा ,,तात अस्सा नाम राजभोगा, राजानो

19 अनेकमाया, कुसलेहि द्बनुग्गबेबि विज्ज्बापेन्ति, अस्समम्सम् क्बादनस्ल्हा नाम द्ल्घायुका न बोन्ति, इतोपत्त्बाय^ अस्सम् गन्बिति'* आब. सिबो पित वचनम् अकत्वा गन्बत्' एव. „सिबो अस्से गन्हातिति" सुत्वा राजा अन्तोनगरे येव अस्सानैः pokkba- ranim कारेसि^. ततो पि आगन्त्वा गन्बि येव. राजा अस्ससालम्

सो कारेत्वा अन्तोसालायम् एव तिनोदाकम् दापेसि. सिबो पाकार- मत्त्बकेन गन्त्वा अन्तोसालातो पि गन्बि येव. राजा एकम् akkbanavedbiiii द्बनुग्गबम् पक्कोसापेत्वा „सक्क्बिस्ससि तात सिबम् विज्ज्बितुन्" ति आब. सो „सक्कोमिति** वत्वा पाकारम् निस्- साय सिबस्सागमनमग्गे अत्तकम्' कत्वा अत्त्बासि. सिबो

S5 आगन्त्वा बबिसुसाने सिगालम् त्बपेत्वा अस्सगहनत्त्बाय*^ न- गरम् पक्क्बन्दि. द्बनुग्गबो „आगमनकाले अतितिक्बिनो वेगो'^ ति सिबम् अविज्ज्बित्वा अस्सम् गबेत्वा गमनकाले गर्न्ब्बारताय ओलिनवेगम् सिबम् तिखिनेन नाराचेन पच्च्बाब्बागे विज्ज्बि. नाराचो परत्त्बिमकायेन निक्क्बमित्वा आकासे ^' pakkbandi.

^ Bd viri-. ^ hd arena. ' Bd omits g. * Bd nesi. ^ Bd tena hi samma ka- harn अस्सा. * ब्द् गाहायम्. ^ त्वा तातो - - - इतो प wantiug लु ब्द्. * ब्द् कारा-

pasi. ' C^ Bd attha-. *^ dhanugg sigälam wanting jn Bd, ^ ^ Bd assähanat-

thäya, ** Vd -sain.

2. मनोजजाउक. (397.) 323

सिहो „wddho 'स्मिति^^ हि' विरवि. धनुग्गहो तर्न् विज्झित्वा असनि विय जियम् पोथेसि\ सिगालो सिहस्स च जियाय' च सद्- दम् सत्वा ,,सहायो रोए^ विज्झित्वा मारितो भविस्सतिति , मत- केन' हि सद्धिम् विस्सासो नाम n' अत्थि, इदानि मम पकतिव- सनवनम् एव' गमिस्सामिति^' अत्तना व सद्धिम् सल्लपन्तो 5 द्वे गाथा अभासि:

1. यथा चापो निनोअमति जिया चापि^ निकाजति^ हन्नते नाद मनोजो मिगराजा सखा मम. 8.

2. हन्द दानि' वनन्तानि पक्कमामि यथास्न्खम्,

n' एतादिसा सखा होओति, लब्भा मे जिवतो सखा ति. 9. 10

तत्थ यथा ति yenfikären eaa^^ चापो निन्नमति, हन्नते नाना 'ति नान हन्नति, नेतादिसा ति एवरापा मतका सहाया नाम न होन्ति, लब्भा मे ति जिवतो'* मम सबायो नाम सक्का लद्धुम्.

सिहो पि एकवेगेन्' एव*^ गन्त्वा अस्सैः गहाद्वारे पातेत्वा सयम् पि मरित्वा व'' पति. अथ्' अस्स नातका निक्खमित्वा t5 तर्न् लोहितमक्खितम् पहारमुखेहि पग्घरितलोहितम् पाप- जनसेविताय ज्त्वितक्खयम् पत्तम् अद्दसम्स्न्, दिस्वा c' अस्स पिता माता भगिन्! पजापतिति पतिपातिया चतस्सो गाथा भा- सिम्सु*^: s. न पापजनसम्सेव्त् अच्चन्तसखम् एधति, 90

मनोजम् पस्स सेमाओअइः, गिरियस्सानुसासनि '\ 10. 4. न पापसम्पवैह्केन माता pattena^nandati,

मनोजम् पस्स सेमानम् अच्छन्नैः सम्हि लोहिते, 11.

3. एवम् आपज्जति ^^ पोसो पापियो च निगच्छति

यो वे हितानम् vacfanam न करोति अत्थदस्सिनम् ". 12. 95 6. एवन् च सो होति ^* ततो व पापियो यो उत्तमो adhamajanüpasevf ,

1 B^ omita hi. * all three MSS. asani, Bd potesi. ' C^ Jiyä. * Bd adds dha- nnggahena. ' Bd -ke. * Bd pakatiyävasenameva. ' Bdf yäpi. ^ G' -knjja- corr. to -kuja-| Bd nigujhatl. * Bd बन्तिदानि. '^ C* येनाकारनेस, ब्द् थेन- कारेनेव. ^* Bd omits me, C*« omit ti; C^ Jivito. ^* -na. ** Bdomits ▼a. ^* Bd abhä-. ^^ -niih, Bd bhärayaatännsäsani, Bf bhariyassänusäaati. ^* C«-ti, Bdf'te. >^ B<I -dassanaib. ^^Bdyäti. ^' G*< -nopasevi, B<iadham- mtjanopasayay B/ adhammajanupaseyi.

21*

324 VII. सत्तनिपात. 1. कुक्कुवग्ग. (41.)

pass' uttamaih adhamajanöpasevitaih ' मिगाधिपम् सरवरवेधनिब्बुतन् ' ति. 13.

Tattha accaotasukhamedhatiti na ciraiii sukbam labhati', Giriyas- सानुस् आसनिति* ayarii एवरापा गिरियस्स्&नुसासनिति ^ गरहन्तो इब, प्स्पसम्- 5 pavaiiikeiiä 'ति पापेसु सम्पवम्केन पापसहायेन, अच्छनुअन् ति निमुग्- गम्, पापियो^ च निगच्च्बतिति पापकआ च विन्दति, हितानन् ii अत्त्ब- kämäiiaib, अत्त्बदस्सिनन् ति औआगतम् अत्त्बम् पस्सन्तानैब्, पापियो ति पा- पतरो, अद्बमजनापसेविति adbamajanam * upaaevati, ut tarn an ti sarira- baleua jettbakaih.

10 पच्छिमा अभिसम्बुद्धगाथा :

7. Nih yati puriso nihinaseyi,

न च हायेथ कदाचि तुल्यसेयि, सेत्थम् उपनमम्^ उदेति खिप्पम्, तस्मा अत्तनो उत्तरिम्^ भ्स्गेथा *ति. 14.

15 तत्त्ब निबियतिति ब्बिक्खवे बिनसेवि* नाम मनोजसिबो विय निबियति

परिबायति vinäsarii पापनाति, तुल्यसेविति सिलादिबि अत्तना सदिसैः अएवमानो न हायति*^ सेत्थमुपनमन्" ति स्त्लादिबि उत्तरितरम् येव उपगच्च्बन्तो, उदेति क्बिप्पन् ति सिघम् एव सिलादिबि गुनेहि उपेति उपगच्च्बति*'.

सत्था इमम् देसनम्^' आहरित्या सच्चानि पकासेत्व जातकम् स-

90 मोधानेसि : (सच्चपरियोसाने यिपक्खसेयको *' सोतापत्तिफइए पतित्-

थहि) „तदा सिगालो देयदत्तो अहोसि, मनोजो यिपक्खसेयको, भ-

गिनि उप्पलयन्ना, भरिया खेमा ब्बिक्खुनि, माता राहुलमाता, पिता **

अहम् एया*' *ति. मनोजजातकम् '^.

3. सुतनोजातक.

25 राजा ते भत्तन् ति. इदम् सत्था जेतयने यिहरन्तो

मातिपोसकभिक्खुम्^^ आरब्भ कथेसि. वत्थुम् सामजातके आयिभयिस्सति.

* B^/ adhammajannpaae^ltam. ' hd earaveganidhntan, Bf saramyeganiddbutam. » C*' labbbati. * C* -niti corr. to -nirii ti, Bd bbariyassä-. * C*» -yafi. Bd adbamma-. ^ C^ -nämaib, Bd upagamaiiaib, B/upagamam. ^ B^^upari. ' Bd nihi-. *^ B<2 -jo-. " Bd adds vaddbi yeva panaasa boti. '' B<I-न्पष् गमनन्. " ब्द् सिलादिबि upagaccbatiti. ^* Bd dbammade-. ^^ Bd-viko. ^* Bd adds sibaräjä tana. *^ Bd adds dutiyaib. '' Bd mätu-.

*

3 SuUnojätaka. (398.) 325

अतिते बारानसियैः ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो दग्गतगहपतिकुले निब्बत्ति, स्न्तदो ति *स्स दामैः अकैह्सु. सो वयप्पत्तो bhatiih कत्वा मातापितरो पो- सेत्वा पितरि कालकते मातरम् पोसेसि. तस्मिर्ह् पन काले बा- रानसिराजा मिगवित्तको अहोसि. सो एकदिवसैः महन्तेद परि- 5 वारेन योजदद्वियोजनमत्तर्ह् ' अरन्नाम् पविसित्वा „यस्स थि- तत्थानेन^ मिगो पलायति सो इमैः नारोअ जितो'^' ति सब्बेसम् आरोचापेसि. ऐनच्चा ranfio धुवमग्गत्थाने* कोत्थकम् छा- देत्वा अदम्सु. मनुस्सेहि मिगानम् वसनत्थानानि परिवारेत्व Qnnadantehi^ उत्थपितेस* मिगेसु एको eniinigo रन्नो थितत्था- ^^ नैति पतिपज्जि. राजा „naiii विज्झिस्सामिति** सरम् खिपि. उग्ग- hitaiQäyo मिगो सरम् महाफासुकाभिमुखम् ^ ägacchantaiii नत्वा परिवत्तित्वा सरेन विद्धो विय हुत्वा पति. राजा ,,मिगो रोए विद्धो'' ति गहनत्थाय धावि. मिगो द्त्थाय वातवेगेन पलायि. अमच्चादयो राजानम् अयहसिम्सु^ सो रोइगम् अनु- i5 बन्धित्वा किलन्तकाले खग्गेन द्विधा छिन्दित्वा ekasmiiii दन्- दके लग्गेत्वा^ käjaiii वबन्तो विय^^ आगच्छन्तो „थोकैः विस्समिस्सामिति'' मग्गसमिपे थितम् वतरुक्खैः '' ओपगन्त्वा निपज्जित्वा निद्दम् ओक्कमि. तस्मिम् पन वते** निब्बत्तो मखादेवो*' दाम यक्खो तत्थ पवित्थे वेस्सवनस्स सन्तिका ^o खादितुम् लभि '*. सो राजानम् न्त्थाय गच्छन्तम् " „तित्थ, भक्खो सि मे" ति हत्थे गन्बि. „त्वम् कोनामो^'" ति. „Aharii इध निब्बत्तयक्खो, इमम् थानम् पवित्थके खादितुम् लभा- मिति". राजा धितिम् *^ उपत्थपेत्वा „kirii अज्ज्' एव'® खादिस्ससि^' निबद्धम् खादिस्ससिति" प्न्च्छि. „लभन्तो निबद्धम् खादिस्- ^' sämiti'S „अज्ज इमम्'^ रोइगम् खादित्वा मैः विस्सज्जेहि*', अहम्'' ते स्वे पत्थाय एकाय भत्तपातिया सद्धिम् एकम् मन्न्स्सम् पेसेस्सारोइति*'. „तेन हि अप्पमत्तो होहि, अपेसितदिवसे

' C dviyo- corr. to yojanadviyo-, Bd yojaDamattaih. ' Bd थितथाने. * ब्द् दन्दो. * ब्द् तुत्तमग्गथानेन. ^ ब्द् वारेत्वा उन्नादे-. ^ ब्द् उत्बा-. '' Bd -pä-. 8 C** apa-. « laggi-, »<> Bd omlta viya. Bd vatta-. »* vateke, Bd vattaiukkbe. " Bd mägha-. '«Bälabhatf. ^^ Bd adds दिस्वा. ^* ब्दद्द 8i. ^'ब्द्सति. ^^ ब्दद्द मैब्. इव्ब्दद्द उदाहु. «^^ ब्द् राजा imam ajja. " Bd .ti. " Bdahan.

326 VII. स्त्त्तनिपाउ. 1. कुक्कुवग्ग. (41.)

तर्न् नेव khädissämiti'S j^Aham' बारानसिराजा, मय्बम् अविज्ज- मानम् नाम n* अत्थिति'^ तक्खो पतिन्नम् गहेत्वा tarn vis- sajjesi. So nagaram पविसित्वा तर्न् अत्थैः एकस्स अत्थचर- कस्स अमच्चस्स कथेत्वा „इदानि किर्न् कातब्बन्^' ति पच्छि'. 5 ,,दिवसपरिच्छेदो कतो देवा" 'ति. y^Nakato*' ति. ,,अयुत्तम् वो^ कतम् एवम् करोन्तेबि^, चिन्तयित्थ, बहा बन्धदागारे ^ मनुस्सा*'' ति. y,तेन हि त्वम् एतम् कम्मम् कर, मय्बम् जिवितम् देबिति^'. अमच्चो „साद्बा^^ \\ सम्पतिच्च्बित्वा^ देवसिकम् बन्द्बनागारतो मनुस्सम् दिबरित्वा ब्बत्तपातिम् गबेत्वा^

10 kinci ajäDäpetvä va yakkbassa pesesi. Yakkbo bbattam bbun- जित्वा मदुस्सैः क्बादति. अपरब्बागे बन्द्बनागारानि निम्म- दुस्सानि जातानि. राजा ब्बत्तबारकम् अलब्बन्तो मरनब्बयेद कम्पि. अत्ब दम् अमच्चो अस्सासेत्वा „देव जिवितासातो द्बनासा बलवतरा , बत्त्बिक्क्बन्द्बे सबस्सब्बन्दिकम् त्बपेत्वा ^को

15 imaiii द्बनैः गबेत्वा यक्क्बस्स ब्बत्तम् आदाय गमिस्सतिति* ब्बेरिन् चरापेमा^'' 'ति वत्वा तत्बा कारेसि. बोद्बिसत्तो^^ चिन्- तेसि: ,,अबम् ब्बतिया मासकद्द्बमासकम् सम्ग्बरित्वा किच्च्बेन मातरम् पोसेमि*\ इमैः द्बनम् गबेत्वा मातु दत्वा यक्- क्बस्स सन्तिकम् गमिस्सामि, sace yakkbam dametum sakkhis-

सो सामि इच्च्-एतम् कुसलम्, नोचे सक्क्बिस्सामि माता मे साक्बैः ज्ल्विस्सतिति'* सो तर्न् अत्त्बम् मातु आरोचेत्वा „अलम् तात, न मम्' अत्त्बो द्बनेओआ" हि द्वे वारे पतिक्क्बित्तो ततियवारे तर्न् अना- पुच्च्बा^* व ,,आबरत्ब्* अय्यो^' सबस्सम्, अबम् ब्बत्तम् बरिस्- सामिति** सबस्सम् गबेत्वा मात दत्वा „अम्म चिन्तयि,

95 अबम् यक्क्बम् दमेत्वा मबाजनस्स सोत्त्बिम् कत्वा^^ अज्ज्' एव तवास्सोकिलिन्नर्नुक्बम् बसापेन्तो *' आगच्च्बिस्सामिति'* मातरम् वन्दित्वा राजपुरिसेबि सद्द्बिम् रन्नो सओतिकम् गन्त्वा वन्दित्वा अत्त्बासि. ततो रन्ना „तात त्वम्^*^ ब्बत्तम् बरिस्ससिति'' वुत्ते „आम देवा" 'ति आब. „किम् ते*^ लद्द्ब्न्म् वत्ततिति". „तुम्-

* C*« आह. 2 C* पुच्छ्ल्त्वा. «B^te. * ब्द् रन्तेपि. * ब्द् -रेसु. " BÄadds अत्थि. ^ C^ -पतिच्छि. ^ B<Z गाहापेत्वा. * ब्द् .पेहि. B<{ath8 तर्न् सुत्वाबो-. *i ब्द्-सेसि. >' ब्द्पच्घेत्वा. '^ C^ आहरथय्ये, ब्द् आबरथ अय्य. '* ब्द् करिस्सामि. ^^ ब्द् हासापेन्तो व. ^* त्वम् तात, C^ omits täta. *^ Bd adds na.

3. सुतनोजातक. (398.) 327

हाकम् सुवन्नपादुका देवा'^ *ति आह. ^^Kiihkäranä'^ ति. „देव सो यक्खो र्न्क्खमाले भामियम् थितके खादितुम् लभति, अहैः एतस्स सद्तकभामियम् athat^ä^ पादकासु थस्सामिति'^ ,,अन्नम् किर्न् लद्धम् वत्ततिति". „तुम्हाकम् छात्तम् देवा'^ *ति. „इदैः किमत्थाया" 'ति. y^Deva यक्खो अत्तनो रुक्खच्- 5 छायाय थितके खादितुम् लभति , अहम् तस्स रुक्खच्छा- याय' अथत्वा छत्तच्छायाय थस्सामिति'^ „अन्नैः किर्न् लद्- धम् यत्तत्ल्ति'^ „तुम्हाकम् खग्गम् देवा^' *ति. „इमिना को अत्थो'^ ति. „देव अमनुस्सापि' आवुधहत्थादम् भायन्ति येवा*"'ति. „अन्नम् किम् लद्धुम् वत्ततिति". „तुम्हाकम् सु- 10 वन्नपातिम् पारेत्वा'^ तम्हाकम् भन्जनकभत्तैः * देवा^' 'ति. ,,किम्कारना ताता" 'ति. „देव मादिसस्स नाम पन्दितपुरिसस्स^ मत्तिकपातिया लाखभोजनम् ^ हरितुम् ओअ' अनुच्छविकन्'^ ति. य्य्साधु ताता" 'ति राजा सब्बैः दापेत्वा तस्स्' एव'^ वेय्यावच्च- करे पतिपादेसि^^ बोधिसत्तो „महाराज, भायि*% अज्जा- 15 हम् यक्खम् दमेत्वा तुम्हाकम् sotthiih कत्वा आगमिस्सामिति^' राजानम् वन्दित्वा उपकरनानि*' गाहापेत्वा तत्थ गन्त्वा रुक्- खस्साविदोरे मनुस्से *^ थपेत्वा सुवन्नपादुका आरुय्हा खग्- गम् सन्नय्हित्वा सेतच्छत्तम् मत्थके कत्वा कन्चनपातिया भत्तम् गहेत्वा यक्खस्स सन्तिकम् पायासि. यक्खो मग्- 90 गम् ओलोकेन्तो तर्न् दिस्वा „अयम् पुरिसो न अन्नेसु दिवसेसु आगमननियामेन एति, किन् नु खो कारनन्^* ति चिन्तेसि. बोधि- सत्तो पि रुक्खसमिपम् गन्त्वा व^^ असितुन्देन भत्तपातिम् अन्तोछायाय करित्वा छायासन्ने** थितो पथमम् गाथम् आह: 1. राजा ते भत्तम् पाहेसि सुचिम् मैह्सापसेचनम्, «5

मखादेवस्मिम्*^ अधिवत्थे एहि निक्खम^^ भुन्जस्सा

ti. 15.

»ii

1 C'^'-का--, ब्द् -तिका - - अदत्व्स्. ' B(i रुक्खस्स छा-. * ma- corr. to ama-, B<ima-. * C**yeva, omitting ti, Bd-vätT. * B<i pätikS gahetvä. C* -ka- pattaih, Bd adds पारेत्वा देथ- ^ ब्द् -तस्स- ^ G^ लाक-, O kalukha- corr. to kälükha-, Bd lukhabhä-. * C* na corr. to an, Bdan-. Bd tassa. ** Bd-deti. "Bd-yittha. »» C* Bd -kä-. >* Bdm. rukkhassävidQre. " ब्द् ओमित्स् व. ^* G' छायन्ते corr. to छायपरिन्ते, ब्द् छायाय परियन्तो. *^ ब्द् माघ-. '* ब्द् निक्खम्म.

328 ^JI* सत्तनिपाउ. 1. कुक्कुवग्ग. (41.)

तत्थ पाहेसिति पहिनि, makhädevasmiih' अधिवत्थे ति मखा- देवो^ ति वतरुक्खो' वुच्चति, tasmiih अधियत्थे ति देवतम् आलपति.

तर्न् सत्ता यक्खो „इमम् पुरिसम् वन्चेत्वा अन्तोछायम् पवित्थम् खादिस्सामिति'* चिन्तेत्वा दुतियम् गाथम् आह: 5 2. एहि मानव ओरेन भिक्खम् आदाय सापिनम्य्

त्वैइ च मानव भिक्खा च' उभो भक्खा भविस्सथा*

•ति. 16.

तत्थ भिक्खन् ति मम निबद्धभिक्खम् , सापिनन् ति साप- 10 सम्पन्नम्.

ततो बोधिसत्तो द्वे गाथा अभासि: 8. अप्पकेन तुवम् याक्ख थलिअम् अत्थैः जहिस्ससि, भिक्खम् ते नाहरिस्सन्ति जना मरनसनैनो. 17. 4. लद्धायम् यक्ख तव निच्चभिक्खम् ^ 15 सुचिम् पनितम् रससा* उपेतम्,

भिक्खन् च ते आहरियो नरो इध suduUabho होहिति खादिते मयिति. 18.

तत्थ थुल्लमत्थन् ति अप्पकेन कारनेन महन्तम् अत्थैः जहिस्- ससिति दस्सेति, उआहरिस्सन्तिति इतो पत्थाय मरनसन्निनो हुत्वा न आहरिस्-

20 सओति^ अथ त्वैन् मिलातसाखो विय रुक्खो निराहारो दब्बलो भविस्ससिति, लद्- धायन् ति लद्धम्^ अयम् इअद्धम्* गमनैब्, इदम् वुत्तनि होति: सम्म यक्ख, यम् अहम् अज्ज आहरिम् इदम् तव निच्चभिक्खैः ^ सुचिम् पनितम् अत्त- मरसेन उपेतम् लद्धागमनम् देवसिकम् ते आगच्छिस्सति^^, आहरियो ति आहरनको^^, इदम् वुत्तम् होति: सचे त्वैः इदम् भिक्खम् गहेत्वा आगतैब्

95 मम् भक्खसि*' अथ्' एव^' मयि भक्खिते आहरनको अन्नो नरो इध सुदुल्- लभो भविस्सति, kiihkäranä: मादिसो हि बारानसियम् अन्नो पन्दितमनुस्सो ii' अत्थि, मयि पन खादिते सतनो यि नाम यक्खेन खादितो अन्नस्स कस्स^* 80^^ लज्जिस्सतिति bbattaäharanakarii ^* न लभिअससि, अथ ते इतो पत्थाय भो- जनैः दुल्लभम् भविअसति, अम्हाकम् पि räjänaiii गन्हितुम् न लभिअससि,

BO कस्मा^^: रुक्खतो बहिभावेन, सचे पन्' इदम् भत्तम् भन्जित्वा मम् पहि- निस्सस्ल् अहम् ते^* रन्नो कथेत्वा nibaddhaiii भत्तम् पेसेस्सामि, अत्तानम् पि च

1 Bd mägha-. « Bd vatta-, » Bd ya. * Bd -ssati. ' Bd -bhattam. * C* lassä, C* rassä corr. to rasa, Bd rasa. ^ Bd नाहर्-. ^ C^ लद्धा. * C* लद्> ध, ब्द् लद्धा. C^ -स्सन्ति. '^ आभ-, Bd ähara^iko. ^' Bd bhakkhis- sasi. ^' Bd atavam. ^* C kassa corr. to kassaci, Bd kassaci. ^^ Bd adds ko. " Cfc bhattam-, C* -hattam. " Bd तस्मा. >* ब्द् ओमित्स् ते.

3. Suunojätaka. (398.) B29

ते खादितुम् न दस्स्स्मि, ahaifa हि तव सन्तके' थाने^ न थस्सामि' पा- दुकासु थस्सामि, रुक्क्बचेहायाय * पि ते न थस्सिमि अत्तनो छत्तच्छायायम् एव thassämf, सचे पन' मया saddhiih विरज्झिस्ससि * खग्गेन तम्^ द्विद्बा छिन्दिस्सामि, अहम् hf^ अज्ज एतदत्थम् एव सज्जो ह्न्त्वा स्गतो त्ल्. एवम् kfra नैब् महासत्तो तज्जेसि. ^

यक्खो „युत्तैः* मानवो वदतिति*' सल्लक्खेत्वा पसन्- नचित्तो द्वे गाथा अभासि:

5. मम्* एस'*^ सुतनो अत्थो यथा भाससि मानव,

मया त्वम् समनुन्नातो सोत्थिम् पस्साहि*^ मातरैः. 19.

6. खग्गम् छत्तन् च पातिन् च गाच्छ्* एवादाय मानव, ^^ सोत्थिम् पस्सत ते माता त्वन् च पस्साहि मातरओ ति. 20.

तत्थ सुतनो ति बोधिसत्तम् आलपति, यथि भाससिति यथा त्वम् ब्बासऐ तत्बा^^ यो एस तया ब्बासितो अत्त्बो एसो मम्' एव्' अत्त्बो मय्बम् नेव*' वद्धति.

Yakkhassa katham sutvä Bodhisatto 9,mama kammaih is nipphannam, damito me yakkho, bahum dhanam laddham, ranno vacanam katan^' ti tntthacitto yakkhassa anumodanam karonto osänagätham äha:

7. एवम् यक्ख सखि होहि सह सब्बेहि नातिभि,

धनन् च मे अधिगतम्, रन्नो च " वचनम् कतन् ति 21. तो वत्वा च पन यक्खैः आमन्तेत्वा „सम्म, त्वम् पुब्बे अकु- सलकम्मम् कत्वा कक्खलो फरुसो परेसम् लोहितमम्स- भक्खो यक्खो ह्न्त्वा निब्बत्तो, इतो पत्थाय पानातिपातादिनि करिति'^ सिले आनिसम्सम् दुस्सिल्ये'^ चादिनवम् ^* कथेत्वा यक्खम् " पन्चसु सिलेसु पतित्थापेत्वा „किर्न् ते अरन्नवासेन, 95 एहि नगरद्वारे तर्न् निसिदापेत्वा अग्गभत्तलाभिम् करोमिति'* यक्खेन सद्धिम् निक्खमित्वा खग्गादिनि यक्खम् एव *^ गाहापेत्वा बारानसिम् अगमासि. „सुतनो मानवो यक्खम् गहेत्वा एतिति*'^' रन्नो आरोचेसुइः. राजा अमच्चपरिवतो बो-

^ C santake corr. to santi-, Bd santi- ' Bd atbäiie. ' C^ ओमित् पादुकासु thaa- सामि, bas added the same later. * Bd -yam. ^ add so. * C^ -ti, C virijjbisaati corr. to ▼irojjbissasi, Bd vimjjbisaaai. ^ Bd tvam. * Bd pi. Bd युत्तरापैब्. ^^ ब्द् एव. ^^C^ पस्सऐ. ^* (}• ब्द् यत्बा. ^^Bd maybam eva. ^* Bd omits ca. ^^ C^ -silyo, O -aSlyo corr. to -silye, Bd dnsaile. ^* B<i ca ä-. " Bd omits y. ^^ Bd yakkbam, omitting eva. " Bd ebiti.

330 VII. सत्तनिपात. 1. कुक्कुवग्ग. (41.)

धिसत्तस्स पच्चाग्गमनैः कत्वा यक्खम् नगरद्वारे निसि- दापेत्वा अग्गभत्तलाभिनम् ^ कत्वा] नगरम् पविसित्वा भेरिन् चरापेत्वा नागरे सन्निपातेत्ता बोधिसत्तस्स गनम् कथेत्वा सेनापतित्थानम् अदासि, सयन् च बोधिसत्तस्स ओवादे थत्वा दादादिद्] पुन्नानि कत्वा सग्गपरायनो अहोसि.

सत्था इमम् देसनम्' आहरित्या सच्चानि पकासेत्वा जातकम् स* मोधानेसि: (सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पइइत्- इहहि) „तदा यक्खो अन्गुलिमालो अहोसि, राजा Änando, मानयो' अहम् एरा** 'ति. SutanojätakaIXl^

10 4. गिज्झजातक.

ते कथन्नु करिस्सन्तिति. इदम् सत्था जेतरने वि- हरन्तो एकम् मातिपोसकभिक्खुम्^ आरब्भ कथेसि^

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो गिज्झयोनियैः निब्बत्तित्वा^ वयप्पत्तो वद्धे^

15 परिहिनचक्खुके मातापितरो गिज्झगुहाय' थपेत्वा गोमम्- सादिनि आहरित्वा पोसेसि. Tasmiib काइए बारानसि-ससाने एको नेसादो अनियमेत्वा गिज्झादैः पासे^^ ओद्देसि. अथ्* एकदिवसम् बोधिसत्तो गोमैब्सम् ^^ परियेसन्तो सुसानैः पवित्थो पादेद*' पासे" बज्झित्वा अत्तनो न चिन्तेसि*^ वुद्धे पन'^ मातापितरो

सो अनुस्सरित्वा „कथन् दु खो मे मातापितरो यापेस्सन्ति'^, मम बद्धभावम्*'' पि अजानन्ता अनाथा ऐप्पच्चया पब्बत- गोबायइआ एव सुस्सित्वा मरिस्सन्ति मन्ने'' ति विलपन्तो पथ- मम् गाथम् आह:

1. ते कथन् नु करिस्सन्ति वद्धा^^ गिरिदरिसया,

<5 अहम् बद्धो ऽस्मि पासेन निल्त्यस्स वसम् गतो ति. 22.

तत्त्ब निलियस्सा^' 'ति एवइह्नामकस्स नेसादपुत्तस्स.

1 C>(-bh{इह्नम्, ब्द् -1)हत्ताद्ल्लाभिनम्. ^ hd dbammade-. * Bd adds pana. * C^ -nu-, Bd adds tatiyam. ^ Bd -tuposakam-. * Bd adds vatthu 8äm%|itake ävibhavlssati. ^ aU three MS8. -tteträ. ^ Bd buddhe, C^* pubbe. * Bd -yam. ^^ Bd pose GOrr. to päsena. ^' Bd -sädi. ^' Bd omits p. ^' Bd päaena. ^* Bd adds popesi. ^^ Bd omita pana and adds parihinaGakkhQke. ^* Bd adds pi. " Bd bandba-. " C*« ba-, Bd vucphä. " C* m-.

4. ग्ल्ज्झजाउक. (399.) 331

तस्स परिदेवतो सुत्वा* 9. Kiih गिज्झ परिदेवसि, दु ते परिदेतदा,

न मे सतो दित्थो भासन्तो mänusiin दिजो*. 23. s. भरामि मातापितरो वद्धे' गिरिदरिसये,

te kathan nu karissanti, aham vasam gato tava\ 24. 5

4. यओ न गिज्झो योजनसतम्^ कुनपानि अवेक्खति कस्मा जालन् च पासन् च आसज्जापि न bQjjha8i^ 25.

5. यदा पराब्बवो होति पोसो जिवितसम्खये

अथ जालन् च पासन् च आसज्जापि न bQJjhati\ 26.

w

6. भरस्सु मातापितरो वद्धे' गिरिदरिसये, लो raayä tvaiii समनुन्नातो sotthiih पस्साबि नातके^. 27.

7. Evaiii luddaka^ nandassn saba sabbebi नातिभि, ब्बरिस्सम् मातापितरो वद्धे ' गिरिदरिसये ति 28.

नेसादपुत्तेन दतिया गिज्झेन ततिया ति इमा गात्बा पति- पातिया वुत्ता. »*

तत्थ यैइना 'ति yarii न एतैः लोके कथियत्प्^ गिज्झो योजदस- तम्^ कुनपानि अवेक्खत्ल्ति^' योजनसतैः अतिक्कम्म थ्ल्तानि पि कुन- पानि पस्सति, तर्न् यदि तथा^' अथ कस्मा त्वम् इमम् जालन् च पासन् च आसज्जापि न बुज्झसि^^ सन्तिकम् ägantvftpi न जानासिति'^, पराब्बवो ति तिनासो, भरस्सु 'ति इदैः सो बोधिसत्तस्स धम्मकथम् सुत्वा पन्दितो M गिज्झर्लिजा परिदेवन्तो न अत्तनो परिदेवति मातापितुन्नम् '^ परिदेवति nftyain मारेतुम् युत्तो ति ^* तुस्सित्वा आह वत्वा च पन पियचित्तेन मुदुचित्तेन पासम् मोचेस्ल्.

अथ्' अस्स बोधिसत्तो" मरनदोक्खा म्न्त्तो सुखितो अनु- मोदनम् करोन्तो ओसानगात्बम् वत्वा मुखपारैन्'^ मम्सम् 35 आदाय गन्त्वा^* मातापितुन्नम् " अदासि.

सत्था इमम् देसनम्^^ आहरित्वा सच्चानि पकासेत्या जातकम् स- मोधानेसि: (सच्चपरिजोसाने मातिपोसकब्बिक्खु ^' सोतापत्तिफले प-

* ब्द् अथ नेसादपुत्तो gijhari^assa परिदेवितसद्दैः सुत्वा दुतियगात्बमाब. ' Bd adds ti gijjho आह. * ब्द् वुद्धे. * ब्द् उवा ति नेसादो आह. ^ Bd -nam-. « Bd .siti gUjbari^ä;äha. ^ C^ -si, Bd .titi. « Bd .ke ti. * Bd laddha. ^^ Bd omiU ti. " -lyyatl, €• -iyyati, Bd -iyati. " C*« -atl. " C* Utbaifa, Utbaib corr. to tath«, Bdkatham corr. to kataiu. ^* so all thri^e MSS. '^ Bd-tilnam. i*Bdtam. *^ Bd.tUssa. ^^Bd-ra i* Bdomito गन्त्वा. *^ ब्द् धम्मदे-. " BÄmStu-.

332 VII. सत्तनिपत. 1. कुक्कुवग्ग. (41.)

तित्त्बहि) „तदा नेसादपुत्तो छनोओ अहोसि, xnätäpitaro^ inahär^a- कुलानि, गिज्झराजा' अहम् एरा** *ति. गिज्झजातकम्^.

5. दब्भपुप्फजातक.

अनुतिरचारि भद्दन्ते ति. इदम् सैथा जेतवने यि- 5 हरन्तो उपनन्दम् सक्यपुत्तम् आरब्भ कथेसि. सो हि सासने पब्बजित्वा अप्पिच्छतादिगुने पहाय महातन्हो अहोसि, यस्सापदायिकाज द्वे तयो यिहारे परिग्गहेत्वा ekasniim छत्तम् व्स्ल्* उपाहनम् वा^ एकस्मिम् कत्तरयत्थिम् उदकुम्भम् थपेत्ता एकस्मिम् स- यम्^ यसति. सो एकस्मिम् जनपदयिहारे यस्सम् उपगन्त्या „भिक्-

10 खाहि नाम अप्पिच्छेहि भयितब्बन्** ति आकासे चन्दम् उत्त्बापेन्तो यिय भिक्खानम् पच्चयसन्तोसदिपकम् ^ अरिययम्सपतिपदम् क- थेसि. तर्न् सुत्या भिक्खा मनोरमानि * पल्तचियरानि छद्देत्या मत्ति- कापत्तानि c* एय पम्सुकालचियरानि च गन्हिम्सु. सो इतरानि अत्तनो यसनत्थादे थपेत्वा युत्थयस्सो पयारेत्या यानकम् पारेत्या जेत-

15 यनम् गच्छन्तो अन्तरामग्गे एकस्स अरन्नयिहारस्स पित्थिभागे पादे यल्लिया पलिबुद्धो'^ „अद्धा एत्थ*' किन्चि लद्धब्बम् भयिस्स- तिति" तर्न् यिहारम् पायिसि. तत्थ पन द्ये महल्लकभिक्खा ' " यस्- सम् उपगच्छिम्सु , ते द्ये च थालसातके एकन् च सुखुमकम्- बलम् labhiiyä ब्बाजेतुम् असक्कोन्ता नम्^^ दिस्या ,,थेरो नो bh^etyä

«0 दस्सतिति** तुत्थचित्ता „मयम् भन्ते इमम् यस्सायासिकम् bh^etum न सक्कोम, इमम् नो निस्साय यियादो होति , इमम् ^^ अनिहाकम् bh^jetyä देथा" 'ति आहम्सु. सो „साधु भाजेस्सामिति'' द्ये थालसातके द्यिन्- नम् पि दत्या^^ नयम् अम्हाकम् यिनयधरानम् पपुनातिति*' कम्- बलम् गहेत्या पक्कामि. ते पि थेरा कम्बले सालया तेन्' एय सद्-

S5 धिम् जेतयनम् गन्त्या यिदयधरभिक्खानम् ^^ तर्न् अत्थम् आरो- चेत्या ,,लब्भति नो'^ भन्ते यिनयधरानम् एयम् यिलोपम् खादितुन्'' ति आहम्सु. भिक्खा उपनन्दत्थेरेन आभतम् '^ पत्तचिवररासिम् दिस्या „महापुन्नो सि त्यम् आयुसो, बहुम् ते पत्तचियरम् लद्धन्** ति यदम्सु. सो „कुतो मे आयुसो पुन्नम्, इमिना'^ उपायेन इदम् लद्-

सो धन्'* ति सब्बम् कथेसि. धम्मसभायम् '^ कथम् समुत्था- पेसुम् : „आयुसो उपनन्दो सक्यपुत्तो महातन्हो महालोभो*' ति.

1 Bd tadä mä-. ' Bd adda pana. * Bd adda catuttham. * Bd adds ekasmim. ^ B<7add6 ekasmim pattam. ^ B^samayaih. "^ बाउथ-. ^ B<7 -क. * ब्द् मनापानि. ^<^B<l-ka-. ^' Bd balibaddho. >* ब्दोमित्स् एत्थ. >' ब्द्-का-. ^* B<इतम्. »* ब्दिदम्. »» B<* भाजेत्वा. ^^ ब्द् ओमित्स् व्ल्नयधर. ^^ ब्द्लभति नु खो. »»ब्द्-तिनि. " ब्द् -चिवरानि. ^ißdaddsme. =*» ब्द् भिक्खा dh-.

5. दब्भप्न्प्फजाउक. (400.) 333

Sattbä ägantyä ««käya du *tiha bhikkhaye etarahi कथाय सन्निस्- सिन्ना" ति पुच्छित्वा „इमाय नाइना" *ति रुत्ते ,,द भिक्खये उपनन्- देद पतिपदाय अनुच्छयिकम् कतम्, परस्स पतिपदम् कथेन्तेन नाम भिक्खुदा पत्बमम् अत्तनो अनुच्छयिकम् कत्या पच्छा परो ओयदितब्बो", 5

अत्तानर एय पत्बमम् पतिरापे niyesaje, (= Dhp. y. iss ; cfr. J. IIp.441.)

ath' annam अनुसासेय्य, न किआस्सेय्य पन्दितो ति इमाय धम्मपदे गात्बाय धम्रोअम् देसेत्या „न भिक्खये उप- नन्दो इदान्' एय पुब्बे p* एस* महालोभो य^ न च इदान्' एय^ इमे- सम् सन्तकम् यिलुम्पति पुब्बे पि^ यिलुम्पि येया** 'ति यत्या अति- 10 तर्न् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते Bodhisatto naditlre रुक्खदेवता अहोसि. तदा एको सि- गालो मायावि दारोअ भरियम् गहेत्वा नद्ल्त्त्रे एकस्मिम् थाने वसि. अथ्* ekadivasaiii सिगालैः सिगाल्ल् एवम् आह^: „dohalo is me सामि उप्पन्नो, अल्लरोहितमच्छैः खादितुम् icchämiti'S सिगालो ,,अप्पो8सुक्का* होहि, आबरिस्सामि ते^^ ति नदितिरे चरन्तो वल्लिया पादे पलिबुद्धित्वा^ अनुतिरम् एव अगमासि. Tasmiih खने गम्भिरचार्ल् च अनतिरचारि 'ति द्वे उद्दा मच्छे परियेसन्ता तिरे अत्थम्सु. तेस गम्भ्ल्रचार्ल् mahantaiii रो- षो हितमच्छम् दिस्वा वेगेन उदकम् पविसित्वा तर्न् नन्गुत्थे गन्हि. बलवा मच्छो परिकद्धन्तो पाया8i^ सो ,,महा- मच्छो उभिन्नम् पि नो पहोस्सति, एहि मे सहायो होहिति'^ इतरेन सद्धिम् सल्लपन्तो* पत्बमम् गाथम् अह: 1. अदुतिरचारि भद्दन् ते, सहाय-m-अनुधाव marii, 95

महा मे गहितो ^^ मच्छो, सो मैति हरति वेगसा ति. 29.

तत्थि सहायअइअनुध्&व मन्^* ति सहाय अनुधाव मम्, सन्धि- वसेन मकारो युत्तो, इदम् वुत्तम् बोउ: यथबम् इमिनि मच्छन न सम्* हिरामि*^ एवम् मम् नन्गुत्थक्बओदे ^' गहेत्वा त्वम्^* अओउधावा^^ उइ.

1 Bd adds mahätanbo. ' Bd omits va. ' Bd na ca इन्दानेव, C''' ओमित् न च. * C^« ओमित् विलुम्पति पुब्बे पि. ^ ब्द् gfngäli सिन्गालम् आह. * C^« -क्को. ^ B<i -बुझित्वा coir. to -bajhitvä. BÄyäsi. -pento. »° Bd/ rohilo. " €*• omit mau. *' C^' -bi-, B<i -ha-. *' namguttham cande, C oaDguttham cande corr. to -kbande, R(l nanguthakbapde. ^* C^« tarn. ^^ C^'« -va.

334 VII. सत्तनिपात. ]. Kukkuva^ga. (41.)

तर्न् सोत्वा इतरो दतियम् गाथम् आह: 9. गम्भ्ल्रचारि भद्दन् ते, दल्बैः गन्हाहि थामसा, अहन् तर्न् उद्द्बरिस्सामि सुपन्नो उरगम्-m-इवा^ *ति. 30.

तत्थ थामसा ति थामेन, उद् धरिस्सामिति निहरिस्सामि , सपन्नो 5 अरगम्मिवा' ति गरुजो ' सप्पम् विय.

अल्ब द्वे पि ते एकतो हुत्वा रोबितमच्च्बैः निहरित्वा त्बले* त्बपेत्वा मारेत्वा* „ब्बाजेबिति'' कलबैः कत्वा ब्बाजेतम् असक्कोन्ता' त्बपेत्वा nisTdiihsu. Tasmiih क्बने सिगालो तर्न् थादम् अनुप्पत्तो. ते तर्न् दिस्वा उब्बो पि पच्चग्गमनैः 10 कत्वा ,,अयैः सम्म दब्ब्बपुप्प्ब मच्च्बो' अम्बेहि एकतो हत्वा गबितो, तर्न् नो ब्बाजेतम् असक्कोन्तानैः विवादो उप्पन्नो, समब्बागम् नो ब्बाजेत्वा देबिति^^ ततियैः गात्बम् आबैह्स्न्: 8. विवादो DO समुप्पन्नो, दब्ब्बपप्प्ब^ सुनोबि मे, समेबि मेद्बकम् सम्म, विवादो वापसम्मतन् ति. 31.

15 तत्थ दब्भपप्फा^ 'ति dabbhapQppbasamänaTannatäya ^ तर्न् आल-

pati, med hak an ti kalaham.

तेसइइ) वचनम्^ सुत्वा सिगालो अत्तनो बलम् दिपेन्तो

4. द्बम्मत्त्बो *बम् पुरे äsiih, बब अत्त्बैः मे तिरितम्, समेमि मेद्बकम् *^ सम्मा*\ विवादो वापसम्मतन् ति 32.

20 इमम् गात्बम् वत्वा ब्बाजेन्तो

5. AnutlräcärT*' nanguttbam, sisam Gambbiracärino, atbäyaiii majjbimo kbando dhammattbassa '" bbavissatiti 33.

इमम् गात्बम् आब.

तत्थ पथमगाथाय अयम् अत्थो: अहम् पुब्बे राजाउअम् विनिच्छयामच्चो

25 आसिम्, तेन मया व्ल्निच्छये निसिदित्वा बहम् अत्थम् *^ तिरितम्, तसैः तेसम्*^

ब्रह्मनगहपतिकानम्'* बहा अत्ल्हा तिरिता^^, विनिच्छिनित्वा^* ST-आहम् तुम्हादि-

säDtrii sami^ätikänain catuppadänaifa अत्थम् तिरेतम् किर्न् न sakkhissämif अहम् ^*

VC समेमि मेद्बकम्, सम्मा मैः निस्साय त्न्म्बाकम् ▼इविदो व्चिपसम्मतु'^

* Bd/ -gamiva. urämivä corr. to uragämivä. ' C** -de. * B<i tire. * B<{ adda tvam. * C^ B<I -to. ^ Wf dabbapnppa. *> Bd dabbapuppi. * Bd tarn in the place of t. v. »® Bd -gaifa. " B<l samma. ** so C*«; Bd anu- tiram cäri, B/ anutiracari. " Ck« dhammi-. *^ Bd -adds vä. " G«hasadded one tesaih, Bd omits one. ** Bd -kädinam. '^ Ed तिरित्वा. ^^ ब्द् विनिच्छित्वा. C*» अयम्. «° C*« -तु उपसम्मता.

5. दब्भपुप्फजातक. (400.) 335

t1, evan ca pana vatvS maccbam tayo कोत्थासे कत्वि: अनुतिरचारि त्वैब् नन्- गुत्थैः गन्ब, स्त्सैः गनिब्ब्त्रचारिनो बोत, अत्बायम्* majjbfmo क्बन्दो ति अपि च अयैः मज्झिमो कोत्त्बासो, अत्बवा: अच्चा ति^ अतिच्च, इमे द्वे कोत्त्बासे अतिक्कमित्वा tblto ayam majjbimo kbando dbammattbassa ' viniccbayasämikaasa maybam bbaTissatid. 5

एवैः तर्न् मच्छम् विभजित्वा ^य्तुम्हे कलहम् अकत्वा दन्गोत्थन् च स्त्सन् च खादथा" *ति वत्वा maijhiinakhandam म्न्खेन^ दसित्वा तेसैः पस्सन्तानम् नेव^ पायासि\ ते स- हस्सम्^ पराजिता विय दम्मुखा निसिदित्वा छत्थैः गाथम् आहम्सु : लो

6. चिरम् पि भक्खो अभविस्स सचे न विवदेमसे, अस्त्सकैब्^ अनइइगुत्थम् सिगालो हरति रोहितन् ति. 34.

तत्थ चिरम्पिति द्वे ता' तयो वा* दिवसे aandhäya तुत्तम्.

<t

सिगालो पि „अज्ज भरियम् रोहितमच्छम् खादापेस्सामिति^ तत्थचित्तो तस्सा सन्तिकैः अगमासि. taiii आगच्छन्तम् दिस्वा 15 अभिनन्दमाना

7. यथापि राजा नन्देय्य रज्जैः लद्धान क्बत्तियो

एव्" आबम् अज्ज नन्दामि दिस्वा पुन्नमुखम् पतिन् ति 35. इमम् गाथम् वत्वा अधिगमापायम् पुच्छन्ति

8. कथन् नु त्बलजो सन्तो उदके मच्छम् परामसि, सो पुत्थो मे सम्म अक्खाहि कथम् अधिगतम् तया ति 36.

इमम् गाथम् आह.

तत्त्ब कत्बन्ना *i\^^ क्बाद ब्बद्दे ति मच्च्बखन्दे परतो त्बपिते कथन् न t?अम् tbali^o समानो" उदके मच्च्बम् गप्बिति पुच्छति^'.

सिगालो तस्सा अधिगमापायम् आचिक्खन्तो अनन्तरैः'' गा- 25 थम् आह:

9. विवादेन किसा होन्ति, विवादेन धनक्खया,

जिना'^ उद्दा विवादेन, भन्ज मायावि रोहितन् ति. 37.

^ Bd accäyaih. * Bd si. ' C^ dbammi-. * Bd omits mn-. ' Bd tesam pa- aantänam येव daasitvä. * ब्द् पलायि. "^ hd -ssa. ' G^' asisaib. * Bd omits vä. '^ Bd adds ca katbam. ^^ C* mänO| C mäno corr. to samäno. " C^ puccbantoti, Bd puccbi. ^* C^ antaram, C* antararii corr. to ananta-. ^* C* pi-, Bd ji-.

538 VJI. सत्तनिपाउ. 1. कुक्कवग्ग. (41.)

गने समज्जैः कारेत्वा असिम् गिलितुइः जानन्तेन ' असिम् गिलापेम', राजानम् सिहपन्जरे कत्वा समज्जैब् ओलोकापेस्साम', राजा असिम् गिलन्तैः दिस्वा *अत्थि न्न् खो इतो अन्नम् दुक्करतरन्* ति पन्हम् पुच्छिस्सति, taiii^ सम्म Äyura त्वैः ^असकम्

5 दाम ददामिति वचनम् इतो दोक्करतरद्* ति व्याकरेय्यासि, ततो सम्म पुक्कुस तर्न् पुच्छिस्सति, अथ्* अस्स त्वम् 'म- हाराज, ददामिति वत्वा अददतो वाचा अफला होआति, तथा- रापिम् वाचम् न केचि उपजिवन्ति% न खादन्ति ओअ pivaati, ये पद तस्स यचनस्सानच्छविकम् ^ करोन्ति यथापतिन्नातम्

10 अत्थम् देन्ति येव इदम् ततो दक्करतरओ' ति evaiii व्याकरेय्- यासि, इतोपरम् कत्तब्बम् अहम् जानिस्सामिति'^ वत्वा समज्जम् कारेसि. अथ ते तयो~ पन्दिता रन्नो सन्तिकम् गन्त्वा „म- हार्ल्ग, राजन्गने समज्जो वत्तति, तर्न् ओलोकेओतानम्' दक्खम् पि न द्न्क्खम् होति, एहि गच्च्बामा*'^ 'ति राजानम् नेत्वा सिह-

ल पन्जरम् विवरित्वा समैजम् ओलोकापेसम्. बहा जना अत्तनो अत्तनो'* जाननकसिप्पम् dassesum. £ko pana puriso tettim- sangnlam तिखिनधारम् असिरतनम् गिलति. राजा तर्न् दिस्वा „ayam puriso etaiii asim gilati, 'atthi na kho ito annam dnk- karataran* ti ime pandite pacchissämiti'^ cintetvä Äyuram

90 पुच्छन्तो पथमम् गाथम् आह:

1. दसन्नकम्" तिखिनधारम् असिम् सम्पन्न पायिनम् परिसायम् पुरिसो गिलति किर्न् दुक्करतरम् ततो, यद् अन्नम् दुक्करम् थानम् तम्^^ मे अक्खाहि पुच्-

chito ti. 39.

25 Tattba dasapnakan^' ti Dasannakaratthe^* oppannaiD, sampauna-

पायिनन्** ति सम्पइइनम्** paralohitapänapäyiih^*, परिसायन् ति pariaamijjbe धनलोभेन अयम् पुरिसो गिलतिष् yadannaii ti*^ ito aaigilaoato yaib annarii dukkaram tam^" कारनैः त्वम्** मया पुच्छितो कथेबिति.

> Bd -to. ' Bd giläpetTS, add Um. ' Bd olokessäma. * Bd omits tarn. * miti vacanam - - - na keci upa wanting in Bd. * C^ -nasBaou-. ^ C^ nayo, G' nayo corr. to tayo, Bd tayäpi. * G^ -kento nam, G' -kento tarn. ' Bd kicchämä. *^ Bd .u. ** Bd omits one attono. '' Bd panna-, B/ dapanoa-. *^ Bd tarn. "C«" päyin. " Bd omits sampannam. " €** -yi, Bd -lohitapäyinaiii. " Bd adds yato yam annam. *^ Bd dukkarataram. '* Bd tarn.

r>. Dasannakajataka. (401.) 339

Alba' so kathento dutiyaih गाथम् अह: «. गिलेय्य पुरिसो लोभा असिम् सम्पन्न पायिनैः, यो' च वज्जा ददामिति तर्न् दुक्करतरम् ततो, सब्ब्' अन्नम् सुकरम् थानैः, एवैः जानाहि मागधा' *ति. 40.

तत्थ वज्जा ति वदेय्य, tarii दुक्करतरन् ति tarii ददामुइ यच- 5 नैः ततो असिगिलनतो दुक्करतरम्, सब्बनोअन्* ति असुकम् नाम तव दसआ- मिति वचनैः थपेत्वा annaifa सब्बम्* पि कारनम्* सुकरम्, मागद्बा' ^ति ri^änam गोत्तेन्&लपति^.

रन्नो Äyorapanditassa वचनैः सुत्वा य्जसिगिलनतो किर 'इदैः नाम दम्रोत्ति* वचनम् दोक्करैः , अबति च 'परोहित- अओ पत्तस्स deviih दम्म्त्ति* अवचैः, अतिदुक्करैः यत मे क- तन्'^ ति विमैह्सन्तस्स्' एव हदये सोको थोकैः तन्न्त्तम्* गतो. ततो „परस्स इदम्* नारोअ*^ देमिति वचनतो पन्' अन्- नैः ^' दोक्करतरैः अत्थि नु खो*' ति चिन्तेत्वा पक्कुसपन्दि- तेन^' saddhiih सल्लपन्तो ततियम् गाथम् आह: 15

a. व्याकासि Äyuro पन्हम् अत्थधम्मस्स'' कोविदो, पुक्कुसम् दानि पुच्छामि: kiih दुक्करतरम् ततो, यद् अन्नम् दक्करम् थानम् तर्न् '* मे अक्खाहि पुच्छितो

ति. 41.

तत्थ panharö अत्थन्'^ ति पन्हस्स attharii य्याकरिति vuttam hoti, ^ dhammasaakoTido ti tadatthi^otake gaiitbe** kusalo, tato ti tato vacanato kiiii dukkarataram.

अथ्' अस्स व्याकरोन्तो पक्कुसपन्दितो चतत्थम् गाथम् आह : 4. न वाचम्*^ QpajTvanti अफलम् गिरम्" उदिरितम्,

यो च दत्वा अवाकयिरा तर्न् दुक्करतरम् ततो, 95

सब्ब्' अन्नम् सुकरम् थानम्, एवम् जानाहि मागधा ' 'ति. 42,

तत्थ दत्वा ति असुकम् नाम d«m!ti patinnam दत्वा, अवाकयिरा ति तर्न् पतिन्नातम्^* अत्थम् ददन्तो taamiib lobbaiii अवाकरेय्य छिन्देय्य'^, तर्न्

1 Bd athassa. ' C^ ao. ' Bdf maddavä. * C^ aabban, aan corr. to gabban. s G^» omit sabbam, Bd aabbam. * Bd ka-. ^ .na ä-. " Bd unakam. *Bd imam. ^^Bd omits näma. *' Bd pana a-. *' C^ add pana. *' Bd panba attham«. '♦ Bd tarn. " so (^\ Bd panhaatthan. *• C* gandhe, B^ atthe. " Bd yävam. 1* Bd kiram. ** Bd sappati-. *^ Bd nachandeyya.

22*

340 विर्. सत्तनिपात. ]. कुक्कवग्ग. (41.)

ब्बन्दम् ददेय्य^ 'ति व्न्त्तम्' होति, ततो त्त् असिगिलनतो' च* asukarii नाम देमिति' वचनतो च तद् एव दुक्करतरम्.

Ranno tarn pi* vacanam सुत्वा „अहैः 'प्न्रोहितप्न्त्तस्स deviih देमिति^* पथमम् वत्वा याचाअनच्छविकम्^ कत्वा^ 5 adäsiin, दोक्करम् वत मे कतन्'^ ति परिवितक्केन्तस्स सोको तन्न्कतरो* जातो. अथ्* अस्स एतद् अहोसि: „सेनकपन्दिततो अन्नो पन्दिततरो नारोअ n* अत्थि, इमैः पन्हर्ह् एतैः पोच्छिस्- सामिति'* tato tarn pncchanto pancamam gätham äha:

5. व्याकासि पक्कुसो pafihaih अत्थधम्मस्स'^ कोविदो, 10 सेनकम् दानि प्न्च्छामि: किर्न् दुक्करतरम् ततो,

यद् afinaih दोक्करम् थानम् तम्*^ मे अक्खाहि पुच्छितो

ति»^ 43. अथ्' अस्स व्याकरोन्तो सेनको छत्थम् गाथमा ह:

6. ददेय्य पुरिसो दानम् अप्पम् यदिवा बहुम्, 15 यो च दत्वा नानुतपे^' तर्न् दुक्करतरम् ततो»

सब्ब्* अन्नम् सोकरम् थानम्, एवम् जानाहि मागधा** *ति. 44.

तत्थ नानुतपे*' ति अत्तनो atikkantarii ^^ अतिमनापम् पियभद्दैः परस्स दत्वा किमत्थम् मया इदम् दिन्नौ ति एवम् तर्न् पियभद्दैः आरब्ब्ब यो^* पच्छा" n&nutappati na sooati tarn aaigllanato ca asukaih नाम देमिति ^* 2Q वचनतो च तस्स दानतो च दुक्करतरम्. इति महासत्तो राजानम् sanöapento'* कथेसि. दानैब् ह्त् दत्वा अपरचेतना '^ व दस्सन्धारिया^^, taasä सन्धारन- द्न्क्करता'^ Vessantari^ätakena dipita ti, vnttam h' etaih":

अदु^* चापम् गहेत्वान खग्गम् बन्धित्व'^ विमतो आनयामि सके पुत्ते, पुत्तानम् हि वधो दक्बो'*. अद्धा हि मे तथ् दुक्खरापम् यम् कमारा vihaniiare, सतन् च धम्मम् अन्नाय को दत्वा aoutapiaaatiti ^^.

राजा^^ बोधिसत्तस्स वचनम् सुत्वा सल्लक्खेसि: „अहम् अत्तनो मनेन्' एव पुरोहितपुत्तस्स देविम् दत्वा सकमनम्

^ hd na da-. ' Bd mkkhattam. ' Bd omits asi. * Bd omits ca. ^ Bd dam- miti. * Bdum, omittiog pi. ^ Bd väcäyam-. ^ Bd adda Um. ' C^ tanuk-

karo. *^ B/ G^ atthaih-. * * Bd tarn. *' dhammassa kovido ti Udatthi^otake

pucchito ti wanting in C* . " B<l/ -tappe. »♦ B^/maddavä. ** so all three MSS. C^ so. *7 C^omits पच्छा. " ब्द् नाम ते ददामिति. ^* ब्द् गन्ना. ^^ -उका. '^ £d प दस्सदान्ल्या. *' C^ -ना-, ब्द् तस्मा सद्धारौनदु-. " ब्द् ओमिउ ति v. हेतैः. ^* ब्द् a-. " ब्द् -त्वा. *• C* mu-, C* mo- corr. to du-. *^ Bd -tappi-. «• Bd räjäpi.

25

7. सत्तुब्बस्तजातक. (402.) 341

सन्धारेतुम् न सक्कोमि, सोचामि किलमामि» न लुए इदैः अनुच्- छविकम्, सचे^ मयि सस्देहा भवेय्य इदम्' इस्सरियम् छद्* देत्वा न पलायेय्य, मयि* पन सिनेहम्^ अकत्वा पलाताय किम् ताय मय्हन्^' ति. तस्स्* एवम् चिन्तेन्तस्स पदुमपत्ते उदबिन्दु^ विय सब्बो^ सोको विवत्तित्वा^ गतो. तर्न् खनम् 5 नेव्' अस्स^ कोच्छि परिसन्थासि. निरोगो* सुखितो हत्वा Bodki- sattassa thatim karooto Q^änagätham आब: 7. व्याकासि Äyuro पन्हम् अथ पोक्कोस-पोरिसो, सब्बे पन्हे अतिहोति यथा भासति सेनको ति. 45.

तत्थ यथा भासति त्ल् यथा पन्दितो भासति तथ्' एव्' etarii^^: दानम् iq नाम दत्वा n' एव अनुतपितब्बौ " ति.

Imain pan' assa thutiifa कत्वा तुत्थो बहुम्*^ ध- नम् अदासि.

सत्था इमम् देसनम्*' आहरित्य सच्चानि पकासेत्वा जातकम् स- मोधानेसि: (सच्चपरियोसने उक्कन्थितभिक्खु सोतापत्तिफले पतित्- i^ इहहि) „तदा रियमहेसि पुरानदातियिका अहोसि, राजा उक्कन्थितभिक्- खु, Äyura-पन्दितो मोग्गइलानो, Fukkufia-paadito सारिपुत्तो, सेनक- पन्दितो ^* अहम् एरा'' हि. दसन्नकजातकम्'^.

7. सत्तु.भस्तजातक.

विब्भन्तचित्तो ति. इदम् सत्था जेतरने रिहरन्तो सो pannäpäramiih आरब्भ कथेसि. पच्चुप्पन्नतत्थुम् ' ' उम्मग्ग- जातके आतिभविस्सति.

अतिते बारानसियम् जनको नाम राजा रज्जम् कारेसि. तद बोधिसत्तो ब्राह्मनकले निब्बत्ति, सेनककमारो ति *8स नामम् करिम्सु. सो वयप्पत्तो तक्कसिलाय ^^ सब्ब- 25 सिप्पानि उग्गन्हित्वा Bäränasiiii पच्चागन्त्वा राजादम् पस्सि. राजा तर्न् अमच्चत्थाने थपेसि महन्तन् c* अस्स यसैः

1 Bd adds sä. ^ Bd imam. * C^ mayham. * C^ sne-. ^ Bd udaka-. * Bd sabba. ^ Bd viiiivattetvä. ^ Bd neva cassa. * all three MSS. ui-. *^ Bd tathevatam. *^ Bd -tappi-. ^* Bd -u. ^' Bd dhammade*. ^* Bd adds pana. *^ Bd panna- jäUkam sathaih, Bf dapanna-. >* all three MSS. -u. ^^ Bd -yaih.

^42 VII. SattanfpäU- 1* कुक्कुतग्ग. (41.')

annppadäsi. So ranno atthaii ca dhamroan ca अनसासि. म- धरकथो धम्मकथिको हुत्वा राजानम् पन्चसु स्त्लेसु प- तित्थापेत्वा दाने उपोसथकम्मे दसकुसलकम्मपथेसा^ *ति इमाय कल्यानपतिपदाय पतित्थापेसि. सकलरत्थे' बद्-

5 धानैः उप्पन्नकालो विय अहोसि. पक्खदिवसेसु राजा च उपराजादयो च सब्बे सन्निपतित्वा ' व* धैन्निअसभम् सज्- जेन्ति*. महासत्तो सज्जितधम्मसभाय सरभपल्लैह्कमज्- झगतो" बुद्धल्त्ल्हाय^ धम्मम् देसेति, बद्धानैः धम्- मकथासदिसा c* अस्स" कथा होति. अल्ब्* अन्नतरो महल्लक-

10 ब्राह्मनो धनभिक्खैः चरित्वा कहापनसबस्सम् लभित्वा एकस्मिम् ब्राब्मनकले निक्खिपित्वा'' „पुन ब्बिक्क्बैः चरिस्सा- मिति'* गतो. तस्स गतकाले '^ तर्न् कलैः कबापने वलन्- जेसि ^\ सो आगन्त्वा कबापने आबरापेसि. ब्राह्मनो कबापने दातुइः असक्कोन्तो अत्तनो द्बितरम् तस्सा pidaparicärikaiii कत्वा

15 अदासि. ब्राब्मनो तर्न् गबेत्वा बारानसितो अविदारे*' ब्राब्मन* गामे वासैः कप्पेसि. अत्ब्* अस्स भरिया दबरताय कामेस अतित्ता अन्नेन तरुनब्रब्मनेन सद्द्बिम् मिच्च्बाचारैः चरि. सोलस बि अतप्पियवत्त्बानि *' नाज्न, कतमानि सोलस: सागरो सब्बसवन्त्ल्बि न तप्पति, अग्गि उपादानेन न तप्पति, राजा

20 रत्त्बेन न तप्पति, बालो पापेबि न तप्पति, इत्त्बि मेत्बुन- द्बम्मेन अलम्कारेन विजायनेना *ति इनिएबि तिबि न तप्पति^ ब्राब्मनो मन्तेहि न तप्पति, ज्बाय्ल् विहारसम्पत्तिया न तप्- पति, सेक्बो अपचयेन^* न तप्पति, अप्पिच्च्बो धातग्न्नेन न तप्पति, आरद्द्बविरियो विरियारम्ब्बेन न तप्पति, कत्बिको

25 साकच्छाय न तप्पति, विसारदो परिसाय न तप्पति, सद्द्बो सम्ग्ब्न्पत्थानेन न तप्पति, दायको परिच्चागेन न तप्पति, पन्दितो द्बम्मसवनेन न तप्पति, चतस्सो परिसा तत्बागत- दस्सनेन न तप्पन्ति ". सापि ब्राब्मनि inetbonadhamme '*

IS

IS

» B<i dasasnku-. * €*• -rattho. * Bd -pätetvä. * omits va. * C*« i^anti. ' Bd ratanapallafike varagato. ^ Bd idds viya. ^ C^ va, C* ca. ' Bd nikkha- mitvä. ^^ Bd kata-. '^ C* val-, Bd valancesi. ^> Bd adds ekasmim. ^^ Bd auppaniya-« '* Bd appaccayena. ^' C dhu-, Bd dhataiiga-. ^* Bd dham- laaka-. »' Bd -titi. Bd -ena.

7. Sftttabhasttjäuka. (402.) 343

atitta^ tarn ब्राह्मनम् दिहरित्वा विस्सत्था^ पापकम्मम् कत्- त्न्कामा' ह्न्त्वा एकदिवसैः दम्मना निपज्जित्वा „kiib भोतिति^' वत्ता ,.ब्राह्मन, अहनि तव गेहे कम्मम् कातम् न सक्ष् कोमि, däsiih* änehiti'S „भोति, धनम्^ मे n* अत्थि, किर्न्' दत्वा änenoiti^S ,3हिक्खम् चरित्वा धनैः परियेसित्वा आउए- 5 हिति^**. „तेन हि भोति पाथेय्यैब् मे सज्जेहिति^'S तस्स बद्धसत्त्नबद्धसत्तानैब् ^ चम्मपसिब्बकम् पारेत्वा अदासि. ब्राह्निअदो गामदिगइउअराजधाअइस चरन्तो सत्तकहापनसतानि लभित्या ,,a1अथ् मे एत्तकम् धनम् दासिदासमालाया'* *ति नि- वत्तित्वा अत्तनो गामम् आगच्छन्तो एकस्मिम् उदकफासुकत्ष् लो th&ने पसिब्बकम् मुन्चित्वा सत्तुइः खादित्वा पसिब्बकमखम् अबन्धित्वा व पाद्ल्यम् पिवितुम् ओतिन्नो. अथ्' एकस्मिम् रक्- खसुसिरे एको कन्हसप्पो सत्तुगन्धम् घायित्वा पसिब्बकम् पविसित्वा भोगम्* आब्बुन्जित्वा सत्त्न्म् खादन्तो निपज्जि. ब्राः- मनो आगन्त्वा'^ अब्भन्तरम् अनोलोकेत्वा पसिब्बकम् बन्धित्वा अम्से कत्वा पायासि. अथ नैः अओतरामग्गे एकस्मिम् रुक्खे निब्बत्तदेवता खन्धविवरे * ' त्बत्वा „ब्राह्मन, सचेअन्तरा- मग्गे वसिस्ससि*' सयम् मरिस्ससि, सचे अज्ज घरम् गमिस्ससि भरिया ते मरिस्सतिति'"*' वत्वा अन्तरधायि. सो ओलोकेन्तो दे- वतैः अदिस्वा भितो मरनब्बयतज्जितो रोदन्तो परिदेवन्तो ^ बारानसिनगरद्वारम् सम्पापुदि. तदा च पन^* पओनर- सुपोसथो होति, अलम्कतधम्मासने निसिदित्वा बोधिसत्तस्स धम्मकथादिवसो*\ महाजनो गन्धपुप्फादिबत्थो वग्ग- वग्गो हत्वाधम्मकथम् सोतोम् गच्छति. ब्राह्मनो दिस्वा „कहम् गच्छत्बा ^^ '* *ति प्न्च्छित्वा ,य्ब्राब्मन, अज्ज सेनक- ^ पन्दितो मधुरेन सरेन बुद्धलिल्हाय द्बम्मम् देसेति, त्वम् न जानासिति''*'' वत्ते'* चिन्तेसि: „पन्दितो किर धम्म- कथिको अहइइ c* अम्हि मरनब्बयतज्जितो, पन्दितापि'^ खो पन

' ब्द् ऐइअतित्ता. * ब्द् निसत्ब्ष्. ' B<I कातु-. * ब्द् दाइ दाऐः. ^ C^ -natu. * Bjki, C^ kinci. ^ Bd addi aha. * Bd -satthunanca. * Bd .ge. ^^ Bd adds pasib- bakassa. " Bd -vittape. " C* vlsaaai, Bd vlalstaal. " €*• -alti. »* Bd omits pana. *^ Bd -se. ^* Bd नानगन्-. >• C^ गच्छा. >^ ब्द् कि त्वम् पि न जिना ti. O vutta corr. flrst to vutte and afterwards to Tutto, Bd adds so. *^ Bd omits pi.

344 ^'-त्ल्. सौअनिपिउ. 1. कुक्कोवग्ग. (41.)

महन्तम् पि सोकम् हरितम् सक्कोन्ति, मयापि तत्थ गन्त्वा धम्मम् सोतोम् वत्ततिति" सो तेहि सद्धिम् तत्थ गन्त्वा महासत्तम् परिवारेत्वा निसिन्नाय सराजिकाय परिबाय परि- यन्ते सत्त्न्पसिब्बकेन खओधगतेन धम्मासनतो अविदारे ft मरनभयभितो * अत्थासि. महासत्तो Äkäsagangam ओतारेन्तो विय अमतवस्सैः वस्सन्तो विय' धम्मम् देसेसि. महाजनो safijätasomanaeso साध्न्कारम् दत्वा धम्मैः अस्सोसि. पन्दिता च दाम दिसाचक्खुका होन्ति^. Tasmiih खने महासत्तो प- सनुअपन्चप्पसादानि ^ अक्खिनि उम्म्ल्लेत्वा समन्ततो परिसम्

10 ओलोकेन्तो तर्न् ब्राह्मनम् दिस्वा चिन्तेसि: ^जयम्*^ एत्तिका परिसा सोमनस्सजाता साधुकारम् दत्वा धम्मम् सुनाति, अयैः पन्* एको ब्राह्मनो दोमनस्सप्पत्तो रोदति, एतस्स्' अब्भन्तरे* अस्सु- जननसमत्थेन सोकेन भवितब्बम्, तर्न् अस्स 'अम्बिलेन पहरित्वा तम्बमलम्^ विय पदमपलासतो अदबिन्द्न्'* विय

15 विनिवत्तेत्वा एत्थ्* एव नम् निस्सोकम् त्न्त्थमानसम् कत्वा धम्-

मैः देसेस्सामिति" सो तर्न् आमन्तेत्वा „ब्राह्मन, सेनकपन्दितो दामाहम्, इदान्' एव तर्न् निस्सोकम् करिस्सामि, विस्सत्थो कथे- हिति'^ तेन सद्धिम् सल्लपन्तो पथमैः गाथम् आह: 1. विब्भन्तचित्तो कुपितिन्द्रियो सि, ^ नेत्तेहि ते वारिगना सवन्ति,

किन् ते नत्थम् किर्न् पन पत्थयानो इधागमा ब्रह्मे तद् इम्घ' ब्राहिति. 46.

Tattha kupitindriyo siti cakkhundriyam eva सन्द्बाय घत्तितिन्द्रियो*^ स्त्ति आह, वारिगना ति अस्सुबिन्दानि, imghS 'ti codanatthe निपातो, तर्न् हि म- '5 हासत्तो चोदेन्तो एवमाह: ब्राह्मन, सत्ता नाम द्विहि käranehf सोचन्ति परि- देवन्ति सत्तसम्खारेसु क्ल्स्मिचिद् ' ^ एव पियजातिके उअत्थे किन्चिद् एव पिय- जातिकम् पत्थेत्वा अलभन्ता वा, तत्थ किर्न् ते नत्थम् किर्न् पन पत्थ- यौतो त्वैब् इधागतो'^, इदैः मे खिप्पर्ह् ब्राहिति.

» 0ca -bhayaujjlto. « Bd omita a. v. v. * C*« hontiti. * Bd sampanna pancapaaäpadäni. ' ब्द् ओमित अयम्. " ब्द् एतस्स a-. '' ब्द् तम्पस्स अम्पिलेन पहारेत्व्स् tampalam viya padumala. ^ Bd udakabindum. ^ C^ brahmana di- gham, brahmana digaih corr. to -dimgha. Bd kuppitin-. ^^ Bd kismin- cid. ^ ' Bd idha ä-.

7. सत्तुभस्तिजाउक. (402.) B45

अथ्' अस्स अत्तनो सोककरनैः कथेन्तो ब्राह्मनो द्न्ति- यम् गाथम् आह:

V. मियेथ भरिया' वजतो मम्' अज्ज, अगच्छतो मरनैः आह' यक्खो, एतेन द्न्क्खेन पवेधितो ऽस्मि, a

अक्खाहि मे सेनक एतम् अत्थन् ति. 47.

तत्थ^ वजतो ति gehaiii गच्छन्तस्स , अगच्छतो ति अगच्छन्तस्स, यक्खो ति अन्तरामग्गे एका निक्खदवताज् एवैः आहा *ति वदति, किर देवता पअइब्बके ते^ ब्राह्मन कन्हसप्पो ति अनाचिक्खन्त्ल् Bodbisattasaa अआनानु- भावप्पकासनत्थम् iiacikkbi, एतेन dukkheiiä'ti गच्छतो भरियाय म- लो raDadukkheiia ^ अगच्छतो अत्तनो maranadukkheiia *, तेन्* अस्मि पवेधितो घत्तितो कम्पितो, एतमत्थन् त्ल् एतम् कारनैन्, येन मे कारनेन गच्छतो भरियाय मरनैः अगच्छतो अत्तनो मरनैः होति^ एतम् मे कारनम् आचिक्- क्बाह्ल्ति अत्थो.

महासत्तो ब्राह्मनस्स वचनम् सत्वा sainnddamatthake is जालम् खिपन्तो विय नानजालम् पत्थरित्वा ^जिमेसम् सत्तानम् बहानि मरपकारनाचि ; समुद्दे निमुग्गापि मरन्ति, तत्थ वालमच्छेहि गहितापि, गन्गायपतित्&पि* सुम्सुमारेहि गहितापि, र्न्क्खतो पतितापि कन्तकेन विद्धापि, नानप्पकारेहि आवुधेहि पाहतापि, विसम् खादित्वापि न्ब्बन्धित्वपि* पपाते पतित्वापि'^ 20 अतिसितादिहि *' नानप्पकारेहि रोगेहि उपद्दोतापि मरन्ति येव, एवम् बहासु मरनकारनेसु कतरेन न खो कारनेन अज्ज्* एस'* ब्राह्मनो अओतरामग्गे वसन्तो सयैः मरिस्सति गे- हन्ज् अस्स वजतो भरिया मरिस्सतिति'* चिन्तेसि, चिन्तेन्तो एव च*' ब्राह्मनस्स खन्धे पसिब्बकम् दिस्वा »^imasmiih pasibbake ss ekena sappena pavitthena bhavitabbaib, pavisanto ca pana so ^* imasmim ब्राह्निअने पातराससमये सत्तुम् खादित्वा पसिब्बक- मुखैः अबन्धित्वा व^*^ पानियम् पातुइः गते सत्तुगन्धेन^* पवित्थो भविस्सति, ब्राह्मनो पि पानियम् पिवित्वा आगतो सप्- पस्स पवित्थभावैः अजानित्वा व पसिब्बकम् बन्धित्वा आदाय 30

* G^ -यम्, ब्द् .याय. * C^ आहु. ' C^ eUttha, O etamattba. * hd vata. ^ Bd maraiiam. * Bd maranam hoti. ^ tenaami - - - hoti wantlng in Bd . ^ Bd adds Uttha. * O^ -di-. ^^ Bd -api. ^ B' asitädibi. " Bd ijjeva. >> Bd omitfl ca. '^ Bd panoso. '^ Bd omits va. ** Bd adds aappo.

346 ^11 सत्तनिपात. 1. Kukkuvafrga. (41.)

पक्कन्तो भविस्सति , स्व्-आयम् अन्तरामग्गे वसन्तो सायम् ' वसनत्थाने ऽसत्तम् खादिस्सामिति* पसिब्बकम् मन्चित्वा हत्- थम् पवेसेस्सति, अथ नम् सप्पो हत्थे दसित्वा जिवितक्ख- यैः पापेस्सति^ इदम् अस्स antarämagf^e वसन्तस्स मरन-

5 कारनैः, सचे पन गेहम् गच्छेय्य पसिब्बको भरियाय हत्थगतो भविस्सति, 'अन्तोभन्दम् ओलोकेस्सामिति* पसिब्ब- कम् मुन्चित्वा हत्थम् पवेसेस्सति, अथ नम् सप्पो दसित्वा जिवितक्खयैः पापेस्सति,लिदर अस्स अज्ज गेहम् गतस्स' भरि- याय मारनकारनन्*' ति उपायकोसल्लनानेन्' एव अन्नासि. अथ्*

10 अस्स एतद् अहोसि: „इमिना सप्पेन^ कन्हसप्पेन सारेन निब्- भयेन भवितब्बम्, अयैः हि^ ब्राह्मनस्स mahäphäsakaiii पहरन्ते पि^ पसिब्बके अत्तनो चलनैः फन्दनम्^ न दस्सेति, एवरापाय परिसाय मज्झे पि अत्तनो* अत्थिभावम् न दस्सेतिय् तस्मा इमिना कन्हसप्पेन सारेन निब्भयेन भवि-

15 तब्बन्*' ति इदम् पि सो उपायकोसल्लननेन्* एव* दिब्बचक्खुना पस्सन्तो विय अन्नासि. एवम् सराजिकाय परिसाय मज्झे सप्- पैः पसिब्बकम् पविसन्तम् दिस्वा थितपुरिसो विय महासत्तो उपायकोसल्लनानेन्* एव परिच्छिन्दित्वा^^ ब्राह्मनस्स पन्हैः कथेन्तो ततियम् गाथम् आह:

90 .1. बहानि थाननि विचिन्तयित्वा

यम् एत्थ वक्खामि तद् एव सच्चम्, मन्नामि ते ब्राह्मन सत्तुभस्तम् ^^ अजानतो कन्हसप्पो पवित्थो ति. 48.

तत्थ बहानि थानाउइति बहाउल् कारननि, विचिन्तयित्वा ति पतिव्ग्- 95 झित्वा ciiitävaaena पवउअ}:अतिवेद्बो विय*' हुत्वा, यमेत्थ वक्खामिति यम् ते अहम् एतेसु कारनेसु एकर्ह् कारनम् vakkhäuii, तैइएव सच्चन् ति तद् एव्' अत्थम् " दिब्बचक्खुना दिस्वा कथितसदिसैः भविस्सतिति दिपेति, maönämiti सजिअक्क्बेमि, सत्तुभस्तन्'* ति सत्तपसिब्बकम्, अजानतो ति अजानन्तस्स्' एव एको कन्हसप्पो पवित्थो ति मद्नामिति.

1 ब्द् 8अयम्. ' ह्द् पाप्न्निस्सति. ^ hd gabbhassa. * hd omits sappena. ^ Bd omita hi. * Bd hi. ^ Bd bandhanaiii. ^ Bd adds ca. * Bd -salianca näneva. 10 Bd -cchitvä corr. to -cchinditvä. " C* -bhattaiii corr. to -bhastaiii, C* Bd -bhattam, Bf satthuastham. " Bd -vasena »abbam पतिविज्झित्वा आवि. »' B<i त- देव katharii.

7. सत्तुभस्तजिउक. (402.) 347

एवन् च पन वत्वा „अत्थि ते ब्राह्मन etasmiih पसिब्- बके सत्ता" 'ति पुच्छि. „अत्थि पन्दिता'* 'ति. „अज्ज pät^rä- सवेलाय सत्तम् खादिति^**. „Äma पन्दिता" 'ति.,, कत्थ निस्ल्- दित्वा" 'ति. „Araniie रुक्खमालस्मिन्** ति\ „Satturii खादित्वा पानियम् पातुम् गच्छन्तो pasibbakarnukhaiii बन्धि द बन्- 5 धिति'". „न bandhirii* पन्दिता** 'ति. „पानियम् पिवित्वा आगतो पसिब्बकम् ओलोकेत्वा बन्धिति*". „अनोलोकेत्वा bandhiiii)* पन्- दिता" 'ति. „ब्राह्मन तव पानियम् पातुम् गतकाले अजानन्- तस्स्' एव ते सत्तुगन्धेन पसिब्बकम् सप्पो पवित्थो ति mafi- fiämi, एतम् एत्थ्' अत्थम्^ तस्मा पसिब्बकम् ओतारेत्वा परिस- लो मज्झे थपेत्वा मुखम्^ मोचेत्वा पतिक्कम्म थितो एकम् दन्दैः' गहेत्वा पसिब्बकम् ताव पहर, ततो पत्थतफ- नम् '^ ससा ति कत्वा निक्खरोअन्तम् कन्हसप्पम् दिस्वा निक्- कैह्खो भविस्ससिति*'*' चत्न्त्थम् गाथम् आह:

4. Ädäya दन्दम् परिसुम्भ" भस्तम्*^ <*

pass' एलमागम् उरगम् दिजिव्हम्, छिन्द्' अज्ज कम्खर विचिकिच्छितानि, bhujangamam passa, pamanca bhastan ^* ti. 49.

तत्थ परिसुम्भा^^ उइ पहर, paasfllamügau ति एलपग्घरौतेन makhei.a एलमागम् ^^ पसिब्बकतो iiikkhamantam दिजिव्हम् उरगम् पस्स, च्बिन्- 90 दज्ज कम्क्बम् व्ल्चिकिच्छितानित्त् अत्थि न खो मे पअइब्बके सप्पो उदाहु if अत्थिति कम्खम् एव पुनप्पन uppajjamäiiäni विचिकिच्च्बितानि च i\jja छिन्द, मय्हम् सद्दह, avitathaiii बि मे वेय्याकरपम् , इदान्' एव न्ल्क्खमन्तम् bhujafigamam पस्स, प|मुन्च भस्तन्*' ति.

ब्राह्मनो महासत्तस्स कथम् सुत्वा सम्विग्गो भयप्- 95 पत्तो तथा अकासि. सप्पो पि भोगे " दन्देन पहते*^ प- सिब्बकम्न्खा निक्खमित्वा महाजौअम् ओलोकेन्तो अत्थासि.

^ Bd -dasid. ^ Bd -smiiii paiiiiitä ti. ^ C^ baudhfti iia - -, C* omits bandhi na, ßd -mukham kirn bandhasi na bandbasi ब्रह्मना ति. * ब्द् -धिमि. ^ ब्द् -धसिति. * ब्द् -धामि. ^ Bd etthamettba katbaib. ^ Bd paaibbakama-. * Bd -rjlakam. ^^ -t«mpha-, Bd mattbaUpanam. ^^ all three MSS. -titi. " C* -sumba, €' Bd -sambha? B/ -samhba-. '^ C bhattam corr. to bbastaiii, Bd bhassaib, B/ attaih. '^ Bd bhaasan, B/ bhasthaib. ^'C^-sumhä, C< -aambacorr. to -sambha. ^* C^ elamukbam. ^^ Bd sattbubhatte. *^ Bd hate, C*« pabato.

348 VII. सत्तचिपात. 1. कुक्कुवग्ग. (41.)

तर्न् अत्थम् पकिसेन्तो सत्त्बा पन्चमम् गाथम् आह: 5. सम्यिग्गरापो परिसाय m^jjbe सो ब्राह्मनो सत्तुब्बस्तम् ' पमुन्चि, अल्ब निक्क्बमि उरगो उग्गतेजो 5 आसियिसो सप्पो प्बनम् करित्वा ति. 50.

सप्पस्स प्बनम् कत्वा दिक्क्बमदकाइए मबासत्तस्स सब्बन्नु- बुद्धस्सेव य्याकरनम् अबोसि'. मब्%जनो चेलुक्क्बेपसबस्सानि पयत्तेसि, अन्गुलिपोत्बसबस्सानि ' परिब्ब्बमिम्सु, घनमेग्बयस्सम् * यिय sattaratanayafisaib यस्सि, साद्बुकारसतसबस्सानि ^ पयत्तिम्सु, 10 मबापत्बयिभ्\jjana8अद्दो "^ यिय अबोसि. इदम् पन बुद्द्बलिल्बाय एयरापस्स पन्बस्स^ कथनम् ओआम n* एय जातिया बलम्^ न गोत्त- कुलपदेसयसद्बनानम्* बलम्, कस्स पन्' एतम् बलन् ति, पन्नाय^^, पन्नया हि पुरिसो यिपस्सनम् यद्द्बेत्या अरियमग्गद्यारम् यियरित्या अमतमबानिब्बानम् पयिसति, सायकपारमिम् पि पच्चेकबोद्बिम् पि 15 सम्मासम्बोद्बिम् पि पतियिज्ज्बति , अमतमबनिब्बानसम्पापकेसु हि द्बम्मेसु पन्ना य सेत्त्बा, अयसेसा तस्सा ^' परियारा*' बोन्ति, तेन्' एतम् ' ' युत्तम् :

पन्ना हि सेत्त्बा कुसला यदन्ति नक्क्बत्तराजा-r-इय तारकानम्, ^0 सिलम् सिरिन् c^pi सतन् च धम्मम् **

अन्यायिका pafinayato भयन्तिति '^.

एवम् कथिते च पन महासत्तेन paahe एको अहिगुन्दिको सप्पस्स मुखबन्धनैः ** कत्वा sapparii गहेत्वा अरन्ने विस्सज्जेसि. ब्राह्मनो राजादैः उपसनिकमित्वा जयापेत्वा अन्ज- 95 लिम् पग्गय्ह रन्नो थुतिम् करोन्तो उपद्धैः गाथम् आह: 6. सुलद्धलाभा ^^ जनकस्स रन्नो

यो पस्सति सेनकैः साधुपन्नन् ति. 51.

तस्स्' अत्थो: साधुपन्नन् ति उत्तमपइइनम् सेनक-पन्दितम्, akkliini उम्मुएत्वा icchiticchitakkhaQe विय *^ चक्खाहि पस्सितुम् लभति, taasa रन्नो 30 जनकस्स एते" इच्च्बितिच्च्बितक्खने दस्सनलभा सलद्धलाभा वत et6न, लद्- द्बेसु*° सब्बल्स्भेसु एते व लाभा सुलद्धा नामा h\.

' Bd satthubbattiib. > Bd -siti. > Bd -potanasa-. ^ Bd adds vasanto. ' Bd omits sata. * IM भुजमान-. ^ ब्द् पन्नस्स. » ब्द् फजैः. * ब्द् -देसा- nam. ><> Bd adds balam. i> C^ tassa. ^^ Bd adds ca. >* C^ UteneUm, C< täte natam. ^* W dbammo. ^^ C^ vabha- corr. to bha-, Bd pabha-. ^^ ßd -bandhaifa. '^ Bd/ -bho. ^^ C^ piya. ^* Bd omits ete '''^ Bd laddhena.

7. Sattubhasti^ätakA. (402.) 349

रन्नो^ थुतिम् कत्वा पन पसिब्बकतो सत्तकहापन- सतानि गहेत्वा महासत्तस्स thutiih कत्वा त्न्त्थिदायम् दातु- कामो दियद्धगाथम् आह:

विवत्तच्छद्दा ' न सि सब्बदस्सि,

नानैः ' नु ते ब्राह्मन bhiihsarüpaih, 5

7. इमानि मे बत्तसतानि अत्थि, गन्हाहि सब्बानि ददामि तुय्हइब्. तया हि मे जिवितैः अज्ज लद्धम्,

अथो पि ब्बरियाय-m-अकासि सोत्थिन् ति. 52.

Tattha vivattaccbaddä nu* sl sabbadassUi kirn na kbo tvam sab- jq besä dbammäk&reau viTattacchadano vivataneyyadhammo ^ सब्बन्ना बुद्धो ति थुतिवसेन पुच्च्बति, नानम्' uu ते ब्राह्मन bhimsaröpan ति उदाहु असब्बन्नुअसपि सचे* तव iiänaih^ bhiihsarüpaih सब्बन्न्न्तनानैः विय बलवन् ति, तया हि मे ति तया हि दिन्नत्ता अज्ज मया ज्त्वितैः लद्धम्, अथो पि भ- र्ल्यायमकारि सोत्त्बिन् त्ल् अथो पि मे भैइयाय त्वम् एव sotthiih अकासि; इति सो वत्वा सचे यि सतसहस्सम् भवेय्य ददेय्यम् एव्&बम् एत्तकम् एव धनर इमानि ^ सत्तसतानि गन्हा 'ति पुनप्पन बोधिसत्तर्ह् yäcf.

तर्न् 8उत्वा बोधिसत्तो atthamarii' गाथम् आह:

8. न पन्दिता वेददम्'^ आदियन्ति

चित्राहि ^आथाहि*^ स्न्भासिताहि, 20

ito pi te brahme" dadanta vittaib,

आदाय त्वैः*' गच्छ सकम् निकेतन् ति. 53.

तत्थ वेदनन्** ति तेतनम्*', अयम् एव pä^ho, इतो पि ते ब्रह्मे ति ब्राह्मन मम पादमालतो पि तुय्हम् धनम् ददन्त्न्, आदाय त्वम् गच्छा^* 'ति इतो अन्नानि आनि सतानि गहेत्वा सहस्सभन्दिकम् आदाय सकनिवे- 25 सनम् गच्छ.

एवैइ च पन वत्वा महसात्तो ब्राह्मनस्स सहस्सम् पारापेन्तो कहापने^^ दापेत्वा y,ब्राह्मन केन त्वम् धन- भिक्खाय पेसितो" ति पुच्छि. „भरियाय" पन्दिता" *ति.

* Bd brahmano pi ranno. ' Bd विवतच्छादा, B/ विवत्तच्च्बदा. " C*« -नन्. * विवतच्छदान्न्च्छदान्न्. * Bd ▼iTatacchadavivattaneyya-. Bd sato. ' Bd adds atlviya. " Bd adds me. ' Bd chathaih. '^ G^ B/ veta-, Bd veda- conr. to feto-. " Bd kathähi. *' Bd brahma. ^* Ch Bf tarn. ^* C* vetan, Teimn corr. to vetan, Bd devadanan corr. to vetonan. >' C^ veta-, Bd ?ettanaiii. ** C^gacchati. ^' Bd -nena. *' Bdaddg mevt.

350 VII. सत्तनिपात. ]. कुक्कुवग्ग. (41.)

„भरिया ते महल्लिका दहरा'* ति. ,,दहरा pai^ditä^^ 'ति. „तेन हि अन्नेन saddhiih अनाचारम् करोन्ति 'निब्भया हुत्वा करिस्सामिति* tarn pesesi. sace ime कहापने घरम् नेस्ससि ते दुक्खेन जद्धकहापने अत्तनो जारस्स दस्सति, तस्मा 5 त्वम् उजकम् एव gehaiii अगन्त्वा^ बहिगामे रुक्खमाले कत्थचि' कहापने थपेत्वा पविसेय्यासिति*' वत्वा तर्न् उय्यो- जेसि. सो गाइन8अमिपैब् गन्त्वा एकस्मिम् रुक्खमाले कहा- पने थपेत्वा सायैः गेहैः अगमासि. भरिया पि *स्स tasroiiii खने जारेन सद्धिम् निसिनुआ होति\ ब्राह्मनो द्वारे थत्वा

10 „भोतिति** आह. तस्स सद्दैः सल्लक्खेत्वा दिपैः निब्बा- पेत्वा द्वारम् विवरित्वा ब्राह्रोअने अन्तोपवित्थे इतरैः निह- रित्वा द्वारमाले थपेत्वा गेहम् पविसित्वा पसिब्बके किन्चि अदिस्वा „ब्राह्मन किन् ते भिक्खैः चरित्वा लद्धन्" ति पुच्- छि. „सहस्सम् मे लद्धन्'^ ति. „कहम् पन तन्*' ति.

16 „असुकत्थाने नाम thapitaiii, पातो व आहरिस्साम, चिन्त- य्ल्ति*^ गन्त्वा जारस्स आचिक्खि. सो निक्खमित्वा* अत्तनो' थपितम् विय गन्हि. ब्राह्मनो प्न्नदिवसे गन्त्वा कहापने अपस्सन्तो बोधिसत्तस्स सन्तिकम् गन्त्वा „किर्न् ब्राह्मना*' *ति वुत्ते ,, कहापने न पस्सामि पन्दिता'* ति आह. „भरिया पन

सो ते* आचिक्खिता'' ति. „Äma पन्दिता" 'ति^ ताय® जारस्स आचिक्- खितभावैः नत्वा „अत्थि पन ते ब्राह्मन भरियाकुला- पकब्राह्मनो'*' ति प्न्च्छि. ,, अत्थि पन्दिता'' *ति. „तुय्हम् पि अत्थिति". „Äma पन्दिता'* 'ति. अथ्' अस्स महासत्तो सत्तन्-' नम् दिवसानम् परिब्बयैः दापेत्वा „गच्च्ब, पथमम् दि-

S5 वसम् त्वम् सत्त भरिया ते सत्ता ति चुद्दस ब्राह्मने नि- मन्तेत्वा भोजेथ, पुनदिवसतो पत्थाय एकेकैः हापेत्वा सत्तमे दिवसे त्वम्** ekarii भरिया**' ते एकन् ति द्वे ब्राः- मने निमन्तेत्वा भरियाय ते सत्तदिवसे" निमन्तितब्राह्म- नस्स " निबद्धैः^' आगमनभावम् नत्वा मय्हैः आरोचे-

» G^ Bd ä-, ä- corr. to a-. * Bd yattha ka-. > Bd ahosi. * laddhan ti

pncchi Dikkhamitvä wanting in Bd. ' C* -nä, -nä corr. to -do. hd

biiariyäya te. "* C^ adds taya जारस्स आचिक्खिता ति आम पन्दिता ति. ^ ब्द् महा- सत्तो ताय. * ब्द् भरियायकु-. ब्द् -याय. " Bd tava. ** Bd -sa. >' all thres MSS. -Uihbrä-. ^* Bd nibbajjanaih.

8. Ätthisem^ätaka (4u3.) 351

हिति'* अह. ब्राह्मनो तथा कत्वा „सल्लक्खितो मे पन्दित निबद्धैः ' भन्जनकब्राह्मनो'* ति महासत्तस्सारोचेसि*. बोधिसत्तो तेन saddhiiii पुरिसे पेसेत्वा तर्न् ब्राह्मनम् आना- पेत्वा' ,,असकरक्खमा}अतो ते इमस्स ब्राह्मनस्स सन्तकम् कहापनसहस्सम् गहितन्** ति पुच्छि. ,,न गन्हामि पन्दिता" 5 *t]. „त्वैब् मम सेओअकपन्दितभावैः न जानासि, äfaarä- pessäuii तर्न् कहापनन्** ति. सो भितो „गहिता* मे*' ति सम्- पतिच्छि. „किन् ते कता*" ति. „तथ्' एव पन्दित थपिता" ति. बोधिसत्तो ब्राह्मनम् पुच्छि: „ब्राह्मन, किन् ते येव भरिया होत्न् उदाह्न् अन्नैः गन्हिस्ससिति'*. „सा येव मे 10 होतु पन्दित^' 'ति. बोधिसत्तो मन्न्स्से पेसेत्वा ब्राह्मन- कहापने^ च ब्राह्मनिन् च आनापेत्वा' चोरब्राह्मनस्स हत्- थतो कहापने ब्राह्मनस्स दापेत्वा इतरस्स राजानम् का- ष्रेत्वा^ नगरा निहरापेत्वा ब्राह्मनिय्ल्ब्पि आनैः कारेत्वा* ब्राः- मनस्स महन्तम् यसम् दत्वा अत्तनो येव सन्तिके वसापेसि. 15

सत्था इमम् देसनम्* आहरित्वा सच्चिओइ पकासेत्व जातकम् स- मोधानेसि: (सच्चपरियोसाने बहा*° सोतापत्तिफलादिदि सच्छिकरिम्सु) „तदा ब्राह्मनो अनन्दो अहोसि , देयता ' ' सारिपुत्तो, परिसा बुद्ध- परिसा, सेनक-पन्दितो^' अहम् एय अहोसिन्^'** ति. सत्तुभस्त- j इतकम् ^\ ^o

8. अत्थिसेनजातक.

ते मे'^ अहम् न जानामिति. इदम् सत्था Älarim^^ निस्- साय अग्गालये चेतिये यिहरन्तो कुतिकारसिक्खापदम् आरब्- भ कथेसि. पच्चुप्पन्नवत्थुम् हेत्था Manikfimth^jätake कथि- तम् एर. सत्था पन ते भिक्खु आमन्तेत्या „भिक्खये पुब्बे*^ 25

' ब्द् निबइइद्ब. * B<l -ttaasa ä-. * C^ आना-, ब्द् आहरापेत्व. * a\\ three MSS. -to. * Bd थपिता. * ब्द् ब्राह्मनस्स-. '' ब्द् -र्स्पेत्वा. * ब्द् नगरैब् भेरिन्चापेत्वा ब्रह्मनियपि r^äuamnam कारापेत्वा. ' Bd dhammade*. *^ all three MSS. -u. 11 B<X rnkkhade-. *> Bd adds pana. >' Bd e?ä, omiUing ahosin. ^* C^ -bhatta-, Bd .bhatasajäukarii sattamam, B^ -bhasUkajä-. >' C^ ye. ^* C** -viyaib. '^ Bdomits pabbe.

352 ^li- SattafiipäU. 1. Kukkuva^ga. (41.)

अनुप्पन्ने बुद्धे बाहिरपब्बज्जाय pabb^itä रिगाहि परिवारित्लिपि ^ 'याचना नाम परेसम् अप्पिया अमदापा* ति न याचिम्सु** 'ति यत्वा अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते '> बोद्बिसत्तो एकस्मिम् निगमे ब्राब्मनकोले निब्बत्ति, अत्- थिसेदकुमारो ' ति 'स्स दामम् करिम्स. सो वयप्पत्तो तक्- कसिलाय' सब्बसिप्पानि उग्गन्हित्वा अपरभागे कामेस्न् आदिन- वम् दिस्वा^ इसिपब्बज्जम् पब्बजित्वा अभिन्ना च सनिआपत्तियो च निब्बत्तेत्वा हिमवन्तपदेसे चिरैः वसित्वा लोनम्बिलसे-

10 वनत्थाय मनुस्सपथम् ओतरित्वा^ बारानसिम् पत्वा न्य्याने* वसित्वा पुददिवसे भिक्खाय चरन्तो राजन्गनम् अगमासिष् राजा तस्साचारविहारे पसिदित्वा तर्न् पक्कोसापेत्वा^ पासादतले पदम्के निसिदापेत्वा सभोजनम् भोजेत्वा ब्बोजनावसाने ष्नु- मोदनम् सुत्वा पसओनो पतिन्नम् गहेत्वा महासत्तम् r«-

15 जय्याने वासेसि" दिवसस्स* च^'' द्वे तयो वारे ओपत्थानम् अगमासि. सो एकदिवसम् धम्मकथाय'* पसन्नो ,»रज्जम् ädiiii कत्वा येन वो" अत्थो तर्न् वदेय्याथा" 'ति पवारेसि. बोद्बिसत्तो „इदम् नाम मे देहिति'* न वदति. अन्ने याचका य्यिदम् देह्ल्ति'* इच्छितिच्छितम् याचन्ति, राजा असज्जमानो देति

20 येव. सो एकदिवसैः चिन्तेसि: y,अन्ने याचनकवनिब्बका '' 'इदन् c' इदन् c' अम्हाकम्'^ देहिति* मम् याचन्ति, अय्यो पन अत्त्बिसेनो पवारितकालतो पत्थाय न किन्चि याचति, पन्नवा खो पन्' एस उपायकुसलो, प्न्च्छिस्सामि नन्" ति सो एकदि-

25 वसम् भुत्तपातरासो गन्त्वा'^ एकमन्तम् निसिन्नो अन्नेसम्'* याचनकारनम् तस्स चयाचनकारनम्*^ पुच्छन्तो पथमम् गाथम् आह: 1. ये ऽमे^^ अहम् न जानामि अत्थिसेन वनिब्बके

ते मम् सम्गम्म याचन्ति, कस्मा'* मम् tvaiii न याच-

stti. 54.

' Bd paTä-. ' Bd -nakakti-. ' B<2 -yaib. * Bd adds gbaräTäaato nikkhamitvS. ^ adds annpubbena. * B^ ri^uyäne. ^ Bd nimantäpetvä. ^ Bd vasäpeai. * Bd divase. C< va. ^^ Bd dhammi-. ^' Bd te. >^ Bd yäcakä vanibbakä« 1* Bd ca am-. ** Bd adds vanditvä. *• Bd adds yäcakänam. " Bd ca ayyac-. " C^ ve. 1' C^ kasmi, kasmi corr. to kasmS.

8. Atthisen^ätaka. (403.) 353

तत्थ वनिब्बके ति याचनके, सइब्गम्मा 'ति समागन्त्वा, इदम् तुत्तम् बोति: अय्य अत्थिसेन यो ^मे वनिब्बके अहइउ नामगोत्तजात्ल्कुलपदोसेद इमे दाम एते ति पि न जानामि एते मैः समागन्त्वा इच्छितिच्च्बितम् याचन्ति त्यम् पन कस्मा मम् किन्चि न याचस्त्ति.

तर्न् सुत्वा बोधिसत्तो द्न्तियम् गाथम् आह: 5

o. ताचको अप्पियो होति, याचम् अददम् अप्पियो,

तस्माहम् taifa न याचामि, मे विद्देसना^ अहा ति. 65.

तत्त्ब याचको अप्पियो' बोतिति यो बि mabär^Ja पुग्गलो इदम् मे दे- बिति याचको' सो मातापितन्नम् पि मित्तामच्चादिनम् पि अप्पियो ब्ब्ति अमनापो, तस्स अप्पियब्बावो मनिकन्त्बजातकेन दिपेतब्बो, याचन् ति याचितम् ब्बन्दम्\ ^q अददद् ति अददमानो, इदम् viittam बोति: यो पि याचितम्' न देति सो माति- पितरो आदिम् कत्वा अददमानो पुग्गलो याचकस्स' अप्पियो बोति, तस्मा ति यस्मा याचको पि दायकस्स याचितम् ब्बन्दम् अददन्तो पि याचकस्स अप्पियो बोति तस्मा अबम् तर्न् न याचामि, मे विद्देसना' ti eace bi^ abarh याचेय्यम् एव' तव यिद्देसो ^^ ब्बवेय्य, मे तव ^ ^ सन्तिका उप्पन्ना विद्देसना, सचे पन 15 त्वइइक् न ददेय्यासि^^ मम ?इद्देसो^' भवेय्यासि, रा'^ वा'^ मम तयि विद्दे- सना, एवम् सब्बत्ब्द्पि मे विद्देसना** अबा ति, नो उभिन्नम् पि मेत्ता'^ ब्बिज्जिति *®, एतम् अत्त्बम् सम्पस्सन्तो अबम् तर्न् न ^* याचाम्त्ति.

अथ्* अस्स वचनम् स्न्त्वा राजा तिस्सो गाथा अभासि: a. यो च याचनज्ल्वानो ^^ काले याचम् '^ न याचति सो

परन् च प्न्न्ना धम्सेति अत्तनापि न जिवति. 56.

4. यो च याचनजिवानो काले याचानि'* याचति

परन् च पुन्नम् लब्भेति अत्तनापि च जिवति. 57«

5. न वे दिस्सन्ति*' सप्पन्ना दिस्वा याचकमागते, ब्रह्मचारि पियो मे सि, वर त्वम् ^* भन्नम्'^ icciiasiti. 58. 95

तत्त्ब याचनजिवानो** ति याचनिजिविनो'^,^ अयम् एव पात्बो, इदम् वुत्तम् बोति! अय्य अत्त्बिसेन यो याचनेन जिवमानो द्बम्मिको समनो ब्राब्- मनो याचितब्बस्स य्न्त्तकाले^' याचम्" न याचति^ सो परन् च दायकम् पुन्ना" द्बम्सेति'* परिबापेति अत्तनित्पि च सक्बम् न जिवतिति, प्न्न्नम् लब्-

* Bfivinde-. » C** मप्पियो. » वाच-. * C** याचिउब्बम्. » यो पि याचति तर्न्, ओ याचित्तम् corr. to याचितम्. ' C^« याचनकस्स. ^ ब्द् वन्दिस्सना ahn. » hd omite bi. » Bd -yyam me. »» Bd vide-. " Bd tassa. C^ dede-. " Bd adds pi. " so aU tbree MSS. ** Bd omlts vä. " 0*» ओमित्ष् एवम् सब्बत्बापि मे विद्देसना. " ब्द् -i. C'» ब्ब्जाजतिति. >* Bd adds kanci. 30 0** Bfyo - -, Bd -jivino. »» C* yäca, yäca corr. to याचम्. " Bdf याचनम्. " Bf दुस्सन्ति, ब्द् दुसन्ति. ^* C*« तर्न्, ब्द् वरम् त्वम्. " ब्द् अन्नम्, B/अन्नाम्. '• B* -जिव्बानो. »^ सो C*«; ब्द् याचनो. " ब्द् युत्तपत्त- काले. '* Bd yicanam. *^ Bd adds kincideva yäciUbbam na yäcati. '^ Bd pun- nam. ''Bd dbamsemiti.

ज्मुक. III. 23

354 VIT. सतुनिपातो. 1. कुक्क्त्त्वष्ग्त्. (41.)

भेतिति काले पन याचितब्बम् याचन्तो परन् च पुन्नम् अधिगमेत्ल् अत्तन्&पि च बुखैब् जिवत्{, न ये दिस्सन्तिति' यम् त्वम् वदेसि मे न्द्देसना अहा tf तर्न् कस्मा' तदऐ, aappaiinä हि दानैइ च दानफलन् च जानन्त पन्दिता यचके आगते दिस्वा na dissanti' na ki^jhanti annadatthn pana* maditi va hon- 5 titi dipeti, याचकमागते ति मकारो व्यप्जनसन्धिवसेन वुत्तो^, याचके आगते ति अत्थो, ब्रह्मचारि पियो मे स्ल्ति अय्य अत्थिसेन परिसद्धचारि* mahäpaniia, त्वम् मय्हम् अतिविय पियो, तस्मा वरम्^ tvarii मम् वदेहि^ या- चाहि' येव*^ भन्नमिच्छअइति^* यम् किन्चि वत्तब्बम् इच्छसि सब्बम् वद^', रज्जम् पि ते daaaämi येवा 'ति.

जो एवम् बोधिसत्तो*' रज्जेदापि पवारितो n* एव किन्चि याचि.

Rafino*^ पन एवम् अत्तनो** अज्झासये कथिते** महासत्तो पि^^ पब्बजितपतिपदम् दस्सेतम् „महाराज, याचना हि नाम्* एसा कामभोगिनम् गिहिनम् आचिन्ना" न पब्बजिताओअम्, पब्ब- जितेन पन^' पब्बजितकालतो पत्थाय गिहिअसमेन'^ परिसुद्-

15 धाज्ल्वेन भवितब्बन्*^ ति पब्बजितपतिपदम् दस्सेओतो छत्-

थम् गाथम् अह:

6. नवेयाचन्ति सप्पन्ना» धिरो च विदितुम्'^' अरहति, yyyf^"

लिन्दप्.

उद्दिस्स अरिया तित्थन्ति, एसा अरियानम् याचना ति. 59. p. ^अओ.)

तत्थ aappannä ति बुद्ध च बद्ध-सिवका च बोधिया पतिपौना'' 90 इऐपब्बज्जम् पब्बजित्या'^ बोधिसत्ता'* च aabbepi aappaDÖä औपन्नवा स्न्सिलता, एते एवरापा aappannä अम्हाकम् इदन् c* इदैइ च देथा 'ति न'' याचन्ति, धिरो च विदितुमरहतिति'* उपत्थाको पउअ धिरो पन्दितो गिलानकाले च अगिलान- काले च येन'^ येन्' अत्थो तर्न् सब्बम् aayam एव ▼एदितोम् जानितुम् अरहति, addisaa अरिय तित्थन्तिति अरिया पन väcarii अभिन्दित्वा^^ येन् अत्थिका होन्ति 25 उद्दिस्स केवलम् भिक्खाचारवत्तेन " तित्थन्ति, n' एव कायन्गम् वाचआगम् वा'^ कोपेन्ति, कायविकारम् दस्सेत्वा निमित्तम् करोन्तो हि कायन्गम् कोपेति नाम, वचि- भेदम् करोन्तो वाचन्गैब् कोपेति नाम, तदुभयम् अकत्वा बुद्धादयो अरिया त्ल्त्थन्ति, एसा अरियानम् याचना ति एसा'' कायन्गम् वाचन्गरो अकोपेत्वा भिक्ख्स्य तित्थना'' ऐइयानम् याचना नाम.

* Bd neva dussantiti. ' Bd tasmS. ' Bd dusanti. * Bd pa. ^ G^ म्त्ता. * ब्द् -सुद्धाचारि. ^ वरतरम्. « ब्द् वदेति, C^ वरेहि. * ब्द् याचाति. ^^ G^ येहि. '* ब्द् भुन्चमिच्छासिति. ^' Bd gabbanca, omitting vada. "Bdadds rannä. '* Bd reiinä. ^' Bd omits attano. '* Bd adds so. *^ Bdomits pi. 19 C'^ äcinnam, G' äcinnam, Bdäcinnä. *' B<I omits pabbajitänadi p. pana. '0 Bd gihiasamena, G^ gihiasamänä. '>Bd/ve.. *' G^ -o. '* G^ -to. '* Bd SUSI-. " G* Um, uam. »• Bd ve«. " Bd omits yena. " Bd abhi- नन्दित्वा. '* G^ भिक्खायचवत्तेन. ^^ ब्द् न वाचआगम्, ओमित्तिन्ग् वा. *^ G'» एस. ** ब्द् तित्थमाना.

9. कपिजातक. (404.) 355

राजा बोधिसत्तस्स vacanaiii सुत्वा „भन्ते यदि sapafino उपत्थाको अत्तना व नत्वा कुलापकस्स दातब्बम् देति अहम् पि तुम्हाकैः इदन् c' idafi च दम्मिति^" सत्तमम् गा- थम् अह:

7. ददामि ते ब्राह्मन रोबिनिदम् (Cfr. सुप्रप्. सि.) 5

गवम् सहस्सम् सह पुन्गवेन, अरियो हि अरियस्स कथैः न दज्जा सोत्वाद गात्बा तव धमिदयुत्ता ति. 60.

तत्थ रोहिनिनैइ ति रत्तवन्नानैब्, गवम् अहस्सन् ति खिरदधि- आदिमधुररसपरिभोगत्थाय evaröpänam gnnnam^ sahaasam tnyhaih damml', ^^ tarn me patiganha^, ariyo ti äcäraariyo, अरियसआ 'ति äcäraariyassa, कथम् न दज्जा ति केन कारनेन न^ ददेय्य.

एयम् वत्ते बोधिसत्तो „अहम् महाराज अकिनोअनो पब्ब- जितो, न मे गाविहि अत्थो'^ ति पतिक्खिपि. राजा तस्स्* ओवादे थत्वा दानादिनि पन्नानि कत्वा सग्गपरायनो अहोसि, 80 पि त्स् अपरिहिनज्झादो ब्रह्मलोके उप्पज्जि*.

सत्था इम् अम् देसनम्^ आहरित्वा सच्चानि पकसेत्वा जातकम् स- मोधानेसि : (सच्चपरियोएआने बहा सोतापताफइआदिस पतित्थिता) „तद ri^ä अनन्दो अहोसि, अत्थिसेनो^ अहम् एया^' *ति. अत्थिसेनजातकम्*.

9. कपिजातक. 90

तत्थ येरि नियसतिति. इदम् सत्था जेतवने रि- हरन्तो देयदत्तस्स पथविपतेसनम् आरब्भ कथेसि. तस्मिम् हि पथतिम् पयित्थे धम्मसभायम् कथम् समुत्था- पेसुम्'^: „आयुसो देयदत्तो सह परिसाय नत्थो** ति. सत्था आगन्- त्या त्ज्लाय नु 'त्थ भिक्खये एतरहि कथाय saanisinnä** ति पुच्- 95 एहित्या „इमाय नामा*' *ति युत्ते „न भिक्खये इदान्' एय^^ सह परि- साय नत्थो पुब्बे पि नस्सि येया** *ति यत्या अतितम् आहरि:

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो कपियोनियम् निब्बत्तित्वा पन्चसतकपिपरिव्स्रो

1 'Bä adda Tadanto. * Bd vassakänaiii, C' giinpam. ' G^ दम्मिति. * ब्द् पति-. 0 च्क्ष् omit Da. * Bd .Jjati. ^ Bd dhammade-. ^ Bd adda pana. ' Bd adda athamam. '^ Bd -utbape-. '* Bd adds devadatto.

28*

356 ^n. सत्तनिपात. 1. कुक्कुवग्ग. (41.)

राजय्याने वसति^ देवदत्तो पि कोपियोनियैः निब्बत्तित्वा पन्- चसतकपिपरिवारो तत्थ्* एव वसि. अथ्* एकदिवसम् परो- हिते^ उय्यानम् गन्त्वा नहात्वा अलम्करित्ता निक्खमन्ते एको लोलकपि प्न्रेतरैः गन्त्वा न्य्यादद्वारतोरनमत्थके निस्ल्- 5 दित्वा तस्स मत्थके वच्चैः* पातेत्वा पन अद्धम् ओलोकेन्- तस्स मुखे पातेसि. सो निवत्तित्वा „होतो, जानिस्सामि तुम्हाकम् कत्तब्बन्'^ ति मक्कते सन्तज्जेत्वा^ नहात्वा पक्कामि. तेन वेरम् गबेत्वा रोअक्कतानम् सन्तज्जितभावैः बोधिसत्तस्स आरोचेसुम्. सो „वेरिनम् निवासनत्थाने^ नाम वसित्न्म् न

10 वत्ततिति, सब्बो पि कपिगनो पलायित्वा अन्नत्थ गच्छता'^ 'ति कपिसहस्सस्सपि * आरोचापेसि. दोब्बचकपि अत्तनो परिवा- रमक्कते गहेत्वा „पच्छा जानिस्सामिति'* न पलायि\ बोधि- सत्तो अत्तनो परिवारैः गहेत्वा अरन्नम् पाविसि. अथ्^ एक- दिवसम् एकिस्सा विहिकोत्तिकाय^ दासिया आतपे^ pasäritavihiih ^^

15 खादन्तो एको एलको उम्मुकेन*^ पहारम् लभित्वा आदित्तस* न्रो पलायन्तो एकिस्सा हत्थिसालम् निस्साय तिनकोतिया कद्दे *' सैइरम् घम्सि. सो अग्गि तिनकुतिकम्'^ g&न्बि, ततो उत्थाय** हत्थिसालम् गन्हि, हत्थिसालाय हत्थिनम् पित्थि झायि, हत्थि- वेज्जा हत्थिनैइ) पतिजग्गन्ति. प्न्रोहितो पि मक्कतानम् ग-

90 हनापायम् अपधारेन्तो विचरति. अथ नम् राजापत्थानम् आगन्त्वा निसिन्नम् राजा आह: y,आचरिय, बहा नो हत्थि" व- निता** जाता", हत्थिवेज्जा पतिजग्गितुम् न जानन्ति, जानासि" खो किन्चि भेसज्जन्^* ति. „जानामि महाराजा'* 'ति. „किन् नमा'* *ति. »,मक्कतवसा महाराजा^' *ति, ,,कहैः लभिस्सामा^'^' 'ति.

S5 9,नन उय्याने बहा मक्कता" ति. राजा ^^उय्याने मक्कते मारेत्वा वासम् आनेथा*' 'ति आह. धन्न्ग्गहा गन्त्वा पन्*- चसते पि मक्कते विज्झित्वा मारेसुम्. एको पन जेत्थक- मक्कतो पलायन्तो सरप्पहारम् '*' लभित्वापि तत्थ्' एव अप-

* B^ vasi. ' all three MSS. -to. ' Bd Taccapindam. * B^ sandhe jetvä puna. ' fisana-. * G* -sahassSpi, -sabassassSpi corr. to -sahaasäpi, Bd -sa- haasäbam pi. ' Bd omits Da पलायि. * C^ -कोत्तिकाय, ब्द् व्झिकोतिताय. * Bd -ppe. B<* -ritevihi. ^* C* omaktena, omnkkeka, Bdammukkena. " C* knddhe, Bd kutte. " Bd -tiyam. *• Bd pj in the place of utthäya. " all three MSS. -1. *• vanitä corr. to vanikä, Bd ganhitä. »^ Bd omits jätä. " Bd adds nn. ^* Bd -mi. ^^ Bd pa-, omitting sara.

9. Kapfjätaka. (404.) 357

तित्वा बोधिसत्तस्स वसनत्थानैः पत्वा पति. वनरा „अम्- faäkam वसनत्थानम् पत्वा मतो'' ति तस्स पहारम् लद्धा^ मतभावम् बोधिसत्तस्स आरोचेसुम्. सो आगन्त्वा^ कपिगन- मज्झे निसिद्नो y,पन्दितादम् ओवादम् कत्वा वेरित्थाने वसन्त* ष्वम् विओअस्सन्तिति" कपिगनस्स ओतादवसेद इमा gäthä^abhäsi: 5 1. यत्थ वेर्ल् निवसति* न वसे तत्थ पन्दितो, (जात्. I. p. 4इअ.)

ekarattam dirattam dukkham vasati verisu, 61. 9. Diso ve^ lahucitt* assa posassa anovidhiyyato

एकस्स कपिनो बेतु* याथस्स अनयो कतो. 62. 8. बालो च^ पन्दितमान्त् याथस्स परिहारको लो

सचित्तस्स वसम् गन्त्वा सयेथयम्' यथा कपि. . 63. 4. न साधु बलवा बालो याथस्स परिहारको,

अहितो भवति नातिनैः सकुनानैः व चेतको. 64. d. धिरो च बलवा साधु याथस्स परिहारको

हितो भवति नातिनम् तिदसानम् व वासवो. 65. त्स्

6. Yo ca silan ca pannan ca sutan c* attani* passati ubhinnam attham*° carati attano ca parassa ca. 66.

7. तस्मा तलेय्य-ओइ-अत्तानम् सिलपन्नासताम् " इव गनम् वा'' परिहरे धिरो एको वापि परिब्बजे ति. 67.

तत्त्ब लबुचित्तस्सा 'ति लहुचित्तो अस्स, इदम् वुत्तम् होति: यो पोसो ल- '0 हुचित्तस्स मित्तस्स नातिनो अनुविद्बिय्यति अन्न्वत्तति तस्स पोसस्स अनु- विधिय्यतो सो लहुचित्तो दिसो होति veriicicci^'' करोति, एकस्स कपिनो ति पस्स एकस्स ^^ लहुचित्तस्स ऐइधबाइअस्स कपिनो हेतु अयम् सकलस्स याथस्स अनयो अवद्धि*^ मबाविउआसो कतो ति, पन्दितमानिति*' यो सयम् बालो हुत्वा ahaiii पन्दितो ति अत्तानम् मन्नमानो पन्दितानम् ओवादम् अकत्वा सकस्स^^ चित्तस्स 95 वसम् गच्छति सो सचित्तस्स वसम्** गन्त्वा यथा अयम्'* दुब्बचकपि मत- सयनम् सयितो evarii सयेत्बा'" *ति अत्त्बो, न sfidhü 'ति बालो नाम बलसम्पन्नो याथस्स परिहारको'^ न साधु न लत्थको''*, किम् कारना: सो बि अहितो होति नातिनम्, व्ल्नासम् एवावहति, सकुनाउअम् व चेतको ति" यथा**

* 6<I लद्ध. * B<i. गन्त्वा. ' B<i adds näma. * C^ -santi, Bd nivisati. ' ve, W disso ve. * Bd -tum. ' Bd vä. > ह्द् पस्सेथायम्. * B<l चस्सनि. C^» अत्त्बन्. ** ब्द् -स्न्तापि च. ^ ^' G^ गनम्वा, C ganavam corr. to ganadivä, Bd ganavä. ^* C^ vepikiccam, G' vepi- corr. to veri-. ^^ W passatha etassa. u B<i avudhi. ** B^I adds पन्दितमानि. ^^ ब्द् स. '* G^ ओमित्स् गच्छति सो s. V. ** B<i yathäyarö. B^ मतम् पस्सम् न पस्सितो एवैः पस्सेथा. '1 W adds näma. '* Bd laddhako. ** Q^ omit ti. Bd adds bi.

358 "^11- Sattanip&U. 1. Knkkuva^ga. (41.)

तित्तिरसकुनानम् दिपकत्ल्त्तिरो * दिवसम् पि vaasanto aniie सकने न मारेति fiä- तके व^ मारेति तेसम् नेव अहितो hotÜ एवन् ति अत्थो, हितो भवतिति कायेन पि ताचाय पि मनस्&पि हितकारको येव, न्भिन्नमत्थम् चरतिति यो* इद्क png^alo एते सिलादयो गओए औअनि पस्सति सो मय्हम् आचारअइउम् pi atthi 9 paionSpi sntapaxiyatti pi atthiti tattato जानित्व ganaiii परिहरन्तो अत्तनो च परेसन् च^ attänaiii परिवारेत्वा चरन्तानन् ति अभिन्दम्' पि अत्थम् एव चरति, तुलेय्यमत्तिनन् ति* तुलेय्य अत्तानम्, तलेय्या^ 'ति त्न्लेत्वा, सिलपन्ना- स्न्तार्न्ल्व्-ä^ 'ति एतनि sQädini विय, idaifa vvttaiii होति: yaamä* ऐलदिनि अत्तन्ल् समनुपस्सन्तो उभिन्दम् अत्थम् चरति ^^ taamä * ^ पन्दितो एतानि सिलादिनि विय 10 अत्तानम् पि तेऔ तुलेत्वा पतित्थितो नु खो ऽम्बि स्तिए ^' पन्नाय अन्ते ति तिरेत्वा पतित्थितभावम् पच्चक्खम् कत्वा धिरो गनम् वा^* परिबरेय्य चतुस इरिया- पथेसु एलो वा*' हुत्ता परिब्बजेय्य तत्तेय्य'*, पइइसापत्थापकेनिपि हि तिवे- कचारिनापि^' इमेहि तिबि धम्मेहि समन्नागतेओ' एव भवितब्बम्.

एवम् महासत्तो कपिराजा हत्वापि विदयपरियत्तिकिच्चम् 15 कथेसिति".

सत्था इमम् देसनम् " आहरित्वा जातकम् समोद्बानेसि : „तदा दुब्बचकपि देवदत्तो अबोसि, परिसपि 'स्स'^ देरदत्तपरिसा, पओदि- तकपि रि^'आ पन अहम् एया" *ति. कप् इ जातकम्*^.

10. बकब्रह्मजातक.

90 द्यासत्ततिति. इदम् सत्था जेतवने विहरन्तो बक-

ब्रह्मानम् आरब्ब्ब कथेसि. तस्स हि „इदम् निच्चम् धुयम् सस्- सतम् अचयनधम्मम्, इतो अब्नम् लोके निस्सरनम् निब्बानम् नाम*^ n* अत्थिति" एयम् दित्थि उप्प्%ज्जि*'. हेत्थापपत्तिको '' किर्* एस ब्रह्म पुब्बे झानम् भायेत्या येहप्फलेसु निब्बत्तो. तत्थ पन्चसत- कप्पपरिमानम् '' आयुइब् खेपेत्या सुभकिन्नेसु निब्बत्तित्या चतु-

95 सत्थिकप्पे खेपेत्या ततो चुतो अत्थकप्पायुकेसु ^' अभस्सरेसु- निब्- बत्ति. तत्र्* अस्स एसा दित्थि upp^jji. सो हि n* एय उपरिब्रह्मलो- कतो चुतिम् न तत्थ उप्पत्तिम् अनुस्सरि, तदुभयम् पि अपस्सन्तो एयम् दित्थिम् गन्हि. भगया तस्स चेतोपरियितक्कम् अन्नाज सेज्य-

' C^ dipakatittiiä, ब्द् दिपकतित्तिरो. ^ ब्द् ओमित्स् व. ' G>» सो. * G^ ओमित् अत्तनो च परेसन् च. ^ ब्द् -नम्, ओमित्तिन्ग् ति उभिन्नम्. * C^ ओमित्स् तुलेय्य मत्तानन्ति. ^ C* tuleyya corrected to tuleyya अत्तानम् तुलेय्य. ^ -सुतापिया. C** यथा. »<> C^ चरतिति. »> C^ कस्मा. C*» sila. »s B^ omits vä. »♦ Bd pava-. »* Bd adds ti. »• Bd -si " Bd dhammade-. " Bd omits ssa. " Bdadds navamarä. *^ Bd omits näma. »i ^d upi^ati. ** C* -uppatti-. Bd -parihinam. '* Bd athäyukesu kappesu.

10. बकब्रह्मजाउक. (405.) 359

थपि नाम बलरा पुरिसो sammi^jitam बाहम् पसारेय्य पसारितम् बाहम् sammi^jeyja एतम् एयम् * जेतरने अन्तरबितो तस्मिम् ब्रः- मलोके पातुरहोसि. ब्रह्म भगयन्तम् दिस्या ,»एहि खो मारिस, स्यागतम् मारिस, चिरस्सम्' खो मारिस इमम् परियायम् अकासि यदि- दम् इधगमनाय', इदम् हि मारिस निच्चम् इदम् धुयम् इदम् सस्- 6 सतम् इदम्* केयलम् इदम्' अचयनधम्मम्, इदम् हि न जायति न जियति न मियति* न चयति न uppi^ati, इतो पि^ पन्* अन्नम् उत्तरिम् निस्सरनम् n' अतिहिति*' आह. £यम् य्न्त्ते भगया बकब्रह्मानम् एतद् अयोच: „अयिज्जागतो यत भो बको ब्रह्म, ay^jägato यत भो बको ब्रह्म, यत्र हि नाम अनिच्चम् नेय समानम् निच्चन्^ ति यक्- 10 खति पे* सन्तन् ओअ पन्* अन्नम् उत्तरिम् निस्सरनम् n* अत्थ्* अन्नम् उत्तरिम् निस्सरनन्^^ ति यक्खतिति** आह. तर्न् सुत्या ब्रह्म „त्यम् एयम् कथेसि^^, त्यम् एयम् कथेसिति, इति मम् एस अनुय्\j]अन्तो अनुबन्धतिति** चिन्तेत्या यथा नाम दुब्बलचोरो*' कतिपये पहारे लभित्या य „किर्न् अहम् एय चोरो, असुको पि चोरो, असुको पि चोरो*'"' ति 16 सब्बे*^ सहाये ^^ आचिक्खति तथ्* एय भगयइओ अनुयोगभयभितो '* अन्ने पि अत्तनो सहाये '^आचिक्खन्तो पथमम् गाथम् आह: 1. द्यासत्तति गोतम पुन्नकम्मा

यसयत्तिनो जातिजरम् अतिता,

अयम् अन्तिमा येदगा ब्रह्मपत्ति^", 20

अस्माभिजप्पन्ति जना अनेका ति. 68.

Tattba dväsattatiti na kevalam bho Gotama aham eva atha kho imas- mlm Brabmaloke mayaih द्वासत्तति जना पोओनकम्मा^' anneaam अपरि अत्तनो vasarii वत्तनेउअ '^^ यसवत्तिनो जातिन् च जरन् च अतिता, अयम् नो वेदेहि गतत्ता वेदगा अयैः^^ गोतम अन्तिम-ब्रह्मपत्ति '' पच्च्बिमकोतिप्पत्ति *' सेत्थ- %$ bhivappattif अस्माभिजप्पन्ति जना अनेका ति अम्हे अन्ने बहा जना पन्- जलिका हुत्वा ayaiii खो भवैः ब्रह्म महाब्रह्मा ति आदिउइ वदन्ता नउइअस्- सन्ति पत्थेन्ति पिहेन्ति^^, अहो वत'*'^ मयम् पि evarQpä भवेय्यामा 'ti icchan- titi attbo.

तस्स कथैः सुत्या सत्था दुतियम् गाथम् आह: s^

* Bd eva. ^ Bd adds vata. * Bd इमाय गमनाय. * C* ओमित idarö. * B<i

omits idam. omits na miyati. " Bd ca. ' C** niccabbau. Bd pa.

C^* omits uttarim nissaranam natth annam. ^* Bd omita tvam evam kathesi. ^'

Bd -lo-. *^ Bd does not repeat a. pi c. *♦ Bd adds pi. ^* Bd -yakeao. "

Bd -bhayenasito. >^ Bd -yake. >* Bdr brahmupapatti. ** Bd .kammänarii. '^ Bd omita vasarii vattanena. '* Bd adds bho. " Bd अन्तिमा ब्रह्मपपत्ति. " ब्द् -माकोउइप्पत्ति. -'* ब्द् -हयन्ति. =** ब्द् तात.

360 ^H- सत्तनिपात. 1. कुक्कवग्ग. (41.)

9. अप्पम् हि एतम् न हि दिघम् अयु यन् त्रम् बक मन्नसि दिघम् आयु, सतम् सहस्सानम् निरब्बुदानम् äyiim p^jänami तयहम् ब्रह्मे ति. 69.

9 तत्थ aatam sahaasänam निरब्बुदानन् ति nirabbadaaamkhätänam

gai^aninam सतसहब्सम् ^ तस्सानैः हि dasadaaakam * satarii, दससतानि' स- हस्सम्, सतम् सहस्सानम् ^ सतसहस्सम्, सतम् सतसबस्सनम् ' कोति दाम, सतम् कोतिसतसहस्सानम् पकोति नाम, सतम् पकोतिसतसहस्सानम्' कोतिप्पकोति दाम, सतम् कोतिप्पकोतिसतसहस्सानैब् एकम् नः ओ तर्न् नाम, सतम् नह्न्तसतसहस्सा- 10 नम् एकम् न्ल्न्नहुतम् नाम, छेको गनको एत्तकम् गनेतुम् सक्कोति, ततोप- रम् गनना नाम बद्धानम् एव विसयो, तत्थ सतम् निन्नहतसतसहस्सानम् एकम् अब्बुदम्, विसति अब्बोदानि ^ एकम् निरब्ब्न्दम्, तेसम् दिरबुद्दासम् ^ सत- सबस्सनम् ekaiii अहबम् नाम', एत्तकम् बकस्स ब्रह्मुनो '^ तस्मिदि ^^ भवे अयसित्थम्*' आय्न्म्*' सन्धाय भगवा एवम् आह.

15 तर्न् ^* सुत्या बको ततियम् गाथम् आह :

8. अनन्तदस्सि भगयहम् अस्मि जात्यरम् सोकम् उपातियत्तो, किर्न्*' मे पुरानम् yatasflayantam, आचिक्ख मे तर्न् यम् अहनि यिजन्नन् ति. 70.

90 तत्थ भगवा ति Bhaßava तोम्हे आयुम् पजानामि तवाहइइ ति वदन्ता**

अहम् अनन्तदस्सि जातिजरन् च सोकम् उपातिवत्तो स्मिति वदथ, वतसिलवन्- तन् ति वतसमादानद् ca silavatan ca, idam vuttaih hoti: yadi tnmhe sabbaiinu- Buddha evam sante kirn mayhaih पुरानम् वतन् च स्तिअचरनन् च, आचिक्ख मे तर्न् यम् ahaiii तया आचिक्खितैः यथावसरसतो विजानेय्यन् ति.

S5 अथ्* अस्स भगया अतितानि यत्थानि आहरित्या आचिक्खन्तो चतस्सो

गाथा अब्बासि:

4. तदि त्यम् अपायेसि बहा मनुस्से पिपासिते घम्मनि सम्परेते तर्न् ते^^ पुरानम् yatasflayantam 80 सुत्तप्पबुद्धो य अनुस्सरामि. 71.

1 ब्द् .ssänaiii. ' ब्द् दसस्स दसकानम्. ' B^ -ताउअम्. * C^ दससत-, C द- sasatas'ahassänam corr. to satam सहस्साउअम्, ब्द् सहस्सम् नाम सतम् सहस्सा- nam. ^ G^ omits satam, C* satasahassänaiii corr. to satam sata-, Bd sataiii sata- twice. C** omit नाम सौम् पकोति. ^ B<* -दानम्. * ब्द् -दम्. C^ नाम satasabassanam in tbe pla^^e of ekam ahabaih näma. ^^ Bdfbrahmano thapetvä. ** BdeU-. »* Bd -sithakarn. " Bd adds tarn. »* Bd satam. " 0** kim. ßd -to. " B/ tau te, Bd tathä in the place of Um te, C^ nam te.

10. बकब्रह्मजातक. (405.) 361

5. तर्न् एनिकालस्मिम् जनम् गहितम् अमोचयि गय्हक ni^yamänam तर्न् ते पुरानम् यतस्दयन्तम् सुत्तप्पबुद्धो व अनुस्सरामि. 72.

6. गन्गाय सोतस्मिम् गहितनातम् 5 लुद्धेन नागेन मनुस्सकम्या ^

अमोचयित्थ बलसा पसय्ह, तर्न् ते पुरानम् yatasflayantam सुत्तप्पबुद्धो य औउस्सरमि. 73.

7. Kappo ca te baddhacaro ahosim, lo sambuddhiyantam yatiuam' amaonam,

तर्न् ते पुरानम् यतस्दयन्तम् सुत्तप्पबुद्धो य अनुस्सरामिति. 74.

तत्थ अपायेसिति पायेसि, घम्मनि सम्परेते ति घम्मेन सम्- परेते अतिविय फुत्त्बे घम्मकिलन्ते, सुत्तप्पबुद्धो 'ति पच्चासकाइए 15 औपैइअतो' सुपिनम् पस्सित्वा तर्न् सुपिनकम् विय अनुस्सरामि. सो किर ब्रह्म एकस्मिम् कप्पे तापसो हुत्वा मरकन्सरे* वसन्तो बहुन्नैः कन्तारपतिपन्- नाओअइन् पानियम् आहरित्वा अदासि. अथ्' एकदिवसम् एको सत्थताहो पन्चहि स- कतसतेहि मरकन्तारैः ^ पतिपज्जि ^, मनुस्सा दिसा * ववत्थपेतुम् असक्कोन्ता सत्तदिवसानि आहिन्दित्वा खिनदारादका^ निराहारा तन्हाभिभाता' idäiii नो ज्त्द्तैः सो n' अत्थिति सकते' परिवत्तेत्वा गोने मोचेत्वा हेत्थासकतेसु निपज्जिम्सु. तदा तापसो आवज्जैइतो ते दिस्वा मयि पस्सन्ते*^ नस्सिर्ह्सा 'ति अत्तनो इद्धा- नुभावेन'^ Oafigäsotam उब्बत्तेत्वा सत्त्बाभिमुखैः '* अकिसि, अविदोरे c* एकम् ▼अनसन्दम् मापेसि. मनुस्सा पानियम् पिवित्वा नहात्वा गोने सन्तप्पेत्वा वन- सन्दतो tinaiii लायित्वा दारानि गहेत्वा दिसम् सल्लक्खेत्वा अरोगा कन्तारम् अतिक्क^ 25 मिम्सु, तर्न् सन्द्बाय्' एतम् वुत्तैः. एनिकालस्मिन् ति एनिया नाम नदिया काले, गय्हकनिय्यमानन् ति karamaragähaiii गहेत्वा निय्यमानम्. सो*' किर तापसो अपरस्मिर्ह् काले एकम् paccantagämaiii निस्साय नदितिर्च् वनसन्दे विहासि. अथ्' ekasmirii दिवसे पब्बततो चोरा ओतरित्वा तर्न् गामैः पहरित्वि महाजनैः गहेत्वा पब्बतम् आरोपेत्वा औतरामग्गे चरियमनुस्से '^ थपेत्वा सो पब्बतबिलम् ^' पविसित्वा आहारर्ह् पचापेन्ता *' निसिदिम्सु. तापसो गोमहिसा- दिउअन् c' एव दारकादिनौ*^ च mAhantarii'^ अत्तसरम्** सुत्वा मयि पस्सन्ते . nassiibsü 'ति इद्धानुभावेन अत्तभावम् विजहित्वा'^ catarafiginiyä सेनाय परिवुतो रिगा हुत्वा yuddhabheriib आकोतापेन्तो'* तर्न् थानम् ag^mäsi. चरिय.

' C^ -कम्पा, -कप्पा, Bf -कम्मा. * C^ -यन्तन्चतिनर्ह्, C वत्तन्चानिनम्, B(t सम्बुद्धवन्तम् वतिदम्, B/ -वन्ता वहित. ' सो C^'; B<1 सब्बन्तो. ^ ब्द् मउउ-. ^ B^ पतिजग्गि. * C^ दिव्जिसा. ^ C* -दारुदका, -दारुका, B<I -däru- Jakä corr. to -därukhakä? ^ C^« kanhä-, Bd unhä-. * C^ -tarn. >^ ब्द् m, p. मा. " B* -वे. »» ब्द् सत्तवाहाभि-. »' C*» अद्द् च. »* ब्द् चारिक-, »* Bd -t^äle. ^* Bd -pento, C^ -पेत्वान्ता. " ब्द् दारकदारिकानन्. " ब्द् -तत- लम्. " ब्द् उत्तस्सरम्. B<* जहित्वा. »* ब्द् -रिन्चाकोता-.

362 Vn. Sattanipita. 1. Kukkuvag;za. (41.)

मनोस्सा^ दिस्वा चोरानम् आरोचेसुम्. चोरा* रन्ना saddbfm विग्गहो नाम न* युत्तो ति सब्बम् गहितब्बन्दम् * च्बद्देत्वा ब्बत्तम् abhaqjitvä व पलायिम्स्न्. तापसो ते सब्बे आनेत्वा सकगिम येव पतित्थापेसि, तर्न् सन्द्बाय वत्तैः. गबितनावन् ति गहितौआतम् ', लुद्धेना 'ति कक्खलेन, मनुस्सकम्या* 5 ति मनस्से विनसेतुकामताय, बलसा 'ति बलेन, पसय्हा 'ति अब्बिभवित्वा. तस्मिम् ^ काले सो तपसो Gaßgätire विबासि. तदा मउउस्सा द्वे तयो नावासम्- घात्ष् बन्धित्वा^ सम्घातमत्त्बके प्न्प्फमन्दपैः कारेत्वा सम्ग्बाते निसि- दित्रा क्बदद्ता पिवन्ता सम्बन्द्बकोलम् gaccfaanti, ते पितावसेसम् सुरम् bbnttakhäditävaaesäni bhattamacchamariieatambuIädiDi ओअइइगायम् एव पातेन्ति.

10 गन्गेय्यो nägar^ä इमे उच्च्बित्त्बकम् * मम उपरि खिपन्तिति kqjjhitvä सब्बे व^^ ने गहेत्वा ओअन्गाय ओअइदापेमिति^^ मबन्तम् एकदोनिनावप्पमानम्^^ अत्त- ब्बावम् मापेत्वा udakarii ब्बिन्दित्वा फनम् धारयमानो तेसम् अब्बि- मुक्बो ^' पायासि. ते नागराजानम् दिस्वा व मरनभयतज्जिता एकप्प- हारेन'^ मबासद्दम् kariitsa. तापसो तेसम् परिदेवितसद्दम् सत्व्स्

15 Dägar^assa च कद्धब्ब्स्तम् fiatvä मयि पस्सन्ते नस्सिम्सा 'ति क्बिप्पैः इद्धिय्ल्त्नुबावेन'' सुपओनवन्नम्^* मापेत्वा अगमासि. नागराजा तर्न् दिस्वा मरनभयब्बितो ^^ उदके nimQJji. मनुस्सा सोत्त्बिभावम् पत्वा*^ अग- मम्सु, तर्न् सन्धाय" वुत्तम्. बद्धचरो ति अन्तेवासिको, सम्बद्द्बि- वन्तम्^^ वतिनम्*' amaüfianti बुद्धिसम्पन्नो c' एव वतसम्पन्नो"

80 च सो ति'* तर्न् maünamäiio '*, इमिना किर्न् दस्सेति: महाब्रह्मे अहम् तव के- सवतापसकाले कप्पो दाम अन्तेवास्! ^^ वेय्यावर्चकरो बुत्वा तुय्बम् नारदेन नाम अमच्चेन बारानसितो हिमवन्तम् आनितैस्स रोगैः vüpasamesiiii '*. अत्ब नम् नारदो दुतियवारे आगन्त्वा उइरोगम्*^ दिस्वा इमैति गात्बर अभासि''*: मनस्सिन्दम् जबित्वान सब्बकामसमिद्धिनैः (सुप्रप्. i44.)

95 कत्बन्'* नु भगवा केसि^^ कप्पस्स*^ रमति अस्समे** ति.

Taiii enaib*' tvam evam avaca'*:

सादानि रमैन्यानि सन्ति रक्खा'^ मनोरमा, सुब्बासितानि कप्पस्स नारद रमयन्ति मन् ति. इति ^स्स भगवा इमम् अत्तना'^ अन्तेवासिकेन बुत्वा रोगस्स वापसमितब्बावम्

80 दिपेन्तो एवम् आह. इदन् च*^ पन ब्रह्मुना मनुस्सकाले'^ katakammaiii सब्बम् मबाब्रब्मानम् सलिअक्खापेन्तो व'' कथेसि.

1 ब्द् चारिय-. * ब्द् ते चोरा. ' Bd a. * Bd -takaiii bbandaiii. * Bd -tarn nä-. « Bd-kappä. ^ Bd imasmim. » add tarn. » C** ucci-. »° Bd ja. Bd .pessämiti ** Bd -donikavappa-. ** C* -khe, C* -khe corr. to -kho. ^* Bd -ueva. ^^ Bd khipanisantiyä attano änu-, all three MSS. add kbippam. " Bd adds अत्तानम्. »^ ब्द् -भयतत्तितो. »« ब्द् गन्त्वा. >• Bd -yeUiii. '*> C^ -mantam, C* -mantam corr. to -vantam, Bd sambuddbavantaiii. *' C^ vati- nam, Bd vatidam. *' G^ vana-, 0' vana- corr. to vata-? Bd tattha sampanno. »» Bd hi. ^* Bd am-. ^* C** -si, Bd -siko. *«.Bd -masi, C** -mesi. " all tbree MSS. ni-. '* C^» इमा गात्बा. ^' ब्द् कत्बाम्. *<> ब्द् -सि. ^^ ब्द् कपस्स. '^ C^ रामतस्सचे, C' रामतस्सवे. " C^ एन. ^* C* एवमेवच, ब्द् अत्ब सत्- त्बा तर्न् एनम् एतद् अवोच. " C*« रुक्खा. ** Bd -no. •' Bd tan ca. '* Bd -loke. ** Bd omits va.

*— ar'

1. गन्धारजातक. (406.) 363

सो सत्थु यएअनेन अत्तना कतकम्मम् सरित्रा^ थुतिम् करोन्तो ओसानगाथम् आब :

8. अद्धा पजानासि मम्* एतम् आयुइब्त् अन्नम् पि जानासि, तथा हि बुद्धो,

तथा हि t* आयम् जलितानुभायो §

ओभासयम् तित्थति ब्रह्मलोकन् ति. 75.

तत्थ तथा हि .बुद्धो ति तथा हि त्वम् बुद्धो, बुद्धानम् हि अन्नातम् नाम n' atthl, सब्बधम्मानैन् बुद्धत्ति येव हि ते' बुद्ध' iiämä हि तर्न् दस्सेति*, तथा हि तायैइ ति बुद्धत्ता येव' पन अयैः जलितो सरि- रप्पभावो ', ओभासयम् तित्त्बतुइ इमम् सकलम् पि ब्रह्मलोकैः ओभा- इ ओ सेन्तो तित्थतिष्

एयम् सत्त्बा अत्तनो बुद्द्बगुनम् जानापेन्तो द्बम्मम् देसेत्वा सच्चानि^ पकासेसि. सच्चपरियोसादे दसमत्तानम् ^ ब्रब्मसहस्सा- नम्^ अनुपादाय आसयेहि चित्ता^^ तिमुच्चिम्सु * ^ इति भगवा बबुन्- नम् ^' ब्रब्मानम् अरस्सयो हुत्या ब्रब्मलोका जेतयनम् आगन्त्या तत्- 15 त्ब कत्बितनियामेन्* एय तर्न् द्बम्मदेसदम् कत्बेत्या जातकम् समो- द्बनेसि : „तदा केसयतपसो बक-ब्रब्मा अबोसि, कप्पमानयो अहम् एया'* *ति. बकब्रब्मजातकम् *'. Eukl^uyaggo पत्बमो.

S. OANDHARAVAOaA.

1. गन्धारजातक. 20

हित्या गामसहस्सानिति. इदम् सत्त्बा जेतयने यिह- रन्तो भेसज्जसन्निधिकारसिक्खापदम् आरब्ब्ब कथेसि. वत्थुम् पन रिगगबे समुत्त्बितम्. Äyasmatä पिलिन्दिययच्च्बेन ^^ आरामिककुलम् मोचेतोम् r^aniyesanam गन्त्या रओनो पासादे इद्द्बिबलेन सेयन्नमये कते मनुस्सा पसिदित्या त्बेरस्स पन्चभेसज्जानि पबि- 25 निम्सु. सो'^ तानि परिसाय यिस्सज्जेसि. परिसा पन^" बाबुलिका'^ अहोसि,

^ hd adds tathägatassa. ' Bd omita te. ' buddho. * Bd omits tarn das- setL ^ Bd adds ca. ^ Bd -भानुभावो. "* ब्द् जानानि सच्चानि. ^ ब्द् सम्- पत्ताननि. * ब्द् दसब्रह्म-. '<* चित्ताओइ. ** Bd pi muncisu. ^* Bd -hü- nam. *' Bd adds dasamam. ^* Bd -dava-. ^^ C^ omit so. ^* Bd paiiaasa.

" Bd ba-.

364 VI. सत्तउइपात. ?. गन्धारवग्ग. (42.)

लद्धम् लद्धम्* कोलम्बे^ पि ग्बते पि पत्तत्थतिकायो पि' पारेत्रा पतिसामेसि. मनस्सा दिस्या „m&बिच्छा इमे समना^ अन्तोकोत्थगारिका** ति उज्झाजिम्सु. सत्था तर्न् पयत्तिम् सुत्या *याओइ खो पन तानि गिला- नानम् भिक्खानओ* ति सिक्खापदम् पन्नपेत्या ,,भिक्खये पोरानक- 6 पन्दिता अनुप्पन्ने बुद्धे बहिरकपब्बज्जम् पब्बजित्या पओचसिल- मत्तकम् रक्क्बन्तपि लोनसक्खरमत्तकम् पुनदियसत्त्बाय निद- बन्ते^ गरबिम्सु, तुम्बे पन एयरापे niyyänikasäflane पब्बजित्या dutiyatatijadiyaaatthäya " सन्निद्बिम्^ करोथा" ^ति यत्य अतितम् आहरि:

अतिते गन्धाररत्थे बोधिसत्तो गन्धार-

10 रन्नो पुत्तो हुत्वा पितु अच्चयेन रज्जे पतित्थाय धम्मेन रज्जम् कारेसि. मज्झिमपदेसे पि यिदेहरत्त्बे विदेहो नाम राजा रज्जम् कारेसि. ते द्वे पि राजानो अदित्थसहाया® व' हुत्वा अन्नमन्नम् *^ थिरविस्सासा^' अहेसुम्. तदा मनुस्सा दिग्बाय्न्का होन्ति, tiiiisavassasahassäni जिवन्ति. अथ्' एकदा

15 गन्धारराजा पुन्नमुपोसथदिवसे samädiiiDasilo महातले पद्दत्तवरपल्लम्कमज्झगतो** विवतेन स्थपन्जरेन पा- चिनलोकधातुम् ओलोकेन्तो अमच्चानैः धम्मत्थयुत्तकथम् कथेन्तो ओइस्त्दि. तस्मिर्ह् खने गगनतलम् abhilariighantam एव** परिपुन्नम् caodaiQaDdalam राह अवत्थरि. चन्दप्-

सो पभा औतरधायि. अमच्चा चन्दालोकम् अपस्सन्ता चन्दस्स राहना गहितभावम् रन्नो आरोचेसुम्. राजा चन्दम् ओलोके- त्वा ^.अयम् चन्दो आगन्तुकौपक्किलेसेन उपक्किलित्थो^* निप्प- भो जातो, मय्हम् p' एस राजपरिवारो उपक्किलेसो, न खो पन मे*' तर्न् पतिरापम् y* आहइन्** राहुना गहितचन्दो विय

85 निप्पभो भवेय्यम्, विसुद्धे गगनतले virocantaiii चन्द- मन्दलम् इव'' रज्जम् पहाय पब्बजिस्सामि , किर्न् मे परेन ओवदितेन, कुले च गने च अलग्गो हत्वा अत्तानम् एव ओवदन्तो विचरिस्सामि, इदम् मे पतिरापन्" ति चिन्तेत्वा „यम् इच्छथ

^ Bd only oue laddbam. * Bd koinmpe. ' C^ patthattfaa-, C' patthattha- corr. to pattattba-, Bd pattattbavikäya pi. * Bd adds sakyaputtiyä. ^ all thrae MSS. -to. * Bd -tatiyänidiya-. "^ Bd adds karonto ayattam vo. ' Bd aditfaavisäsä » Bd omits va »« Qkt .m pj. u ßd klravi-. »» Bd -kammajjha-. »» B* -ghaiitaram miva. ^* Bd upaki-. '^ Bd so paua kho me. '^ Bd svähaiii. *^ Bd -lam viya.

1. गन्धारजातक. (406.) 365

तर्न्' करोथा" 'ति रज्जम् अमच्चानैन् निय्जादेसि. द्विसु पि कस्मिर-गन्धार-रत्थेसु सो^ रज्जम् छद्देत्वा इसिपब्बज्- जम् पब्बजित्वा झानाभिन्नैन् ' निब्बत्तेत्वा झानरतिसमप्पितो हिमवन्तपदेसे वासैः कप्पेसि. विदेहराजापि „सखम् मे सबायस्सा^' हि वापिजे पुच्छित्वा तस्स पब्बजितभावम् सत्वा 5 „मम सहाये पब्बजिते अहम् रज्जेन किर्न् करिस्सामिति'* सत्त- योजने^ मित्बिलनगरे रज्जम्^ तियोजनसतिके यिदेहरत्थे सो- lasasQ गामसहस्सेसु पारितानि कोत्थागारानि सोलससहस्सन्स्- तकित्थियो च्बद्देत्वा पुत्तद्ब्ल्तरो अमनसिकरित्वा हिमवन्त- पदेसम् पविसित्वा पब्बजित्वा. पवत्तफलभोजनो हुत्वा स- 10 मवत्तवासम् * वसन्तो विलिअरति\ ते उब्बो पि समवत्त- च्स्रम्^ चरओता अपरभागे समागच्छिम्सु, न पन अन्न- मन्नम् saSjäDiiiisn, सम्मोदैनादा एकतो व समवत्तवासम्* वसिम्स ^^. यिदेहतापसो ^^ गन्द्बारतापसस्स उपत्त्बानम् करोति. तेसम् एकस्मिम् पुन्नमदिवसे अन्नतरस्मिम् रुक्ख- 15 माले निसिदित्वा धम्मय्न्त्तम् कथम् " कथेद्तानम् गगनतले विरोचमादम् चन्दमन्दलम् राह्न् अवत्त्बरि. विदेहतापसो ^,किअ DU खो चन्दस्स पभा नत्त्बा" ति उल्लोकेत्वा'* राहु-गहितम् *^ चन्दम् दिस्वा „को न क्बो एसो आचरिय चन्दैइ) अवत्थरित्वा निप्पभम् अकासिति" पुच्च्बि. ^^ÄDteväsika^ अयम् राहु नाम सो चन्दस्स्* एको'^ अपक्किलेसो, विरोचितुम् न देति, अबम् पि राब- पहतम्*" चन्दमन्दलम् दिस्वा म्दैन् परिसद्धचन्दमन्द- लम्^^ आगन्त्न्कौपक्किलेसेन^' निप्पभम् जातम्^% मय्हम् पि इदम् रज्जम् न्पक्किलेसो, याव'° चन्दमन्दलम् राह्न् विय इदैः निप्पभम् न करोति'^ ताव पब्बजिस्सामिति' चिन्तेत्वा तावद् 95 एव राह्न्-गहितम् चन्दमन्दलम् *' आरम्मनम् कत्या महा- रज्जम् छद्देत्वा पब्बजितो" ति. „Äcariya त्वम् गन्धारराजा"

UM . . . ^11 » - - ^

^ Bd adds राजानैः. ' B^ ekaami. ' ब्द् -द्नायो. * ब्द् -निके. ^ G^ रिग्जओ, ब्द् ओमित्स् रज्जम्. ' ब्द् समपवत्त-. ^ B^ विचरि. ^ ब्द् -वत्ताचारम्. * ब्द् -vattäcäraiii. ^^ C% चरिम्स्न्, ब्द् चरिसुम्. ^* ब्द् तदा वि-. ^^ ब्द् द्बम्मत्थ- युतुकथम्. *' ब्द् सि ओलोकेत्वा. ^* C^ -गहितैः, ब्द् räfauoä gahitam. ^' 0^ eke, C< eke con. to eko. ^* Bd -gahitam. >^ Bd -ddhaaia candamandalassa. iB Bd -keoa upa-. ^* Bd adds tarn. '<> Bd adds mam. ^^ Bd na rovati. " Bd adds rähu viya idam nippabhan ti.

366 VII. सत्तनिपात. 2. गन्धारवग्ग (42.)

ति. „Äma अहद्*' ति. „Äcariya, अहम् यिदेहरत्थे मिथिल^ नगरे यिदेहराजा दाइउअ, ननु मयैब् अन्नमन्नम् अदित्थ- सहाया^^' ति. ,त्क्\J[n पन ते आरम्मनम् अहोसिति^'. „अहैब् 'तुम्हे पब्बजिता^ ति सुत्वा 'अद्धा पब्बज्जाय गुनम्* अद्दसम्सा' 5 ति तम्हे येव आरम्मनम् कत्वा रज्जम् पहाय पब्बजितो*' ति. ते ततो पत्थाय अतिविय samagßä सम्मोदमाना पवत्तफल- भोजना हुत्वा विचरिम्स्न्. तत्थ दिघरत्तम् वसित्वा च* पन लोनम्बिलसेवनत्त्बाय हिमवन्ततो ओतरित्वा एकम् पच्चन्त- गामम् पापुनिम्सु*^. मनुस्सा तेसम् इरियापथे पसिदित्वा भिक्-

10 खम् दत्वा पतिन्नम् गहेत्वा अरन्ने रत्तित्त्बादाद्ल्नि ^ मापेत्वा वसापेस्न्म्, अन्तरामग्गे पि तेसम्' भत्तकिच्चकरनत्थाय न्दकफासुकत्थाने सालम् कारेसुम्. ते पच्चन्तगामे भिक्- खम् चरित्वा ताय पन्नसालाय^ निसिदित्वा परिभुन्जित्वा अत्तनो वसनत्थानम् गच्छन्ति. ते पि नेसम् मन्न्स्सा^ आहारम् द-

15 दमाना एकदा लोनम् पत्ते* पक्खिपित्वा देन्ति^^ एकदा अलोन- काहारम् एव देन्ति. ते एकदिवसम् पन्नप्न्ते बह्न्तरम् लोनम् अदम्सु. वेदेहतापसो*' लोनम् आदाय गन्त्वा बोधि- सत्तस्स ब्बत्तकिच्चकाले पहोनकम्" दत्वा अत्तनो^' पमान- य्न्त्तम् गहेत्वा अतिरेकम् पन्नपुते बन्धित्वा „अलोनकदिवसे

90 bhavissatiti*^ tinavattiantare ^^ thapesi. Ath' ekadivasaih alo-

X

नके आहारे लद्धे वेदेहो*' गन्धारस्स भिक्खाभाजनम् दत्वा तिनवत्तिअन्तरतो ^^ लोनम् आहरित्वा ,,आचरिय लोनम् गन्- हथा'* *ति आह. „अज्ज मनोस्सेहि लोनम् न दिन्नम्, त्वैः क्न्तो लभिति*^^^ „Äcariya, पुरिमदिवसम् ** मनुस्सा बहुइः 95 लोनम् अदम्सु. अथाहम् 'अलोनकदिवसे भविस्सतिति* अतिरेकम् *^ थपेसिन्'^ ति. अथ नम् बोधिसत्तो „मोघपुरिस तियोजन- सतिकम् यिदेहरत्थम् पहाय पब्बजित्वा अकिन्चनभावम् पत्वा इदानि लोनसक्खराय तन्हम् जनेसिति" तज्जेत्वा ओवदन्तो pathamaxh गाथम् आह:

^ Bd -yakä. ' adds mahantam. * C^ va, C va corr. to ca. ^ Bd sampä-. ^ Bd rättindiTathäiiädiui. " Bd ne-. '' B^ omits panoa. ^ Bd manussä tesam. * Bd lonapatte lonam. adds ekadä pannapnte bandhitvä denti. >^ B<l vi-. " Bd lonaih. »» Bd adds pi. >* Bd -asatl. »* Bd -ttikimantare. >• Bd vi-. " Bd -vattikaan-. " Bd labhatitisiti. »• Bd -se. ^<> Bd -kalonam.

1. गन्धारज्&उक. (406.) 367

1. हित्वा गाइनसहस्सानि परिपुन्नानि सोलस

कोत्थागारादि फ्ल्तानि सन्निधिम् दानि knbbasiti. 76.

तत्थ कोत्थागारानिति सुवन्नरजतमनिमुत्तादिरतनकोत्थागारनि^ c* 6त दाअसकोत्थागारधन्नकोत्त्बागार्स्नि च, फितानिति पारान्ल्, सन्निधिम् दानि knbbasiti idäni sve bbavissati tatiyadiyase bhavissatlti lo^amattam san- 5 nidhiih karositi.

विदेहो एवम् गरहियमाओओ गरहम् असहन्तो पतिपक्खो हत्वा „आचरिय, तुम्हे अत्तओओ दोसम् अदिस्वा मय्हम् एव दोसम् पस्सथ, ननु तुम्हे 'किर्न् रोए परेन ओवदितेन, अत्तानम् एव ओवदिस्सामिति' रज्जम् छद्देत्वा पब्बजिता, ते* इदानि मम् कस्मा लो ओवदथा" 'ति द्न्तियम् गाथम् अह: s. हित्वा गन्धारविसयम् पहातधनधाओल्यम्'

पसासनातो* निक्खन्तो इध दानि पसाससिति. 77.

तत्थ पसासनातो^ ति ओवादानुसासनिदानतो ^ इध दानिति इदानि इध अरन्ने कस्मा मम् ओवदथा 'ति. 15

तर्न् सत्वा बोधिसत्तो ततियम् गाथम् आह: s. धम्मम् भनामि येदेह', अधम्मो मे न र्न्च्चति, धम्मम् मे भनमानस्स न पापम् अपलिप्पतिति\ 78«

तत्थ धम्मन् ति सभावैः, बुद्धादिहि वन्पितम् पसत्थम् कारनम् एव, न रुओचतिति अधम्मो नाम अस्सभावो^ मय्हम् कदाद् न रच्चति, न सो पापम्न्पलिप्पतिति* मम सभावम् एव कारनम् एव* भनन्तस्स पापम् नाम हदये न अल्लियति*, ओवाददाउअम् नाम्' एतम् बुद्धपच्चेकबुद्धसावक- बोधिसत्तानम् पवेनि, तेहि दिन्नोविदम् बाला न गन्हन्ति, ओवाददायकस्स पन पापम् नाम n' अत्थि:

निधिनम् ?a पवत्तारैः यैः पस्से वज्जदस्सिनम् 15

niggayhavädiib मेधाविम् तादिसैः paQditam भजे,

तादिसम् भजमानस्स सेय्यो होति न पापियो.

ओवदेय्य्' अनुसासेय्य असब्भा च iiiväraye,

satam hi so piyo hoti, asatam hoti appiyo ti- (Dhp. t. ?«— ^O

वेदेहतापसो'^ बोधिसत्तस्स कथम् सत्वा »^आचन्य सो अत्थनिस्सितम् कथेन्तेन्&पि परम् घत्तेत्वा ^' रोसेत्वा कथेतुम्

1 hd -didhanako-. ^ Bd omits te. ' Bd bahuUdhanadhäritaih. * Bdf passäsanato. * B^ yi-. * Bdf -limpatiti. ^ Bd asa-. " Bd omits käranameva. * Bd Um- patl. >o Bd vi-. " Bd ghate-.

368 ^n* सत्तनिपत. 2. Gandhärava^ga. (42.)

न वत्तति, त्वम् मैः कुन्थसत्थेन ' मन्दन्तो ' विय अतिफ- रुसैः कथेसिति'* वत्वा चत्न्त्थम् गाथम् आह: 4. तेन केनचि वन्नेन परो लभति रप्पनम्

महत्थियम्प्ल्' चे वाचम् न तर्न् भासेय्य पन्दितो ति. 79.

5 तत्थ येन केनचिति धम्मय्न्त्तेन्&पि कारनेन, लभति रुप्पनन्

ति घत्तइइअम्^ दासनम्^ कुप्पनम् लभति येय. न तर्न् भासेय्य 'ति तस्मा तर्न् परपुग्गलम् याय सो वाचाय लुप्पति * तर्न् महत्थियम् ' महन्तम् अत्थ- निस्सितम् पि* याचम् द भासेय्य 'ति अत्थो.

अथ्' अस्स बोधिसत्तो पन्चमम् गाथम् आह: 10 5. कामैः रप्पतु भसम् विकिरिय्यतुय्

धम्मम् मे भनमास्स न पापम् उपलिप्पतिति^. 80.

तत्थ कामन् ति ekaiiisena, इदम् वुत्तम् होति: अय्न्त्तकारोको पुग्गलो अयुत्तम् ते कतन् ति ओवदियमादो ekaibeeD' eva knjjhatu^^ ki^jhata^' अथवा भसमुत्थि विय विकिरिय्यतु, मय्हम् पन धम्मम् ^^ भनन्तस्स 15 पापम् दाम n' अत्थिति.

एवन् च पन वत्वा „न वो*' अहैः Änanda तथा परक्- कमिस्सामि यथा क्न्म्भकारो आमके आमकमत्ते^^y निग्गय्ह निग्गय्हहम् Änanda तक्खामि» यो सारो सो थस्सतिति'^ इमस्स सगतोवादस्स अन्न्रापाय पतिपत्तियम् ^' थत्वा यथा क्न्म्- सो भकारो भाजनेस पनप्पुन आकतेत्वा आमकम् *अगहेत्वा पक्कम् एव भाजनम् गन्हाति^' एवम् प्न्नप्पन्* ओवदित्वा न्ल्ग्गन्हित्वा पक्कभाजनसदिसो*^ puggalo gahetabbo ti das- setnm puna tarn ovadanto

6. Noce assa सका बद्धि विनयो ससिक्खितो

S5 vane andhamahiso va careyya bahnko jano. 81.

7. यस्मा च पन्' इध्* एकच्चे आचारम्हि^^ सुसिक्खिता तस्मा विनितविनया चरन्ति सुसमाहिता ति 82.

इदम् गाथद्वयम् आह.

* B^ yaUatiti gaohasatthakeDa. > Bd ma-. ' C^ mahitthiyamhi, Bf mihiddhi- yam mi. * Bd ghata-. ^ C^ rappanam , Bd dusana. * Bd dnssati. ' mahatthi-, Bd mahathi-. <> Bd .tarn, omitting pi. ' Bd^-limpa-. ^^ BdJku- thata. " Bd omiu ka-. " Bd omits dha-. ^* Bd kho. ^* G^ omit आमके» ब्धस् आमकमत्तिके. *^ ब्द् .या. ^* C^ -हन्ति, ब्द्करोति गन्हाति. ^^ 0^ -दिसम्. C* आवेर-, C* आचेर-.

2. महाकपिजातक. (407.) 369

TaBS* attho : samma Vedeha * imeaaib hi तत्तानम् सचे अत्तनो baddbfyä पन्दिते ओवाददायके '^ निस्साय आचारपन्नत्ति विनयो सुसिक्खितो iia bha'veyya एवैः सन्त यत्बा तिनलतदिगबने ' वैइए अद्द्बमहिसो गोचरागोएअरैः साअअइब्क- iiiräsaibkan * च tbinarö i^ärianto चरति तत्बा तुम्हादिसो^ बबुको जनो चरेय्य, यस्मा पन इध्' एकच्चे सकाय बुद्धिया रहिता aattä आचरियसद्तिके ऽआरार- 5 pannattlsusikkbitä taamä इचरियेबि अत्तनो* अनुरापे विनये विनितत्ता तिनितविनया »असनिआबिता एकग्गचित्ता हुत्वा चरन्तिति, इमिना इदैः daaaeti: iiuiiiä हि सत्तेन गिबिना बुत्वा अत्तनो कलानरा] aiii पब्बजितेन pabbigjäuurüpä सिक्क्बा ऐक्खि- तब्बि, गिहिनो पि बि ^ अत्तनो कुलानुरापेअउ कसिगोरक्क्बादिसु ऐक्खिता व' aam- paniiigivä बुत्वा सुसमाहिता चरन्ति, pabb^itfipi pabbajjäiiarüpaau * पासादिकेसु तो अभिक्कन्तपतिक्कन्तादिसु adhisilaadhicittaadhipaDaäsikkbäau ^^ सिक्खिता व>^ विगतविक्क्बेपा सुसमाहिता चरन्ति, लोकस्मिम् बि^^

BähusaccaD ca sippaii ca vinayo ca susikkhito, (Cbilders, Kh.

सुब्बासिता च वाचा एतम्" मन्गलम् उत्रमन् ति. पात्बप्. s-)

तर्न् सुत्वा वेदेहतापसो „आचरिय, इतो पत्थाय मम् 19 ओवदथ'% अहम् अओअधिवासकजातिकताय ^^ तम्हेहि सद्धिम् कथेसिम्'*, तर्न् मे खमथा'* 'ति वन्दित्वा महासत्तम् ख- मापेसि. ते सरोअग्गवासम् वसित्वा पन हिमवन्तम् एव अगमाम्सु. तत्र बोद्बिसत्तो वेदेहतापसस्स kasiiiapari-

कम्मम् कथेसि. सो तैः कत्वा अभिन्ना च aamäpattiyo च 90 निब्बत्तेसि. इति ते ओब्बो पि अपरिब्ल्नज्ज्बादा ब्रब्निअलोकपरा- यना अबेसुम्.

सत्त्बा इमम् देसनम् '^ आहरित्ता जातकम् समोद्बानेसि : „तदा येदेबो Änando अबोसि, गन्द्बारराजा अबम् एवा** *ति. गन्द्बार- जातकम्. 95

2. मबाकपिजातक.

अत्तानम् सम्कमम्*^ कत्या ति. इदम् सत्त्बा जेतयने तिबरन्तो नातत्त्बचरियम् आरब्ब्ब कत्बेसि. वत्त्बुम् ब्बद्द- säl^jätake आयिब्बतिस्सति. तदा पन द्बम्मसब्बायम् कत्बम् स- मुत्त्बापेसुम् : „आवुसो सनिमासम्बुद्द्बो नातकानम् अत्त्बम् चरतिति**.

* Ck< vi.. > C* adds bi. * C" -gahape, Bd -gahapoua. * Bd .kamnir-. ^ -se. * Bd repeats attano. '' Bd omits bi * C^ ca. * Bd pabbi^ita anurüpesu. 10 Qkt adhisilädbi., Bd adds vä. i> Bd omits va. *> Bd omits hi and adds t«na vattam. " Bd etaiii. ^* Bd adds अनुसासथ. ^^ ब्द् -वासनजा-. '* C* -सि, ब्द् -मि. >^ ब्द् द्बम्मदो-. '* ब्द् सन्गामम्, C^ सम्सयम्.

Jtttka. lU. 24

370 VII. SattanlpätA. 1. Gandhlravagga. (42.)

सत्था आगन्त्या „काय नु *त्थ भिक्खये एतरहि कथय सन्नि-

सिन्दा** ति पुच्छित्वा „इमाय नामा" हि युत्ते „ओअ भिक्खये इदान्*

एय पुब्बे पि तथागतो नातिदम् अत्थम् चरत्* एय'* ,ति यत्या अतितम् आहरि:

5 Atlte बारानसियैः ब्रहिनदत्ते रज्जैब् कारेअते

बोधिसत्तो कपि y ओदियम् निब्बत्तित्वा वयप्पत्तो आरोहपरिना- हसम्पओनो थामबलापेतो ' अस्त्तिसहस्सकपिगनपरिवारो हि- मवन्तपदेसे वसति. तत्थ गन्गातिरैः निस्साय साखावित- पसम्पन्नो सन्दच्छायो' बहलपत्तो पब्बतकातैः विय सम्-

10 Qggato ambarukkho ahosi, Digrodharukkho ti pi vadanti, tassa मधुरानि फलाओइ दिब्बगन्धरसानि महन्तानि महन्त- कातप्पमानानि', तस्स एकिस्सा साखाय pbaiäni thale patanti एकिस्सा^ गन्गाजले, द्विओनम् साखादम् फलानि मज्झे रुक्ख- इनाले पतन्ति. बोधिसत्तो कपिगनम् &दाय तत्थ फलानि

i& खादन्तो „एकस्मिम् काले इमस्स रुक्खस्स*^ अदके पतित* फलम्** निस्साय अम्हाकम् भयैः अप्पज्जिस्सतिति'^ उदकमत्- थके^ साखाय एकैः फलम् पि अनवसेसेत्वा प्न्प्फकाले क- लायमत्तकालतो ^ पत्थाय खादापेति c* एव पातापेति च. एवम् सन्ते पि असितिया' वानरसहस्सेहि अदित्थम्*^ किपिल्लकपुत-

90 पतिच्छन्नम्*' एकम् पक्कम् फलम्*' नदियम् पतित्वा उद्- धन् च अधो च जालम् बन्धापेत्वा न्दकक्ल्लम् किलन्तस्स बारानसिरन्नो उद्धजाले" लग्गि. रन्नो दिवसम् किलित्वा सायम् गमनसमये'* केवत्ता जालम् उक्खिपन्ता तम्*^ दिस्वा „असुक- फलम्*^ नामा*' *ति अजानन्ता रन्नो दस्सेसुइः. राजा „किर्न्

«5 फलम् नाम्' एतन्" ति पुच्छि. „न जानाम देवा** 'ति. „के जानिस्सन्त्ल्ति". „वनचरका'^ देवा" 'ति. सो वनचरके*' पक्कोसापेत्वा तेसम् सन्तिका „अम्बपक्कन्** ति स्न्त्वा छुरिकाय छिन्दित्वा पथामम् वनचरके" खादापेत्वा अत्तनापि*^ खादि,

* Bd adds pancahatthiphalo ahosi. ' Bd ganta-. ' C नातिमहन्त-, ब्द् ष्ति- महइइतकम्पपमानानि. * Bd adds साखाय. ' C^< ओमित् रुक्खस्स. ' ब्द् -तैन्फ-. ^ C** -मत्थे. ® कलाय-, ब्द् पुप्पकालतो पप्पायमतुताकालतो.

Bd aaitl. »<> C*« adittba. »» Bd kippilika-. C*» omit pakkam phalam« »" Bd uddham-. '* C* aayaih-, Bd säyanhaasamaye. »* C*« nam. *• Bd asu- kam. " Bd -rl-. " Bd pacchä atthäpi.

2. महाकपिजातक. (407.) 371

इत्थागारस्स ^ पि अनिअच्चानम् पि दापेसि. रन्नो अम्बपक्करसो सकलसारिरम् फरित्वा अत्थासि. सो रसतन्हाय बन्धित्वा' तस्स रुक्खस्स' थितत्त्बानैः वनचरके^ पच्छित्वा tebi „Himavantapadese naditlre" ti vutte बहा नावासम्घाते बन्- धापेत्वा वनचरकेबि" देसितमग्गेन न्द्धसोतम्* अगमासि. 5 y^Ettakäni दिवसानिति" परिच्च्बेदो न कथितो. अन्न्पुब्बेन तर्न् थानम् पत्वा ^^एसो सो' देव रुक्खो*' ति वनचरका रन्नो आचिक्खिम्सु. राजा नावा" थपेत्वा महाजनपरिवतो पदसा तत्थ गन्त्वा राक्खनिआले सयनम् पैइनापापेत्वा' अम्बपक्- कानि क्बादित्वा नानग्गरसब्बोजनम् भुन्जित्वा निपज्जि. सब्- 10 बासु*^ दिसासु आरक्खैः थपेत्वा अग्गिम् करिम्स. महासत्तो manussesQ निद्दम् ओक्कन्तेस'* अद्धरत्तसमये^' परिसाय सद्धिम् आगमासि *^ असितिसहस्सवानरा साखाय साखम् चरन्ता अम्बानि खादन्ति. राजा पबुज्झित्वा कपिगनम् दिस्वा मनस्से न्त्थपेत्वा'* धन्न्ग्गहे पक्कोसापेत्वा „यथा एते ^' 15 फलखादका वानरा न पलायन्ति तथा ते ^* परिक्खिपित्वा विज्झथ, स्वे अम्बानि च''^ वानरमम्सन् च खादिस्सामिति'^^* आह. धनुग्गहा y^sädhü*' *ति सम्पतिच्छित्वा रक्खम् परि- वारेत्वा सरे सन्दहित्वा '* अत्थम्स्न्. ते दिस्वा वानरा मरन- भयभिता पलायितम् असक्कोन्ता महासत्तम् न्पसम्कमित्वा "^ 90 „देव 'पलायनमक्कते विज्झिस्सामा' हि रक्खम् परिवारेत्वा धनुग्गहा थिता, किर्न् करोमा" 'ति पुच्छित्वा कम्पमाना अत्थम्स्न्. बोधिसत्तो „मा भायित्थ, अहम् वो जिवितम् दस्सा- मिति" वानरगानम् समस्सासेत्वा न्ज्न्कम् न्ग्गतसाखैः अभि- न्र्य्ह'^ गन्गाभिम्न्खम् गतसाखम्" गन्त्वा तस्सा" परियन्- 95 ततो पक्खन्दित्वा धन्न्सतमत्तम् ** थानम् अतिक्कम्म गन्गात्ल्रे एकस्मिम् गुम्बमत्थके पतित्वा ततो ओर्न्य्ह ,,मम्&गतत्थानम् '^ एत्तकम् भविस्सतिति" आकासम् परिच्छिन्-

* ब्द् .स्सा. ' ब्द् पप्पिज्जित्वा. ' B^ omiu ni-. * Bd -ri-. ^ Bd -rikanaifi. « Bd uddhaih-. ^ Bd omita ao. * Bd adda nadiyam. * O paöaa- corr. to pafinä-, C* paöna-. »® Bd aabba. »» Bd okkaman-. " Bd -rattiih-. C** a-. 1* Bd Qtbä-. ^^ Bd te. ^* Bd um (hänaih in the place of तथा ते, " ब्द् चेव. " ब्द् -माति. »• ब्द् aanhayityi. " ब्द् -मिमौ. " ब्द् आरु-. " Bd omita ga-. " all tbree MSS. tassa. '^ Bd -matta. '^ Bd mama-.

24*

372 VII. सत्तनिपात. 2. गन्धारतग्ग. (42.)

दित्वा एकम् वेत्तलतैः माले छिन्दित्वा सोधेत्वा „एत्तकम् * रक्खे बज्झिस्सति एत्तकैः आकासत्थम् भविस्सतिति*' इमानि द्वे थानादि यवत्थपेत्वा अत्तदो कतियम् बन्धनम्' न सल्लक्- खेसि. सो तर्न् ]अतम् आदाय एककोतिम् गओगात्ल्रे पतित्थित-

5 रक्खे बन्धित्वा एकम् अत्तनो कतियम् बन्धित्वा वातच्छिन्न- वलाहकवेगेन' धनसतमत्तैः^ थादम् लम्घित्वा katiyaiii बद्धत्थानस्स' असल्लक्खितत्ता रक्क्बम् पापुनितुम् असक्- कोन्तो द्भोहि बत्थेहि अम्बसखम् दल्हम् गफित्वा वानर- गनस्स सन्नम्* अदासि: „सिघम् मम पित्थिम् मद्दमाना

10 वेत्तलताय सोत्थिगमनैः गच्छथा*' *ति. असितिसहस्सवाओअरा मबासत्तम् वन्दित्वा खमापेत्वा तत्बा अगमम्स^ तदा देवदत्तो पि मक्कतो ह्न्त्वा तेसम् अब्भन्तरो होति, „अयम्^ मे पच्चामित्तस्स पित्थिम् पस्सितुम् कालो*' ति अच्चसाखम् आरुय्- ह वेगम् जनेत्वा तस्स पित्थियैः पति. महासत्तस्स हदष्-

15 यम् छिज्जि, बलववेदना ओप्पज्जि. सो पि तर्न् वेददामत्तम्* कत्वा पक्कामि. महासत्तो एकको व अहोसि. राजा अनिद्दा- यन्तो तानरेहि च महासत्तेन च कतकिरियम् सब्बम् दिस्वा „अयम् तिरच्छानो हुत्वा अत्तनो ज्ल्वितैः अगनेत्वा परिसाय सोत्- थिभावम् एव अकासिति'' चिन्तेन्तो निपज्जि. सो पभाताय रत्तिया

90 महासत्तस्स त्न्स्सित्वा „न योत्तैः इमम् *^ कपिराजादम् नासे- त्न्म्, न्पायेन नम् ओतारेत्वा पतिजग्गिस्सामिति'' अधोगन्गाय " सम्घातम्*" थपेत्वा तत्थ अत्तकम् ^' बन्धापेत्वा सनिकम् महासत्तम् ओतारापेत्वा पित्थियम् कासाववत्थम् पत्थरापेत्वा गन्गोदकेन नहापेत्वा फानितोदकम् ^* पायेत्वा परिसुद्ध-

s5 सरिरम्** सहस्सपाकतेलेन^' अब्भन्जापेत्वा^^ सयनपित्थे तेल- चम्रोअम् पत्थरापेत्वा'^ तत्थ तम्^* निपज्जापेत्वा अत्तना'*^ निचे आसने निस्त्दित्वा पथमम् गाथम् आह :

* "बा अद्द्स् थादम्. * B<i -नथानम्. * ब्द् -हको विय वेगेन. * B^ -त्त. * ब्द् बन्धनथा-. * ब्द् सन्नम्. ^ ब्द् ä-. * ब्द् सो अयैः. * ब्द् -नप्पत्तैः. 1^ B^ ओमित्स् i-. ^* ब्द् अन्तो-. ^* G* »ऐह्कातम्, ब्द् नायासइह्घातम्. ** C^ अत्त्ब-. ^* ब्द् फालितो-. " ब्द् परिसुक्खम् aa-. B^ -पाकेन teleiia. *^ C* अब्भजा-, ब्द् अब्ब्बन्चित्वा. '^ C^ तेले-, ब्द् एलककम्मैः सन्बरापेत्वा सनि<> कम्. ** ब्द् ओमितो उम्. '^ C^ अत्तादैब्.

2. महाक्त्पिजाउक. (407.) , 373

1. अत्तादम् सैह्कमम्* कत्वा यो सोत्थिम् समतारयि

किर्न् त्वम् तेसम् किमो' तुय्हैः होन्ति एते mahäkapfti. 83«

ताब्ब् अत्थो ' : अम्भो महकपि यो त्वैः अत्ताउअम् सम्कमम् * कत्वा तलम् ' आरोपेत्व Jivitam paricci^itvi ime Tioare sotthiih samatärayi ^ kbemena santäresi ' kirn tvam tesam hosi kimo® tayhaixi tS kimsu* ete^^ hontfti. 5

Taiii सत्वा बोधिसत्तो राजानम् ओवदन्तो सेसा^' गाथा अभासि : s. राजाहम् इस्सरो तेसम् याथस्स परिहारको

तेसम् सोकपरेतानम् भितानम् " ते अरिन्दम. 84. 9. स^' लम्घयित्वा अत्तानम् विस्सत्थधननो सतम् लो

ततो अपरपादेसु दल्हम् बद्धलतगनम् '* 85. 4. छिन्नब्भम् इव वातेन नुन्नो'^ रोक्खैः उपागमिम्,

सो ऽहम् अप्पभवम् तत्थ साखम् हत्थेहि अग्गहि. 86. d. तर्न् मैः वियायतम् सन्तम् साखाय च लताय च

समन्न्क्कमन्ता पादेहि sotthiih साक्बामिगा गता. 87. 15

6. Tarn mam na tapate bandbo**» vadho ^^ me na tapessati,

सुक्बम् आहरितैः तेसम् येसम् रज्जम् अकारयिम्. 88. T. एसा ते न्पमा राज अत्थसन्दस्सनि^" कता'*,

रन्ना^^ रत्त्बस्स योग्गस्स बलस्स निगमस्स च

सब्बेसम् सुक्बम् एत्थब्बम् '^ खत्तियेन पजाओअता ति. 89. m

Tattha tesaii ti tesam असितिसहस्सानैः vänaränaiiii भितानद् ते ति तव विज्झनत्थाय आनापेत्वा थितस्स भितानम्, arfndamä 'ति ri^änam आलपति, राज्ल् हि corädfnam" aiinarii damaiiato^' arindamo ti vuccati, vissatthadhanuDO eatan ti अनरोपितधनुसतप्पमादम् थानम् अत्तानम् आकासे न्ल् लम्घयित्वा ▼इस्सज्जेत्वा ततो इमम्हा रुक्क्बा लम्घित्वा गतत्थानतो अपरपादेस'* इदम् 95

9

katibhägam sandhäya vuttam , Bodhisatto hi ka^ibhSge tarn latägu^am dalham बन्धित्वा पच्छिमपादेहि '' भामियम्'* अक्कमित्वा vissi^jetvä वातवेगेन आका- सम् पक्खन्दि, नन्नो'^ रुक्खम् उपागमिन् ति वातच्छिन्नम् अब्भम् इव

> C^ samsayam. ' Bd kime, hf kidhamam. * tattha. * Bd sakamadi, C^« samsayam. ' Bd kulam. * -täresi, Bd samattärayi. ^ 0* omits kh. s. * Bd kitomhe corr. to kirne. * Bd omits kimsu. ^<^ Bd «nti. *^ Bd sesa. >' Bd-nan. ^'Bd/su. Bd dalhabandham la-, B/dalhaifa paudham la-. Bd/runno. ** C^ baddbo. >^Bd/sato. >• O -tf. *• Bd/ tarn saaohi arin- dama in the place of a. k. *^ C^ rafino. '^ B/ eubbarii, Bd omits snkha- metth-. " Bd -dinnaih. " Bd arindamauato, C^ omits a. d. ** Bd adds tl paccbäpidesu. '^ Bd paccbäpS-. ** Bd bhami. " Bd ru*.

374 "^H- डतुनिपाउ. 2. ओअन्धारवग्ग. (42.)

अत्तनो वेगजनितेद * तातओअ नुन्नो' यथा f इतएछिन्दाब्भनि * वातेन एवरि> अत्तनो वेगन नुन्पो' ह्न्त्वा इमम् ambarakkhaiii apägamiib, अप्पभवन् tf 80 *हम्* तत्थ आकासप्पदेसे निक्खम् पाप्नोइतुम् अप्पहोन्तो^ तस्स निक्- खत्स सखैः हत्त्बेहि गहेसिन्* ति अत्थो, वियायतन् त्त् रुक्क्बसाखय च अ तेत्तलताय च विनाय ब्बमरतन्ति विय fltatam^ äkad^bitasariram', समनुक्- कमओता ति मया अनन्नाति मम् ^न्दित्रा खमापेत्वा* पादेबि aamauokka- मन्ता niraataram एव अक्कमन्ता सोत्थिम् गता, तर्न् मम् न तपत बइइ- धो*^ ति D&पि 80 यल्ल्ल्या'* बन्द्बो तपति nftpi इदानि मरनम् तप्पस्सति, किम्कारपा: ankbam आबरितम् तसन् ति*' यस्मा यसैः abaiii ri^Jam अका-

10 रयिम् तइअम् मया सुक्बम् आबरितम्, अते बि मबाराज अयम् नो न्प्पद्दम् दुक्- क्बम् बरित्वा सुखम् äbarisaaaiti *' मम् räjänarii अकरोसु, अबम् पि तम्बाकम् उप्पन्नम् दक्क्बम्'* बरिस्सामि-च्चेव ^^ ataaam राजा जातो, तर्न् अज्ज मया अत- सम् maranadakkbaiii बरित्वा jivitasukbaiii आबतम्, तर्न् मम्'* n&पि बन्द्बो'® तपति न मरनवद्बो'^ tappasaati) aaä त उपमा ति असा त mabärl^a मया

15 कतकिरियाय न्पमा, तर्न् अन्नोबिति taama इमाय npamäyaaamaandatvä अत्तनो'* दिय्यमानम् ओवादम् औन, raniiä'* रत्त्बस्सा 'ति mabäri^a रन्ना नाम उच्- च्ब्न्यन्त^*^ विय रत्त्बम् अपि|अत्वा चतुब्बिद्बरो agatiib '' पबाय चतुबि" सम्- गबवत्त्बाबि aaihgapbantana dasaau rä^adbammaaa पतित्त्बाय मया विय अत्तन जि वितर पि" परिच्चि\jitvä किन्ति म'^ रत्त्बवाऐनो \igatabbayä गिम्बकाल विवौ-

80 द्वारा नितिबि च'^ परिवारकबि'* च परिव्न्ता'^ उर प्न्त्ता^* नच्चउति'* सितन ▼आतेन विज्त्यमादा*^ यत्बारुचिम् अत्तनो aantakam परिब्बन्जन्ता कयिकचेतऐक- अउक्बसमन्गिनो ब्बवय्युन् ति aakalarattbaaaa च ratbasakatädiyugaväbanaaaa " yoggaaaa pattikasaiiikbätasaa'^ balaaaa च nagamajanapadaaamkbätaaaa** निग- maaaa च aabbaaam सक्बम् अव असितब्बम् गवऐतब्बन् ति अत्त्बो, क्बत्तियन

S5 पजानताति क्बत्तानम् अद्बिपतिब्बावेन क्बत्तियो ति च लद्द्बनामेन पन अतन avaaaaaaatta अतिक्कम्म पजानता iiänasampannana ब्बवितब्बन् ति.

एवैः महा8अत्तो राजानैः ओवदन्तो व अनुसासन्तो व'*

कालम् अकासि. राजा अमच्चे पक्कोसापेत्वा ^^इमस्स कपिराजस्स

राजानम् विय सन्रकिच्चम् करोथा'* *ति वत्वा इत्थागारम् पि

अओ आनापेसि: „तुम्हे रत्तवत्थनिवत्था विकिन्नकेसा '^ दन्ददिपिक-.

हत्था कपिराजादम् परिवारेत्वा आलाहनम् गच्छथा'* *ति.

^ ब्द् अत्तना जनितन वेगन. ' ब्द् र-. * ब्द् -न्नब्ब्ब. * ब्द् अबम्. ' G^ अप्पब्बो-. * ब्द् अग्ग-. ^ G^« vittarö. * ब्द् -तर्न् सरिरम्, G^ आकद्द्बि आकद्- dblta-. » Bd omits kha-. '<> C** baddbo., »» C*« -yo. " G*« -aam, omitting ti. " G*« -titi. " Bd ra-. " Bd -mi icteva. »» G** tamam, Bd t«na bi mam. 17 Bd maranato. '* Bd adda pi. *' Bd .q. *<> Bd uccbum, adda accha. <i Bd -tigamanam. >' Bd catu. " Bd -tarn, omitting pi. *^ C^ kintica. '* Bd omita ca. " Bd पादपरिचारि- " ब्द् -वारित्वा. " G*» -a. " G*« -o. »* C* vqi-, विजि-, ब्द् बिज-. »» G*« -ताऔ cava vabaaaa. »• C»* -kSaam-, B* -kamaam-. *■ Bd niga-. '* Bd omita a. va. " Bd parikipna-

3. कुत्द्भकरजातिक. (408.) 375

अमच्चा दारानम् सकतसतमत्तेन चितकम् करिम्सु. रजा- नम् करननियामेन्* एव महासत्तस्स सन्रकिच्चैब् कत्वा सिस- कपालम् गह्ष्त्वा रन्नो सन्तिकम् अगमम्सु. राजा मबा- सत्तस्स आलाहने चेतियैः कारेत्वा दिपे जालापेत्वा गन्द्बमालाद्ल्हि पाजेत्वा सिसकपालैः सुवन्नखचितैः कारेत्वा कन्तग्गे थ- s पेत्वा प्न्रतो कारेत्वा गन्धमालाद्ल्हि पाजेन्तो ^ Bäränasiih गन्त्वा अन्तोराजद्वारे थपेत्वा सकलनगरैब् सज्जापेत्वा सत्ताहम् पाजैः कारेसि. अथ तर्न् धातोम् गहेत्वा चेतियैः कारेत्वा यावजिवम् gandamälädfhi^ पाजेन्तो^ बोधिसत्तस्स ओवादे पतित्- थाय दानादिनि पुन्नानि करोन्तो धम्मेन रज्जैः कारेत्वा |o सग्गपरायनो अहोसि.

सत्था इमम् देसनम्' आहरित्वा सच्चानि पकासेत्वा जातकम् स- मोधानेसि: „तदा राजा अनन्दो अहोसि*, परिसा बुद्धपरिसा, कपि- राजा^ अहम् एवा** *ति. महाकपिजातकम्*.

ä. कुम्ब्बकारजातक. 15,

अम्बाहमद्दम् यनमन्तरस्मिन् ति. इदम् सत्था जेतयने यिहरन्तो किलेसनिग्गहम् आरब्भ कथेसि. वत्थुम् Päniy^jätake^ आयिभयिस्सति. तदा पन सायत्थियम् पन्चसतस- हायका पब्बियित्या अन्तोकोतिसन्थारे** यसमाना अद्धरत्तसमये कामयितक्कम् यितक्कयिम्सु. सत्था अत्तनो सायके रत्तिया तयो यारे »0 दियसस्स तयो यारे ति रत्तिम्दियम् छ यारे ^ ओलोकेन्तो किकि य ^^ अन्दम् यिय चमरि^' य'° यालधिम् यिय माता पियपुत्तम् यिय एक- चक्खुको पुरिसो चक्खुम् यिय रक्खति, तस्मिम् तस्मिन्) येय खने उप्पन्नकाएसम् *^ निग्गन्हति"« सो तर्न् दियसम् अद्धरत्तसमये जेतयदम् परिगन्हन्तो तेसम् भिक्खानम् यितक्कसमुदाचारम् नत्या S6 „इमेसम् भिक्खानम् अब्भन्तरे अयम् किलेसो यद्द्बन्तो अरबत्तस्स हेतुम् छिन्दिस्सति, इदान्' एव नेसम् किलेसम् निग्गन्हित्या अरहत्तम् दस्सामिति** गन्धकुतितो निक्खमित्या Änandatiheram पक्कोसित्या Änanda

^ ब्द् pöJitTä. ^ बारानसिम् - - - पाजेन्तो wanting in B<t . " B^ dbaromade-. ' Bd adda dathakapi devadatto. ^ Bd adds pana. ^ £/räjovädajätakam, hd adds dntiyaih. "^ C^ pannäjft-, C* punnäjä- corr. to पैइनाजा-, ह्द् पन्नासजा-. ^ ब्द् -सन्हारे. ' Bd adds sävake. *<> Bd omits va '^ Bd ca-. ^' Bd -nnaih kl-. »' Bd-häti.

376 ^11- सतुनिपात. 2. गन्धारवग्ग. (42.)

अन्तोकोतिसन्थारे * rasanftkabhikkliü सब्बे र सन्निपातेहिति" सन्नि- पातापेत्या panaatta-बुद्धासने ni8इदि^ „भिक्खये, अद्तोपरत्त- किलेसादम् रसे' यत्तितुम् न यत्तति, किलेसो हि यद्धमानो पच्चमुब्तो यिय mahäyinfisam पापेति^, भिक्खुना नाम अप्पकम् पि' ki^esam 5 निग्गन्हितुम् यत्तति*, पोरानकपन्दिता अप्पमत्तकम् आरम्मनम् दिस्या अब्भन्तरे payatiitakilesam nig'ganhityä पच्चेकबोधिम् ^ निब्- बत्तेसुन्" ति यत्या अतितम् आहरि:

Atlte Bäränasiyarii Brahmadatte rajjam कारेन्ते बोधिसत्तो बारानसिनगरस्स द्वारगामे कम्भकार-

10 कुले निब्बत्तित्वा वयप्पत्तो कतम्बम् सन्थपेत्वा एकम् पुत्- तन् च धितरन् च लभित्वा कुम्भकारकरोमम्' निस्साय पत्त- दारैब्* पोसेसि ^°. तदा कालिन्गरत्थे दन्तपुरनगरे ^' र- रन्द्न्*' नाम राजा महन्तेन परिवारेन उय्यानम् गच्छन्तो उय्यानद्वारे फलभारभरितम् मधुरफलैन् अम्बरक्खम्

लो दिस्वा हत्थिक्खन्धगतो'^ येव हत्थैः पसारेत्वा एकैः अम्- बपिन्दम् गहेत्वा उय्यानम् पविसित्वा मन्गलसिलाय निसिओनो दातब्बयुत्तकानम् दत्वा अम्बम् paribhuiiji. रन्ना गहित- कालतो पत्थाय सेसेहि नाम गहेतब्बम् एवा 'ति अमच्चापि ब्राह्मनगहपतिकादयो पि अम्बानि पातेत्वा khädiihsu. पच्छा

90 पच्छा** आगता र्न्क्खैः आरुय्ह मुग्गरेहि पोथेत्वा ओभग्ग- विभग्गसाक्बम् कत्वा आमकफलम्^'^ पि असेसेत्वा खादिम्सु. राजा दिवसम् उय्याने'* किलित्वा सायन्हसमये अलम्कतहत्थिक्- खन्धे'^ निसिदित्वा गच्छन्तो तर्न् र्न्क्खम् दिस्वा हत्थितो ओतरित्वा रुक्खमालम् गन्त्वा रुक्खम् ओलोकेत्वा »»अयम् पातो

SS व पस्सन्तानम् अतित्तिकरो फलभारभरितो सोभमानो अत्- थासिय् इदानि गहितफलो ओभग्गविभग्गो असोभमानो थितो^' ति चिन्तेत्वा पुन अन्नतो ओलोकेन्तो अपरम् nipphalarii अम्बरुक्खम् दिस्वा „एस रुक्खो अत्तनो निप्फलभावेन मुन्दमनिपब्बतो विय सोभमानो थितो, अयम् पन फलितभावेन " इमैः

' ब्द् -सन्बारे. ' ब्द् -दित्वा. ' ब्द् -गेन. * ब्द् -सि. ' ब्द् अप्पमत्तकम् पि. ब्द् -तिति. ^ ब्द् -धिनानैः. ^ C** -रकुलम्. » ब्द् -दानम्. »<> C* pe- ** Bd uanda-. *^ Bd karandako. " Bd hatthikbandavaragato. ^* Bd only one पच्छा. »* C^» आमफ-. »« €*• -नम्. «^ ब्द् -धवरे. ^* ब्द् aaphala ब्बा-.

3. कुम्भकारजाउक. (40S.) 377

व्यसनैः पत्तो, इदैः अगारमज्झम् पि फलितर्न्क्खसदिसैह्य् पब्बज्जा निप्फलरोक्खसदिसा, सधनस्स्" एव भयैः अत्थि^ निद्धनस्स भयैः n* अत्थि, मयापि निप्प्बलर्न्क्खेन ' विय ब्बवितब्बन्" ति फलरुक्क्बैः आरम्मनम् कत्वा रुक्खमाले थितको व तिनि लक्खनानि सल्लक्खेत्वा विपस्सनम् वद्धेत्वा 5 पच्चेकबोधिनानैः निब्बत्तेत्वा „विद्धम्सिता' दानि मे मात- कुच्छिकुतिकाय् छिन्ना तिसु ब्बवेस्न् पतिसन्धि, सोद्बिता सम्- सारुक्कारभामि , सोसितो^ अस्सुसमद्दो, भिन्नो^ अत्थिपाकारो*, n* अत्थि इदे पुओअ पतिसन्धिति'* आवज्जन्तो' सब्बालइब्कारपति- मन्दितो^ व अत्थासि. अल्ब नम् अमच्चा आहैह्सु: ..अतिबहुइः लो थित्' अत्थ इनबाराजा" *ति. „न मयम् राजाओओ ", पच्चेकबुद्धा दाम मयन्'* *ति. „पच्चेकबुद्धा न ^^ तुम्बादिसा होन्ति देवा'^ 'ति. „अल्ब किदिसा होन्तिति'*. „ओरोपितकेसमस्सुकासाववत्थ* पतिच्छन्ना कुले व गने अलग्गा वातच्छिन्दवलाहक* राहमुत्तचन्दमन्दलपतिभागा^* हिमवति'' नन्दमाल- i^ पब्ब्बारे वसन्ति, एवरापा देव पच्चेकबुद्धा** ति. तस्मिम् खने राजा हत्थम् ukkhi'pitvä sfsam परामसि, तावद् एव्* अस्स गिहिलिआगैः अन्तरधायि समनलिन्गम् पातुर् अहोसि:

तिचिवरन् च पत्तो च वासि साचि च बद्द्बनम् परिस्सावनेन अत्थ्* एते युत्तयोगस्स ब्बिक्खुनो ति 'ओ

एवम्वुत्तसमनपरिक्क्बारा '' कायपतिबद्धा ^* व अहेसुम्. सो आकासे थत्वा महाजनस्स ओवादम् दत्वा अनिलपथेद उत्तरहिमवन्ते नद्दमाइअपब्भारम् एव अगमासि. गन्धार- रत्थे पि तक्कसिलनगरे नग्गजि^^ नाम राजा उपरिपासादे पल्लइब्कवरनिअज्झगतो एकम् इत्त्बिम् एकेकहत्थे ** एकेकमनि-» ^^ वलयम्^^ पिलन्धित्वा अविदारे निसिदित्वा गन्धम् पिम्समानम् दिस्वा „एतानि मनिवलयानि ''^ एकेकब्बावेन " न घत्तन्ति'^ न विरवन्तिति'^** ओलोकेन्तो निसिदि. अत्ब दक्खिनहत्थतो

' CM omit atthi. ' C* -rukkho, -rukkho corr. to rukkhena. C* hd vl- dham-. * C*« eodhita, Bd सोसित्वा र्नया. * ब्द् छिन्दो. ब्द् अत्ता-. ^ C** -wito. B<i-पति-. * M महारा-. <<* ब्द् नाम. ^^C^ -लाहका.,B<I -Jähatarihumukhäma-. " hd -vante. »» hd -vuttä-. " Bd käye-. " Bd nagiji. >• C** omlt ekeka. " Bd -kam ma-. »* Bd omit« mani. »• C* -gena. »^ Bd ghatentäti. «' C* vi- -varan-, Bd dhiraTantaiiti.

378 व्न्. सत्तनिपात. 2. ओअन्धारवग्ग (42.)

वलयम् वामहत्थे येव पिलन्धित्वा दक्खिनहत्थेऽअ गन्- dhaifa सैह्कद्धित्वा पिम्सितम् आरभि. वामहत्थे वलयम्* दुतियम् आगम्म घत्तियमानम् ' सद्दम् अकासि. राजा तानि द्वे वलयानि अन्नमन्नम् सम्घत्तेद्ताओइ' विरवन्तानि दिस्वा अ चिन्तेसि: „इदम् वलयम् एकेककालेद घत्तेसि, दुतियम् आगम्म घत्तेति सद्दम् करोति, एवम् एव इमे सत्तापि एकेका न घ(- तन्ति^ न विरवन्ति द्वे तयो हत्वा अन्नमन्नर्ह् samghattantii' कलबम् करोन्ति , अहैः पन कस्मिर-गओधारेसु * द्विसु रज्जेसु रत्थवासिनो विचारेमि, मयापि एकवलयसदिसेन हुत्वा

10 परम् अविचारेत्वा अत्तानम्^ एव विचारेन्तेन^ वसितुम् वत्ततिति^' सम्घत्तनवलयम् ^ आरम्मनम् कत्वा यथानिसिन्नो व तिनि लक्खनानि सल्लक्खेत्वा विपस्सनम् वद्धेत्वा पच्चेकबोधि- नानैः निब्बत्तेसि, सेसम् पुरिमसदिसम् एव. यिदेहरत्थे मिथिलनगरे निमिराजा नाम' भुत्तपातरासो अमच्चगन-

15 parivuto vivatasibapanjarena antaravlthim पेक्खमानो अत्थासि. अथ्' एको सेनो सानापनतो मम्सपेसिम् गहेत्वा आकासम् पक्- खन्दि. तर्न् एनैः इतो c' इतो च गिज्झादयो सकाना सम्परि- वारेत्वा आहारहेतु तुन्देन विहेथेन्ता पक्खेन'^ पहरन्ता पादेहि मद्दन्ता अगमिम्सु *\ सो अत्तनो वधम् असहमानो*'

90 तर्न् मम्सैः छद्देसि*% अन्नो गन्हि, सकुना इमम् मुन्चित्वा तर्न् अनुबन्धिम्सु, तेन पि विस्सत्थम् अओदो अग्गहेसि, तर्न् पि तथ्* एव विहेथेसुम्. राजा ते सकुने दिस्वा चिन्तेसि: ,,यो यो मम्सपेसिम् गन्हि तस्स तस्स्" एव दुक्खम्, यो यो विस्सज्जेसि तस्स तस्स्* एव सुखम्, इमे पि पन्च कामगुने^^ यो यो गन्-

95 हति तस्स तस्स्' एव दोक्खम्, इतरस्स सखम्, इमे हि ब- हुन्नम् साधारना, मय्हम् खो पन सोलस इत्थिसहस्सानि, मया विस्सत्थमम्सपिन्देन विय सेनेन'^ पन्चकामगुने पहाय सुखितेन भवितुम् वत्ततिति'*** योनिसो मनसिकरोन्तो

* Bd manlva-, * B* samghati- » C*» -tä, -to. * C^ ßhata-, ब्द् घते-. . * ब्द् -घत्तेति. * ब्द् इमस्मिम् गन्धारे. ^ Bd vicaran-. ^ Bd -nariiva-. ' Bd मिमिनामराज. '^ ब्द् पक्खेबि. ** ब्द् आगममौ. *' C^ -ne, C -ne corr. to -HO. " C*» chaddhe-, Bd chädesi. »♦ C* -nä, C* -nä corr. to -ne. '* C* sebeua, C seaenana corr. to senena, Bd visathamariisapindatundena aenena Tiya. " Bd adds ao.

3. कुम्भकारजातक. (408.) 379

यथाथितो व तिनि लक्खनादि बल्लक्खेत्या विपस्सनम् वद्- धेत्वा पच्चेकबोधिदानम् निब्बत्तेसि, सेसैब् पुरिमसदिसम् एव. उत्तरपन्चालरत्त्बे कम्पिल्लनगरे दुम्मुक्बो* नाम ' राजा भुत्तपातरासो सब्बालम्कारपतिमन्दितो ' afnaccaparivato वि- वतस्थपन्जरेन राजम्गनैः ओलोकेन्तो अत्थासि. तस्मिम् खने* 6 वजद्वारम् विवरिम्सु, उसब्बा वजतो निक्खमित्व किलेसवसेन एकम् गाविम् अनुबन्धिम्सु, तत्थ्' एको तिखिनसिन्गो महाअसभो अन्नम् उसभनि आगच्छन्तैब् दिस्वा किलेसमच्च्बेराभिभातो ति- खिनसिन्गेद अन्तरसत्थिम्बि^ पबरि, तस्स पबारमुक्बेन अन्तानि निक्क्बमिम्सु *, तत्थ्' एव ज्ल्वितक्खयैः पापुनि. राजा^ लो दिस्व चिन्तेसि: „इमे सत्ता तिरच्च्बानगते आदिम् कत्वा किलेसव- सेन दुक्क्बम् पाप्न्नन्ति, अयम् उसभो किलेसम् निस्साय ज्ल्वि- तक्क्बयम् पत्तो, अन्ने पि सत्ता किलेसेब्' एव कम्पन्ति, मया इमेसैः सत्तादम् कम्पनकिलेसे पबातुइब् वत्ततिति'' सो थितको व तिनि लक्क्बनानि सल्लक्खेत्वा विपस्सनम् वद्द्बेत्वा pacce- is kabodhinänaiii निब्बत्तेसि, सेसम् पुरिमसदिसम् एव. अत्ब्* एक- दिवसम् ते^ चत्तारो पच्चेकबुद्द्बा ब्बिक्क्बाचारवेलम् सल्लक्- . क्बेत्वा नन्दमालपब्ब्बारा निक्क्बम्म अनोतत्तदबे नाग- लतादन्तकत्त्बैः क्बादित्वा कतसन्रपतिजग्गना* मनोसिलातले त्बत्वा^^ निवासेत्वा पत्तचिवरम् आदाय इद्द्बिया आकासे उप्पतित्वा सो पन्चवन्नवलाबके मद्दमाना गन्त्वा बारानसिनगरद्वार- गामस्सा'* अविदारे ओतरित्वा ekasmiiii प्बासुकत्थाने चिवरम् पार्न्पित्वा " पत्तम् गहेत्वा द्वारगामम् " पविसित्वा पिन्दाय चरन्तो बोद्बिसत्तस्स गेबद्वारम् सम्पाप्न्निम्सु. बोद्बिसत्तो ते दिस्वा तुत्त्बचित्तो *^ गेबम् पवेसेत्वा^^ पन्नत्तासने निसिदा- 26 पेत्वा दक्क्बिनोदकम् दत्वा पम्तेन क्बादनियेन ब्बोजनियेन परिविसित्वा एकमन्तम् निसिदित्वा सम्ग्बत्त्बेरम् वन्दित्वा „ब्बन्ते, तुम्बाकैः पब्बज्जा अतिविय सोब्बति, विप्पसन्नानि क्बो इन्द्रियानि, parisnddbo** cbavivanno'S kin na kbo ärammanam

^ Bd madukho. ' C^ omit uäma * Bd -pati-. * M adds gopälakä. ^ C^ -satthlmpi, B^ -auttimhi. *' Bd adds so. ^ Bd adds tarii. ® ßd omits te. * Bd -patijaggiyamänä. ^^ Bd omits thatvS. *> Bd -गामकस्स. " C pärö-, ब्द् *र्त्त्बिपेत्वा. ^' ब्द् गामाद्वारम्. ^* Bd adds hatvä. *^ Bd pavisf-. ^* ßd -ä.

380 VH* सतुनिपाउ. 2. गन्द्बारवग्ग. (42.)

दिस्वा तम्हे इमैः भिक्खाचरियम् पब्बज्जम् उपगता" ति पच्छि, यत्बा च सम्घत्थेरम् एवम् ^ सेसे पि उपसम्कमित्वा पुच्छि. अथ्' अस्स ते चत्तारो पि जओआ ,,अहैः असुकरत्थे असकनगरे असकर्ल्गा नाम हुत्वा'^ ति आदिना नयेओअ अत्तनो अत्तनो अभिनिक्* 5 खमओअवत्थापि कथेत्वा पतिपातिया एकेकम् गाथम् आहम्स: 1. अम्ब्* आहइद् अद्दम् वनमन्तरस्मिम् निलोभासम् फलिनम्' सम्विराल्हम्, तर्न् अद्दसम् phalabetfi' विभग्गम्, तैब् दिस्वा भिक्खाचरियम् चरामि. 90. 10 s. सेलम् सुमत्तम्* नरविरनित्थितैः *

दन्" यगम् धारयि appasaddarii, दोतियन् च आगम्म अहोसि सद्दो, तन्ल् दिस्वा भिक्खाचरियम् चरामि. 91. 8. दिजा दिजम् कुनपम् äharantaiii' 15 एकम् समानम् बहका समेच्च

आहारहेता' परिपातयिम्सु, तर्न् दिस्वा भिक्खाचरियम् चरामि. 92. 4. उसभ्' आहम् अद्दम् याथस्स मज्झे चलक्ककम् वन्नबलापपद्दम्, 10 तर्न् अद्दसम् कामहेता' वितुन्नम्,

तर्न् दिस्वा भिक्खाचरियम् चरामिति. 93.

तत्थ अम्बाहमद्दैइ ति अम्बरुक्खम् अहम् अद्दसम्, वनमन्त- रस्मिन् ति vanaaritare^ ambavanam^he ति attiio, aamvirülhan ti 6ava44hi* taiii, tamaddasan ti tarn [uyySnato nikkhamanto* phalahetu vibhaggam

S5 पुन अद्दसम्, तर्न् दिस्वा ति तर्न् फलहेतु भग्गम् ^^ दिस्वा पतिलद्द्बसम्- वेगो पच्चेकबोधिनानम् उइब्बत्तेत्वा इमम् भिक्खाचरियम् पब्बज्जम् उपगतो ऽस्मि, तस्मा भिक्खाचरियम् चराम्स्ति इदम् सो फलहेतु विभग्गम् अम्- बरुक्खम्*^ दस्सनतो प(थाय सब्बम् चित्ताचारैब् कथेत्वा व कथेसि ^', से- सानम् विस्सज्जनेसु पि एस्' एव नयो, अयम् पन्' एत्थ अनुत्तानपददिपओआ * ',

80 selan ti manivalayam, naravlranitthftan*^ ti vTranaranitthitam*^ pandita-

^ omit evam. * Bd -um. ' all four MSS. -tu. * Bd -tham, B/ samutha. ' B<i -viduthitam , Bf -vadunithiUm. * all four MSS. -ri. ' Bd -pamä ara- hanUm. * Bd vanamantare. * C" -kkhaoto. ^^ B<I vibha-. ^^ Bd vibha|{ga- ambarukkhassa. * ' Bd daasesi. * * C^ -padadiiiä. > ^ Bd naravidünithiun. * ^ Bd vidüDagarehi uithitam.

3. Kumbhakär^ätaka (408.) 381

pnriBena* kaUn tf attho, yagan ti ekekasmim ekekam katva ekaih valaya> yogam % दिजा दिजन् ति गहितमैह्सपिन्दम् dijaifa अवसेसदिजा, कुनपमाह- rantan' ti tarn* mamsaplpdani आदाय बरन्तम्, समेच्च ति sami^antvä aannipatitvä, paripätayiihsö 'ति कोत्थेन्ता* auubandhiriisu, न्सब्बाहमद्- dan ti usabhaiii ahaiii addasaib, calakkakun ti calakakudharii*. 5

बोधिसत्तो एकेकम् गाथम् सत्वा „साधु भन्ते तुम्- हाकइद् एव्* एतैब् आरम्मपैः अन्न्रापन्" ति एकेकस्स पच्चेक- बुद्धस्स थोतिम् अकासि, तद् च पन चतुहि जनेहि देसितम् धम्मकथम् सुत्वा घरावासे अनपेक्खो हुत्वा पक्कन्तेस पच्चेकबुद्धेस भुत्तपातरासो सुखैः^ निसिन्नो भरियम् 10 आमन्तेत्वा ,,भद्दे एते चत्तारो पच्चेकबद्धा रज्जैन् पहाय पब्बजिता अकिन्चना अपलिबोधा पब्बज्जासुखेन^ वितिनामेन्ति, अहम् पन भतिया जिविकैः कप्पेमि, किर्न् मे घरावासेन, त्वम् पुत्तके सम्गन्हन्ति* गेहे वसा''^^' *ति वत्वा द्वे गा- था आब": 15

5. करन्दु^' दाम कलिन्गाओअम् ^' गन्द्बारानन् च नग्गजि निमिराजा विदेहादैः Fancälänan ca Dummokbo**,

एते रत्त्बानि हित्वान पब्बजिम्स्न् akiQcaoä. 94.

6. सब्ब्' एव्' इमे*' देवसमा समागता'*

अग्गि'' यथा पज्जलितो तथ्' एव्' इमे'% षो

अबम् पि एको चरिस्सामि^' ब्बग्गवि'^ बित्वान कामानि यत्बोधिकानिति'*. 95.

Täsaiii अत्थो'': भद्दे एस sariigbattherapaccekabuddho *^ दन्तपुरि^ iiäma iiagare करन्दु** नाम कलिन्गानैब् जनपदस्स राजा, दुतियो तक्कसिलानगरे ^^ नग्गजि नाम GaDdhäränaifa जनपदसेअ राजा, tatiyo Mitbilaiiagare Nimi नानिअ 05 यिदेबानैः Janapadasaa राजा, catottho Kampillaiiagare Dummukbo *^ नाम उत्तरपओचालानम् janapadaasa राजा, ते एवरापानि ratthäiii हित्वा अकिन्चना हत्वा pabbi^imstt'*, ime pana aabba pl vieuddhidevehi purimapaccekabuddhehi समाना एकतो aamägatä, यथा हि अग्गि पज्जलितो ओभासति tath' eva me ti'^ ima pi

' Bd -sehl. ' B^ -yugalaib? * C^ -paih mäba-, Bd gniiapamä aharitan. * hd omita taifa. ^ Bd kotento. * Bd calagakkakudbaih. ^ Bd >kha. " Bd omits पब्बज्जा. » C* -ति, ब्द् -ता. " ब्द् -सथा. " ब्द् अभाम्. *> B<t/karakan<)a. »» Bd/kaifali-. »♦ Bdmudukbo. »* C** vame, Bd/ pime. »• B<»/ omit aamä. " alt foar MSS. -i. >< B4/ -pime. ^* C^« eko ?a-, Bd eko vi-, B/eko casai. »Ofidaggavi. B/ aggivaib. >* Bd yatothitäniti, B/ satocaditÄni. ''^ Bd tasaattho. ** Bd .ro-. ** Bd kaTakaqdamko. " Bd -la-. *■ C" adds sabbeTame, has crosaed over aabbevane. '^ C^ omita ti, omits mf ti.

382 VII äatuuipäto. 2. ओअन्धारवग्ग. (42.)

तथ्' e^a* सिलादिहि पन्चहि गनेहि obhäaanti, यथा एते तत्बा अहम् प्ल्' एको cariaaämiti अत्थो, भग्गविति पन' भरियम् आलपद्, हित्वान कामाइन्ति राप्स्दयो वत्थुकामे हित्वा, यथोधिकानिति* अत्तइइओ odbivaaena' thftäni, इदम् वुत्तैः होति: रापादिओध्ल्तसेन * यथोधि^ ते वत्थुकामे पहाय अहम् पि 5 पब्बिजित्वा एको चरिब्सामिति, yatodhikaiiiti* पि पाथो, तस्स्' अत्थो: यतो उपरतो* ओधि एतेसन् ति यतोधिकानि उपरतकोत्थिसानि *°, पब्बजुसामिति चिन्तित- कालतो पत्थाय हि किलेसकामानैब् एको कोत्थाअओ उपरतो iiäma होति निरद्धो तस्स तत्थुभातो किमकोत्थासो पि उपरतो व ^* होतिति.

तस्स कथैः सुत्वा „त्नय्हम् पि खो सामि पच्चेक- 10 बुद्धानैन् धम्मकथम् सुतकालतो पत्थाय घरे" चित्तम् न सन्थातिति" वत्वा:

7. अयम् एव कालो'\ न हि अन्नो अत्थि, ' अन्न्सासिता मे न'* भवेय्य पच्छा,

अहम् पि एका" चरिस्सामि भग्गव 15 सकुनि व मुत्ता पुरिसस्स हत्था ति 96.

इमाम् गाथम् आह.

तत्थ न्नुसासिता मे न^^ भवेय्य पच्च्]हा ति अनुअआसको *^ ओवादको न भवेय्य दुल्लभत्ता ओवादकानरो, तस्मा अयम् एव pabbi^itum*^ कालो उअ Iii अन्नो अत्थ्त्ति दसेएति, एअकनि व मुत्ता त्ल् यथा सकुनिकेन गहेत्वा सकुन- 90 पच्छियम् खित्ताऔ aakunisu तस्स हत्थतो मुत्ता एका aakuni अदिलपथम् उम्- घयित्वा यथारुचितैः थाउअम् गन्त्वा एकिका " चरेय्य तथ्&हम् ^* पि तव हत्- थतो मुत्ता एका'° व चरिस्सामिति सयम् पि पब्बजितुकामा हुत्वा एवम् fiha.

बोधिसत्तो तस्सा कथैः सत्वा तन्हि'' अहोसि. पन बोधिसत्तैः वन्चेत्वा पुरेतरम् पब्बजितुकामा „सामि पाओइ- 95 यतित्थम् गमिस्सामि दारके ओलोकेहिति** घतम् आदाय गच्छन्ति '* विय पलायित्वा नगरसामओते तापसानम् सन्तिकम्" गन्त्वा पब्बजि. बोधिसत्तो तस्सा अनागरोअनम् नत्वा सयम् दारके पोसेसि. अपरभागे तेसा थोकम् वद्धित्वा अत्तनो अयनाय'* जाननसमत्थतम् '^ पत्तेसु'''^ तेसम् विमम्सनत्थम् एकदि-

1 C'^ omits tatheva and adds me. ' hd adds pabbegitvä. ' Bd omits pana. * Bd yatothitäniti. » C* ovadi-, Bd othi-. « C* ovadhl-, Bd odi-. ' C** ya- थाधि. * ब्द् यतोथिकानिति. ब्द् -रि-. " ^a वा. ब्द् अगारे. »^ C*» -ले, B/अयमो काको. *' C* चे न, ब्द्^-सिका neva. ** C** add va. " Bd -siko. 1" Bd pabba(]Jita. ^' Bd adds va. Bd तथा अहम्. >* ब्द् एकिका. '<> bd -i. »* all three MSS. -i. " Bd -ke. «» Bd äyäuaya. ** Bd -kam. " C* patthosu, Bd sampatteau pi.

3. कुम्भकारजातक. (4(*S.) B83

वसैः भत्तम् पचन्तो थोकैः उत्तन्दलैः पचि एकदिवसम् थोकैः किलिद्नैः एकदिवसम् सपक्कैब् एकदिवसम् अतिकिलिन्नम् एकदिवसम् अलोनम् ^ एकदिवसम् अतिलोनम्^ दारका y^täta अज्ज भत्तम् उत्तन्दलैः अज्ज अतिकिलिओदम्' अज्ज सुपक्कम्' अज्ज अलोनकम्* अज्ज अतिलोनन्^'* ति कथेसोम्. बोधिसत्तो' „आम 5 ताता^' ति वत्वा चिन्तेसि : ,,इमे दारका इदानि आमपक्कलोनिकालोनिका- m '' जानन्ति, अत्तनो धम्मताय jivitaiii सक्खिस्सन्ति, मया पब्- बजितम् वत्ततिति**. अथ ते दारके नातककुलानम्^ दस्सेत्वा^ इसिपब्बज्जैः पब्बजित्वा दगरसामन्ते येव वसि. अथ नम् एकदिवसम् बारानसियम् भिक्खाय चरन्ति ^^ परिब्बाजिका दिस्वा 10 वन्दित्वा ;,अय्य दारका ते नासिता मान्ने'^ ति आह. महासत्तो »य्दहैः दारके ओआसेरोइ, तेसम् अत्तनो अयनायजाननकाले*' पब्- बजितो ऽम्हि, त्वैः तेसम् अचिन्तेत्वा पब्बज्जाय अभिरमा^' *ति वत्वा ओसानगाथम् आह: 8. अमम् पक्कन् च जानन्ति अथो लोनम् अलोनिकम्'% i5

तम् अहम् दिस्वा पब्बजिम्, चर्* एव'* tvaiii चराम्* अहन् ति. 97.

तत्थ तम् अः अन् ति तर्न् aharii दारकानम् किरियैः दिस्वा पब्बिजितो, च- लेव^^ त्वम् चरामहन् ति त्वम् पि भ्ल्क्खाचरियम् एव चर, अहम् पि भिक्खाचरियम् एव चरिस्सामिति.

इति SO परिब्बाजिकम् ओवदित्वा उय्योजेसि. सापि ओवादम् ग- इओ हेत्वा महासत्तम् वन्दित्वा यथारचितम् थानम् गता*^ थ- पेत्वा किर तर्न् दिवसम् न ते पुन अन्नमन्नम् अद्दसम्स. बोधिसत्तो'* झानाभिन्नम् निब्बत्तेत्वा ब्रह्मइओकापगो अहोसि.

सत्था इमम् देसओअम्^^ आहरित्वा'^ जातकम् समोधानेसि : (सच्त- परियोसाने पन्चसता भिक्खा अरबत्ते पतित्त्बहिम्सु) „तदा द्म्ता 85 उप्पलवन्ना अहोसि, पुत्तो राहुलकुमारो, परिब्बिगिका राहुलमाता, परिब्बाजको'* अबनि एवा** 'ति. कुम्भकारजातकम्'^

> Bd .nakaih. > Bd ajja kitinam. * Bd adds ajja atikilinnam. * Bd I0-. » Bd -nakan. * Bd गत्वा बोदिसत्तो ^ज. ^ C^ -काति, ब्द् पक्कलोनिकानि. * ब्द् नातेकाओअम्, C* -तलनम्. * ब्द् दत्वा पतिच्छापेत्वा अओइम लत इमे दारके साधुकम् पोसे* ह्त्ति वत्वा सो नातकानम् . paridevantänaiii अन्नेव नगरा निक्खमित्वा. ब्द् -तम्. ** ग्क् आनाय-, ब्द् आयिनय. " Bd/ -na-. ** C* careva corr. to caretha, Bd caredba. ^* carava corr. to caretha, Bd caretha. ^^ Bd gamtvä. ^* Bd adds ca. ^^ Bd dhammade-. ^^ Bd adds saccäni pakäsetvä. ^* Bd adds pana. '<> Bd adds tatiyaiü.

384 VJI. Sattanipätt. 2. Gaiidbmvagga (42.)

4. Dalhadhamroaiätaka.

«I

Ahance दल्हधम्माया' *ति. इदम् सत्था कोसम्- बियम् दिस्साज घोसिकारामे' यिहरन्तो उदेनस्स रन्नो भद्- दततियहत्थिनिम्' आरब्भ katbesi. Taesa pana hattbiniya'

5 लद्धविधानन् च उदेनस्स रजतम्सो च मातन्गजातके आतिभविस्- सलि. एकदियसम् पन हत्त्बिनि नगरा निक्खरोअन्ति भगयन्तम् पातो र ari^aganaparivutain अनोपमाय बुद्धसिरिय नगरम् पिन्दाज पविसन्तम् दिस्वा तथागतस्स पादउइआले nipajjÜTä „भगया सब्बन्ना सब्बलोकनित्थारि^, उदेनो तम्सराजा^ मम् तरुनकाले कम्मम् नित्-

10 इबरितुम् समत्त्बकाले *इमम् निस्साय* ज्त्यितन् च रिग्जन् च देयिन्^ च लद्द्बा' ति पियायित्या महद्तम् परिहारम् अदसि, सब्बालम्कारेहि अलम्- करित्या^ तित्थनत्थाने ' एअन्द्बपरिभन्दम् "* कारेत्या*' समन्ता चित्र- सानिम् परिक्खिपपेत्या गन्धतेलेन दिपम् जालेत्या " द्बामतत्तकम् ^' इहपापेत्या करिसछद्दनत्त्बाने ' * सुयन्नकताबम् पतित्त्बापेत्या मम्

15 चित्तत्थरकपित्त्बे ' ^ त्बपेसि, r&गारबन् च '* मे नानग्गरसब्बोजनम् '^ दापेसि, इदानि पन मे महल्लककाले '" कम्मम् नित्थरितुम् असमत्- त्बकाले सब्बम् तर्न् परिहारम् अच्छिन्दि, अनाथा निप्पच्चया हुत्या अरन्ने केतकानि खादन्ति^* जियामि, अन्दम् मय्हम् पतिसरदम् n* अत्थि, उदेनम्'^ मम गुनम् सल्लक्खापेत्या पोरानकपरिलिआरम् मे

90 पतिपाकतिकम् कारेत्ब भगया** 'ति परिदेयमाना तथागतम् याचि. सत्था „गच्छ त्यम्, अहम् ते रन्नो कथेत्या यसम् पतिपाकतिकम् कारेस्सामिति*' यत्या रन्नो नियेसनद्यारम् अगमासि. रिग तथ्स्गतम् पयेसेत्या अन्तोनियेसने *' बुध-पमुखस्स भिक्खुसम्घस्स'' म- हादानम् पयत्तेसि. सत्था भत्तकिच्चपरियोसाने अनुमोदनम् क-

95 ronto „mahäräja Bbaddayaükä kahan** ti puechi. „Na जानामि भन्ते** ति. «»Mahär^a उपकारकानम् यसम् दत्या महल्लककाले गहेतुम्" नाम न यत्तति, कतन्नुना कतयेदिना भयितुम् यत्तति, भद्दय-

तिका इदानि मबल्लिका जर्ल्यिन्ना अनाथा हुत्वा अरन्ने केतकानि खादन्ति ^*

जियति, तर्न् '^ जिन्नकाले अनाथम् कातुम् तुम्हाकम् अयुत्तन्** ति भद्-

सो दयतिकाय गुनम् कथेत्या ,, सब्बम् पोरानकपरिहारम् पाकतिकम् '*

1 Bd abam ve dbjmmassä. '^ Bd -sitä-. ' hd adds sä. * -ri, Bd lokani-

tharanaifa. ^ Bd ca räjä. * Bd adda maya. ' Bd devin coir. to devi. * C^ -rl, C* -ri corr. to -ri. Bd lithatbäne. Bd gaiidheiia pa-. " Bd adda matia- kesuvannatärakavitäiiam baiidhäpetvä. " B<i jaläpetvä. >' B<I dhumakatäba- kaih " Bd -cbadanatbäiie. ** Bd cltUtiharanapltb© ca- *• C* räjShanca, lajärabamba. »' Bd -iiaJSca. C* -la. »• C^ Bd -ti, -ti corp. to -li. «*» Bd .naräjäfiam. *-" Bd anto - - pavesetvä. *' Bd omita bbikkbu ''Bdjaht-. '* all three MSS. -ti. " Bd omits tarn. " Bd patipä-.

A. आअल्हधम्मजाउक. (409.) 385

करोहिति** रत्वा पक्कामि. रिग तथा अकासि. „तथगतेन किर भद्दयतिकाज गुने' कथेत्वा पोरानकयसो पतिपाकतिको कारितो*'* ति सकलओअगरम् पत्थरि. भिक्खुसम्घे पि^ पयत्ति पाकता जाता, अथ * भिक्खा धम्मसब्बाजम् कथम् समुत्थापेसुम् : ,,äTU8o सत्थारा किर भद्दयतिकाज गुनम् कथेत्या पोरानकयसो पति- 9 पाकतिको कारितो*' ति. सत्था आगन्त्या „काय नु हाइअ भिक्खये एत- रहि कथाय सन्निसिन्ना" ति पुच्छित्या „इमाय नामा** 'ति युत्ते „न भिक्खये इदान्* एय पुब्बे पि तथागतो एतिस्सा गुनम् कथेत्या नत्- थम्' यसम् पतिपाकतिकम् ' कारेसि येया** *ति यत्या अतितम् आहरि:

अतिते बारानसियैः दल्हधम्मो नाम राजा रज्जम् 10 कारेसि. तदा बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्- पत्तो तर्न् राजानम् उपत्थहि. सो तस्स सन्तिका महन्तैः यसम् लभित्वा अमच्चरतनत्थाने* अत्थासि. तदा तस्स

^

रन्नो एका ओत्थिव्याधि थामबलसम्पन्दा महब्बला आहोसि. एकदिवसम् योजनसतैः गच्छति, रन्नो दातेय्यहरनकिच्चम् 15 करोति, सम्गामे युद्धैन् कत्वा सत्तुमद्दनर्ह् करोति. राजा y,अयम् मे बहापकारा'* ति तस्सा^ सब्बालैह्कारम् दत्वा उदेनेन भद्दवतिकाय दिन्नसदिसम् सब्बपरिहारम् दापेसि. अथ्* अस्सा जिन्नदुब्बलकाले राजा सब्बम् यसम् गन्हि. ततो पत्- थाय अनाथा हुत्वा अरन्ने तिनपन्नानि खादन्ति ज्ल्वति. अथ्* 90 एकदिवसम् राजकुले भाजनेसु अप्पहोन्तेसु राजा क्न्म्भकारम् पक्कोसापेत्वा ,,भाजनानि किर न-प्पहोन्तिति*' आह. „गोमया- हरनयाओअके योजेतुम् गोने^ ओअ लभारोइ देवा" *ति. राजा तस्स कथम् स्न्त्वा „अम्हाकम् ओत्थिव्याधि कुहिन्"'' ति पुच्छि. „अत्- तनो धम्मताय चरति देवा'* 'ति. राजा ^^इतो* पत्थाय तर्न् 3^ योजेत्वा गोमयम् आहरा'* 'ति तर्न् कुम्भकारस्स अदासि. कम्- भकारो 9,साध देवा" 'ति तथा अकासि. अथ्' एकदिवसम् नगरा निक्खममाना*^ नगरम् पविसन्तैः बोधिसत्तम् दिस्वा'* तस्स पादमाले निपज्जित्वा परिदेवमाना „सामि, राजा मम् तरनकाले बहापकारा ति सज्लक्खेत्वा महन्तम् यसम् m

* Bd -narä. * Bd omita pati. * C*« -ghesu hi, * hd adds te. * C* nattam, C* nattaib corr. to iiattham. * Bd amacce thäne. ^ Bd oniiu gone. ^ Bd kahaiii.

* C^ ततो. ^^ C^ iiikkbammanänagarani, ब्द् निक्खमानस्सायरो, C* निक्खम्- ममाता. *' Bd adds vanditvä.

जतक. IIL 25

386 ^11- Sattaofpäta. 2. गन्धारवग्ग. (42.)

दत्वा इदानि महल्लककाले सब्बम् अच्छिन्दित्वा* मयि चित्तम् पि न करोति, अहैः' अनाथा अरन्ने तिनपन्नानि खादन्ति* ज्त्- यामि, एवम् दक्खप्पत्तम्* इदानि यानके^ योजेत्निः कुम्भ- कारस्स अदासि, थपेत्वा त्न्म्हे अन्नम्* रोअय्हम् पतिसरनम् 5 n' अत्थि^ मया रन्नो कतापकारम् तुम्हे जानाथ ', साधु दानि^ मे नत्थम् यसम् पतिपाकतिकम् करोथा'* 'ति वत्वा तिस्सो गाथा अभासि : 1. अहन् चे' दल्हधम्माय'° वहन्त्त्* नाभिराधयिम् नुदन्ति** न्रसिम् ^"^ सल्लम् युद्धे विक्कन्तचारिनि *'. 98. 10 o. न ह नान ^* राजा जानाति मम विक्कमपोरिसम् सम्गामे सुकतन्तानि दातविप्पहितानि*^ च. 99. 9. सा^* नानाहम् मरिस्सामि अबन्धु अपरायिनि",

तथा'^ हि कुम्भकारस्स दिन्ना छकनहारिका ति. 100.

तत्थ वहन्तिति दोतेय्यहरनम् ^^ सम्गामे बलकोत्त्बभेदन् ति'° तर्न्

15 tamkiccaiu'^Tahantl^' nlttharanti'', nudanti'^ urasim*' sallan ti arasmim

बद्धर्ह्'^ खन्दम्'^ असिम् सत्तिम् वा'^ युद्द्बकाले सत्तानरा उपरि अब्बि-

बरन्ति'^, विक्कन्तचारिन्त्ति विक्कमम्^* कत्वा parabaianjayena'^ yuddbe'^

तिक्कन्तगामिनि, इदम् तुत्तम् बोति : सचे सामि अहम् इमानि किच्चानि करोन्ति '*

रन्नो दल्बद्बम्मएस चित्तम् nfirädbayiib न परितोसेसिम् को दिनि अन्नो तस्स

80 चित्तम् आराधेस्सतिति'^, ममविक्कमपोरिसन् ति मया कतम् पुरिसपरक्-

कमम्, सुकतन्तानि ति सुकतानि यत्ब्स्'^ कम्मान्' एव कम्मन्तानि वनान्'

एव वनन्तानि'* एवम् इध सुकतन्तानि ति'* वुत्तानि, दातविप्पहितानि"

'ति गले pannaiii बन्धित्वा असुकरआनो नाम देबिति पबिताय मया एकदिवसेन्*

एव योजनसतम् गन्त्वा कतानि '^ दातपेसनानि च, न b अ नान r ä j ä j ä u ä titi "

25 नान^^ तुम्बाकम् r^ä एतानि मया कतानि किच्चानि न जनाति, अपरायिन्त्ति

1 hd anicch-. ' Bd adds pana. « all three MSS. -i. * Bd adds mara. * C^ -kam. « Bd anno. ' B<« jSnäpetha. ^ ßd idä-. » C* ahace? Bd abam ve. »^ Bd -mmassa. " C** -ti, Id duranti corr. to daranti. " Bd -si. » C* -चारिनि, -चारिनि, ब्द् -चारानि. ** न्हनु, ब्द् नुसानु. '* C*^ दातम्-, C* dütiih corr. to दातम्-, ब्द् दुत-. ** C* या. *' ब्द् अबन्धुमरगयिनि. ** ब्द् तदा. Bd -na. ^^ hd balavakotbakabbinnanam. ''^ C^ nicca. >* all three MSS. -ti. " C^ -ti, Bd nitbaranti. '* C** -ti, Bd omits nudanti. " Bd ban- dhaih. " C* baddbarii, Bd omits khandam. " Bd omits s. vä. " C* abbiranti, C abbianti, Bd abhihäranti. '* Bd utakkamarii parakkamath. Bd parabale sakalavi-. " Bd -ena. »=» C" -i, Bd omits karonti. " Bd -dbayissa-. " Bd adds bi. ^^ C* वनत्ताति. '^ ब्द् एवमिध सुकत्बानेव सुकन्तकानिति. '^ ब्द् दुतविप्पतितानि. ^^ iid तानि. '' C^' जानाति, ब्द् नुन राजा न जानातिति. *^ ब्द् ननु.

4. दल्हधम्मजाउक. (409.) 387

अप्पतित्था अप्पतिसरपा, तथा हिति तदा हि^, अयम् एव पाथो, दिन्ना ति अबम् रन्ना छकनहारिकम् ^ कत्वा कुम्भकारस्स दिन्ना त्ल्.

बोधिसत्तो तस्सा कथम् सुत्वा „त्वम् सोचि, अहम् रन्नो कथेत्वा तव यसम् पतिपाकतिकैः करिस्सामिति'* तर्न् समस्सासेत्वा नगरम् पविसित्वा भुत्तपातरासो रन्नो सन्तिकम् ^ गन्त्वा कथम् समुत्थापेत्वा „महाराज, ननु त्न्म्हाकम् असाका नाम ओत्थिव्याद्बि' असुकत्थाने च असुकत्त्बाओए च न्रे सल्लैः बन्धित्वा सम्गामम् नित्थरि, असुकदिवसम् नाम गि- वाय पन्नम् बन्धित्वा पेसिता* योजनसतम् अगमासि, तुम्हे पि 'स्सा महन्तम् यसम् अदत्थ% इदानि कुहिन्'*' ति. ,,तम् लो अहम् क्न्म्भकारस्स गोमयाहरनत्थाय ' अदासिन्" ति. अथ नैः बोधिसत्तो „युत्तम् नु खो^ महाराज तुम्हाकम् तर्न्* क्न्म्भकारस्स यानके योजनत्थाय दातुन्" ति वत्वा*^ ओवाद- वसेन चतस्सो गाथा अभासि :

4. यावतसिम्सति^* पोसो तावद् एव पविनति, अत्थापाये जहन्ति** नम् ओत्थिव्याधिम् व^' खत्तियो. 101.

5. Yo pnbbe katakalyäno katattho nävabujjhati

अत्था तस्स पैन्ज्जन्ति ये होन्ति अभिपत्थिता'^ 102.

6. यो पब्बे कतकल्यानो कतत्थो-m-अनुब्न्ज्झति**

अत्था तस्स पवद्धन्ति ये होन्ति अभिपत्थिता'\ 103. »o

7. तर्न् वो वदामि भद्दम् वो** यावन्त्' एत्थ समागता: सब्बे कतन्नुनो होथ, ciram^saggamhi थस्सथा" 'ति. 104.

तत्थ पथमगाथाय ताव अत्थो: इध्' एकच्चो अनोआनिगातिको poso yävat«^- giihsati'® याव इदम् नाम मे अयम् कात्निः सक्खिस्सतिति पच्चासिम्सति तावद् एव तर्न् पोरिसम् पविनति ^* भजति सवति, तस्स पन अत्थापाये वद्धिया अप- 86 गमने परिहिनकाले तम्'^ नानाकिच्चेसु पत्थितम् पोसम् एकच्चे बाला इमम् ओत्थिव्याधिम् अयम् खत्तियो विय जहन्ति, कतकल्यानो ति परेन अत्तनो कत- कल्यानकम्मो'^ कतत्थो ति निप्फादितकिच्चो, नावब्न्ज्झतिति पच्छा तर्न्

* ब्द् तेदा हि ति तथा hi. * C^ -kä, C* -ka corr. to -kam, B<« chakalakahärikä.

* ब्द् ओधि-. * ब्द् -स्ल्त्वा. * C^ अदत्था, C* corr. to -a, B^ adatta. Bd kahan. ^ C** -yaha-. * B^ na yuttam kho. Bd katham. '<* Bd add» ranno. 11 Bd -ti. " Bd -dhi va, C*« -dhiii ca. *' Bd -pattiyä. i* Bd omits m. »* Bd अतिपत्तिया. »* ब्द् भद्दन्ते. *^ ब्द् वसत्था. ßd -titi. " Bd pag- ganhati, C* pavirati. ' °Bd taiii tarn. "' Ok -nokammo.

25*

388 VII. सत्तनिपाउ. 2. गन्धारवग्ग. (42.)

parena kataiii npakaram tassa' जराजिन्नकाले न सरति अत्तना^ dinnam pi ya» saiü puna ganbati, palnjjaDtiti bh^anti' nassanti, ye bonti abhipat- त्बिता ति ये केचि अत्त्बा* इच्छिता नाम बोन्ति सब्बे uaasantiti दिपेति. मित्त- दाभिपुग्गलस्स हि पत्त्बितपत्थितम् अग्गिम्बि पक्क्बित्तब्\)arö विय 'नस्सति, क- 6 तत्थो मनुबुज्ज्बतिति कतत्त्बो अनुबुज्ज्बति, मकारो vyanjaDasaudblvasena gabito, tarn vo वदामिति तेउअ कारनेन तुम्बे वदामि, त्बस्सत्बा' 'ति कतन्नुनो बुत्वा ciraiii* कालैः सग्गम्बि दिब्बसम्पत्तिम् अनुब्बवन्ता पतित्त्ब* बिस्सत्ब.

एवम् मबासत्तो राजानम् ädiih कत्वा सन्निपतितानम् ^ 10 सब्बेसम् ovädaiii अदासि. तर्न् सुत्वा राजा ओत्थिव्याधिया यसम् पाकतिकम्^ अकासि बोधिसत्तस्स च ओवादे थत्वा* दानाद्ल्नि पुद्दानि करित्वा*^ सग्गपरायनो अहोसि.

सत्था इमम् देसनम् ^ ' आहरित्वा जातकम् समोधानेसि : ,ष्तदा त्थिय्याधि भद्दयतिका अहोसि, राजा Änando, अमच्चो*^ अहम् एया" 15 *ति. दल्हधम्मजातकम् ".

5. सोमदत्तजातक.

To mam pure paccudetiti. Idam सत्था जेतवने वि- हरन्तो अन्नतरम् महल्लकम् आरब्भ कथेसि. सो किर्' एकम् सामनेरम् पब्ब्^'एसि. सामनेरो'^ तस्स उपकारको'^ तथारापेन

99 रोगेन कालम् अकासि. महल्लको तस्मिम् कालकते^* रोदन्तो^^ परि- देरन्तो विचरति. तर्न् दिस्रा भिक्खा धम्मसभायम् कथम् सम्- उत्थापेसुम्: „आवुसो असुकमहल्लको सामनेरस्स कालकिरियाय रो- दन्तो*^ परिदेयन्तो विचरति मरनसतिकम्मत्थानरहितो मन्ने* ' ति. सत्था आगन्त्वा „काय नु *त्थ भिक्खवे एतरहि कथाय सन्नि-

S5 सिन्ना" ति पुच्च्बित्रा „इमाय नामा** *ति युत्ते „न भिक्खवे इदान्* एय पुब्बे p' एस इमस्मिम् मते रोदति येया" *ति यत्या अतितम् आहरि :

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेओते बोधिसत्तो सक्कत्तैः कारेसि. अथ्* एको कासिनिगमवासि- ब्राह्मनमहासालो कामे पहाय हिमवन्तम् पविसित्वा इसि-

* Bd upakarakassa. * B^ attädina. ' C^ bbanjantl. * Bd omits attbS. ' Bei यम्यत्बा. " ब्द् च्त्र. ^ ब्द् सेनापतिकानम्. ^ ब्द् पतिपा-. ' Bd adds ciraih. ^^ Bd katvä. '■ Bd dbammade-. *^ Bd adds pana. >* Bd adda CA- futtbarii. 5. Gfr. snpra p. 213. ^* Bd so sä-. >^ Bd adds बुत्वा. ** ब्द् . कालम् करोन्ते. ^^ ब्द् रोदे-.

5. सोमदत्तिजातक. (410.) 389

पब्बज्जैः पब्बजित्वा उन्छाचरियाय वनमालप्लिअलेहि * यापेन्तो' एकदिवसम् फलाफलत्थाय गतो एकम् हत्थिच्च्बापम् दिस्वा अत्तनो अस्समम् आनेत्वा पुत्तत्थाने थपेत्वा Somadattö ति *S8a नामम् कत्वा तिनपन्नानि खादापेन्तो पतिजग्गि. सो व- यप्पत्तो महासारिरो ह्न्त्वा एकदिवसम् बहुम् गोचरम्' ग- 5 हेत्वा अजिरकेन दुब्बलो अहोसि. तापसो तर्न् अस्समपदे* क- त्वा फलाफलत्थाय गतो. तस्मिम् अनागते येव हत्थिपोतको कालम् अकासि. तापसो फलाफलम् गहेत्वा आगच्छन्तो „अन्नेसु मे दिवसेसु* प्न्त्तो पच्चग्गमदैः करोति, अज्ज न दिस्सति, कहन् नु खो गतो" ति परिदेवन्तो पथमैः गाथम् आह: <o 1. यो रोअम् पुरे पच्चुदेति अरन्ने दारम् आयतो

सो न दिस्सति मातन्गो, Somadattö kuhiih गतो ति. 105.

तत्थ पुरे ति इतो पुरे, पच्चुदेति पच्चुग्गच्छति, अरन्ने दारन् ति imasDiim निम्मनुस्से अरन्ने मम् दारैति पच्चुदेति, आयतो ति आयामसम्पन्नो.

Evam paridevamäno ägantvä tarn camkam anakotiyani patitaih is दिस्वा गले गहेत्वा^ परिदेवनवसेन्* एव^ द्न्तियम् गाथम् आह: 9. Ayam va" so mato seti allapimkam va chijjito',

भुम्या निपतितो सेति, अमरा ^' वत kuiijaro ति. 106.

तत्थ अयम् ^ति " विभ्स्वनत्थे ^' वसद्दो ^*, अयैब् एव सो aniio ति तर्न् विभावेन्तो एवर आह, अल्लपिम्कन्'^ ति मालुवलतायथ् अग्गपवालम्**, 40 छिज्जितो^^ ति छिन्नो, गिम्हकाले मज्झन्तिकसमये'^ वालिकपुलिने ^ ^ नखेन छिन्दित्वा पतितो मालुतलताय अग्गम्कुरो ^'^ व्ल्या 'ति वुत्तम् होति, भुम्या^° ति भामियैति, अमरा-^ वता 'ति मतो" वत, अमरिति पि पाथो.

तस्मिम् खने सक्को लोकम् ओलोकेन्तो** „अयम् तापसो प्न्त्तदारम् पहाय पब्बजितो, इदानि हत्थिपोतके पुत्तसन्नम् >5 कत्वा परिदेवतिय् सइह्वेजेत्वा" नम् satiih पतिलाभेस्सामिति *'" तस्स अस्समपदम् आगन्त्वा आकासे थितो ततियम् गाथम् आह:

^ Bd -phaläphalehi. ^ Bd adds väaarii kappesi. ' Bd bahubhojanaih. * Bd -dese. ' Bd divasesu me. * Bd adds ca. ^ Bd -देवमानो. * ब्द् वा. * ब्द् अल्लसिन्गम् व वच्छितो. ^^ ब्द् भुम्मा. '* so all three MSS. '^ Bd väso. " Bd -nattho. '* all three MSS. vä-. »» ßd -gifigan. ^* Bd -lata agga- babalaiii va. »^ Bd vanchito. »« B<I adds tattha. " Bd -käpuliine. ^ Bd aiikuro. >* Bd bhummä. <> so all three MSS. " C^ amato. ** Bd adds tarn disvä. '^ Bd adds ca. '* C^ -la-, Bd -labbäpessämiti.

390 ^^11- सत्तनिपाउ. 2. गन्धारवग्ग. (42.)

8. अनागारियुपेतस्स विप्पमुत्तस्स चेतसो (Gfr. सुप्रप्. सु.) समनस्स न तर्न् साधु यम् पेतम् अनुसोचसिति. 107. तस्स वचनैः सुत्वा* चतत्थम् गाथम् आह:

4. सम्वासेन हवे सक्क मन्न्स्सस्स मिगस्स

5 हदये जायत्ल्* पेमम्, तर्न्" न सक्का असोचितुन् ति. 108.

तत्थ मिगस्स ति इमस्मिम् थाउए सब्बे पि तिरच्छाना मिगा ति वुत्ता, तन् ति पियायितम् ^ सत्तम्.

अथ नम् ओवदन्तो^ सक्को द्वे गाथा अभासि:

5. Matam marissaiü rodanti ye rndanti lapanti ca^

10 इसि र्न्दि", रोदितम् मोघम् आह 8अन्तो..\ 109.

6. Kanditena have*^ brahme mato peto samatthahe,

सब्बे सम्गम्म रोदाम अन्नमन्नस्स नातके ति. 110.

तत्थ ये रुदन्त्ल्* लपन्ति च्स् 'ति ब्राह्मन*^ ये सत्त रोदन्ति च परिदेवन्ति च सब्बे ते मतम् यो च मरिस्सति तर्न् रोदन्ति, तेसम् येव रोदन्- 15 तानम् अस्सुसुल्ल्खौअकालो n' अत्थि, तस्मा tvarii इसि ^ओदि^^ किम्कारैन्स्: रोदि- तम् मोघमाह सन्तो पप्दिता हि*' रोदितम् निप्फलन्^' ति वदन्ति, मतो पेतो ति यदि एस पेतो ति सम्क्बैः गतो मतो रोदितेन समुत्थहेय्य एवम् सन्ते सब्बे पि मयम् समागन्त्वा अन्नमन्नस्स नितके रोदाम किम् निक्कम्मम्'* अच्छामा 'ति.

SO तापसो सक्कस्स वचनम् सत्वा satiih पतिलभित्वा वित-

सोको" अस्सानि मज्जित्वा^^ सक्कस्स थुतिवसेन सेसगाथा^^ आह:

7. Ädittaih वत मम् सन्तम् घतसित्तम् *^ व पावकम् वारिदा विय osincaifa'" सब्बम् निब्बापये दरम्*^ 111.

8. अब्बहि'^ वत मे सल्लैः यम् आसि'^ हदयनिस्सितैः 95 यो मे सोकपरेतस्स प्न्त्तसोकैः अपाओउदि. 112.

> Bd adds तापसो. '^ ब्द् -ते. ' ब्द् तन्. * ब्द् पायायतम्. * ब्द् ओवादे-. * C* rudi, Bd rodi. ^ so all three MSS. ; two syllables wanting ; wrongly cor- rected supra p. 214. * C^ äve. C^« ro-. »^ Bd brahme " C^ roda. " Bd pari. ** Bd -lam, omitting ti. ** so C** instead of निक्कम्मा? cfr. सुप्र p. 214; ब्द् किन्ति कस्मा. ** ब्द् गत-. ** लिद् मुन्जित्वा for पुन्जित्वा ओर् पुन्- छित्वा. *^ ब्द् सेसम् पि गाथम्. Bd ghata-. ^* Bd osittam. Bd radaih. C* -hi, Bd dhabbuli. " so all three xMSS. ; cfr. supra p. 215.

6. ससिमजाउक. (411.) 391

9. सो *हम् अब्बाल्हसल्लो ऽस्मि वितसोको अनाविलो,

न सोचामि न रोदामि तव स्न्त्वाद वासवा' *ति. 113. हेत्था वुत्ता* येव.

एवम् सक्को तापसम् ओवदित्वा^ सकत्थानम् एव गतो.

सत्था इमम् देसनम्^ आहरित्वा जातकम् समोधानेसि : „तदा 5 हत्थिपोतको सामनेरो अहोसि, तापसो महल्लको, सक्को ^ अहम् एरा** ति. सोमदत्तजातकम्*.

♦a;

6. सुसिमजातक.

कालानि केसानि पुरे अहेसुन् ति. इदम् सत्था जेतयने यिहरन्तो महानेक्खम्मम्^ आरब्ब्ब कथेसि. तस्मिम् हि^ स- लो मये भिक्खा द्बम्मसब्बायम् न्ल्सिदित्या दसबलस्स नेक्खम्मम् * तन्नयिम्सु. सत्था आगन्त्या „काय नु *त्थ भिक्खये एतरहि क- थाय saxmiainiiä** ति पुच्छित्या „इमाय नामा** *ति युत्ते „अनच्छरियम् भिक्खये मया इदानि अनेकानि कप्पकोतिसतसहस्सानि पारितपार- मिना^' महानेक्खम्माभिनिक्क्लिअमनम्^', पुब्बे p* अहम्'' तियो- 15 जनसतिके कासिरत्थे '* न्ग्जम् छद्देत्या नेक्खम्मम् *^ निक्खन्तो येया*' 'ति यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो t'assa पुरोहितस्स अग्गनिअहेसिया कुच्छिस्मिम् '* निब्बत्ति. तस्स जातदिवसे येव बारानसिरन्नो " प्न्त्तो जायि '^. सो

w

तेसम् दामगहनदिवसे महासत्तस्स सुस्त्मकोमारो ति ** दामम् अकम्सु राजपुत्तस्स ब्रब्मदत्तकुमारो ति. बारान- सिराजा „पत्तेन मे सद्द्बिम्'^ एकदिवसे जातो" ति बोधिसत्तम् आनापेत्वा^* धातियो दत्वा तेन सद्द्बिम् एकतो व वद्धेसि. ते न्भो पि वयप्पत्ता अभिरापा देवकुमारवन्निनो '"^ बुत्वा w

* B^ निआकावा. '^ C^ ओमित्स् ता, ब्द् बेत्का वुत्तत्था. * ब्द् -सस्स ovädaiii दत्वा.

»•

* Bd dhammade-. ^ Bd adds pana. * Bd adds pancamam. ^ Bd महाभिनिक्ख- मनम्. ब्द् ओमित्» हि ब्द् निक्खमनम्. " ब्द् दानि. " C^ -मिता, -पारिमिन corr. to -पारमिना, ब्द् -पारमिदा. ^* ब्द् mäbhiriikkhautarii. '' ब्द् पाहैः. 1* B<ikäsika-. ^'^ Bd omlts ne-. >* Bd kucchimhi. " Bd adds pi. ^^ Bd विजायि. '* ब्द् तिस्स. ब्द् बारानसि brabmadattena saddbiiii. *^ to all three MSS. instead of äiiä-? " B^ -vattino.

392 VIT. सत्तनिपात. 2. गन्धिरवग्ग. (42.)

तक्कसिलाय* सब्बसिप्पानि उग्गन्हित्वा पच्चागमिम्स. रज- पुत्तो अपराजा हुत्वा बोधिसत्तेन सद्धिम् एकतो खादन्तो पिवन्तो निसिदन्तो पितु अच्चयेन रज्जैः पत्वा महासत्तस्स महन्तम्' यसम् दत्वा पोरोहितत्थाने थपेत्वा एकदिवसम् 5 नगरम् सज्जापेत्वा सक्को देवराजा विय अलम्कतो एरावन- पतिभागस्स मत्तवरवारपस्स खन्धे निस्त्दित्वा बोधिसत्तैः पच्छासने हत्थिपित्थे niftidäpetvä नगरम् पदक्खिनम् अकासि. मातापि *स्स' „प्न्त्तम् ओलोकेस्सामिति'* स्ल्हपन्जरे थत्वा तस्स दगरम् पदक्खिनम् कत्वा आगच्छन्तस्स पच्छतो

10 निसिन्नम् पुरोहितम्^ दिस्वा पतिबद्धचित्ता ह्न्त्वा सयनगब्- भम् पविसित्वा „imam alabhantl etth* eva मरिस्सामिति** आहा- रैः पच्छिन्दित्वा^ निपज्जि. राजा मातरम् अपस्सन्तो „kuhiih मे* माता^'' इति पुच्छित्वा ^य्गिलाना*' ति सुत्वा तस्सा सन्तिकम् गन्त्वा वन्दित्वा „किर्न् अम्म अफासुकन्'* ti pncchi. laj*

15 जाय न कथेसि. सो गन्त्वा राजपल्लम्के निसिदित्वा अत्तनो अग्ग- महेसिम् पक्कोसित्वा „च्रच्छ, अम्माय अफासुकम् जानाहिति*^ पेसेसि. गन्त्वा पित्थिम् परिमज्जन्ति पुच्छि. इत्थियो नाम इत्थिनम् रहस्सम् न निगाहन्ति^. तस्सा तर्न् अत्थम् आरो- चेसि. इतरापि तर्न् स्न्त्वा गन्त्वा रन्नो आरोचेसि. राजा ,,होतु,

20 गच्छ naiii समस्सासेहि*, पुरोहितम् राजानम्'° कत्वा तस्स तर्न् ^^ अग्गमहेसिम् करिस्6आमिति'^ गन्त्वा समस्सासेसि. राजापि पुरोहितम् पक्कोसापेत्वा एतम्*' अत्थम् आरोचेत्वा ,,8अम्म, मात्न् मे ज्त्वितम् देहि, त्वम् राजा भविस्ससि, अग्- गमहेसि, अहैः उपराजा'^ ति. सो „न सक्का एवैः कातुन्'^ ति

95 पतिक्खिपित्वा प्न्न*' याचियमानो सम्पतिच्छि. राजा पुरो- हितम् राजानैः मातरम्'* अग्गमहेसिम् कारेत्वा सयम् उपराजा अहोसि. तेसम् समग्गवासे वसन्तानम् अपरभागे बोधि- सत्तो अगारमज्झे उक्कन्थितो कामे पहाय पब्बज्जाय namita- citto *' kilesaratim analliyanto ekako va titthati ekako va nisT-

80 दति एकको व सयति बन्धनागारे बद्धो विय पन्जरे पक्-

* ब्द् -लायम्. ' ब्द् -त. ' ब्द् माता piya. * Bd -taputtaih. * Bd pari-. Cfc ce. » kohiib tä. « Bd niguyh-. B^ adds ti tarn. C** räjam. ** Bd nam. B<l Um. " Bd punappunnam. ^* C^ itaram. »* B* ninnacitto.

H. सुसिमजातक (411.) 393

खित्तकुक्कुतो विय च अहोसि. अथ्* अस्स अग्गमहेसि „अयैः राजा मया सद्धिम् नाभिरमति, एकको व तित्थति निस्ल्दति सेय्- यम् कप्पेति, अयम् खो पन दहरो तरोनो अह* महल्लिका, 8इसे मे पलितानि पन्नायन्ति, यन् नानाहम् 'स्त्से देव एकपलितम् पन्नायतिति* मसावादैः कत्वा एकेन्' अपायेन राजानैः पति- 5 जादापेत्वा मया सद्धिम् अभिरमापेयन्'* ति चिन्तेत्वा एकदि- वसैः रन्नो सिसे आका विचिनन्ति विय ह्न्त्वा „देव महउअको सि जातो, स्त्से ते एकम् पलितम् पन्नायतिति*' आह. „तेन हि भद्दे एकम् पलितम् लुन्चित्वा मय्हम् येव हत्थे थपेहिति'^ तस्स सिसतो एकम् केसम् लन्चित्वा तर्न् छद्देत्वा अत्तनो लो स्त्से ^ पलितम् गहेत्वा „इदन् ते देव पलितन्'* ति तस्स हत्थे थपेसि. बोधिसत्तस्स तर्न् दिस्वा व भिततसितस्स कन्चन- पत्तसदिसे नलाते' सेदा मुच्चिम्सु^. सो अत्तानम् ओवदओतो „सुस्त्म, त्वम् दहरो हुत्वा महल्जको जातो, एत्तकम्* कालैः गाथकलले निमुग्गगामसाकरो विय कामकलले निमुज्जित्वा i5 तर्न् कललम् जहितुम् द सक्कोसि, नन कामे पहाय हिम- वन्तैः पविसित्वा पब्बजित्वा ब्रह्मचरियवासस्स ते कालो*' ति चिन्तेत्वा पथमम् गाथम् आह: 1. कालानि केसानि पुरे अहेसुम्

जातानि स्त्सम्हि यथापदेसे, ^

तान्' अज्ज सेतानि सुस्त्म दिस्वा

धम्मम् चरा^ ब्रह्मचरियस्स कालो ति. 114.

तत्थ यथापदेसे ति तव सिसे tasmiih tasmiih" केसानम्^ अनुरापे पदेसे इतो पुब्बे क्स्लकानि" भमरन्जनवन्नानि ® केसानि जातानि अहेसुन् ति वदति, द्लिअम्मम् चरा ति दसकुसलकम्मपथधम्मम् चरा 'ति अत्तानम् 95 एव आनापेति '', ब्रह्मचरियस्स 'ति मेथुनविरतिया ते कालो ति अत्थो.

एवम् बोधिसत्तेउअ ब्रह्मचरियवासस्स गुने वन्निते इतरा ,,अहम् इमस्स मोभम् '^ करिस्सामिति' विस्सज्जनम् एव करिन्'* ति'" भिततसिता „इदानि *स्स अपब्बजनत्थाय सर्ल्र- वन्नैब् वन्नेस्सामिति ^^ '* द्वे गाथा अभासि: »o

* palitäni attano sTse wantlng in C*«. Bd -pattasadisena iialätena. B*

म्न्न्जिम्सु. * ब्द् एत्थ-. * C** चर. C^» ओमितोने तस्मिर्ह्. ^ C*« kesädinarii.

* C* kälamkani corr. to kSlikani. * Bd bharamapattavannäni. '^ Bd omits ke-. Bd -pesiti. " Bd lagffanam. " Bd karotiti. " Bd vannayissämiti cintetvä.

394 'विल्- सत्तनिपात. 2. गन्धरवग्ग. (42.)

9. मम्! एव देव पलितम्* न तोय्हम्, मम्* एव सिसम् xnama अत्तमन्गम्, अत्थम् करिस्सन् ति मुसा अभानिम्स् एकापराधम् क्बम राजसेत्थ\ 115. 5 3. दहरो तवम्* दस्सनियो सि राज,

पथमुग्गतो होसि^ यथा कल्ल्रो, रज्जन् च कारेहि ममन् च पस्स, कालिकम् अनुधावि जनिन्दा 'ति. 116.

तत्थ ममेव एइसन् ति मम्' एव स्त्सम् जातपलितन्* ति दिपेति, इत-

10 Tarn tass' eva vevacaiiaih, attban ti attaiio vaddhirii karissämiti musä katheslm)

एकापराधन् ति इमैः ^ लुअय्लिऐः एकम् अपराधम्, पथमुग्गतो ति प-

thamavayena uggato, hohiti hosi^, pathamavaye patitthito siti attho, hositi yeva

पाथो, यथा कलिरो ति यथा सिनिद्धछवितनिनकलिरो * मन्दवातेरितो अति-

विय सोभति^^ एवरापो सि त्वन् ति दस्सेति, पथमुग्गतो होसिति पि^^ पाथो, तस्स्'

19 अत्थो: यथा पथमुग्गतो taruiiakaliro दस्सउइयो होति एवम् त्वम् पि dassaiiiyo,

ममैइच पस्सा *ति ममन् च ओलोकेहि मम् अनाथम् विधवम्'^ करिति*'

अत्थो, कालिकैइ ति ब्रह्मचरियचतनम् ^^ नाम दुतिये ततिये अत्तभावे

विपाकजननतो कालिकम् नाम, रज्जैः पन इमस्मिम् येव अत्तभावे कामगुन-

सुखप्पदानतो akälikaiii, सो ^^ imaiii अकालिकम् ^* पहाय कालिकम् अनु-

SO धाविति वदति.

बोधिसत्तो तस्सा वचनम् सुत्वा „भद्दे त्वम् भवि- तब्बम् एव्' एतम्^' कथेसि, परिनमन्ते " हि वये " इमेबि कालकेसेहि परिवत्तित्वा सन्हकसदिसेहि '^ पन्दरेहि भवितब्- बैः^ अहैः हि निलुप्पलादिकुसुत्नदामसुकुमारादम्'' कन्चन- 95 रापकपतिभागानम् '^* उत्तमयोब्बनविलासमत्तादम् " खत्ति- यकन्नादिनम् वये परिनमन्ते जरप्पत्तानम् ^* वेवन्नियन् c* एव सरिरभन्गन् '^' च पस्सामि, एवम् विपत्तिपरियोसानो h' एस'* भद्दे जिवलोको^' ति वत्वा न्परि बुद्धल्ल्ल्हाय dham* mam desento:

* ब्द् फ-. ^ अभासि, अभासि corr. to अभानिर्ह्. * C^ -सेत्थम्, ब्द् r^s- सेथैः. * C^' tvarii. * ब्द् होति. * ब्द् सिसे सच्जातैः palitan , C** repeat जातपलितम्. ^ ब्द् इदैः. ^ ब्द् होतिति अहोसि. * ब्द् -सिन्धछवि-. ^^ ब्द् सोभ- माने. »^ C^« omit pi; Bd hotiti pi. " Bd omits vi-. " Bd karohiti. »* C* -yamcaranam, Bd -yacaranauän. ** Bd adds tvam. *• C^ omits so i. a. *^ C^ ekari), Bd -ubbam mevetam. *^ C* -nä-. >• Ck«'ca वयो, ब्द् कथेसि नते मम वये. सो C^; ब्द् सानलाक-. '^ ब्द् -दामसदिससुकु-. " ब्द् -नरापे पति-. '' ब्द् -लाससम्पत्तानम्. ''* ब्द् जरम्प-. ** C^ -भग्गन्, ब्द् सरिय- ब्बआगन्. '^* ब्द् मोघ.

8. सुसिमजाउक. (411.) 395

4. Fassämi वो *हम् दहरिम् कुमारिम् सामत्थपस्सम् ' सुतनुइब् समज्झम्, कालापवाला' व पवेल्लमाना

sä* lobhayanti^ va naresn gacchati\ 117.

5. तर्न् एन' पस्सामि परेन नारिम् 5 आसितिकैः^ दावतिकम् व^ जच्चा

दन्दम् गहेत्वा व* पवेधमानम् गोपानसिभोग्गसमम् चरन्तिन् ति 118. गाथद्वयम् अह.

तत्थ वो ति निपातमत्तैः, सामत्थपस्सन्*^ ति सम्मत्थपस्सैब् ^', तो अयम् एव पाथो, सब्बपस्से*^ मत्थएच्बविवन्नओ '^ ति अत्त्बो, sutaaan ति tandaraaanraib*^, सुमज्झन् ति सुसन्थितन्न्ज्ज्बन् t;a^^, कालापवाला'* व पवेल्लमाना ति^^ यत्ब नाइन तरुनकाइए सुबमुग्गता*^ कालवल्लिपवाला व बुत्वा मन्दवातेरिता इतो c इतो'* च पवेल्लति evaiii पयेलुमाना ittbiviläaam दस्सयमाउआ कुमारिका lobbayanti'^ va naresn gaccbati*^ samipattbe bbamma* 15 vacanam, पुरिसाउअम् बन्तिके ते पुरिसे किलेसवसेन पइओभयन्ति'' विय गच्च्बति, तमेन" पस्सामि परेउआ 'ति तर्न् एनम् नारिम् अपइएन समयेन जरा- पत्तम्'^ antarabitarüpasobbaiii'^ पस्सामि, बोद्बिसत्तो हि पत्बमगात्बाय रापे अस्सादम् कथेत्वा इदानि आदिनवैइ) दस्सेन्तो एवम् आब, असितिकम् नवुतिकम् a'* जच्चा ति असितिसम्वच्छरम् नवुतिसम्वच्च्बरम् जातिया, गोपान- 90 सिब्बोग्गसमन्'^ ति गोपानसिसमम् ब्बोग्गम् ^^ गोपानसिआकारेन'* ब्बग्ग- सरिरैः ओनमित्वा^^ नत्त्बकाकनिम्^* परियेसन्तिम्'' विय .'चरमानन् ति अत्त्बो, कामओ च बोधिसत्तेउअ दहरकाइएउअ ^' दिस्वा puua उआवुतिककाले '^ दित्त्बपुब्बा नाम n' अत्थि, नानेन दित्त्बभावैः सन्द्बाय पन्' एतम् वुत्तम्.

इति महासत्तो इमाय गाथाय रापस्स आदिदवम् दस्सेत्वा 95 इदानि अगारमज्झे अत्तनो anabhiratiih*^ पकासेन्तो'*:

1 ब्द् सामत्त्ब-. '^ कालप-, ब्द् कालप्प-. > Bd pa. * all thiet> M8S. -ti. * Bd gaccbä. « Bd enarii. ^ Bd asi-. « Bd navitikafi ca. Bd na »« Bd sämattba-. *' Bd sabbattba. massam. *' C^' -pbasse, Bd sappapassesu. *• Bd matu-. **• C^ -ram sa-. " Bd omits ca. Bd kälappa-. " Bd adds काल वल्लि व बुत्वा. ^^ -Qd -u. »» C*« इतो इतो. »^ C* -ति, ब्द् पलोभयन्ति. " ब्द्गच्च्बाति. " all tbree MSS. -ti. " Bd enam. " C^' jaräpa- corr. to जराप्प-, जराप्प-, ब्द् राजप-. *• ब्द् -तर्न् rüpasobbagappaturii. *' ब्द् -कन्च, C*=* आसितिया नावुत्ल्या va, '* Bd -bbagga-. '* Bd bbogaib. " Bd adds samaih. ** so all tbree MSS. " Bd nattbam काकनिकम्. " G^ -ति, ब्द् -तानि. ** ब्द् -ले. ** C^ पुनावुतिकाइए, C< पुनावुपतिककाले, ब्द् पन वद्बितकाले. ^^ all tbree MSS. -ti. " Bd adds gätbadvayamäba.

396 ^'n. सत्तनिपात. 2. गन्ध्&rava;;^«. (42.)

6. सो *हम् तर्न् एवानुयिचिन्तयन्तो एको सयामि सयनस्स मज्झे, अहम् पि एवैः इति पेक्खमादो न गहे* रमे, ब्रह्मचरियस्स कालो. 119. 5 7. RajJD वालम्बदि c* एसा* गेहे वसतो रति

एतम् पि छेत्वान वजन्ति धिरा अनपेक्खिनो कामस्न्खर पबाया *t]. 120.

तत्त्ब बो हन् ति सो अहम्, तमेवानुविचिन्तयन्तो ति तर्न् एव रा- पानैः अस्सादैइ च आदिनवन् च cinteiito', एवैः इति पेक्खमानो ति यथा

10 एसा परिनता अहम् पि एवम्^ जरम् पत्तो ब्बोग्गसन्रो ^ भविसआमिति पेक्ख- मानो, न गहे^ ररए ति गेहे न रमामि, ब्रह्मचरियस्स क्स्लो ति भद्दे ब्रह्मचरियस्स* कालो, तस्मा पब्बजिस्साम्त्ति दिपेति. रज्जु वालम्बनि चेसा ति चकारो निपातमत्तो, आलम्बनरज्ज^ विय एसा|ति अत्थो, कतरा: या* गेहे वसतो रति, yfi गेहे वसन्तस्स rQpädiso आरम्मनेसु कामरत्त्ति अत्थो, इमिओआ

15 कामानम् अप्पस्सादतम् * दस्सेति, ayarii h' एत्थ'^ अधिप्पायो: यथा गिलानस्स मनुस्सस्स अत्तनो बलेन परिरत्तितुम् असक्कोन्तस्स इमम् आलम्बित्वा परिवत्तेय्- यासिति ÄiambanaiiJJan) बन्धेय्युइः तस्स तर्न् आलम्बित्वा परिवत्तन्तस्स^* अप्- पकम्'^ कायिकचेतसिकर्ह् सखैः भवेय्य evarii किलेसातुरानम् सत्तानैब् विवे- कस्न्खवसेन परिवत्तितुइः असक्कोन्तानैः अगारमज्झे थपितानि कामरतिद्ल्य-

SO कानि रापादिनि आरम्मनानि तेसैः किलेसपरिउहकाले*' मेथनधम्मपति- सेवनवसेन तानि ^* आरब्भ परिवत्तमानानम् कायिकचेतसिकसुखसम्खाता कामरति नाम तर्न् मुहुत्तम् अप्पज्जमाना अप्पमत्तिका होति, एवम् अप्पस्सादा कामा ति, एतम् पि छेत्वान 'ति यस्मा पन बहुदुक्खा कामा*^ बहुपायासा आदिनवो एत्थ भिय्यो तस्मा तर्न् ädinavaiii सम्पस्समाना पन्दिता एतम् पि

S6 रिग्जम् छेत्वा गाथकापे निमुग्गपरिसो taiii पजहन्तो विय अन{>एक्खिनो एतम् अप्पमत्तकम् बहुदुक्खम् कामसुखैः पहाय वजन्ति^* निक्खमित्वा मनोरमम् पब्बज्जम् पब्बजन्तिति.

एवैः महासत्तो कामेसु '^ अस्सादन् च अदिनवन् च पकासे- त्वा*^ बुद्धल्त्ल्हाय धम्मर्ह् देसेत्वा सहायम् पक्कोसित्वा*' रज्जम् पतिच्छापेत्वा नातिमित्तसुहज्जानम् परिदेवन्तानम् ^ 30 परिदेवन्तानम् एव सिरिविभवम् छद्देत्वा निमवन्तम् पवि- सित्वा इसिपब्बज्जैः पब्बजित्वा झानाभिन्नैः निब्बत्तेत्वा ब्रः- मलोक-परायनो अहोसि.

1 hd ge- * Bd adds katarä. * Bd adds imam. « Ed omits evam. ^ C* bhoga-, B<l bhagga-. * Bd adds me. ^ Bd alampanirajjam. « C^ -ya. * Bd apasädam. B<I ettha. ^^ B<2 -vatte-, C^« paridevanussa. *' Bd appaii|atta- kam. 1' Bd adds te. ^* Bd .patisevanädi. ^^ Bd omits kämä. >* Bd -titi. " €*• -e. Bd dassento. " B<l -säpetvä. " Bd omits pa-.

7. कोतिसिम्बैयातक. (412.) 397

सत्था इमम् देसनम् ^ आहरित्या सच्चानि पकासे8i^ बहा' अमत- पनम् पाजेत्या जातकम् समोधानेसि : „तदा अग्गमहेसि काहुलमाता अहोसि, राजा* अनन्दो, Susimar^jä^ अहम् एवा" हि. सुसिम जातकम्^.

7. कोतिसिम्ब्ललिजातक.

अहम् दससतम्य्जामन् ति. इदम् सत्था जेतवने 5 यिहरन्तो किलसनिग्गहम् आरब्भ कथेसि. वत्थुम् Fannäjätake ^ आयिभतिस्सति. इधपि सत्था अन्तोकोतिसन्थारे' कामयितक्काभिभाते पन्चसत्ष् भिक्खा दिस्या सम्घम्^ सन्निपातेत्या "^ „भिक्खये आसम्- कितब्बयुत्तकम् नाम आसम्कितुम् यत्तति , किलेसा नाम यद्धन्ता निग्रोधादयो यिय निक्खम् पुरिसम् भजन्ति ' ' , तेन्* एय पुब्बे कोति- 10 सिम्बलिजम्*^ ओइब्बत्ता'^ देयता एकम् सकुनम् निग्रोधबिजादि खादित्या अत्तनो रुक्खस्स साखन्तरेसु ^* यच्चम् पातेन्तम् दिस्या *इतो मे यिमानस्स यिनासो भयिस्सतिति* भजप्पत्ता अहोसिति*'" यत्या अति- तर्न् आहरि:

अतिते बारानस्लियम् ब्रह्मज्दत्ते रज्जम् कारेन्ते i^ बोधिसत्तो कोतिसिम्बलियम् " रक्खदेवता हुत्वा दिब्बत्ति. अथ्' एको सुपन्नराजा दियद्धयोजनसतिकम् अत्तभावैः मा- पेत्वा पक्खवातेहि महासमद्दे उदकम् द्विधा कत्वा एकम् व्यामसहस्सायामैब् नागराजानम् नइइगत्थे गहेत्वा मुखे तस्स** गहितगोचरम् छद्दापेत्वा kotisimbaliin ' ^ सन्धाय ^ वदमत्थकेन पायासि. नागराजा „ओलम्बेद्तो ' ^ अत्तानम् मो- चेस्सामिति" एकस्मिम् निग्रोधरुक्खे भोगैः पवेसेत्वा निग्रो- धैः वेथेत्वा गन्हि. सपन्नरन्नो महब्बलताय*^ नाग- राजस्स महासन्रताय च निग्रोधरक्खो सम्न्ग्घातम् " अग- मासि. नागराजा d' एव रक्खम् विस्सज्जेसि. सुपन्नो सद्धिम् ^ दिग्रोधरक्खेन दागराजानम् गहेत्वा कोतिसिम्बलिम्^' पत्वा नागराजानम् रुक्खक्खन्धपित्थे '" निपज्जापेत्वा उदरस्स ^^

' धम्मदे-. ' ष्सत्वा एअच्चपन्योसाने. ' ब्द् बहुजने. * ब्द् aahäya- राजा. * Bd adds pana. * Bd adds chatbam. ' bo also supra p. 208 inatead of päniya-, cfr. supra p. 18; Bd pannäsa-. ^ Bd -sanharake. * Bd bhikkbusam-. *<^ Bd -täpetvä. »» 60 all three MSS. " Bd kota-. Bd -tta. »* Bd -re. " Cfcabesunti, abhesnnti. " Bd nassa. " Bd -banto. »« Bd mahäba. »» Bd-naA. " Bd omits rokkha.

398 ^'H. आअत्तनिपात 2. गन्धारवगेअ. (42.)

प्बालेत्वा दागमेदम् खादित्वा सेसैः^ कलेबरम्^ समुद्दे विस्सज्जेसि. Tasmiih पन निग्रोधे एका सक्न्निका अत्थि, दि- ग्रोधरुक्खे विस्सत्थे उप्पतित्वा कोतिसिम्बलिया' साखन्तरे निस्ल्दि. रुक्खदेवता तर्न् दिस्वा „अयम् सकुनिका मम 5 रुक्खक्खन्धे वच्चम् पातेस्सति, ततो निग्रोधगच्छो पिलक्खगच्छो ^ उत्थहित्वा सकलरुक्खैः ओत्थरित्वा गच्- छिस्सति^ अथ मे विमानैः नस्सिस्सतिति^' भ्ल्ततसिता पवेधि. तस्सा* पवेधन्तिया कोतिसिम्बलि ^ पि^ याव माला पवेधि. सपन्नराजा तर्न् पवेधरोआनैब् दिस्वा कारनम् पच्छन्तो 10 द्वे गाथा आह^:

1. अहैः दससतम्व्यामम् अरगम् आदाय-m-आगतो",

तन् च मन् च महाकायम् धारयैः न-प्पवेधसि. 121. 3. अथ इमैः खद्दकम् pakkhiih अप्पमैह्सतरम् मया धारयैः'^ व्यधसे'* भितो कम् अत्थम् कोतिसिम्ब- 15 लिति »^ 122.

तत्थ दससतम्व्यामैइ ति सहस्सव्यामायामम् , अरगमादाय- मागतो* ति एवम्महन्तम् उरगैः आदाय इध आगतो, तन् च मन् ^ति तन् च अरगम् *' मन् च, धारयन् ति^* धारयमाना, व्यद्बस्त्ति^^ कम्पसि, कमत्थन् ति kimattfaarti ,केन कारनेना 'ति पच्छति, कम् अत्थम् aam- 20 पस्समाना ति पि अत्थो'^, कोतिसिम्बलिति*' रुक्खनामेन देवतम्*^ आलपति, सो हि सिम्बलिरुक्खो खइइधसाखस्स^^ महन्तताय कोतिसिम्बलिति ^^ नामम् लभि'^, tasmiih अधिवत्थदेवपुत्तिस्स '^ प्ल् तद् एव nämaiii.

अथ्' अस्स कारनम् कथेन्तो देवपुत्तो चतस्सो गाथा अभासि : 95 8. मैह्सभक्खो तवैः^^ राज, फलभक्खो अयैः दिजो, अयम् निग्रोधबिजानि पिलक्खदुम्बरानि ^^ च अस्सत्थानि च भक्खेत्वा खन्धे मे ओदहिस्सति. 123. ते रक्खा सइह्विराहन्ति '' मम पस्से निवातजा,

te maih pariyonandhissanti, arukkham mam karissare. 124.

» Bd -sa. Bd -vararii. » Bd kota-. * Bd milakkhu. * Bd bhunjissatiti. Ck» tassa. ^ Bd omits pi. « Bd abhäsi. » Bd omits m. Bd -reyyam. BÄbyädhasi. ^^ all three MS8. kota-. " Ck« -ganca, ^* C^ titl " C*» व्या-, ब्द् ब्या-. ब्द् पाथो. '^ ब्द् देवपुत्तम्. »» ब्द् -ख. C^ -ब्बति. »0 ब्द् -ब्सा. «» Ck* tvam. Bd milakkhu-. " all three MSS. yam-.

7. Kotisiinbalijätaka. (412.) 399

5. सन्ति अन्ने पि र्न्क्खासे मालिदो खन्धिनो दुमा इमिना सकुनजातेन ^ बिजैन् आहरिता हता. 125.

6. अज्झाराल्हाभिवद्धन्ति ब्रहन्तम् पि वनस्पतिम्,

तस्निआ राज पवेधामि सम्पस्सैः नागतम् भयन् ति. 126.

तत्थ ओदहिसतिति वच्चम् ज्पातेस्सति, ते रुक्खा त्ल् ते' तेहि बिजेहि जाता 5 निग्रोधादयो रुक्खा, सम्विराहन्तिति' सम्विराहिस्सन्ति ' वद्धिस्सन्ति, मम पस्से ति मम साखन्तरादिसु, निव्स्तजा ति मम साखाहि वातस्स* निवारि- तत्ता निवाते जाता, परियोनन्धिस्सन्तिति एते evaiii वद्धिता मम् परियोनन्- धिस्सआति, अयम् एत्थधिप्पयो', करिस्सरे ति अत्ब्' एवम् परियोनन्धित्वा mam arukkham eva karissanti sabbaso bhanjissanti, rukkhSse ti निक्क्बा, मालिनो इओ खन्धिनो' ति मालसम्पन्नि c' एव खन्धसम्पन्ना च, दुमा ति रुक्ख- वेतचनम् एव, bfj अम् आहरिता ति bijaiii आबरित्वा, हता ति अन्ने पि इमस्मिम्^ वने रखा विनाऐता सन्ति, अज्झाराल्हाभिवद् धन्तिति निग्रोधादयो® रुक्- खानम् अज्झारुहा रुक्खा महन्तम् पि अन्नम् वनस्पतिम् अतिक्कम्म वद्धन्- तिति दस्सेति, एत्थ पन वनस्पति पस्सति वनस्पतिति तयो पि पाथा^ येव, राजा 15 'ति सुपन्नम् आलपति.

र्न्क्खदेवताय वचनम् स्न्त्वा सुपन्नो ओसानगाथम् आह :

7. सम्केय्य सम्कितब्बानि रक्खेय्या*^ दागतम् भयैः, अदागतभया धिरो उभो लोके अवेक्खतिति ^\ 127.

तत्थ अनागतभयन् ति पानातिपातादिहि विरमन्तो दित्थधम्मिकम् 90 पि सम्परायिकम् पि अनागतब्बयम् ^' रक्खति नाम, पापमित्ते वेरिपुग्गले च anupasariikamanto पि अनागतब्बयम् रक्खति नाम, एवम् अनागतब्बयम्^' रक्खेय्य^^, अनागतभयि ति अनागतभयकारना *', तर्न् भयम् सम्पस्- सन्तो द्बिरो इद्बलोकम् ^* परलोकन्^^ च अवेक्खति^^ ओलोकेति नाम.

एवन् च पन वत्वा सपन्नो अत्तनो आनुभावेन तर्न् 95 पक्खिम् तम्हा रक्खा पालापेसि ^^

सत्था इमम् देसनम्" आहरित्या „आसम्कितब्बजुत्तकम् आसम्- कितुम् यत्ततिति'^** सच्चानि पकासेत्रा जातकम् समोधानेसि : (सच्च-

* C -Jätakana corr. to -Jätana, -jätakena. ^ Bd tehi, G' te corr. to tehi.

* C^ सम्विरुल्ह्-. * ब्द् -स्सा. * C^ अयमेव पाथो. C** अद्द् दुमा. f Bd adds I i. ® Bd adda hi. ' so C^; Bd pana vanappati ti vanassa pa वायो पि पाथा, पन वनप्पतिति वनस्स पतयो पि पाता. ^^ C^^ -य्या. ^^ ब्द् समे-, अपे-. ^' एद् -तम्भ-. " C^ -य. ^* ब्द् एवम् रक्खेय्य औआगतम् भयम् रक्खति. ^^ ब्द् -ते भयैब् कारना. ^^ Bd -ke. ^^ Bd ape-. " Bd -ti. Bd dbammade-. Bd adds vatvä.

400 ^^11 सुत्तनिपात. 2. गन्धाइअवग्ग (42.)

परियोसाने पआचसत भिक्खा अरहत्ते पतित्थहिम्सु) ,,तदा बु- पन्नर्^'आ सारिपुत्तो अहोसि, रुक्खदेतता * अहम् एवा *ति. कोति- siIDbalijätakam^

8. धामकारिजातक.

5 राजा अपुच्छि विधारन् ति. इदम् सत्था जेतवने यि-

बरन्तो कोसलरन्नो आगद्तुकसम्गहम् आरब्ब्ब कथेसि. सो किर एकस्मिम् समये पवेनिआगतानम् पोरानकयोधानम् सम्गहम् अकत्रा' अभिनवागतानम् आगन्तुकानम् t&* सक्कारसनुनानम् अकासि. अत्ब्* अस्स पच्चन्ते कुपिते^ युद्धत्थाय* गतस्स „आगन्तुका लद्द्ब-

10 सक्कारा y^jjhissantiti** पोरानकयोद्बा न युज्झिम्सु, „पोरानका^ यि:y- झिस्सन्तिति** आगन्तुकपि न यि\ijhimsu. चोरा** जिनिम्सु. रिग पन्गितो आगन्तुकसम्गबदोसेन अत्तनो par^jitabhäyam नत्वा सायत्त्बिम्* पच्चागन्त्या ,/kiii दु खो अहम् एर एवम् करोन्तो par^ito उदाहु अन्ने पि r^'आनो पराजितपुब्बा* ति दसबलम् pucchissäniiti" भुत्त-

15 पातरासो जेतवनम् गन्त्वा सत्त्बारम् तर्न् अत्थम् पुच्छि. सत्था „न खो mahär^ja त्यन् नेव्* एको'\ पोरानकन्यानो पि आगन्तुकसम्- गहम् कत्या पर्त्यिता*' ति यत्या तेन याचितो अतितम् आहरि:

अतिते एउरुरत्थे इद्दपत्तनगरे यधित्थिलगोत्तो धनन्जयो नाम कोरव्यराजा रज्जम् कारेसि. तदा बो-

90 धिसत्तो तस्स^' पुरोहितकुले^' निब्बत्तित्वा वयप्पत्तो तक्कसिलाय^* सब्बसिप्पानि उग्गन्हित्वा इन्दपत्तैब् आगन्त्वा^^ पितु अच्चयेन पुरोहितत्थानम् लभित्वा रन्नो अत्थधम्माद्द्- सासको अहोसि, विधारपन्दितो ति ^स्स दामम् अकासि ^\ तदा धनन्जयराजा पोरानकयोधे अगनेत्वा आगन्तुकानम् येव'^

95 सम्गहम् अकासि. तस्स paccaate कुपिते'^ y उद्धत्थाय ^* ग- तस्स „आगन्तुका जादिस्सओतिति*' „पोरानका जादिस्सन्तिति^* n* एव पोरानका नागन्तुका'^ युज्झिम्सु. राजा पराजितो इन्दपत्तम् एव पच्चागौत्वा „आगन्तुकसइह्गबस्स कतभावेउअ पराजितो

1 Bd addfl pana. ' all three MSS. kota-, Bd adds sattamam. ' C* äkat^ä corr. to katvä. * .naDiieva. ^ Bd kappi-. ' Bd yujjhana-. ^ Bd -kayodh& ^ Bd adds ri^jänaih. » C*« -iyarii, Bd -i. »o Bd adds vanditvä. ' > Bd tvaniieva, omittingeko. ''Bd omitsussa. *' £d -tassa kule. '^ Bd -yaih. ^^ Bd पच्चाग्-. »• ब्द् करिसु. " ब्द् -nafineva. ** ब्द् कुप्पि-. ^* ब्द् युज्झत्थाय. »° ब्द् न ä-.

8. धामकाह्जातक. (413.) 401

^mhiti*' cintesi. So ekadivasaro „kin nu kho aham eva आगद्- tukasaifagaham कत्वा पराजितो* अदाह अन्ने पि राजानो पराजित- प्न्ब्बा अत्थि, विधारपन्दितम् प्न्च्छिस्सामिति'^ चिओतेत्वा तर्न् राजपत्थादैः आगन्त्वा nisionam tarn attham pacchi.

अथ्* अस्स तर्न् पच्छनाकारम् आतिकरोन्तो सत्था उपद्ध- ^ गाथम् आब:

1. बाजा अपुच्छि यिधारम् धम्मकामो युधित्थिलो ति

तत्थ धम्मकामो ति सुचरितधम्मप्ज्ज्यो.

अपि ब्राह्मन जानासि को एको बहु सोचतिति'. 128.

सेअअउपद्द्बगाथाय puiia अयम् अत्थो: अपि iiäma ब्राह्मन त्वैब्' जानासि ^^ को इमस्मिम् लोके एको बहुरा सोचति* नानाकारनन सोरतिति^.

तर्न् सुत्वा बोधिसत्तो „महाराज, kiinsoko नाम तम्हा- कम् सोको, पुब्बे DhümakärinäDQako^ अजपालब्राह्मनो मबन्- तम् अजयाथम् गहेत्वा arafine वजम् कत्वा तत्त्ब अजा^ त्ब- पेत्वा अग्गिन् च धामन् च कत्वा अजयाथम् patijagganto khi- is राद्ल्नि परिभुन्जद्तो वसि. सो तत्थ आगते सुवन्नवन्न- सरभे^ दिस्वा तेसु सिओएहैः कत्वा अजा^ अगनेत्वा अजानैः सक्- कारैः सरभानम् कत्वा सरदकाले सरभेसु पलायित्वा हि- मवन्तम् गतेस अजासु विनत्थासु ज्सरभे अपस्सन्तो सोकेन पन्दोरोगि हुत्वा जिवितक्खयम् पत्तो, अयम् आगद्तुकसम्गहम् 20 कत्वा तोम्हेहि सतगुनेन* सहस्सगनेन सोचित्वा किलरोइत्वा विनासम् पत्तो" ति इदैब् उदाहरनैः आहरित्वा*^ दस्सेन्तो

«

s. ब्राब्मनो अजयाथेन बहुतेजो^' वने वसम्

धामम् अकासि वासेत्थो rattiihdivam अतन्दितो. 129.

8. तस्स तम्द्बामगद्धेद सरभा मकसत्तिता*' 25

वस्सावासैः उपगन्छुम्^' धामकारिस्स सन्तिके. 130.

4. सरभेसु मनैः कत्वा अजा सो*^ नावबुज्झथ, आगच्छन्ति वजन्ति*'^ वा, तस्स विनसम्'* अजा. 131.

1 Bd adda mhi. * all three MSS. -siti. * Bd so (vaiii kho. * Bd bahu soca- sTti. ' Bd socatitisi. * C^ -iiämeko, C' -nämako corr. to -नामेको, ब्द् मधु- käiinämako. * Bd aje. B<* -nnesa-. C* -ne, -necorr. to -neiia. ** Bd आनत्वा. ^< -तेवो, ब्द् बहकेजम्. ^* C*« -त्थिता, IM मकऔपद्दता. *> Bdf -गच्च्बम्. ** ब्द् यो, '* ब्द् जवन्ति. *• C* vinäsuiii corr. to vina-, Bd vinäaaib.

Jatakt. lU. 26

402 ^'H. सत्तनिपाउ. 2. गन्धारवग्ज्त. (42.)

5. सरभा^ सरदकाले पहिनमकसे ' वने पाविसुम् गिरिदग्गानि नदिदम् पभवानि च. 132.

6. सरभे च गते दिस्वा अजा च विभवम् गता

किसो च' विवनुओ आसि पन्दुरोगि च ब्राह्मनो. 133. 5 T. एवैः यो^ सैः निरम्कत्वा आगद्तुइब्" कुरुते पियम् सो एको बहु सोचति धामकारिव ब्राह्मनो ति. 134.

तत्थ बहुतेजो* ति बबुतैन्द्बरिओ', द्बामम् अकासिति मक्खिक- p अरिपन्थबरनत्थाय ^ अग्गिन् च dhümaö च अकासि, वाअएत्त्बो ति taaaa ^ओत्तैः, अत n दितो ति अनलसो हुत्वा, tamdhüraagandbenä 'ति' तेन धाम-

10 gandheiia, सरभा ति सरब्बमिगा, मकसत्तिता'^ ति मकसेबि अपद्दुता पिलिता ति^', सेसमक्खिकापि मकसगहनेन्' एव गहिता, वस्सावासन् ति वस्सा- rattaväsarö ' ^, मनम् कत्वा ति sinebaiii उप्पादेत्वा, नावबुज्झथा हि अरन्नतो चरित्वा आगच्च्बन्ति च^' वजतो'* अरन्नम् गच्छन्ति*' च, एत्तिका आगता एत्तिका गता** ति न जानि^^, तस्सा विनसुन्^' ति तस्स ता*' एरम्

15 अपच्रवेक्खिता'^^ सिहपरिपइइथादितो arakkhiyamäiiä इजा सिहपरिपन्त्बादिबि viiiasurii ^\ सब्बा व^' विनत्था, nadinaiii पभवाओइ 'ति पब्बतेय्यानम् iiadinam पब्बवत्थानानि च पवित्था, विब्बवन् ति अजा च'* विन्स्सम् पत्ता दिस्वा जानित्वा, किसो विवन्नो ति क्बिरादिदायिका ^^ अजा पबाय'^ सरभे सम्- गन्हित्वा ते पि अपस्सइइतो उभतो परिहिनो सोकाभिब्बातो'* किसो c' एव दुब्बप्नो

80 च अबोसि, evarii यो'^ सम् निरर्ब्कत्वा ति एवैब् महाराज यो सकम् पोरानम् अज्झत्तिकम् जइइअम् निहरित्वा पबाय किस्मिन्चि अगनेत्वा आगन्तुकम् पियम् करोति सो तुम्हादिसो एको बहु सोचति'^, अयम् ते मया दस्सितो द्बामकारि'* ब्राह्मनो विय बह soc^titi

£वम् महासत्तो राजादैब् सन्नापेद्तो कथेसि. सो पि i5 सैइनत्तिर्ह् गन्त्वा तस्स fasiditvä'^ बहुम् धनम् अदासि". ततो पत्थाय च अज्झत्तिकसइह्गहम् एव करोन्तो दादादिनि पन्नानि कत्वा सग्गपरायनो अहोसि.

सत्था इमम् देसनम्'^ आहरित्या जातकम् समोधानेसि : „तदा कोरय्यराजा Änando अहोसि, Dbümakäii पसेनदि कोसलो, विधार- सो पन्दितो'* अहम् एया'* *ति. धामकारिजातकम्'^.

' ßd adds ca. ' C*» add vase. ^ C*« omit ca. * C*« ye. * B* -n. ß C** -tevo, Bd -tejä. ^ Bd bahudhä iddhiiio. * Bd omits pantha. * Bd -na ati. »0 nd -samuddutä. >* Bd omits ti. »* C*« -ratti-. »• hd ceva. ^* Bd adds चरित्वा. i* C" -तिति. »« ब्द् अनागता. »^ ब्द् जानाति. ** ब्द् विनस्सन्. '• Cfc* ओमित् ता. >o 0*» -इत्ता. *^ C** विनासुर, ब्द् विनस्ससु. " C^ वा, C* पा. ब्द् ajänaiii. '* ब्द् खिरदायका. " Hd omits pa-. " C* Bd soko-. " 0^* ye, Bd omits yo. " Bd -titi " Bd -rika. »^ C* sarhöanattim, Bd annatta. 3' Bd omits t p. " Bd akäsi. " Bd dhammade-. ** Bd adds pana. " Bd adds athamarfo

9 जागरजातक्ष्. (414.) 403

9. जागरजातक.

को ध जागरतम् सुत्तो ति. इदम् सत्था जेतयने वि- हरन्तो अद्नइअरम् उपासकम् आरब्भ कत्बेसि. सो हि सोतापन्नो अरियसायको सायत्थितो सकतसत्थेन * सद्धिम् कन्तारमग्गम् पति- p^XJi. सत्थयाहो तत्थ एकस्मिम् उदकफासुकत्त्बाने पन्चसत- 5 सकतानि' मोचेत्या खादनियभोजम्जम् सम्यिदहित्या यासम् उप- गन्छि'. मनुस्सा तत्थ तत्थ निपि^'जित्या सुपिम्सु. उपासको पन सत्थयाहस्स सन्तिके एकस्मिम् रुक्खमाले चम्कमम् अधित्थासि. अल्ब „नम् सत्थम् यिलुम्पामा*** 'ति पन्च9अत<;ओरा नानाआयुधाम् ^ गहेत्या सत्थम् परिवारेत्या अत्थम्सु. ते तर्न् उपासकम् चम्- 10 कमन्तम् दिस्या „इमस्स निद्दायदकाले यिलुम्पिस्सामा'* *ति तत्थ तत्थ* अत्थम्सु. सो पि तियामरत्तिम् ^ चम्कमि येय. चोरा पच्चास- समये गहितगहितपासानमुग्गरादयो * छद्देत्या ,,भो सत्त्बयाह इमम् अप्पमादेन जग्गन्तम् पुरिसम् उइस्साय जियितम् लभित्या तय सन्तकस्स सामिको* जातो सि^^, एतस्स सक्कारम् कारेय्यासिति*'*' पक्क- 15 मिम्सु. मनुस्सा कालस्स्* एय युत्थाव तेहि छद्दिते पासानादयो *' दिस्या „इमम् निस्साय अम्हेहि जियितम् लद्धन्** ति उपासकस्स सक्कारम् अदम्सु. उपासको पि इच्छितत्थानम् गन्त्या कतकिच्चो पुन सा- यत्थिम्^' आगन्त्या जेतयौअम् गन्त्या तथागतम् पाजेत्या यन्दित्या निसिन्नो „किर्न् उपासक न पन्नायसिति** युत्ते एतम्*^ अत्त्बम् आरोचेसि. 20 सत्था M^a क्बो उपासक त्यम् नेय^^ अनिद्दायित्या जग्गन्तो ^* यिसेसम् लभि, पोरानकपन्दितपि जग्गन्ता ^^ यिसेसगुनम् लब्बिम्सा" *ति यत्या तेन याचितो अतितम् आबरि:

अतिते Bäränasiyaiii ब्रह्मदत्ते रज्जम् करेन्ते बोधिसत्तो ब्राह्मनकुले निब्बत्तित्वा वयप्पत्तो तक्क- स्स् सिलाय*^ सब्बसिप्पानि उग्गन्हित्वा पच्चागन्त्वा अगारमज्ज्बे व- सन्तो अपरभागे निक्खमित्वा isipabbajjaiii पब्बजित्वा ओअचिरस्स्* एव झानाभिन्नम् निब्बत्तेत्वा हिमवन्तपदेसे थानचैह्कमि- रियापथो हुत्वा वसन्तो निद्दम् अनुपगन्त्वा sabbarattiih चम्कमति. अथ्* अस्स चैह्कमकोतियैः रुक्खे निब्बत्त- 30

' B<i पन्चसकत-. ' विद् पद्चसकतसतानि. ' ब्द् -गच्च्बि. * B<2 •पितुकामा. ^ B^? उआनावु-. * B<2 ओमित ओने तत्थ. ^ H<{ त्तियामैः रत्ति. ^ ह्द् गहिता, ओमित्तिन्ग् गहिउ. * C*« -इनो '^ B<i ti. ** Bd adds vatvä. >* B<i छतितपास- नमुग्गरादयो. " C** -iyaiij, Bd -i. »* Bd uiii. ** B^« yeva. '*» Bdjafika- manto. *' Bd cankamanto. ^^ Bd -yarii.

26*

404 ^11- Sattaiiipäta. 2. ओअन्धारवग्ग. (42.)

देवता* तुस्सित्वा खन्धविवरे' थत्वा पन्हैः पुच्छन्त्ल्* पथमम् गाथम् आह: 1. को ऽध जागरतम् स्न्त्तो, को ऽध सुत्तेस जागरो,

को मम्* एतम्* विजानाति, को तैः पतिह्हनाति मे ति. 135.

5 तत्थ कोद्लिआ ति को इध, mametaiii^ ति को मम एतम् पन्बम् वि-

जानाति, को तर्न् पतिभनाति मे ति तैः evarö मया^ पुत्त्बपआबम् * मय्बैः को पतिब्बनाति को त्याकरितुम् सक्खिस्सतिति पुच्च्बति.

बोधिसत्तो^ तस्सा वचनैः सुत्वा 0. अहम् जागरतम् सोत्तो, अहैः सुत्तेसु जागरो, 10 अहम् एतम् विजानामि, अहम् पतिभनामि ते ति 136.

इमम् गाथम् वत्वा पुन ताय 8. कथम् जागरतम् सुत्तो, कथैः सुत्तेसु जागरो,

कथम् एतम् विजाओआसि, कथम् पतिभनासि मे ति 137. इमम् गाथम् पुत्थो तम् अत्थम् व्याकरोन्तो 15 ये धम्मम् न-प्पजानन्ति सन्नमो ति दमो ति च तेसु स्न्प्पमानेसु^ अहम् जग्गामि देवते. 138.

5. येसैः रागो च दोसो च अविज्जा च विराजिता

तेसु जागरमानेसु अहम् सुत्तो *6मि देवते. 139.

6. एवैः जागरतम् सुत्तो एवम् सुत्तेसु जागरो,

20 एवम् एतम् विजाउआमि, एवम् पतिभनामि ते ति. 140.

तत्त्ब katbaiii जागरतम् सत्तो ति कथम् tvaiii J आगरतनि सत्तानम् अन्तरे सुत्तो नाम hosi^, esa nayo sabbattha, ye d harn man ti ye सत्ता नव- विद्बलोकुत्तरधम्मम् न जानन्ति, सन्नमो ति दमो ति ^ति ayaiii गन्नमो*^ ayaiii दमो ति एवन् च ये मग्गेन ägatarii ऐलन् c* एव इन्द्रि- 95 yasaiiivaran च न जानन्ति, इन्द्रियसम्वरो हि मनचोबत्थानम् इन्द्रियानम् दमनतो दमो ति वुच्चति, तेऔ सुप्पमानेसा*^ 'ति तेसु kilesaniddävaaena ^* सप्पन्तेसु ^^ सत्तेसु ^^ अहम् appkmädavaaena जग्गामि, येसम् रागो 't! गात्बाय येसम् महाक्बिनासवानम्'^ पदसतेन^^ niddittbadighatanhälobhaaam- खातो*^ रागो च नवाघातवत्थुसमुत्थानो '' दोसो च दक्खादिसु अत्थसु

> ब्द् निप्पत्तरुक्खदेवता. * ह्द् रुक्क्बखन्धपित्तपे. * C^ -तोज् ब्द् -ति. ^ €** ओमित् म. * ब्द् एतम् मया. * hd putham-. ' Bd adds pi. ® Bd got- tappamodesu. Bd ahosi. >o g^ -vidham-. " Bd adds ti. Bd snt- tappamädesu. *^ C^ kilesQ-, C' kilesu- corr. to kilesa-. ^* Bd suppanesa. Bd sQttesu. ** Bd adds वैअन्नानेन- ^^ ब्द् परस्सतेन. ^' ब्द् -दियध- सततन्बा-. ^^ ब्द् नवआघात-.

10. KammäiapiodidäUka. (Alb.) 405

वत्थसु अन्नापभाता अविज्जा हि इमे किलेसा विराजिता पबिओआ तेसु अरियेस सब्ब्स्कारेन जागरमानेस ते अपादाय अबम् सत्तो नामदोतते ति अत्थो, एवैः जागरतन् ति एवनि देवत अबम् इमिना कारओएन जागरतैः सत्तो iiämä 'ति, eaa नयो सब्बत्त्ब' पदेसु.

एवम् महासत्तेन पन्हे कथिते तत्था देवता तस्स 5 थातिम् करोन्त्ल् ओसानगाथम् आह:

7. साधु जागरतैः सत्तो, साधु सुत्तेसु जागरो,

साध मेतैः विजानासि, साध पतिभनासि मे ति. 141.

तत्त्ब sädbQ 'ति अआद्बो lattbakaiii^ कत्वा' इमम् पउबम् कत्बेसि, मयम् पि दम् एवम् एव कथेमा *ति. 10

एवम् बोधिसत्तस्स thntiih कत्वा अत्तनो विमानम् एव पाविसि.

सत्था इमम् देसनम्* आहरित्या जातकम् समोधानेसि: „तदा दे- तता' उप्पलयन्ना अहोसि, तापसो^ अबम् एवा** *ति. जागरजातकम्^

10. कुम्मासपिन्दजातक. i6

न किरत्त्बिति. इदम् सत्था जेतरने यिहरन्तो मल्लि- कम्* देयिम् आरब्भ कथेसि. हि सावत्थियम् एकस्स मालकार- जेत्थकस्स धिता उत्तमरापधरा महापुनाआ सोलसवैत्सकाले एक- दिवसम् कुमारिकाहि सद्धिम् पुप्फारामम्* गच्छन्ति^^ तयो कुम्मा- सपिन्दे गहेत्वा पुप्फपच्छियम् थपेत्या गच्छति. नगरतो सो निक्खमनकाले भगयन्तम् सरिरप्पभम् yiss^jjetyä भिक्खु- सम्घपरियुतम् नगरम् पयिसन्तम् दिस्या तजो कुम्मासपिन्दे उप- नेसि. सत्था महाराजदत्तियम् * * पत्तम् उपनेत्या पतिग्गहेसि. सापि तथागतस्स पादे सिरसा यन्दित्या बुद्धारम्मनम् पितिम् गहेत्या एकमन्तम् अत्थासि. सत्था तर्न् ओलोकेत्या सितम् पात्याकासि ". Äyasmä 25 Änando „को नु खो हेतु*' तथागतस्स सितकरनाया**" *ति चिन्तेत्या भगयन्तम् पुच्छि. अथ्* अस्स सत्था „अनन्द अयम् कुमारिका इमेसम् कुम्मासपिन्दकानम् *' फलेन अज्ज्' एय कोसलरन्नो अग्ग- महेसि भयिस्सतिति** सितकारनम् कथेसि. कुमारिकपि पुप्फारामम्

1 Bd sabba. > Bd laddba-. * hd adds tvaiii. * Bd dbammada-. ^ Bd dava- dbitä. * Bd adds paiia. ^ Bd adds iiavamam. ^ Bd -kä. * Bd pubbärämarii. ><> all tbrea MSS. -i. *> C^ -ya. *' Bd patvä käsi. ^* Bd adds ko paccayo. " Bd -nanä. " Bd -^äuarii.

406 VII. सत्तनिपित. 2. ओअन्धारवग्ग. (42)

gaiä\ Tarn diyasani eva कोसलरजा ^'आतसत्तिमा सद्धिम् युज्झन्तो* युद्धपराजितो पलायि. ततो' अस्सम् अभिरुय्ह आगच्छद्तो तस्सा गितसद्दम् सुत्या पतिबद्धचित्तो अस्सम्' आरामभिमुखम् पेसेसि. पुन्नसम्पन्ना कुमारिका r%जानम् दिस्वा अपलाजित्या य आगन्त्या अस्- 5 सस्स^ नासाय रज्जुया' गन्हि. R^ä अस्सपित्थियम् निसिन्नो य „सस्- सामिकसि अस्सामिकसिति** पुच्छित्या अस्सामिकभायम् ओअत्या अस्सा ओरुय्ह yätätapakflaoio तस्सा अम्के^ निपन्नो मुहुत्तम् यिस्समित्या तर्न् अस्स- पित्थियम् निसिदापेत्या बलकायपरियुतो नगरम् पयिसित्या^ अत्तनो कुलघरम् पयेसेत्या सायन्हसमये यानम् पहिनित्या मबन्तेन

10 सक्कारेद* सम्मानेन कुलघरतो आनापेत्या रतनरासिम्हि इहपेत्या अभिसेकम् दत्रा अग्गमहेसिम् अकासि. ततो पत्त्बाय च रन्नो पिया अहोसि मनापा पुब्बुत्थायितादिहि ^* पओचहि कल्यानद्बम्मेबि समओना- गता पतिदेयता, बुद्धानम् पि यल्लभा अहोसि. तस्सा सत्थु तयो कुम्मासपिन्दे दत्या तर्न् सम्पत्तिम् अधिगतभायो सकलनगरम्

15 पत्थरित्या गतो. अथ्* एकदियसम् द्बम्मसब्बायम् कत्बम् स- मुत्थपेसुम् : आयुसो, मल्लिका देयि बुद्धानम् तयो कुम्मासपिन्दे दत्या तेसम् ^^ फलेन तर्न् दियसम् एय अभिसेकम् पत्ता , अहो बुद्धानम् महागुनता*' ति. सत्था आगन्त्या „काय नु 'त्थ भिक्- खये एतरहि कथाय सन्निसिन्ना*' ति पुच्छित्या „इमाय नामा** हि

20 युत्ते „अनच्छरियम् भिक्खये मल्लिकाय एकस्स सब्बन्ना-बुद्धस्स ^' तयो कुम्मासपिन्दे दत्या कोसलरन्नो अग्गमहेसिभायाधिगमो, कस्मा : बुद्धानम् गुनमहन्तताय ^' , पोरानकपन्दिता पन पच्चेक-बुद्- धानम् अलोनिकम् ^* अतेलम् कुम्मासम् दत्या तस्स फलेन दुतिये अत्तभाये तियोजनकसतिके कासिरत्थे रज्जसिरिम्^^ पापुनिम्सा** *ति

25 यत्या अतितम् आहरि:

अतिते बारानसियैब् ब्रह्मदत्ते rajjaiii कारेन्ते बोधिसत्तो एकस्मिम् दलिद्दकुले" निब्बत्तित्वा वयप्पत्तो एकैः setthiih दिस्साय ब्बतिया कम्मैः करोन्तो जिविकैः कप्- पेसि. सो एकदिवसैः ,,पातरासत्त्बाय मे भविस्सतिति*' अन्तरा- 20 पनतो चत्तारो कुम्मासपिन्दे गहेत्वा कम्मन्तम् गच्छन्तो चत्तारो पच्चेक-बद्धे भिक्खाचारत्त्बाय बारानसि-नगरा- भिमखे आगच्छन्ते दिस्वा „इमे भिक्खम् सद्धाय बारानसिम्

^ B* गन्त्वा. * ब्द् य्न्झति. ' ब्द् पलाय्ल्त्वा in the place of paläyitato. * C*» add tarn. ' Bd assaiii. ^ Bd omits r. ^ B^ aiige. ^ Bd adds tarn * Bd -ra. »<> Bd -kädihi. »» Bd dasa. »> C* Bd -nfiu-. »' Bd -mahatta-. »* C^ ä-. " C** rajjamsiri. " Bd -|i-, -li- corr. to -U-.

10. क्न्म्मासप्ल्न्दजातक. (415.) 407

गच्छन्तिय् मय्हन् c* इमे' चत्तारो कुम्मासपिन्दा अत्थि, यन् नानाहैः इमेसैः' ददेय्यन्" ति चिन्तेत्वा ते उपसैह्कमित्वा वन्- दित्वा „भद्ते इमे मे' हत्थे चत्तारो कम्मासपिन्दा, अहम् इमे तुम्हाकैः ददामि^ साधु मे भन्ते पतिगन्हाथ^ एवम् इदम् पुन्नैः मय्हैः भविस्सति दिघरत्तम् हिताय सुखाया'* 5 *ति वत्वा तेसम् अधिवासनैः विदित्वा välikaiii आस्सापेत्वा चत्तारि आसनानि पन्नपेत्वा^ तेसैः उपरि साखाभन्गम् अत्थरित्वा पच्चेक-बद्धे पतिपातिया निस्त्दापेत्वा पन्नपुतेन उदकम् आहरित्वा दक्खिनोदकम् पातेत्वा चतुस पत्तेस चत्तारो कम्मा- सपिन्दे पतित्थापेत्वा वन्दित्वा ^^भन्ते एतेसम् निस्सन्देन 10 दलिद्दगेहे' निब्बत्ति नाम होतु, सब्बन्नतनानपति- वेधस्स^ पच्चयो होता'* *ति आह. Facceka-ßaddhä paribhuii- जित्वा परिभोगावसाने अदुमोदनैः कत्वा उप्पतित्वा^ नन्द- मालपब्भारम् eva agamamsa. Bodhisatto anjaiim paggayha paccekaboddhagatarh * pitiih gahetvä tesu cakkhapathe atitesn 15 kammantam गन्त्वा यावतायुकम् अनस्सरित्वा कालम् कत्वा तस्स फलेन बारनसिरन्नो अग्गमहेसिया kucchismiih'^ निब्- बत्ति. ब्रह्रोअदत्तकुमारो ति 'स्स नामम् अकम्सु. सो अत्तनो पदसा गअइअनकालतो पत्थाय „अहम् इमस्मिम् नेव नगरे भतको" हुत्वा कम्मद्तैब् गच्छन्तो पच्चेक-बोद्धानम् 20 चत्तारो कुम्मासपिन्दे दत्वा तस्स दानस्स फलेन इध निब्- बत्तो*' ति पसन्नादासे मखनिमित्तम् विय सब्बपुरिमजाति- किरियम् " jätfssaranänena पाकतम् कत्वा पस्सि. सो वयप्पत्तो तक्कसिलम् '^ गन्त्वा सब्बसिप्पानि उग्गन्हित्वा आगन्त्वा*^ सिक्खि- तसिप्पम् पितु दस्सेत्वा तुत्थेन पितरा उपरज्जे *' पतित्थापितो »5 अपरभागे पितु अच्चयेन रज्जे पतित्थासि. अथ्* अस्स उत्तम- रापधरम् कोसलरन्नो धितरम् आनेत्वा अग्गमहेसिम् अकैह्स. छत्तमन्गलदिवसे पन्* अस्स सकलनगरम् देवनगरम् विय alamkariibsu. सो नगरैः पदक्खिनैः कत्वा अलम्कत-

' mayhaih ncime, Bd mayba pime. ' Bd addi ime. * C^ ime * Bd pati- gapha. ^ Bd panna-. * Bd .!{.. ? qu omits नान. " पन्नपुतेन . . . उप्प- तित्ता \B wantjng in . * B<i -buddh« gate. *<> B<t -tbesa. >^ b(l -imbi. *> Bd -iko. 1* Bd sabbam-. ^* Bd -लायैब्. ^^ ब्द् पच्च्बागौत्वा. ब्द् ओप-.

408 ^11- सत्तनिपात. 2. गन्धारवग्ग. (42.)

पासादम् अभिराहित्वा महातलमज्झे samassäpitaaetacchattam '

पल्लइब्कम् आरुय्ह' निसिन्नो परिवारेत्वा थिते एकतो अमच्चे

एकतो ब्राह्मदगहपतिआदयो नादाविधवेसविलाससम्न्ज्जले "

एकतो नानाविधपन्नाकारहत्थे^ नगरमनस्से* एकतो अलम्-

s कतदेवच्छरासम्घा^ विय सोलससहस्ससम्खा नातकिगना^

ti imam^ atimanoramam sirivibhavan) olokento attano pabba-

कम्मम् अन्न्स्सरित्वा ,,इदैः सुवद्नपिन्दिकम् कन्चओअमाल-

सेतच्छत्तम् * इमानि च*^ अनेकसहस्सानि हत्थिताहनरथ-

वाहनादि ** raanimuttädipüritä सारगब्भा दानाविधधन्न-

10 पारिता महापथवि देवच्छरपतिभागा नारियो *ति सब्बो

p* esa roayham sirivibhaTO na annassa santako catunnam

पच्चेक-बुद्धानम् दिन्नस्स^* चतकम्मासपिन्ददानस्स्* एव

सन्तको 9 ते निस्साय मया" एस^^ लद्धो^* ति पच्चेक-

बुद्धानैः गनम् अन्न्स्सरित्वा अत्तनो कम्मम् पाकतम् अकासि.

15 तस्स तैः सरन्तस्स^^ सकलसर्ल्रम् पितिया पारि. सो पितिया तेमित-

हदयो महाजनमज्ज्बे" उदानग्ल्तम् गायन्तो द्वे गाथा अभासि :

1. Na kir' atthi anomadassisu ^^

पारिचरिया^* बद्धेसु अप्पिका", (=वोल्. I^) सुक्खाय अलोनिकाय च •0 पस्स फलैः कुम्मासपिन्दिया. 142.

9. हत्थि गवास्सा च'^ मे बहा

धनधन्नम्'^ पथवि च केवला नारियो c* इमा अच्च्बरापमा, *

पस्स फलैः कुम्मासपिन्दिया ति. 143.

95 तत्त्ब अनोमदस्सिसा *ति अनोमस्स^' ऐआमकस्स" पच्चेकबोधिअआ-

lusaa दित्थत्ता पच्चेक-ßuddfas अनोमदएसिनो नाम, पारिचरिया'^ ति अभि- vädaDapaccutthänaanjalikainiDädibhedä^^ बाम्त्चिकिरियपि'*, सम्पत्ते द्ल्स्वा अत्तनो santakarii अप्पैब् bahuiii lükharii पदितम् देय्यधम्मम् चित्तैः पसादेत्वा गुनम् aaliakkhetvä तिआसो चेतैइआ विसोधेत्वा pbalaiii सद्दबित्वा

^ ब्द् समुस्सितसेतछत्त. ' ब्द् अभिराय्ब. ' ब्द् नानाविभवेसिरिविलास-. * ब्द्

-ttha. ^ C^ na-. * hd -ra- ; nagaram padak devaccharä ia wanting in C' .

^ -गनन्, ब्द् नातकित्त्बिगपा. « ब्द् इदैः. * ब्द् -लम्-. ^^ ब्द् ओमित च. 11 ब्द् -naasaväbanaratha. ^* C^ dinnadänaasa. ** ब्द् ओमित मया ^* Bd eka. '»Bdanuaa-. " Bd -nasaamajhe. " C*» -isu. " C* pa-. »»Bdappa-. ^^ Bd ci. ^* C^ -Döä. " C auomadaaaa, Bd anomadakasaa. *' Bd lä-. ** C^ pa-. *^ Bd -paccupathänancalikammä-. ** Bd -yädi.

10. Kummäaapindajätoka (415.) 409

pancca^aoakiriyäpi ^ बुद्धेसा 'ति पच्चेक-बद्धेसु, अप्पिका' ति मन्दा प- रित्ता नाम n' अत्थि किर, सुक्खाया 'ति iiisnehäya, अलोनिकाया *ति प्बानित- विरहिताय, निप्प्बानितत्ता हि अलोनिका ति वुत्ता, कुम्मासपिन्दिया ति चत्तारो kummäsapfnde एकम् कत्वा' गहितम्, तर्न्* कम्मासम् सन्धय्' ष्वम् आह, गनवन्तादम् समनब्राह्मनानथ् गुने aallakkbetvä चित्तम् paaädetvä फल- ^ पातिकम्खिना ' तिसओ चेतरिआ विसोधेत्वा दिन्नदक्क्बिना अप्पिका' नाम n' अत्त्बि, निब्बत्तत्त्बाने ' मबासम्पत्तिम् ^ देति*, यत्तम् होति c* एत्थ:

N' अत्थि चित्ते पसनोअम्हि अप्पिका^ नाम दक्खिना

तथागते सम्ब्न्द्धे अथ वि taasa सावके ति', इमस्स च पन्^ अत्थस्स दिपनत्त्बाय 10

Kbirodanarii अहम् अदासिम् भिक्खुनो पिन्दिय carantaasa,

taasä मे पस्स विमानम्, अच्च्बरा कामवन्निनि *बम् अस्मि.

Accharäsabaasass&हैब् पवरा*^, पस्स puiinänam विप्स्कम्,

तेन मे तादिसो वन्नो, तेन मे इद्ब-m-इज्झति.

उप्पज्जन्ति च मे ब्बोगा ये केओइ मनसो पिया, (= vol. II. p. «s ) 15

teil* amhi evam jalitäiiubhävä वन्नो च मे sabbadfai pabhäaatiti एवम्-आदि- विमानानि * ^ आहरितब्बानि, धइइअधन्नन् ति मुत्तादिद्बनन् च सत्त- dhanfiäni च, पथवि च केवला ति सकला c* एसा महापत्बविति सकलपत्ब- viiii हत्थगतम् मन्नमानो वदति, पस्स pbalaiii कुम्मासपिन्दिया ति अत्तनो dänaphalaiii*' दस्सेन्तो एवम् आह, दानफलम् किर बोधिसत्ता च सब्- 3'> बइइना-बद्धा येव च जानन्ति, तेन्' एव सत्था इतिवत्तकेसु सुत्तन्तम् कथेन्तो ,,एवन् चे ब्बिक्खवे सत्ता जानेय्य्न्म् दानसम्विब्बागस्स^' विपाकम् यथ्&बम् जानामि^' न अदत्वा भुन्जेय्युम् न च नेसम् मच्च्बेरमलम् ^^ चित्तम् परि- यादाय तित्त्बेय्य'* यो पि नेसम् अस्स चरिमो इलोपो चरिअइअम् कबलम् ततो पि न असम्विभजित्वा भओजेय्युम् सचे नेसम् pafiggähakä अस्स, यस्म च खो SA भिक्क्बव सत्ता न'^ एवम् जानन्ति दानसम्विब्बागस्स विपाकम् yathftharö जा- नामि तस्मि *^ अदत्वा भुन्जन्ति मच्छेरमलन् च तेसम् ^' चित्तम् परि- यादाय तित्त्बतिति*^

बोधिसत्तो पि अत्तदो'^ छत्तमइह्गलदिवसे . सन्जात- पितिपामोज्जो'^ इमाहि द्विहि गाथाहि उदानगितैः गायि. ततो पत्- षो थाय „रन्नो पियगितकन्"*' ति बोधिसत्तस्स नातकिनियो से- सन्&तकगद्द्बब्बादयो पि अन्तोपरे जनो पि अओतोनगरयासिनो पि अमच्चैदन्दलेसु पि „अम्हाकम् रन्नो*' पियगितन्*' ति तद्

< C*« -ti. ' hd appa-. * Bd ekato hutvä. * Bd omits Um. ' Bd pbalam patikankhamäDä. * O nibbattanibbatta-. ^ B<X -ttimeva. ' C Bd -titi. * Bd adds tithante nibbute चापि समे चित्ते समम् प्बलम् चेतोपनिद्बिबेतुम्बि सत्था गच्च्बन्ति सुगतिति. *^ C^ परि, C paacarä. *' Bd -vimäiiavatthomhi. '* Bd adds attauäva. *' Bd adds ca. ^* Bd addstasmä. ^^ C^ maccha-, C* maccha- corr. to macche-, Bd -la »• B* -yyum. " Bd naiii. '* Bd adds na. '• Bd ne-. " C*« adds ca. " C* -me-, Bd -ma-. " Bd -giurij. ^* piyagitakan ti - - - raono wanting in Bd.

410 VII. सत्तनिपाउइ. 2. गन्धारव^^a (42)

एव gitarii गायन्ति. Evaiii अद्धाने गते अग्गमहेसि तस्स गितस्स अत्थैः जानितुकामा अहोसि, महासत्तम् पन पुच्छितुम् न विसहत्]. अथ्' as8ä एकस्मिर्ह् ग्न्पे पस्ल्दित्वा एकदिवसैः राजा „भद्दे वरन् ते दस्सामि, वरैः गन्हा'*' *ति आह. सा^ 5 „साधु देव गन्हामिति". ,,हत्थिअस्सादिसु ते किम् दम्मिति". .,देव तुम्हे निस्साय mayharii न किन्चि n* अत्थि, न मे एतेहि अत्थो, सचे पन दातुकाइन्' अत्थ तुम्हाकैन् गितस्स अत्त्बम् कथेत्वा देथा** 'ति. ,,B^adde को ते इमिना वरेन अत्थो, afinam गन्हाहिति**. „देव anfiena मे अत्थो n' अत्थि, एतद् एव गन्हा-

^^ n1ल्ति*^ ,, साधु भद्दे कथेस्सामि, तुय्हैः पन एकिकाय रहो न कथेस्सामि ^ द्वादसयोजनिकाय बारानसिया भेरिन् चरा- पेत्वा राजद्वारे* रतनमन्दपम् कारेत्वा रतनपल्लम्कम् पन्नापेत्वा^ अमच्चब्राह्मनादिहि® नागरेहि c' एव सोलसहि^ इत्थिसहस्सेहि च® परिवुतो तेसम् मज्झे* रतनपल्जम्के नि-

^^ स्त्दित्वा कथेस्सामिति". „साधु देवा*' 'ति सम्पतिच्छि. राजा तत्बा कारेत्वा अमरगनपरिवुतो'° सक्को देवराजा विय म- हाजनकायपरिवुतो रतनपल्लम्के निसिदि. देव्ल् पि सब्बालम्- कारपतिमन्दिता कन्चनभद्दप्त्थर्ह् अत्थरित्वा एकमन्ते अक्खिकोतिया ओलोकेत्वा तथारोपे'^ थाने निसिदित्वा „देव तुम्हा-

^^ कम् तुस्सित्वा गायनमन्गलगितस्स ताव मे अत्थम् गगन- तले" चन्दैब् " उत्थापेन्तो " विय पाकतर्ह् कत्वा कथेथा" *ति वत्वा ततियम् गाथम् आह:

ft. अभिक्खनैः राजकुन्जर'^ गाथा भाससि कोसलाधिप,

*5 पुच्छामि तर्न् रत्थवद्धन "

बाल्हर*^ pitiraano पभाससिति. 144.

तत्थ कोसलाधिप 'ति न सो कोसलरत्थाधिपो, कुसले पन धम्मे adhipatiiii कत्वा *^ विहरति, तेन तर्न्'* आलपन्ति एवम् अह. कुसलाधिप कुस-

1 ब्द् -आहि. ' C** ओमित् सा. ^ ब्द् कथेमि. * ब्द् -र. * ब्द् पन्नपापेत्वा. * Bd adds ca. ^ C* -sohi. C* -sehi corr. to -sahi. * Bd omlts ca. C* jjhe, Bd ajjhe corr. to majjhe. ^^ Bd atnaccagana-. » * C** tathänurüpe. " Bd -na-. »=» Bd punnacan-, »* Bd otha-. " Bd kofica. »» Bd -ddhana. ^^ Bd dalha. Clc9 -tarn कत्वा, ब्द् -ति हुत्वा Bd deva na narfa in the place of tena tarii.

10. Kummäsapinds^ätaka. (415.) 411

li^häsayä 'ति अत्थो, बाल्हैः* पितिमनो ति अत्ल्विय प्त्तिओइत्तो^ हुत्वा भाससि, तस्मा कथेथ तात मे एतासम् गाथानैः अत्थन् ति.

अथ्* अस्सा गाथाय्* अत्थम्^ आविकरोन्तो महासत्तो चतस्सो गाथा अभासि:

4. Imasmim yeva nagare knie annatare ahuih^, ^ parakammakaro äsiih" bhatako silasaihvato. 145.

5. कम्माय निक्खमन्त्* आहैः चतुरो समने अद्दसम् आचारस्त्लसम्पन्ने सितिभाते अनासवे. 146.

6. तेस चित्तम् पसादेत्वा* निस्त्दित्वा पन्नसन्थते

अदैः बुद्धानम् कुम्मासैः पसन्नो सकेहिपानिहि^. 147. >"

7. Tassa kammassa kusalassa idaih me edisaih® phalam, anubhomi idam rajjaih phitam'^ dharanim uttaman ti. 148.

तत्थ कले अन्नतरे ति नामेन गोत्तेन अप्स्कते एकस्मिम्^^ वेस्सकुले, अहुन्*' ति निब्बत्तिम्, परकम्मकरो आसिन् '^ ति तस्मिम् कुले जातो वाहम्*^ दलिद्दताय^' परस्स कम्मम् कत्वा जिविकम्'* कप्पेन्तो पर- '^ कम्मकरो äsiiii, भतको ति परवेतनभतो^^, silasaiiivuto ति पन्च- सिलसम्वरे त्बितो, भतिया जिवन्तो पि दुस्सिल्यम् पहाय सिलसम्पन्नो व अहोसिन् ति दिपेति, कम्माय निक्खमन्ताहन् ति taiii दिवसम् कत्तब्बस्स किच्चस्स करनत्त्बाय निक्खन्तो ahaiii, चतुरो समने अद्दसन् ति ब्बद्दे abarii नगरा निक्खम्म महामग्गम् आरुय्ब अत्तनो कम्मभामिम् गच्च्बन्तो 90 भिक्खत्थाय^^ बारानसिनगरइआ पविसन्ते समितपापे चत्तारो पब्बजिते अद्द- सम्, आचारस्त्लसम्पन्ने ति एकविसतिय्स् अनेसनेहि** जिविककप्पनम् ''^ अना- च्स्रो नाम, तस्स पतिपक्क्बेन आचारेन c' एव mat'gaphalehi आगतेन siiena र समन्नागते, सितिभाते ति रागादिपरिलाहवपसमेन c' एव ekädasaagginibbä- उएन'^ च सितिभावप्पत्ते'^, अनासवे ति कामासवादिरहिते, निसिदित्वा ति वालि- 95 कासनानम् उपरि सन्थते पन्नसन्थरे निसिदापेत्वा, सन्थरो^' हि^^ इध सन्- थतो ति'^ वुत्तो, अदन्^* ति तेसर्ह् ^^ अदकम् दत्वा सक्कच्चम् सकेहि हत्थेहि कुम्मासम् अदासिम्, कुसलस्सा 'ति आरोग्यानवज्जत्थेन'^ कुसलस्स, फलन् ति निस्सन्दफलैइ), फितन्'* ति सब्बसम्पत्तिफुल्लितम्'°.

ahnt, Bd ahu. '^ B^ asin, C* asit corr.

corr. to -li-. »• hd -tarn. " Bd -to. " Bd bhlkkhäya. »» Bd -näya

" ब्द् जिवित-. ब्द् -निब्बापनेन. "^ Qks -वपत्ते. " C*« -रे. ■* ब्द् ति.

" ओ हि. " च्क्ष् अद, ह्द् एवन्च अदासिन्. " ह्द् ने-. ^* a-. »• ब्द् पि-..

»0 ब्द् -फल्-

412 VII. सत्तनिपाउ. 2. गन्धाइअवग्ग. (42.)

एवम्^ महासत्तस्स अत्तनो कम्मफलैब् वित्थारेत्वा

kathentassa sutvä pasannä^ devT „sace mahäräja evam pac-

चक्खतो दादफलैः जाओआथ इतो दानि पत्थाय एकम् पि'

भत्तपिन्दम् लभित्वा धम्मिकसमनब्राह्मनादिनम् दत्वा

5 va paribhunjeyyäthä" *ti Bodhisattassa thotim karontl

8. दद^ भुन्ज च च पमादो'^ cakkaiii वत्तय कोसलाधिप,

राज अधम्मिको अबा, धम्मम्^ पालय कोसलाधिपा *ति 149. 10 इमम् गाथम् आह.

तत्थ दद भुद्ज उइ अन्नेसम् दत्वा व अत्तना भन्ज, च प- मादो^ ति द्स्नादिसु पन्नेसु^ पमज्ज*, cakkarii वत्तय कोसला- धिपा 'ति कसलज्झासय महाराज पतिरापदेसवासादिकैः चतुब्बिधम् धम्म- चक्कम् पवत्तेहि, पकतिरथो हि ^^ द्विहि रक्केहि गच्छति, अयम् पन कायो

15 इमेहि चताहि चक्केहि देवलोकैः गच्छति, तेन धम्मचक्कवत्तिसम्खम् गतानम्'^ त्वम् चक्कम् वत्तेहि *' पवत्तेहि, अधम्मिको ति यथा अन्ने छन्दागतिम् गच्छन्ता « लोकम् उच्छुयन्ते पिलित्वा विय धनम् एव सम्- कद्धन्ता अधम्मिका होन्ति तथा त्वम् म्स् अधम्मिको अहा, धम्मम् पालया ^ति

90 दन् अम् सिलर्ह् परिच्चागम् अज्जवम् मद्दवम् तपम् (सुप्र p. सओ»)

अक्कोधम् अविहिम्सा च खन्ति च अविरोधनन् ति Idarii पन दसविद्बम् राजधम्मम् एव पालय रक्ख परिच्चज'*.

महासत्तो तस्सा वचनम् सम्पतिच्छन्तो

9. सो ऽहम् तद् एव puoappuuaih S5 वतुमम् आचरिस्सामि सोभने

अरियाचरितम् सुकोसले'^, अरहन्तो मे मनापा व^^ passituu ति 150. गात्बम् आह.

तत्थ वतुमन् ति मग्गैब्, अरियाचरितैइति अरियेहि बुद्धादिहि आचिनोअम्,

80 sukosale^^ti sobhane, Kosalaranno sudhlte'^ ti attho, arahanto ti kile-

fehi आरकत्ता अरानैइ च अन्नैइ च हतत्ता paccayänaiii अरहत्ता एवैः लद्ध-

नामा पच्चेक-बुद्धा, इदम् वुत्तम् होति: भद्दे Kosalarü^adhite सो अहम्

^ ब्द् अवन्च. ^ G^ पसन्नमाना. * £d एकम्, ओमित्तिन्ग् पि. * ब्द् ददम्.

* 80 C*«; hd omits ca. C^ -a. ' Bd omits ca. omita pu-. * Bd ,-Jjl. »0 Bd omits hi. >i Bd -tätam. »» Bd omiU va-. " Bd -ji. »* Bd ' -aalle. »» C** omit va. " Bd dhite.

10. कुम्मासपिन्दजातक. (415.) 413

दानम् मे दिन्नैइ ति tlttirii अकत्वा पुनप्पुनम्* तद् एव अरियाचरितैः däiia- मग्गैः äcarissämif मय्बम् हि अग्गदक्खिनेय्यत्ता अरहन्ता' मनापदस्सना, चिवरादिनम् ' दातकामताय ते येव paflsitnm इच्छामिति.

इदन्* च पन वत्वा^ देविया सम्पत्तिम् ओलोकेत्वा ,,भद्दे, रोअया तव पुरिमभवे अत्तनो कसलकम्मम् वित्थारेत्वा 5 कथितम्, इर्नासम् पन नारिनम् मज्झे रापेन लिलाविलासेन* तया सदिसि एकापि n* अत्थि, त्वम् किम् कम्मैः कत्वा इमम् sampattiih पतिलभिलि'' पुच्छन्तो पुन गाथम् आब: लु. देवि विय accharöpamä

मज्झे नारिगनस्स सोभसि, 10

किर्न् कम्मम्' अकासि bhaddakaiii, केनासि^ वन्नवत्त् सुकोसले* ति. 151.

तस्स्' अत्थोर् भद्दे^^ कोसले* कोसलरन्नो सधिते*^ त्वम् rüpaaam- पत्त्ल्या अच्छरापमा Tidaaapure सक्कस्स देतरड्दो अन्नतरा देवि विय imaasa नारिगनस्स मज्झे सोब्बसि, पुब्बे किर्न् नाम ब्बद्दकम् कल्यानकम्मम् अकासि, 15 केन्&सि^^ कारनेन ^वम् वन्पवत्!^' जाता ति.

अथ्* अस्स पुरिमभवे कल्यानकम्मम् कथेन्ति सेसम् गाथद्वयम् आह:

11. Ambatthakulassa khattiya*^

dass-äham^^ parapessiyä'" ahnm'^ 20

sanfiatä ^^ धम्मजितिन्ल् सिलवति च अपापदस्सना. 152. i'i. उद्धतभत्तम् अहम् तदा चरमानस्स अदासि** भिक्खोदो

वित्ता सुमना सयैः अहम्» 95

तस्स कम्मस्स फलम् मम्* एदिसन् ति. 153. सपि किर जातिस्सरनानेन परिच्छिओदित्वा व कथेसि.

> Bd paccuppaunam. * -hattä, Bd -nto. Bd -ni. * Bd evan. * Bd adds rä^ä. ^ Bd Ihiläya vi-. ^ C^ -mam, C' -ma corr. to -mam. ' Bd kenapl. * B<K -salle. ^^ Bd adds sobhane. ^^ Bd dhite. *' Bd kenäpi. " aU threo MSS. -ti. >* C*« khatti. " Bd दासा-. »• ब्द् .पेसि-. " च्क्ष् अहा, Bd abn. ^* Bd sannatäya. " C^ -sim. ^ Bd सापि किर जातिस्सरा व अहोसि तस्मा अत्तनो जाति अरन्नानेन.

414 VII. सत्तनिपात. 2. गन्धारवग्ग. (42.)

तत्थ अनिबत्थ कुलस्सा 'ति कुतुम्बियकुलस्स, दस्साहन् ति दासि अहम् दासाहन्^ ति पि पाथो, परपेसइया' ति परेहि तस्स तस्स किच्चस्स करनत्थाय पेस्ल्तब्ब्स् pesanakärfkä, सओदता ति दासियो नाम दुब्सिला होन्ति, अहम् पन तिबि dvärelii सन्नता स्तिअसम्पन्ना, धम्मजि वि निति परवन्चनादिनि 5 अकत्वा धम्मेन sameiia पवत्तितजिविका, स्त्लवतिति आचारसम्पन्ना' gupavatif अपापदस्सइइआ ति kalyÄnadassanä पियधम्मा, उद्धतभत्तन् ति अत्तनो पत्तकोत्थासवसेउअ उद्धरित्वा laddhabbägabhattaiii ^ भिक्खन् ओ ति^ भिन्नकिले- सस्स पच्चेकबुद्धस्स, वित्ता^ सुमैइआ ति तुत्था^ सोमनस्सजाताकम्मप्बलम् सद्दबन्ति, तस्र कम्मस्सा 'ति तस्स ^ एकब्बिक्खादानकम्मस्स^, इदैब्

10 vuttaiii होति: अहैब् महाराज पुब्बे सावत्थियम् अन्नतरस्स कतुम्बियकलस्स*^ दासि हुत्वा अत्तनो laddhabbagabbattaifa आदाय निक्खमैइति एकम् पच्चेकबुद्द्बइआ पिन्()आय चरन्तम् दिस्वा अत्तनो taiibaiii मिलापेत्वा** सन्नमादिगुनसम्पन्ना कम्मफलम् सद्दबन्ति तस्स तर्न् भत्तम् अदासिम्, सहम् yävatäyukaiii थत्वा कालकता*^ तत्थ Sävatthiyaiii कोसलरन्नो अग्गमहेसिया कुच्छिम्हि न्ल्ब्बत्तित्वा

15 इदान्ल् तव पादे परिचरमाना evarüpaiii सम्पत्तिम् अनुभवामि, तस्स मम कम्मस्सा इदम् इदिसैब् प्बलन् ति, तत्थ गुनसम्पन्नानम् दिन्नस्स*' महप्- फलभावदस्सनत्त्बम् 'अग्गतो वे पसन्नानन्' ति च'^ 'एस देवमनुस्सानम् सब्बकामददो निधिति' च-आदि-गात्बा वित्थारेतब्बा^'.

इति ते उभो पि अत्तनो पुरिमकम्मैः व्क्थारतो कथेत्वा**

20 ततो पत्थाय चतासु नगरद्वारेसु नगरमज्झ दिवेसनद्वारे

ति छ दानसाला कारापेत्वा^^ सकल-Jambudipaiii अन्नम्गलम्

करोन्ता'^ महादानम् पवत्तेत्वा सिलैः रक्खित्वा उपोसथ-

कम्मैः कत्वा ज्त्वितपरियोसाने सग्गपरायना अहेसुम्.

सत्था इमम् देसनम् ^^ आहरित्वा जातकम् समोधानेसि : ,,तदा 25 देयि राहुलमाता अहोसि, रिगा पन अहम् एवा** ^ति. कुम्मास- p i n d a j ä t a k a m ^^.

11. Farantapajätaka.

Ägamissati मे पापन् ति. इदम् सत्थ येलुयने यि-

हरन्तो देवदत्तस्स यधाय परिसक्कनम् आरब्भ कथेसि.

सो तदा बि धम्मसब्बाजम् कत्बम् समुत्त्बापेसुम्^': आयुसो देयदत्तो

1 C^ दस्साहम् दासिअहन्. ' ब्द् -पेसि-. ^ ब्द् सिलसम्-. * C^ ओमित् लद्- ध. * C^ ओमित् bh. ति. ^ ब्द् चित्ता. ^ C* tuttha, Bd tattha. « Bd tamceaa. » Bd -दानस्स कम्मस्सा. >o ब्द् -तुम्पिककु-. *' वि-, ब्द् पि-. »» C* क्स्ल-, C* कालत्ता, ब्द् कालम् कत्वा. >' ब्द् दिन्नदाउअस्स. ^* ब्द् वेपस्सन्नानम् अग्गम् punnaiii पवधति. " C** -रेत्वा. " C*» वित्थारेत्वा कथेन्ता. " ब्द् -लायो कारेत्वा. >^ C^ -तो, ब्द् कत्वा. '' ब्द् धम्मदे-. ब्द् कुम्मासिगातकम् dasamam. '' Bd -utha-.

11. Parant&pi^ätaka. (41 K.^ 415

तथागतस्स मारनत्थम् ' एर परिसक्कति, धनुग्गबे पयोजेसि सिलम्' पयिज्झि ना|आगिरिम्^ यिस्सज्जापेसि, तथागतस्स तिनासनत्थम् * एर उपाजम् करोतिति'*. सत्था आगन्त्या „काय नु 'त्थ भिक्खये एतरबि कथाय सन्निसिन्ना** ति पुच्च्बित्रा „इमाय नामा" 'ति युत्ते „न ब्बिक्खये इदान्* एय* पुब्बे p' एस मम यधाय परिसक्कि", 5 तासमत्तम् पि पन कातुम् असक्कोन्तो अत्तना^ य दुक्खम् अनु- भोसिति*' यत्य अतितम् आहरि:

अन्ते बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो तस्स अग्गमबेसिया कच्छिम्हि निब्बत्तित्वा वयप्- पत्तो तक्कसिलाय" सब्बसिप्पानि सिक्खि सब्बरावजानदमन्तम्* लो अग्गन्हि. सो आचरियस्स अनुयोगम् दत्वा बारानसिर्ब् पच्चा- गन्छि ^^ पिता तर्न् ओपरज्जे '' थपेसि. किन्चापि aparajjf त्बपेसि मारापेतुकामो पन तर्न्*' हुत्वा दत्थुम् पि न इच्छि. अत्ब्' एका सिगाल्त् द्वे पोतके गहेत्वा rattiih मनुस्सेसु पतिसल्लिनेस्न् निद्ध- मनेन*^ नगरम् पाविसि. बोधिसत्तस्स च पासादे सयनगब्- i5 ब्बस्स अविदारे '^ एका साला अत्त्बि, तत्थ्* एको अद्धिकमन्न्स्सो उपा- हना ^* omuiicitvä पादरोआले भामियम् थपेत्वा एकस्मिम् प्बलके निपज्जि न ताव निद्दायति '\ सिगालिया पोतका छातका*^ विर- विम्सु. अथ नेसम् माता „ताता^^ सद्दैः करित्थ, एतिस्सा सालाय एको मनुस्सो उपाबना ओमुन्चित्वा भामियम् थपेत्वा 20 फलके निपन्नो, न ताव निद्दायति^", एतस्स निद्दायनकाले एता उपाबना आहरित्वा तुम्हे क्बादापेस्सामिति*' अत्तनो भासाय आह. बोधिसत्तो न्जन्तानुभावेन तस्सा रवैः" जानित्वा स- यनगब्भा निक्खम्म वातपानम् विवरित्वा ,,को एत्था*' *ति आह". „अहम् देव अद्धिकमन्न्स्सो" ति. „उपाबना ते कुहिन्" 25 ति. „भामियम् देवा" 'ति. „आक्खिपित्वा ओलम्बित्वा थपेबिति". तर्न् सुत्वा सिगालि बोधिसत्तस्स कुज्झि. पुन्' एकदिवसैब् तथ्' एव नगरम् पाविसि. तदा c* एको मत्तमनुस्सो „पानि-

» C* ma-. ' C* sile, «ile. ' C* -lä- corr. to -lä-, -lä-. * -sattharii. s Bd adds vadhäya parisakkati. ® Bd -sakkati yeva. ^ Bd -no. B^ -yaih. Bd sabbarudajl-. »° Bd -si, C^ -aiyam. '> C^ pacchS-, Hd पच्चागच्छि. '■ C** ओप-. ** ब्द् नर. " ब्द् आइद्धनमनेन. " ब्द् -गब्भपस्से. '• C^ ओपा-. 1^ Bd adds तदा. >^ ब्द् छाति. >* ब्द् नेसा माता तात, C^' नेसा ताता. '0 C*«'-याति. C* raham, Bd bhäsarii. " Bd adds itaro.

1

416 VII. सतुनिपत. 2. गन्द्बारवग्ग (42 )

यम् पिविस्साम्ल्ति*' pokkharaniih ओतरन्तो पतित्वा निमोग्गो नि- रस्सासो मरि. निवत्था पन्* अस्स द्वे सातका, निवासनन्तरे कहापनसबस्सैः ऐह्गुलिया च मुद्दिका अत्थि. तदापि पुत्तके ,,छात्* अम्हा *ति^'' विरवन्ते „तात, सद्दम् करित्थ,

5 एतिस्सा पोक्खरनिया मन्न्स्सो मतो, तस्स्* इदन् c* इदन् च अत्त्बि, सो पन मरित्वा सोपाने येव निपन्नो, तम्हे एतैः मनुस्सैः खादापेस्सामिति'^ आह. बोधिसत्तो तर्न् सुत्वा वातपादम् वि- वरित्वा „सालाय को अत्थिति" वत्वा एकेन्' उत्थाय „अहम् देवा" *ति वुत्ते ,,गच्छ एतिस्सा पोक्खरनिया मतपुरिसस्स' सातके

10 च कहापनसहस्सन् च ऐह्गुलिमुद्दिकन् च गबेत्वा सरिरैब् अस्स यथा द उत्थबति एवैब् अदके ओसिदापेबिति'^ आब. सो तत्बा अकासि. पुन' क्न्ज्झित्वा „पुरिमदिवसे ताव मे पत्तानम् उपाबदा क्बादितुम् नादासि^ अज्ज मतमनुस्सम् खादितुइब् दादा$i\ बोतु इतो दानि^ ततियदिवसे एको सपत्तराजा*

15 आगन्त्वा नगरैब् परिक्क्बिपिस्सति, अल्ब तैः^ पिता युद्द्बत्त्बाय पेसेस्सति, तत्र ते स्त्सम् च्बिन्दिस्सन्ति, अथ ते गललोबितम् पिवित्वा veraifa निउन्चिस्सामि*, त्वम् मया saddbiih veraifa बन्- द्बसि, jänissäniiti*' विरवित्वा बोद्बिसत्तम् तज्जेत्वा पुत्ते ग- बेत्वा Dikkbanii. ततियदिवसे सपत्तराजा* आगन्त्वा नगरम्

20 परिवारेसि. राजा बोद्बिसत्तम् ,,गच्च्ब तात तेन^^ सद्धिम् य्न्ज्ज्बा*^ 'ति आब. „मया देव ekarii dittbaöi अत्त्बि, गन्तुइः न विसबामि, ज्ल्वितन्तरायम्'* bbäyämlti". „Maybam tava" mate amate kiih, gaccb' eva'* tvan" ti. So „साद्बु देवा" 'ति मबासत्तो परिसैइ) गहेत्वा सपत्तरन्नो* त्बितद्वारेन

i5 अनिक्क्बमित्वाअन्नम् dväraiii विवरापेत्वा'* निक्क्बमि ^'. तस्मिम् गच्च्बन्ते sakalanagararii तुच्च्बम् विय अबोसि, सब्बे तेन्' एव saddbiih निक्क्बमिम्सु. सो ekasmiih सब्बागत्त्बाने क्बन्द्बा- वारैन् निवासेत्वा अच्च्बि. राजा चिन्तेसि: „उपराजा नगरम् तुच्- च्बम् कत्वा बलम् गबेत्वा पलायि, सपत्तराजापि' नगरम्

^ C^* chitambiti. ' hd matamanassassa. ' B<< adds pi. * Bd na detf. ' Bd id-. ' Bd Bämanta-. ^ all three MSS. naih. ^ C*« -miti. » Bd -ge eko sä- मन्तर्लिजा. *" ब्द् एतेन. ** C*« -या. " ब्द् तयि. *• ब्द् गच्छाहेव. »* ब्द् विवरित्वा. ** C* ओमित्स् अन्नैः मि.

.11 परन्तपजातक. (4U>.) 417

परिवारेत्वा थितो, इदानि मय्हम् ज्त्वितम् n' अत्थि**. सो „जिवि- तैः रक्खिस्सामिति'* देविन् च परोहितन् च Faratapaih दाम्' एकम् पादमालिकन् च* गबेत्वा रत्तिभागे अन्नातकवेसेन पलायित्वा अरन्नम् पाविसि. बोधिसत्तो तस्स पलातभावम् सुत्वा नगरम् पविसित्वा युद्धम् कत्वा सपत्तम्' पलापेत्वा 5 रज्जम् गन्बि. Fitäpi *स्स ekasmiib नदितिरे पप्नसालैः का- रेत्वा प्बलाप्बलेओअ यापेन्तो वसि. राजा च प्न्रोबितो च प्बला- प्बलत्त्बाय गच्च्बन्ति. परन्तपदासो देविया saddbiih पन्न- सालायैन् एव बोति. तत्रापि^ राजानम् पतिच्च देविया कुच्छिस्- मिम् गब्भो पतित्त्बबि. अबिन्बसम्सग्गवसेन* परन्त- लो पेन^ saddbiih अतिचरि. सा* एकदिवसम् Farantapam आब: „रओना लिआते^ n* एव तव न मय्बैब् ज्त्वितम् अत्त्बि^, मारेबि दन्'' ति. 9,कत्बम् रोआरेमिति". „£स तैः' kbag^an च*^ न- बानसातकन् च गाबापेत्वा नबायितुम् गच्च्बति, तत्र्* अस्स नबानल्थाने pamädaiii नत्वा क्बग्गेन सिसम् च्बिन्दित्वा सरि- i5 raiii क्बन्दाक्बन्दिकम् कत्वा ब्बामियैब् निक्बदाबिति*"'. सो „साद्बा" *ति सम्पतिच्च्बि. अत्ब्* एकदिवसम् पोरोबितो येव प्बला- प्बलत्त्बाय गन्त्वा अविदारे रन्नो नबानतित्त्बसामन्ते एकम् रुक्क्बैः आरुय्ब प्बलाप्बलैः गन्बाति. राजा „नबायिस्सामिति^^ परन्तपम् क्बग्गन् च नबानसातकैइ च गाबापेत्वा नदित्ल्रम् 20 अगमासि. तत्र नम् नबानकाले पमादम् आपद्नैब् „मारेस्सा- मिति'^ परन्तपो गिवाय गबेत्वा kbaggan) ukkbipi. So marana- bbayena viravi. Purobito ** saddaiifi सुत्वा ओलोकेन्तो Farantapam राजानम् मारेन्तैः दिस्वा ब्बितब्बितो'^ साक्बम् विस्सज्जेत्वा ruk- kbato oruyba ekam gumbam पविसित्वा निसिदि '*. परन्तपो m तस्स साक्बाविस्सज्जनसद्दम् स्न्त्वा राजानम् मारेत्वा bbümiyaiii निक्बनित्वा'^ ,,इमस्मिम् थाने साक्बाविस्सज्जनसद्दो अबोसि, को DU क्बो एत्त्बा'^ 'ति चिन्तेन्तो '* kafici अदिस्वा ओअबात्वा गतो. तस्स गतकाले प्न्रोबितो ओइसिन्नत्त्बाना nikkbami'^ ranfio kbaodä-

* Bd adds dä>am. * Bd sapataih. * C** tatra pi. * C^* -समग्पवासेन. * च्क्ष् अद्द् च. I!d एसि. ' C*« -iiätake. B<* अद्द्स् तस्मा. » B^ ehi tava. *** B<i adds daUä " B<J nikkhaphähiti. »' Bd adds Um. *' Bd bhitatasito. 1* Bdniliyi. »* so all three MSS. »• C*« -te. •• Bd -mitvj.

ज्मुक. तु. 27

418 VII. सतु/iipäta. 2. गन्धारवैर्ग. (42.)

खन्दिकम् छिन्दित्वा आवाते ओइखातभावम् नत्वा नहात्वा अत्- तनो वधनभयेन' अन्धवेसम् गहेत्वा पन्नसालम् अग- मासि. तर्न् दिस्वा परन्तपो ,,ब्राह्मन किन् ते कतन्^' ति आह: सो अजानन्तो विय „देव अक्खिनि मे नासेत्वा आगतो *म्हि, 3 QSsanDäsivise aranöe एकस्मिम् यम्मिकपस्से अत्थासिम्, तत्र्* एकेन आसिविसेन नासावातो विस्सत्थो मे' ब्बविस्सतिति^'. परन्-

«

तपो „ओअ मम् जानातिति' देवा *ति वदति\ समस्सासेस्सामि नन्'* ति „ब्राह्मन, चिन्तयि, अबम्' तैः पतिजग्गिस्सामिति'* अस्सा- सेत्वा फलाप्बलम् दत्वा सन्तप्पेसि. ततो पत्थाय परन्त-

10 पदासो फलाफलम् आहरति. देवि पि पुत्तैब् विजायि. पुत्ते यद्धन्ते एकदिवसैब् पच्चाससमये सुखनिसिन्ना सनि- कम्* परन् तपदासम् एतद्^ अवोच: „त्वम् राजानम् मारेन्तो केनचि" दित्थो*' ति. „न मम् कोचि अद्दस, साखाविस्सत्थ- सद्दम्' पन अस्सोसिम्, तास्सा साक्बाय मनुस्सेओअ तिरच्छा-

15 नेन विस्सत्थभावैः न जानामि, यदा^^ कदाचि पन मे भयम् आगच्छति येन** सखा विस्सत्था" ततो आगमिस्सतिति*' ताय सद्धिम् सल्लपन्तो पथमम् गाथम् आब: 1. अगमिस्सति मे पापम्, आगमिस्सति मे भयम्,

तदा हि चलिता साखा मनस्सेन मिगेन** ति. 154.

90 तत्त्ब पापैइ ति लामकम् अनित्थम् अकन्तम्, भयन् ति चित्तुत्रासभ-

यम् पि मे अगमिस्सति, न सक्क्स् न्ल्ल्गैइतुम् ^*^ किम्कारना : तदा tii चलिता साखा पन मनुस्सेन रि, मिगेन ति न पन्नायति, तस्मा*^ ततो मम् भयम् आगमिस्सत्* एव.

ते „पुरोहितो निद्दायतिति" मन्निम्सु. सो पओअ अनिद्दा- यन्तो व** तेसम् katbaiii अस्सोसि. अथ्' एकदिवसम् पुरोहितो परन्तपदासे फलाफलत्थाय गते अत्तनो ब्राह्मनिम् सरित्वा विप्पलपन्तो *^ दुतियम् गाथम् आह:

» Bd vadhabha-. » Bd omits me. * C*« -titi. Bd sanjänäti. * Bd -titi. * C* aban. Bd -ni-. ^ Bd omits eud. « C*» nakoci. Bd api ca säkhävisiöjan«- सद्दम्. »« ब्द् या. »* C** ögacchanurii, omittiug yena. '* Bd adds gato. C*« -gassa. " na gantum, Bd सक्का गन्तुइः. ** ब्द् कस्मा. *• ब्द् -यमानो. " ब्द् विल-.

11. ParanUpi^äUka. (416.) 419

9. भिनिया नान मे kftmo अविदारे यसन्तिया

करिस्सति किसैः पन्दुम्, व साखा परन्तपौ ति. 155.

तत्थ ब्बिरया ति इत्थि नम अप्पमत्तकेन्' e^a' भायति, तस्म भिरा ति वुच्चति, अविदारे ति नतिदार इतो, कतिपययोजनमत्थके vaaantiya ब्बिनिया मय्बम् brähmai^iyä यो मम कामो अप्पन्नो अओ नान मम् kiaan च पप्दन् 5 करिस्सतुइ दस्सेति, व साखा ति इमिना परिअ ओपम्मम् दस्सेति, यथा साक्बा Paraiitaparfa kisarii पन्दुइब् करोति' एवन् ति अत्थो, इति ब्राब्मनो गाथम् एव वदति, अत्त्बम् पन न* कथेति, तस्मा इमाय गात्बाय किचोअम् देवियि अपाकतम् *.

अथ नम् „किर्न् कथेसि ब्राह्मना" *ति आह. सो पि तो „सल्लक्खितम् मे'*' ति वत्वा पुन एकदिवसैब् ततियम् गा- थम् आह: t. सोचयिस्सति मम् कन्ता गामे वसम्* अनिन्दिता,

करिस्सति किसम् पन्दुम्, व साखा परन्तपन् ति. 156.

तत्थ सोचयिस्सतिति सोकप्पादनेन ^ सुक्क्बापेस्सति, कन्ता ति इत्त्ब- 15 भरिया, गामे वसन् ति बारानसिया^ वसन्तिति अधिप्पायो, अनिन्दिता ति अगर- हिता अत्तमरापधरा.

पोन* एकदिवसम् चतुत्थैः गाथम् आह: 4. तया मम् h* असितापन्गि*^ मिहितानि" भनितानि *' च

किसम् पन्दुम् '" करिस्सन्ति, व साखा परन्तपन् ति. 157. ^o

तत्थ तया मम् हसितापन्गिति तया मैः बि asitaapangi ^^ इदम् ▼न्त्तम् बोति: ब्बद्दे akkbiko^ito >^ अन्जनसलाकाय ^* निबरित्वा अब्बिसम्खित- असितापन्गि बि'^ तया^* च** पवत्तितानि मन्दबसितानि च madbarabbaiiitäni च मया'^ विस्तत्त्बसाखा'* विचरमाना'* परन्तपम् विय किसम् पन्दम् करिस्स- तिति, पकारैः वकाइअम्** कत्वा वन्गिति** पि पात्बो येव. 95

अपरभागे क्न्मारो वयप्पत्तो अहोसि सोलसवस्सुद्देसिको, अथ नम् ब्राह्मनो यत्थिकोतिम् गाहापेत्वा नहानतित्थम् गन्त्वा अक्खिनि ओम्रोइलेत्वा ओलोकेसि". ^^नन त्वम् ब्राह्मन

1 Bd.kenäpi. ^ C*« -reti. * Bd omits na. * C*« pS-. * Bd-umevä, C^ -tammevä corr. to -tamme. * vasam. ^ Bd aoknpä-. * Rd -yam. * Bd pun. *<^ C* bhasitäpaifagi? bbasitäpagi, Bd basitäsanga, Bf -saiigarii. " C* bimitäni, Bd/ sitäni. ** Bd bbaiidi-. ^* -a. ^* Bd mam बसिता असन्गम्. ब्द् -इको. ** ब्द् अन्निसा-. '^ Bd abhisaiikbiaya sitäsankbabi. ** Bd तस्सा. >* ब्द् नि. »0 C*« मम्सा. ब्द् visatbft. ** C* विव-, ब्द् विरम्ज्ना. ** C* ओमित्स् विकारम्, ब्द् sakära^sa वकारम्. '^ Bd vanganti. *^ Bd adds kummäro.

27*

420 VII. सतुनिपात. 2. Gandbärava^rga. (42.)

अन्धो'^ ति आह. सो „नाहम् अन्धो, इमिना पन्'* उपायेन जि- वितम् रक्खाइदिति'' वत्वा „तव पितरम् जानासिति*' आह. „Ämä'^ *ति'. „नायैः तव पिता, पिता पन ते बारानसिराजा', अयम् तुम्हाकाइः दासो, सो मातरि ते विप्पतिपज्जित्वा इमस्मिम् थाने

5 तव पितरम् मारेत्वा निक्बनिति^^' अत्थिनि न्ल्हरित्वा^ दस्सेसि. कुमारस्स बलवकोधो* उप्पज्जि. अथ नैः ,,idäQi किम् करो- मिति'^ पच्छि. „यन् तेन^ इमस्मिम् येव तित्थे पित ते कतम् तर्न् करोहिति''*' sabbaiii पवत्तिम् आचिक्खित्वा कोमारैः कति- पाहम् थरुगन्हनम् * सिक्क्बापेसि. अथ्' एकदिवसम् कुमारो

10 खग्गन् च दहानसातकन् च गहेत्वा ,,दहायितम् गच्च्बाम ताता*' *ति आब. परन्तपो „साधा'' 'ति तेन saddhiiii गतो. अथ्* अस्स नहायितुम् ओतिन्नकाले दक्खिनहत्थेन असिर वाम- हत्थेन चालम् गहेत्वा j^tvam किर इमस्मिम् येव तित्थे मम पितरम् चालाय^^ गहेत्वा विरवन्तम् मारेसि, अहम् पि

15 तर्न् तथ्* एव करिस्सारोकि*^ आह. सो मरनभयभितो परि- देवमानो द्वे गाथा अभासि:

5. अगमा** नान सो सद्दो असम्सि नान सो तव, अक्खातम् नान तर्न् तेन यो*^ तर्न् साखम् अकम्पयि. 158.

6. इदैः खो तर्न्*' समागम** मम बालस्स चिन्तितम्: 20 तदा हि चलिता साखा मनुस्सेन मिगेन ति. 159.

तत्थ अगमा ति यो साक्बासद्दो नान तर्न् आगतो सम्पत्तो, असैह्सि उआन सो तवा 'ति सो सद्दो '^ तव आरोचेसि मन्ने, अक्क्बातइद् नान तर्न् तेना 'ति यो सत्तो तद्स् तर्न् साखम् अकम्पयि तेन एवन् ^^ ते पिता मारितो ति नान तर्न् करनम् अक्खातम्, समागमा^^ ति समागम्म, aamägatan ति 25 अत्थो, यइआ मम बालस्स: तदा'® चलिता'* साक्बा मनुस्सेन मिगेन ततो^^ मे ब्बयम् न्प्पज्जिस्सतिति चिन्तितम् परिवितक्कितम् " अबोसि idarii तया सद्द्बिम् समागतन् ति vuttaiii होति.

ततो कुमारो ओसानगाथम् आह: T. तथ्* एव त्वम् अवेदि'^ अवन्चि पितरम् मम सो गन्त्वा साखाहि छादेन्तो आगमिस्सति मे'^ भयन् ति. 160.

* ब्द् नामेन. * ब्द् अयैः मे पिता ति वुत्ते. ' B^ -सियम् र्ल्या. * C** -नि-.

* C*» ba-, Bd niba-. Bd -soko. '' C^» te. «Btf -katham-, C* pitu tena katam karobiti, C pita tena katbarii karo- corr- to -kaum-. ^ C^ C<^ -ganham, Bd dhanukaläpam. '<> B<J/' cülam. " Bd ä-. " C*« Bd so. '^ B<« tvam. »* all four MSS. -gamma. '* C** satto. '• Bd evaih. " Bd -gamma. " Bd kadä. " Cfe» -ta. "<> Bd kato. " Bd paritak-. " ßd -desi. " Bd te.

11. परमपजातक. (416.) 421

Tattba tatheva tvarii avediti^ tatk' eva tvam अन्नास्ल्, अवन्चि पि- तरैः ममा 'ति त्वैः बि मम पितरर्ह् nabäyiturii गच्छामा 'ति विस्सासेत्वा नबायन्तैः' मारेत्वा खन्दाक्बन्दिकैब् च्ब्ल्न्दित्वा निखनित्वा' सचे कोचि जा- न्ल्स्सति मय्हम् पि एवरापम् भयैः आगच्च्बिस्सतिति vancesi*, idaih kbo pana tarn maranabhayaih idäni tathägatan ti. 5

इति तर्न् वत्वा तत्थ्* एव^ ज्त्वितक्खयम् पापेत्वा निखनि- त्वा" साखाहि पतिच्छादेत्वा खग्गैः धोवित्वा नहात्वा पन्न- साइऐः गन्त्वा तस्स मारितभावम् पुरोहितस्स कथेत्वा मा- तरैः परिभासित्वा »^इध किर्न् करिस्सामा*' 'ति तयो जना बा- रनसिम्^ एव अगमैह्सु^. बोधिसत्तो कनित्थस्स उपरज्जम् लो दत्वा दानादिदि पुन्नानि करित्वा* सग्गपदम्'^ pöreei.

«

सत्था इमम् देसनम्^^ आहरित्या जातकम् समोधानेसि : „तदा पितुराजा देयदत्तो अहोसि पुत्तरजा^* अबम् एवा** हि. Farantapa- जातकम्*'. गन्धारवग्गो दुतियो^'. सत्तनिपातयन्नना नित्थिता *'. 15

* hd -desiti. 3 m adds me pitaram. ' C^' -ni-, Bd nikkhapini-. * Bd -siti ^ Bd iti yaii) इदानि तथागतन्ति वचनम् सुत्वा tatheva. * C^ Bd -ni., C -ni-, corr. to -ni-. ^ Bd -siyain. * Bd ä-. Bd katvä. *<* Bd -püram. >* Bd dbammade-. ^* B<2 adds pana. " B<< adds एकादसमम्. ^* B<I ओमित्स् गन् - - यो. ^' ब्द् -पातजातकम् नित्बितम्. इमिना लिक्खकम्मेन मेत्तेय्यज्ल्दसैइतिके एहिभिक्खु पतिसम्भाताबि सद्धिम् लब्बेय्यहम् , सदयपरमविसद्धसिला- रारसम्पन्नेन सुवन्नपदुमौआमनामेन एकुनविसतिवस्सनदक्खितेन लिक्- प्बितम् idarii यत्त्ब यत्थ भवे जातो पारिसो अब्बिरापो निअहापन्नो द्बारेमि कितकत्तयम् मेत्तेय्यो ब्याकतो aham, sakkaraj 1150 etc.

nil. ATTHATfIPATA.

1. KACOANIVAOaA.

1. कच्चानिजातक.

ओदातवत्था ति. इदम् सत्था जेतयने यिहरन्तो अओन-

5 तरम् मातिपोसकम्* आरब्भ कथेसि. सो किर सातत्थिजम् कुल- दारको आचारसम्पन्नो पितरि कालकते' मातिदेयतो* हुत्वा मुख- dhoyanadaatakatthadänaDahäpanapäd अधोयनाद् इयेय्यायच्चकम्मेन ^ c एय यागुभत्तादिहि च मातरम् पत्\jaggi. अथ नम् माता ,,तात अन्नानि पि घरायासकिच्चानि अत्थि, एकम् समजातिककुला^ कुमारिकम्

10 गन्ह", मम् पोसेस्सति, त्यम् पि अत्तनो कम्मम् करिस्सऐति" अह. „अम्म, अहम् अत्तनो बितसुखम् पच्चसिम्समादो तुम्हे उपत्थ- हामि, को अन्नो एयम् उपत्थहिस्सतिति**. ,,कुइअयद्धनकम्मम्^ नाम तात कातुम् यत्ततिति*'*. „न मय्हम् घरायासेन अत्थो, अहम् तुम्हे उपतिहहित्या तुम्हाकम् धामकाले पब्बजिस्सामिति'*. अथ्* अस्स

15 माता पुनप्पुन यचित्यपि मनम् अलभमाना तस्स छन्दम् अग- हेत्या sam^ätikakulä कुमारिकम् आनेसि. सो मातरम् अप्पतिक्खिपित्या ताय सद्धिम् सम्यासम् कप्पेति*. सपि „मय्हम् सामिको महन्तेन्* उस्साहेन ^^ मातरम् उपत्थहति ' ' , अहम् पि नम् उपत्थहिस्सामिति ^'** चिन्तेत्या तर्न् सक्कच्चम् उपत्थहि. सो „अयम् मे मातरम् सक्-

20 कच्चम् उपत्थहतिति** ततो पत्थाय लद्धलद्धानि मधुरखादनि- यानि*' तस्सा येय देति. अपरभागे चिन्तेसि: „अयम् लद्धलद्धानि मधुरखादनियानि ^^ मय्हम् नेय देति, अद्धा मातरम् निहरितु-

^ ब्द् मातु-. ' ब्द् कालम्-. * ब्द् मातुदेवत विया. * ब्द् -धोवनेद दन्त-. ^ ब्द् .कम्काल. * ब्द् -हाहिति. ^ ब्द् -वधरिअ-. * C^ वद्द्ब-, ब्द् यत्त-. * ब्द् .सि. ^^ ब्द् -तेन उअआ-. *^ ब्द् -हि. " ब्द् -हिस्सामि एवमस्स पिया भ- यिस्सामिति. *• ब्द् -यादिनि. ** ब्द् -यादिहि.

1. कच्चान्त्ज्स्तक. (417.) 423

कामो भयिस्सतिति निहरनापायम् अस्सा करिस्सामिति" एयम् अज्रोनिसो ummt^jjityä एकदिवसम् आह: „सामि तयि बहि निक्खद्ते* तर माता mam akkosatiti". So tunhi ahosi. cintesi: „imajb mahallikam उज्झापेत्या' पुत्तस्स पतिक्कालम् कारेस्सामिति^'* ततो पतिहाज जागुम्

ददमाना अच्चुन्हम् अतिसितम्^ अतिलोनम् य अलोनम् देति, 5

„अम्म अच्चिम्हा अतिलोना" ति च युत्ते पारेत्या सितोदकम् पक्खिपति, पिर्न „अतिऐतला निल्लोना येया^** *ति युत्ते „इदान्* एय 'अच्चुन्हा अतिलोना* ति* यदति, को तर्न् तोसेतुम् सक्क्किस्सतिआ** मबासद्दम् करोति, न- हानोदकम् पि अच्चुन्हम् कत्या पित्थियम् आसिन्चति \ „अम्म पित्त्बि मे झा- यतिति^** च युत्ते पुन* पारेत्या सितोदकम्*^ पक्खिपति, „अतिसितम् लो अम्मा** *ति युत्ते „इदाउ* एय *अच्चुन्हन्* ति यत्या पुन^* 'अतिसितन्' ति यिरयति^', को एतिस्सा अयमानम् sabissatfti***' पतियिस्सकानम् कथेति ' *, „अम्म मन्चके मे बहा मम्कुना*'** ति युत्ते पि मन्चकम् नि- हरित्या तस्स उपरि अत्तनो मन्चकम् पोथेत्या** „पोथितो^' मे** ति अतिहरित्या ^^ पन्नापेति, महाउपासिका दिग्न्नेहि मम्कुनेहि ** ख्च्य्ज- 15 माना सब्बरत्तिम् निसिन्ना य यितिनामेत्या ,,अम्म सब्बरत्तिम् मम्- कुनेहि*^ खादित्' अम्हिति** यदति, इतरा „हिय्यो'* ते मन्चो" पोथितो^', परे'* pothito^S को इमिस्सा किच्चम् निहरितुम् सक्कोतिति'*** पतियत्या'^ „इदानि पुत्ते'^ उज्झापेस्सामिति** तत्थ तत्थ खेलसिम्घानिकपलितानि '* यिप्पकिरित्या „को इमम् सकलगेहम् असुचिम् करोतिति** युत्ते „माता ते सो एयम्^^ करोतिति**, „मा करिति" युच्चमाना कलहम् करोति, „अहम् एयरापाय कालकन्निया'* सद्धिम् एकगेहे यसितुम् न सक्कोमि, एतम् घरे यसापेहि मम् या" ति आह. सो तस्सा यचनम् सुत्या ^* „भद्दे त्यम् ताय तरुना, यत्थ कत्थचि गन्त्या जियितुम् सक्कोसि, माता पन मे दुब्बला, अहम् एय्' अस्सा पतिसरनम्, त्यम् निक्ख- 85 मित्या अत्तनो कुलम् गच्छा** *ति आह. तस्स यचनम् सुत्या भिता ^' चिन्तेसि: „न सक्का इमम् मातु अन्तरे भिन्दितुम्, एकम्सेन्' अस्स माता पिया, सचे पन्&hazh कुलघरम् गमिस्सामि यिधयायासम् ' ' यसन्ति^^ दुक्खिता भयिस्सामि "^ , पुरिमनियामेन्* एय'* सस्सुम् आराधेत्या पति-

^ ब्द् -खमैइते. ^ ß<< उथा-. ' ह्द् करिस्सा-. * ब्द् -सितलैः ^ ब्द् अलोनम् अम्हा. * ब्द् अतिलोनम् vat^ä पुन अतिसातलैइ ति. ^ C^ -चन्ति. ^ B^ दाहतिति. * ह्द् paiMppuniiaiii. ब्द् अतिस्ल्तौदकैः. '* ब्द् इदानेव. " ब्द् अतिऐतम् अम्मा ti TUtte laiitl vadati. '> Bd sahltu sakkhissatitl. '* Bd akathesi. ^^ Bd man- kulä. " Bd pappote-, C* potthe-, *' Bd atipapoti-, »» O ani- corr. to abhl-, Bd abhi-. >* Bd upäsiki rattimaiigulanahi. ^^ Bd mankulohi. >* bhiyyo. »» Bd mancuko. " Bd podl-. «* Bd adds pi " Bd pappoti-. »• Bd sa- mattbotj. '^ Bd vatvi. ^^ g^ qju; Bd nam puttena. >* Bd -nikädini. *^ Bd

एयरापम्. *' ब्द् काल-. " ब्बद्दे ब्बिता wanting in Bd " C^ vidbaväaam.

C«* vidhavaväsam. " all four MSS. -ti. " Bd -mlti. " Bd -nayeneva.

424 VIII. Atthaiiipäta. ]. Kacc2iiivaj?|ra. (43.)

जग्गिस्सामिति*' ततो पत्थाय पुरिमसदिसम् एव तर्न् पत्गग्गि. अथ्' एकदियसम् सो उपासको धम्मसतनत्थाय जेतयनम् गन्त्वा सत्थारम् वन्दित्वा एकमन्तम् निसिदित् ,,किम् उपासक पुन्नकम्मेसु न-प्पमज्जसि , मातु उपत्थानकम्रोअम् पारेसिति'' च युत्तो' ,3म b भन्ते', रोअम माता मय्हम् अरुचिजा येय एकम् कुलदारिकम् आनेसि, इदद् c- इदन् चनाचारकम्मम् ' अकासिति'* सब्बम् सत्थु आचिक्खित्या ,,इति भगया इत्थि n* एय मम् मातु^ अन्तरे भिद्दितुम् सक्खि, इदानि नम् सक्कच्चम् उपत्थहतिति** आह. सत्था तस्स कथम् सुत्या ष्ज्दानि ताय त्यम् आयुसो^ तस्सा यचनम् न अकासि, पुब्बे पन्' 10 एतिस्सा तचनेन तय निआतरम् निक्कद्धित्या मम् निस्साय पुन' गेहम् आओएत्या पतिजग्गिति'' यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेअते अन्नतरस्स कुलस्स पुत्तो पितरि कालकते^ मातिदेवतो^ हुत्वा वुत्तनियामेन्" एव मातरैः पतिजग्गिति सब्बर्ह् हेत्थाकथि-

19 तनियामेन्* एव वित्थारेतब्बैः. „अहैः एवरापाय कालकन्निया saddhiih वसितुइः न सक्कोमि, एतैः घरे वसापेहि मम् वा^' ति वुत्ते पन तस्सा कथम् गहेत्वा' „मातु येव मे दोसो^' ति मातरम् आह: „अम्म त्वम् निच्चम् इमस्मिम् घरे कलहम् करोसि, इतो निक्खमित्वा अन्नस्मिम्'^ यथारुचिते * ^

20 थाने वसाहिति*'. „साधा*^ *ति रोदमाना निक्खमित्वा एकम् mittakulaiii " निस्साय भतिम् कत्वा दुक्खेन जिविकम्*' कप्पेसि. सस्सुया निक्खन्तकाले** सुनिसाय गब्भो पतित्थहि, „ताय कालकन्निया गेहे वसमानाय गब्भम् पि न लभिम्*^ इदाओइ मे '* लद्धो*' ति पतिनो च पतिविस्सकानन् च कथेन्ति^^ वि-

SS चरि'^ अपरभागे पुत्तम् विजायित्वापि सामिकम् आह: „तव मातरि गेहे वसमानाय पुत्तम् न लभिम्, इदानि मे लद्धो, इमिनापि" कारनेन तस्सा कालकन्निभावम् जानाह्ल्ति'^ इतरा „मम'*^ किर निक्कद्धितकाले पुत्तम् लभिति*' सुत्वा चिन्तेसि: „अद्धा imasmim loke dhammo mato bhavissati'^ sace hi

* R^ »e. ' Bd adds pana. ' Bd ca äiiäcfiri-. * Bd adds ^ Bd upäsaka.

* Bd pana|)purniaro. ^ Bd kälankat«. ^ Bd म्स्ता देवेता व्ल्य. ® ह्द् वुत्ते तस्स गहेत्वा. *^ B<2 omits an- ** Bd rüpe. ^' B<I saiuiddhi kulaih. *' Bd -tarn. Bd gharanik-. " Bd patilabhati. ^" Bd adds gabbho. ^^ all four MSS. -ti. »« Bd -rati. »» Bd -nä. " C^** kira aiama. ^^ C* -tili.

I. कच्चानिजातक. (417.)

425

dhammo mato üa bhaveyya inätaram pothetvä Dikkaddhantä' pattam na' labheyynm snkham na jTveyyam, dhammassa matakabhattaih दस्सामिति*' एकदिवसैः तिलपित्थन् च तन्दलन् च पचनथालिकन् च^ दब्बिन् चादाय* आमकस्न्- सानम् गन्त्वा तिहि मनुस्ससिसेहि उद्धनर्ह् कत्वा aggiih 5 जालेत्वा^ उदकैः ओरोय्ह सस्त्सर्ह्' नहात्वा^ सातकम्' विक्खाले- त्वा उद्धनत्थानम् आगन्त्वा केसे रोओचेत्वा तन्दले धोवितम् आरभि. तदा बोधिसत्तो सक्को देवराजा अहोसि, बोधि- सत्ता च नाम अप्पमत्ता होद्ति. सो तस्मिम् खने लोकैः ओलोकेन्तो तर्न् दुक्खप्पत्तम् „धम्मो मतो*' ति सन्नाय लो धम्मस्स मतकब्बत्तम् दातुकामम् दिस्वा „अज्ज मय्हैः ब]अम् दस्सेस्सामिति*' ब्राह्रोअनवेसेन महामग्गम् पतिपन्नो विय हुत्वा तर्न् दिस्वा' mag^ä ओक्कम्म तस्सा सन्तिके थत्वा „अम्म सुसाने आहारैः पचन्ता*^ नाम n* अत्थि, त्वम् इमिना इध'^ पक्केओअ तिलोदनेन किर्न् करिस्ससिति'^ कथम् समुत्था- पेन्तो पथमम् गाथम् आब:

1. ओदातवत्था सचि अल्लकेसा

एअच्चानि किर्न् कुम्भिम् अपस्सयित्वा ^^

पित्था तिला धोवसि^' तन्दुलाओइ,

तिलोदनो होहिति किस्स हेता *ति. 1.

तत्थ कच्चानिति तम्*^ आलपति, कुम्भिमपस्सयित्वा^' ति प- एअनथालिकम् मनुस्ससिसुद्द्बनैः'® आरोपेत्वा, होहित्त्ति*^ अयम् तिलोदनो kiaaa हेत्न् भविस्सति, किर्न् अत्तना भुन्जिस्ससि *^ उदाहु अन्नकारनम् '' अत्त्बिति अत्थो.

अथ्* अस्स आचिक्क्बन्ति दतियम् गाथम् अह: 9. न खो अयम् ब्राह्मन ब्बोजदत्था'" तिलोदनो होहिति साध्न्पक्को'*. धम्मो निअतो, तस्स बहातमज्जा" अहम् करिस्सामि सुसानमज्झे ति. 2.

^ Bd nikadbitvä ^ Bd paDapattaib. ' C^ -lika corr. to -li, patacthälikanca, G«' पौनथालिकन्च, ब्द् पन्नथालिन्च. * ब्द् -च आदाय. ^ ब्द् जलित्रा. * ब्द् ओमित aa. ^ ब्द् नापेत्वा. * ब्द् मुखम्. ब्द् वन्दित्वा. *** ब्द् paccaiiUifa. " ब्द् इधा. " C** अविस्सयित्व्स्, ब्द् अधिविसयित्वा, B/ अधिएअयि-. " C*« खोवसि, O* केवअइ. '* ब्द् अद्द गोत्तेन. " C*» -भि a-. ब्द् -भिमधिसयित्वा. »• ब्द्

. . i H ^b. 1^ -1--...» ¥»Ji_L-^».. T»J ^1.» -r j 1B T>^ .SÄ__I.

>• Bd annaifa-.

-Bisam ud-. " C*« hohiti, Bd hohititi. " Bd -no bhudancasi. ^ - .

ब्द् -त्थाय. " C*« -पन्न. " ब्द् bahuUmajja, Bf बहुनमज्ज, C** ब- हानमिग्जा.

15

20

•i5

426 VIII औहनिपाउ, I. KtceinWagfa. (43.)

त्त्त्थ धम्मो ति जेत्थिपचायनद्बम्मो c' e^a tividhaiQcaritadbamiiio च, ततिअ बहातमज्जा* ति taaaihain dliammaasa इदम् मौकभत्तम्

करुइआमिति अत्त्बो.

ततो सक्को ततियम् गाथम् आह: » a. ADQvicca कच्चाओइ करोहि किच्चम्,

dhammo mato, ko na tav* et* asamsi',

सहस्सनेत्तो अतुलानुभावो',

ओअ मिय्यति धरोमवरो कदाचिति^ 3.

तत्त्ब अनुविच्चा 'चि ओपपरिक्क्बित्वि जानित्वा. को नु tavetaaamsiti* 10 को न तव etaiii आचिक्खि^ डहस्सनेत्तो ति अत्तानम् धम्मवरम् अत्त- मद्बम्मम् कत्वा dassento* evain äha.

तर्न् वचदैइ) सुत्वा इतरा द्वे गाथा अभासि:

4. दल्हप्पमानम् मरोअ एत्थ ब्रह्मे, धम्मो मतो, n* अत्थि मम्* एत्थ कर्न्खा,

ल ये ये व दाओइ पापा' भवन्ति

ते ते व दानि सुखिता भवन्ति. 4.

5. सोनिसा हि मय्हैः वम्झा^ अहोसि, मम् वधित्वान' विजायि पत्तम्, दानि सब्बस्स कुलस्स इस्सरा,

सो अहैः पन्* अम्हि अपविद्धा एकिका ति. 5.

तत्त्ब दल्हप्पमा नन् ति दल्हैः थिरैब् iiissaihsayam ब्राब्मन एत्थ ओइअनिअ-प्पमानैइ ति वदति, ये ये ति taaea मतभावे कारनम् दसएन्ति एतम् आब*^, वधित्वाना'* 'ति पोथेत्वा*' iiikkaddhitvä, अपविद्धा ति च्बद्- द्बिति ^' अनाथा हुत्वा एकिका वसामि.

95 ततो सक्को छत्थम् ^' गाथम् आह:

6. जिवामि वो *हम्, नहैः मतो ^स्मि, तव्* एव अत्थाय इधागतो *8मि,

तर्न् वधित्वान विजायि पुत्तम्

सहा व'^ प्न्त्तेन करोमि भस्मन् ति. 6.

सो तत्त्ब वो ति निपातमत्तम्.

* Bd bahuU-. * hd taveväaam. ' hd अकुसलानु-. * C^ -रोदकदाचिति. C* -रोदकदामिति. ^ C^'« आचिक्खति, प्द् evarii आचिक्खि. * ब्द् दे-. ' ब्द् पापद्बम्मा. •ब्द्वन्चा C* B/ विधि-, C* वइह्धि-. ^^ C*» अद्द् तत्त्ब. " C*« -त्वा. »» ब्द् पोथे-, " C*« -त्वा, ब्द् छद्दिता. '* Bd rhatbamaiii. Bd pi.

1 कच्चानिजौक. (417.) 427

इतरा तर्न् स्न्त्वा ^^धि किर्न् कथेसि, मम नत्तु अमरदा- कारैन् ' करिस्सामिति^' इसत्तमम् गाथम् अह :

7. Etafi' च ते र्न्च्चति देवराज, मम्* एव अत्थाय इधागतो सि,

अहन् च प्न्त्तो सुनिसा च नत्ता 5

saiumodan^Dä घरम् आवसेमा *ति. 7. अथ्* as8ä सक्को अत्थमम् गाथम् आह:

8. एतन्' च ते रुच्चति कातियानि, हतापि सन्त न जहासि धनिमैः,

त्वन् च प्न्त्तो स्न्निसा च नत्ता लो

सम्मोदमाना घरम् आवसाथा^ \i. 8.

तत्थ हत्&पि अऔता ti yadi tvaih pothit&pl nikkaddhfUpi समाना तव दारकेसु मेत्तधम्मैब् न जहासि एवैः सन्ते यत्बा त्वैब्] इच्छअइ तथा hotu, ahan te imasmim gune pasanno ti.

एवन् च पन वत्वा सक्को अलम्कतपतियत्तो अत्तनो आन्न्- i5 भावेन आकासे थत्वा »»कच्चानि त्वम् भायि, पुत्तो च ते स्न्निसा च ममानभावेनागन्त्वा* अन्तरामग्गे खमापेत्वा तैः^ आदाय गमिस्सन्ति, अप्पमत्ता वसा*** 'ति वत्वा अत्तनो थानम् एव गतो. ते पि सक्कान्न्ब्बावेन तस्सा गुनम् अनुस्सरित्वा „कहन् नो माता*^ ति अन्तोगामे मनुस्से प्न्च्छित्वा ,,8Qsänäbhi- so mnkhl^ गता'* ति सुत्वा „अम्म अम्मा** *ति सुसानमग्गम् पति- पज्जित्वा तर्न् दिस्वा व पादेसु पतित्वा ,,अम्म अम्हाकम् दोसम् खमाहिति^'* खमापेसुम्. सापि नत्तारम् गन्हि. इति सम्मो- दमाना गेहम् गन्त्वा ततो पत्थाय समग्गवासम् वसिम्सु.

9. कातियानि^ सुनिसाय सद्धिम् ?5 सम्मोदमाना घरम् आवसित्थ^'',

पुत्तो च नत्ता च उपत्थहिम्सु देयानम् इन्देन अधिग्गहिता ति 9. अयम् * * अभिसम्बुद्धगाथा.

^ C* dhi tim - - nantu, C' dhi tim - - maraanattumaranäkaram , B^ सुत्वा आह किर्न् कथेसि सबस्सनेत्थ अनिअरनकारनम्, C'' सुत्वा दिनि कथेसि मम उअउतु अमरनकारनम्. ' hdfevhm. * H«'/' -sethä. * B<i -na äg-. ^ C'^ omit tarn. * Bd hohl. ' Bd -kham. « G* खमाहि न्च् हि, खमाहि te hi. * all fonr MSä. -ni. ^^ Bd -siihsu. *^ B^iadds gäthä.

428 ^नि. अत्थनिपाउ. 1. KaccänWagga. (43.)

तत्थ kätiyänitf भिक्खवे कच्चानगोत्ता, देवानमिन्देन अधिग्गहिता ति देविन्देन Sakkeiia अनुग्गहिता huUä तस्सानुभावेन सम्- अग्गवासैः vasiihsü *ति.

सत्था iroaxh धरोमदेसनम् आहरित्वा सच्चानि पकासेत्या जातकम् ^ समोधानेसि : (सच्चपरियोसाने सो उपासको सोतापत्तिफले पतित्थहि) ष्ष्तदा मातिपोसको* य' एतरहि रोआतिपोसको ^, भरियपि *स्स^ तद भरिवा व^, सक्को* अहनि एया'* 'ति. कच्चानिजातकम्^.

2. अत्थसद्दजातक.

इदम् पुरे निन्नमाहा ति. इदम् सत्था जेतवने वि- 10 हरन्तो कोसलरओनो अद्धरत्तसमये सुतम् भिम्सनकम् अविनिब्भोग- s अद् दम् आरब्भ कथेसि. वत्थुम् हेत्था लोहकुइओभिजातके क- थितसदिसम् एव. इध^ पन सत्था ,,इनय्हम् भन्ते इमेसम् सद्- दानम् सुतत्ता किर्न् भरिस्सतिति** वुत्ते „मा भायि महाराज, न ते एतेसम् सुतपच्चया कोचि अन्तरायो भविस्सति, न हि महाराज एय- 15 रापम् भयानकम् ayinibbbog^saddam * त्रम् एव्* एको सुनि, पुब्बे पि राजानो एयरापम् सद्दम् सुत्या ब्राह्मनानम् कथम् गहेत्या सब्ब- चतुक्कयन्नम् यजितुकामा पन्दितानम् कथम् सुत्या यनोअहरनत्- थाय'* गहितसत्ते*' यिस्सज्जेत्या नगरे माघातभेरिन् चरापेसुन्** ति यत्या तेन याचितो अतितम् आहरि :

20 अतिते ßäränasiyaiii ब्रह्निअदत्ते रज्जम् कारेन्ते

बोधिसत्तो असितिकोतिविभवे ब्राह्मनकले निब्बत्तित्वा व- यप्पत्तो तक्कसिलायम् उग्गबितसिप्पो मातापितन्नैः अच्चयेन रतनविलोकनैः'* कत्वा सब्बैः विभवजातम् दादम्न्खे विस्सज्जेत्वा कामे पबाय हिमवन्तम् पविसित्वा इसिपब्बज्जम्

s5 पब्बजित्वा झानाभिन्नैत्) *^ निब्बत्तेत्वा अपरभागे लोनम्बिल- सेवनत्थाय मनुस्सपथम् चरन्तो बारानसिम् '^ पत्वा अय्- याने** वसि. तदा ßäränasiräjä सिरिसयने निसिन्नो अद्धरत्त* समये " a^tha सद्दे अस्सोसि : पत्बमम् राजदिवेसनसामद्ता उय्याने एको बको सद्दम् अकासि, दोतियम् तस्मिम् सद्दे अदु-

नो पच्छिनोए येव हत्थिसालाय तोरननिवासिदि काकि सद्दम् अकासि,

* ब्द् मातु-. ^ ब्द् ओमित्स् व. * मातु - - अहोसि. * B* ओमित्त् स्स. * B* येय.

* Bd add pana. ^ Bd saccäiiT - - pathamam. » C^ idaib. > C^ anibbh-. ^'^ hd vacanaih. »» C*« yannamära-. »=* Bd -sadde. >> C*« -namvi-. «* Bd -finäyo. '* C*« -sim. " Bd räjuyyäiie. *' Bd -ratti-.

2. अत्थसद्दजातक. (41b.) 429

ततियैः राजगेहे कन्निकाय oivQtthagunapäQako* सद्दम् अकासि, चतुत्थैः राजगेहे पोसावनियकोकिलो सद्दम् अकासि, पन्चमम् तत्थ्' एव' पोसावनियकमिगो ^ सद्दैः अकासि, च्बत्थम् तत्थ्* एव' पोसावनियकवानरो * सद्दम् अकासि, सत्तमैः तत्थ्' एव^ पोसावनियककिन्नरो ^ सद्दम् अकासि, अत्थमम् तस्मिर्ह् 5 सद्दे अनुपच्छिन्ने येव राजनिवेसनमत्थकेन उय्यानम् गच्छन्तो पच्चेकबद्धो एकैः न्दानैः उदानेन्तो सद्दम् अकासि. बारानसिराजा इमे अत्थ सद्दे सोत्वा भिततसितो पुन- दिवसे ब्राह्मने पुच्छि. ब्राब्मना „अन्तरायो ते महाराज panfiäyati*, सब्बचतुक्कयन्नम् यजिस्सामा^' 'ति वत्वा रन्ना तो „यथारचिम् करोथा'* *ति अनुन्नाता हत्थपहत्था राजकुलतो निक्खमित्वा yannakammaiii ärabhiiiisu. अल्ब nesaiii जेत्त्बक- यन्नकारब्राह्मपस्स^ अन्तेवासिमापवो पन्दितो व्यत्तो आचरि- यैः आह: „आचरिय evarüpaiii कक्क्बलफरसम्^ बहुन्नम् सत्तानम् vinäsakammaiii करिति'*. „तात, त्वम् किर्न् जानासि, 15 सचे पि अन्नम्' किन्चि न भविस्सति*^ मच्च्बमम्सम् ताव बबुम् खादितुम् लब्बिस्सामा" 'ति. „Äcariya कुच्च्बिम्" निस्साय दिरये निब्बत्तनकम्मम् करोथा** 'ति. तर्न् सुत्वा सेस- ब्राह्मना^^ „अयम् अम्बाकम् लाब्बन्तरायम् करोतिति'^ तस्स कुज्झिम्सु. मानवो तेसम् ब्बयेन ,,तेन हि तुम्बे मच्च्ब- षो मैह्सम् खाददापायम् करोत्बा'' 'ति'' निक्खमित्वा बबिनगरे राजानम् niväretuiii समत्त्बैति dbammikasamanaiii उपद्बारेन्तो राजुय्यानम् गन्त्वा बोधिसत्तम् दिस्वा वन्दित्वा** „किर्न् तुम्बा- कम् सत्तेसो अनकम्पा n' अत्त्बि, राजा बहुसत्ते मारेत्वा यन्- naiii यजापेति, किन् ते '^ महाजनस्स बन्धनमोक्खम् कातम् ^^ न वत्ततिति"" आह. „मानव" एत्थ n' एव राजा अम्हे जा- नाति न मयैः राजानन् '^ ** 'ति. „जानाथ पन भन्ते रन्ना '* सुतसद्दानम् निस्सन्दन्'' ति'°. „Äma जानामिति*'. „जानन्ता

' B^ kapnasäya nivattabbagunapotako. ' tatheva. ' B^ •yamigo. * Bd -nika?ä-. * B* -yakin-. Bd bbavjssati. "^ hd -kassa yan-. B<* -laiiipha- ruiam asätam. » Bd yafinam. »® Bd adds na. C** -in, Bd -i. »> Bd omits sesa. >' Bd adds vatvi. ^* Bd adds bbante. ^^ C^* omit kinte. >* C^ vad- dha-. " B<I minavaka, C^ मानवो. ** B<I -नैः जानामा. '* B<{ ब्बन्ते रन्ना पन. '^ ब्द् निप्पत्तिति.

430 VIII. अत्तनिपात. 1. कच्चानिवग्ग (43)

rafino कस्मा न कथेथा^' *ति. „मानव, किर्न् सक्का 'अहम् जानामिति* नलाते सिन्गम् बन्धित्वा चरितम्, सचे इधगन्त्वा पुच्छिस्सति कथेस्सामि 'स्सा*' 'ति. मानवो वेगेन राजकलम् गद्त्वा „किर्न् ताता'^ *ति वोत्ते „महाराज तम्हेहि सुतसद्दानम्

ft nipphattiih जाननको एको तापसो तम्हाकम् उय्याने मन्गल- सिलाय* निसिनोओ 'सचे मैः पुच्छति कथेस्सामिति* वदति, गन्- त्वा' पुच्छितोम् वत्ततिति'^ राजा वेगेन तत्थ गन्त्वा तापसम् वन्दित्वा कतपतिसद्थारो निस्ल्दित्वा »»सच्चैः किर भन्ते तुम्हे मया सतसद्दानम् nipphattiih जानाथा'*' *ति पुच्छि. ,»Änaa

महाराजा*' 'ति. „तेन हि कथेत्ब ताव मे*' \i\ „महाराज, तेसम् सतपच्चया तव कोचि अन्तरायो n* अत्थि, पुरानुय्याने^ पन ते एको बको अत्त्बि, सो गोचरम् अलब्बन्तो जिगच्च्बापरेतो* पत्बमैः सद्दम् अकासिति'' तस्स किरियम् अत्तनो नानेन परिच्च्बिन्दित्वा pathamaiii गात्बर अह:

13 1. इदैः पुरे निन्नम् आहु बह्त्त्मच्छम् महोदिकैह्य् आवासो बकराजस्स पेत्तिकम् भवनम् रोअम, त्य्-अज्ज भेकेन^ यापेम, ओकैः न विजहामसे ति. 10.

Tattha idan ti mamgalapokkbaraniih sandbäya vadati, hi pnbbe*

ओदकतुरबेन उदके paviaante बबादिका' बहुमच्छा, इदानि पओअ न्दकस्स

सो परिच्छिन्नत्ता न बहोदिका* जाता, त्यज्ज भेकेना^ 'ति ते mayarii ^ज मच्छे

अलब्बन्ता मन्दाकमत्तेन यापेमै ओकैइ ति evaiii जिगच्छाप्त्लितपि'^ vaaanat-

thänaiii न v\jabäroa.

„इति मबाराज सो बको जिघच्छापिलितो सद्दम् अकासि, सचे पि तर्न् जिघच्छातो " मोचेतुकामो तर्न् उय्यानम् सोधापेत्वा 23 पोक्खरनिम् अदकस्स प्न्रेहिति "**' राजा तथा कारेत्न्म् एकम् अमच्चम् आनापेसि. „H&त्थिसालतोरने^^ पन ते मबाराज एक्स् काकि वसमाना अत्तनो पोत्तसोकेन दुतियसद्दम् अकासि, ततो पि ते'* भयैः n' अत्त्बिति" वत्वा दुतियम् गाथम् आब: «. Ko dutiyam asilassa Bandburass' akkbi bbejjati'*, 30 ko me putte kulävan ca man ca sotthim karissattti 11.

1 Bd -yam. ' Bd adds Um. ' C^ -natbä. * Bd adds atha राजा ते सद्दे कत्बेति अथ. ^ ब्द् पो-. * ब्द् -च्छाय pa-. ^ Bd bhiöge-. " Bd omits pnbba. * महोदका. ><> ह्द् -च्र्बाय पिलिता. >> C^ >अतो. ^^ ब्द् पुरेत्वा पथपेहिति. >> ब्द् .लाय to-. ^* Bd omits te. ^' so C^ B/ for bhecchati? ßd bhiJJ&ti.

2. अत्थसद्दजाउक. (418.) 431

वत्वा च पन y,को ओआम ते इनहाराज हत्थिसालाय हत्थि- मेन्दो'^ ति पुच्छि. „बन्धुरो नाम भन्ते'' ति. „एकक्खि- कानो सो महाराजा" *ति. ,;Äma भन्ते'^ *ति. „महाराज, हत्थि- सालाय ते द्वारतोरने एका काकि कुलावकैः कत्वा अन्दकानि^ निक्खिपि, तानि परिनतानि^ काकपोतका दिक्खन्ता', हत्थिमेन्दो 5 हत्थिम् आरय्ह सालतो दिक्खमन्तो च पविसद्तो च ऐह्कुस- केन käkiih पि पुत्तके पि *88ä पहरति कुइआवकम् पि विद्- धम्सेति, तेन दकुहेन पिलिता तस्साक्खिभेदम्^ आयाचन्ति^ एवम् आह, सचे ते काकिया मेत्तचित्तम् अत्थि एतैः बन्धुरम् पक्कोसापेत्वा कुलावकविद्धैह्सदतो värehiii'*. राजा तर्न् 10 पक्कोसापेत्वा परिभासित्वा* हारेत्वा^ अन्नस्स तर्न् हत्थिम् अदासि. „पासादकन्निकाय पन ते महाराजा एको गुनपानको वसति, सो तत्थ^ फेग्गम् खादित्वा तस्मिम् ख्ल्ने' सारम् खादितुइः n&सक्खि, सो भक्खम् अलभित्वा निक्खमितुम् पि असक्कोन्तो परिदेवमानो ततियम् पि सद्दम् अकासि, ततो पि ते 15 भयम् n* अत्थिति*^ वत्वा तस्स किरियम् अत्तनो नानेन परिच्- छिन्दित्वा ततियम् गाथम् आह: 8. सब्बा परिक्खता^^ फेग्गु याव तस्सा^' गति अहु, खिनभक्खो महाराजा सारे न रमति गनो ति. 12.

तत्थ याव तस्गा*' गति अहा 'ति याव तस्सा*' फेग्गुया निप्फत्ति अहोसि 20 सा" सब्बा खादिता, न रमतिति^* इनहाराज सो पानको ततो iiikkhamitvä ग- मनत्थानम् पि अपस्सन्तो परिदेवति, निहर्स्पेहि नन् ति आह.

राजा एकम् परिसम् आआआपेत्वा उपायेन दिहरापेसि ^^ ^^नि- वेसने '* ते महाराजा एका पोसावनिका कोकिला अत्थिति'*. ,,अत्थि भन्ते^' ति^\ „महाराजा, अत्तना निवत्थपुब्बैः वन- 25 सन्दम् सरित्वा उक्कन्थित्वा 'कदा नु खो इमम्हा पस्जरा मन्चित्वा रमनियम् वनसन्दम् गच्छिस्सामिति* चतुत्थम् सद्दम् अकासि, ततो पि ते भयम् n* अत्थिति*^ वत्वा चतुत्थम् गाथम् आह:

' Bd adds parapaiikatäiii. ^ B^ parika-. ' Bd -ti. * Bd tassa akkhibhedanam.

* C* -te, C* Bd -tl. Bd -सेत्वा. ^ भा-, ब्द् पहा-. « Bd adds Uttheva.

ब्द्खने, C»« खान. »^ ब्द् -क्खरार, B/ -क्खाय. »' €*• तस्स. " ब्द्

yävatä asä. ^' Bd adds va. '* Bd rama. '^ tlti mahäräjä pesi wanting

in Bd. i< Bd adds pana. ^^ C^ omit ti.

432 ^'11 1- अत्थनिपाउ. 1. क्त्च्चानिवग्ग. (43.)

4. दानाहम् इतो गन्त्वा रन्नो मुत्ता निवेसना अत्तानम् रमयिस्सामि दमसाखानिकेतिदिति \ 13.

तत्थ dumasäkhäiiiketiiiiti supuppfaitäsa रुक्क्बसाखासु कतनि- केता हुत्वा.

5 एवन् च पन वत्वा „उक्कन्थिता महाराज कोकिला,

विस्सज्जेहि नन्'* ति आह. राजा तथा कारेसि. „निवेसने पन ते महाराज एको पोसावनियमिगो अत्थिति*^ „Attfai भन्ते'^ ति. „महाराज, सो एको याथपति अत्तनो migiib अनुस्सरित्वा किलेस- वसेओअ उक्कन्थितो पन्चमैः सद्दम् अकासि, लतो पि ते भ-

10 यम् n' अत्थिति*' वत्वा पन्चमैः गाथम् आह:

5. सो नानाहम् इतो गन्त्वा रन्नो मुत्तो निवेसना अग्गोदकानि पिस्सामि' याथस्स पुरतो वजन् ति. 14.

तत्थ अग्ग् ओद् अकानिति' aniiehi^ pathamatararii अपिताउइ armccitthodakäiii याथस्स पुरतो गच्छन्तो कदा न खो पिविस्सामिति

15 महासत्तो तर्न् पि मिगैः विस्सज्जापेत्वा ,^निवेसने^ ते म-

हाराज पोसावनिको मक्कतो अत्थिति*' पुच्छि „आम भन्ते*' ति वुत्ते „सो पि महाराज हिमवन्तपदेसे* याथपति makkatfhi सद्धिम् कामगिद्धो हुत्वा विचरन्तो भरतेन^ नाम लद्- देन इधानितो इदानि उक्कन्थित्वा तत्थ्* एव गन्तुकामो छत्-

सो थम् सद्दम् अकासि, इतो पि ते भयम् n* अत्थिति** वत्वा छत्- थम् गाथम् आह:

6. तर्न्* मैः कामेहि सम्पन्नम्^^ रत्तम् कामेस्न् मुच्छितम्^^ आनयि भरतो'' लुद्दो बाहियो, भद्दम्*' अत्थ ते ति. 15.

तत्थ बाहिको ति बाहिकरत्थवास्त्, भद्दमत्थु'* ते ति इमम् अत्थम् S5 80 वानरो आह, tuyharii पन भद्दम्*^ अत्त्बु, विस्सज्जेहि नन् ति.

महासत्तो तर्न् वानरम् विस्सज्जापेत्वा „निवेसने पन ते महाराज पोसावनिककिन्नरो अत्थिति'^ पुच्छित्वा^- „अत्थिति'^ वुत्ते „सो महाराज अत्तनो किन्नरिया कतैः *' गुनम् अनुस्स-

> C^ -kha-y C' -kha- corr. to -खा-. * sohf\ C^* पायिस्सामि, ब्द् पिविस्सामि. * Bd adds aggaudakäni. * Bd adds migehi. ^ Bd adds pana ^ Bd -ppa-. ^ C* bha- raneua corr. to -oeua, Bd bhaddake. ^ Bd -siti tato. * C^ Um. *<* C^ -patuih, £<I pamuttam. *' C< pucchitam , C'^ कामेहि मुच्छिउम्, B<1 रत्तकामेहि मुन्- चितुम्. '^ B<7/वनतो. ^' ब्द् बाहितो भत्तम्, B/* बाहिको bbaddam. ** Bd bhatum-. " Bd tattha. *• Bd pucchi. " Bd kaU.

2. Atthasaddajäuluu (418.) 433

रित्वा किलेसातुरो सत्तमैः सद्दम् अकासि, सो हि ताय सद्धिम् एकदिवसैः tnfigapabbatasikharam आरुहि, ते तत्थ वन्न- गन्धसम्पद्दानि* नानापुप्फानि ओचिनन्ता पिलन्धन्ता सुरियम् अत्थम् एन्तम् ' न सल्लक्खेसुम्, अत्थम् गते सुरिये ओतरन्तादम् अद्धकारो अहोसि, तत्थ' दम् किन्नरि *सामि अन्धकारो vattati, 5 apakkbaianto अप्पमादेन ओतरा^* *ति वत्वा हत्थे गहेत्वा ओतारेसि, सो ताय तर्न् वचनम् अनुस्सरित्वा सद्दम् अकासि, ततो पि ते भयम् n* अत्त्बिति*' तर्न् कारनम् अत्तनो नानेन परिच्- छिद्दित्वा पाकतम् करोद्तो सत्तमम् गाथम् आब: 7. अन्धकारतिमिस्साय'^ tunge upari pabbate lo

मम् सन्हेन मदुना मापादम् खनि-y-अस्मनिति*. 16.

तत्थि अन्धकारतिमिस्साया' *त्ल् अन्धभिवकारके ^ तर्ने, तन्गे ति तिक्बिने, सौबेन मुदुदा ति मत्तन* मुदुकेन वचनेन, पाद् अम् क्बनियस्मनिति^^ यकरो ▼yaqjanasandbivaaeDa गबितो, इदैन् वुत्तम् बोति: मम् किन्नरि सन्बेन मुदुना वचनेन सामि अप्पमत्तो होबि pädarii खनि l^ यस्मनि'* यत्बा ते उपक्क्बलित्वा पादो पासानस्मिम् न क्बन्नति^* तत्बा ओतरा 'ति वत्वा बत्त्बे गबेत्वा ओतारेसिति.

इति महासत्तो किन्नरोद कतसद्दकारनम् कथेत्वा तर्न्

विस्सज्जापेत्वा ,,महाराज, अत्थमो उदानसद्दो अहोसि, नओद- मालपब्भारस्मिम् हि*' एको पच्चेकबुद्धो अत्तनो आयुसम्- षो खारपरिक्खयम् ^^ नत्वा मन्न्स्सपथम् गद्त्वा 'बारानसि- रन्नो न्य्याने परिउइब्बायिस्सामि, तस्स मे मनुस्सा सन्रनिक्- खेपम् कत्वा'^ साधाकिलिकम् किलित्वा** dhätQpüjam कत्वा सग्ग- पथम् पारेस्सन्तिति* इद्धान्न्भावेन आगच्छन्तो '^ तव पासाद- मत्थकम् '^ पत्तकाले खन्धभारम् ओतारेत्वा निब्ब्स्नप्न्र- «^ पवेसनद्ल्पनम् उदादम् अदनेसिति'^ पच्चेकह्न्द्धेन वुत्तम् ** गाथम् आह:

> Bd -gandbarasa aam-. ' Bd attbaiigamitam. ' Bd tatra. * Bd -räbi. '

Bd .misäya, B/ -misäyam. * Bd/'kbali-. ^ Bd -timiyau. " Bd -rane. * Bd matbena. Bd kbalayasminiti. i' Bd kbali asmäni. ^* Bd kbanancati.

" Bd kira. " Bd -re pari-. " Bd कारेत्वा. »« ब्द् -किजम् किलित्वा. " C**»

idbä-, C' idbä- corr. to इद्द्बा-, ब्द् इद्द्बा - - आकाअए gaccbanto. *' Bd -daasama. ^* C^ utumam.

Jstftka. IIL 28

434 VIII. अत्थनिपात. 1. Kaccäiiivftgga. (43.)

8. असम्सयैः जातिखयन्तदस्सि न गब्भसेय्यम् प्न्नर् आवजिस्सम्, अयैः हि मे अन्तिमा^ गब्भसेय्या, ख्ल्नो मे सम्सारो पोनब्भवाया 'ति. 17.

5 तस्स्' अत्त्बो: जातिया क्बयन्तसैब्खातस्स riibbänaasa '"^ दित्त्बत्ता जातिख-

yantadaaai अबम्' aaaipsayam पुन गब्भसेय्यम् न आतजिस्सम्, अयम् हि * मे अन्तिमा जाति pacchimagabbhaseyyä^f खिनो मे पुनब्भवाय * क्बन्धपत्ल्पिति- aamkhäto सम्सारो ति.

„इदन् च पन सो उदानम् वत्वा इमैः उय्यानम् आगम्म

10 एकस्स स्न्पुप्फितस्स सालस्स^ माले परिनिब्बतो, एहि महाराज

सन्रकिच्चम् अस्स करोहिति^" महासत्तो राजानम् गहेत्वा पच्-

चेकबद्धस्स परिदिब्बुतत्त्बानैः गन्त्वा* सर्त्रम् दस्सेसि.

राजा तस्स सैइरम् दिस्वा सद्धिम् बलकायेन गन्धमालादिबि

पाजेत्वा बोधिसत्तस्स वचनम् निस्साय यन्नम् हारेत्वा सब्ब-

15 सत्तादम् जिवितदानम् दत्वा नगरे माघातभेरिन् '^ चरापेत्वा

सत्ताहैब् साध्न्किलम् कारेत्वा*' सब्बगन्धचितके महन्तेन

सक्क्स्रेन पच्चेकबोद्धस्स सन्रैः झापेत्वा चतोमहापथे

थापम् कारेसि. बोद्बिसत्तो पि रन्नो धम्मम् देसेत्वा „अप्-

पमत्तो होहिति^' ओवदित्वा हिमवद्तम् एव पविसित्वा ब्रह्म*

सो विबारेस कम्मम्'^ कत्वा अपरिबिनज्झानो ब्रह्मलोक-परा-

यौओ अहोसि.

सत्था इमम् देसनम्" आहरित्वा „महाराज तस्स सद्दस्स का-

रना*^ तय कोचि अन्तरायो n* अत्त्बिति, यन्नम् हरापेत्रा '^ महियनस्स

जियितम् देहिति** जितितदानम् दत्वा '* नगरे भेरिन् चरापेत्या जातकम्

S6 समोधानेसि : „तदा r^ä अनन्दो अहोसि, मानरो सारिपुत्तो, तापसो *^

अहम् एया'* *ति. अत्थसद्दजातकम् '^.

* G^ C' अन्तिमा पच्छिम, C' अयैब् हि मे अन्तिमा pacchi corr. to अयमन्तिमा पच्च्बि, häf अयमौतिमा पच्छिमा. ' ब्द् तत्थ असम्सयम् jätikhayanudasfiti असम्सयम् जातिखयौतस्स nibbänasaa. ' omits aham. * Bd omits hi. * Bd -mä*. * C^ -vä. ' C^ साइअ. * ब्द् करिअसामाति. * ब्द् नेत्वा उम्. ^^ ब्द् दिआघ^-. '^ ब्द् -किलम् किलित्वा. ^* ब्द् परिकम्-. >> ब्द् धम्मदे-. ब्द् सुतका-. 1^ ब्द् पहारे-. '* ब्द् दापेत्वा. " Bd adds pana. ^^ Bd adds datiyaih.

I

3. सुलसिउआतक. (419.) 435

3. सोलसाजातक.

इदम् सुतन्नकायारन् ति. इदम् सत्था जेतरने यि- हरन्तो एकम् अनाथपिन्दिकस्स द 8 इम् आरब्भ कथेसि. किर एकस्मिम् उस्सयदिवसे दसिगनेन सद्धिम् उय्यानम् गच्छन्ति* अत्तनो सामिदुन् पुन्नलक्खनदेयिम् आभरनम् याचि. तस्सा' सतस- 6 हस्समालम् अत्तनो आभरनम् अदासि. तर्न् पिलन्धित्या दसिगनेन सद्धिम् उय्जाओअम् पायासि'. अथ्* एको चोरो तस्सा आभरने लोभम् उप्पादेत्या „इमम् मारेत्या आभरनम् हरिस्सामिति*' ताय saddhim sallapanto* uyySnam गन्त्या तस्सा मच्छमम्ससुरादिनि अदासि. सा* „किलेसयसेन देति* मन्ने** ति गहेत्या उय्यानकिलम् किलित्या यिस्स- लो मनत्थाय' सायन्हसमये निपन्ने* दासिगने" उत्थाय तस्स सन्- तिकम् अगमासि. सो „भद्दे, इमम् थानम् अपतिच्छन्नम्, थोकम् परतो* गओओहामा** *ति आह. तर्न् सुत्या इतरा ,»इमस्मिम् थाने न'° सक्का रहस्सकम्मम् कातुम् , अयम् पन निस्सम्सयम् मम् ^ * मारेत्या पिलन्धनभन्दम् हरितुकामो भयिस्सति, होतु सिक्खा- is पेस्सामि नन्** ति चिन्तेत्या „सामि सुरामदेन मे सुक्खम् '* सरिरम्, पानियम् ताय मम् पायेहिति** एकम् कापम् नेत्या „इतो मे पानियम् उस्सिन्चा*'** *ति रज्जुन् च घतन् च दस्सेसि. चोरो n^jum कापे ओता- रेसि. अथ नम् ओनमित्या ^^ उदकम् सिनोअन्तम् " महब्बला ^* दासि उभोहि हत्थेहि आनिसदम् ^^ पहरित्या कापे खिपित्या „न त्यम् एत्त- सो केन मरिस्ससिति** एकम् महन्तम् it^hakam मत्थके आसुम्हि*''. सो तत्थ्* एय jfyitakkhayam पत्तो. S&पि नगरम् पयिसित्या सामिनिया आभरनम् ददमाना „मन्* अम्हि ^' %ज्ज इमम् आभरनम् निस्साय मता" ति सब्बम् तर्न् पयत्तिम् आरोचेसि. S&पि अनाथपिन्दिकस्स आरोचेसि. अनाथपिन्दिको तथागतस्स आरोचेसि. सत्था „न खो गहपति इदान्* S6 एय दासि थानुप्पत्तिकपन्नाय'^ समन्नागता, पब्बे पि समन्ना- गता य, न च इदान्* एय ताय सो मारितो, पुब्बे पि नम्^^ मारेसि येया** *ति यत्या तेन याचितो अतितम् आहरि:

अतिते बारानसियैः ब्रब्मदत्ते rajjaiii कारेन्ते सुलसा दाम नगरसोभदि पन्चसतवन्नदासिपरिवारा अहोसि^ सो aahassena रत्तिम् गच्छति'*. तस्मिम्" येव नगरे सत्त्न्को

3. Cfr. supra p. 58. » all four MSS. -ti. « C** C«« tassa. » B<* pävlsi. * B* amollapento. ' hd so. * Bd dehi. ^ Bd vimamsana-. *^ C^» C«* -o. * Bd purato. ^^ C^ C<*omlt na. >> G^ G«* omit mam. >' Bd sulakham. ^' Bd osi-. ^* Bd onametvi. ^^ Bd osi-. ** Bd mahapphalä. ^^ Hd aaaUm, Bd aaadaib. '^Bd khipi. ** C" C«' manamhi, maUmbi, Bd ahambi. Bd khlp- piuupattikäyapannäya. '* G^ na, G'* tarn. ** Bd gaccbaiiti. " Bd imasmim.

28*

486 VIII. अत्थन्ल्पाउ. 1. Kaccäniva^ga. (43.)

दाम चोरो अहोसि नागबलो, रत्तिभागे इस्सरघरानि पाविसित्वा यथारचिम् विलुम्पति. नागरा saaoipatitvä रन्नो npakkosiihsu. राजा नगरगत्तिकैः आन्&पेत्ता ,,तत्थ तत्थ गम्बम् थपेत्वा * चोरम् गन्हाप्ष्त्वा स्त्सम् अस्स च्बिन्दथा'' *ति अह. तैः*

5 पच्छाबाहम् बन्धित्वा चतुक्के चतक्के कसाहि तालेन्ता* आघातनैः नेजिति. „चोरो किर गहितो'' ति सकलनगरैः सम्- खुभि. तदा सलसा वातपाने थत्वा अन्तरव्ल्थियम् * ओलो- केन्ति^ तर्न् दिस्वा पतिबद्धचित्त हत्व ^य्सचे* इमम् योधम् समत्थपुरिसम्' मोचेतुम् सक्खिस्सामि', इदम् किलित्थकम्मम्

to अकत्वा इमिना व सद्धिम् सम्वासम्* kappessfimtti^* चिद्तेत्वा हेत्त्बा Kanaverajätake vnttanayeD* eva nagaragnttikassa sa- hassaih पेसेत्वा तर्न् मोचेत्वा तेन सद्धिम् सम्मोदमाना समग्गवासम् वसि '°. चोरो तिन्नम् चतुओदम् मासादम् अच्चयेन चिन्तेसि: „अहम् इमस्मिम् येव थाने वसितुम् न

15 सक्खिस्बामिय् तच्छहत्थेन गन्तम्^^ पि न सक्का, सिआअसाय पिलन्धदभन्दम् ** सतसहस्सम् अग्घति, सलसम् मारेत्वा इदैब् गन्हिस्सामिति". अथ दम् एकदिवसम् आह: „भद्दे, अहइन् तदा राजपोरिसेहि न्त्यमानो असकपब्बतनिअत्थके र्न्क्- खदेवताय बलिकम्मम् पतिसनिम्, मम् बलिकम्मैः अल-

90 भमादा भिम्सापेति'*, बलिकम्मम्'* करोमा*' 'ति. y,साधु** सामि'*, सज्जेत्वा pe8एहिति'^ „भद्दे, पेसेतम् न वत्तति, म- यैः ओभो पि सब्बाभरनपतिमन्दिता महन्तेन परिवारेन गन्त्वा दस्सामा" 'ति. „साधु " सारोइ, तथा करोमा"" 'ति. अथ दम् तथा कारेत्वा पब्बतपादम् गतकाले आह'':

95 ,,भद्दे, महाजनम् दिस्वा देवता बलिकम्मम् न पतिच्छिस्- सति**, मयम् ओभो व अभिराहित्वा देमा'^ 'ति सो ताय „साधा** 'ति sampaficchite तर्न् बलिपातिम् उक्खिपापेत्वा सयम् सनोअद्- धपन्चावधो ह्न्त्वा पब्बतमत्थकम् अभिराहित्वा एकैः

» C** Bd thapäpetvä. ' Bd adds gahetvä. » C* -to, Bd -etvä. * Bd -vit*hi, C«* -▼ithiih. ^ all four MSS. -ti. * C"« C'* omit aace. ^ Bd imam coro ti katbiU- pnriaam. *.Bd aakkhämi. * ब्द् समग्गसम्-. *^ C^« वअइत्वा. ^* Bd paiatum. »* C** -nambh-. >> C* C** hi-, Bd bhäyämi corr. to bhiyipeti. »♦ Bd -kam- maiii assä. " Bd sädiiu. ^* Bd .miti. *' Bd -rohi. *^ Bd ahaih. ^^ Bd aampa-.

3. Salas^äuka. (419.) 437

सतपोरिसम् पपातम्' निस्साय जातरुक्खमाले baliih' थप* पेत्वा ,)भद्दे, नाबम् बलिकम्मत्थाय आगतो, तर्न् पन मारेत्वा पिलन्द्बदम् ते गहेत्वा गम्ल्स्सामिति आगतो *म्हि, तव पिलन्धदम् ओमुन्चित्वा उत्तरसातके' ब्बन्दिकम् करोबिति^' आब. „सामि मैः कस्मा मारेसिति'^ „द्बनकारना*^ ति. y^S&इदि ^ मया कतगुनम् अनोस्सर, अबम् तर्न् बन्द्बित्वा नियमानैः सेत्त्बिप्न्त्तेन परिवत्तेत्वा बबुम् धनम् दत्वा ज्ल्वितम् लभा- पेसिम्, देवसिकैः सबस्सम् लब्बमानापि अन्नम् प्न्रिसैः न ओलोकेमि, एवैः बि तव उपकारिका, मम् मारेबि, बबुन् च ते द्बनम् दस्सामि^ दाष्त् च ब्बविस्साइदिति'* तैः याचन्ति^ प- लो थमम् गात्बम् आब:

1. इदैः सुयन्नकायारम् मुत्ता वेलुरिया babö सब्बैः बरस्स्न् भद्दैः ते मन् च दाएइति सावया *ति. 18.

तत्थ कायारन् ति गिवाय पिलन्धनपसाधनम्, न केयारम्, सावया 'ति mahäjaiiam^jhe सावेत्वा däsiih कत्वा गन्बा 'ति. 15

ततो सत्त्न्केन %. ओरोपयस्सु कल्यानि, बबम् परिदेव8i%

न चाहम् अब्बिजानामि अबन्त्वा द्बनम् आब्बतन्^ ति 19. अत्तनो अज्ज्बासयानुरापम् दुतियगात्बाय वुत्ताय सुलसा (बा* नप्पत्तिकारनम् पतिलब्बित्वा „अयैः चोरो मय्बम् जिवितैः षो न दस्सति, उपायेन नम्' पत्बमतरैः * पपाते पातेत्वा ज्त्वि- तक्क्बयैः पापेस्सामिति'* चिन्तेत्वा गाथद्वयम् आब: 8. यतो सरामि अत्तानम् यतो पत्तो "स्मि ^'^ विन्नतम्

न चाबैः '^ अब्बिजानामि anfiam पियतरम् तया. 20.

4. £हि तर्न् उपगाबिस्सम् * ^ करिस्सन् च*' पदक्खिनम्, S5

न बि दानि पोना" अत्त्बि माम तुय्बन्^^ च सम्गमो ति* 21.

सत्तुको तस्सा अद्बिप्पायम् ^^ अजानन्तो „साद्बु ब्बद्दे, एबि

न्पगाबस्सु'* मन्*' ति आब. Snlasä tarn tikkbattnih padakkbi-

नम् कत्वा न्पगाबित्वा*^ „इदानि तर्न् सामि चतासु passesu van-

^ hd ekasataporisapamätaih. ^ Bd bahibhl^anam. ' Bd uttaiisitakena. * Bd adda tava. > all four MSS. -ti. * hd बाल्हर्ह् परिदेवेअइ. ^ ब्द् आगौन्. <* C^ Um, Bd omiu nam. * Bd pathamaib. lo so all flve MSS. ^^ Bd epa- gaybisaib. »* €*• €*• add um. »» Bd puna. " 0*« O* guyban. " Bd taaaä- dhl-. *• Bd -guyyasau. *' Bd -guybi-.

438 VIII. अत्थन्ल्पात. 1. Kaccinivafga. (43.)

दिस्सारोइति*^^ वत्वा पादपित्थियैः सिसम् थपेत्वा bfihäpasse वन्दित्वा pacchiiDapassam गन्त्वा वन्दमाओआ विय होत्वा नाग* बला गनिका चोरम् द्विस पच्छाभागेस' गहेत्वा हेत्थासिस- कम्' कत्व सतपोरिसे निरये* खिपि. सो तत्थ्* एव चोन्नवि- 5 च्न्द्दम् हुत्वा मरि. तर्न् किरियैः दिस्वा पब्बतमत्थके निबत्तदेवता इमा gfttbä अब्बासि:

5. न बि सब्बेस थानेस puriso bot! pandito,

itthl* pi पन्दिता होति* तत्थ तत्थ विचक्खना. 22.

6. न हि सब्बेसु थानेसो पुरिसो होति पन्दितो,

10 इत्त्बि^ पि पन्दिता होति* लह्न्म् अत्थयिचिन्तिका^ 23.

7. लहुन् च वत खिप्पन् च निकत्थे समचेतयि, मिगैः पुन्नायतेन्स्व^ सुलसा सत्तुकम् वधि. 24.

8. To*dhaappatitam attham na khippamannbujjhati (cft'.p.Me.M*) so hannati* mandamati*'^ coro va girigabbhare. 25.

1^ 9. Yo ca uppatitam attham khippam eva nibodhati

मुच्चाते सत्तुसम्बाधा सुलसा'* सत्तका-m-इवा *ति.. 26.

तत्थ पप्दिता होत्त्ति इत्थि^* पि'* पन्दिता^* तत्थ उत्थ विचक्खना होति, अथवा इत्थि पन्दिता c' एव तत्थ तत्थ विचक्खना च'' होति, इअः उम् अत्थविचिन्तिक्स् ति लह्न्म् खिप्पम् अत्थम् विचिन्तिक, लह्न्न्च वता 'ति

^ अदन्धन् च वत, खिप्पन् 'ति अचिरेन च **, निकत्थे समचेतयिति सन्तिके थिता व तस्स maranapäyaiii चिन्तेअइ, पुन्नायतेनेवा *ति पारितध* नस्म्ल्म्, इदम् vattaiii होति: यथा*^ छेको मिगलद्दको आकिन्नप्न्न्नधनु- स्मिम्** खिप्पम् म्ल्गम् वधति** एवैः सुलसा सत्तुकम् वधिति, यो धा 'ति यो imaamiih सत्तलोक, निबोधति ति जानाति, सत्तोकामिवा 'ति सत्तुका इव,

95 यथा सुलसा मुत्ता एवैः मुच्चत्त्ति*'* अत्थो.

इति सोलसा चोरम् वधित्वा पब्बता ओर्न्य्ह अत्तनो परि- जनस्स सन्तिकैब् गन्त्वा „अय्यपोत्तो कहन्** ति पच्छिता'^ „मा तर्न् पच्छथा'^ 'ति वत्वा rathaiii अभिराहित्वा नगरम् एव पाविसि.

* ब्द् तत्तिस्सामिति. > £ä -बिहासु. * B<i aisam. * Bd narake. > ब्ष्?/ इत्थि. * च्क्ष् 0> होन्ति. ^ ह्द् लहु औहम् वि-. * C C puunayateneva, B/ पुन्ना- सतेनेव, ब्द् पुन्नायम्तेनेव. * ब्द् -ते. *^ C* मनामति, C* मना- corr. to manda-, C'' mandatämani, B<i mandavatl, B/" mandamiti. *' C" O* -aäya, Bd -laaaä. »» C** C«» iti. " C*« C«' omit pi. »* Bd adda hoti. »» Bd omits ca. »• Bd -reneva. " C*« C** यदा. » ब्द् सकन्दपुनधनस्मि. " C*« O* अद्द् एवन्ति. '^ ब्द् म्न्न्चतिति. ** ब्द् पुथा.

4. Snmaögalajätoka. (420.) 439

सतिहा इमम् देसनम्* आहरित्त जातकम् समोधानेसि : „तदा ते उभो' इमे र' अहेसोम्, देयता पन अहम् एर'* *ü. सुलसा- जातकम्^

4. सुमन्गलजातक.

भुसम्हि^ कुद्धो ति. इदम् सत्था जेतयने तिहरन्तो 5 राजोयादसुत्तम् आरब्भ कथेसि. तदा ज्पन सत्था रओना या- चितो अतितम् आहरि:

अतिते बारानसियम् ब्रब्मदत्ते^ रज्जम् कारेन्ते^ बोधिसत्तो तस्स अग्गमहेसिया कच्छिम्हि निब्बत्तो वयप्- पत्तो पित अच्चयेन रज्जम् कारेसि' माहादादम् पवत्तेसि. लो तस्स समन्गलो नाम उय्याओअपालो अहोसि. अथ्* एको पच्चेक- बोद्धो नन्दमालपब्ब्बारा " निक्खमित्वा चारिकम्*^ चरमाओओ बारानसिम् पत्वा उय्याने वसित्वा प्न्नदियसे नगरम् पिन्दाय पाविसि. तर्न् एनम् राजा दिस्व पसनोअचित्तो ** पासादम् आरो- पेत्वा राजासने" निसिदापेत्वा दानग्गरसेहि खादनियभोजनि- इअ येहि परिविसित्वा अनमोदनम् सत्वा पसन्नो अत्तनो अय्याओए यसनत्त्बाय पतिन्नम् गहेत्वा उय्यादैः पवेसेत्वा^' सयम् पि ब्बोत्तपातरासो तत्थ गन्त्वा रत्तित्थानदिवात्थानादिदि ^* सम्विदहित्वा सोमन्गलम् '^ अय्यानपालम् वेय्यावच्चकरम् कत्वा'* नगरम् पाविसि. पच्चेकब्न्द्द्बो ततो पत्थाय नि- ^ बद्धम् राजगेहे ब्बुन्जन्तो तत्थ चिरम् वसि. समन्गलो पि नम्*^ सक्कच्चम् न्पत्थहि. अथ्* एकदिवसम् पच्चेक- ब्न्द्धो सोमन्गलम् आमन्तेत्वा ,,अहम् कतिपाहम् अस्न्कगा- मम् निस्साय वसित्वा आगच्छिस्सामिति'" रन्नो आरोचेय्यासिति'* वत्वा पक्कामि. स्न्मन्गलो पि रन्नो आरोचेसि. पच्चेकब्न्द्धो ^ कतिपाहम् तत्थ वसित्वा सायम् सुरिये अत्थम् '* गते उय्या-

^ Bd dhammade-. ' B<i adda pi. * hd yeya. * C^ G«> -sajä-, B<Z add> Utiyam. $ c*« C" sambi. C«* -datto. ' O O" -to. C»* C^ omit bodhl - - - kSreai, Bd haa added thia. ' C^ C«* -lakapa-. *^ Bd -kan. » Bd adda ^andityä. >' B<l -räjanlTesaoe. >' B«! पेअएत्वा. '* B<I -नान्ल् ^^ B<i अद्द नाम. i* €*• C»' दत्वा " Bd omita naih. »• C*« C»* -mi, Bd -mlti. Bd atthan. '^ Bd adda um.

440 VIII. Attbanfpäta. 1. कच्चानिवग्ग. (43.)

दम् पच्चागमि. समइइगलो तस्स ägatabhävaiii अजाओअन्तो अत्तनो गेहम् अगम्&सि. पच्चेकबुद्धो पि पत्तचिवरम् पति- सामेत्वा थोकैः |चम्कमित्वा पासानफलके निसिदि. तर्न् दिवसम् पन ओय्य्स्नपालस्स घरम् पाहनेय्यका* आगमिम्स. B' सो तेसम् सापव्यन्जदत्थय »»ओय्याने अभयलद्धमिगम्* मारेस्साम्ल्ति*' द्बनोम् आदाय न्य्यानम् आगन्त्वा' मिगम् ओप- धारेन्तो पच्चेकबद्धम् दिस्वा y^mahämigo भविस्सतिति*' सन्नाय सरैः सन्दहित्वा* विज्झि. पच्चेकबद्धो सिसम् वि- वरित्वा ,य्समन्गला'' *ति आब. सो सम्वेगप्पत्तो ^ हुत्वा*

10 „भन्ते^ त्न्म्हाकम् आगतभावम् अजानद्तो ऽमिगो* ति सन्नाय vijjhiihy खमथ मे^' ति वत्वा „बोतु, इदानि किर्न् करिस्ससि", एहि, सरैः लुद्चित्वा गन्हा'* *ति व्न्त्ते* वन्दित्वा सरम् लुन्चि. महति^^ वेदना उप्पज्जि. पच्चेकबुद्धो तत्थ्* एव परि- दिब्बायि. उय्यानपालो „सचे राजा जादिस्सति न मे सहिस्सतिति ^'^'

15 पुत्तदारम् गहेत्वा'* पलायि. तावद् एव „पच्चेकबुद्धो परिनिब्बतो'' ति देवतानुभावेन सकलनगरम् एककोइआहलम् जातम्. पनदिवसे मदुस्सा उय्याओअम् गन्त्वा तर्न् *' दिस्वा „उय्यानपालो पच्चेकबद्धम् मारेत्वा पलातो'' ति रन्नो कथ- यिम्सा. राजा महन्तेन परिवारेन*' गन्त्वा सत्ताहैः सरिर-

20 पाजम् कत्वा महन्तेन सक्कारेन धातुयो आदाय चेतियम् कत्वा तर्न् पाजेन्तो धम्मेन रज्जैः कारेसि. स्न्मन्गलो पि एकम् *^ सम्वच्छरम् व्त्तिनामेत्वा „रन्नो चित्तम् जानिस्सामिति^* आगन्त्वा एकम् अमच्चम् पस्सित्वा ^* „मयि रन्नो चित्तम् जाना- हिति*' आह. सो " रन्नो सन्तिके तस्स गनम् कथेसि. राजा

S5 असनन्तो विय अहोसि. अमएचो " पुन किन्चि अकथेत्वा'* रन्नो अनत्तमनभावम् सुमन्गलस्स कथेसि. सो दुतियसम्वच्- छरे पि आगन्त्वा ''^ ततियसैह्वच्छरे पत्तदारम् गहेत्वा आगन्छि''. अमच्चो रन्नो''' मुदभावम्" नत्वा तर्न् राज-

> ब्द् pähuiiakä. * ब्द् आदायौद्धम्मिगैः. * ह्द् गन्त्वा. * ह्द् अअइइउअयित्वा. * ब्द् भयप्पत्तो. * ब्द् तन्द्ल्त्वा. ^ Bd adds ahaifa. * Bd -alti. « B^ adds so. ^^ all foar MSS. -ti. ** Bd n&aessatiti in the place of na me sahiBiatiti. " Bd add» uto. ^* Bd paccekabuddham. ^* Bd adds अय्यानम्. *^ ब्द् एक. ** ब्द् पेसेत्वा. ^^ Bd amacco pi. ^^ Bd omits amacco. ^* Bd avatvä Bd adds tatheva ri^ä tanhi ahosi. ^* Bd va ägami. '* C^ C«' omit ranno. '* Bd citUmu-.

4. Sumaögal^äUka. (420.) 441

द्वारे thapetvft तस्स आगतभावम् ' रन्नो कथेसि. राजा तर्न् पक्कोसापेत्वा patisantbfiraih कत्वा „सुमन्गल कस्मा तया मम पुन्नक्खेत्तैः' पच्चेकबद्धो मारितो^^ ति पुच्छि. सो „ओआहैः देव' 'पच्चेकबुद्धैः मारेमिति* मारेसिम्^ अपि च खो इमिना दाम^ कारनेन इदम् ओआम अकासिन्" ति तर्न् पवत्तिम् s आचिक्क्बि. अथ नैः राजा „तेन हि भायिति*' समस्सासेत्वा पुन उय्यानपालम् एव अकासि. अथ नैब् सो अमच्चो पुच्छि: „देव, कस्मा तुम्हे द्वे वारे सोमन्गलस्स गोनम्* सत्वापि किन्चि न कथयित्थ, कस्मा पन ततियवारे स्न्त्वा व^ तर्न् पक्कोसित्वा अदोकम्पित्था^' 'ति. राजा" „तात, रन्ना* नाम तो कुद्धेन सहसा किन्चि कातुम् न वत्तति, तेनाहम् पुब्बे तुन्हि हुत्वा ततियवारे Sumafigale मम चित्तस्स मुदोभावम् नत्वा तर्न् पक्कोसापेसिन्*^ ति राजवत्तम् ^'^ कथेन्तो:

1. भस्' अम्हि'* कुद्धो ति अवेक्खियान''

न ताव दप्दम् पनयेय्य इस्सरो, 15

अत्थानसो अप्पतिरापम् अत्तदो

परस्स दुक्खानि भ्न्सम् उदिरये. 27. 9. यतो च जानेय्य पसादम् अत्तनो

attham niyonjeyya parassa dakkatam",

तदायम् अत्थो ति सयम् अवेक्खिय »0

अथ्* अस्स दन्दम् सदिसम् निवेसये. 28. 8. न चापि झापेति परम् ओअ attanaiii ^*

अमुच्छितो यो ओअयते*^ दयानयम्

यो दन्दधारो** भवतिध इस्सरो

स वन्नगुत्तो सिरिया न धम्सति. 29. 25

4. ते खत्तियासे अओइसम्मकारिनो

पनेन्ति '^ दन्दम् सहसा paiuucchitä

अवन्नसम्यत्ता'" जहन्ति जिवितम्,

इतो विमत्तापि च यन्ति दुग्गतिम्. 30.

* hd U8säga>. ' Rd -tto. ' hd omits dev«. * C^« -si, hd omtts märMim. * Bd omit8 nama. * hd bbäsaiiam. ^ Bd omtts v«. * Hd adds Iha. ' C^ raaäo. ^^ Bduih. 1* B<2 bhuBaihhi corr to -sampi, B/ -saihpi. <> Bd apekkhiyäno, B/ apakkhlyani. » B4^ -tarn. '*Bd/«tiä-. •» Bd -ti. '• Rd/-dharo. »' C* Bd paij-. >• C*» -yatta.

442 VIII. अत्थनिपात. 1. कच्चानिवग्ग. (43.)

5. धम्मे च ये अरियपवेदिते रत (Gfr. ध्प्. t. t9. अनत्तरा ते वचसा मनसा* कम्निअदा' च, ते सन्तिसोरच्चसमाधिसन्थिता वजन्ति लोकम् दभयम्' तथाविधा. -31. 5 fi. राजाहम् अस्मि नरपमदादम् * इस्सरो,

सचे पि क्न्ज्झामि थपेमि अत्तनम्", निसेधयन्तो जनतम् तथाविधम् पनेमि* दन्दम् अनुकम्प योनिसो ति 32. इमा गाथा आह.

10 तत्थ अवेक्खियाना^ *ति अवेक्खित्वा*, इदैः वुत्तैः होति: तात पथ-

▼इस्सरो राजा नाम अहैः bhasaiii कुद्धो बलवकोधिब्बिभातो ति नत्वा अत्थ- वत्त्ब्न्क्स्दिभेदैः dan4अम् परस्ग न पनेय्य* न पवत्तेय्य *^, किम्कारना: कद्द्बो बि अत्त्बवत्त्बुकैन् solasavatthukarii कत्वा अत्थाउएन अकारनेन अत्तनो

r^abhävassa अदनुइआपम्** इमैः एत्तकम् नाम आबरापेथ*' इदम् v&स्स^'

Ift करोत्बा हि parasaa भ्न्सम् दक्क्बानि बलवदुक्क्बानि उदिरेय्य^*, यतो ति यदा, इदैब् vQttaifa होति: यदा पन ri^ä^^ परस्मिम् अप्पन्नम् अत्तनो पसादम् जानेय्य अत्ब परस्स द्न्क्कतैः अत्थैः niyn^jeyya उपपरिक्खेय्य तदा eyarii नियुन्जन्तो अयम् नाम्^ एत्त्ब अत्त्बो अयम् एव tasaa'^ दोसो ति सयम् अत्तना*^ पच्चक्क्बम् कत्वा अथ्' अस्स aparfidbakärakassa अत्थवत्थुकहेत

90 अत्त्ब्' एव सोलतवत्थुकहेतु सोलस्' एव कबापने गन्हन्तो दन्दम्** सदिसम् katadosänarüpaiii'* निवेसये थपेय्य'^ पवत्तेय्या'* 'ति, अमुच्- च्बितो ति छन्द्स्दिहि अगतिकिलेसेबि''' अमुच्छितो** अनद्बिभातो '* ह्न्त्वा यो नयानयम् नयति उपपरिक्क्बति सो n* एव परम् ज्बपेति न अत्तानम्, च्बन्द्स्दिवसेन '" बि अबेत्न्कम् दन्दम् पवत्तेन्तो परम् पि तेन dan4एद ज्बि-

85 पेति दबति पिलेति अत्तानम् पि** ततोनिदानेन पापेन, अयम् पन न परम् Jbäpetf न अत्तानन् ति, यो दन्दधारो'^ ब्बवतिध इस्सरो ति यो इध पथविस्सरो जातो'* इद्ब सत्तलोके दोसानुच्च्बविकम् दन्दम् पवत्तेन्तो dan4a- द्बारो*^ बोति, s अव n n अगु त्तो'^ गुरवन्नेन c' एव यसवप्नेन च गत्तो रक्क्बितो सिरिया न dbamaati न परिबायति, अवन्नसम्यत्ता जहन्तिति अद्बम्मिक्स्

30 lolari^äno अवैमेन युत्ता बुत्वा ज्त्वितैः जहन्ति, धम्मे च ये अरिय- पवेदिते ति ये राजानो äcäraariyebi धम्म्त्कराजाबि पवेदिते दसविद्बे r^a- धम्मे रत, अनुत्तरा ते*^ ति ते'^ वचसा मनसा कम्मुना ca tibi pi eteht

^ so all flve MSS. * häf कम्मुना. * C^ 0> द-, B/ उभ्-. * 6<}/ नरसमुद्दा-. ^ B^/ अत्ता-. * ह्द् पन्-. ' W अपेक्क्बियानो. * B<1 अपेक्क्बित्वा जानित्वा. * C»* पनेय्य, B<i पनयेय्यम्. B<l वत्तेय्य. ** B<* अनुरा-. '• B^ आह- रत्त्बथ. *' ब्द् चतस्स. >* B<Z अदिरिये. ** B<2 r^äno. '* ब्षि ekassa in the place of evatassa. ^^ Bd atta. ^* W danda. " Bei -दोसा अनु-. ब्द् अप- थपेय्याथ. "^ B^ -य्याथा. " B<l ओमित्स् अगत्ल्. •* B^ समु- »* अनभि-. =** ब्द् -ना. '• ब्द् -नैः, ओमित्तिन्ग् पि. " -वरो. B<l राजा. " W -dharo. '^ C**svanna-. »» Bd omits te.

4. Samanftalajätaka. (420.) 443

अनतुरा Jafthakäy ते सन्तिसोरच्चसमाध्ल्बन्थिता ति ते अगतिपहानेन किलेससन्तियन् च dnasilyaaaihkhäte अओरच्चे च एकग्गताय Baraädhfmhi च सन्- थिति पतित्त्बिता * dhammikaTä^jino, वजन्ति लोकम् दुभयन्' त्ल् द्बम्मेन ri^am कारेत्वा manasaalokato devalokaiii देवलोकतो मनस्सलोकन् ति उभय- लोकम् एव vi^anti, निरयादिस न निब्बत्तना, नरपमदानन्* ति नरानन् च 5 पमदानन्* च, त्बपेमि अत्तानन्' त्ल् क्न्द्द्बो पि kodbavaaena अगन्त्वा* अक्तानैब् poräpakarlijöhi tbapitanayaamim नेव धम्मे त्बपेमि विनिच्च्बय- द्बम्मम् ओअ ब्ब्ल्न्दामि^.

एवम् छहि गाथाहि रन्ना अत्तनो गने कथिते सब्बापि राजपरिसा तोत्था ,,अयम् स्त्लाचारगुनसम्पत्ति tomhäkaifa नेव लो अन्न्रापा'^ ति rafino गोपम्^ कथेसि. समन्गलो पन परिसाय कथितावसाने अत्थाय राजादम् वन्दित्वा anjalim* paggayba ranno thntiih karonto tisso gäthä abbäsi :

7. Sirin ca lakkhin ^^ ca tarn eva kbattiya

जनाद्बिप रोआ विजबि कदाचनैः, i5

अक्कोधनो निच्चपसन्नचित्तो

अनिग्बो तुवैः वस्ससतानि पालय. 33.

8. Gunehi etehi npeta^* kbattiya tbitamariyavatti *' suvaco akodbano

सुक्बि अन्न्प्पिल पसास'' मेदिनिम्", ^

इतो विमत्तो पि च याबि सुग्गतिम्. 34.

9. £वम् सुविदितेन^*^ सुब्बासितेन द्बम्मेन नायेन उपायसो नयम् निब्बापये सम्खुब्बितम् मबाजनम्

मबा व मेग्बो सलिलेन मेदिनिन् ति. 35. ^

तत्थ सिरिन्^® च लक्खिन्'^ ति परिवारसम्पत्त्ल्न्'* च पओनआ ** च, अनिछो ति निद्दुक्खो बात्वा, न्पेत'^ क्बत्तिय ^ति उपेतो क्बत्तिय अयम् एव वि पात्बो, त्बितमरियवत्तिति** thitaariyaTatti, अरियवत्ति ^* riSmadaaaräjadbamma- सैह्क्बातम् poränakarfjavattarö, taaaa'* पतित्(बितत्ता त्बितैइजधम्मो हत्वा ति अत्त्बो, ऐइउप्पिलपसासमेदिनिन्'^ ति अनुप्प्तिअम् paaäsa'^ मेदिनिओ ति अयम् ffo

« Bd omits pa. ' C*« du-. C*« C«* -roä-, Bd nanwamadä-. * C*« 0*" -mä-, Bd samndä-. ^ ao all four MSS. * C ä- corr. to a-, Bd ä-. ^ Bd -miti. * Bd -pe. Bd .li. »0 Ck« C«« -i, Bd/ -i. »» Bd -ti. Bd thltapariyavutti, Bf tikapariyavutti. »» Bd sambasa, Bf saba. »* €»• -ni, C»* Bd -ni. Bd sani- t«Da. *• C* C««.i, -i. »^ C*» -i, O" -i. »« C*« -T, 0^ -i. C*» C* -ä. £d -ti. '* Bd .vattiti. " Bd tbitaariyavattino. ^* Bd omits taasa. ** fid anupilasabasa-. '^ Bd sapäaa.

444 'Vlli* AtthaniDita. 1. KaocänWagga. (43.)

एव पाथो, suTfnTtanä^ *ति सनयेन सोत्थुकारनेन, धम्मेना 'ति daaa- knaalakammapatbadhammeiia, नायेना 'ति purimaaa' एव् एतम्* ववचननि, उपा- yaao ति अपायकोसल्लेन, नयन् ति दयन्तो रिज्जैः अन्नआसन्तो धमिनिकन्जा, निब्बापये ति इमाय pafipaidyä कायिकचेचसिकदरथैः * अपनेन्तो ^ कायिकचते- •ikadukkhaaamkhnbhitaiD ^ पि mah^anam महामेघो salÜena मेद्लुइम् विय iiibbäpeyya, त्वम् पि उत्क्' एव निब्बापेहित्ल् दिपेन्तो' एवम् आब.

सत्था कोसलरन्नो ओयादयसेन इमम् धम्मदेसनम् आहरित्या जातकम् समोधानेसि : „तदा पच्चेकबुद्धो परिनिब्बुतो, सुमओगलो अनन्दो अहोसि, रिगा' अहम् एवा'* *ति. सुमन्गलजातकम्*.

10 5. गन्गमालज्&तक.

अन्गारजाता ति. इदैः सत्था जेतरने यिहरन्तो उपो- सथकम्मम् आरब्भ कथेसि . एकदितसम् * हि सत्था उपोसथिके उपासके आमन्तेत्ता „उपासका, साधुरापम् तो कतम्, उपोसथम् उपयसन्तेहि दानम् नाम दातब्बम् सिलम् रक्खितब्बम् कोधो न 15 कातब्बो मेत्ता भायेतब्बा उपोसथवासो यसितब्बो, पोरानकपन्दिता हि एकम् खन्दापोसथकम्मम्'^ निस्साज महायसम् लभिम्सा** *ति यत्या तेहि याचितो अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जैः कारेन्ते तस्मिम् नगरे सुचिपरिवारो*^ नाम सेत्थि अहोसि असितिकोतिधन-

सो विभवो दादादिपन्नाभिरतो. तस्स पुत्तदारो ^^ पि परिजनो पि अन्तमसो tasmiiii घरे वच्छकपालकापि सब्बे मासस्स छ दिवसे उपोसथम् उपवसन्ति. तदा बोधिसत्तो एकस्मिम् दलिद्दकुले निब्बत्तित्वा भतिम् कत्वा किच्छेन जिवति. सो „bhatiin करिस्सामिति*' तस्स गेहम् गन्त्वा वन्दित्वा एकमन्तैः

t5 थितो " „किम् आगतो सिति'' वुत्ते „तुम्हाकैब् घरे भतिया कम्- मैः'* करनत्थन्" ति आह. सेत्थि y^annesam भतिकानम् आगतदिवसे येव इमस्मिर्ह् गेहे कम्मम् करोन्त स्ल्लम् रक्- खन्ति» सिलम् रक्खितुम् सक्कोउता कम्मम् करोथा'' 'ति व- दतिय् बोधिसत्तस्स पन सिलरक्खनाचिक्खने "^ सन्नम् अकत्ता

* Bd snnitaDa. ^ B<i pürimapadasaeva. * Bd -kadukkham daratham. * Bd apaaaauto. * Bd -dukkham*. ^ Bd daasento. ^ Bd adds pana. * Bd add« catuttham. * Bd -Bao. Bd akhap4-. *^ Bd airipa-. *' Bd^rk. *' Bd athäal. ^* Bd kamoia. '^ Bd -ne acikkhaiie.

5. गन्गमिउजातक. (421.) 445

,,8ädhQ täta attano bhatiih jSnitva kammain karohiti'^ &ha. So tato पत्थाय सब्बचो' ह्न्त्व अरैः दत्वा अत्तनो किल- मथैः अगनेत्वा तस्स सब्बकिच्चानि करोति, पातो व कम्मओतम् गन्त्वा सायम् आगच्छति. अथ्' एकदिवसम् नगरे छनैः घोसेसम्. महासेत्थि दासिम् आमन्तेत्वा „अज्ज्*' न्पोसथदिवसे' इ गेहे कम्मकरानम् पातो व भत्तम् पचित्वा देहि, कालस्स्* एव ब्ब्न्न्जित्वा उपोसथिका ब्बविस्सन्तिति** आब. बोधिसत्तो का- लस्स्* एव व्न्त्थाय* कम्मन्तम् अगमासि, »lAJjft^ उपोसथिको भयेय्यासिति'* तस्स कोचि नारोचेसि. सेसकम्मकरा पातो व भुद्जित्वा उपोसथिका* अहेसोम्. सेत्थि पि सपोत्तदारपरिजनो^ लो ओपोसथैः अधित्थहि*. सब्बे पि उपोसथिका अत्तनो अत्तनो वसनत्थानम् गन्त्वा स्त्लम् आवज्जन्ता* निसिदिम्स. बोधिसत्तो सकलदिवसम् कम्मम् कत्वा सुरियत्थगमनवेलाय आगतो. अथ्* अस्स*^ ब्बत्तकारिका हत्थधोवनम् दत्वा पातिया*' भत्* तर्न् वद्धेत्वा अपनामेसि. बोधिसत्तो „अन्नेसु दिवसेसु i5 इमाय वेलाय महासद्दो होति, अज्ज कहम् गता'* ति प्न्च्छि, ,,8अब्बे उपोसथैः समादियित्वा अत्तनो'* वसनत्त्बानानि गता'' ति सुत्वा'* चिन्तेसि: „एत्तकानम् सिलवन्तानम् अन्तरे अहैः एको s दुस्सिलो हुत्वा न वसिस्सामि, इदानि nposathafigesu अधित्थितेसु होति नु खो उपोसथकम्मैः " नो'' ति सो गन्त्वा setthiih पुच्- w छि. अथ नैः सेत्थि*' y,पातो व अनधित्थितत्ता सकलकम्- मैः*^ न होति, उपद्धकम्मैः '^ पन होतिति^' आह. सो „एत्तकम् पि होता" *ति सेत्थिस्स सन्तिके समादिन्नसिलो हुत्वा न्पोसथम् अधित्थाय अत्तनो वसनोकासम् पविसित्वा सिलम् आवज्जन्तो ^* निपज्जि. ^ अथ्* अस्स सकलदिवसम् निराहारताय m पच्छिमयामसमनन्तरे सत्थकवाता samutthahiihsu. सेत्- थिना नानाभेसज्जानि'^ आहरित्वा „परिभुन्जा** ^* *ति वच्चमानो पि y^uposathain न भिन्दिस्सामि", जिवितपरियन्तिकैः कत्वा सरोआ-

> Bd anyaco. ^ Bd i^a. * Bd -so. * Bd uthäya. ^ 6d ^j. Bd adds va. * Bd .ro षपरिजनो. ^ ब्द् -हि ति. * ब्द् आवतेज्जद्तो. ^^ Bd -tthanga-. >* Bd atha« omitting assa. *> Bd -yarii. >* Bd repeats a-. ^* Bd adds bodhisatto. >^ Bd adds mama. ** Bd adds täta. *^ Bd -laib uposathakammaro. >* Bd uposathaka-. '* Bd -Jjento. '^ Bd nänäiimäni भ-. '^ -जथा. *^ ब्द् -मि ति.

I

L.

446 ^m* अत्थउइपाउ. 1. Kaccäiiivagga. (43.)

दियिन्'^ ति आह. बलववेदना उप्पज्जि, अर्न्नुग्गमनवेलायम् * satiiD paccQpatthäpetum नसक्खि. अथ नम् „इदानि मरिस्स- सिति'^ निहरित्वा ओसारके निपज्जापेसदि. तस्मिम् खने बारा- नसिराजा रथवरगतो महओतेद परिवारेन नगरम् प- 5 dakkhinaiii करोद्तो तर्न् थाओअम् सम्पापुनि. बोधिसत्तो तस्स सिरिम् ओलोकेत्वा लोभम् उप्पादेत्वा रज्जम् पत्थेसि. सो चवित्वा उपद्धोपोसथकम्मस्स ' ओइस्सन्देद तस्स aggamahesiyfi कुच्छिस्मिम् ' पतिसन्धिम् गन्हि. लद्द्बगब्भपरिहारा दसमासच्चयेन पत्तम् विजायि. उदयकमारो ति 'स्स दामम्

>o अकैह्सु. सो वयप्पत्तो सब्बसिप्पानम्^ निप्फत्तिम् पापुनि, जातिस्सरनानेद अत्तनो^ प्न्ब्बकम्मम् सरित्वा „अप्पस्स* कम्- मस्स फलम् ममेदन्'*' ति अब्बिक्खनम् उदाचम्* न्दानेसि. सो पित अच्चयेन रज्जम् पत्वापि अत्तनो महन्तम् सिरिविभ- वम् ओलोकेत्वा तद् एव उदानैः उदाओएसि. अथ्* एकदिवसम् न-

1^ गरे छनम् सज्जयिम्स. महाजनो किलापसुतो अहोसि. तदा बारानसियान्त्तरद्वारवासि' एको भतिको उदकभतिम् कत्वालद्- धम् अद्धमासकम् पाकारित्थिकाय अओतरे थपेत्वा^^ तत्थ उदकभतिम् ' ' एव कत्वा जिवमाओआय एकाय कपनित्थिया सद्- धिम् सम्वासम् कप्पेसि. तर्न् आह: „सामि नगरे छनो

so vattati, sace te kinci atthi mayam pi किलेय्यामा'^ 'ति. ,,Äma अत्थ्त्ति*'. „कित्तकम् सामिति". „अद्धमासको^^ ति '^ j^Kaham सो'* ति. „उत्तरद्वारे इत्थकन्तरे'' थपितो ति इतो मे द्वा- दसयोजनद्तरे ** निधादम्, तव पन हत्थे किन्चि अत्थिति'^ „Äma अत्थिति "". „कित्तकओ" ति. „अद्धमासको वा" ति "•

95 इति तवाद्धमासको^^ ममाद्धमासको'® ति मासको^' होति, ततो एकेन कोत्थासेन मालम् एकेन कोत्थासेन गन्धम् एकेन'^ सोरम् गहेत्वा क्ल्लिस्साम, गच्छ तया'^ थपितम्

^ Bd -ya. ^ Bd .mma. ' Bd -imhi. * Bd -ppesu. ^ Bd omits attauo. * Bd appakaasa. ^ Bd mama idan. » Bd -nä. * all foar MSS. -si. ^^ Bd adda bhati karonto dakkhipadväram patvä. > > Bd -tikaiii. " G^ G«^ add addha- mäaam äharä ti. ** Bd -kabbhantare. ^* Bd dvesatayo-. *^ C^ G«' atthi, Bd omita ämaatthiti. >* G'» G«' va, all four MSS. omittiiig ti. *^ Bd -ya addha-. 1^ Bd -ma addha- *' Bd adda va. *^ Bd adds kothäaena. ** Bd gacchatha, omittiug tayK.

ö. QiDgamäiijäuka. (421.) 447

xl

अद्धमासकैन् आहरा'* हि. सो „भरियाय मे सन्तिका कथा लद्द्बा*' ति हत्थतुत्थो „भद्दे, चिन्तयि, आहरिस्सामि नन्'* ति यत्व्& पक्कामि. नागबलो भतको' छ योजदानि अतिक्कम्म मज्झन्तिकएअमये वितच्चिकन्गारसद्थतम् ' इव उन्हम्* वालि- कम्^ मद्दन्तो धदलोभेन हत्थतुत्थो' कासवदन्तकनि- 5 वासनो^ कन्ने तालपैइदम् पिलन्धित्वा" एतेन* आयोगवत्तेन ^'^ गितम् गायन्तो " राजन्गनेन पायासि. उदयराजा" सिहपन्जरम् विवन्त्वा थितो तैब् तथा गच्छन्तम् दिस्वा „किद् नु खो eaa एवरापम् वातातपम् " अगनेत्वा बत्थतत्थो ** गायन्तो गच्- छति, पच्छिस्बामि दन्" ति चिन्तेत्वा j)अक्कोगदत्त्बाय एकम् पु- 10 रिसम् पहिनि. तेन गन्त्वा „राजा तैः पक्कोसतिति'' वुत्ते „रजा मय्हैः किर्न् होति, नाहम् राजानम् जानामिति" वत्वा*^ ब- लक्कारेन नितो एकमन्तैः अत्थासि. अथ नम् राजा प्न्च्छन्तो द्वे गाथा अभासि:

1. अन्गारजाता पथव्ल्» कक्कुलानुगता " महि, लि

अथ गायसि वत्तानि, न तर्न् तपति आतपो. 36.

9. उद्धन तपति आदिच्चो, अधो तपति वालुका,

अथ गायसि वत्तानि, द तर्न् तपति आतपो ति. 37.

तत्त्ब अन्गारजाता ति ब्बो पुह्स अयैब् पथवि वितच्द्कन्गारम् vfya अफजाता'^, कुक्कु(äiiagatä*^ ति आदित्तछारिकसैह्क्बातेन** कुक्कुलेन'^ यिय fo iinbavälikäya^* अनुगता, वत्तानिति ayogavattäiii आरोपेत्वा गितम् गायऐ.

सो रन्नो कथम् सत्वा ततियम् गाथम् आह: t. न मम् तपति आतपो ", आतप्पा" तपयन्ति मम्, अत्था हि'* विविधा राज, ते*^ तपन्ति, न आतपो ति. 38.

तत्त्ब आतप्पा'* ति वतिबुकामकिलसकामा, परिसम् बि त आतपइइति'^i तत्मा 35 आतप्पा^* ति वुत्ता, अत्त्बा ह्ल् विविद्बा ति mabär^a maybaiii वत्त्बकामकिलेस- कामे निस्साय कत्तब्बा नादाकिच्चसम्क्बाता विविद्बा अत्त्बा अत्त्ब्ल्, ते marii तपद्ति न आतपो ति.

* so Ck« C«*; Bd omiu katbä. * -ti-. * C^ -aattba-, Bd -sanbare. * Bd omits na. ^ Bd -la-. * Bd hatbamabatbo. ^ O' -tanUka-, Bd .rattani-. * C -tä. * Bd ekena. ^^ O* ayoga van tena, C* äyovagavattena, Bd äyogamattena.

>^ B<I bfaitam bbäyanto. " Bd «dds pi. '* Bd välukäUppam. ^* käsäva

tottbo wanting in C*. Bd adda gaccbanto« ■* C* Bd -lä-. '^ Bd -bä-. >* C Bd .13-. 1* ad-, G«* ädicca-, Bd ädittichäritankbä-. *^ Bd -le-. '* Bd न्न्बावालु-. " ब्द् आता-. '' ब्द् आतापा. ** ब्द् नि. " ब्द् अद्द मम्. ** ब्द् आउपा. " ब्द् अतिउ.

448 VIII. Atthanipäu. 1. Kaocintv«gga. (43.)

अथ ओअम् राजा „को दम ते अत्थो'^ ति प्न्च्छि. सो आह: „अहम् देव दक्खिनद्वारे कपनित्थिया सद्धिम् सम्वासम् कप्पयिम्स् इनैब् 'छनकिलम्' सामि' क्ल्लिस्साम, अत्थि ते किओचि हत्थे* ति पुच्छि, अथ नम् अहैः 'मम निधानम् 5 ओत्तरद्वारे पकारन्तरे थपितन्* ति अवचम्^, 'गच्छ तर्न् आहर, न्भो पि किलिस्सामा' *ति मैः पहिनि, मे तस्सा कथा hadayarii न विजहति, तर्न् रोअम् अदोस्सरद्तम् कामातपो तपति, अयम् मे देव* अत्थो*' ति*. „अत्ब^ evaröpam वातातपम् अग- नेत्वा किन् ते तुस्सनकारनम् येन^ गायन्तो . गच्छसिति^^

10 ,,देव तर्न् निधानम् आहग्त्वा हाय सद्धिम् अभिरमिस्सामिति" इमिना कारनेन तत्थो गायाम्त्ति". „किम् पन* भो परिस ओत्तरद्वारे थपितनिधानम् सतसहस्समत्तम् *^ अत्थ्त्ति*^ ,,N' अत्थि देवा*' *ति ^'. ,य्तेन हि पन्नाससहस्सानि चत्तालिस tiibsa विसति दस पन्च चत्तारि तयो द्वे एको कहापनो अद्धो

15 पादो चत्तारो मासका तयो द्वे एको मासको*' ति पुच्छि. सब्- बम् पतिक्खिपित्वा „अद्धमासको'^ ति वत्ते^^ ,,आम देव, एत्त- कम् मय्हम् धनम्', तर्न् आहरित्वा ताय सद्धिम् अभिर- मिस्सामिति गच्छामि, ताय प्त्तिया तेन" सोमनस्सेन न मम् एस वातातपो तपतिति'^ अथ नम् राजा „भो परिस एवरापे**

90 आतपे तत्थ गमि, अहन् ते अद्धमासकम् दस्सामिति आह. „देव तम्हाकम् कथाय थत्वा तन् च गन्हिस्सामि इतरैइ च'* न नासेस्सामि'\ मम गमनम् अहापेत्वा** तम् पि गहेस्सामिति **. „भो पुरिसो निवत्त, मासकम्'" ते दस्सामि, द्वे मासके ति एवम् वद्धेत्वा'^ कोतिम् कोतिसतम् अपरिमितम्

86 धनम् दस्सामि , निवत्ता^^ 'ति" वुत्ते पि „देव तर्न् गहेत्वा इतरम् पि गन्हिस्सामि*' च्चेव'" आह. ततो सेत्थित्थानादिहि थानन्तरेहि पलोभितो याव ओपरज्जा'* तथ्' एव वत्वा „न्पद्ध-

IS

* W kappesi. ' B<I chai.iam. ' B<l omits sä-. « C<* -ca. ^ Bd so in the place of deva. * W adds avaca. ^ hd adds nam. ^ B<i adds vä. * B<S adds te. *o satta-, Bd yatthasa-, »> B<J adds räjä »^ C* C«« yutto. »» B* omits teiia. >^ Ck» -po. Bd -miti. ** Bd adds dbanaih ^^ Bd cba(tis8आमिति. आह-, ब्द् आबरापे-. ^' ब्द् गमिस्सामिति. '<> B<i oiyatthänamhimä-. ^> £d अद्द्स् याव. ** G^ C दस्सामितियत्ताति, C< दस्साम्मिवत्तानि. " ब्द् इतरम् गमिस्सामि इच्चेवम्. '* ब्द् उपन्ज्जम्.

h. Qangamül^ätaka. (421.) 449

रज्जम् ते दस्सामि» निवत्ता*'* *ति व्न्त्ते सम्पतिच्छि. राजा „गच्च्ब% मम सहायस्स मस्सुम्* कारेत्वा नहापेत्वा अलम्- करित्वा आओएथ ओअन्'* ति अमच्चे आनापेसि. Ämaccä तथा अकैह्स. राजा रज्जम् द्विधा भिओदित्वा तस्स अपद्धरज्जैः दापेसि. सो पन तर्न् गहेत्वापि „अद्धमासकपेमेन * 5 उत्तरपस्सम् गतो येवा*' ति वदन्ति. सो अद्धमासकराजा नाम अहोसि. ते समग्गा सम्मोदमादा रज्जैः कारेप्ता एक- दिवसैः उय्यानैब् gamiihsu. तत्थ किलित्वा उदयराजा अद्ध- मासकरन्नो अम्के स्ल्सैः कत्वा निपज्जि. तस्मिम् दिद्दम् ओक्- कन्ते परिवारमनोस्सा किलानुभवदवसेन^ तत्थ तत्थ 10 अगमम्स. अद्धमासकराजा „किर्न् मे ओइच्चकालम् ओपद्ध- रज्जेन, इमम् मरेत्वा अहम् एव रज्जम्* कारेस्सामुइ^' खग्- गम् अब्बहित्वा^ „पहरिस्सामि ओअन्'^ ति चिन्तेत्वा पन »^अयैः राजा मम् दलिद्दम्* kapanamanufisam अत्तना समानम् कत्वा महन्ते इस्सरिये पतित्थापेसि , एवरापैः नाम यसदायकम् 15 मारेतुम्* मम इच्छा उप्पन्ना, अयोत्तम् वत मे कतन्'^" ति सतिम् पतिलभित्वा खग्गम् पवेसेसि. अथ्* अस्स दोतियम् पि ततियम् पि तथ्* एव चित्तम् अप्पज्जि. ततो चिन्तेसि „इदम् चित्- तर्न् पुनप्पुद अप्पज्जमानम् पापकम्मे योजेय्या**" ति सो asiih भामियम् खिपित्वा राजानम् उत्थपेत्वा^' „खमाहि देवा'^ सो *ति pädesQ पति. „ननु सम्म" तव मम्' अन्तरे दोसो d* अत्थ्त्ति'*. „अत्थि महाराज, अहम् इदम् नाम अकासिन्" ति. yyXena हि*' सम्म खमामि ते, इच्छन्तो पन रज्जम् कारेहि, अहम् न्पराजा हुत्वा*' अपत्थहिस्सामिति". सो „न मे देव रज्जेन्' अत्थो'% अयम् हि तन्हा मम् अपायेस्न् निब्बत्तापेस्सति, n तव रज्जम्, त्वम्" एव गन्ह, अहम् पब्बजिस्सामि , दित्थम् मे'^ कामस्स मालम्^*, अयम् बि सम्कप्पेन्तस्स वद्धति, न

1 C^ -vatto. * Bd gacchatha. * Bd kesamussum. * Bd -sakanieva. ^ Bd -nugamaoa-. * Bd gakalara-. ^ Bd सन्नयित्वा. ^ ब्द् -द्द. ' ब्द् मारेत्वा रज्जम् कारिसआमित्ल्. '^ ब्द् कम्मद्. ^* ब्द् निय्योजेया. " B<i उथा-. '* Bd adds ti, kirii. ** C* C<> tena hata, C henaDetu. Bd adds um. Bd -na attho. '^ C^ Uveva, tameva, C«> nameva. >* fid ditbaih, omitting me. " C^ kämamü-. '^^ Bd adds samkappena.

Utaka. III. 29

450 Vill. Attbanipäta. 1. Kaceänfvagga. (43.)

दानि' नैः इतो पत्थय सम्कप्पेस्सामिति'^ अदानम्' अदानेन्तो catQttham गाथम् आह: 4. अद्दसम् काम ते मालम्, सम्कप्पा काम* जायसि, न तर्न् सैह्कप्पयिस्सामि, एवम् काम^ न होहि8ल्ति^ 39.

5 Tattha «van ti evam mama antare, na bohlsiti na uppi^Ji'Baaiti.

एवैइ च पओअ वत्वा पुन कामेसु अनयुत्तस्स* महा- जनस्स द्बैउमैः देसेन्तो paficamam गाथम् आह: 9. अप्पापि कामा न अलैन्^, बहाहि पि न तप्पति, अहहा," बाललपना', पतिविज्झेथ जग्गतो ति. 40.

10 तत्त्ब अबहा'^ ति saiiivegadipanaib, जग्गतो ति जग्गन्तो, इदम् वुत्तम्

बोति: ^महाराज imasaa मबाजनस्स अप्प्&पि'* vatthukämakileaakämä न अलैः परियत्ता*' व, बबाबि पि च तेबि न तप्पत्' एव'*, अबो इमे मम रापा mtm« aadda ti Lapanato बाइअलपना कामा, इमे vipaasanam वद्द्बेत्वा बोद्बपक्क्बि- yänaiii^* द्बम्मानम् ब्बिवनानुयोगम् anuyutto jagganto kulaputto pativijjhetha,

15 parinfiäpabänibhisamayehi अभिसमेत्वा पिजहेय्य'^.

£वैः 80 महाजनस्स धम्मम् de^etvä उदयराजानम्

रज्जम् पतिच्छापेत्वा महाजनम् अस्सुमखम् रोदमादम् ^*

पहाय हिमवन्तैः पविअइत्वा पब्बजित्वा झानाभिन्नम् निब्-

बत्तेएइ ". तस्स पब्बजितकाले उदयराजा तैन् उदानम् सकलम्

सो कत्वा ओदानेओतो छत्थम् ^^ गाथम् आह:

6. अप्पस्स कम्मस्स फलम् मम-y-इदम्, उदयो अज्झगमा महत्तपत्तम्, सुइअद्धजाभाऽवत मानवस्स यो पब्बजि कामरागम् पबाया *ति. 41.

Q5 तत्त्ब उदयो ति attänarii सन्धाय वदति, मबत्तपत्तन् ति म-

बन्तभिवैः पत्तैः विपुलम् iaaariyam i^Jhagamä, mapavaasä *ति सत्तस्स मय्बम् sabäyasaa बुलद्द्बलाभा ^* यो*^ कामरागम् पहाय pabbi^ito ति अधिप्पायेन्' एवम् आह.

> C«* तेदानि, ब्द् इदानि. ' ह्द् ओमित u-. * ब्द् .मम्. * ब्द् कामा. » ब्द् पोबि-, B^ हेबि. * ब्द् -yuncanCaasa. ' C नालैः. « ब्द् अस्ताता, Bf आतत.

» ब्द् बल-. *** C* ऐइगहा, ब्द् aaätä. " ब्द् अप्पकापि. C^ C*' -यओत, ब्द् परिपत्ता. »^ ब्द् तप्पतेनेव. »* ब्द् बोधि-. " ब्द् -य्या ति. '• ब्द् रो-. 1^ ब्द् निप्पत्तेत्वा विहासि. >^ ब्द् छथमम्. ब्द् -ब्बो. *<> ब्द् बो.

5. ओअन्गमालजातक. (421.) 451

इरोइस्सा पन गाथाय न कोचि अत्थम् जानाति. अथ नैः ष्कदिवसैः अग्गमहेस्ल् गाथाय्' अत्थम्' प्न्च्छि. राजा न कथेसि. एको पन्* अस्स गइइगमालो नाम mafigalanahäpito, «0 रन्नो मस्सुइः करोन्तो पथमम् खुरपन्कैन्मम् कत्वा पच्छा सन्दासेद लोमानि गन्हाति. रन्नो' खरपरिकम्म- 5 काले सखम् होति लोमहरनकाले दोक्खम्. सो पथमम् तस्स वरैः दातुकामो होति, पच्छा सिसच्छेदम्' आकम्खति. अथ्' एकदिवसैः ,,भद्दे अम्हाकम्^ mafigalakappako^ बालो*' ति देविया तम् अत्थम् आरोचेत्वा „किर्न् पन देव कातम् वत्त- तिति^^ व्न्त्ते „पथमम्* लोमानि गहेत्वा पच्छा ख्न्रकम्मन्^'^ 10 ति आह. कप्पकम् पक्कोसापेत्वा .,तात इदानि रन्नो मस्- सुकरनदिवसे पथमम् लोमानि गहेत्वा पच्छा खरपरि- कम्मैः करेय्यास्ल्ति^ रन्ना च 'वरम् गन्हाहिति* वत्ते 'अन्- iiena मे देव* अत्थो ^n* अत्थि, त्न्म्हाकम् न्दानगाथाया अत्थम् आचिक्खथा' ति वदेय्यासि, अहन् ते बह्न्म् धनम् दस्सामिति'^ ^^ आह. सो „साधा^* *ति सम्पतिच्छित्वा मस्सोकरनदिवसे प- थमम् सन्दासम् गन्हित्वा ,,किम् भने गन्गमाल अपुब्बम् ते करनन्^^ ति raönä व्न्त्तो „देव कप्पका नाम अपुब्बम् पि करोन्तिति^' वत्वा पथमम् लोमानि गहेत्वा पच्छा खुर- परिकम्मम् अकासि. राजा „वरम् गन्हा'^^ 'ति आह. „देव ^ अन्नेन मे अत्थो n* अत्थि*°, न्दानगाथाया अत्थम् कथेथा^^^' *ति. राजा अत्तनो दलिद्दकाले कतम् " कथेतुम् लज्जन्तो „तात इमिना ते वरेन को अत्थो, अन्नम् गन्हा*" *ति आह. „एतम् एव देहि देवा" 'ति. सो मुसावादभयेन „साधा^^ 'ति सम्- पतिच्छित्वा क्न्म्मासपिन्दजातके वुत्तनयेन*' सब्बम् सम्- ^^ विदहापेत्वा रतनपल्लम्के निसिदित्वा ,,अहम् Gafigamäla परि- मभवे इमस्मिम् येव नगरे'^ ति गब्बम् परिमकिरियैः आचिक्खित्वा „इमिना कारनेन न्पद्धगाथम्*% सहायो पन मे पब्बजितो, अहम् पमत्तो हुत्वा^* रज्जम् एव कारेमिति इमिना

^ B<l -ya attham. * B^ adds ca. > Bd -danam. * B^ omits a-. ^ Bd mä- laka-. * hd adds सन्दासेन. "* ब्द् -परिकरोमन्. * ब्द् देव मे. * ब्द् -हाहि. *** Bd adds tumhäkam. *> Bd karothä. *' C* Bd katham, C katham corr. to katam. *' ^ -neva. ** Bd adds vatvä. ** Bd omits hutvä.

29*

452 VIII. Atthaiiipäta. 1. Kacräniva«fta. (43.)

कारनेन पच्छाअपद्धगाथर वदाम्त्ति** उदानस्स अत्थम् * कथेसि. तर्न् सत्वा कप्पको j^upaddhaposathakammena किर रन्नो अयम् सम्पत्ति लद्धा, कुसलैः ओआम k&तब्बम्, ज्रओ QüDaham पब्बजित्वा अत्तनो पतित्थैः कारेय्यन्*' ति चिन्तेत्वा 5 नातिभोगपरिवत्तैब् ' पहाय राजादैब् पब्बज्जम् अनजानापेत्वा हिमवद्तम् गन्त्वा इसिपब्बज्जम् पब्बजित्वा तिलक्खनम् आरो- पेत्वा विपस्सनैब् वद्धेत्वा पच्चेकबोधिम् पत्वा इद्धिया निब्बत्तपत्तचिवरधरो गन्धमादनपब्बते पन्च छ वस्सादि वसित्वा „बारानस्ल्राजानम्^ ओलोकेस्सामिति'* आकासेना-

10 गद्त्वा अय्याने मद्गलसिलाय^ निस्ल्दि. उय्यानपालो सन्जाओइत्वा^ रन्नो आरोचेसि : „देव Gafigamälo पच्चेकबद्धो ह्न्त्वा आकासेना- गन्त्वा उय्याने निसिन्नो^' ति. राजा सोत्वा „पच्चेकबुद्धम् वन्दिस्सामिति*' वेगेन निक्खरै. राजैनातापि प्न्त्तेन सद्धिम् येव निक्खमि. राजा उय्यानम् पविसित्वा तर्न् वन्दित्वा एक-

16 मन्तम् निस्ल्दि सद्धिम् परिसाय. सो रन्ना* सद्धिम् पति- santbäraiii करोन्तो „किर्न् ब्रह्मदत्त अप्पमत्तो सि', धओइ» मेन रज्जम् कारेसि, दाओआदिनि प्न्न्नानि करोसिति'* राजानैः कुलना- मेन आलपित्वा पतिसन्थारम् करोति. तर्न् सुत्वा रन्नो मात „अयम् हिनजच्चो मलमज्जनो' Aahäpitapatto अत्तानम् न जा-

20 नाति, मम पुत्तम् पथविस्सरम् जातिखत्तियम् ' ब्रह्मदत्त 'ति नामेनालपतिति'* कुज्झित्वा सत्तमम् गाथम् आह: 7. तपसा पजहन्ति'^ पापकम्मैः, तपसा नहापितकुम्भकारभावम्, तपसा अभिभ्न्य्य गन्गमाल

25 दामेनालपस्' अज्ज ब्रह्मदत्त ति. 42.

तस्स्' अत्थो: इमे त्स्व सत्ता तपसा अत्तनो*' kateiia तपोगनेन पाप- कम्मैः जहन्ति, किर्न् पन्' एवैः *' तपसा '* नहापितकुम्भकारभावम् पि जहन्ति यैः tvarii ओअन्गमाल अत्तनो तपसा अभिभुय्य मम पुत्तम् ब्रह्म- दत्तम् नामेनलपस्प्*, पतिरापन्*^ नु ते एतन् ति.

» B<l katharii. * C** C«* -vaddbam, Bd -vottam. C* C«« -sim-. * Bd -yaih.

* Bd adds gantvä. C* O* Td rafno, C* ranno corr. to rannä. ' Bd gUI.

* Bd -maccano. » Bd -khettaih. '^ C** C«* jahanti. Bd -nä. " Bd पनेतेष् »» ब्द् ओमित्ब् तपसा. " Bd -siti. " Bd -pam.

5. गन्गमालजातौ. (421.) 453

बाजा मातरैः वारेत्वा पच्चेकबुद्धस्स ग्प्नैः पका- सेन्तो अत्थमम् गाथम् अह:

8. सन्दित्थिकम् एव' पस्सथ खन्तिसोरच्चियस्स' यो' विपाको,

यो* सब्बजदस्स वद्दिता अहा'^ 5

तर्न् वन्दाम सराजिका समच्चा ति. 43.

तत्थ खन्त्ल्सोरच्च्त्यस्सा* 'ति अधिविसनखइइतिया च सोरच्चस्स च, वन्दामा 'ति taiii इदानि मयम् सराजिका समच्चा सब्बे vaiiidäma, पस्सथ अम्म खन्त्लिओरच्चनैः ^ विपाकन् ति.

रन्ना मातरि वारिताय सेसइबहाजनो द्त्थहित्वा „अयोत्तम् लो तव" एवरप88a हिनजच्चस्स तुरोहे D&मेनालपितुद्*^ ति अह. राजा महाजनैः* पतिबाहित्वा तस्स गुनकथम् *^ कथेतुम् ओसानगाथम् अह:

9. kinci avacuttha Gangamälaih

maniDam *^ roonapathesu sikkhamänam, is

eso hi atarl ^^ annavaih

यैः तरित्वा विचरन्ति" वितसोका ति. 44.

तत्थ maiiinau^^ ति अगारिकनगारिकसेक्खासेक्खपच्चेकमम्स पच्चे- कमुनिम्, मोनपथेसुत्तिक्खमानन् ति पुब्बभागपतिपदाबोधपक्खिय- धम्मसदिखातेसु ' ^ मोनपथेसु सिक्खमानम्, अन्नतैइ ति' सम्सार- $o samiiddaiii **.

£वम् ^^ वत्वा राजा पच्चेकबद्धम् वन्दित्वा „भन्ते मय्हैः निआतु खमथा" *ति आह. „खमाम*^ महाराजा'' 'ति. राजपरिसापि ** नैः खमापेसि. राजा अत्तानम् निस्साय वस- नत्थाय patiiinaih याचि. पच्चेकबुद्धो पन अदत्वा सराजि- ^5 काय परिसाय paasantiyä व आकासे थत्वा rafino ovädaiii दत्वा गद्धमादनम् एव गतो.

1 Bdf add amma. ^ fidf -raccassa. * so. « hdf so. * Bd आहु. * -रच्चसा. ^ C ओम्त्त् खान्ति. Rd tedeva. * Bd adds pi. *^ Bd gunaih. n c*« -ni-. "C*C«'Bd-रि, B/अत्थरि. » C»« C*» तितरन्ति, ब्द् चिवइअन्ति, B/पिचरन्ति. ^* C* C मुनिरि, ब्द् muiiinaii. '^ ब्द् -पदाय तिसु सिक्खिस्न् सत्- ततित बोधिपक्खि. '* ब्द् -रमहास-. >^ Bd evanca paiia. '^ Bd -mi. ** Bd omits pi.

454 Vin. AtthaDfpäta« 1. Kaccänfvagga. (43)

सत्था इमम् देसनम्* आहरित्त „एरदि' उपासका उपोसथरास नाम यसितब्बयुत्तको** ति यत्वा जतकम् समोधानेसि. „तद पच्चेकबुद्धो परिनिब्बायि, अद्द्बमादकराजा Änando अहोसि, महेसि' रहुलमाता, Udayar^ä पन अहम् एरा* ' 'ति. गन्गमालजातकदि^.

5 6. चेतियजातक.

द्बरोमो हवे हतो hantiii. इदम् सत्त्बा जेततने तिहरन्तो देरदत्तस्स पत्बतिपयेसनैब् आरब्भ कथेसि. तस्- मिम्' बि दियसे* द्बम्मसब्बाजम् कत्बम् समुइत्बापेसुम् : „आयुसो देयदत्तो मुसायादम् कत्या पत्बयिम् पयित्थो अयिचि-परायनो जातो" 10 ति. सत्त्बा आगन्त्या „काय नु 'त्थ भिक्खये एतरहि कत्बाय सन्निसिन्ना*' ति पुचोबित्या „इमाय नामा** *ति युत्ते „न ब्बिक्कये इदान्* एय पुब्बे पि पत्बयिम् पयित्थो येया*' *ति यत्या^ अत्ल्तम् आहरि:

अतिते पथमकप्पे महासैन्मतो नाम राजा असम्- खेय्यायको" अहोसि. तस्स पुत्तो रोजो नाम, रोजस्स^ वर-

15 रोजो दाम, तस्स कल्यानो नाम, कल्यानस्स'^ वरकल्यानो नाम, वरकल्यानस्स *^ उपोसथो नाम'\ उपोसथस्स^* मन्- धाता नाम, मन्धातुस्स** वरमन्धाता नाम, तस्स** पुत्तो चरो*^ नाम, गरस्स" पुत्तो उपचरो*^ नाम अहोसि*'. अप- चरो** ति पि तस्स्* एव नामम्. सो चेतियरत्थे सोत्थिवति-

सो नगरे'*^ रज्जम् कारेसि, चताहि इद्धिहि'* समन्नागतो अहोसि: उपरिचरो'' होति आकासगाम्ल्, चत्तारो नम्^' देवपुत्ता चतुसु पि" दिसासु खग्गहत्था रक्खन्ति, कायतो चन्दनगन्धो वायति, मुखतो न्प्पलगन्धो. तस्स कपिलो'* नाम ब्राः- मनो पुरोहितो अहोसि. कपिलब्राह्मनस्स^' पन कनित्थो

26 कोरकलम्बो नाम रन्ना सद्धिम् एकाचरियकुले उग्गहितसिप्पो बालसहायो '*. तस्स कुमारकाले येव „अहम् रज्जम् पत्वा

^ hd dhammade-. ' Bd evanca. ' Bd ahosi ranfio mätä mahämayä aggamaheai, C^ G«' mahesi. * Bd adda pancamam. ^ Bd -n. * Bd adds bhlkkhu. ^ na

bhikkhave vatvä wantiug in C*=* C»'. BcJ -yo. B<1 taiaa putto in the

place of ro-. Bd adds putto. *^ C^ omits Uposatho नाम. ^' ब्द् उपो- सथस्स पुत्तो वरौपोसथो नाम वरौपोसथस्स पुत्तो मन्तता नाम. ^' ब्द् -तसआ पुत्तो. '^ ब्द् वरमन्धस्स. '^ ब्द् वरो. ** ब्द् वरस्स. '^ ब्द् ष्वरो. 18 Bd omits ahosi. ^* Bd uparivaro. Cfr. Ind. Stud. 5 Bd. p. 416, Dipavamsa p. 2t>, Miliudap. p. 202. Bd sävatthlyana-. '»» Bd ri^iddhihi. " Bd uparivaro. " Bd omits narii. " Bd omits pi. " Bd kappi-. ■^« Bd adds so.

6. Cetiyajätakft. (422.) 455

त्न्य्हम् पोरोहितत्थानम् दस्सामिति^' पतिजान्ल् सो रज्जम् प- त्वापि पितु प्न्रोहितैः कपिलब्राह्रोअनम् ' परोहितत्थानतो चावेतुम् näflakkhi. परोहिते पन अत्तनो उपत्थाओअइः आगच्- छन्ते ta^mim गारवेन अपचिताकारम् दस्सेति'. ब्राह्मनो तर्न् सल्लक्खेत्वा „रज्जैन्' नाम समवयेहि सद्धिम् सपरि- ' हारम्* होति% अहैः राजानम् आपुच्छित्वा पब्बजिस्सामिति'^ चिन्ते- त्या ,,देव अहम् महल्लको, गेहे कोमारो^ अत्थि, तर्न् प्न्रो- हितम् करोहि, अहम् पब्बजिस्सामिति'* राजानम् अनजानापेत्वा पत्तम् पुरोहितत्थाने थपापेत्वा^ राजुय्यानम् पविसित्वा इसि* पब्बज्जम् पब्बजित्वा झानाभिन्नम् निब्बत्तेत्वा पुत्तम् अप- लो निस्बाय^ तत्थ्* एव वासम् कप्पेसि. एओरकलम्बको „अयम् पब्बजन्तो* मय्हम् थानन्तरम् ओअ'^ दापेस्त्ति^' भातरि आघा- तर्न् बओधित्वा एकदिवसम् सखकथासमये^^ रन्ना^* „कोर- कलम्बक त्वम्" पुरोहितत्थाओअम् न करोसिति^* वुत्ते 9,आम देव न karomi'S भाता मे कारेतिति" आह. »ष्ननु ते भाता is pabbajito" ti. „Ama pabbajito, थानन्तरम् पन पत्तस्स däpesiti'S 9,तेन हि त्वम् kärehlti'S ,,देय पवेनिया" आगतम् थानन्तरम्^* भातरम् अपनेत्वा न सक्का मया कतुन्*''* ति. »येवम् सन्ते अहम्*^ तर्न् महल्लकम् कत्वा इतरम्" ते क- नित्थम् करिस्सामिति*'. ,,कथम् देवा*' *ति. ^^मसावादम् 9^> कत्वा*' ति. „किम् देव न जानाथ यथा मम भाता महन्- तेन अब्भुतधम्मेन समन्नागतो विज्जाधरो, सो अभातेन"* tnmhe vancessati, चत्तारो देवपत्ते अन्तरहिते विय करिस्सति, कायतो च म्न्खतो च गन्धम्'* दोग्गन्धम् विय करिस्सति, तुम्हे आकासा ओतारेत्वा भामियम् थिते'' विय करिस्सति, तुम्हे ^5 पथविम् पविसन्ता विय भविस्सथ, तदा त्न्म्हाकम् कथाय पतित्थातुम् न सक्खिस्सथा^' *ति. „त्वम् एवैः सआनम् करिय् अहम् कातुम् सक्खिस्सामिति. „कदा करिस्सथ देवा^' *ति.

1 hd kappi-. ' hd .gi. * B<i ताजा. « ब्द् सखप-. ^ ब्द् सोभति. * ब्द् -रको. ^ ब्द् थपेत्वा. ^ ब्द् निस्साय. ' Bd pi na. *^ Bd omita oa. ^' Bd sukhagataya aa-. *^ Bd raono. *^ B<i titarh corr. to kitam. ^* Bd .miti कस्मा. *^ C^ पमेओइया, C* पमेओइय, ब्द् पच्चेनिया. ^* Bd adds mama. " Bd कारेत्न्न्. ** C^* अहन्. ** ब्द् आरतम्. '^ Bd abbhatodammeoa. *^ Bd sugaD-. " C»« -to, hd thitäya.

456 VIII. Atthatiipäta. 1. कचेआनिवग्ग. (48.)

„इतो सत्तमे दिवसे'^ ति. कथा सकलनगरे पाकत अहोसि. ,,राजा किर मुसावादम् kat^ä महल्लकैः ' खुद्दकैः करिस्- सति', थानद्तरम् ख्न्द्दकस्स दापेस्सति, किदिसो दु खो मुसावादो नाम, किर्न् द्ल्लको उदाहु पितकादिसु अन्नतरो वओओओ" 5 ति एवैः महाजनस्स परिवितक्को ओदपादि. तदा किर लो» कस्स सच्चवादिकालो, मुसावादो नाम^ एवरापो ति पि न ज- नद्ति. पुरोहितपुत्तो पि तर्न् कथैब् सत्वा पित* कथेसि: „तात राजा किर मुसावादम् कत्वा तुम्हे खुद्दके कत्वा अम्हाकम् थानन्तरैः मम petteyyaasa^ दस्सतिति*^ ,,तात राजा मुस-

10 वादम् कत्वपि अम्हाकम् थानन्तरम् हरितम् न सक्खिस्* सलि*, कतरदिवसम् पन करिस्सतिति". „इतो किर सत्तमे दिवसे*' ति. »^तेन हि तदा मय्हम् आरोचेय्यासिति'^ ' सत्तमे दिवसे महाजनो „म्न्सावादम् पस्सामा*' 'ति राजन्गने सन्नि- पतित्वा मन्चातिमन्चे बन्धि^. कुमारो गन्त्वा पित्न् आरोचेसि.

15 राजा अलम्कतपतियत्तो निक्खमित्वा महाजनमज्झे राजन्- गने आकासे अत्थासि. तापसो आकासेनागन्त्वा ^ रन्नो पुरतो निसिदनचम्मम् अत्थरित्वा आकासे पल्लम्केन निसिदित्वा „सच्चैः किर त्वम् मबाराज म्न्सावादथ् कत्वा ख्न्द्दकम् महलिअकम् कत्वा तस्स थानन्तरम् दातुकामो सिति'*'. „Äma आचरिय

सो एवैः मे कतन्'^" ति. अथ नम् सो ओवदन्तो „महाराज मसावादो नाम भारियो गनपरिधम्सको , चतुस अपायेसु निब्बत्तापेति, राजा नाम मुसावादम् ^* करोन्तो धम्मम् हन्ति*% सो धम्मम् हनित्वा सयम् एव हन्नतिति'"* वत्वा'* पथ- मम् गाथम् आह:

S5 1. धम्मो हवे हतो*^ हन्ति, नाहतो हन्ति कन्चिनम्,

तस्मा हि धम्मम् न हने^^ रआ तम्^^ धम्मो हतो

हनिति. 45.

* Bd adds karissati. ' Bd adds khuddakaii) mahaliakam karissati. ' Bd omits iiä-. * Bd adda santikaii) गन्त्वा. ^ ब्द् चालपितुसेअ. * ब्द् -तिति. ^ B^ बन्- dhftvä अथसुरा तर्न्. ^ ब्द् -न गन्त्वा. » C* C«* -si. »° Bd kathitan. »'

katvä khudda vädam wanting In . »' Bd hanati. »' C^ C*» »aiina-,

ब्द् हन्च-. »* ब्द् ओमित वत्वा. ब्द् पातो. *• ब्द् हनेत्ब. " ब्द्/त्वम्.

6 गेतियजातक. (422.) 457

तत्त्ब द्बम्मो ति जेत्थापचायनधम्मो अधिप्पतो ^

अथ नैः उत्तरिम् पि ओवदन्तो ,,सचे महाराज निउसा- वादैः करिस्ससि चतस्सो' इद्धियो अद्तरधायिस्सन्तिति^' वत्वा दुतियैन् गाथम् आह: ». अलिकैः भासमानस्स अपक्कमन्ति देवता, 5

पातिकन् च मुखैः वाति सग्गत्थाना* च धम्सति यो जानैः^ पुच्छितो पन्हैः अन्नथा दम् वियाकरेति. 46.

तत्थ अपक्कमैइति देवता ज्ति Wbär^a aace अलिकैः ब्बनिस्सस्ल् चत्तारो देवपुत्ता आरक्खम् च्बद्देत्वा अन्तरधायिस्सन्तिति अधिप्पायेन वदति, ]o पात्ल्कन्च मुखइइ ति मुखन् च ते कायो च उभो putigandbarii वायिसऔ- तिति^ eandbäyfiha, saggattbäiiä* च द्बैब्सत्ल्ति आकासत्च् भस्सित्ता पथविम् paviaisaatiti ^ दिपेन्तो ष्वम् आह.

तर्न् सत्वा राजा भितो कोरकलम्बकैः ओलोकेसि. अथ naifa 80 „m& भायि महाराज, ननु मया पथरोअम् एव तुम्- iiäkaih एतैः कथितन्'* ति आदिनि आह. राजा कपिलस्स^ वच- नैः सत्वा* अत्तनो कथरो'^ एव पुरतो करोन्तो „त्वैः सि*^ भन्ते कनित्थो, जेत्थो कोरकलम्बको*''^ ति आह. अथ्* अस्स सह मसावादेन चत्तारो देवपुत्ता „तादिसस्स मसावादिनो आरक्खम् न गफिस्बामा*' *ति खग्गे पादमाले छद्देत्वा qq अद्तरधायिम्सु , मुखम् '* भिद्दक्न्क्कुतओदैः '* विय कायो विवतवच्चक्न्ति विय दुग्गन्धैः वायि, आकासत्च्" भस्सित्वा पथवियन्) पतित्थहिति '* चतस्सो इद्धियो परिहायिम्सु '\ अथ दम् महापरोहितो „मा भायि महाराज, सचे सच्चम् भ- दिस्ससि सब्बम् ते पतिपाकतिकम् " करिस्सामिति'* वत्वा ततियम् 05 गाथम् आह: 8. सचे हि सच्चम् भइइअसि होहि राज यथा पुरे,

मुसा चे" भाससे राज भामियम् तित्थ" चेतिया 'ति. 47.

> B<Iidbädhip6to. * Bd adda te. * C* C«* -naö, O -na, 0/ sakatbäiiaih. « C^ C«' Janaih, €• janaih corr. to jäiiaih. ^ väyiaaatiti um. * C^ C* -riaii, C' -naih ' Bd paviiatlCl. ^ Bd kappi-. * Bd सुत्वाप्ल् ऐइआदयित्वा. ^^ ब्द् अत्तना katitham. 1* Bd pi. 1* Bd Kor- -Jetho. *' Bd mudarii. ^* C^ -kkoiidam, Bd bhinnaih kokkiUakkbiputi. ** B^ adds ra. >* B<i -hi. '^ Bd pariväbäyisu. >" Bd sabbote pakatikaih. »» C*^« C«* cete. '^ Bd pati-.

458 "^in. Atthanipäta. 1. Kaccänfvagga. (43.)

तत्थ bhQmiyaih तित्था^ 'ति भामियम् येव पति(त्ब, पन अकासैन् लर्ब्घितम् न^ sakkhissasfti अत्थो.

सो „पस्स महाराज, पथमैब् मसावादेन्* एव ते च-

तस्सो इद्धियो अन्तरहिता, सल्लक्खेहि ', इदानि पि सक्का पति-

5 पाकतिकैः* कातुन्" ति वत्ते^ पि „एवैः कत्वा* तम्हे मम्

वन्चेतुकामा^' ति दुतियम् पि मसा^ भनित्वा याव गोप्फका*

pathaviiii पाविसि. अथ naiii पोन पि ब्राह्मनो ,,सल्लक्खेहि

महाराजा'^' *ति वत्वा*^ चतुत्थैब् गाथम् आह:

A. अकाले vaasatT^' तस्स काले तस्स न वस्सति

10 यो jänaiii पच्छितो पन्हैब् अन्नथा naiii वियाकरे ति. 48.

तत्थ तस्सा 'ति यो जानन्तो पुच्छितपन्हम् ^' म्न्सातिदरो कत्वा अनोअत्बा व्याकरोति" तस्स raniio vfjita देवो युत्तकाले a^assitvä अकाले वस्सतिति अत्थो.

अथ दम् [पन पि „मसावादफलेन^* याव गोप्प्बका* pathavirii पवित्त्बो सल्लक्खेहि महाराजा^^ *ति वत्वा पन्चमम् 13 गाथम् आह:

ft. Sace hi saccam bhanasi hohi räja yathä pure,

मसा चे भाससे राज भामिम् " पविस गेतिया *ति. 49. सो ततियम् पि ,,त्वम् सि भन्ते^^ कनित्थो, जेत्थो कोरकलम्- बको^^ ति मुसातादम् एव कत्वा याव जन्नुका^^ पथविम् पा- 30 विसि. अथ नैन् ,,pQna पि सल्लक्खेहि महाराजा" *ति

6. जिव्हा तस्स द्विधा^" होति उरगस्सेव दिसम्पति

यो जानम् पुच्छितो पआहैः अन्नथा नम् वियाकरे. 50.

7. सचे हि सच्चम् b.hanasi होहि राज यथा पुरे, मुसा चे भाससे राज भिय्यो पविस गेतिया 'ति 51.

v5 इमा द्वे गाथा वत्वा „इदानि पि सक्का पतिपाकतिकैः ** कातुन्" ति आह. राजा तस्स वचनम्*^ अनादियौतो „त्वम् सि'* भन्ते कनित्थो, जेत्थो कोरकलम्बको*^ ति चतुत्थम् पि मुसावादम्

> Bd pati-. ' Bd alanghitam. > Bd adds mahärija. * Bd omits pati. * C^ C«* -0. * Bd aka-. ^ Bd rnnsävädam. » all four MSS. goppa-. * hd adds idäiii पि सक्का पाकतिकम् kätun. ^^ Bd omits vatvä. i* G«' Bd/* -ti. " Bd -uihp-. »> Bd annamtbä nam karoti. »* Bd -balena. »* 0* C*' -iyam, Bd bhamf, B/ bhiyyo. *^ Bd omits si bhante. *^ jannu- corr. to Jannu-. " C*« O* duvidhä. »» Bd omits pati '«> Bd adds autväpi. ** Bd pi.

र्त्. चेतियजाउक. (422.) 459

कत्वा yftva कतितो पथविम् पाविसि. अथ नम् ब्राह्मनो „सल्लक्खेहि महाराज^' 'ति वत्वा पुन द्वे गाथा अभासि: fl. जिव्बा तस्स न भवति मच्छस्स्स्व दिसम्पति

यो जादम् पच्छितो पन्हम् अन्नथा नैब् वियाकरे. 52. 9. सचे हि सच्चम् ब्बनसि होबि राज यत्बा पुरे, 5

म्न्सा चे ब्बाससे राज ब्बिय्यो पविस चेतिया *ति. 53.

तत्थ मच्छस्सेवा *इल् nibbattanibbatutthänfi मसावादिनो मच्छस्स विय कथनसमत्था JivhS na hotl, माग्च् व होतिति अत्थो K

सो पन्चमम् पि^ „त्वैः सि' ब्बन्ते कनित्त्बो, जेत्त्बोकोर- कलम्बको ^'^ ति मसावादम् कत्वा याव नाब्बितो patbaviih पा- ^^ विसि. अल्ब ओअम् ब्राब्मनो „पओअ पि सल्लक्क्बेबि मबाराजा'^ *ति वत्वा द्वे गात्बा अब्बासि: 10. त्बियो तस्स पजायन्ति र पमा जायरे कले

यो जानैः पच्च्बितो पन्बम् अन्नत्बा नम् वियाकरे. 54. ति. सचे बि सच्चम् ब्बनसि बोबि राज यत्बा पुरे, ^5

मसा चे ब्बाससे राज ब्बिय्यो पविस चेतिया *ति. 55.

तत्था थियो ति निब्बत्तनिब्बत्तत्थाने मुसावदिब्स धिउरो व)^ जायौति, पोत्ता न ज्स्यन्तिति अत्थो.

राजा* अनादियित्वा च्बत्त्बम्^ पि तत्ब्' एव म्न्सा ब्बनित्वा याव त्बना पत्बविम् पाविसि. प्न्न^ पि ब्राब्मनो ., सल्लक्क्बेबि सो रोअबाराजा'^ *ति वत्वा द्वे गात्बा अब्बासि: i». पत्ता तस्स न ब्बवन्ति पक्कमन्ति दिसोदिसम्

यो जानैः पुच्च्बितो पन्बम् अन्नथा नम् वियाकरे. 56. 18. सचे हि सच्चम् ब्बनसि बोबि राज यत्बा पुरे,

मुसा चे ब्बाससे राज ब्बिय्यो पविस चेतिया *ति. 57. S5

तत्थ पक्कमन्त्त्ति सचे* मोअआवादिस्ब पुत्ता होन्ति मातिपितुन्नम् अनु- पकारा हुत्वा पलायन्तिति अत्थो.

सो पापमित्तसम्सग्गदोसेन तस्स वचनैः अनादियित्वा सत्तमम् पि तत्ब्' एव'^ अकासि, अत्ब्* अस्स पथवि विवरम् अदासि, अव्त्चितो जाला न्त्त्बबित्वा गन्बि. सो

^ C** (>• omit attho. ' Bd -maib, omittlng pi. *hd pi. « C** C»' Kor - - jettho. ^ 6d pa, C^ omitf va. * Bd «dds tassa vacanaih. ' Bd athamaih, omitting pi. ^ Bd atha nam pa-. * Bd adda pana. ^^ Bd tattheva masävädam.

460 ^न्र्. Atthanfpäta. 1. कर्चानितग्ग. (43.)

14. स njÄ इसिना सत्तो' अद्तलिक्खेचरो पुरे

पारेक्खि पथतिम् c* एसो' हिनत्तो' पत्य परियाजम्. 58. 15. तसिना हि छद्दागमनम् न-प्पसम्सन्ति पन्दिता, (= तोइ/II-^.) अदुतिहचित्तो ब्बासेय्य ^रम् सच्चापसम्हितैइ ति 59. 5 इमा द्ये अभिसम्बुद्धगथा बोन्ति.

तत्थ स राजा ति भ्ल्क्खवे सो r^ä चेतियो पुब्ब अन्तलिक्खे चरो हुत्वा

पच्छा इसिना अभिसत्तो^ परिहिनभावो हुत्व्& पत्व परियायैब्^ अत्तनो काल-

पइइयायम् पत्वा पथविम् पाविस्ल्ति अत्थो, तस्नोआ ति यस्मा Getiyari^ä छइइदा-

गमनेन अविचि-परायनो जातो तसिना अद्न्त्त्बचित्तो ति छइइदाद्थि adösitacitto

10 हुत्वा सच्चम् एव भासेय्या 'ति.

महाजनो ,;चेतियराजा म्म् अक्कोसित्वा मुसावादैः कत्वा अविचिम् पवित्थो^^ ति भयप्पत्तो अहोसि. रेद्सो पन्च पुत्ता आगन्त्वा* „अम्हाकैः अवस्सयो होहिति^' vadiiüsu. ब्राह्मनो ,,तात, तुम्हाकैः पिता धमिदैः नासेत्वा मोसावादनि कत्वा इसिम्

ift अक्कोसित्वा अविचि-पतिपन्दो', धम्मो नाम्* एस हतो हनति^, तुम्बेहि न सक्का इध वसितुन्^^ ति वत्वा' सब्बजेत्थम् ^^ ;,एहि त्वैब् तात, पाचिनद्वारेद Qikkhamitvä उजुकम् गच्छन्तो सब्बसेतैः सत्तप्पतित्थितम् हत्थिरतनम् पस्सिस्ससि", ताय safinäya तत्थ नगरैः मापेत्वा वस, तर्न् नगरम् हत्थि-

90 पुरैः नाम भविस्सतिति^^ आह. दुतियम् आमन्तेत्वा ,,त्वम् तात दक्खिनद्वारेन दिक्खमित्वा उजुकम् एव'* गच्छन्तो सब्बसेतैः अस्सरतनम् पस्सिस्ससि, ताय सन्नाय तत्थ न- गरम् मापेत्वा वस, तर्न् नगरम् अस्सपुरम् नान्)a भविस्स- तिति'^ आह. ततियम् आमन्तेत्वा ,य्त्वैः तात पच्छिमद्वारेन

25 निक्खमित्वा उजुकम्*' गच्छन्तो केसरसिहम् पस्सिस्ससि, ताय सन्नाय तत्थ नगरम् मापेत्वा वस, तैन् नगरम् सिह- पुरम् नाम भविस्सतिति*' आह. चतुत्थम् आमन्तेत्वा ,,त्वम् तात उत्तरद्वारेन निक्खमित्वा उजुकम् येव'* गच्छन्तो सब्- बरतनमयम् चक्कपन्जरम् " पस्सिस्ससि , ताय सन्नाय

1 B<1 iminä patto. > £ä/Jacc.o. ' C^ hinanto, O' haiianto, Bd hinattho, B/ hinattbo. * C«* -sitto, hd imiiiä atipattho. ' Bd .yanti. * adds brahma- nassa pädesu patitvä. ^ Bd -upapanno. ^ C* C«' hanti. * Bd adds tesu. '^ Bd -jetliakam " C^ -ti, Bd pavisasi. ^* C adds gaccha. >* C* add gaccha. ^* Bd -kameva. *^ B< pancacakkaro.

7. liidriyajätaka (423.) 461

तत्थ नगरैः मापेत्वा वस, तैः नगरम् UttarapaDcfilam दाम भविस्सतिति'^ आह. Paficamaih आमन्तेत्वा „तात तया imasmiih थाने वसितम् न सक्का, इमस्मिम् नगरे महाथा- पम् कत्वा निक्खमित्वा पच्छिमउत्तराय' दिसाय उजुकम् गच्- च्ब, गच्छद्तो' द्वे पब्बते अन्नमन्नम् पबरित्वा' दद्दरा 5 \i सद्दम्^ करोन्ते पस्सिस्ससि, ताय sanfiäya तत्थ नगरम् मापेत्वा वस', तर्न् नगरम् दद्दरप्न्रम् " नाम भविस्स- तिति'^ आब. ते पआच पि^ जना ताय सओनाय गन्त्वा तस्मिम् त्बाने नगरानि मापेत्वा वसिम्सु.

सत्था उनम् देसनम्^ आहरित्रा „न भिक्खये इदान्* एव पुब्बे लो पि देयदत्तो मुसायादम् कत्या पथयिम् पयितिहो". ति यत्या जातकम् समोधानेसि : „तदा गेतिजराजा देयदत्तो अहोसि, कपिलब्राह्मनो ^ अहम् एया" *ति. गेतियजातकम् ^°.

7. इन्द्रियजातक.

To इन्द्रिजानन् ति. इदम् सत्था जेतय्|अने यिहरन्तो पु- 15 रानदुतियिकपलोभनम्'* आरब्भ कथेसि. सायत्थियम् किर्* एको कुलपुत्तो सत्थु धम्मदेसनम् सुत्या „न सक्का अगाररोअज्झे यसन्तेन एकन्तपरिपुन्नम् एकन्तपरिसुद्धम् ब्रह्मचरियम् चरि- तुम्, दिय्यादिके सासने^' पब्बजित्वा दुक्खस्स्* अन्तम् करिस्सामिति'* ग्बरयिब्बयम् पुत्तदारस्स निय्यादेत्या'' सत्त्बारम् pabbi^jam** यचि. 20 सत्थपि 'स्स pabb^jjjam दापेसि. तस्साचरियुपज्झाजेबि '^ सद्द्बिम् पिन्दाय चरतो ^* नयकत्ता ' ^ c* एय भिक्खानम् बबुभायेन च कुलघरे आसनसालाय आसनम् न पापुनाति^'^, सम्घनयक- कोउयम्'* पिथम्'^ प्बलकम् या'* पापुनाति, आहारो'^ पि उलुम्क- पित्त्बेन*' ग्बत्तिता*% ब्बिद्नसित्त्बकयागुम्'^ या'* पातिसुक्क्बक्बज्जम् ^^ 35 ज्बामसुक्क्बम्कुरो पापुनाति, यापनपमानम् न बोति'^. सो

1 B4 -muUa-. * ßd -kameva gaccbauto. * Bd repeats pa-. ** Bd -rasaddaiii. > Bd vasi. *' Ü^ C«' daddapu-. ^ Bd omita pi. ^ Bd dhammade. * Bd kap- pUabrahmapo pana. B<2 adds chatLamaib. ^^ C^ -du-. " B<{ baddbaaä-. i> Bd adda निक्खमित्वा. ** C*« ओमित् पब्-. " ब्द् उस्स आच्. ** ब्द् चरन्तो. *' नयक्कत्ता. '* C^ C päpu^antaifa in the place of na päpnnäti. ^* Bd .känam ko-. ^ Bd plthikam. '^ Bd omita pba - - vä. '* Bd -re. ^* Bd njnka-. ** ao all fonr MSS. inatead of -to? '^ Bd -aitthaka kancikaih yägam. '* Bd adds पापैइआति. '^ ब्द् ओमित पाति. '* ब्द् यापनप्पकम् होति.

462 VIll. AtthanipäU. 1. Kaceänivagga. (43.)

अत्तना लद्धम् गहेत्वा पुरानदुतियिकाय ' सन्तिकम् गच्छति, अथ्* अस्स पत्तम् गहेत्या यन्दित्या पत्ततो भत्तम् बरित्या' सुसम्पादि- तानि यागुभत्तसापव्यस्जनादि देति, महल्लको रसतन्हाय बज्झित्या पुरानदुतियिकम् ^ जहितुम् न सक्कोति. चिन्तेसि: „बद्धो नु खो 6 नो ति यिमम्सिस्सामि दन्** ति. अत्ब्* एकदियसम् जनपदमनस्सम् सेतमत्तिकाय नहापेत्या गेबे निसिदापेत्या अस्ने पि *8स कतिपये* मनुस्से^ आनापेत्या^ थोकम्* पानब्बोजनम् दापेसि. ते खादन्ता भुन्जन्त^ निसिदिम्सु. गेहद्यारे चक्केसु गोने बन्धापेत्या एकम् सकतम् पि थपापेसि. सयम् पन पित्थिगब्भे दिसिदित्या पाये पचि.

10 महल्लको आगन्त्या द्वारे अत्थासि. तर्न् दिस्या" एको महल्लकपुरिसो तिअय्ये एको थेरो' द्यारे त्बितो** ति आह. „यन्दित्या अतिच्च्बापेबिति ^"^ **. „अतिच्च्बत्ब भन्ते*' ति पुनप्पुन कत्बेत्यपि तर्न् अनागच्छन्तम् ' ^ दिस्या „अय्ये त्बेरो न गच्छतिति'* आह. आगन्त्या सानिकम् उक्खि- पित्या ओलोकेत्या" „अहो मम*' दारकपिता** ति यत्या निक्खमित्या यन्-

15 दित्या पत्तम् गहेत्वा गेहम् पयेसेत्या भोजेत्या भोजनपरियोसाने यन्दित्या „भन्ते तुम्हे इध्* एय परिनिब्बायथ , मयम् एत्तकम् कालनि'^ अन्नम् कुलम् न गन्हिम्ब'^, अस्सामिके पन घरे घर- यासो न सन्थाति, मयम् अन्नम् कुलम् गन्हाम, दारम् जनपदम् गचेबिस्साम, तुम्हे अप्पमत्ता होथ, सचे मे दोसो अत्त्बि खमथा**

20 'ति आह. मबल्लकस्स हदयप्बालनकालो यिय अबोसि. अथ नम् »faham तर्न् जहितुम् न सक्कोमि, गच्छ यिब्ब्बमिस्सामि, असु- कत्त्बाने** सातकम् पेसेहि, पत्तचियरम् पतिच्छापेत्या आगच्छिस्सा- मिति*' आह. „साधा" 'ति सम्पतिच्छि. महल्लको यिहारम् गन्त्या आचरियुपिय्झाये पत्तचिवरम् पतिच्छापेन्तो „कस्मा*^ एयम् करोसिति'*

26 युत्ते „पुरानदुतियिकम् * जहितुम् न सक्कोमि, यिब्भमिस्सामिति*' आह. अथ नम् ते anicchaatam नेय सत्थु सन्तिकम् नेत्या ..किर्न् भिक्-

m

kbaye imam auicchantam neva आनयित्था'* *ति युत्ते „भन्ते अयम् उक्कन्थित्या यिब्भमितुकामो*' ति यदिम्सु. अथ उअम् सत्था „saccam kira tyam^^ ukkantbito" ti पुच्छित्या „सच्चम् ^' ब्बन्ते" ति „को तर्न् 80 उक्कन्त्बापेतिति** „पुरानदुतियिका ^ भन्ते** ति युत्ते „ब्बिक्खु^^ इत्थि तुय्हम् औअत्त्बकारिका, पुब्बे'' त्यम् एतम्" निस्साय चतुबि" ज्बानेबि परिहिनो महादुक्क्बम् पत्या मम् निस्साय तम्हा दुक्खा मुओचित्या नत्त्बम् ''* झानम् पतिलभिति** यत्या अतितम् आहरि :

» Ck C«* -du-. ' Bd niha-. * Bd katiye. * Bd parivärama-. * C* änä- corr. to änä-, Bd änä-. " Bd repeats tho-. ^ C^« G«' भोजओता, ब्द् भुद्जन्ति. " ब्द् अथा सैः सुत्वा. » ब्द् महाथेरो. ><> C** C«» -petiti. *' C*« C«« äg-. »* Bd -kento. 1* Bd ambho amhäkaiii. '* B^ एत्थके काले. >^ ब्द् गन्हाम. ^* Bd adds me. ^^ Bd adds ävaso. '^ Bd adds bhikkhu. >* Bd äma. '<^ Bd adds idäneva. " Bd adds pi. " Bd tarn. ^* so all four MSS. »* Bd natha.

7. Indriyajätakii. (423.) 463

Atlte बारानसियैः ब्रह्मदत्ते रज्जैः कारेन्ते बोधिसत्तो तस्स प्न्रोहितैः पतिच्च तस्स ब्राह्मनिया कुच्- छिस्मिम्^ निब्बत्ति. जातदिवसे c* अस्स सकलनगरे आवधानि pajjaliihsuy तेन्' अस्स Jotipfilakuroäro ति नामम् करिम्सु. सो वयप्पत्तो तक्कसिलाय' सब्बसिप्पादि उग्गन्हित्वा रदोओ s सिप्पैः दस्सेत्वा इस्सरियम् पहाय कन्चि* अजानापेत्वा अग्ग- dvfirena निक्खमित्वा अरन्नन्) पविसित्वा सक्कदत्तिये क- vitthakaassame * इसिपब्बज्जैः पब्बजित् jh&दाभिद्नम् निब्- बत्तेसि. तर्न् तत्थ वसन्तम् अनेकानि इसिसतानि pariväreaam. महासमागइदो अहोसि, सत्त^ अन्तेवासिकजेत्थका अहेसोम्. तेसु तो सालिस्सरो नाम इसि कवित्थकस्सैना* दिक्खमित्वा सोरत्थ- जनपदे^ सातोदिकादाइननदिय्&^ तिरे अनेकसहस्सइसिपरिवारो वसि. मेन्दिस्सरो' नाम इसि पजकरन्नो ^^ विजिते'' लम्बचाल- कैः** दारोअ निगमम् निस्साय अनेकसहस्सइसिपरिवारो वसि. पब्बतो नाम इसि एकैइ) अतविजनपदम् " निस्साय अनेकसहस्स- 15 इसिपरिवारो वसि. कालदेवलो नाम इसि अवन्ति-दक्खिनापथे एकम् ghanaselaiii'^ निस्साय अनेकसहस्सइसिपरिवारो*^ वसि. किसवच्छो नाम इसि एकको व दन्दिअकिरन्नो कुम्भवति- नगरम् निस्साय न्य्याने वसि. अनोसिस्सतापसो ** पन बोधि- सत्तस्स्* न्पत्थाको*^ तस्स सन्तिके" वसि. नारदो नाम इसि 90 रालदेवलस्स कनित्थो मज्झिमपदेसे " अरन्जरगिरिम्हि '^ पब्बतजालन्तरे एकको व एकस्मिम् गुहालेने'* वसि. अरन्- जरगिरितो" पन^^ अविदारे एको आकिन्नमनुस्सो निगमो अत्थि. तेसैन् अन्तरे महति''' नदि, तर्न् नदिम् बहा मनुस्सा ओत- रन्ति'^ उत्तमरापधरा वन्नदासियो पि पुरिसे पलोभिय- 95 माना'" तस्सा नदिया त्ल्रे निसिदन्ति. नारदतापसो तासु एकम् दिस्वा पातिबद्धचित्तो हुत्वा^ झानैः अन्तरधापेत्वा निराहारो

* hd -Imhi. * hd -yam. » B<* kincl. * Bd kapUha-. » Bd wttha. C** kavitthakasmi, Bd kam अस्समा, sakaassamä. ^ ब्द् purathim^a-. ^ ब्द् गता- गितानाम-. C* C*' metthi-. »® Bd pancalaranno. " C** C«' -to. ^* Bd kalampaculakaii). " Bd attavi-. Bd ekagghalaaelani. '^ C«' neka-. ^" Bd anapiyatä-. " Bd -ttassa opa-. '* Bd taaaatitikfl, C^* C** omit tassa. >^ Bd majJhimadMe. »^ Bd ancaiiigi-. C»' -rie. »» C* C** -no, Bd araficarä- गिरिनो. " ब्द् नाम. " ब्द् महा. " ब्द् ओसरन्ता. " so all four MSS. in- Btead of palobha-?

464 Vill Atthanipita. 1. Karcänivaei?a (43.)

परिसस्सन्तो किलेसवसैः गन्त्वा सत्ताहम्* निपज्जि. अथ्* अस्स bhfitä कालदेवलो आवज्जन्तो' तर्न् कारनम् नत्वा आकासेनागन्त्वा लेनम्' पाविसि. नारदो तर्न् दिस्वा „कस्मा भवैः आगतो**' *ति. „भवैः अकल्लाको ति भवन्तम् पतिजग्गितैः आगतो *म्हिति'^ 5 अथ ओअइः सो „अवत्थुकम्^ भवम् कथेसि, अलिकम् तुच्छ- कम्* कथेसिति^'* मसावादेन निग्गन्हि. सो ,,न तर्न् पहातैः वत्ततिति" Sälisaaraih आनेसि मेन्दिस्सरम् आनेसि पब्बतिस्सरम् ^ आनेसि. इतरो पि ते तयो इनुसावादेन निग्गन्हि. कालदेवलो „सरब्बन्गसत्थारैः आनेस्साम्त्ति*' आकासेन* गन्त्वा तर्न् आनेसि.

10 सो आगन्त्व'^ तर्न् दिस्वा „इन्द्रियवसम् गतो'* ति नत्वा ,>कच्चि सि" नारद इन्द्रियानम् वसैन् गतो" ति पुच्छित्वा इतरेन क- tharii*^ सुत्वा व उत्थाय वन्दित्वा ,,आम आचरिया'* *ति वुत्ते „नारद इन्द्रियवसम् गता नाम इमस्रोइम् अत्तभावे सुस्* सन्त *^ dukkhaiii अनुभवित्वा दोतियत्तभावे*^ निरये निब्-

15 बत्तन्तिति'' वत्वा पथमम् गाथम् आह:

1. यो इन्द्रियानम् कामेन वसम् नारद गच्छति 80 परिच्चज्ज्* उभो लोके ज्त्वर् एव विसुस्सतिति '\ 60.

तत्थ यो indrfyänan ति नारद यो पुरिसो रापादिस सभाकारैब् ग-

बेत्वा किलेसकानिअवसन छन्नैः इन्द्रियानम् वसम् गच्छति, परिच्चज्जुब्बो

80 लोके** ति 80 पुरिसो '^ manuasalokaö च देवः कन् 'ति उभो लोके paricc^itvä

निरयादिसु निब्बत्ततुइ, जियरेव विसुस्रतिति ** जिवन्तो येव च अत्तना इच्च्बितम्

किलेसवत्थुम् अलभन्तो सोकेन विसुस्सति महादक्खैब् पापुनातिति.

तर्न् सत्वा नारदो ,,आचरिय कामसेवनम् नाम सुखम्, evarüpaiii सखम्'* किर्न् सन्धाय'*' दुक्खन् ति वदसिति^^ aa पुच्छि. अथ्* अस्स सरभन्गो ,,तेन हि सुनाहिति*' datiyaiii गाथम् आह:

s. स्न्खस्सानन्तरम् दुक्खम् द्न्क्खस्सनन्तरम् सुखम्, सोपिपत्तो" sukhädakkham^patikamkha" वरम्सुखन्ति. 61.

1 hd adda vaaitvä * C* C«« Bd ävajje-. » C«* -nam, O -nam corr. to -iiarii. * Bd adds ai. ^ Bd abhutaiii. * Bd tuccham. ^ C^ kathehiti , kathebiti corr. to kathetiti, C«' kathetiti. ^ Bd pabbaUm. ' 0^ G«* -nä. ^^ Bd ägato va. ^' B<i kinci, omitting si. '^ Bd paccbi itaro tarn katbaih. *^ Bd adds parisusaantä. ^* Bd -ye atta-. '^ Bd Jivanto pisa-, B/ Jivanto vi-. ** O" G«' omit loke. '* Bd omita puriso. *' Bd jivanto pi su-. ^* Bd adds ca. =^0 Bd adds sukham ti. Bd/ satto. " sukha-, Bd/ sukham-. " 0** Bd/ pä-.

7. Indrfyi^ätaka. (423.) 465

तत्थ अन्खस्सानन्तरन् ति kämasnkhaasa अनन्तरैः निरयदुक्खम् दुक्खस्सा 'ति सिलरक्खनदुक्खस्ब अनन्तरैः दिब्बमानसकम् ^ सुखन् c* एव निब्बानस्न्खइइ च, इदैः वुत्तम् होति: नारद इमे हि सत्ता kämaaevana- समये kalarii कत्वा एकन्तदुक्खे निरये nfbbattanti, स्त्लैः रक्खन्ता विपस्स- .नाय कम्मैब् करोन्ता च' पन किलमान्ति ', ते ^ दुक्क्बेन स्त्लम् रक्खित्वा ऐल- 5 बलेन वत्तप्पकारम् सुखैः पतिलभन्त्प्, इदम्^ सन्द्बाय्&बम् एवम्^ वदा- मित्ल्, 80 पि पत्तो* ति^ त्वैब् नारद इदानि झानस्न्खर्ह् नासेत्वा ततो सखि^^ mahantarii कओइअनिअसितैः cetasfkadukkham पत्तो, पत्ल्कम्क्बा 'ति इदम् किलेसदुक्क्बम् छद्देत्वा पुन तद् एव वरम् उत्तमैः ज्बानस्न्क्बम् इच्छ पत्थेबि. 10

नारदो ,,इदम् आचरिय दक्खम् दस्सहैः, न** तर्न् अधिवासेतैः सक्कोमिति*' आह. अथ नम् महासत्तो ^^नारद दक्खम् नाम उप्पन्नम् अधिवासेतब्बम् एवा^^ *ति वत्वा तति- यम् गाथम् आह: 3. किच्छकाले '^ किच्छसहो यो किच्छम्*' नातिवत्तति *^ 15

sa kicchantam sakham dbiro yogain samadhigacchatiti. 62.

तत्थ नाति वत्ततिति न अन्न्वत्तति ^^^ अयम् एव पात्बो, इदम् वुत्तम् बोत्!: नारद यो käyikacetaalkadukkbasamkbätaasa किच्च्बस्स उप्पन्नकाले अप्प- मत्तो तस्स किच्च्बस्स बरनापायम् करोन्तो किच्च्बसबो बुत्वा तर्न् किच्च्बम् नन्न्वत्तति तस्स वसे*^ अवत्तित्वा तेब्ल् तेबि ^' उपायेबि तर्न् किच्च्बम् अब्बिब्बवति 20 विनासेति^^ स^* द्बिरो किच्च्बस्स ^^ अन्तिमसम्क्बातम् nirämiRaiii सक्बम् ज्बाद- सुक्बम्'^ अद्बिगच्च्बति ^' तर्न् किच्च्बन्तम्'^ योगसुक्बम् अद्बिगच्च्बति'* अकिलमन्तो व*' पापुनातिति.

सो ,, आचरिय कामसुखम् नाम उत्तमसुखम्, न तर्न्'*

जहित्निः सक्कोमिति'^ आह. अथ नम् महासत्तो" ,,धम्मो 25

नाम न केनचि कारनेन नासेतब्बो '* '' *ति वत्वा चत्न्त्थम् गाथम् आह:

' Cr« dibbam-. ' Bd omits ca. * Bd -ti. * B<I_omit8 te. * Bd omlts pafi. Bd adds dukkbam. "* C^ C<> imaiii. <> Bd sattoT > Bd adds so pi. ^^ all tbree MSS. sakba. ^^ Bd dukkbasaabanamoa , C*« C«' dakkbassabamnantam. " C* kiccacchä-, O kicchä-, Bd kinca-. ** C* Bd/ kiccba, C* kiccha corr. to kiccbam. »♦ C*» C*' nänuv-. ^*Bdiiänu-. »• Bd vasena. " Bd only one tebi. iB £4 „g. 19 £,2 go, so Bd ^^^^ ^j^^^ karotf. ^* Bd -sDkbasan-

kbätam yogam. ** Bd -titi. *^ G«' adds kiccbantam , Bd tarn tarn kicchä- yogasafikbätam sakbam. •• Bd -titi. ** Bd ca. " C*« C*" -sukbantam. " Bd adds नारद. '^ ब्द् नाम k. k. न नासे-.

जन्क. III. 30

466 ^UI. अत्त्बनिपाउ. 1. KaccÄnWigga. (43.)

4. न h* एव काइदान* कामा दानत्था n* अत्थकारना

न कतन् च निकत्वान' धम्मा चवितुम् अरहस्त्ति. 63.

तत्थ कामातिअ* कामा ति कामानैः कामा', वत्थकामपत्त्बनाया* 'ति अत्त्बोय् नानत्त्बा iiatthakärapä ति न अनत्थतो न अत्थकारना ", न कतन्च 5 निकत्विना' ति न कतन्च निप्फादितैः* निकत्वान^ इदनि व्न्त्तर्ह् बोति: नारद न h' एव* ▼अत्थकामपत्त्बनाय* धम्मा cavitnm arahasi, ekaamidi anatlhe nppaune tarn पतिबनितुकामो निनत्त्बा^* न अत्थेन*' पि कारओएन'^ भातेन द्बम्मा चवितुम् अरबस्ल्, असुको उइम मे अत्थो उप्पिज्जिअबतिति अवम्** अत्थ- कारन्&पि न धम्मा चवितुम् अरहऐ, कतैः पन*" nipphädftam'* ज्बिन- 10 सुखम् निरम्कत्वा विनिअएत्वा n' एव द्बम्मा चवितुम् अरहसिति.

एवम् सरभन्गेन catöhi गाथाहि धम्मे देसिते कालदे- वलो अत्तनो कदित्थम् ओवदन्तो paDqamam गाथम् आह:

5. दुक्खैः गहपतम्^^ साधु, सइह्विभज्जन् च ब्बोजनम्, अहासो अत्थलाभेसु, अत्थव्यापत्ति '^ अव्यथो ति. 04.

15 तत्थ dukkhaiii गबपतन् ति नारद** gbaräväaam वसन्तानम् गह-

पतिनम् भोगुप्पादनत्थाय aiiälasyachekakusalabhävasaiiikhätani दुक्क्बम् नाम साद्लु दक्खब्बावो लत्थको^^, सैः विब्बज्जन्च ब्बोजनन् ति दक्- खेन उप्पादितभोगानम् धम्मिकसमनुब्राह्मनेहि'* aamvibbajitvä परि- ब्बोगकारनम् duiiyaih अआद्बु, अहासो ति अत्थलाभे महन्ते इस्सरिये उप्पन्ने

SO pamädavaseiia अहासो ऐइउब्बिल्लावितत्तैः '^ ततियम् साधु, अत्थव्यापत्तिति" यदा पन अत्तनो अत्थव्यापत्ति^* यसविनासो बोति तदा अव्यथो अकिलमनम् च- तुत्थम् साधु, तस्मा त्वम् नारद झानम् मे अन्तरहितन् ति सोचि, सचे इन्द्रियानम् वसम् ' न गमिस्ससि उअत्थम् पि ते झानम् पुन पाकतिकम् एव भविअसतिति.

25 तर्न् पन''^ देयलेन'^ नारदस्स ओतदितभायम् नत्वा सत्था

अभिसम्बुद्धो हुत्वा छत्थम् गात्बम् आह:

6. एत्तायता ते पन्दिच्चम् असितो ^^ देवलो ब्रयि,

न-y-इतो '^ किन्चन *' पापियो यो '^ इन्द्रियादम् यसम् y^je ति. 65.

' V^äf -harn. ' V^ C na कतन्चा-, )\äf न कतन्च निररोकत्या. * all three Mab. काम. * ब्द् -kämäiiarii पत्बनाया. ^ C* na atthano-, C na atthato- corr. to anatthato-, ßd na atthato अनत्थकारना. * ब्द् अद्द झानम्. ' B^i nirariikatvä * Bd goca C»« -mä-. '^ C*« -o, C«* -e. " Bd nana^. ^* C^ anattheiia. ** Bd kärana. ^* bd adda pi. ^^ Bd omit« pana. ^* B«l -U. *^ Bd -ti. H/ dakkham - - ti. " C"« atthaiii आपत्ति, ब्द् अत्थाब्यापत्ति, W atihariibyä- >* ह्द् ओमित iiä*. ""^ Bd bbaddako. *> Bd adds saddhim. " Q^ -lovi-, C< -leviKanaiii, C«> -लावित्तम्, ब्द् an'ippiläpiutthaih. '*^ C* अत्थम्व्या* चोर्र्. (o अत्थव्या-, C अतिबव्य्<इपनाति, ब्द् अत्थाब्यापत्तिति. '* C अत्थव्यपद्» ति-, l^d atthariibyäpatti-. '' ब्द् पन. '* ब्द् काइअदविलेन. '^ Bd/ apiao. '* Bd iiasitü, B/ nassito. »• Bdf kinci. hdf ©mit yo.

7. इन्द्रियिजाउक. (423.) 467

Tafs' अत्थो: भिक्ल्छते^ ओत्तकम् etarii paQdiccam यम् देवलो अबिअवि, यो पन kilosavaseiia इन्द्रियानम् वसैब् vi^ati इतो अन्नो पापियो d* अत्थिति.

अथ नम् सरभन्गो आरोअन्तेत्वा ,,नारद, इदम् ताव साप, यो हि पथमम् एव ^कत्तब्बयुत्तकैः न करोति 8o अरन्नमि पवित्थमानवको विय सोचति परिदेवतिति^' वत्वा अत्ल्तम् आहरि:

अतिते ekasniim कासिनिगमे एको^ ब्राह्मदमानवो अभिरापो अहोसि थामसम्पन्नो ' नागबलो, सो चिन्तेसि: „किम् मे कसिकम्मादिदि कत्या मातापिताहि पुत्थेहि*, किर्न् पुत्तदारेन, किर्न् दनदिहि पुन्नेहि* कतेहि^, कओचि* अपोसेत्रा किन्चि पुन्नम् अकत्रा अरओइनम् पयिसित्वा मिगे मारेत्वा अत्तानम् एव posessämfti** सो पन्चातुधसन्नद्धो हिमयन्तम् गन्त्व नानामिगे तधित्वा खादन्तो अन्तो-हिमयन्ते विधयाय नाम नदिय तिरे गिरिपरिक्खित्तम् महन्तम् पब्बतिगालम् पत्य^ तत्थ मिगे य- धित्या अन्गारे पक्कमम्सम् खादन्तो यासम् कप्पेसि. सो चिन्तेसि: „अहम् सदा^ थामसम्पन्नो नाम* न भयिस्सामि, दुब्बलकाले अरन्ने चरितुम् न सक्खिस्सामि, इदान्' एय नानायन्नमिगे *^ पब्- बतजालम् '* पयेसेत्या द्यारम् योजेत्या अरन्नम्'* अनाहिन्दन्तो ^' य जथानिचिया मिगे यधित्या khädissämiii" तथा अकासि. अथ्* अस्स काले अतिक्कमन्ते तर्न् कम्मम् मत्थकम् पत्तम्, दित्थधम्मयेदनि- यम्^^ जाइअम्: अत्तनो हत्थपादे न लभि, अपरापरम् परियत्तेतुम् n&- सक्खि, n* एय किन्चि खादनियम् न पाम्यम् ^* पस्सि, सरिरम् मिलायि, मनुस्सपेतो अहोसि, गिम्हकाले पथयि ** यिय सरिरम् भिज्जित्या राजियो '^ दस्सेसि, सो दारापो दुस्सन्थितो महादुक्खम् अनुभयि. £यम् अद्- धाने''^ गते सियिरत्थे सियिर्%जा नाम „अरन्ने अन्गारे** पक्कमम्सम् खादिस्सामिति" अमच्चानम् रज्जम् निय्यादेत्या पन्चायुधसन्नद्धो अरन्नम् पयिसित्या मिगे यधित्या मम्सम् खादन्तो" अनुपुब्बेन तर्न् पदेसम् पत्या तर्न् पुरिसम् दिस्या भितो पि^' धितिम्'' उपत्थ- पेत्या „को सि त्यम् अम्भो पुरिसा** *ति पुच्छि. „सामि*' मनुस्सपेतो ऽहम्*^, अत्तना कतकम्मस्स फलम् अनुभयामि** , त्यम् पन को सिति**. „सियिर्स्ग्&हम् अस्मिति". „अथ कस्मा इध्&गतो सिति**.

* Bd omito käai, C«* omit eko. * Bd गाम-. * ब्द् -पितुनम् न्प(हेबि. « C^ C^ पुन्नान्ल्, panni. ^ Bd kalhehi. * C«> Bd kinci. ^ C" katvä. » Bd aappadä. * Bd omiu uäma. i<^ C«> add vadbitvä. ^^ B<l tabpat^jälam. ^*Bd aranne. " Bd abi-. ^* C«' Bd -Diyam. ^* Bd kbädaniyabbojaiiiyam päni- yam. >• Bd paibavi, C** C«' -viib. »' C** ri^Jirnyo. »• 0^ abbaue, O attbi« corr. to addbä-. »» Bd -ra. " Bd -daniyamauo. O vi, Bd va. '^'' Bd ditiiii corr. to aatlm. '' C^ ssämi. ** Bd -to ti abaib. >^ Bd -bbomi.

30*

5

10

1&

90

SS

80

468 ^III- Atthaiiipäta. 1. कच्चानिवग्ग (43)

„मिगमम्सम् खादनत्थया** *ति. अथ्* अस्स सो ,,अहम् पि महान्य इमिना य कारनेनगन्त्वा * मनुस्सपेतो जातो** ति सब्बम् यित्थारेन कथेत्या अत्तनो दुक्खितब्बायम् रओनो अचिक्खन्तो सेसगाथा आब :

7. अमित्तानम् य हत्थत्त्बम् ' सिय^ पप्पोति माम् इय^

5 करोमम् yijj'aD च दक्क्बेय्यम् यियाहम् सिलमद्दयम्

एते च यसे बापेत्या निब्बत्तो सेबि कम्मेहि. 66.

8. सो *हम् सबस्सजिनो* य अबन्द्बु अपरायनो अरियद्बम्मा अपक्कन्तो यत्बा पेतो तत्ब्* एय्* अबम्*. 67.

9. सुक्बकामे दुक्क्बापेत्या^ äpaano *8मि पदम् इमम्,

10 सो सुक्बम् नद्बिगच्च्बामि चितो^ ब्बानुमता-m-इया *ति. 68.

तत्थ अमित्तानम् व हत्थत्थन् ति अमित्तानम् हत्थहत्थम्* विना- saiii विय, सिवा^*^ 'ति r^järiam आलपति, पप्पोति मामिवा'^ 'ति मादिसो पाप- काम्मे ^' पापुनाति, अत्तनो व^' इचम्मेन Tinäflam पापुनित्ल्ति^* vuttarii होति, कम् मन् ति कसिकम्मादिभेदैः ग्जितसाद्लिअककिच्चम् ", विज्जन् ति नानप्प-

15 कारकम्** hatthisippidikarii सिप्पम्, दक्खेय्यन् ति नानप्पकारेन भो- गुप्पादनकोसल्लम् , विवाहन् ति ÄTähavivähasampannaib ^^ बन्धम्, siia- मद्दवन् ति पन्चविधसिलन् c* एव मदुवचनैः hitakämarii पापनिवारपैः कल्यानमित्ततन्** च, सो हि इध मद्दवो ति अधिप्पेतो, एते च yaae लिआपेत्वा ति एते एत्तके यसदायकधम्मे^* हापेत्वा व^', निब्बत्तो सेहि कम्मेब्त्ति

80 अत्तनो कम्मेहि निब्बत्तो ''^, idaiii वुत्तैः होति: ahaiii महाराज इमस्मिम् लोके'* इस्सरियदायकम् कत्तब्बयुत्तकम् कम्मम्*' अकत्वा सिप्पम् असिक्खित्वा अपायेन भोगे अनुप्पादेत्वा आवाबविवाबम् अकत्वा सिलम् अरक्खित्\ä मैः अकिच्चम् करोन्- तर्न्'* niväranaaamatthe'* कल्याओअमित्ते अभजित्वा इमे एत्तके यसकारकत्ता'^ यसे ति सम्खम् गते लोकपवत्तिधम्मे अवबापेत्वा'' एबद्देत्वा इमम् अरआओअम्

25 पविसित्वा'^ सयम्कतेहि पापकम्मेबि इदानि मनुस्सपेतो हुत्वा निब्बत्तो ऽस्मिति, सहस्सजिनो 'ति'^ sabass^itapuriso " विया 'ति अत्थो, य्व्-आयम्'^ सम्मा पतिपज्.जित्वा भोगे उप्पादेय्यैः*^ तेहि अनेकसहस्सेहि भोगेहि जिनो" ति पि अत्थो, अपरायनो ति असरनो निप्पतित्थो'^ अरियधम्मा ति सप्पुरिसधम्मतो,

1 Bd -na äg-. ' so C*« C»« B^; B/ hattattham. » B/ sivi, visi. * C*» C* maromiva, B* mämi. * C* C** Bf -Jinno, C* -Jinne corr. to -jinno, -jivino.

Bd tathävaham, B/ tathä abaiii. » C** O* dakkha-. « C** citto, B^/ thlto.

C'c C** hatthehattham, atthehattham corr. to hatthehattham. ^^ Bd sivi. ^^ C* mamvivä, C* C«> mimmivä. >> so all tbree MSS. instead of -o? '* £d omits ya. " C* C** -näti, C* -näti corr. to -नातिति. ** ब्द् -कम् किच्च. >• Cfc« C«« -rädikam. " Bd -vivähaihsam. >• C*« C«« -mittatä, Bd -mittä. »» Bd -ke-. Bd nippatto, C*» C«' nibbatti. ^^ Bd omits i- lo- " C*« C** -ynttakamroarii. " Bd -to. ■* Bd पापनिवा-. '* ब्द् -däyakatfä. '• ब्द् हापेत्वा, C* अव्हा-. '^ Bd parivi-, " C* omits sa - - ti, sahassajinneva corr. to -jinno va, omitting ti, C«* -jinne va? Bd -jino-. " Bd -jino-. »® C* yaväsam, saväyaiii corr. to सचायम्, C*' यवायम्, ब्द् यथायम्. •* C C»* -deyyuin. ** C** Bd Jino. " Bd nippatitho, iti attho.

8. Aditti^äUka. (424.) 469

यथा पेतो ति यत्लिआ मतो पेतो हुत्व iippajjayya, ज्त्वमानो येव तत्बा म- नुस्सपेतो जातो ^smitf अत्थो, सुखकामे दुक्खापेत्वा ति सुखकामे aatta दुक्खापेत्वा, सुखकामो ति पि पाथो, सयैः स्न्क्बकामो अन्नैः * दुक्खापेत्वा ति अत्थो, आपन्नो स्मि पदम् इमन् ति इमम् एवरापम् कोत्त्बासम् पत्तो ^स्मि, पत्बन्^ ति पि पाथो, इमम्' दुक्क्बस्स पत्बब्बातम्* अत्तब्बावम् पत्तो 5 स्मिति अत्त्बो, चितो' भानुमतामिवि 'ति ब्ब्स्नुमा वुच्चति अग्गि, वितच्चिकैइ- गारेबि समन्ता परिकिन्ने' विय सरिरे उत्त्बितेन^ मबादाहेन* दय्बन्तो' कायि- कचेतसिकसुक्बइइ) नाम न विन्दमिति वदति.

एयन् च पन तत्या ,,&बम् महारिग सुखकामो परम् दुक्- खापेत्रा दित्थे व द्लिअम्मे मनुस्सपेतो जाते *8मि'\ त्वम् पापम् 10 करि, अत्तनो ^' नगरम् गन्त्वा दानादिनि पुस्नानि करोहिति'* आह, R^ä तथा कत्वा सग्गपत्बम् " पारेसि.

सरभन्गसत्था इनिऐः कारनम् आहरित्वा तापसम् सन्ना- पेसि. सो तस्स कथाय'^ सैह्वेगैब् पतिलभित्वा तर्न् वद्दित्वा खरोआपेत्वा kasinaparikammaiii कत्वा नत्थम् झानम् पति- 15 पाकतिकैः अकासि. सरभइइगो तस्स तत्थ वसितैः अदत्वा तर्न् आदाय अत्तनो अस्समम् गतो.

सत्त्बा इमम् देस्सनम् आहरित्ता सच्चउइ पकासेत्या जातकम् स- मोधानेसि (सच्चपरियोसाने उक्कन्थितब्बिक्क्बु सोतापत्तिफले पतित्- थहि) : ,,तदा नारदो उक्कन्त्बितभिक्खु अबोसि'^, सालिस्सरो सारिपुत्तो, ^q मेन्दिस्सरो कस्सपो, पब्बतो अनुरुद्द्बो, कालदेवलो कच्चानो ^°, अनुसिस्सो'^ अनन्दो, किसयच्छो मोग्गल्लानो^^, सरभन्गो पन अहम् ष्या** 'ति. ज्न्द्रियजातकम् '*.

8. Ädittajätaka.

Ädittasmin ति. इदम् सत्त्बा जेतयने यिहरन्तो अस- दिसदानम् आरब्ब्ब कथेसि. असदिसदानम् मबागोयिन्दसुत्तयओइन- नतो यित्थारेत्या कथेतब्बम्. तस्स पन दिन्नदियसतो दुतियदियसे धम्मसभायम् कथम् समुत्थापेसुम् : „आयुसो एओसलर्^'आ यिचिनित्या

85

> Bd param. « Bd puttasmira. » Bd idari». * Bd pajäbbutam. * 0* O' clte, Bd thito. « C* -kinno, C»« -kinno, Bd -kinnä. ' C* Bd -te. Bd -däye » Bd dayyanto. '^ C* O' para, C' para corr. io paraibf Bd varaiii. ** Bd tasmä in tbe place of smi. *' Bd omits attano. ^* Bd sakkapüram. ^* Bd dham- maka-. ^' Bd adds nagarasobhagipurSnadutiylkä. ^* Bd kaocäyano, C«' कसा- सनो. *^ ब्द् अनुपियो. ** ब्द् मबामो-. ^* ब्द् इद्द्स् सत्तमम्.

470 ' VIII. अत्तनिपात. 1. कच्चानिव्त्ग्ग. (43)

त खेत्तम्* नत्वा बुद्ध-pamukhassft अरियसम्घस्स महादानम् ' adä8ल्ति*^ सत्था आगन्त्रा „काय नु *त्थ भिक्खरे एतरहि कथाय saDiiisiniiä" ति पुच्छित्वा ..इमाय ओआमा** *ति तुत्ते „अनच्छरिजम् भिक्खवे रन्नो' यिचिनित्या अनुत्तरे पुन्नखेत्ते दानपतित्थापनम्, ^ पोरानकपन्दितपि यिचिओइत्या त * दानम्' अदैह्सा** *ति यत्या अतितम् आहरि:

Atlte Soviraratthe' Roravanagare भरतमहा- राजा^ नाम दसराजधम्मे अकोपेत्वा चताहि सम्गहवत्थाहि जनैः सइब्गन्हन्तो महाजनस्स मातापितित्थाने * थत्वा क- पनिद्धिकवदिब्बकयाचकाद्ल्नम्* महादानम् पवत्तेति. तस्स

10 समद्दविजया दाम अग्गमहेसि अहोसि पन्दिता नानसम्- पद्दा. सो एकदिवसम् दादग्गैः ओलोकेन्तो „मय्हम् दानम् दस्स्त्ला लोलसत्ता भुन्जन्ति'^ तर्न् मम् न हासेति", अहैः ख पन सिलवन्तानम् अग्गदक्खिनेय्यानम् *' पच्चेकबोद्धादम् दत्न्कामो, ते च हिमवन्तपदेसे यसन्ति, को न खो ते नि*

13 मन्तेत्वा आनेस्सति^^, कम् पेसेस्सामिति** चिन्तेत्वा तर्न् अत्त्बैब् देविया आरोचेसि. अथ नम् आब: „महाराज, चिन्त- यित्त्ब, अम्हाकम् दातब्बदानबलेन स्ल्लबलेन सच्चबलेन पुप्फानि पेसेत्वा पच्चेकब्न्द्धे निमन्तेत्वा तेसैः अगतकाले सब्बपरिक्खारसम्पन्नम् दानैः दस्सामा*^ *ति. राजा „साद्बा"

90 *ति सम्पतिच्छित्वा y,सकलनगरवासिनो स्ल्लैः समादियन्ता'* *ति^^ भेरिन् चरापेत्वा सयम् पि सपरिजनो उपोसथन्गानि अधित्थाय महादानम् पवत्तेत्वा समनपुप्फपोन्नम् सुवन्नसमुग्गम् गाहापेत्वा पासादा ओरय्ह राजन्गने थत्वा पन्चन्गानि पथ-> वियम् पतित्थापेत्वा पाचिनदिसाभिमुखो वन्दित्वा „पाचिन-

35 दिसायम् ^* अरहन्ते वन्दामि, सचे अम्हाकम् कोचि गुनो अत्थि अम्हेसु अनकम्पम् कत्वा अम्हाकम् भिक्खम् गन्हथा" *ति वत्वा सत्तपप्फमुत्थियो खिपि. पाच्त्नदिसायैः पच्चेक- बाद्धानैः अभावा^^ पुनदिवसे उआगमिम्सु. दुतियदिवसे दक्खिनदिसम् नमस्सि, ततो पि नागता. ततियदिवसे पच्छि-

* Bd punfiakhe-. » Bd asadisadä-. » C*» C*« -ä. * Bd omlts va. » Bd ma- hädä-. * Bd sfvirathe. ^ Bd roruvama-. * Bd -ta-. * Bd -känaih. C •arnnda-, Bd samotta-. ** Bd -tlti. i* Bd tosetl. ^*Bd omlts a-. ^* C^ G«* -isaDti. ^B Bd samädayanti nagaram. >* Bd -ya. *^ Bd -yena.

S. अदित्तजातक. (424.) 471

मादिसैः नमस्सि, ततो पि niigatä. चतत्थदिवसे न्त्तरदिसैः नमस्सि, दमस्सित्वा च पन „उत्तरहिमवन्त-पदेसवासिनो पच्चेकबुद्धा* अम्हाकम् भिक्खैः गन्हओता'* *ति; सत्त- प्न्प्फमत्थियो विस्सज्जेसि, पोप्प्बानि गन्त्वा नन्दमालक- पब्भारे' पन्चन्नैः पच्चेकबद्द्बसतानैः ^ उपरि पतिम्सा, 6 ते आवज्जमाना रन्ना अत्तनो निमद्तितभावम् नत्वा पुनदिवसे सत्त* पच्चेकबद्धे आमन्तेत्वा „मारिसा राजा वो' निमन्तेति, तस्स सम्गहम् करोथा*' 'ति vadiibsu. पच्चेकबुद्धा* आका- सेनागद्त्वा^ राजद्वारे^ ओतरिम्सु. ते दिस्वा राजा सोमनस्स- जातो वन्दित्वा पासादैः आरोपेत्वा महद्तम् सक्कारम् कत्वा लो दानैः दत्वा भत्तकिच्चपरियोसाने पुनदिवसत्त्बाय* पुन- दिवसत्त्बाया ति एवम् पन्चमदिवसे *^ दिमद्तेत्वा छाहम् भत्तानैः *^ सत्तमदिवसे सब्बपरिक्खारदानम् सज्जेत्वा सुवन्नक्बचितादि^* मन्चपिथानि पन्नापेत्वा तिचिवरादिके सब्बे^' समनपरिभोगे सत्तन्नम् पच्चेकबुद्धादम् santike tha- is पेत्वा'^ „इमे परिक्खारे '^ तम्बाकम् देमा** *ति वन्दित्वा तेसम् भत्तकिच्चपरियोसाने राजा च देवि च उभो पि वन्दित्वा नमस्समाना अत्थम्सु. अथ nesaiii अनुमोदनम् करोन्तो सम्ग्बत्थेरो द्वे गाथा अभासि:

1. Ädittasmim अगारस्मिम् यैः निहरति ब्बाजनम्'*' 20

तर्न् तस्स होति अत्थाय नो च यम् तत्थ दय्हति. 69. s. एवम् आदिपितो'* लोको'^ जराय मरनेन च,

न्ल्हरेथ्* एव'* दानेन, दिन्नम् हि'' होति निभतन्" ति. 70.

त्त्त्थ आदित्तस्मिरि ति तैह्खने pi^alite, भाजनन् ति यम् किन्च्' Qpa- करनैः, नो च यम् तत्त्बा 'ति यम् पन तत्थ दय्हति अन्तमसो रतन- S5 बन्त्बरो'* पि सब्बम् तस्स ऐइउपकारम्^'* एव होति, जराय मरनेन च 'ति देसनसिसम् एतैब्, अत्थतो पन्* एस एकादसहि अग्गिबि आदिपितो नाम, नि-

^ C^ C add addbä. > Bd omits ka. * B^ sattanam पच्चेकबुद्द्बानम्. * ब्द् -से सन्ग्बत्त्बेरा te. ^ -sa roru vo. * "Bd satta pa-. ^ Bd -na-. ' Bd -ram. ' C omits pu-. *^ B^ cbadi-. <> Bd omits cbi - - nam. ** Bd satta- latanakba-. ^* Bd sappassa. ^* Bd adds mayam. *^ Bd sabbapa-. ^* Bd vatvä. »' Bd omits va-. »• Bd bho-. " €*• C«' -di-, Bdf evamSdipi-. ^^ C** -ke. *^ Bd nibarateva, B/ nibareteva. >* 0«' Bd omit bi. '* G* sunibatan corr. to ni-, Bd sanibba-, Bf suniha-. '* C'^^ -thate, Bd tinasantbäio. '^ Bd -karaoam.

16

,X 17

472 VIII. अत्थनिपात. 1. कच्चानिवग्ग. (43.)

हरेथेवा^ 'ति ततो एकादसबि अग्ग्ल्हि पज्जलिता लोका' दसतिद्बदादवत्थ- भेदैब् तर्न् तर्न् परिक्क्बारम् * दानचेतनाय निक्कद्धेत्ब्^ एवस् दिन्नम् ब्त्ति' अप्पैः बि' बब्न्म् यम् दिन्नम् तद् एव निब्बतम्^ नाम बोतिति^.

एवम् सम्घत्थेरो अन्न्मोदनैः कत्वा ,,अप्पमत्तो होहि 5 महाराजा** *ति रन्नो ओवादम् दत्वा आकासे उप्पतित्वा पासाद- कन्निकम् द्विधा कत्वा गन्त्वा* नद्दामालकप्पब्भारे येव ओतरि^^y तस्स दिन्नपरिक्खारो'^ पि तेन्* एव** सद्धिम् उप्प- तित्वा पब्भारे ^* येव ओतरि, रन्नो च देविया च सकलसरिरम् पितिया पुन्नम् अहोसि. एवम् तस्मिम् गते अवसेसापि^^ 10 8. यो धम्मलद्धस्स ददाति दानैः

उत्थानविरियाधिगतस्स जन्तु[नो] अतिक्कम्म सो वेतरनिम् तमस्स दिब्बानि त्बानानि उपेति'* मच्चो. 71.

4. Dänan ca yuddbaii ca समानम् आह: इद् अप्पापि सन्त बहुके जिनन्ति,

अप्पम् पि चे सद्दहानो'^ ददाति तेन्* एव सो बोति सुखि परत्थ. 72.

5. विचेय्य दानम् सुगत-प्पसत्त्बम्^ ये दक्क्बिनेय्या इध जिवलोके

20 एतेस दिन्नानि मबप्फलानि

बिजानि व्न्त्तानि यथा सुखेत्ते. 73.

6. यो पापभातानि अबेथयन् चरम् परापवादा न करोति पापम्

भिरुम् *^ पसैब्सन्ति, न बि ^* तत्त्ब सारैः, 95 ब्बया ह्ल् सन्तो न करोति पापम्. 74.

7. Hinena brahmacariyena khattiye upapajjati majjhimena ca devattam, uttauiena visujjbati. 75.

8. अद्द्बा बि दानम् बब्न्द्बा पसत्त्बम् दाना च क्बो द्बम्मपदम् व सेय्यो,

^ Bd nibaratevä. > Bd toloko. ^ Bd -radlnarii. * Bd nikkbateva. ^ Bd hotiti. * Bd omits bi. ^ Bd sunibba-. ^ Bd hoti. * Bd omits ga-. ^^ Bd omits ka. ^^ Bd -risum. ^^ Bd te pari- in tbe place oftaasadinnapari-. " Bd tebi. ^* Bd nandamülapa-. '^ Bd -sä gätbäabhäal. ^* C^« G«^ upeuti. '^ C& -bano. " Cfe C«« Bd -rü, -ru. " so C^« C»« Bd; Bf omits bi.

8. Ädfttajättka. (424.) 473

pubbe va hi pubbatar* eva' santo निब्बानम् एव्* अज्झगमा सपन्ना ति 76.

एवम् एकेकाय गाथाय अनमोदनम् कत्वा तथ्* एव अग-

मैह्सो' saddhiih परिक्खारेहि.

तत्थ धम्मलद्धस्सा 'ति खिपासवम् ädiih कत्वा याव विपस्सक- 5 योगातचरो पुग्गलो dbammaasa लद्धत्ता धम्मलद्धो नाम, स्व्-अय' अत्थाओअ- विरियेन^ तसेअ धम्मस्स अधिगतत्ता उत्थानविर्स्याधिगतो' नाम, तसिअ पुग्गलस्स यो जउत ददाति दानन् ति अत्त्बो, द्बम्मेन* laddhaaaa उत्थान- सैब्खातेन विरियेन्द्धिगतस्स देय्यद्बम्मस्स अग्गम् गहेत्वा यो जन्तु सिल- वन्तेसु दानम् ददातिति पि "^ अत्थो, उपयोगत्त्बे सामिवचनम् कत्व्&p' एत्थ 10 अत्त्बो वेदितब्बो, वेतेरनिति^ देसनास्त्सम् etaiii, अत्त्ब मबानिरये सोलस च उत्बदे अतिक्कम्ल्त्वा ति अत्थो, दिब्बान्ल् थानानि उपेतिति देवलोके उप्पिज्जति, समानमाबा 'ति सदिसैः वदन्ति, क्बयभिरुकस्स^ हि दानैब् n'atthi ब्बय- ब्बिरुकस्स युद्द्बम्'^ n' अत्थि, जिवित्ष् आलयैः त्ज्जहित्वा युज्ज्बन्तो युज्झितुम्'^ सक्कोत्ल्, ब्बोगेसु आलयैः विजहित्वा व dfiyako दातुइः सक्कोति, तेन्' एव तर्न् उभ- 15 यम् aamänan ति वदन्ति, अप्प्&पि सन्ता ति त्बोकापि समाना pariccatti^Tvitä ब- बाके जिनन्ति, एवम् एवम् अप्पापि मुन्चनचेतैइआ बबुम् पि मच्च्बेरचित्तैः लो- ब्बादिर्ह् वा*^ किलेसगहइइअम् जिरिआति ", अप्पम्पि चे ति त्बोकम् पि चे देय्य- धरोमम् कम्मैइ च प्बलन् च सद्दहन्तो देति, तेनेव सो ति teiia परित्त- देय्यद्बम्मवत्थकेन परित्तकेन पि चागेन परत्थ ^^ अउक्बि बोति रोअबारिगा so Hi, viceyya da 11 an ti dakkbinaii ca<^ dakkbineyyan ca'* विचिनित्वा'^ दिन्न- däiiariii तत्थ yarii तर्न् अदत्वा अग्गग्गैः ' ^ पनितम् दय्यधम्मैः वि- चिनित्वा dento** dakkbinam विचिनाति iiäma, येसम् vfi*^ तेसम् अदत्वा सिलादि- गुनसम्पन्ने'^ विचिनित्वा तेसम् ददैत्तो दक्खिनेय्ये'^ विचिनाति नाम, सुग- तप्पसत्थन् ति एवरापम् दानम् ßuddhehi'' पसत्थम्, तत्थ दक्क्बिनेय्य- S5 ▼इचिननम्'^ दस्सेतुम् ये दक्क्बिनेय्य ति आदि वोत्तम्, तत्थ दक्क्बिपेय्या ति दक्खिनाय '^ अनुच्छविका बद्धादयो, पानभातानिति पानसैब्खातानि ब्बातानि अबेत्बयन्तो'* कारन्नेन अविबेथेन्तो चरमाअओ, परापवादा ति परा- पवादब्बयेन पापैब् न करोति, ब्बिरोन् ति उपवादा ब्बिरुकैः '^, न हि तत्- थ सारन् ति यो पन अयोनिसोमनसिकारेन tasmiih उपवादे सारो बोति तर्न् सो पन्दिता न-प्पसम्सन्ति , ब्बया बित्ल् उपवादब्बयन ह्ल् पन्दिता पापम् न करोन्ति, हिनेन ब्रह्मचरियेना 'ति बाब्ल्रतित्त्बायतने ताव मेत्बुनतिरति-

> ब्द् -रेच. * ब्द् आगमैह्सम्. » C*« C** येव. * उत्थान्च्न vi-. » C*« C* -gamo. * Bd adds vä. ^ Bd omits pi. * ^^ ^^j f^^j. ^^gg, 9 ^«a bbaya-. ><^ Bd hQUib. 1' Bd vavijituih. *' B<i lobbädigatam. *> B<i jäuäti. >^ Bd paritta. 1^ Bd omits da-. ^* Bd adds deyyadhammam. ^^ Bd uci-. '* Bd aggadi. *• Bd dadanto. *^ Bd omits vä. =** Bd -nno. *' C* -neyya corr. to -neyye, C'^ -peyya, Bd -neyyaih. '* Bd adds pi. '* C^ vicioantam, C -nantam corr. to -nananaih, C'' vicinnam or -nanarb, Bd vicinandaih. '^ Bd -pam. ^* B^ avibedbayanti. " C** -dabbi-, Bd -dabedukaib.

474 ^नि. अत्थनिपात. 1. कच्चिनिवग्ग. (43.)

स्तिअमत्तकम् ^ hinabrahraacariyaiii * नाम, तेन खत्तियकले upp^Jatl', झाओअएस upacäramattarii m^jbiinam, तेन देवलोके uppi^ati', अत्त्ब तमापत्तियो अत्त- मम्, तेन ब्रह्मलोके उप्पन्नो* तिसज्झति नाम, सासने पन सिलवन्तस्स्' एव पनिद्बाय ^ ब्रब्मचरियम् बिनम् निम, परिसुद्धस्तिअस्स्' एव समापत्तिदिब्बत्- 5 तनैः मज्ज्बिमैः नाम, परिसुद्धसिले थत्वा ▼Ipassanarii वद्धेत्वा अरहत्त- पत्ति उत्तमम् नामै ओसानगिथाय अत्थो : मबाराज किन्चापि बि एकम्सेन्' एव दानम् बब्न्धा पसत्त्बैः' ▼अन्नितम् दानतो पन' एअमत्बतिपसेअओआसम्खातम् निब्बानसैह्खातन् ओअ धम्मकोत्त्बाबब्बातैः,' धम्मपदम् एव न्त्तरि- taraifo, kiihkiranä: पुब्बे व हि imasmiih कप्पे कस्सपदसबलादयो पुब्बतर्* 10 एव*^ येअसब्बादसबलादयो सन्तो^^ सप्प्न्रिसा एअपन्ना समथतिपस्सनि ^' भायेत्वा निब्बानम् एव अज्ज्बगमा" adhigatfi ति.

एवम् सत्तमपच्चेकबुद्धो^* अनुमोदनाय रन्नो अमत- महानिब्बादम् वन्पेत्वा राजादैब् अप्पमादेओअ ओवदित्वा वुत्त- नयेन अत्तनो वसओअत्थानम् एव गतो. रजापि सद्धिम् 15 महेसिया'^ यावजिवम् '* दानम् दत्वा*^ सग्गपदम् '" पारेसि.

सत्था इमम् देसनम्*' आहरित्ता «,एयम् पुब्बे पि पन्दिता यि- चेय्यदादम् अदम्सा" *ति यत्या जातकम् समोधानेसि : „तदा पच्चेक- बुद्धा परिनिब्बायिम्सु, समुद्दयिजया राहुलमाता अहोसि, भरतरिगा अहम् एया" हि. Ädittajätakam '\

,0 9. अत्थानज्स्तक.

गन्गाकुरौदिनिति. इदम् सत्था जेतयने यिबरन्तो एकम् उक्कन्थितभिक्खुम् आरब्भ कथेसि. तम्^* हि भिक्खुम् सत्था „saccam kira tyam bhikkhu ukkantbito*' ti" पुच्छित्या „सच्- चम् भओते** ति „किम्कारना'* ति „काएसयसेना" *ति „भिक्खु मातु- 26 गाइदो नाम अकतन्ना मित्तदाभि अयिस्सासम्यो ^^ / अतिते पन्दिता'^ देय- सिकम् सबस्सम् देन्तापि'* मातुगामम् तोसेतुम् n&सक्खिम्सु , सा'^ एकदियसमत्तम् सबस्सम् अलभित्वा य ते'* गियाय'* गाहापेत्या m-

1 Bd -mattba-. > Bd binam-. * Bd upapajjati. * Bd upapajjanto. ' O* -ni- * Bd arahatthupattl. ' C* C«* -ttha, -ttha corr. to -ttbaih. B* omite pana. * Bd -sa. ^^ Bd pnppedbireca. '* C^ सत्ता, C सन्ता? ^* ब्द् -नम्. i' C* -मु, C<' -मो, ब्द् अच्छगमुम्. ^* ब्द् aattapaccekabuddbä. i^ Bd aggama-. '* Bd omite yä-. '^ Bd adds यावजिवैः त्बत्व ततो चवेत्वा. ^' ब्द् बग्गपारम्. ^* Bd dbammade-. '^ Bd roravamabäri^ä pana. '* B^ adds atbamam. •* B<* tan. ■* B* siti. •* avi- corr. to ava-, Bd avisäaa- नियो. " ब्द् -तापि. " ब्द् दिन्नापि. " ब्द् एसा. " Bd omita va te. '• Bd -yam.

9. Atthäni^ätakft. (425.) 475

हर्&पेसि, एयम् अकतआना मतुगमो, तस्स' कारना किलेसरसम् गओछा** 'ति यत्रा अतितम् आहरि:

Atlte बारानसियैः ब्रब्मदत्ते रज्जम् कारेन्ते तस्स च प्न्त्तो ब्रह्मदत्तकुमारो बारानसिसेत्थिनो च प्न्त्तो मबाधनकुमारो' दाम' सहपम्सकिलिता^ सहाया* अहेसुम्, 5 एकाचरियकले येव सिप्पम् उग्गन्हिम्स*. कुमारो^ पित अच्च- येन रज्जे पतित्थ्स्सि", सेत्थिप्न्त्तो पि *8स सन्तिके येवाहोसि*. ब्स्रानसियम् च एका नगरसोभम् वन्नदासि अभिरापा अबोसि सोब्बग्गप्पत्ता. सेत्त्बिपुत्तो देवसिकम् सबस्सम् दत्वा निच्चकाले ताय येव सद्द्बिम् अब्बिरमन्तो पित अच्चयेन लो सेत्त्बित्त्बाओअम् लब्बित्वा^* तर्न् न^* यिजबि*\ तत्ब्* एव देव- सिकम् सबस्सम् दत्वा अब्बिरमि. सो ^* दिवसस्स तयो वारे राजुपत्त्बानम् गच्च्बति. अथ्* अस्स एकदिवसम् सायम्*' राजु- पत्त्बानम् गतस्स raniiä सद्द्बिम् सम्न्ल्लपन्तस्स्* एव सुरियो अत्त्बमितो '* , अन्द्बकारम् जातम्. सो राजकुला निक्क्बमित्वा i5 9,इदादि गेबम् गन्त्वा आगमनवेला n* अत्त्बि, दगरसोब्बनिया येव गेबम् गमिस्सामिति'* न्पत्त्बाके न्य्योजेत्वा एकको व तस्सा गेबम् पाविसि. अत्ब नम् दिस्वा व *^ „अय्यपुत्त सबस्सम् ' आब्बतन्'' ति आब'". „ब्बद्दे** अज्ज अतिविकालो जातो, तस्मा गेबम् अगन्त्वा'^ मनुस्से न्य्योजेत्वा एकको व पवित्त्बो ऽस्मि"*^, स्वे" ^ पन ते द्वे सहस्से^' दस्सामिति"^^ चिन्तेसि: „सच्* आबम् अज्ज ओकासम् करिस्सामि अन्नेस पि दिवसेसु तोच्छबत्त्बो *^ आग- मिस्सति, एवैः मे द्बनम् परिबायिस्सति, न दानि *8स ओकासम् करिस्सामिति '*. अत्ब नम् एवम् आब : „सामि मयाम् वन्नदा- *सियो दाम, ambäkaiii सबस्सम् केलि'^ नाम d* अत्त्बि ^^, आबर «5 सबस्सन्" ति. „भद्दे स्वे दिगुनम्** आबरिस्सामिति^' प्न्नप्-

* Bd tassä. * Bd mahaddha-. * Bd adds te ubho pi * hd -किजका. » ब्द् -यका. * ब्द् गन्हिसु. ^ ब्द् राजकु-. * ब्द् रज्जम् पतिथापेसि. * ब्द् येव a-. -soiii, C* -ßobhin!, C*» -सोभति, ब्द् -सोभनि. »» ब्द् -त्ताप्ल्. »» B* na tarn. " Bdjivati. '* B<l setbipntto. *^ B<I omita सायम्. i* B<I अत्बन्गमितो. " ब्द् omfto त. " C*« C»* ओमित् आब. Bd adds aham. »<> äg- corr. to ag-, Bd anäg-. '* B<S smTtl äba. ** C»' yeva, C* sace corr. to sve. " B<K -स्सानि. " C* अद्द्स् देमात्ल्. " ब्द् -हत्थको. " B* दस्सामिति. " C»« C»" -स्स केल्ल्, ब्द् सबस्सम् अदत्वा keli. ** Bd nattbiti. ** Bd dvi-.

476 ^नि. अत्थनिपात. ]. कच्च्स्निवग्ग. (43.1

पनयाचि. नगरसोभना^ दासियो आनापेसि : „एतस्स इध थत्व्& मम्' ओलोकेतुम् अदत्थ, ग्ल्वाय' दम् गहेत्वा द्ल्हरित्वा द्वारम् पिदहथा'' *ति\ ता^ तथा अकम्सु*. सो^ चिओतेसि: ,ySha.m इमाय सद्धिम् असितिकोतिधनैब् khädiih, इनैः एक-

5 दिवसैः तुच्छहत्थम् दिस्वा ग्ल्वाय^ गहेत्वा निहरापेसि, अहो मातुगामो नाम पापो ओइल्लज्जो अकतन्ना मित्तदाभ्ल्ति'^ सो मातु- गामस्स अगुनैः अनोस्सरन्तो अनुस्सरन्तो व विरज्जि पतिक्काल- सन्नैद् पतिलभि घरावासे पि उक्कन्थि, ततो" „किर्न् मे घरा- वासेन, अज्ज्* एव निक्खमित्वा pabbajissäiinti*' पुन गेहम्

10 अगन्त्वा* राजानम् पि अदिस्ता व नगरा निक्खमित्वा अरन्नम् पविसित्वा गन्गातिरे अस्समम् मापेत्वा पब्बजित्वा'^ झाना- भिन्नम् दिब्बत्तेत्वा'* वदमालफलाहारो तत्थ वासम् कप्- पेसि. राजा तर्न्*' अपस्सन्तो „कहम् मे*' सहायो*^ ति पुच्छि. नगरसोभनियापि*^ कतकम्मम् ^^ सकलनगरे पाकतम्

15 जातम्. अथ्' अस्स तर्न् अत्थम् आचिक्खित्वा „इति ते देव सहायो

लज्जाय घरम् पि अगन्त्वा* अरन्नम् पविसित्वा पब्बजितो किरा'^

'ति कथयिम्सु '*. राजा*^ नगरसोभनिम् पक्कोसापेत्वा „सच्-

चम् किर त्वम् एकदिवसम् सहस्सम् अलभित्वा मम सहायम्

गिवाय* गाहापेत्वा" निहरापेसिति" पुच्छि. „सच्चम् देवा" 'ति.

80 9,पापे जम्मि सिघम् मम सहायस्स गतत्थानम् गन्त्वा'' आनेहि, नोचे आनेसि जिवितम् ते n' अत्थिति". रन्नो वचनम् स्न्त्वा भिता रथम् आरुय्ह महन्तेन परिवारेन नगरा निक्खमित्वा तस्स गतत्थानम् परियेसन्ति सुतिवसेन'^ सुत्वा तत्थ गन्- त्वा वन्दित्वा „अय्य मया''' अन्धबालभावेन कतदोसम् ''

S5 saha'S न पुन्' एवम् करिस्सामिति'* याचित्वा „साधु khamämi'V n' अत्थि मे तयि आघातो'* ति वुत्ते „सचे"' मे खमथ मया सद्धिम् रथम् अभिराहथ'\ नगरम् गच्छिस्साम^ नगरम्

' Bd .pi. ' Bd omito marii. ' Bd -yam. * Bd adds आह. ^ ब्द् उम् स्न्त्वा दासियो. * Bd karisa. ^ Bd alba so. " C«^ utho, Bd ukkaiithito. * Bd anäg-. >o Bd omits pa-. " Bd upädetvä. »^ C*« C»* iiarii. »»Bd mama. '* Bd -ni-. '^ Bd katam-. >" Bd -to bbavissatiti ahaiiisu. *' Bd adds tarn stttTä. >* Bd kadhitTä. >* Bd adds Um. *^ Bd vasanathSnam. *^ Bd omiu sa-. >> C mayam, Bd mabam. '' Bd kaum-. ** Bd khamatha aham. >' Bd adds te. *• me--sace wanting in B<*. '' Bd -rüyha.

9. अत्थानजातक. (425.) 477

गतकाले येव यम्^ मम घरे धनैः अत्त्बि सब्बैः दस्सा- मिति" आह. सो तस्सा वचननि सुत्वा „भद्दे इदानि तया सद्- dhiih गन्तुम् न सक्का, यदा पन इमस्रोइम् लोके यम्' न भवितब्बम् तर्न् भविस्सति अपि नाम तदा गच्छेय्यओ*' ति वत्वा पथमम् गात्बम् आह: s

1. गन्गा कम्न्दिन्ल् सन्ता' सम्खवन्ना च* कोकिला जम्बु तालफलम् दज्जा^ अथ नाओअ तदा सिया ति. 77.

तस्स्' अत्थो: ब्बद्दे यथा ह्ल् कुमदसरा कुमुदेहि सआछन्ना तिउहन्ति तथ्' एव aace aakal&पि महा-Gaögä कोमुदिनि सिघसोतैः " पहाय सन्ता उप- सओति सिया सब्बकोकिला च सर्न्क्बतनोआ ब्बवय्युम्^ सब्बो पि च जम्बरुक्खो 10 तालप्बलम् ददेय्य अथ नान तदा सिया ति अथ तादिसे काले अम्हाकम् पि समागमो नान सिया भवेय्य नामा 'ति vuttarii होति.

एवम् वत्वा पुन पि ताय „एहि% गच्छाम्' एवा'" 'ति वुत्ते य्य्गच्छिस्साम्* एवा^°" 'ति वत्वा ,,कस्मिनि^^ काले'* ति ,यसुकसिनिन् चा'* *ति वत्वा सेसगाथा अभासि : 15

2. यदा kacchapalomänaiii पवारो तिविधो सिया हेमन्तिकम् पापरनम् अथ नान तदा सिया. 78.

8. यदा मकसदाथानैब् ^' अत्तालो ^ सकतो सिया दल्हो च अप्पकम्प्ल् च अथ नान तदा सिया. 79.

4. यदा ससविसानानम् निस्सेनि सुकता सिया 20 सग्गस्सारोहनत्थाय ^* अथ नान तदा सिया. 80.

5. यदा निस्सेनिम् आरुय्ह चन्दम् खादेय्यैः मासिका राहुन् च परिपातेय्युम् ^' अथ नान तदा सिया. 81.

6. यदा सराघतम् पित्वा मक्खिका गनचारिनि

अन्गारे^* वासैः कप्पेय्युम् अथ नान तदा सिया. 82. 25

7. यदा बिम्बोत्थसम्पन्नो गद्रभो सुमुखो सिया कोसलो नच्चग्ल्तस्स अथ दान तदा सिया. 83.

8. यदा काका उलुका च मन्तयेय्यैः रहोगता अन्नमन्नैः पिहयेय्युइः ^^ अथा नान तदा सिया. 84.

> Bd 70 in the place of yeva yaih. ^ yena. * Bd -santi. * C** C** va. * Bd tälaaggam dajja. Bd sighariisotäbhävam, C*« C«* dighasotam. ' -yya. Bd adds ayya. » Bd gacchämä. »<> Bd -ssami. " C* C«" tasmiiii. ' " Bd/ -सपादानम्. ^* ब्द् अत्तको, B/ अत्ता. ^* C^ सग्गस्स रोबदन्ल्य, सग्गस्स लोहन निय, ' C'* सग्गस्स रोहनय, ब्द् सग्गरोहत्था. *^ C'^ C'* -पादेय्युइः, पतिपादेय्यम्, ब्द् परिवादेय्य corr. to -teyya, Bf p अरिपाभेय्यम्. *• ब्द् अग्गरा. '"^ ब्द् यिसासेय्य

478 VIII. Atthaiiipäta. 1. कच्चानिवग्ग. (43.)

9. यदा पोइअसपत्तादम् * छत्तैन् थिरतरम् सिय्& वस्सस्स पतिघाताय अथ नान तदा सिया. 85. 10. यदा कुलुम्को' सकोनो पब्बतम् गन्धमाददम् तुन्देददाय गच्छेय्य अथा दान तदा सिया. 86. 5 इज्. यदा सामुद्दिकम् नावैः सयन्तम्' सवताकरम् चेतो^ आदाय गच्छेय्य अथ नान तदा सिया. 87.

तत्थ तिविधो ति एको कच्छपलोममयेउअ पुप्फेन एको तालन एको उब्बयेना 'ति एवम् तिप्पकारो, हेमन्तिकम् पापुरनन् ति बिमपातम्मयो पापुरनाय भवितुम् समत्त्बो, अत्ब उआन तदा तिया ति अत्ब tasmiiii काले

10 इनम तया सआद्बिम् ekaiiisen' एव सम्सग्गो siyfi, एवम् aabbattba पच्च्बिम- पदैब्^ योजेतब्बम्, अत्तालो औकतो* ति अब्बिराबित्वा yi^jhantam purisasAtarii धारेतुम् yatbäaakkoti एवम् अतिकतो, paripäteyyuu' ति पउपेय्युइः, अन् गारे ति वितच्चिकन्गारसन्थरे, वासैः kappeyyuii ति एकेकम् औराग्बतम् पिवित्वा मत्ता वसेय्युम्, बिम्बोत्त्बसम्पन्नो ति bimbapbalaaadisebi ओत्त्बेबि स-

ti maiiDägato, sumDkbo ti suvanDfidäsaaadisamukbo^, पिबयेय्युन् रि अन्न- mannaasa सम्पत्तिम् इच्च्बउता पिहयेय्युम् पत्थेय्युम्, पजसपत्तानन्* त्त् सद्बाउऐः पुलसगच्छपन्नाउअम् ^^, कुलुम्को ति एको kbuddakaaakuno, सा- मुद्दिकद् ति samuddapakkbandanamabäiiävaib^^, aayantam सवता- करन्^' ति यन्तेन c एव^' vatäkareiia*' च** aaddbim aambbärayuttam *',

90 चेतो^^आदाया*ति यदा evarüpaiii häTarö क्बुद्दको गामदारको बत्त्बेन ग- बेत्वा garcbeyyS 'ti attbo.

इति महासत्तो इमा अत्थानपरिकप्पेन एकादस गाथा अभासि. ता^^ सुत्वा नगरसोभनि ** महासत्तम् खमापेत्वा नगरम् गन्त्वा रन्नो तर्न् कारनम् आरोचेत्वा अत्तनो जिवितम् «5 याचित्वा गन्हि.

सत्था इमम् देसनम्'^ आहरित्रा „एयनि भिक्खु मातुगामो नाम अकतन्ना मित्तदाभिति** यत्वा सच्चानि पकासेत्या जाइअकम् समोधानेसि (सच्चपरियोसाने उक्कन्थितभिक्खु सोतापत्तिफले पतित्थहि): „तदा r%जा Änando अहोसि, तपसो'* अहम् एया** *ति. अत्थानजातकम् *'.

* Bd pulä-, B/ mülä-. * Bd kaluko. » Bd pay-. * Bdf ceko. * Bd -mam-, Bd attalo sukato. '' C^ C«' -पादे-, ब्द् >वारे-. ^ suvannadäaasadiae, C स्वन्ना-, ब्द् auTaimaädäsasadifiO-. * ब्द् मुलासमत्ता-. ' ^ ब्द् muläaagaccbapattä- नम्. ** ब्द् अआमुद्द*, C^« O* aamuddapakkhaiiänaia. *^ ब्द् पयन्ति Taaatä- कारन्. " C^ C'^ चे, ब्द् ओमित चेव. ^* "ब्द् वसताकारेन. '^ ब्द् ओमित्स् च. 1* ब्द् सप्पसम्भा-. ^^ Bd ceko. >" Bd tarn. ^* Bd .ui. ><> Bd dhammade-. ^^ Bd adds pana. '' Bd adds iiavamaib.

10. DipiJSUka. (426.) 479

10. दिपिजातक.

खमनियम्^ यपनियन् ति. इदम् सत्था जेतयने* यिहरन्तो एकम् e]इकम् आरब्भ कथेसि. एकस्मिम् हि समये ^ओग्ग्&ल्लानत्थेरो ' गिरिपरिक्क्कित्ते एकद्यारे giribb^jasenäsane ^ यिहासि. द्यारसमिपे येय्* अस्स' चम्कमो अहोसि. तदा एलकपालका „एलका 5 एत्थ चरन्ता" *ति गिरिब्बजम् पयेसेत्या किलन्ता यिहरद्ति. « तेसु एक- दियसम् सायम् आगन्त्या एलके गहेत्या गच्छन्तेसु एका एलिका दाइए चरमाना e|अके निक्खमन्ते अदिस्या ओम्यि. तर्न् पच्च्बा ओइक्ख- मन्तिम् एको दिपिको दिस्या „क्बादिस्सामि नन्** ति गिरिब्बजद्यारे अत्थसि. सपि इतो c* इतो च ओलोकेन्ति' तर्न् दिस्या „एस मम् मारेत्या खादितु- तो कानिअताय थितो, सचे म्यत्तित्या paläyissänii जियितम् मे n* अत्थि, %ज्ज मया पुरिसाकारओइ कातुम् यत्ततिति** चिन्तेत्या सिन्गानि उक्खिपित्या तस्स- भिमुखम्' येगेन पक्खन्दित्वा दिपिकस्स „इतो गन्हिस्सामिति** यिप्- फन्दतो य^ गहनम् अनुपगन्त्या येगेन पलायित्या एलकानम् अन्- तरम् ' पायिसि. थेरो ' ^ तर्न् ' ' तेसम् किरियम् दिस्या पुनदियसे गन्त्या 15 तथागतस्सरोचेत्या '' „एयम् भन्ते एलिका अत्तनो उपायकुसलताय परक्कमम् कत्या दिपिकतो मुच्चिति*'" आह. सत्था „मोग्गल्लान, इदानि ताय सो दिपिको तर्न् गहेतुम् नसक्खि, पुब्बे पओअ*^ दम् यिरष् \antim मारेत्या खादिति** यत्या तेन याचितो अतितम् आहरि:

अतिते मगधरत्थे बोधिसत्तो एकस्मिम् गामे 90 महाभोगकुले निब्बत्तित्वा वयप्पत्तो कामे पहाय इसिपब्- बज्जम् पब्बजित्वा ज्बादाभिन्नम् निब्बत्तेत्वा चिरम् हिमवन्ते वसित्वा लोनम्बिलसेवनत्त्बाय राजगहम् पत्वा*' एकस्मिम्'* येव गिरिब्बजे पन्नसालम् मापेत्वा वासम् कप्पेसि. तदा इमिना व नियामेन" एलकपालेसु'" एलके चरन्तेस** एकदिव- «5 सम् एवम् एव एकम् एलिकम् पच्च्बा दिक्क्बमन्तिम् दिस्वा एको दिपिको 9,खादि8सामि नन्" ति द्वारे अत्थासि. सपि तर्न् दिस्वा 9,अज्ज मय्बैः ज्ल्वितैः n' अत्त्बि'^, एकेन्* उपायेन इमिना सद्- द्बिम् मद्बुरपतिसन्त्बारम् कत्वा बदयमद्दवम् अस्स '^

> B^ damapi-. ' Bd v6|uvane. ' Bd महामो- ^ ब्द् गिरिपब्बिजे senäaane ca. ' Bd yeva. * all four M8S. -Ü. ^ Bd Ussa abhimokhi. * vipphandana- tova, O vipphandantova corr. to vippbaudatova, Bd vippakkhaiiti tasBevä. * Bd -re. ^^ Bd atha the-. >* Bd omits taih. >* Bd -taasa ä-. ** Bd muöciü. " B<i पि. '* ब्द् गन्त्वा. »• C* C«» eta-. »^ Bd -iieva. Bd -lakeau. »• so all four MSä. Bd adds addbä maybaib जिवितत्थाय परक्कमम् कातुम् वत्ततिति. *^ ब्द् बदयमस्सवचमस.

480 ^IH' अत्थनिपात. 1. KAccäaiva^ga. (43.)

जनेत्वा ज्ल्वितैः रक्क्बिस्सामिति'" चिन्तेत्वा दारतो' व तेन सद्धिम् पतिसन्थारम् करोन्ति आगच्छमाना पथमम् गा- थम् आह: 1. खमनियम् यापनियम्' कच्चि* रोआतल ते स्द्खम्, 5 सुक्बम् ते अम्मा अवच^ सुखकामा हि ते मयन् ति. 88.

तत्थ सखर्ह् ते अम्मा 'ति mayharii मात्&पि तुम्हाकैः सखम् प्न्च्छेय्यासुइ ' i^ja मम् अवचा 'ति अत्थो, मयन् ति मातुल मयम् पि तम्हा- कम् सुखम् एव इच्छामा 'ति.

तर्न् सुत्वा दिपिको „अयम् धत्तिका मैब् मातुलवादेन 10 वन्चेतुकामा, न मे कक्खलभावम् जानातिति'^ चिन्तेत्वा दुति- यम् गात्बम् आब: s. NangQttham मे अवक्काइन्म^ हेथयित्वान' एलिकि s' अज्ज मातुलवादेन मन्चितब्बा नु मन्न8इति^ 89.

तस्स्' अत्त्बो: त्वम् मम nangiittbamandalarii अक्कमित्वा हेथयित्वा' अगच्- 15 छसि, tvaiii अज्ज मातुलवादेन मुन्चितब्बहम् अस्मिति maniiasi नु, evaiii मन्नसि'^ मन्ने ति^'.

तर सुत्वा इतरा „मातुल रआ एवम् वदिति" वत्वा *' तति- यैः गात्बम् आब:

8. Furattbämukbo निसिन्नो si'S अबम् ते^* मुक्बम् आगता, 90 paccbato tuyba*' nanguttbam, katbam kbo *bam avakka-

min ** ti. 90.

Tattha mukhan ti abhimukham, katham kbo han ti tarb tava pac- cbato tbitaiii ahaib katham avakkamin ^* ti attho.

अत्ब नैः सो „किर्न् कत्बेसि एलिके, मम नन्गुत्थस्स 35 अत्बितत्त्बानम् ^^ नाम n' अत्थिति^^" वत्वा चतुत्त्बम् गा- त्बम् आब:

» C** C»' -ssäminanti. * Bd purato. ^ C* C«* päpaniyam. * B«^ kinci. * Bd icche-. ' Bd apakkamam, Bf apakkammam. ^ C^ betbapi-, Bd socayi-, B/ हेत्बबित्वा. « „»उच्चि-. » C* हेथपि-, B^^ पोदयि-. *<> C* मन्नेसि. ** ब्द् bhunjitabbäsamasmiibti मन्नामि evamäfaa. *' ब्द् एवम् karissatf, ओमित्तिन्ग् वत्वा. " C»^ पुरत्थाभिमु-, ब्द् पुरतत्तापिम्न्खो निसिन्नामिति. ** C*« C«* tarn. ** Bd toyham. " Bd apakkami, Bf kbo padam apakkami. *^ ayita- corr. to atthita-, Bd adbithita-. ^^ Bd atthiti.

10. दिपिजातक्ष्. (-126.) 481

4. यावता चतरो दिपा ससम्न्द्दा सपब्बता

तावता मय्ह* नन्गत्थैः कथैः खो त्वैः विवज्जयिति. 91.

तत्थ तातता i\ अत्तावता' मम नइइगोत्त्बम् परिक्क्बिपित्वि गतन् ति वदति.

तर्न् सुत्वा एलिका n&y&रा पापो xnadhurakathäya na' allT- 5 yati, patisattu होत्वास्स कथेस्सामिति^^^ पन्चमम् गा- थम् आह:

5. पब्बे व m* एतैः^ अक्खइह्सु* मातापिता च भातरो: दिघैः द्न्त्थस्स दन्गुत्थम्, s' अम्हि वेहायसागता ति. 92.

तत्थ अक्खइह्सा^ *ति पुब्बे व मे एवम्' निआता च पिउ च ब्बतरो 10 च आचिक्क्बिम्सु*} aambiti abaiii nätakäiiarh सन्तिका तव iiangutthaBBa द्ल्घ- भ्ल्तैः सुत्वा तव नन्गत्त्कैः परिबरन्त्प्^ वेहायसा*' आकाअएन आगता ति.

अल्ब दम् SO ,JäDäixii ते अहम् आकासेदागतभावम्*% एवैः आगच्च्बन्ति*' पन मय्हैः भक्खे नासेत्वा^* आगतासिति** वत्वा छत्थम् गाथम् आब: is

6. तन्च"^ दिस्वान आयन्तिम् अद्तलिक्खस्रोइम् " एलिकि मिगसइह्घो पलायित्थ, भक्खो मे नासितो तया ति. 93. तर्न् सुत्वा इतरा मरनब्बयभिता aniiam कारनम् आह-

रितोम् असक्कोन्ति „मातुल एवरापम् कक्खलकम्मम् करि, ज्त्वितम् मे देहिति'' viiapi. इतरो पि नैः विलपन्तिम् येव सो खन्धे गहेत्वा रोआरेत्वा क्बादि.

7. इच्च्-एर*^ तिलपन्तिया एलिकिया रुहम्घसो

गलकम् अन्यामद्दि ' " , n' अत्थि दुत्थे'* सुभासितम्. 94.

8. N* एय दुत्थे नयो अत्थि न धम्रोओ न सुभासितम्, निक्कमम्'^^ दुत्थे यिय्जेथ'\ सो च सब्भि न रज्जतिति 95.

इमा द्ये अभिसम्बुद्धगाथा.

S5

1 B<7/ maybain, C mayha corr. to mayham. ^ B<i ettbakarh thanam. ' Bd omita na. * Bd बुत्वा तस्स गमिस्साइनिति. ^ ओ एस् उरो , ब्द् mevarii. * ब्द्/ अक्खिस्त्तिः. ^ ब्द् अक्खिसु. ^ ब्द् एता. * Bd acakkhisnro. '^ all four MSS. -ti. Bd vehäyasam katä ti. »* Bd -iiagata-. »» C*» C«* -tl, hd आगच्छति. ** ब्द् नादसेत्वा. »* C*« C** तव. '• C*» -smiihhi, ब्द्/ ओमित् बि. " B<i/"-एवम्. ब्द् अन्तानुमत्ति?, B/ ऐइतावमद्दि. ** Bd khukhe. ^<^ B/ iiikkammaib, nikkbama cori. to nikkbamma. ^' Bd dukkbe yunceya.

जत्म्क. III. 31

482 VIII. अत्थनिपात. 1. कच्चानिवग्ग. (43.)

Taitha rabamgbaio ti rahirabbakkho lohitapiyi साहसिकद्त्पिको, गल- कम् अन्वामद्द्स्त्प् गितैः मद्दि*, (J^^^वा फालेसिति' अत्त्बो, नयो ति कार- narii, धम्मो ति सभावो, सुब्बासितन् ti sukathitaTacanaiii, sabbam p* eum* dutthe n'atthiti^ attho, iiikkamaih* duttbe yajjethä^ 'ti bhikkbayt» 5 duttbapuggale parakkamo ca y^jjoyy*! >o c<^ sabbhi ua rajjatiti so pana puggalo sabbbi sandaram subhiaitam na rijjati, na sampiyäyatiti attho.

तापसो तेसैः किरियम् सब्बम् अद्दस.

सतिहा इमम् देसनम्^ आहरित्या जातकम् समोधानेसि : „तदा एलिकि य एतरहि एलिकि*,. द्ल्पिको य'^ एतरहि दिपिको, तापसो पन अहम् तो एया'* *ति. दिपिजातकम् '*. कच्चानियग्गो. अत्थनिप्&त- यन्नना नित्थिता".

' Bd anyänapattiti. ' Bd patti. * Bd pileaiti. * Bd aabbameUm. ' Bd dutbe atiti. * C* nikkamma, C'^ nikkbamma, C* kamma corr. to nikkamma. "^ B^ yuncetbl. ^ Bd dbammade-. * Bd adda abosi. ^^ Bd pi. " Bd adds daaamaiii. ^' Bd/ athanipätarii nitbitaoi, Bd adds sakkaräj 1150 etc.

i

IX. NAVAIfIPATA.

1. गिज्झजातक.

परिसम्कुपथो नामा *ति. इदम् सत्था जेतयने यि- हरन्तो एकम् दुब्बचम्^ आरब्भ कथेसि. सो किर एको कुल- पुत्तो निय्यानिकसासने पब्ब्%जित्व्&पि अत्थकामेहि आचरियुप्%ज्झाजेबि c* 5 एय सब्रह्मचारिहि च „एयम् ते अभिक्कमितब्बम् एयम् पतिक्कमि- तब्बम् एयम् आलोकितब्बम् एयम् यिलोकितब्बम् एयम् सरोमिज्यितब्बम् एयम् पसारेतब्बम् एयम् नियासेतब्बम् एयम् पारुपितब्बम् एयम् पत्तो गहेतब्बो यापनमत्तम् * गहेत्या पच्चयेक्खित्या य परि- भुद्जितब्बम् इन्द्रिजेसु गुत्तद्यारेन भोजने मत्तन्नुना जागरियम् लो अदुयुत्तेन भयितब्बम् इदम् आगन्तुकयत्तैब् नाम जादितब्बम्' इदम् गरोइकवत्तम् नाम* इमानि cuddasii खद्धकयत्तानि ^ असिति महायत्तानि तत्थ ते सम्मा यत्तितब्बम् इमे तेरस धुतन्गगुना' नाम एते समादाय यत्तितब्बन्" ति ओयदियमानो दुब्बचो^ अहोसि अक्खमो अप्पदक्क्बिनग्गाहि ^ अनुसासनिम्', महम् तुम्हे न अनुय- i^ दार्नि^^, तुम्हे*' कस्मा मम् यदेथ'\ अहम् एय अत्तनो अत्थम् अनत्थम् janissäuiiti " ** अत्तानम् अयचनियम् अकासि. अथ्' अस्स दुब्बचभायम् ^* नत्या भिक्खा धम्मसभायम् ^' अगुनम् क- थेन्ता'* निसिदिरोसु. सत्त्बा आगन्त्या ,,काय नु 'त्थ भिक्खये एतरहि कथाय सन्निसिन्ना^* ति पुच्छित्या „इमाय नामा** 'ति युत्ते तर्न् ^o भिक्खुम् पक्कोसापेत्या „सच्चम् किर त्यैः'^ दुब्बचो** ति पुच्छित्या „सच्चन्** ति युत्ते „कस्मा भिक्खु एयरापे निय्यानिकसासने ^^ पब्ब-

^ Bd -ccabhikkhum. ' hd adds bhnttam. ' Bd oniits ja-. * hd adds Jäiii- tabbftnti. ^ C^ khaiidhava-. * dütagu-. C^ gunä. "* Bd dubbacco. " all three MSS. -hi. * Bd ananusäsaiiiyaiii. Bd va-. «i Bd addt pana. '* Bd vadatha. *' Bd karlssämiti. ** Bd -cca-. *' C^» omit dhamma. *• Bd -na- katbanaih katbento. >^ Bd adds bhikkhu. ** C^ -ke-.

31*

484 I^' Navaiiipäta.

जित्वा अत्थकामानम् यचदम् न करोसि, पुब्बे पि त्वम् पन्दिताददि यचनम् अकत्या येरम्बयातमुखे चुन्नयिचुन्निव्जातो'** ति यत्या अतितम् आबरि:

अतिते गिज्झपब्बते' बोधिसत्तो गिज्झयोदियम् निब्- d बत्ति. पुत्तो पओ* अस्ससुपत्तो' नाम गिज्ज्बराजा अनेकसहस्स- गिज्झपरिवारो त्बामसम्पन्नो अहोसि. सो मातापितरो पोसेसि. बलसम्पद्दत्ता^ पन atidöram उप्पतति, अथ नैः पिता ,,तात एत्तकम् नाम थानैन् अतिक्कमित्वा न गन्तब्बन्*' ति ओवदि. सो „साधा" 'ति वत्वपि एकदिवसम् पन वुत्थे* देवे गिज्झेहि '<> सद्धिम् अप्पतित्वा सेसे ओहाय atibhüniim गन्त्वा वेरम्बवात- makhaiii पत्वा चुन्नविचन्नभावम् पापुनि.

सत्त्बा तर्न् अत्थैब् दस्सेन्तो अभिसम्बुद्धो हुत्या इमा गा- था अभासि:

I. Parisamkupatho näma gijjhapantbo * saDantano, 15 tatrasi' मातापितरो गाझो पोसेसि जिन्नके". 1.

s. तेसम् अजकरम्* मेदम् अच्चहासि'^ बहातसो", पिता च पुत्तम् अयच जानम् उच्चापपातिदम् '' सुपत्तम् पक्क्बसम्पन्दम्^' तेजसिम् दारगामिनम्. 2. n, परिप्लयन्तम् '^ पथयिम्: यदा तात^'* याआनहि 90 सागरेन परिक्खित्तम् चक्कम् य परिमन्दलम्

ततो तात नियत्तस्सु, मस्सु एत्तो परम् गमि. 3.

4. Udapatto si'* yegena bali*^ pakkhi" dijuttamo

ओलोकयन्तो yakkaögo पब्बतानि यनानि च. 4. ,

5. अद्दस** पत्बयिम् गिज्झो यथ्&ससि'^ पितुस् सुतम्'* I 25 सागरेन परिक्खित्तम् चक्कम् य परिमन्दलम् .

[ततो तात नियत्तस्सु, मस्सु एत्तो परम् गमि]. 5. (Cfr. p. 855.सो*)

6. तन् च सो समतिक्कम्म परम् एय्' अच्चयत्तथ '* 1 तन् च यातसिखा तिक्खा अच्चहासि बालिम्'' दिजम्. 6.

7. नसक्ख्' आतिगतो पोसो पुनर्'* एय नियत्तितुम्,

सो दिजो य्यसनम् आपादि येरम्बानम् यसम् गतो. 7.

* hd -nnojäto. * hd gijbakute pabbate. ' hd sumutto. * hd tbämasampanno- täya. ^ G^ -sarh nava cadd«, C iiava rande. * C -patto, hd -pamnho, Bf -panto. ' Bd taträpi. » hd -re. » hd ajagara, B/ ajarägara. »• -bhäsi. " so C^ instead of पहातसो? K/ बहुतसो, ब्द् बहोद्बा सो. '' B^^/उच्चम्-. ब्द् थामसम्-. >* B<« -plavitarii. »» ब्द् ताव. »« Bf pl. '^ C^« thale, Bdf bali. » Ck« Bd -i, IV kkh. C*» -sarii. »*> C* -säsi, Bd yathäyäti corr. to -यासि, B/यत्बायिति. C** -ता, ब्द् पितुसुता. «' Bd parameTapavatthatha, Bf -evapavattaU. " C*« balarii, Bdf bau. ='♦ Bdf punad.

1. गिज्झजतक. (427.) 485

8. तस्स पुत्ता च दारा च ये c* अन्ने अन्न्जिरिनो (Gfr. p. 296, m.) सब्बे य्यसनम् आपादुम्^ अनोतादकरे^ d^e'. 8.

9. एयम् पि इध यद्धानम्^ यो याक्यम् नयबुज्झति अतिसिमचरो ^ दित्तो pfüjho यतितसासनो

स ये' य्यसनम् पप्पोति^ अकत्या यद्धसासनन् ^ ति. 9. 5

Tattba parisamkupatbo ti aaihkupatho, मतिन्स्सा hiraoQasuvanpatthäya गच्छन्ता tasmiih पदेसे खानुके कोत्तेत्वा तेसु r^Juih बन्धित्वा gaccbaiiti, tena so Gijjhapabbate^ jarhgbamaggo sainkopatho ti vuccati, gijjbapantbo ti gijjbapabbatamattbake maggo '^, sanantano ti पोरानो, तत्रासिति taamim गिज्झपब्बतमत्थके सम्कुपथे एको गिज्ज्बो आऐ'^, सो जिप्नके" मातापितरो io poseai, ajakararo^* merian ti ajakaramedam ^*, अच्चबासिति अतिविय आबरि, बहातसो*^ ति bahütaao ^*, जानम्'^ उच्चापपातिनन्** ति पुत्तो ते अति- uccaiii त्बानम् लम्घतिति सुत्वा उच्च*^ पपाति अयरि ति जानैइतो, तेजसिन् ति pariaatejasampaniiaiii , दारगामिनैइ ति तेन्' एव तेजेन दारगिमिनि, परि- प्लवन्तन्'^ ति उप्पलपत्तैः'^ विय उदके upplavamänarii '', विजानबिति^' 1^ vijäiiäai, चक्कैः व परिमन्दलन् ति यम्'* तस्मिम् ते'^ पदेसे त्बितस्स samiiddena परिच्च्बिन्नो जम्बुदिपो चक्कैः^* व पन्नायति ततो त्बारिआ'^ नि- वत्ताह्ल्ति ओवदन्तो एवम् स्ह, उदपत्तो ऐति पितु ओवादैन् अकत्वा ekaiii'* दिवसम् गिज्ज्बेहि saddbiifa उप्पतितो ते ओबाय पितरा कत्बितत्थानैः अगमासि, ओलोकयन्तो^* वक्कइह्गो ति vamkagT^o'^, यथिसासि'* पितुस्स्न्तन्" ति *0 यथ्&स्स" पितु सन्तिका सुतैब् आसि'* तत्व् एव अद्दस, यथास्सासिति'^ पात्बो, परमेवच्चवत्तत्बा *ति पितरा अक्खातत्थानतो paraiii अतिवत्तो'* व, तैइच'^ वातसिखा तिक्क्बा ति तर्न् अनोवादकम्'^ बलिम्'* पि समानम् दिजम् तिक्बिनवेरम्बवातसिखा अच्चहासि अतिबरि^^ चनुअविचन्नम् अकासि, ना- सक्खातिगतो ति n&सक्क्बि अतिगतो*', पोसो ति सत्तो, अनोवादकरे ति तस्मिम् 95 दिजे पप्दितानैः ओवादम् अकरोन्ते सब्बे पि ते मबादुक्खम् पपुनिम्सु, अकत्वा वद्धसासइइअन्*' ति vuddhäiiarii^' bitakämäiiam वचनम् अकत्वा एवम् एव व्यसनम् मबादुक्खम् पापुनाति.

» C*« -du. » C*» -ro. « Bd . jo. * Bf vuddbä-, B* vudhä-. * C* -simaiicaro. « Bdf sabbe. ^ Bd/ papponli. « Bd vudha-, Bf vadaddha-. » Bd -to. ^^hd महाम. »»ब्दहोसि. " ब्द् जिन्न. »» C* -र, ब्द् अजगर. '* ब्द् अजागर-, '^चब्द्-हु-. >• -बु-, ब्द्* बबुतासो. " C»» ज-. '• ब्द् uccarii-. »» ब्द् उच्चैः. ब्द् -प्लवितन्. •' ब्द् उपलिनिपत्तम्. '• C* उप्पल-, र्द् उप्लवैइआमम्. ^* विजा- iiam विजानाहित्ल्, ब्द् विजानाहिति. '^ so C^ iiistead of yasmim? Bd orolts yam. " Bd yeva. '• Bd cakkamandalam. " Bd« täta. »• C* Bd eka. " Bd adds किन्थानम् (?) पत्वा हेत्बा ओलोकेओतो. ^^ ब्द् vakkafigivo. ** C^ यथासासि, Bdf yätbäyäii corr. to -yäsi. *• Bd pitusutä. •• Bd y«tbä ca. •• Bd सुता असि. " ब्द् यत्बायासिति. •• Bd -vatteiito. »^ C*« tarn. «• -ka, Bd »nä- चारग. " ब्द् बलिसि, C^* बालम्. ब्द् अतिआबरि. C* अतिभतो, -हतो. ♦' ब्द् vuflha-. *' ब्द् वुधा-.

486 '^- नवनिपाउ.

„तस्मा त्रम्^ भिक्खु g^jjhasadiso भय, अत्थकामानम् तचनम् करोहिति" सो सत्थारा एयम् ओरदितो ततो पत्थाज सुब्- बचो' अहोसि.

सत्थपि इमम् देसनम्' आहरित्वा जातकम् समोद्बादेसि : „तदा 5 दुब्बचगिज्झो* एतरहि दुब्बचभिक्खु ^ अहोसि, g^jbapitä पन अहम् एवा" *ति. गिज्झजातकम्*.

2. कोसम्बिजातक.

पुथुसद्दो ति. इदम् सत्था कोसम्बियम् निस्साय घोसि- तारामे विहरन्तो कोसम्बियम् भन्दनकारके आरब्भ कत्बेसि.

10 यत्थुम् कोसम्बक्खन्धके आगतम् एय. अयम् पन्* एत्थ सम्- क्बेपो: तदा किर द्ये ब्बिक्खा एकस्मिम् आयासे यसिम्सु यिदजधरो च^ सुत्तन्तिको च. तेसु सुत्तन्तिको एकदियसम् सरिरयलन्जम् ^ कत्या उदककोत्त्बके* आचमनौदकायसेसम् भाजने त्बपेत्या निक्क्बमि. पच्च्बा यिनयधरो तत्त्ब payifctho तर्न् उदकम् दिस्या nikkfaamityä

15 इतरम् पुच्च्बि : „तया उदकम् थपितन्** *ति. „Äma आयुसो*^" 'ति. „किम् पन्* एत्त्ब आपत्तिभायम् न जादासिति*\ „Äma^' द जामामिति**. »,होत्'** आयुसो, एत्थपत्तिति*'**. „तेन हि पतिकरिस्समि नद्" ति. „सचे पन ते आयुसो असन्चिच्च असतिया कतम्" n* अत्थि आपत्तिति*^** सो तस्सा आपत्तिया अनापत्तिदित्त्बि अहोसि ^^. यिनयधरो पि अत्तनो

20 निस्सितकानम् ,,अयम् सुत्तन्तिको आपत्तिम् आपज्जमानो पि न जानातिति*' आरोचेसि. ते तस्स निस्सितके दिस्या ,,तुम्बाकम् उपज्झायो आपत्तिम् आपज्जित्यपि आपत्तिभायम् न जाओआतिति'* आहम्सु. ते गन्त्या अत्तनो उपज्झायस्स आरोचेसुम्. सो एयम् आह: „अयम् यिनयधरो पुब्बे ऽअनापत्तिति* यत्या इदानि *आपत्तिति* यदति, मुसायादि एसो** ति. ते गन्त्या

86 „तुम्हाकम् उपज्झायो मुसायादिति**. £यम् अन्नमन्नम् कलहम् यद्धयिम्सु *^ ततो यिनयधरो ओकासम् लभित्या तस्स आपत्तिया *^ अदस्सने** उक्खेपदियकम्मम् अकासि. ततो पत्थाय तेसम् पच्च- यदायका उपासकापि द्ये कोत्थासा अहेसुम्, ओयादपतिग्गहिका भिक्खु- नियो पि आरक्खदेयतपि'^ सन्दित्था सरोभत्ता अकासत्थकदेयतपि *'

* C*« tarn. * suvaco. ' dhammade- * Bd dubbhacca-. * Bd dubbacoa.

* Bd adds pathamaih. 2. Cfr. Dhammapada p. 103 and Vinaya vol. I p. 337. ' Bd omits ca. » C* -laiicham, B<J -lanca. » C^» -ke. " B<i ämävu-.

hd ämävuao. '=* C^ bhot, Bd hotu. Bd ettha ä-. >* C* katham, C* katharii corr. to katam. " C* आपत्ति. »« ब्द् होति. " ब्द् वधिसु. »» ब्द् -त्ति. ब्द्-नेन. ब्द् पच्चयकापि दायकापि, ओमित्तिन्ग् उपा-. ^'^ब्दद्द्स् द्वे कोथासा अहेसुइः तासम्. ^* Bd omits ka.

2. Ko8amb\|äUka. (428.) 487

याय ब्रह्मलोका सब्बे पुथुज्जना द्रे पक्क्बा ah^sum, यार अक- दित्त्बभयना पन^ इदम् कोलाहलम् अगमासि. अथ्* एको भिक्खु तैहागतम् उपसम्कमित्वा उक्क्बेपकानम् „धम्मिकेन्* एर कम्- निएनयम्* उक्खितिओ** ति' उक्खित्तानुयत्तकानम् „अधम्मिकेन कम्मेन उक्खित्तो** ति लद्द्बिम् उक्खेपकेबि यान्यमानादैब् * पि च* देसम्* 5 तम्^ अनुपमारेत्या' चरनभावैः ^ आरोचेसि. भगता*^ „भिन्नो ब्बिक्क्बुसम्घो ब्बिन्नो भिक्क्बुसम्घो '^ ** ति तेसम् saniikam गद्त्या उक्क्बेपकानम् उक्क्बेपने इतरेसन् च ^' आपत्तिया अदस्सनाय*' आदि- नयैब् यत्या पक्कामि. पुओअ तेसम् तत्थ्* एय एकसिरोआय उपोसत्बा- दिनि करित्या भत्तग्गादिसु ब्बद्दनजात्स्दैब् „आसनन्तरिकाज दिसिदि- लो तब्बन्** ति ब्बइतग्गे यत्तम् पन्नपेत्या „इदनि पि भन्दनजाता तिहरन्तिति** सुत्वा तत्थ गन्त्या „अलम् भिक्खये, भन्दनन्** ति आदिनि वत्या annatareaa'* द्बम्मयादिना ब्बगयतो यिहेसम् ** अनिच्- छन्तेन „आगमेतु ब्बन्ते भगवा धम्मस्सामि'*, अप्पोसुक्को भन्ते भगया दित्थधम्मसुक्बयिबारम् अनुयुत्तो यिहरतु, मयम् एतेन i5 ब्बन्दनेन कलहेन यिग्गबेन यियादेन पद्नायिस्सामा" *ति युत्ते „भातपुब्बम् ब्बिक्खये बारानसियम् ब्रब्मदत्तो नाम Käsiiigä अबोसिति ^^ ब्रब्मदत्तेन दिघतिस्स कोसलरन्नो रज्जम् अच्छिन्दित्या अन्नातकयेसेद यसन्तस्स मारितब्बायन् c' एय दिघायुकुमारेन ^^ अत्तनो जियिते ' * दिन्ने ततो पत्त्बाय तेसम् समग्गब्बायन् च कत्बे- सो त्वा „तेसम् बि'^ नारोअ भिक्क्बये ngüiiam आदिन्नदन्दानम् '* आदिन्न- सत्त्बानम्^' एयरापम् khaDtisoraccam bbayissati*', idba kbo tarn*' bbikkhaye sobbetba yam tumbe eyam स्याक्क्बाते द्बम्रोअयिनये पब्ब- जिता समाना खमा य'^ ब्बयेय्याथ सोरता चा*' *ति ओयदित्या ततियम् पि'^ „अलम् भिक्क्बये, ब्बन्दनन्** ति यारेत्या अनोरमन्ते दिस्या S5 „पन्यादिन्दरापा खो इमे मोघपुरिसा, न-y-इमे सुकरा saanäpetun" ति पक्कमित्या पुनदियसे पिन्दपातपतिक्कन्तो " गन्धकुतिया थोकम् यिस्समित्या सेनासनम् सम्सामेत्या अत्तना y&" अत्तनो पत्तचियरम् *' आदाय सम्ग्बमज्ज्बे आकासे त्बत्वा इमा गाथा अभासि :

» hd yana. 2 Bd iia ayaih. ' C*« omit ti. * C* vädhäri-, C* vädhäviya-. * Bd omits ca. * hd tesaih. ^ K<2 omits tarn. ^ Bd anupadhäretvä. * Rd vad- dhabhävarii sattliu. *^ Bd adda aamaggä किर होन्त ति द्वे वारे पेसेत्वा न इच्छन्ति भौते समग्गा भवितुर्ह् ति वत्वा ततियवारे. *^ C Bd do not repeat bb. bh. >^ Bd adds asancirca. >* Bd -nena. Bd adda bhikkbunS. '"^ Bd pidoaaiii. »• all three MSS. -i. " Bd -ai. »* C** dighäyokamäre. »• C*« vijita. '0 Bd omita hi. C* Bd ad-. " ad-, Bd omita ad-. •» Bd -titi. C* Bd tvam. " Bd खेमा, ओमित्तिन्ग् व. '* ब्द् ओवादि datiyampl tatiyampi. 'T Bd -tarii pa-. »• Bd omits a-va. "• C* Bd -ram

488 IX. न्स्वनिदाउ.

f. पुइहुसद्दो sam^jano, द बालो कोचि maSfiatha, (- विनय तोइ. I p. 349.) सम्घस्मिम् भ्ज्ज्जमानस्मिम् n&ओदम् भिय्यो अमद्नरुम्. 10.

s. परिमुत्था पन्दिताभासा याचगोचर भानिनो

याय्* इच्छन्ति मुखायामम् येन निता न तर्न् तिदा. 11. fi 8. *अक्कोच्च्बि मम् अरधि मम् fgini मम् अहासि me* (Gfr. suprap. ns.) ye^ tarn upanaybanti yeram tesam na sammati. 12.

4. *अक्कोच्च्बि मम् अयद्बि मम् ^जिनि मम् अहासि मे' ये* तर्न् न उपनय्बन्ति येरम् तेसापसम्मति. 13.

5. न हि येरेन येरानि सम्मन्त्* इध' कुदाचनम्, 10 अयेरेन च सम्मन्ति, एस धम्मो सनन्तनो. 14.

6. परे च न y^'आनन्ति *मयम् एत्त्ब यमाम8e\

ये च तत्थ यिजानन्ति ततो सम्मन्ति मेद्बगा. 15.

7. अत्त्बिच्च्बिद्दा ' पानहरा गयास्सधनबारिनो, रत्थम् यिलुम्पमानानम् तेसम् पि होति सम्गति,

15 कस्मा तुम्हाक^ नो सिया. 16.

8. सचे लबेत्ब निपकम् सहायम् (Gfr. ध्प्. y. स्से ^19 & p. लोष्. सद्धिम्चरम् साधुयिहारि dbiram Suttanip. yy. «« 45.) abhibbuyya sabbäni parissayäni

चरेय्य तेन्* अत्तमनो सतिम. 17. 20 9. नो चे लभेथ निपकम् सहायम्

सद्धिम्चरम् साधयिहारि धिरम्

राजा य रत्थम् विजितम् पहाय

एको चरे मातन्ग्* अरन्ने^ य नागो. 18. 10. एकस्स चरितम् सेय्यो, n* अत्त्बि बाले सहायता, 25 एको चरे न च पापानि कयिरा

appossukko mätang* aranne* ya nägo ti. 19.

तत्थ पुथु मबा सद्दो अस्सा *ति पथुसद्दो, समजनो ति समानो एकसदिसो जरिओ, सब्बो vayarii^ भन्दनकारकजनो समन्ततो सद्दनिच्छारनेन प्न्थुसद्दो c^ एव सदिसो ऽति वुत्तैः होति. उअ बालो कोचि मआनथा 'ति ^^ तत्थ कोचि एको पि' अबैः बालो ति' न मन्नित्थ, सब्बे पन्दितमानिनो, सब्बो c&यर्ह् भन्दनकारको जनो येव näiinam भिय्यो मआनन्ति *, कोचि एको पि अबम् ^^ बालो ति न मन्नित्थ**, भिय्यो च*' saiiighasmim भिज्जमाने अन्नम् पि flkam *'y maybarii कारपेन** saiiigho भिज्जतिति इदैः कारनम् न मन्नित्थ ति अत्थो, परिमत्था ति मुत्थस्सतिनो, पन्दिताभासा ति अत्तनो पन्दित-

» Bdf ye ca. * C* -tidha. » Bdf अथिच्छिन्ना. * Bdf -कम्. * C* -रन्नो, ब्द् मातवरन्नो. C* -रन्नो. ^ ब्द् चायम्. C** add ca. so C**; Bd amanna- nanti. *^ B(i ayam. ** sabbe pandita --- mafinittha wantinginC*. " B<{ va. " Bd anno pi eko. ** Bd -nä.

2. Kosamb^jätaka. (428.) 489

माओएन पन्दिउसदिसि , वाचागोचर भानिनो ति राकारस्स' रस्सादेसो' कतो, वाचाग्&चरा च न ' aatipatthänädiariyadhammagocarä भानिनो च^. कथम्भनिनो^ : यायिच्छन्ति मुखियामन् ति याव मुखम् आयमितुइः* इचेहन्ति ताव प- सारेत्वा अग्गग्गपादेहि ^ थत्वा भानिनो, एको पि सइह्घगारवेन मखसम्- कोचनम् * न karotiii अत्थो, येन निता ति येन भन्दनेन imarii निल्लज्ज- 9 bbävarii निता, न tarii विदा ति एवैः साद्ल्नवैः इदन् ति न* जानन्ति, ये^^ तर्न् अपनय्हन्तिति तर्न् अक्कोच्छि मन् ति आदिकैः आकरम् ये उपनय्हन्ति, सनन्- तनो ति पोरनो, परे ति पन्दिते थपेत्वा ततो ऐइने भन्दनकारक्स् परे नाम, ते*' एत्थ सम्घमिग्झे कोलाहलैः करोन्ता मयैः यमामसे न्पर- माम नसआम^' सततम् ^' समितम् मच्च्न्सन्तिकैप् गच्छामा हि न जानन्ति, 10 ये च तत्थ विजानन्तिति ये तत्थ^* पन्दिता मयैः maccasamiitaih गच्- छामाऽति विजानन्ति, ततो aammanti मेधगा ति एवम् हि ते जानन्ता योनिसो- मनआइकारर्ह् उप्पादेत्ता मेधकानैः कलहानर्ह् तापसमाय पतिपज्जन्ति, अत् थिच्छिद्दा** ति अयैः गाथा ब्रह्मदत्तैइ च द्त्घावुकुमारैइ ^* च सन्- धाय वुत्ता) तेसम् पि होति सइह्गति, कस्मा तुनिहाकम् न होति येसैः वो " n' 15 एव मातापितुन्नैः अत्थिनि छिन्नानि न päiiä हता न गवास्सधनानि हतानि ^', इदम् वोत्तैः होति: भिक्खवे tesarii हि नाम fidinnadandänam ** राजानम् एव- तापा सम्गति समागमो आवाहविवाहसम्बन्धैः कत्वा एकतो पानभोजनैति होति, तुम्हे एवरापे सासने पब्बजित्वा अत्तनो वेरमत्तम् पि निअसजितुइः ^^ न सक्कोथ, को त्न्म्हाकर्ह् भिक्ख्न्भावो ति, सचे लभेथा 'ति-आदि-गाथायो पन्दितसहायस्स 90 च bälasahäyaaaa च'* वन्नावन्नद्त्पनत्थैः '* वुत्ता, अभिभ्न्य्य सब्बानि परिस्सयानिति सब्बे पाकतपरिस्सये च पतिच्छन्नपर्ल्स्सये च अभिभवित्वा तेन saddhiih *' अत्तमनो सतिमा चर्चिय्य, राजा व रत्थैः विजितन् ति यथा अत्तनो विजितरत्थम्'* महाजनकराजा च'^ अरिन्दमकराजा*^ च*^ पबिय एकका व cariihsa'^ एवम् चरेय्या हि अत्थो, मातइइगरन्ने'^ व नागोति'* 95 मातआगो ति'^ हत्थि वच्चति, नागो ति महन्तताधिवचनैः'^ एतैः, यथा हि मातिपोसको^' मातन्गनागो अरन्ने एको चरि^' न च पिपानि अकासि यथा च'^ पारिलेय्यको एवम् एको चरे न च पापानि कयिरा ति वुत्तैः होति.

सत्था एवम् कथेत्रपि^^ इए ब्बिक्खा समग्गे कातुम् असक्कोन्तो बालकलोनकारगामम्'^ गन्त्या भगुत्थेरस्स एकिभावे आनिसम्सम् 30 कथेत्रा ततो तिन्नम् कुलपुत्तानम् यसदतिहानम् गन्त्वा तेसम् säroaggira^e '^ आनिसम्सम् कथेत्वा ततो पारिलेय्यकवनसन्दम् गन्त्या

> C* र- ^ ii«* -नो ति भाकारादेसो, in the place of rä-. B<J -gocaränaih. * hd omits ca. ^ hd adds ca. * hd paaäreturiu ^ hd aggäpide. ^ Bd mukhaih-. ' Bd add$ tarn. ^^ R<i ye va. >^ Bd omits te. *> ßd omits na-. '* Rd mayaiii sacätam. »* C^ omits ta-. »* Bd अथिच्छिन्ना. »• C^ -यु-. >^ ब्द् ते. »» ब्द् पानहराति न गरस्सपानानि हतानि. *' C* Bd adinna-. Bdjahitum. '* Bd omits - - ca. *' B<J gunavanna-. '• Bd te pana. ** Bd -tamra-. ** C* \a. " Bd omits ka. " Bd vi caritam. " C* -गराजो. " C* अद्द्स् र्नातैइ- गरजिनो नागो व. *^ ब्द् ओमित्ष् mä--ti. '* Bd omits ta. •' Bd -tu-. '* Bd ekako vicari. '^ Bd adds siiavahatthi नागो यथाच. '^ ब्द् ओमित्स् पि. '* ब्द् बालकम् गामम्. '^ ब्द् -वासे.

490 IX. नवनिपात.

इअतिह तेमासम् यसित्वा पुन कोसम्बिम् ^ अनागन्त्या सयत्थिम् ' एव अगमासि. कोसम्बियासिनो पि' उपासका „इमे खो अय्या* कोसम्- बका भिक्खा बहुदो अम्हाकम् अनत्थस्स कारका, इमेहि उब्बाल्हो भगया पक्कन्तो, मयम्^ इमेसम् n* एयभियादनादिनि * करिस्साम

3 न उपगतानम् ^ पिन्दकम् ^ दस्साम, एयम् इमे पक्कमिस्सन्ति यिब्भमिस्सद्ति या* भगयन्तैः या^° पसादेस्सद्तिति^'** सम्मन्तयि- इया तथा अकैह्सु. ते तेन दन्दकम्मेन पिलिता सायत्थिम् गन्त्या भगयन्तम् खमापेसुम्.

सत्था'' जातकम् समोद्बानेसि: „पिता स्न्द्धोदनमबार्^'आ ^ '

to ahosi, znatä महामाया, द्त्ग्बायुकिउनारो पन अहम् एवा^^'* \i. कोसम्बिजातकम् ''\

3. महासुकजातक.

दुमो यदा होतिति. इदम् सत्था जेतयने यिहरन्तो annatararii bhikkhiiiii आरब्ब्ब कथेसि. सो किर सत्थु सन्तिके

15 करमत्थानम् गहेत्या कोसलजनपदे अन्नतरम् पच्चन्तगामम् उपनिस्साय अरन्ने यिहासि. मनुस्सा तस्स रैतित्त्बाददियात्थानादिनि सम्पादेत्या गनिअनागरोअनसम्पन्ने त्बाने सेदासनम् कत्या सक्कच्- चम् उपत्त्बबिम्सु. तस्स यस्सापगतस्स पत्बनिअमासे येय सो गामो झायि , मनुस्सानम् बिजमत्तम् पि अयसित्थम् नबोसि*', ते

90 तस्स *^ पनितम् पिन्दपातम् दातुम् नसक्खिम्सु, सो सप्पायसेना- सने'^ पिन्दपातेन किलमन्तो मग्गम् प्बलम् निब्बत्तेतुम् न- सक्खि. अथ naiii तेमासच्चयेन सत्थारम् यन्दितुम् आगतम् " सत्त्बा पतिसन्त्बारम् कत्या „कच्चि'° पिन्दपातेन किलमन्तो पि*^ सेना- सनम् सप्पायम् ^' अबोसिति** पुच्च्बि. सो तर्न् अत्त्बम् आरोचेसि. सत्त्बा

25 तस्स तर्न्" सेनासनम् सप्पायन् ति नत्या ,,ब्बिक्क्बु समनेन नाम सेनासने*^ सप्पाये सति लोलुप्पचारम् पबाय किन्चिद् एय यत्बालद्द्बम् परिब्बुन्जित्या सन्तुत्थेन समनधम्मम् कातुइः यत्तति, पोरानक- पन्दिता तिरच्च्बानयोनियम् निब्बत्तित्या अत्तनो यासे sukkbanikkbe

» Hd -bi, Cfc -biyaih * hd iyaro. » C* -väai, omitting pi. * Bd -a. * Bd oniits ma-. ' Y^d neva abhi-. ^ Bd उपकारइइअम्. ^ ब्द् पिन्दपातम् ; कथेत्वा

tesam hl näma (p 487,9o) pindakarii wanting in C' . * B(t adds tadä.

Bd omits vä. *^ Bd passidesaanti iti. *' sattbä wanting in C^'. *' Bd «iriauddhodano- ** C^ satthä in the place of p. a. e. ** C^» -ba-, Bd ko-

सम्पि - - दुतियम् ^* मनुस्सा नाहोसि wanting in Bd. i? g^ cassa. ^*

Bd -nara pi. " C** gatam. «^ Bd kinci bhikkhu. »' C* kilantesi. -tesi corr. to -toai, Brf kilamanto pi. *' Bd -yanca. '^ Bd omits tarn. ** C*» -nam, Bd -nä

3. महासुकजातक. (429.) 491

चुन्नम् खादन्त्लिपि' लोलुप्पचारम् पहाय सन्तुत्था मित्तधम्मैः अभिन्दित्रा अन्नत्थ न अगमिम्सु', त्यम्' कस्मा *पिन्दपातो परित्तो^ लाखो* ति सप्पायसेनासदम् paricc^jiti** यत्या तेन यचितो अतितम् आहरि :

अतिते हिमवन्ते गन्गातिरे ekasmiih उदुम्बरवने अनेकसतसहस्सा सुका^ वसिम्सु. तत्थ्*एको* सुकराजा अत्तदो 5 निवासरक्खस्स^ फलेसु ख्ल्नेसु यैइ नद् एव' अवसित्थम् होति अइब्कुरो पत्तम् तचो पपतिका* तैः खादित्वागन्- गाय पानियैः पिवित्वा paramaappicchasantuttho हुत्वा अन्- नत्थ न गच्छति. तस्स*^ अप्पिच्छसन्तुत्थभावगुनेन*^ सक्कभवनम् कम्पि. सक्को आवज्जमानो तर्न् दिस्वा tassa lo vTmaihsanatthath attano आनुभावेन तर्न् रुक्खम् सुक्खापेसि, रोक्खो क्बानोरोअत्तो हुत्वा छिद्दावच्छिद्दो*' वाते पहरन्ते '^ आकोतियमानो व " अत्थासि, तस्स छिद्देहि चुन्नानि निक्खमन्ति. सुकराजा तानि चुन्ननि खादित्वा Gafigäya पान्त्यर्ह् पिवित्वा अन्- नत्थ अगन्त्वा** वातातपैः अगनेत्वा उदुम्बरखानुमत्थके ^^ is nisidati ^'. Sakko tassa परमप्पिच्छभावम् iiatvä ^^इनित्त- धम्मगुनैः कथापेत्वा वरम् अस्स दत्वा उदुम्बरम् अम- तफलम् ^^ करित्वा आगमिस्सामिति'^ एको हैह्सराजा हुत्वा सुजथ् असुरकन्नैन् पुरतो कत्वा तैः न्दुम्बरवनैः गन्त्वा अविदारे एकस्स'^ रुक्खस्स साखाय निसिदित्वा तेन सद्धिम् कथैः ^o समुत्थापेन्तो'^ पथमम् गाथम् आह: 1. दुमो यदा होति फलापपन्नो

भुन्जन्ति नैः विहगा'^ सम्पतन्ता,

ख्ल्नन् ति नत्वान दुमर्ह् फलच्चये

दिसोदिसैः यन्ति ततो विहन्गइना ति. 20. ^^

तब्स्' अत्त्बो: सुकराजा रुक्खो iiäma यदा pbalaaampaiino होति तदा tarii साखतो साखम् सम्पतन्ता" विहन्गमा भुन्जन्ति, तर्न् पन'* खिनैः iiatvä फलानर्ह् अच्चये'^ ततो रुक्खतो दिसोदिसैः विहन्गमा गच्छन्तिति ".

' R<K attano niväsanaih rukkhe sukkhacunnam ca khantSpi. ''' B^ gamisu. * Bd adds pana. * hd paribhutto tarn. ^ Bd सवका. * ब्द् तत्र एको. ^ ब्द् निवासन-. C^ यइह्नेदेव, र्द् यदेव. C* पतिका, प्पतिका corr. to pa- patikä, Bd pappatikä. »° Bd paramapp-. '* Bd assa. ** C*» -variigu-. ^^ C^' -vacbi-. •* C** वातेन पहरन्तो, ब्द् वातेन परहन्तो. ** (** अको-, ब्द् अको - - विय. •• ब्द् अनाग्-. " ब्द् -खाउइके. " ब्द् -दि. »» ब्द् -तम्फ-. ^^ ह्द् ष्क. *^ ब्द् समुथ-. *' ब्द्/ विहन्गमा. *' Bd sampatatam va. ^* Bd omits pana. ^^ Bd paccayena. '* Bd disädisamägacchautiti.

492 '^- नयनिपित.

एवन् च पन तर्न्' वत्वा ततो' उय्योजेतुम् दोतियैः गा- त्बम् अह:

o. चर* चारिकम् लोहिततन्द रोआ चरि^, किर्न् त्वैः सव सोक्खदमम्हि^ झायसि, 6 तद् iihgha मैः^ ब्राहि यसन्तसन्निभ :

कस्मा सुव सोक्खदमम् न रिन्चसिति. 21.

तत्थ झायसि त्ल् क्लिह्कारना सुक्खक्बानुमत्त्बके^ झायन्तो पज्झायन्तो तित्थसि, iihghä 'ति चोदनत्थे निपातो, वसन्तसन्निभि हि तसन्तकाले वनसन्दो सकगनसमाकिन्नो विय निलोभासो होति, तेन तर्न् vaaantaaannlbbä 'ति 10 आलपत्ज्, न रिन्चसिति न छद्देसि.

अथ दम् सुकराजा^ „अहर्ह् हैह्स अत्तनो katafinü- कतवेदिताय इमैः रुक्खैः * न जहामिति*' वत्वा द्वे गा- tbÄ अभासि:

8. ये वे*° सक्बिनम् सक्बारो भवन्ति 15 पानच्चये सुखदुक्खेसु हैब्स

kblnaib akhlnan ti na tarn jahanti Santo sataih dbammam अनुस्सरन्ता. 22. 4. सो *हम् सतैन् अन्नतरो *स्मि बैह्स, नाति च इने बोति सखा च रोक्क्बो, 20 तैः n* उस्सहे जिविकत्त्बो*^ पबातुइः

क्बिनन् ति नत्वान, न h* एस धम्मो'^ ति. 23.

तत्थ ये वे" सक्बिनम् सक्बारो ब्बवन्तिति ये सबायानम् सबाया बोन्ति, क्बिनैः अखिनन् ति पन्दिता नाम अत्तनो सबयम् ^^ ब्बोगपरिक्खयेन पि क्बिनम् पि अक्बिनम् पि न जहन्ति, सतैः धओइममनुस्सरद्ता ति 25 पन्दितानैः पवेनिम्*^ अनुस्सरमाना, हाति च मे ति बर्ह्सराज अयैः र्तिक्क्बो sampfyäyanattbena मय्हैः नाति च '* सबचिन्नचरनताय ^^ सखा च, जिवि- कत्त्बोज्^^ ति तर्न् अबैः जिविकाय*" अत्त्बिको हुत्वा पहातुम् न सक्कोमि.

सक्को तस्स कत्बम्'^ सुत्वा तुत्थो पसैह्सित्वा वरम् दातुकामो द्वे गाथा अब्बासि:

* Ed omits tarn. ' Bd adds narh. * C* varaih, Bd caraih, P/ vara. * so C**; Bd pari. ^ sukba dukkba-, B<i snva sukkbam-, B/sukha sukkba-, C^ suva dukkba- corr. sto -sokkba-. * C^'« ma, Bdf omit mam. "^ Bd -kbänuke. * B^ Suva-. » C*«omit rukkbam. >o Bd ce, Bf a. " B«?/ jivitattho. >^ Bd/na so saddbammo. *• Bd ce. ** C* -ya, Bd sabäyassa. '* C*« pame-. *• kbi- nam ca wanting in C . ^^ Bd samäcinnacaranakäya, C sahacinnäcinnatäya.

*8 C^ -tthe, Bd -tat^bo. " Bd .täya. »^ ß^ vacanam.

3. Mahäsuk^ätaka (429.) 493

5. Sädhu sakkhi kataih* hoti metti samsati' santbavo,

सच्* एतैः' धरोमैः रोचेसि पासैब्सो* सि^ विजानतैः. 24.

6. सोतेसुव वरैः दम्मि पत्तयान विहन्गम, (Gfr. p. 495.) वरैः वरस्स वक्कन्ग* यैः किन्चि maflas* इच्छसिति. 25.

Tattha sädhü ti sampahajbsanaih ^, sakkhi kataib* hoti metti aam- ft sati* santbavo ti Rakbfbbävoca मेत्ति र'® pariaamajjbe सन्थवो ऽति** yarii p* etaiii*' कतम्*' साधु होति लत्थकम् भद्दकम्'^ एव, सचेतनि धम्- मन् ति सचे etarii*^ मेत्तिधम्मम् , विजाउअतन् ति एवैः सन्त्^** विन्नानैः पसम्सितब्बयुत्तको सिति अत्थो, सो ते ति सो 'harii '^ tuyharii, वरस्सा \i iccha, manasicchaaiti yaifa kinci मनसा इच्छसि सब्बैः tarii ददामि ते ति. 10

तर्न् सुत्वा सुकराजा '^ वररो वरन्तो ** सत्तमैः गा- थैद् अह:

7. वरैः चे रोए हम्स तुवम् ददेय्य अयम् रुक्खो पुनर् आयुइः'^ लभेथ,

सो साखवा फलिमा सम्विराल्हो इअ

मधत्थिको'* तित्थत सोभमानो ति. 26.

तत्थ साखवा ति साखासम्पन्नो, फलिमा ति फलिरिथि साखहि उपेतो, «aiiiTirüIho ति समन्ततो विराल्हपत्तो tarunapattasaibchaiiiio हुत्वा, मधत्- थिको'^ ति सइह्विज्जमानमधुरफलेसु पक्खित्तमधु^' विय, मधुरफलो हत्वा ति अत्थो. 90

अथ्* अस्स सक्को वरम् ददमानो अत्थमैः गाथम् आह:

8. तर्न् पस्स सम्म फलिरोअम्'^ उजारम्, सभा'^ व ते होतु उदुम्बरेन,

सो साखवा फलिमा सम्विराल्हो

मधत्थिको तित्थतु सोभमानो ति. 27. 93

तत्थ सभा'* व ते होतु उदुम्बरेना 'ति तव उदुम्बरेन सद्- धिम् सह एकतो व'^ वासो होत.

* ब्द् सखि वरम्. » häf सइब्गति. » C** न. * ब्द् प-, B/ पियम्सो. * ब्द् पि, Qk« ओमित् सि. * ब्द् वन्क्कग. ^ -उम्, ब्द् सम्पपासनम्. ^ B^ सखिगतम्.

* Bd saibgati. *<> Bd omits me - ca. *^ C^ adds ta, and C* tarn. '^ Bd mitta. i'Bd omits ka-. Bd laddhakaih bhattakam. ^^ Bd evaih. ** Bd -to. ^^ Bd ahaih. ^* Bd auva-. ** Bd ganhanto '<> Bd pana assu. " Bdf madhuttiko. " C^ madhitth-, Bd madhutti-. " Bd makkhikamadhu. ^** Bd समा-, C* सम्प-. '^ Bdf सहा. ^* ब्द् सहा. '^ C^» ओमित् व.

494 IX. नवनिपात.

एवन् च पन वत्वा तर्न्* attabhfivaih विजहित्वा अत्तनो च सुजाय च आनुभावम् दस्सेत्वा गन्गतो' हत्थेन उदकम् ग- हेत्वा उदुम्बरखानकम् पहरि', तावद् एव साखाव्त्तप- सम्पद्दो madhoi^phalo रुक्खो अत्थहित्वा मुन्द-मनिपब्बतो 5 विय विलाससर्न्पन्नो^ अत्थासि. सुकराजा^ तर्न् दिस्वा सोमनस्- सप्पत्तो सक्कस्स थुतिम् करोन्तो नवमम् गाथम् आह: 9. एवम् सक्क सुखि होहि सह सब्बेहि इआआतिभि (Cfr. p. 495.) यथाहइन् अज्ज सुखितो दिस्वान फलितम् दुमन् ति. 28. सक्को* तस्स varaiii दत्वा उदुम्बरम् अरोअतफलम् कत्वा 10 सद्धिम् सुजाताय अत्तनो थानम् एव गतो.

तर्न् अत्त्बनि दिपयमाना ओसाने^ अब्बिसम्बुद्धगात्बा थपिता*:

10. सुवस्स च यरम् दत्रा कत्वान सप्बलम् दुमम् (Cfr. p. 495.)

पक्कामि सब भरियाय देयानम् नन्दनम् यनन् ति. 29.

सत्था इमम् देसनम्* आहरित्या „एयम् भिक्खु पोरानकपन्दिता

15 तिरच्च्बानयोनियम् निब्बत्तित्यापि निल्लोलुप्पा^* अबेसुम्, त्यम्*' कस्मा

एयरापे सासने pabb^jityä लोलुप्पचरम् चरसि, गच्छ तत्थ्* एय

यसा*'** *ति कम्मत्थादम् अस्स कथेत्या जातकम् समोधानेसि (सो

ब्बिक्खु तत्थ गओत्या यिपस्सन्तो अरबत्तम् पापुनि): „तदा सक्को

अनुरुद्धो अबोसि, सुकराजा^* अबम् एया** *ति. मबासुकजातकम् '^

20 4. चुल्लसुकजातक.

सन्ति रुक्खा ति. इदम् सत्था जेतयने^*^ यिबरन्तो वे- रन्जकन्दम् आरब्ब्ब कत्बेसि. सत्थरि हि'^ वेरन्जायम् यस्सम् यसित्या अनुपुब्बेन सायत्थिम् अनुप्पत्ते भिक्खा dhammaaabhäyam कत्बम् samutthäpesuiii : „आयुसो, तथागतो खत्तियसुक्बुरोआलो बुद्द्ब- S5 सुक्बुमालो मबन्तेद इद्द्बानुभायेन समन्नागतो पि'^ Veraqjena *' ब्राब्मनेद निरोअन्तितो तेमासम् यसओतो मारायत्तदयसेन *^ तस्स सन्- तिका'* एकदियसम् पि भिक्खम् अलब्बित्या लोलुप्पचरम् पबाय तेमासम् पत्थमालकपित्थोदकेन'' यापेन्तो अन्नत्त्ब न अगमासि, अबो तत्बा-

» €*• ओरैत् तैः. ^ ह्द् गैल्गा-. » hd parihari. * so ; C* vilapanto, vilapatto, B^ kbinasasamparino. ^ Bd 8[,uva-. * Bd adds pi. "^ hd -nena. ^ hd अभासि. * ह्द् धम्मदे-. ^^ ह्द् निप्पत्तापि. ^^ ब्द् अलोलुपचारा. ^' Bd adds pana. *' B<* vasälii. ** B<i suva - - pana. '* B<2 -suva - - tatiyaiii. *• B<I sä- vatthiyarii. '^ Bd omits hi. " C*« ti. »» veranca. «^ Qk* -vaddha-, Bd -vatta-. " Bd -ke. " C^* -पालका-, ब्द् पथमालकेन पिथो-, B' पत्तमालकेन.

4. चल्लसुकजातक. (130.) 495

गतानम् अप्पिच्छसद्तुत्थब्बावो** ति. सत्त्ब आगन्त्वा „काय दु *त्थ भिक्खवे एतरबि कैबाय सन्निसिन्ना'* ति पुच्च्बित्वा „इमाय दाम** हि युत्ते „अनच्च्बरिजम् भिक्क्बये तथागतस्स इदानि लोल्न्प्प- चारपबानम् योव्पुब्बे तिरच्च्बानयोनियम् निब्बत्तो पि लोलुप्पचारम् पबासिति'*' वत्वा atftam अहरि. Sabbaifa' यत्थुम् हेत्थाकत्बितओइया- 5 मेन्' एव^ तित्त्बारेतब्बम् :

1. सन्ति रुक्खा हरितपत्ता दुमा नेकफला बहा, कस्मा दु 5उक्खे कोलापे^ साकस्स^ निरतो मनो. 30.

2. फल्' अस्स उपभुन्जिम्ह नेकवस्सगने^ बहा,

अफलनि पि विदित्वान व^ मेत्ति यत्बा पुरे. 31. 10

8. सुक्खन् चरुक्खम्* कोलापैः'*' ओपत्तरो^* अफलम् duuiaih ओहाय सकुना यन्ति, किर्न् दोसम् पस्ससे'* दिज. 32.

4. ये फलत्था सम्ब्बजौति अफलो ति जबन्ति नैः, अत्तत्थपन्ना दुम्मेधा ते होन्ति पक्खपातिनो. 33.

5. Sädhu sakkbi katam hoti mittaiii samsati santbavo, i*^ sac* etaih dhammam rocesi päsamso si*' vijäoatain. 34.

6. सो ते सुव वरम् दम्मि पत्तयान विहन्गम,

varam varassu vakkanga yaib kiiici manas' icchasi. 35.

7. अपि नाम नम् पस्सेमु'^ सपत्तैआ सफलम् dumaiii, दलिद्दो व Didbiih लद्धा'^ ओअन्देय्य्" आहम्^* पुनप्पुनम्. 36. 20

8. ततो अमतम् आदाय अभिसिन्चि महिरुहम्,

तस्स साक्बा यिराहिम्सु ^^ सितच्च्बाया मनोरमा. 37.

9. एवम् सक्क सख्ल् बोहि सह सब्बेहि नातिभि यथाहइन् अज्ज सुक्बितो दिस्वान सफलम् dumaiii. 38.

10. सुयस्स च यरम् दत्या^^ कत्यान सफलम् दुमम् 95

पक्कामि सह ब्बरियाय देयानम् नन्दनम् यनन् ति. 39.

पन्हपतिपन्ह्&पि '• पुरिमनयेन्' एव वेदितब्बा*'*, अनुत्तानपदमत्तम् एव** वन्नय्ल्स्साम: हरितपत्ता ति मिअपन्नसन्र्हन्ना*', कोलापे ति वाते पहरैइते

* Ed omits yo. ' Bd -siiitl. * Bd adds pi. * Bd purimanayeDeva, supra p. 491. * B<i कोथापे. Brf/ सुवस्स. ^ Brf/ -गुने. » B<»/ च. » C*« -afica. »0 ब्द् -ला- ब्द् -त्त. »» C*» mannaae. •» ब्द् पि. »* ब्द् अपि नाम maiiarii passeiDQ, C^'* अपि नाम नम् पन पस्से. ^^ ब्द्/ -0. *^ ब्द् नन्देय्यौअम्. «7 ब्द् व्ल्राल्हस्स. ब्द् वचनम् सुत्वा. »• Bd altho pi. Bd -0. Bd -padameva pana ** Bd nilapatta-.

496 iX. नवनिपत.

äkotitasaddaiii विय* मुन्चमाने' निस्सारे, सुकस्सा' 'ति आयएमतो सुकराजस्स' कस्मा एररापे रुक्क्बे मनो निरतो, phalaasä' 'ti phalam assa' rukkbassa, itekavaasagane ti aneke vassagane bahu ti samäiie पि अनेकसते न द्वे तयो अथ खो बहा, vjditväiiä 'ति हम्गराज idäiii अम्हाकर्ह् imam rukkbaiii apba- 5 laih vidiev&pj^ यथा पुरे etcfiia सद्द्बिम् मेत्ति^, तैआ हि^ मयैब् न bhiiidäma, मेत्तिर्ह् ब्बिन्दन्ता हि अनरिया अएअप्परिसा नम बोन्तिति पकासेन्तो एवनि आह, opattan ti avapattarii nippattaiii patitapattaiii, kirn dosaih passasiti अआने सकुना etarii ओबाय aiiiiattba गच्च्बरिति, त्वैति एवम्गमने ^ kiiii नाम (tosarii pasBaafti*, ये फलत्त्बा ति ये pakkhiiio फलत्त्बाय प्बलकारना सथ्-

10 भजैइति उपगच्च्बन्ति, जबन्ति नन् ति अफलो ति ओअत्वा एतैब्'^ जबन्ति, अत्- तत्त्बपनाआ** ति अत्तनो अत्थाय पआना, pararii *' अनोलोकेत्वा अत्तनि येव त्बिता** एतेसैः** पनआ ति अत्तत्त्बपन्ना '^, पक्क्बपातिनो ति ते अत्तनो येव vaddhirii^* पच्चासिम्समाना मित्तपक्क्बम् पातेन्ति नासेन्त्त्ति पक्क्बपातिनो नाम बोन्ति, अत्तपक्खे येव पतन्तिति पि^'^ पक्क्बपातिनो, अपि नाम नन् ति हम्-

15 सराज सचे मम मनोरथो^® 'तिप्पज्जोय्य्^ तया वा** दिन्नो वरो सम्पज्जेय्य अपि नाम अहर्ब् इमम् रक्क्बम् सपत्तम् सप्बलम् पुन पस्सेय्यम्, ततो दलिद्दो nidliim लब्बित्वा व पुनप्पुनम् '^ एतम् अभिनन्देय्यम्^* दिस्वा दिस्वा^' च*' पमोदेय्यम्'^ ति'^, अमतमादाया^^ 'ति अत्तनो आनुभावे'^ त्बितो Gangodakarii गबेत्वा, इमस्मिनि जातके इमाया सद्द्बिम् द्वे अब्बिसम्बद्द्बगात्बा होन्ति.

90 सत्था इमम् देसनम् '^ अहरित्ता जातकम् समोधानेसि : „तदा

सक्को अनुरुद्धो अहोसि, सुकर्^'आ'^ अहम् एवा** W, चुल्लसुक- जातकम्'^.

5. हारितजातक.

सुतम् मेतम् महाब्रह्मे ति. इदम् सत्था जेतयने 95 यिहरन्तो ukkhanthiiabhikkhum आरब्भ कथेसि. तर्न् बि ^' भिक्ल्दिउम् एकम् अलम्कतमातुगामम्'' दिस्ता उक्कन्थितम् दिघलोम- नखकेसम् '^ तिब्भमितुकामम् आचरियुपज्झायेहि अरुचिया^* आनितम् सत्था ,,सच्चैः किर त्वम् उक्कन्थितो ^^ *' ति पुच्छित्वा ,,सच्चम् भन्ते** ति ^^ „किम्कारना** ति ,,अलम्कतमातुगामम् दिस्वा किलेसयसेन भन्ते"

' Bd akoteiiasaddam. ' Bd विज्जमाने. ब्द् गुव-. * ब्द् प्बलज्जसआ. ब्द् अज्जस्स. ^ C^ अद्द्स् याव मेत्ति. ' ब्द् कम्बि. " ब्द् एतम्-. ' ह्द् सम्पस्सऐ. >o ब्द् एवम्. »» ब्द् अत्थत्थपसा. " C** पारर. ब्द् अत्तनो येव थिता. " C* tesaiii. ** ब्द् attbattbapaniiä. *• ब्द् वुद्बा. " Bd omits pi. " Bd mano. " Bd omits vä. ^*o Bd puua. *^ ßd -yyanti. " Bd only one दिस्वा. " ब्द् व. ** C^ खोमादेय्यन्, C* चोदेय्यन्, ब्द् पमोदेय्य. ** ब्द् ओमित्स् ति. '* Qk» अमतप्बलमादाया. '^ ब्द् -एन ^^ ब्द् धम्मदे-. '■'^ ब्द् गुवराजा pana. -'^ Bd culasuva - - catuttbam. »* Bd tafihi. »* Bd -taiii mä-. ^^ ^d digbakeaa- nakbalomaiii. >* B^ adds va. ^^ Bd adds si. '^ Bd adds vntte.

f>. हारितजातक. (431.) 497

ti Yutte „bhikkhu kileso Dsma gunaviddhamsako निरस्सादो' निरये निब्बत्तापेति, एस पन किलेसो किम्करना tarn' na kilamessaii'', na bi Sinerum पहरित्वा* बरनरातो पुरानपन्नस्स l%ज्जति, इमम् बि किले- सम् निस्साय बोद्बिनानस्सनुपदम् '^ चरमाना पन्चाब्बिन्नाअतिब- समपत्तिलाब्बिनो ' यिसुद्द्बमबापुरि82i>पि सतिम् उपत्त्बपेतुम् ^ असक्कोन्ता 5 ज्बानैद् अन्तरद्बापेसुन्'* ति यत्रा अतितम् आबरि:

Atlte बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो एकस्मिम् निगमे असितिकोतिविभवे ब्राह्मन- कुले निब्बत्ति} कद्चनछविताय तस्स^ हरित्तचकमारो ति' Dämarii करिम्स. सो वयप्पत्तो तक्कसिलाय'" उग्गहितसिप्पो 10 kQtambam सन्थपेत्वा लुआतापितुद्नम् अच्चयेन धनविलोकनम् कत्वा „द्बनम् एव पन्नायतिय् धनस्स उप्पादओअका^* न पन्नायन्ति, मयापि मरपमुखे चप्नविचुन्नेन भवितब्बन्*' ति मरनब्बयभितो महादादम् दत्वा हिमवन्तम् पविसित्वा ^' पब्बजित्वा सत्तमे दिवसे अब्बिनाआ*' च समापत्तियो ca nib- is बत्तेत्वा तत्थ चिरम् वदमालप्बलाहारो** यापेत्वा लोनम्- बिलसेवनत्त्बम्'^ पब्बता ओतरित्वा अनुपुब्बेन Bäränasiih पत्वा राजुय्याने वसित्वा पुनदिवसे बारानसियम् भिक्खाय चरन्तो राजद्वारैन् सम्पापोनि. राजा तर्न् दिस्वा पसन्नचित्तो पक्कोसापेत्वा समुस्सितसेतच्छत्ते राजपल्लम्के निसिदापेत्वा सो नानग्गरसभोजनम् भोजेत्वा अनुमोदनावसाने atirekataraiii पसिदित्वा „कबम् भन्ते गच्च्बथा'^ *ति पुच्च्बित्वा „वस्सा- वसनत्त्बानम् उपद्बारेम महाराजा^' *ति वोत्ते „साद्बु भन्ते" ति ब्बुत्तपातरासो तर्न् आदाय उय्यानम् गन्त्वा तस्स** तत्थ रत्तित्थानदिवात्त्बानादिनि कारेत्वा'^ उय्यानपालम् परिचारिकम् ^^ कत्वा दत्वा '^ वन्दित्वा निक्खमि. महासत्तो ततो पत्थाय निबद्धम् राजगेहे'* भुन्जन्तो द्वादस वस्सानि तत्थ^^ वसि. अथ्* एकदिवसम् राजा पच्चन्तम् कुपितम् वापसमेतम् गच्-

1 Bd appaaädo. ' Bd omitB tarn. * B^ kilamissasiti, C^ kilesamesBati. * Bd samhäretäva, samhäretvä. * B* -fiäiiäuäya anu-. Bd panca a-. ' Bd upatbS-. ^ B(I raasa. * B<t tissa. ^^ B<1 -silam gantvä. ^' B<i upadakä. ^^

it

Bd adds isipappajjam. >* Bd panca abhinnäyo. ^* Bd omits vana. *' Bd -iiattbäya. ^* Bd omits tassa. >^ Bd -नाउइ कारापेत्वा. >^ ब्द् ओमित्स् दत्वा. ब्द् raöno ge-. *^ C^ Bd omit ta-.

Jatftka. III. 32

498 I^- नवनिपात.

छन्तो ,,अम्हाकम् पुन्नक्खेत्तम् इना पमज्जिति'' महासत्तम् देविया निय्यादेत्वा अगमासि. ततो पत्थाय महासत्तम् सहत्था परिविसति. अथ्* एकदिवसर्ह् भोजनम् सम्- पादेत्वा तस्मिम् चिरायमाने गन्धोदकेन नहात्वा सन्हम् 5 मत्तसातकम्* निवासेत्वा सिहपन्जरम् विवरापेत्वा सरिरम्* वातम् पहरापेउति मुत्थिमन्चके' निपज्जि. महासत्तो पि* दिवातरम् सुनिवत्थो सुपारोतो भिक्क्बाभाजनम् आदाय आका- सेनागन्त्वा सिहपन्जरम् सम्पापुनि^. देविया तस्स वाकचिर- सद्दम् सत्वा वेगेन उत्थहन्तिया मत्तसातको भस्सि. म-

10 हासत्तस्स विसभागारम्मनैः चक्खुम् पतिहन्न्ल्, अथ्* अस्स अनेकवस्सकोतिसतसहस्सकालब्भन्तरे * दिवुत्थकिलेसो ^ क- रन्दके सयितआस्ल्विसो विय उत्थहित्वा झानैः अन्तरधापेसि. सो सतिम् उपत्थपेतोइः असक्कोद्तो गन्त्वा देविम्^ हत्थे गन्हि» तावद् एव säDiih परिक्खिपिम्सु. सो ताय saddhiih लोकधम्-

13 मैः सेवित्वा भुन्जित्वा उय्यानम् गन्त्वा ततो पत्थाय देव- सिकम् तथ्' एव अकासि. तस्स ताय सद्धिम् लोकधम्म* पतिसेवनम्** सकलनगरे पाकतम् जातैब्. अरोअच्चा ,,हारित- तापसो'^ एवम् अकासिति^' रन्नो पन्नम् pahiniihsu. राजा „मम्** भिन्दित्न्कामा एवम् वदन्तिति'* असद्दहित्वा पच्चन्तम्

90 वापसमेत्वा बारानसिम्*' पच्चागन्त्वा नगरम् पदक्खिनम् कत्वा देविया सन्तिकम् गन्त्वा ^,सच्चैः किर मम अय्यो हारिततापसो ^' तया सद्धिम् लोकधम्मम् पतिसेविति**** पोच्- छि. ^,सच्चम् देवा'' 'ति. सो तस्सापि असद्दहित्वा ^^तम् एव पुच्छिस्सामिति^^*' उय्यानम् गन्त्वा वन्दित्वा एकमन्तम् निसिदित्वा

95 tarn pncchanto pathamam gätham äha:

1. Sutaiii m' एतम् ** महाब्रह्मे : कामे भुन्जति हारितो", कच्च्* एतैः वचनम् तुच्च्बम्, कच्चि सुद्धो इरियसिति '^. 41.

तत्थ कच्चेतौ ति कच्चि एतैः उआरितो कामे पइइभुन्जतिति अम्हेहि सुत- तचनैः तुच्छैः अभातम्, कच्चि tvaiii सुद्धो इरियसि विहरसिति.

1 Bd matha-. * Bd -re. ' b^ khuddakamaöjuke. * Bd omits pi. * Bd omits sam. « Bd .fcäle abbh-. ' Bd nivatta-. * Bd deviyä. » all three MSS. -dhammara-, Bd -pati- ^^ Bd haritacatäpaso ^ana. ** Bd tarn. " C -siyaib, Bd -81. " Bd haritaca-. '* l-d patisevatiti. »« Bd patipu-. " Bd/ ßutametaib. »T Bd ha-. »« C^» iriyya-, Bd iriy^..

5. हारितजातक. (431.) 499

सो चिन्तेसि: „अयम् राजा 'नाहम् परिभुन्जामिति* वुत्ते पि मम सद्दहिस्सत्* एव, imasmiih पओअ* लोके सच्चसदिसि^ प- तित्था नाम n* अत्थि, उज्झितसच्चा' हिबोधितले^ निसिदित्वा bodhiih पापुनितुम् न सक्कोन्ति, मया सच्चम् एव कथेतम् वत्ततिति^^ बोधिसत्तस्स हि एकच्चेस्न्^ थानेसु* पानातिपातो^ पि^ अदिन्ना- 5 दानम् पि' मिच्छाचारो पि^ सुरापानम्*^ पि होति येव, अत्थ- भन्जकविसम्वादम्** पन" पुरक्खत्वा इनुसावादो नाम न होसि^% तस्मा सो सच्चम् एव कथेन्तो दुतियम् गाथम् आह: 9. £वम् एतैः^^ महाराज यथा ते वचनम् सुतैः,

kummagge patipanno *smi mohaneyyesu mocchito ti. 42. lo

तत्थ मोहनेय्येसु 'ति कामगुनेसु, कामगुनेसु हि लोको मुय्हति^^, ते च'* लोकम् moheiiti*^, तस्मा मोहओएय्या ति वुच्चैइति.

तर्न् सुत्वा राजा ततियम् गाथम् आह:

3. Ädu*^ पन्ना किमत्थिका*' निपुना साधुचिन्तनि '^

याव'* उप्पतितम् रागैः किम्मनो न विनोदये ति. 43. i5

तत्थ आदा''^ 'ति iiipätOi इदम् वात्तम् होति: भन्ते गिलान9स नाम^^ hhesigjaiii पिपासितस्स *^ päinyarii पतिसरनर '^*f तुम्हाकैः पन्' एसा निपुना sädhüiiaih'^ अत्थानम्'* चिन्तनि-^ पन्ना किमतिहिया^^ या'* पुन" उप्पतितम् रागैः kiihraano न विनोदये ति kiihcittam पि'^ नाम विनोदेतुथ् निसक्खिति.

अथ्' अस्स किलेसबलम् दस्सेन्तो हारितो चतुत्थम् गा- 20 थम् आह:

4. चत्तारो ऽमे महाराज लोके अतिबला^' भुसा

रागो दोसो मदो मोहो यत्थ पन्ना न गाधतिति. 44.

1 Bd omits pana. ' £d -sä. ^ Bd uccita-. * £<2 bodbimüle. ' Bd -cce. * Vd omits था-. ^ ब्द् -ता. ^ ब्द् ओमित्स् पि. * ब्द् दाना कामेसु. '^ ह्द् सुरा- merayama^Japänaib. '* ब्द् अत्थब्बेदकविसम्वादनम्. ^^ Bd omits pana. *' Bd hoti. ^* Bd evam. *^ Bd lokä muybanti. '* Bd omits ca. *^ Bd mu- yhanti. »»Bö/a-. »» Bd kimittiyo, -itthiyo, B/ किमत्तिया. *<> B<* -ना. '* ब्द्/ याय. ** ब्द् ओमित्स् नाम. '* C^* पिपातितस्स. ^* ब्द् बेसज्जम् pafissa- रनम् उदकम् पिपासितस्स पतिस्सरइइअइब्. '^ ब्द् गाधुनैः. '* C^ ब्द् अत्त्स्नैः. «'• ब्द् न, चिन्तन. " C* तिमत्ल्हिया, तिमत्थितिया, Bd kimattiyo. " C** pana, Bd omits puna. '^ C*» kiracitto, Bd ki cittam, omitting pi. ** Bd/ .pha]ä.

32*

500 1^- NAvanfpäU.

तत्त्ब यत्था 'ति येसु परियत्थादप्पतुर ^ महोघे^ पतिता' विय पन्ना गाधम् पतित्थैब् न लभति.

Taiii सुत्वा राजा पन्चमैः गाथैन् आह:

5. अरहैः* स्त्लसरोपन्नो सुद्धो चरति हारितो

5 निएधावि पन्दितो c* एव, इति दो सम्मतो भवन् ति. 45.

तत्थ इति नो सम्मतो ति एवम् अम्हाकम् सम्मतो सम्ब्बवितो* bbavaiii '.

ततो हारितो छत्थम्* गाथम् आह:

6. मेधाविनम्^ पि हिम्सन्ति इसिम्^ धम्मगुने रतम्

10 वितक्का* पापका*^ राज सोभा रागापसम्हिता " ति. 46.

तत्त्ब सुब्बा ति स्न्ब्बनिमित्तगहनेन पवत्ता.

अथ नम् किलेसप्पहाने ^' उस्साहेन्तो " राजा सत्तमम् गाथैन् आह:

7. उप्पन्न्^ आयम् सरिरजो

15 रागो वन्नविदासनो tava^S

तर्न् पजह, भद्दम् अत्थु ते, बह्न्न्न्* आसि " मेधावि सम्मतो ति. 47.

तत्त्ब वन्नविदासनो^* ति तव सैइरवन्नस्स च गनवन्नस्स च vidösano, बहुन्नासिति बबुन्नम् असि'^ मेद्बाविति सम्मतो ति.

20 ततो महासत्तो satiih पतिलभित्वा कामेसु आदिदवम्

सल्लक्खेत्वा अत्थमम् गाथम् आह:

8. ते अन्धकरने *" कामे बहुदक्खे महाविसे

तेसम् नआलम् गवेसिस्सम्, checchatii " रागम् सबन्धनन् '"

ति. 48.

तत्थ अन्धकरने'* ति paniiäcakkhuvinäsanato अन्द्बकरे*', बब-

^^ दुक्क्बे" ति एत्त्ब अप्पसादा कामा ति आदिनि सुत्तानि आबरित्वा तेसम् बबुदक्क्बता

दस्सेतब्बा, मबाव्त्से ति सम्पयुत्तकिलेसविसस्स c' एव'^ विपाकविसस्स'^ च'*

मबन्तताय मबाविसे, तेसैः मालन् ति ते वुत्तप्पकारे कामे पबात्न्म् तेसम् '^

» Bd -nampa-. » B<« -o. « Bdf -bä. * Bd omits sambb-. » Bd -vantt. Bd cbatbamaib. ^ C*« -vi-. « Bd iti. » C*» -o, Bd -a. »« -a. " Bd रागु- पसद्दिता, B/ *उपसन्बिता. ^* ब्द् -पबारेन. '* ब्द् उसाबम् करोन्तो. ^* C^ तच. " ब्द् बाबुधापि, Bf बबुनापि. " C** i

m

अद्द् तवन्. '^ ओ आसि, ब्द् ब-

हुनापित्ल् बबुना अपि. »* ब्द्/ -का-. » C* B^T च्बेज्जम्. " C*« -ना. " ब्द् -का-. " अन्द्बककरे, ब्द् अन्द्बब्बावकरे. " C*« -o. '* C^ -कुए- सस्स चेव, ब्द् -लेसविसयस्स, ओमित्तिन्ग् चेव. ** ब्द् विपाकस्स. '* C^ ओमित् च.

6. Padakusalamapavi^ätaka. (432.) 501

मालम् gavesisaam* पर्ज्येसिअसामि ' , किम् पन tesaiii' निआलओ ति: अयोनिसो- मनसिकारोइ छेच्च्बम्* र्स्गम् सबन्द्बनन् ति mahär^a fdän* एव पन्नाक्बग्गेन पबरित्वि सुब्बनिम्ल्त्तबन्धनेन सबन्धनैः ^ रागैः छिन्दिस्सामिति.

इदन् च पन वत्वा „महाराज ओकासैब् ताव मे करोहिति" 5 ओकासम् कारेत्वा पन्नसालैः पविसित्वा कसिनमन्दलम् ओलोकेत्वा पुन झानम्* उप्पादेत्वा पन्नसालतो निक्खम्म^ आकासे पल्- लैह्केन निसिदित्वा रन्नो धम्मम् देसेत्वा ^य्महाराज, अहम् अत्थाने^ वत्थकारना* महाजदमज्झे गरहप्पत्तो, अप्प- मत्तो होहिय् पन दानि अहम् अनित्थिगन्धवदसन्दम् एव 10 गमिस्सामिति" रन्नो रोदन्तस्स परिदेवन्तस्स हिमवन्तम् एव'^ गन्त्वा अपरिहिनज्झानो ब्रह्मलोकापगो अहोसि.

सत्था तर्न् कारनम् नत्या**

9. इदम् यत्वान हारितो ^^ इसि सच्चपरक्कमो (Alwis, निर्रानइअइ.) कामरागम् yirfgetvä ब्रह्मलोकापगो अहा ति 49. 15

अभिसम्बुद्धो हुत्वा इमम् गाथम् " यत्या सच्चानि पकासेत्या जात- कम् समोधानेसि (सच्चपरियोसाने उक्कन्थितभिक्खु अरहत्ते पतित्- थहि): „तदा राजा Änando अहोसि, हारितो पन** अहम् एया** *ति. हारितजातकम् *^.

20

6. पदकुसलमानवजातक.

बहुस्सुतन् ति. इदम् सत्था जेतयने यिबरन्तो एकम् दारकम् आरब्भ कथेसि. सो किर सायत्थियम् कुतुम्बियपुत्तो *' सत्तयस्सकाले येय पदकुसलो अहोसि. अथ्* अस्स पित „इमम् यि- मम्सिस्सामिति'* तस्स अजानन्तस्स्* एय मित्तघरम् ^^ अगमासि. सो पितु गतत्त्बानम् अपुच्छित्या य *" तस्स पदानुसारेद गन्त्या पितु*' सन्- 25 तिके अत्थासि. अथ नम् पिता एकदियसम् पच्छि^° „तात त्यम् मयि तर्न्" %जानापेत्या गते पि कथम्" मम गतत्त्बानम्'* जानासिति".

1 Bd .sissämiti. > Bd omits pa-. * C^« panesam. ^ C^ hd cbejjaib. > Bd -nimittamattena sampandbam. * Bd nath^bä-. ^ B^ -mitvä. ^ B' imasmiih tbäne. * fid vutta-. Bd -taih, omitting eva. *' Bd omits natvä. *' Bd biriko. *> Bd idam in the place of i. g. ^* Bd बरितचतापसो. ^^ B/ हरित- ci^ä-, ब्द् बरिकचजा - - पन्चमम्. ^^ B<i -बिक-. '^ B^ पिता-. ** Bd ca. »» Ck* omit pitu. " C*« paccbit?ä. " Bd tvarii. " Bd omits ka-. Bd vasanathänam ki.

502 IX- NavanipÄta.

„ताइअ^ पदम् ते सन्\jäDäini', पदकुसलो अहन्** ति. अथ्' अस्स ति- मम्सनत्थाय पिता भुत्तपातरासो घरा निक्खइनित्ता अनन्तरपति- विस्सकघरम् ' गन्त्रा ततो दुतियम्* पविसित्वा ततियघरा निक्ख- मित्या' पुन अत्तनो घरद्यारम् ^ आगन्त्वा ततो उत्तरद्यारम् गन्त्रा 5 द्यारेन निक्खमित्या नगरम् यामम् करोन्तो जेतयनम्* गन्त्या^ सत्थारम् यन्दित्या धम्मम् सुनन्तो निसिदि. दारको „l^&l^ftm ™® पिता** ति पुच्छित्या „न जानामा^** *ति युत्ते* तस्स पदानुसारेन अनन्- तरपतियिस्सकघरम्^^ आदिम् कत्य पितु गतत्त्बाओअमग्गेन्* एय^' जेतयनम् गन्त्या सत्थारम् यन्दित्या पितु सन्तिके अत्थासि, पितरा

10 च^* „कथम् तात रोअम इधागतभायआइ अन्नासिति** पुत्त्बो „पदानि " sa^jänityä पदानुसारेन आगतो *म्हिति** आह. सत्था »ष्किम् कथेसि उपासका** हि पुच्छित्या „भन्ते अयम् दारको पदकुसलो, अहम् ^* इमम् यिमम्सन्तो इमिना नाम उपायेन आगतो, अयम् पि मम् गेहे अदिस्या मम पदानुसारेन्* एय^^ आगतो** ति युत्ते „अनच्छरियम् उपा-

15 सक भामियम् पदस^'आननम् " , पोरानकपन्दिता आकासे *^ पदम् सन्जानिम्सा** ति यत्या तेन याचितो अतितम् आबरि :

Atlte बारानसियम् ब्रह्मदत्ते रज्जैब् कारेन्ते तस्स अग्गइनहेस्ल् अतिचरित्वा रन्ना पुच्छिता „सचे अहम् तुम्हे अतिचरामि अस्सुमुखि ^^ यक्खिनि होमिति'^ सपथम् कत्वा काल-

90 कता*' एकस्मिम् पब्बतपादे अस्सुमुखि'^ यक्खिनि हत्वा लेन^ ग्न्हाय'^ वसैनाना मबाअतवियैः पब्बन्ततो'' अपरन्तग- मनमग्गैः '^^ अनुसन्चरन्ते मनुस्से गहेत्वा खादति. किर तिनि वस्सानि वेस्सवनम् उपत्थहित्वा '' आयामतो तिम्स- योजने वित्थारतो pancayojaofi '^ थाने मनस्से'^ खादितम्

25 लभि. अथ्* एकदिवसैः एको अद्धो'^ महद्धनो '^ अभिरापो ब्राह्मनो बहाहि मनुस्सेहि परिवुतो तर्न् मग्गम् अभिराहि ''^ तर्न् दिस्वा यक्खिनि हसित्वा^' पक्खन्दि^^, परिवारमनुस्सा paläyiihsn. वातवेगेन" गन्त्वा ब्राह्मनम् गन्हित्वा

' Bd omits * Bd uttarad* Bd -kasaa

Bd ayam. ^-.w.,». ^ ^- .,«.., |,.»-.-^...».-.„. ^- -»«..-. 1" B^ assa-. ** Bd uto kälari) katvä. *^ C^ lepa-, Bd .yaih. ** pubbanto corr. to pubbaiitä, Bd pubbatanato corr. to pubbautato. *' C^ -magge, Bd -Uiiigamanarii. ■• Bd üpathä|.etvä. ** Bd -na. '* B<i -am. '* B(l addho. '^ Bd adds महा भोगो *^ ब्द् -राय्हि. '* ब्द् तुस्सित्वा, C^ hamsitv«. *<> Bd adds tarn दिस्या. '* ब्द् -ना. " ब्द् गहेत्वा.

;? S'i

6 पदकसौमानवजातक. (432.) 503

पित्थियम् निपज्जापेत्वा गुहम् गच्छन्ति * पुरिससम्फस्सम् पतिलभित्वा किलेसवसेन tasmiih सिनेहैः उप्प्स्देत्वा तर्न् अखादित्वा' अत्तनो सामिकैः अकासि. ते अन्नदिअन्नैः सैनग्ग- वासैब्' वसिम्सु. ततो पत्थाय च यक्खिनि मनस्से गन्- हओत्ल्* वत्थतन्दुलतेलादिनि पि* गहेत्वा तस्स नानग्गरस- 5 भोजनैः उपनेत्वा अत्तना मन्न्स्समैह्सैः खादति, गमन- काले च" तस्स पलायनभयेन महतिया सिलाय गहाद्वारैब् पिदहित्वा गच्छति. एवैः तेसु सरोमोदमादेसु' वसन्तेसु बोधिसत्तो निब्बत्तत्थाना चवित्वा ब्राह्मनम् पतिच्च तस्सा kucchismiih^ patisandbiih गन्हि. दसमासच्चयेओअ पुत्तैः लो जनेत्वा'* पुत्ते च ब्राह्मने च बलवसिनेहा हुत्वा उभो पि पो- सेसि. अपरभागे पुत्ते वुद्धिप्पत्ते* पुत्तम् पि'^ पितरा सद्धिम् अन्तोकरित्वा ^ * द्वारम् पिदहति. अथ्* एकदिवसैः बोद्बिसत्तो तस्सा गतब्बावैः " नत्वा सिलम् अपनेत्वा पितरैब् बहिअकासि. आगन्त्वा „केन सिला अपदिता'* ति वत्वा y,अम्म i5 लुअया अपनिताय् अन्धकारे निसिदितोइः न सक्कोमा'^ *ति वुत्ते पुत्तसिनेहेन न किन्चि अवोच^^ अत्ब्* एकदिवसम् बोद्बिसत्तो पितरम् पुच्छि : „तात मय्हम् मातु मुक्बैब् अन्नसदिसम् ^* तुम्हाकम् '" अन्ससदिसैः*^, किर्न् नु खो कारनन्^' ति. „तात, तव माता मनुस्समम्सखादकयक्क्बिनि^*, मयैः उभो म- षो luussä'^ ति. „यदि evaiii ^^ इध कस्मा वसाम» एहि मनुस्स- पत्बम् गच्च्बाइउआ*' *ति. „तात सचे मयैः पलायिस्साम उब्बो पि अम्बे तव माता मारेस्सतिति '"^^ बोधिसत्तो j^mä. भायि तात, तव** मनुस्सपथैः सम्पापओअइः मम ब्बारो'' ति पितरम् अस्सासेत्वा'^ पुनदिवसे मातरि गतायैः'^ पितरम् ग- स्स् हेत्वा पलायि. यक्खिनि आगन्त्वा ते अदिस्वा वातवेगेन पक्- खन्दित्वा ते गहेत्वा „ब्राह्मन, किर्न् पलायसि, kiiii ते" इध n* अत्थिति^^ वत्वा ,,भद्दे, मय्हम्" कुज्झि, पुत्तो ते

> all tbree MSS. -ti. ' C^ add dt, for pi? * Bd te ubho pi samaggasam- visarii. * omiu pi. ^ Bd omits ca. * Bd -nä. ' Bd -imhi. * Bd vi. jäyetvä. * Bd vuddhi-. Bd omits p- *^ Bd antoguhäyarii पेसेत्वा. " ब्द् गतकाले. >* Bd -cam. ^* C^« anoS-. ^^ Bd adds mukham. '* Bd ma- nusaakbädakä-. ^^ Bd täU in the place of y. e. >^ Bd khädissatiti ** va. Bd omita Uva. *^ Bd samaaäaetvä. ** C* Bd -ya. " Bd omits te. " Bd maib.

504 .IX. NftTtnipit».

मम्' गहेत्वा यातिति'** वत्ते पुत्तसिनेहेन किन्चि अवत्वा ते अस्सासेत्वा अत्तनो वसनत्त्बानम् एव' ते गहेत्वा* गन्त्वा एवम् प्न्न^ कतिपये दिवसे पलायन्ते आनेसि. बोधिसत्तो चिओतेसि : य्यिनय्हम् मात परिच्छिन्नेन* ओकासेन भवितब्बम्, यन् ना-

5 Dähaiii इमिस्सा आनापवत्तित्थानस्ल्रोअइः ^ पुच्छेय्यैन्, अथ नम् अतिक्कमित्वा paläyissftmiti'^^ सो एकदिवसम् रोआतरम् गहेत्वा एकमन्तम् निसिन्नो „ऐन्म, इनातु सन्तकम् नाम पुत्तानम् पापुनाति, अक्खाहि ताव' मे अत्तनो सन्तकाय भामिया परिच्- छेदन्^^ ति आह. सब्बदिसासु पब्बतादिनिमित्तानि कथेत्वा

10 आयामतो tiinsayojanam वित्त्बारतो पन्चयोजनत्थानैः *^ pDt- tassa कथेत्वा ,,इदम् एत्तकम्'* थानैः सल्लक्खेहि पुत्ता'* *ति आह. सो द्वे तयो दिवसे अतिक्कमित्वा रोआतु अतविम् गतकाले पितरैः खन्धे आरोपेत्वा मातरा'* दिन्नसन्नाय वातवेगेन पक्खन्दित्वा परिच्छेदनदित्ल्रैः सम्पाप्न्नि. सापि आगन्त्वा

^^ ते अपस्सन्ति" अन्न्बन्धि. बोधिसत्तो पितरम् गहेत्वा नदि- मज्झैः अगमासि. आगन्त्वा नदितिरे थत्वा अत्तनो प- रिच्च्बेदम् अतिक्कन्तब्बावम् नत्वा तत्थ्* एव थिता^* „तात पितरैः गहेत्वा एहि, को मय्हम् दोसो^ तम्हाकरा*' मम् '* निस्साय किर्न् नाम न सम्पज्जति, निवत्त^^ सामिति^^ पत्तन्

^^ च पतिन् च याचि. अथ ब्राह्मनो नदिम् उत्तरि. पत्तम् एव याचन्ति „तात, एवम् करि, निवत्ताहिति'^ आह. „अम्म, मयम् मन्न्स्सा, त्वैः यक्खिनि, न सक्का सब्ब- कालैः तव सन्तिके वसित्न्न्*^^^ ति. „N* एव निवत्तिस्ससि'* ताता'-' ति. „Äma अम्मा^' *ति. y,यदि'° न निवत्तिस्ससि मन्न्स्सलोके जिवितुम् नाम द्न्क्खम्, सिप्पम् अजानन्ता जिवितुम् न सक्कोन्ति अहम् एकैः चिन्तामनिम् नाम विज्जम् जानामि, तस्सानुभावेन द्वादससम्वच्छरमत्थके गतानम्पि'^ पदानुपदम् सक्का gantQih", अयम् ते jfvikä भविस्सति, गन्ह" तात अनग्घ- मन्तन्'' ति तथारापेन दुक्खेन अभिभाता'* पुत्तसिनेहेन

S5

* ब्द् 8अम्. C* य-, B<* पलाय-. * ब्द् -नन्नेव. * B* ओमित ते g. * ब्द् पि.

Bd -cchaunena, €• -ccba- corr. to -cchi-, ' B<* -थानम्ल्मैः. * B^ -मा ति. » B<X ओमित ताव. Bd -yojanam. Bd omits e-. " Bd tassä. *• all three MSS. -ti. " Bd tatvä. »» Bd omits tu-. «• C*« me. *^ B^ nivattatu. Bd nisiditun. " C* -ttisaa, C* -ttisaati corr. to -ssasi. Bd täta yadi. Bd batabhaii^ampi. " Bd jänitam. " Bd lii ukkapha-. ^* Bd iJjagaUpi.

18

6. PadaknsaUmänaTi^itaka. (432.) 505

मद्तम् अदासि. बोधिसत्तो नदिया थितको व मातरैब् वन्दित्वा हत्थकच्छपकम् ^ कत्वा मन्तम् गहेत्वा मातरैः यन्दित्वा ;,गच्छथ अम्मा'^ *ति आह. „तात तोम्हेस अनिवत्तन्तेस ^ मय्हम् जिवितैः n** अत्थिति^^ वत्वा' यक्खिनि^ उरम् पहरि^, तावद् एव्* अस्सा* पुत्तसोकेन हदयम् फलि, मरित्वा तत्थ्* 5 एव पतिता. बोधिसत्तो तस्सा मतभावैः नत्वा पितरैः पक्- कोसित्वा^ मात सन्तिकम् गन्त्वा चितकम् कत्वा झापेत्वा^ आला- हदैः निब्बापेत्वा* नानावन्नेबि प्न्प्प्बेहि पाजेत्वा*^ रोदित्वापरि- देवित्वा पितरम् आदाय Bäränasiih गन्त्वा** „पदकुसलामानवो द्वारे थितो" ति रन्नो पतिवेदेत्वा „आगच्छता" 'ति वुत्ते पविसित्वा " लो वन्दित्वा „तात किर्न् सिप्पम् जानासिति^' वुत्ते ,,d6व द्वदस- सम्वच्छरमत्थके हतभन्दम्*' पदानुपदैः गन्त्वा ^* गन्हितैः जानामिति^' आह. ,,तेन' हि मैः अपत्थाहिति^^ आह. ,,देवसिकैः ''^ सहस्सैः लभन्तो ओपत्थहिस्सा^)ल्ति'^ „साधु तात उपत्थहा^' 'ति राजा देवसिकैः सहस्सैः दापेसि^*. अथ्* i& एकदिवसैः परोहितो रजानैः आह: „महाराज, मयैः तस्स मानवस्स सिप्पानुभावेन कस्सचि करोमस्स अकतत्ता 'सिप्पम् अत्थि n* अत्थि वा' ति न जानाम, विमैह्साम'^ ताव नन्^' ति. राजा „साधा^^ 'ति सम्पतिच्छित्वा न्भो पि नानारतनगोप- कानैः '* सन्नम् दत्वा रतनसारम् ** गहेत्वा पासादा ओरय्ह सो राजनिवेसने'^ तिक्खत्तुइः अन्धित्वा" निस्सेनिम् अत्थरित्वा पा- कारमत्थकेन'' बहि ओतरित्वा विनिच्छयसालम् पविसित्वा तत्थ निसिदित्वा पुन गन्त्वा निस्सेनिम् अत्थरित्वा पाकारमत्थकेन ओतरित्वा अन्तोपरे" पोक्खरनिया त्ल्रैः गन्त्वा पोक्खरनिम् तिक्खत्तुइः पदक्खिनम् कत्वा ओतरित्वा अन्तोपोक्खरनियैः 99 भन्दकैः'^ थपेत्वा पासादम् अभिराहिम्स्न् ". पुनदिवसे

^ B<t -kacchakam. ^ B^ nivattesu. ^ hd adds गाथनिआह : एहि पुत्त न्ल्रत्तएस, अनथैः करोहि मे, अज्ज पुत्तम् apasaanti यक्खिनि मरनम् गोता (i. Bd adds pi. * hd -रित्वा, B* एव. ' ब्द् -अआपेत्व्स्. » Bd omits jhä-. » Bd ni^häpetvä. Bd adds vanditvä. '^ B^ adds räjadväre tliatvä. '* Bd adds रजानैब्. ^* ब्द् हत्थब्बन्दैः. '* ब्द् ओमित्स् गन्त्व्स्. i' ब्द् देव देव-. '* ब्द् अदासि. ^^ ब्द् yimariisissäma. '^ B<I janäratana- ^* Bd adds btiandikarii. *^ Bd -sanadväre. ^^ so C*; ändhicakhitvä, Bd ävincetva, B* ävinclietvä? " Bd -mattake. ^* Bd antepureneva. ** Bd bhandi-. *> ब्द् -rayhlsQiii.

506 I^* नवनिपात.

j^räjanivesanato किर रतनैः hariihsä'^ *ति एककोलाहलम् अहोसि. राजा अजानन्तो विय हुत्वा बोधिसत्तैः पक्कोसित्वा' „तात, राज- निवेसनतो bahaiii रतदभन्दम् बतम्', अदुविज्जितुइः वत्त- तिति^^ आह. ,,महाराज, द्वादससम्वच्छरमत्त्बके हत- ^ भन्दम् चोरानैः' पदानपदैः गन्त्वा आहरनसमत्त्बस्स मैन अदच्छरियैः ajjarattiih* हतभन्दम् आबरितम्, आहरिस्सामि^ तैः*, चिन्तयित्त्बा" *ति. „तेओअ बि तात आबरा" 'ति. सो .,8आधु देवा'* *ति गन्त्वा मतरम् वन्दित्वा मन्तम् परिवत्तेत्वा इनबातले त्बितो व ,,n)अहाराज द्विओदैब् चोरानैः

^^ पदैः पन्दायतिति^*' रन्नो च पुरोबितस्स च पदानुसारेन सिरिगब्भैः पविसित्वा ततो दिक्क्बमित्वा पासादा ओरय्ह राजनि- वेसने^ तिक्क्बत्तुइः परिगन्त्वा* पदानुसारेन्' एव पाकारसम्ल्- पैः गन्त्वा पाकारे त्बत्वा „इनबाराज, imasmirii थाने पाकारतो मोच्चित्वा'^ आकासे पदैः पन्नायति, nisseniih देथा" 'ति निस्से-

^^ niih अत्त्बरापेत्वा पाकारमत्थकेन ओतरित्वा पदानुसारेन्' एव विनिच्च्बयसालैः गन्त्वा पुन राजनिवेसनम् आगन्त्वा nisseniih अत्त्बरापेत्वा पाकारमत्थकेन ओरुव्ह pokkbaraniih गन्त्वा तिक्क्बत्तुइः पदक्क्बिनैः कत्वा „मबाराज चोरा imam pokkba- raniih ओतिन्ना*' ति वत्वा अत्तना tbapitaih viya bbandakam" ni-

*^ बरित्वा रैइनो दत्वा*^ „मबाराज, iine द्वे चोरा अभिन्हात- निअबाचोरा*'^ इनोइना मग्गेन राजनिवेसनम् अब्बिराल्हा'**' ति आब. मबाजनो^^ बत्त्बतुत्त्बो ^* अन्गुलियो पोत्बेसि^^, चेलुक्क्बेपा प- वत्तिम्सु '^ राजा चिन्तेसि: „अयम् मानवो पदान्न्सारेन्' एव" गन्त्वा चोरेबि त्बपितब्बन्दत्त्बानम् एव मन्ने जानाति, चोरे

89 पन गबेतुइः'* न सक्कोतिति". अत्ब नैः आब: ;,चोरेबि बत- ब्बन्दैः ताव नो तया आबतैः, चोरे पन नो गबेत्वा दातुम् सक्क्बिस्ससिति"**. „मबाराज, इद्ब्' एव चोरा, न" दारे" ति**.

* -gäpetvä. ^ Bd adds handa naih. * Bd omiu co-. ^ Bd omits ra-. ' Bd sakkhissäDii. ' Bd na-, narii, ta. ^ Bd adds vatvä. ^ Bd adds dväre. » Bd parigahetvä. »° Bd muiici. »» Bd bhandi-, " Bd dassesi. Bd -tä-. >* Bd -rühlaum. " Bd -ä. »• Bd tuthapahathS. " Bd pätesuih, Bd potha- 8um. »* Bd -vattayisurii, -yimsu. »» Bd -rena. *^ C** -taih bh-. »» Bd ganhitura. '* C^» -titi, Bd« core pana na äbatä ti ko attho. '* Bd naih, nam corr. to na. ^* Bd« add te.

6. पदकुसलमानवजातक. (432.) 507

,,Ko ca ko cä'^ 'ti. j^Mahäräja यो' इच्छति सो व चोरो होत', तुम्हाकम् भन्दकस्स' लद्धकालतो पत्थाय चोरेहि^ को अत्थो, दिआ पच्छत्बा^^' *ति. „तात, अहम् तुम्हाकम्* देव- सिकम् सहस्सम् दम्मि, चोरे^ मे गहेत्वा देहिति'^ „म- हाराज धने लद्धे किर्न् चोरेहिति^''. „धनतो* पि नो तात'° ^ core laddhnm vattatiti''. „Tena hi महाराज म्मे नारोअ चोरा* ति त्न्म्हाकम् न'* कथेस्सामि, अतिते पवत्तितकारनम्*' पन वो आहरिस्सामि, सचे तुम्हे पन्नावन्तो ^* तर्न् कारनैः जाना- था'*" 'ति. सो एवम् वत्वा अतितर्ब् आहरि:

महाराज, अतिते ^^ बारानसितो अविदारे ददितिरगामके'* पातलो" नाम लो एको दतो वसति *^. सो एकस्मिम् दियसे " भरियम् आदाज बारानसिम् पवि- सित्वा नच्चित्वा^^ गायित्या धनम् लभित्वा उस्सयपरियोसाने बहुम् सुराभत्तम् गाहापेत्या अत्तदो गामम् गच्छद्तो नदितिरैः पत्या न- योदकम् आगच्छन्तम् दिस्या'^ सुरम् पियन्तो निसिदित्या मत्ते अत्तनो बलम् ल्यानन्तो „महायिनम् गियाय बन्धित्या नदिम् तरित्या" ग- 15 मिस्सामिति** भरियम् हत्थे" गहेत्या नदिम् ओतरि. विनाछिद्देहि उदकम् पायिसि, अथ नम् यिना उदके ओस्त्दापयि, भरिया पन्* अस्स ओस्त्दनभायम् नत्या तर्न् यिस्सज्जेत्या उत्तरित्या तिरे अत्थासि. नत- पातलो'^^ sakiih उम्मुज्जति सकिम् निम्मुज्जति, उदकम् पियित्या उद्धु- मातोदरो अहोसि. अथ्' अस्स भरिया चिओतेसि: „मय्हम् सामिको इदानि 20 मरिस्सति, एकम् नम् गितिकम्" याचित्या परिसमज्झे तर्न् गायन्ति ^* जियिकम् कप्पेस्सामिति** चिन्तेत्या „सामि, त्यम् उदके निम्मिय्जसि, एकम् मे गितकम् " देहि, तेन जियिकम् कप्पेस्सामिति** यत्या 1. बहुस्सुतम् चित्तकथिम्'^ गन्गा यहति'^ पातलम्'^,

युय्हमानक'* भद्दन्ते, एकम् मे गाहि*^ गथकन् ति गाथम् 35

आब ". 50.

तत्थ गाथकन् ति khuddakarii^^ गाथम्.

* yo mahäriija. ' C^ hoti, hoti corr. to hotu, B^ hotl addiiig Uto. * hd bhan^i-. * hd coro hotl. ^ pucchitthä. * Bd tuyharb. ^ Bä» -raih.

Bd corehi ki. * Bd -ko. ^^Bd täva. C* omlts na. *• C** vattiU-. Bd panna-. ^* C''« jäna-. *^ B^ omits mahär^a. >* Bd iiaditire, omitting ga-. " B<l -11. ^^ Bd näma samajjo Tassäti. '* Bd uüsavadi-. Bd adds vinam vädltvä. '^B^ladd« bhattaih bhufijanto. ** Bd ota-. " Bd omit« ha-. ** Bd नतपाउलि *^ C* एक नम् गितिका, Bd ekam gitam. ** all three MSS. -ti. " C*« gita-. Bd gitam. " Bd* vlkkattitam. Bd* yapatl. »^ Bd पातलि. " ब्द् -कम्. " ब्द्/ देहि. »■ 0*« ओमित् गिथमाह. " C* ब्द् -क.

508 IX. नवउइपात.

अथ नम् नत-पातलो ' „भद्दे कथम् ते^ गितिकम्' दस्सामि*, इदानि मम्^ mah^anassa पतिसरनभातम् उदकम्* मारेतिति" यत्रा o. तेन सिन्चन्ति दुक्खितम् येन सिन्चन्ति आतुरम्

तस्स मज्झे मरिस्सामि, जातम् सरनतो भयन् ति 51. 5 गाथम् आह.

बोधिसत्तो इमम् गाथम् दस्सेत्वा^ „महाराज, यथा^ उदकैः महाजनस्स पतिसरनैः तथा राजानो पि, तेसम् सन्- तिका भये उप्पज्जमाने* तर्न् भयम् को पतिबाहिस्सतिति*' वत्वा „महाराज, इदम्''^ कारनैः पतिच्छन्दम्, मया पन*^ 10 पन्दितवेददियैः कत्वा कथितैब्, जान*' महाराजा*' *ति आह. ,,तात अहैः एवरापम् पि " पतिच्छन्दकथम् न जाओआमि, चोरे मे गहेत्वा देहिति "'•. अथ्' अस्स महासत्तो „तेन हि म- हाराज इदम् सुत्वा जानाह्त्ति*' अपरम् पि कारनम् आहरि:

देय पुब्बे इमिस्सा व^^ बारानसिया** द्यारगामे एको कुनिभ- 15 कारो भाजनत्थाय मत्तिकम् आहरन्तो एकस्मिम् नेर थाने नि- बद्धम् गन्हित्या अन्तोपब्भारम् महन्तम् आयातम् खनि. अथ्* एकदिवसम् तस्स मत्तिकम् गन्हन्तस्स अकालमेघो*' उत्त्बहित्य म- हायुत्थिम् पातेसि'^, उदकम् अयत्थरमानम् आयातततम् '^ पातेसि, तेन्^ अस्स*° मत्थको'^ भ्य्जि. सो परिदेयमानो^' 90 8. यत्थ b\jäni राहन्ति सत्ता यत्थ पतित्त्बिता

मे सिसम् निपोएति " , जातम् सरनतो भयन् ति 52. गाथम् आह:

तत्थ iiipiletiti पतित्वा^« पिलेद् भिन्दति.

„यथा हि देव महाजनस्स पतिसरनभाता महा-

95 पथवि^^ कुम्भकारस्स सिसैः भिन्दि एवैः^* महापथवि-

समे" सब्बलोकर्स पतिसरने'® नरिन्दे" उत्थाय चोरिकम् "

करोन्ते को पतिबाहिस्सति, सक्खिस्ससि महाराज^^ एवम् पतिच्-

> B<Z -päUli. ^ C^ kathente, kathenti, Bd katham tava. ' C^« gita-, Bd gitam. * Bd dassesaämi. ^ Bd omits maih. * Bd adds mam. "* Bd vatvä. ^ Bd adds hi deva. B<J upanne. »® Bd imam. B* omits pana *'Bd-iiähi. " Bd -paih, omittlng pi. '* Bd adda आह. " ब्द् येव. »* C* ब्द् -yaifa. *^ ब्द् अकालमहामेघो. ^^ Bd« pävisi. '* Bd tarn ävätam. Bd taasa in the place of tenassa. C* -ke, Bd mattakaih. " Bd -vanto. " Bd nlppl|eti, C* ni- pilesi, nipilesl. =** Bd nippati. " Bd omits mahä. " Bd adds me. " Bd pathavisamena, omittlng mahä. ^'^ Bd -ena. '^ Bd corakammam. '^ Bd adds na.

6. PadakusaUmäpav^ätaka. (432.) 509

छादेत्वा कथितम् चोरैः जानित्तिन्'' ति. „तात mayhaib patic- cbannena कारनैः n* अत्थि, *अयम् चोरो* ति एवम् मे चोरैः गहेत्वा देहिति'^ सो राजानम् रक्खन्तो ,,त्वम् चोरो'' ति अव- त्वा अपरम् पि उदाहरनम् आहरि:

Mahär^a पुब्बे इमस्मिम् येव दगरे एकस्स पुरिसस्स गेहम्* 5 आदित्तम्. सो „अन्तो पयिसित्या ब्बन्दकम्' निहरा" ति अन्नम् आनापेसि. तस्मिम् पविसित्वा निहरन्ते गेहद्तारम् पिदहितम्'. सो द्बामन्धो* बुत्वा निक्क्बमदमग्गम् अलब्बन्तो उप्पन्नदाहदुक्खो * अन्तो थितो य पयिदेयन्तो^:

4. तेन ब्बत्तानि पच्चन्ति^ सितम् येन यिहन्नति 10 80 मम् दहति^ गत्तानि, जाइअम् सरनतो ब्बयन् ति 53.

गाथम् आह.

तत्थ सो मम् (जहतिति^ सो मे दहति*, अयम् एव पाथो.

„महाराज, अग्गि विय महाजनस्स पतिसरनभातो एको निअनोस्सो रतनभन्दिकम् हरि, मम् चोरैः पच्छा^^ *ति. 15 „तात मय्हम् चोरैः*** देहि येवा" 'ति. सो राजानम् „त्वैः चोरो'' ति अवत्वा अपरम् पि उदाहरनम् आबरि:

देय पुब्बे इमस्मिम् येय na^re एको पुरिसो अतिबहुम् bhu£yityä जिरापेतुम् असक्कोन्तो येदनामत्तो * * हुत्या परिदेयन्तो

5. येन भुत्तेन यापेन्ति पुथुब्राह्मनखत्तिया 90 सो मम् भुत्तो य्यापादि ** , जातम् सरनतो ब्बयन् ति 54.

गाथम् आह.

तत्थ सो मम् भुत्तो vyäpäditi^so ओदनो भुत्तो मम् व्यापादेति मारेति ' •.

9,महाराज, भत्तम् विय महाजनस्स*^ पतिसरनभातो eko 95 bhandakaih*' hari, tasmim laddhe kirn coraih pnccbasiti **". „तात सक्कोन्तो चोरम् मे देहिति". सो तस्स सन्नापनत्थैः *^ अपरम् पि उदाहरनम् आहरि:

1 hd -he. ' Bd bhandl-. * Bd pidahi. ** dhumanto, Hd साद्बुमायन्तो. » ब्द् उप्पन्नमहादुक्खो बुत्वा. " Bd adds äha. "^ paca-, Bd bhajaiiti. * Bd/ dayha-. * so me dahati wanting iu Bd. ^o Bd -le. ** Bd -nappatto. " Bd ?यापाद्!हि, B/ ब्यापादेति. C* ओमित्स् मारेति. ** ब्द् महाराजस्स. '* ब्द् -दम्. '• ब्द् पच्चास्ल्ससित्ज्. " Bd omits t. t.

510 IX. नवनिपात.

महाराज पुब्बे ' इमस्मिम् सेय नगरे एकस्स वातो उत्थहित्ता गत्तिदि भन्जि^, सो परिदेयद्तो'

6. गिम्हाओअम् पच्छिमे xnäse यातम् इच्छन्ति पन्दिता,

सो मे भन्जति गत्तानि, जातम् सरनतो भजन् ति 55. 5 गाथम् आह.

„इति महाराज सरनतो भयैइ) उप्पद्दाइः, जान्* एतम्^ का- रनन्^' ति. „तात चोरम् एव^ देहिति*'. सो तस्स सन्ना- पनत्थम् अपरनि पि उदाहरनम् आहरि:

देय अतिते हिमवन्तपस्से ^ यितपसम्पन्दो ^ महारुक्खो अबोसि' 10 अनेकसहस्सानम् ' सकुनानम् नियासो, तस्स द्ये साखा अन्नमन्नम् घत्तेसुम्^^, ततो धामो उप्पज्जि, अग्गिचुन्ननि पतिम्सु, तर्न् दिस्या सकुनजेत्थको

7. यम् निस्सिता जगतिरुहम्*' [यिहन्गमा] सो** *यम् अग्गिम् पमुन्चति*', दिसा bh^jatba यक्कन्गा, जातम् सरनतो भयन् ति 56. (= J. इप्. सिए.)

15 गाथम् आह.

Tattba Jagatiruhan ti mahiniham *^.

„यथा हि देव रुक्खो पक्खिओअम् पतिसरनैः एवम् राजा रुअहाजनस्स*% tasmiih चोरिकम् '* करोन्ते को पतिबाहिस्सति, सल्लक्खेहि देवा'^ *ति. „तात मय्हैः चोरम् एव" देहिति'*. 90 अथ्' अस्स सो अपरम् पि उदाहरनम् आहरि:

महाराज एकस्रोइम् कासिगामे*^ अनोअतरस्स कुलघरस्स '* पच्- छिमभागे कक्खलसुम्सुमारनदि अत्थि, तस्स च कुलस्स एको य पुत्तो, सो पितरि कालकते मातरम् पत्यग्गि. तस्स माता अनिच्छ- मानस्स्* एय्* एकम् कुलधितरम् आनेसि. पुब्बभागे सस्सुइः सम्- 95 पियायित्या'^ पच्छा पुत्तधिताहि यद्धमाना तर्न् निहरितुकामा अहोसि. तस्सापि पस मात्&पि तस्मिम् नेय'' घरे यसति. सारोइकस्स सन्- तिके सस्सुया नानप्पकारम् दोसम् यत्या परिभिन्दित्या „अहम् ते मातरम् पोसेतुम् न सक्कोमि, मारेहि नन्" ति यत्या ,,मनुस्सनिअरनम्

' Bd adds pi. ' Bd sambhaDji. ' Bd adds गाथओइआह. * ब्द् जन tarii. ^ T.d चोरम् मे. ' B^ -पदेसे. ^ ब्द् साक्बावि-. * Id adds pubbaphalasampaiiiio. omits an-. '<> Bd aamghate-. ** B<i Jaggatirüpä. " diso, B/ svä. ^> all four MSS. aggi, Bd samuccamti, B/ pamuccati. Bd sänibi. *^ Bd r^amabäräjas^a. ^^ Bd patissaranam in the place of tasmim corikam. '^ Bd core meva. *" Bd käsikagä-. ** Bd kulasaa. '^ Bd omits sam. ^* Bd yeya.

U. Padakasalamänavaj^i^ka. (432.) 511

नाम भारियम्\ कथम् ओअम्' मारेमिति" युत्ते' ,,iiiddokkamanakäle नम् * मन्चकेन्^ एव गहेत्वा सुम्सुमारनदियम् खिपिस्साम , अत्ल नम् सुम्सुमारा मारेस्सन्तिति'** आह. ,,तुय्हम् पन माता कुहिन्^" ति. „तस्सा^ येय सन्तिके सयतिति^**. „तेन हि गच्छ, तस्सा नि- पन्नमन्चके ' रज्जुम् बन्धित्त सन्नम् करोहिति". तथा कत्या 6 „कता मे san2ä** ति आह. इतरो'° „थोकम् अधिवासेहि, मनुस्सा ताव सयन्ता'*** *ति निद्दायन्तो यिय दिप्त्^'इत्रा गन्त्रा तर्न् रज्जुकम् भरि- याय मातु मन्चके बन्धित्या bhan'yam पबोधेत्वा उभो पि गन्त्रा tarn mancaken* eya saddbim उक्खिपित्या नदियम् क्बिपिम्सु. तत्थ नम्*' सुम्सुमारा यिद्धम्सेत्या क्बादिम्सु. पुनदियसे मातु परि- लो यत्तितभायम् ^' नत्या „सामि मम माता य मारिता, इदानि तय मा- तरम् मारेमा*^** 'ति यत्या „तेन हि साधा'* 'ति युत्ते „सुसाउए चितकम् कत्या अग्गिम्हि नम् पक्खिपित्या मारेस्सामा*^ \i आह. अथ नम् निद्दायमानैइ) उभो पि सुसानम्*^ नेत्या थपयिम्सु. तत्र** सामिको भरियम् आह: M&ग्गि ते आभतो*^ " ति. „Fammutthä सामिति*^**. 15 „तेन हि गन्त्या आनेहिति''. „न सक्कोमि सामि गन्तुम्, तयि गते पि च '^ थातुइः'" न सक्खिस्सामि, उभो पि" गच्छिस्सामा^'** *ति. तेसु गतेसु'^ महल्लिका'^ सितयातेन पबोधिता सुसानभायम् नत्या „इमे मम् मारेतुकामा, अग्गिअत्त्बाय गता'* ति च'^ उपधारेत्या „न मे बलरो जानन्तिति" एकम् कजेबरम्** मन्चके निपिय्जापेत्या" उपरि" पिलोतिकाय 20 पतिच्छादेत्या सयम्'' , पलायित्या तत्थ्* एय लेनगुहम्'^ पायिसि. इतरे'^ अग्गिनि आबरित्या महज्लिका ति सन्नाय कलेबरम्^* झापेत्या पक्कमिम्सु. एकेन च ^' चोरेन तस्मिम् गुहालेने भन्दिका थपिता, सो „तर्न् गन्हिस्सामिति'* आगन्त्वा महल्लिकम् दिस्या „एका यक्खिनि भयिस्सति^', भन्दिका मे अमनुस्सपरिग्गहिता जाता'^** ति एकम् भात- 8S येज्जम् आनेसि. वेज्जो मन्तम् करोन्तो गुहम् पायिसि. अथ नम् आह: „नहम् यक्खिनि, एहि उभो पि इमम् धनम् खादिस्सामा'^*' *ति. „कथम् सद्धातब्बन्** ति. „तय जिय्हम् मम जिय्हाय थपेहिति**. सो तथा अकासि. अथ्* अस्स जिय्हम् दसित्या'* छिन्दित्या'^ पातेसि. भातयेज्जो „अद्धा एसा यक्खिनिति'* जिय्हाय लोहितम् पग्घरन्तिया सो

^ Bd bha-. ' Bd omits nam. * Bd .ä. * Bd na. » Bd ka han. * Bd खादिस्सन्- तिति ^ \\d कस्स. ® ब्द् ङुप्ज् अतिति. C* -इमा-, Bd nippannarii pancake. *** Bd -rä. ^* Bd iiiddäyantu. ^* Bd adds iiiddäyamänam. '^ Bd maritabhä-. ^* Bd mSrehi. >* Bd -ne. " Bd tattha " आहतो, ब्द् आचाका, B* आभता. >* Bd* pamut- thasmiih «ämitl. »» Bd omits ca. '^ jjd kätnm. *> Bd adds mayam. " Bd gacchämä. " Bd adds mätu. " Bd -käpi. " gd q^j^^^ ^.^ as £d matakali- garaiii gabetvä. " Bd omits maß - - nipa - -. '^ £d adds pi. ^* Bd omits sa-. " Ck» lena-. «» Bd kaliiigäram. »^ ^a ^mits ca. ." Bd -titi. »* Bd omits जाता. '^ ब्द् भाजेस्सा-. '* ब्द् अपदिस्सित्वा. *^ ßd omits chin-.

512 1^- नवनिपाउ.

तिरयमानो पलायि. महल्लिका* पुनदियसे मत्तसातकम् ^ दिरासेत्ता दानारतनभन्दिकम् ' गहेत्वा य^ घरम् अगमासि. सुनिसा नम्^ दिस्ता „कहम्* ते अम्म इदम्^ लद्धन्'* ति पुच्च्बि. „अम्म एतस्मिम् सुसाने दारुचितकाय झापिता^ एयरापम् लभन्तिति***. „अम्म मयपि 6 सक्का लद्धुन्** ति. ,»मादिसि हुत्या लभिस्ससिति". स पिलन्द्बन- भन्दकलोभेन सामिकस्स्* अकथेत्या तत्त्ब अत्तानम् ज्बापेसि. अल्ब नम् पुनदियसे सामिको अपस्सन्तो „अम्म इमाय हि'* ते*' येलाय^^ सुनिसा'^ नगच्च्बतिति*' आब. तर्न् .षरे^^ पापपुरिस किर्न् मता नाम आगच्च्बन्तिति'* त्च्य्जेत्या 10 8. तम् आनयिम्*" सोमनस्सम् मालिनिम् चन्दनुस्सदम्

मम् घरा निच्छुभति'^, जातम् सरनतो ब्बयन् ति 57. गाथम् आब.

तत्थ somanasaan ति सोमनस्सम् उप्पादेत्वा, सोमइइअस्सा*^ ति ता^* पाथो,

somanasaaTati'^ हुत्वा^' ति अत्थो, इदम् वुत्तम् लोति: यम् अहम्'^ imaiii मे

15 iiiäsäya पुत्तो पुत्तध्त्ताहि" वद्द्बिस्सति ^* मन् च महल्लिककाले पोसेस्सतिति ^^

मालिनिम् चन्ददुस्सदम्'* कत्वा अलम्करित्वा somanasaajätam '^ änesirii मम्

अज्ज घरा म्हरति, सरनतो येव'^ भयम् उप्पइइनन् ति.

„महाराज'% सुनिसा विय सस्सुया महाजनस्स राजा'^ पति-

सरनम्, ततो भये उप्पन्ने किर्न् सक्का कातुम्, सल्लक्खेबि

20 देवा'*'' 'ति. „तात'% नाहैः तया आहतकारनानि " जानामि,

चोरम् एव देहिति"". सो ^^räjänaiii रक्खिस्सामिति'^ पुन"

अपरम् पि käranaiii " आहरि :

देय पुब्बे इमस्रोइम् नेय'^ नगरे एको पुरिसो पत्थनम् कत्या

पुत्तम् लभि. सो तस्स^^ जातकाले „पुत्तो मे लद्द्बो** ति पिति-

25 सोमदस्सजातो'' t^m पोसेत्या ययप्पत्तकाले दारेन*" सम्योजेत्या अप-

रभागे जरम् पत्वा कम्रोअन्तम् अधित्थातुम्^* नसक्खि. अत्ब नम्

पुत्तो „त्यम् कम्मम् कातुम् न सक्कोसि, इतो निक्क्बमा" 'ति** गेहतो

* ब्द् -कापि. ^ ह्द् मथ-. ' ब्द् -lanaiiibhaudikam कत्वा. ^ Bd omits va. ' Bd omits nam. * Bd ku-. ' Bd imam. « B^ -täya. » Bd -bhatiti. ^^ hd laddhabhandika-. »' omits hi, Bds pi. " Bd» omit te. *• O -yarö. " Bd adds te. " Bd hare. >• €*• -yi, Bd sämanaasi, B/मानयि. " ब्द् घरि निहरिता, B/ घरा निच्छुराति. »» ग्द् ^j^s जाता. " ब्द् पि. »o -वत्वा. ब्द् सोमनस्सपकतिता. '' C^ mayham, Bd» yaiii mam. ^^ Bd Ime nisaäya puita- dhitä, C* puttadhitäya. ** Bd -Issanti. " Bd posiasantiti. •* €• -uT-. *^ C*» -to, Bd -tä. " Bd adds me. " Bd -ja. " Bd omits räjä »^ Bd »o. •' Bd omits täta. *' Bd änitakä. ** coremeva de-, Bd coram me de-. •' Bd omits puna. •« Bd udäharanam. *^ hd yeva. '* Bd puttassa. =*» Bd omits pTti. *o Bd asabbhäyena. *> C*« »dhitthi-. " Bd adds Um.

6. पदकुसलमानवजातक. (432.) 513

निबरि. सो किच्छेन कसिरेओअ भिक्खाय' ज्ल्यिकैः कप्पेन्तो परि- देवमानो

9. येन जातेन नन्दिस्सम्' यस्स च^ भवम् इच्छिसम्^

सो रऐः घरा निच्छुभति, जातम् सरनतो bhaany ति 58. गात्बम् आह. 5

तत्त्ब सो मन् ति सो पुत्तो marfa घरतो निहरति, स्व्-आहम् भिक्क्बम् चरित्ता दुक्खैब्' जिवामि, सरनतो येव मे भयैः जाउन्* ति.

„महाराज यथा पिता^ नाम महल्लको पतिबलेन पुत्तेन रक्क्बितब्बो एवम् सब्बो*^ पि जनपदो' रन्ना^^ रक्खितब्बो% इदन्** च भयैः उप्पज्जमानैः सब्बसत्ते रक्खद्तस्स रन्नो लो सन्तिका अप्पन्नैः, इमिना कारनेन 'असुको नाम चोरो' ति जान देवा" 'ति*" आह". „तात नहैः कारनैः अकारनम् वा** जानामि» चोरम् मे देहि त्वम् नेव चोरो होहिति^^^^ एवम् राजा पनप्पुद मानवम् अनुयन्जि. अथ नम् सो एवम् आह: ,,किम् पन महाराज एकम्सेन्" एव^* चोरगहपम् रोचेथा'* i5 *ति*^. „Äma ताता *ति. „तेन हि 'असको च असुको च*^ चोरो* ति परिसमज्झे पकासेम्ल्ति^'. „एवम् करोहि ताता^' *ति. सो तस्स वचदैः सुत्वा „अयैः राजा अत्तानम् रक्खितुम् द देति '*, गन्हिस्सामि इदानि'^ चोरन्" ति सन्निपतिते महाजने आमन्तेत्वा

10. सुनन्तु मे जानापदा नेगमा च समागता: सो यत् ओदकम् तद् आदित्तम्, यतो खेमम् ततो भयम्, 59.

11. राजा विलम्पते रत्थम् ब्राह्मनो च पुरोहितो, अत्तग्न्त्ता विहरथ, जातम् सरनतो भयन् ति 60.

इमा गाथा आह.

तत्त्ब यत्{ओदकम् तदादित्तन् ति यम् udakarii तद् एव आदित्तम्, यत्ब् 26 खेमन् ति यतो राजतो खेमेउअ ब्बयितब्बम् ततो व'* भयम् अप्पनुअम्, अत्तगुत्ता विहरत्बा *ति तुम्बे दान्ल्" अनात्बा जाता अत्तानम् विनाअएत्ब,

1 Bd omiU bbi-. ' B<i nandibbayam. ' Bd ye aacce. * C^ iccbiyam, Bd iccba- yim; cfr. Trenckner*8 excallent Päli Miscellany p. 75. ' C^ •{, Bd -ena. * fid uppannan. ^ Bd omits pitä. " B<i -e. * B<l -ä. Bd* add ca purohitena ca. '^ Bd iman. *' C' näma devä ti Jäna de^anä ti, Bd nämacorä ti Jänätl deväti. '* C^ omits äba, Bd vatvä. >^ Bd omits ak - - vä. >^ C* botiti, Bd coram eva debiti tvanne bi coro siti. ** Bd -sena. '^ Bd* -gahanam coro me datbä ü vadeyya. >^ Bd omits ca asa- - ca. ^* C^ defiti, detiti corr. to deti. *^ Bd omits idäni. >> C^ ca, Bd omits va. *' Bd idäni.

Jaukm. III. 33

514 IX.. Navaiiipäta.

अतुना त गुत्त हुत्वा अत्तनो aantakaih द्बनद्बन्नम् रक्क्बथ^ rä^a नाम mahäjanaaaa patisaranaiii , ततो त* तुम्हाकम् bhayam uppauoam, rigä ea purohito ca विलोपखादकचोरा *, सचे चोरे गहेतुकाम्' अत्थ* इमे द्वे गन्- हित्वा^ कम्मकरनम् करोथा* 'ति.

ft ते तस्स कथम् सोत्वा चिन्तयिम्सो: „अयम् राजा^ रक्ख-

नारहो* पि समानो इदानि anfiass*' उपरि दोसम् आरोपेत्वा अत्तनो भन्दकम् ^'^ सयम् एव पोक्खरनियैः थपेत्वा चोरम् परि- yesäpeiiy इतो दानि पत्थाय पुन चोरकम्मस्स अकरनत्थाय मारेम नम् पापराजानन्'' ति दन्दमुग्गरादिहत्था " उत्थाय

10 तत्थ्* एव^' राजाओअन् च पुरोहितन् च पोथेत्वा" जिवितक्खयम् पापेत्वा महासत्तम् अभिसिन्चित्वा रज्जे पतित्थापेसुम् ^\

सत्था इमम् देसनम् ^^ आहरित्वा „अनच्छरियम् उपासक पैह- तियम् पदसन्जाननैब्, पोरानकपन्दिता ताव ^' आकासे पदम् सआया- निम्सा'* ^ति यत्वा सच्चानि पकासेत्या जातकम् समोद्बानेसि (सच्चपरि- 15 योसाने उपासको च पुत्तो च सोतापत्तिफले पतित्थिता) : „तदा पिता कस्सपो अहोसि, पदकुसलमानतो*^ अहम् एवा'* हु पदकुसल- मानयजातकम् ^^.

7. लोमसकस्सपजातक.

अस्स इन्द-समो राजा ति. इदम् सत्था जेतरने रि- 90 हरन्तो एकम् उक्कन्थितभिक्खुम् ärabbfaa kathesi. Tarn hl bhikkhum सत्था „सच्चम् किर त्वम् उक्कन्थितो^'" ति पुच्छित्ता „सच्चन्*' ति युत्ते ,ष्भिक्खु'^ yasasamaögino पि" आयसक्जम् पा- पुनन्ति'\ किलेसा दाम्' एते'^ परिसुद्धसत्ते पि सम्किलित्थे ''^ kaxoDti पग् एय तादिसन्'* ति यत्या'^ अतितम् आहरि:

25 Atlte Bäränasi-ranno'* Brahmadattassa putto Brah-

मदत्तकुमारो नाम परोहितपुत्तो च कस्सपो नाम'^

' Bd dhanam birannam rajatam rakkbam विजानाथ. ^ ब्द् ओमित्स् व. * G' -खादचोरका. * ब्द् गन्बितु-. ^.B<Sgabe-. * Bd -käranam kariasathä. ^ Bd omits rä-. » Bd rakkbito. Bd -ssa. >o ब्द् -दि-. " C* -राति-, C* -रान्ज्- corr. to -radi-. *' Bd omits tattbeva. *■ Bd tbapetvä. ** Bd patitha-. " Bd dbammade-. ^^ Bd omits täva. ^^ Bd adds pana. ^* omit kasala. ^* Bd adds sl. *^ Bd siuerukampanaväto kim puiSpapannäui na kampesaati. *^ Bd omits pi aDd adds असप्प्न्रिसा. ^' ब्द् अयससम्क्बम् सम्पा-. '* C& अओमतो, ब्द् नामम्. ** Bd -Iftbam. '^ Bd adds tena याचितो. '* ब्द् बरानसियम् ब्रब्- मदत्ते रज्जम् कारेउते. *'' ब्द् लामकस्सपो नाम द्वे.

7. लोमसकस्सपिओस्त्*^*- (483.) 515

सहायका हुत्वा एकाचरियकुले सब्बसिप्पानि उग्गन्हिम्स्न्. अपर- भागे कुमारो' पित अच्चयेन रज्जे पतित्त्बासि. कस्सपो चिन्- तेसि: „मय्हम् सहायो राजा जातो, इदानि मे महन्तम्' इस्सरि- यम्* दस्सति, किम् मे इस्सरियेओअ, अहैः मातापितरो च राजानन् च आपुच्छित्वा पब्बजिस्सामिति*' सो राजानन् च मातापितरो च 5 आपुच्च्बित्वा हिमवन्तम् पविसित्वा इसिपब्बज्जम् * पब्बजित्वा सत्तमे दिवसे^ अभिन्ना च समापत्तियो च निब्बत्तेत्वा उन्छा- चरियाय यापेन्तो विबासि. Fabbajitam पन लोमसकस्सपो ति सन्जानिम्सु. परिमारितिन्द्रियो* घोरतपो तापसो अबोसि. तस्स पन तपतेजेन^ सक्कभवनम् ^ कम्पि. सक्को आवज्जमानो to tarn दिस्वा चिन्तेसि: „अयम् तापसो अतिविय अग्गतेजो सक्क- ब्बावापि मम् चावेय्य*, बारानसिरन्ना सद्द्बिम् एकतो हुत्वा तपम् अस्स'^ भिन्दिस्सामिति^' सो सक्कानुब्बावेन अद्द्बरत्त- समये'* बारानसिरन्नो सिरिगब्भैः पविसित्वा सकलगब्भम् सरिरप्पभाय ओभासेत्वा रन्नो सन्तिके आकासे थितो „उत्थेहि 15 महाराजा'* *ति राजानम् पबोधेसि y,को सि नामत्वन्'*ति च^' वत्ते „सक्को हम् अस्मिति^' आह. ,,किमत्थम् आगतो सिति^^ 9»I^&~ बाराज सकल-जम्बद्त्पे एकरज्जम् इच्छसि न इच्छसिति ^^*\ „किस्स न इच्छामिति'^ अथ नम् सक्को „तेन हि लोमस- कस्सपम् आनेत्वा पसुघातयन्नम् यजापेहि , सक्क-समो 90 अजरामरो हुत्वा सकल-जम्बुदिपे रज्जम् करिस्ससिति'^ वत्वा पथमम् गाथम् आह: 1. अस्स इन्द-समो राज** अच्चन्तम्^^ अजरामरो

सचे त्वम्'^ यन्नम् याजेय्य'^ इसिम् लोमसकस्सपन् ति. 61.

तत्थ अस्सा ति bhavisaasi^'*, याजेय्या 'ti sace tvaiii aranöäyatanato isim 9^ Lomasakassapam äuetvä yannam yijissasi^^

तस्स वचनम् सुत्वा राजा „साधा*' हि सम्पतिच्छि. सक्को „तेन हि पपन्चैः करिति'* वत्वा पक्कामि. राजा

' Bd brahmadattaku-. * hd -te. ^ Bd -ye. * Bd omits isi. ' Bd adda panca. * Bd paramajitindri-. ^ Bd omits pana tapa. ^ Bd sakkassa-. ' Bd sakka- bbavanampi mam caleyya. ^^ Bd तापसस्स सिलम्. ^* ब्द् -त्ति-. ^* ब्द् ओमित्त् च. " ब्द् ओमित्स् उअ इच्च्बसि. >* C** -ज. »* ब्द् -त. »• C*» तर्न्. »^ ब्द्/य-. '• ब्द् -ति. ब्द् यिजेय्यासिति.

88*

516 I^' नवनिपात.

पुनदिवसे सय्हैः' नाम अमच्चम् पक्कोसित्वा^ „सरोम* मय्बम् पियसहायस्स* लोमसकस्सपस्स सन्तिकम् गन्त्वा मम वचनेन एवम् वदेहि: 'राजा'^ तम्हेहि यन्नम्* यजा- पेत्वा सकल-जम्बुदिपे एकराजा भविस्सति, तम्हाकम् पि 5 यत्तोकम् पदेसम् इच्छथ तत्तकम् दस्सति, मया सद्धिम् यन्नैब् यजितैः आगच्छथा*'* *ति. सो y^sädha देवा" *ति ताप- सस्स वसनोकासम् जाननत्थम् दगरे भेरिन् चरापेत्वा एकेन वनचरकेन^ „अहम् जानामिति^' vntte tarn parato कत्वा म- हन्तेन परिवारेन तत्थ गन्त्वा इसिम् वन्दित्वा एकरोअन्तैः 10 निसिन्नो तर्न् सासनम् आरोचेसि. अथ नम् सो ,य्सय्ह^ kiih नाम्* एतैः कथेसिति^' वत्वा पतिक्खिपन्तो चतस्सो गात्बा अभासि:

3. Sasamuddapariyäyam mahiih sägarakundalam (Cfr. p. as.) Da icche saha निन्दाय, एवैः सय्ह विजानबि. 62.

8. द्बि-r-अत्थु तर्न् यसलाभैः धनलाभन् च* ब्राब्मन 15 वुत्ति विदिपातेन अधम्मचरनेद वा. 63.

4. अपि चे पत्तम् आदाय अनागारो परिब्बजे

एव जिविका सेय्या चाधम्मेन एसना. 64.

5. अपि चे पत्तम् आदाय अनागारो परिब्बजे

annaih ahimsayam loke api rajjena tarn varaa ti. 65.

20 तत्त्ब ससमुद्दपरियियान् ति ससमुद्दपरिक्खेपम्, mahiih सा-

गरकुप्दलन् ति चत्तारो दिपे परिक्खिपित्वा त्बितसागरेहि कन्नवल्लिया थपित- कुन्दलेहि विय समन्नागतैः , सह निन्दायाऽति इमिना पसुघातकम्मम् कतन् ति इमाय निन्दाय सह चक्कवजपरियन्तम् महापथविम् ^ ^ न इच्छाम्त्ति यदति, वुत्ति विनिपातेना 'ति नरके विनिपातकम्मेन च ज्म्कवुत्ति^^

85 होत्ल् तर्न् धिरत्थु, गरहामि tarn vnttin ti dipeti, ज्त्विका ति pabbi^itassa मत्तिकापत्तम् आदाय परग्बरानि उपसैह्कमित्वा ähärapariyesan^Mkä yaaa- धनलाभतो सतगुनेन वरतरा ति अत्थो, अपि रज्जेन तर्न् वरन् ति अना- गारस्स सतो aniiarä ayihiriisantassa*' paribbajanam ^' sakala-JambudipariO' Jena** pi varan ti attho.

30 अमच्चो तस्स कथम् सुत्वा गन्त्वा रन्नो आरोचेसि. राजा

„अनागच्च्बन्ते किर्न् सक्का कातन्** ति तन्बि अबोसि. पुन सक्को

^ Bd ge-. ' Bd पक्कोसापेत्व्स्. ^ ब्द् aznma. * ब्द् -बायकस्स, C^' mayfaam पिसहायस्स. ^ Bd adds kira. * Bd tumhe पसुघातयन्नम्. ^ ब्द् -चा-. * ब्द् सो आह मय्हम्. ^ ब्द् धनलाभम् यसला-. Bd omits mahä. ^^ Bd ci jivita-. " C^ ahiihsanassa. *' Bd pabbajjitänam. ** C*» -dipena rajjena.

7. लोमसकस्सपजातक. (433.) 517

अद्द्बरत्तसमये* आगन्त्वा आकासे थत्वा „किर्न् महाराज लो- मसकस्सपम् ' आनापेत्वा' यन्नमिदै* याजापेसिति*' आह. „पेसिते पि^ nägacchatiti^S ,,महाराज, अत्तनो धितरम् चन्दवत्त्- kumäriib अलम्करित्वा सय्हस्स^ हत्थे^ पेसेत्वा ^सचे किरा- गन्त्वा यन्नैः यजिस्ससि राजा ते इमम् कुमारिकम् दस्सतिति' 5 वदापेहि, अद्धा सो कुमारिकाय पतिबद्धचित्तो^ आगच्छिस्सतिति'^ राजा ,,साधा*' *ति सम्पतिच्छित्वा पुनदिवसे सय्हस्स' बत्थे धितरम् पेसेसि. सो धितरम् '^ गबेत्वा तत्थ गन्त्वा इसिम् वन्दित्वा पतिसन्थारम् कत्वा देवच्च्बरापतिब्बागम्'^ राज-

धितरम् तस्स दस्सेत्वा एकमन्तम् अत्थासि. सो इन्द्रियानि लो भिन्दित्वा तर्न् ओलोकेसि, सः''' ओलोकनेन्' एव पतिबद्धचित्तो हुत्वा झादा'^ परिहायि. अमच्चो तस्स पतिबद्धभावम् ^^ नत्वा „ब्बन्ते सचे किर यन्नम् यजिस्सथ राजा वो^^ इमम् पादपरिचारिकम्'^ कत्वा दस्सतिति^^ सो किलेसवसेन कम्- पन्तो'^ „इमम् किर मे दस्सतिति" आह. „Äma yannam yajan- is tassa te dassatiti^^ So „साधु, इमम् लभन्तो यजिस्सामिति^' वत्वा तर्न् गबेत्वा सः* एव जताबि अलैह्कतरथम् अभिरुय्ह बारानसिम् अगमासि. राजापि ,,आगच्छति किरा'^ *ति सुत्वा व*® यन्नावाते कम्मैन् पत्त्बपेसि. अथ नम् आगतम् दिस्वा „सचे** यन्नम् यजिस्सथ अबर्न्'^ इन्द-समो ब्बविस्सामि'^, 20 यन्नपरियोसाने वो'^ धितरम् दस्सामिति^' आह. कस्सपो ,»8आध्न्" *ति सम्पतिच्छि. अथ नम् राजा पुनदिवसे आदाय चन्दवतिया सद्धिम् येव yannävätaiii गतो. तत्थ बत्थि- अस्सउसब्बादिसब्बचतोप्पदा^^ पतिपातिया त्बपिता व अबेसुम्. कस्सपो ते'* सब्बे बनित्वा च'^ ग्बातेत्वा च'* यन्नम् यजितुइः 25 आरभि. अथ नम् तत्थ सन्निपतितो महाजनो दिस्वा ''^ „इदन्

' बिल् -त्ति-. '^ B<> लोमक-. > ^ आनेत्वा. * ब्द् ओमित्स् उअ. ^ C* y^apesi ते पि, B<i यिगापेसिति अहम् पेसितो पि. * सहायस्स, B<2 seyhaiii. ' B^ तत्त्बेव. " B<I adds hutvä. * Bd seyassa. ^^ W räjadhi-. >> Y^d -र-. *> ब्द् सह. ^* ब्द् थाना. *^ ब्द् -भन्धचित्तभा-. ^^ B<I ते. ^* ब्द् ज्मम् दारिकम् pari-. »' C** -pe-. ** B«* omits va. *• C* »ve, C* veyava corr. to yeva? W omits sace. »« Bd yajissälii athäharii. «* C*« -miti. " Bd te. " C* -di-, omlts aabba, Bd -catukkapädäya. '^ Bd omits te. *^ Bd änetvä va. '* Bd omits ca. " Bd omits di-.

518 IX- नवन्ल्पात.

ते' लोमसकस्सप' अयुत्तैः अप्पतिरापैब्, किन् नाम्" एतम् करो- सिति*' वत्वा परिदेवन्तो द्वे gftthä अभासि: 6. बलैब् चन्दो बलम् सुरियो बलैः समनब्राह्मना बलैः वेला समोद्दस्स बलातिबलम् इत्थियो. 66. 5 7. यत्बा आग्गतपैः सन्तम् इसिम् लोमसकस्सपम् पितु अत्था' चन्दवत्ल् वाचपेय्यैइ)* अयाजय्त्ति\ 67.

तत्थ बलैः चन्दो बलैः और्ल्यो t! मबान्द्बकारविद्बमने* afinaih बलर्ह् नाम^ n* अत्थि, चन्दिमस्न्रियि^ त तत्त्ब^ बलवन्तो' ति अत्थो, समनब्राब्मपा ति IttbänittbaTiaayavtgasabane*^ क्बन्तिबलनापबलेन सम्-

10* अन्निगता aamitapäpä बाबितपापा'* ओअमनब्राह्मना , बलम् वेला समुद्- दस्सा *ति महासमुद्दस्स उत्तरितुम् अदत्वा" उदकैः आवरित्वा थानसमत्त्ब- तिय^' येलि बलैः'* नाम, बलातिबलन् ति इत्थियो पन viaadaiiäpe*^ पि अतित- रगे अत्तनो वसम् ^* आनेत्वा व्ल्नासेतुइः समत्थताय एतेहि सब्बेहि बलेबि अतिबलि नाम, सब्बबलेहि इत्त्बिबलम् एव महन्तन् ति अत्थो, यत्बा ति यस्मा, पितु

15 अत्था ति पितु वद्धिअत्त्बाय ^', इदैः वुत्तैः होति: यस्मा इमैः उग्गतपम् समानम् बिलादिनैः गुनानैः एसितत्ता isiih अयैः चन्दवति निअस्त्लम् कत्व पितु अत्थाय'* väcapeyyayaniiaih *' याजेति'® taamä जानितब्बम् एतम्: बलाति- बलम् इत्थियो ति.

Tasmiih समये कस्सपो यन्नैः यजनत्थाय „मन्- सो galahatthiih ग्ल्वाय पबरिस्सामिति" क्बग्गरतनम् अक्ज्छिपि. हत्त्बि तर्न् दिस्वा मरनब्बयतज्जितो मब्स्विरवम् विरवि'^ तस्स रवैः सत्वा सेसापि हत्थिअस्सउसभा" मरनब्बयेन viraviihsu, मबाजनो पि विरवि. कस्सपो तर्न् महाविरवम् ^' सुत्वा सम्वेगप्पत्तो ब्न्त्वा अत्तनो जताद्मि'* ओलोकेसि. अथ्* अस्स 85 जता मस्सु कुच्च्बिलोमानि ''^ न्रलोमादि'* पाकतानि अबेसुइन्. सो विप्पतिसारि हुत्वा „अननोरापैः वत निए पापकम्मम् कतन् ति सम्वेगम् पकासेन्तो अत्त्बमम् गाथम् आब:

(i

* Bd kandante. ^ Bd lomaka-. ' C** -am, Bf atta. * C* वाचापेय्यैः, विचा- पेय्य, Bf वाधपेय्य. ' Bd saytgesiti, Bf ayädaai, C^ ayäca-. ^ Bd andha-. ^ Bd omits näma. ® C^ vattha, Bd vettha in the place of va tattha. * C^ bala- वाबलवउतो. *^ ब्द् -यसैह्वेग-. *i ओमित्स् बा-. *> ब्द् अद्ध्ल्त्वा. >* B^ -तुम् आनेत्वा तिनाअएसुम् समत्थताय. ^* ब्द् वेलाय-i येलाय- corr. to वेला-. " ब्द् वितरागे. »• ब्द् »तुना बलम्. " ब्द् वुधि-. »« ब्द् वुधिअत्-. '»ब्द् -य्यैः-, C* वएअ-. ^ ब्द्» य-, ^i ग्द् महारवम् रवि. " ब्द् -भादयो. " ब्द् महार-. »* C^ -तानि. '* Bd jata-. " Bd omits ura-.

7. लोमसकस्सपिजातक. (433.) 519

8. तम्^ लोभा पकतम् कम्मम् कतुकैः कामहेतुकम्, तस्स मालैब् गवेसिस्सैः, छेच्छैः^ रागम् सबन्धनन्

ति. 68.

Taas* अत्थो: mahäri^a, यम् एतम् मया गओदवतिया लोभम् उप्पादेत्वा तेन लोभेन पकतैः कामहेतुकनि ' पापम्^ तम्^ कतुकम् तिखिनविपाकम्, ^ तब्स्&बैब् ayonisomanasikäraaanikhStam मोइअइः gayesisaaro, अलम् मे इमिना खग्- गेन, पैइनाखग्गम् * निलिअरित्वा सुभनिमित्तबन्धनेन aaddhiih सबन्धनैः रागम् छिन्दिअसामित्ल्.

अथ नैः राजा „मा भायि सम्म, इदानि ते चन्दवत्ल्- कमारिन् च^ रत्थन् च सत्लरतदरासिन् च दस्सामिस् यजाहि लो यन्नन्'^ ति आह. तर्न् स्न्त्वा कस्सपो „न मे महाराज इमिना किलेसेन्* अत्थो*^^ ति वत्वा ओसानगाथम् आह: 9. धि-r-अत्थु कामे साबहा पि लोके, तपो व सेय्यो कामगपेहि राज,

तपो करिस्सामि*^ पहाय कामे, i5

तव्' एव रत्थम् चन्दवति च होता 'ति. 69.

तत्थ सुबबापिति^^ अतिबहके प्प्', तपो karissämitf सिलसम्यम- तपम्^^ एव करिस्सामिति.

सो एवैः वत्वा कसिनम् ^* समन्नाहरित्वा नत्थम् वि-

सेसम् उप्पादेत्वा आकासे पल्लम्केन निस्ल्दित्वा raniio धम्मम् ^o देसेत्वा** „अप्पमत्तो होहिति" ओवदित्वा यन्नावातम् विद्धम्- सापेत्वा महाजनस्स abbayadänaiii^* दापेत्वा रन्नो याचन्तस्स्* एव*^ उप्पतित्वा अत्तनो वसनत्त्बानम् एव गन्त्वा यावजिवम् ब्रब्मविबारे ब्बावेत्वा^' ब्रब्मलोक-परायौओ अबोसि.

सत्था इमम् देसनम् '^ आहरित्वा सच्चानि पकासेत्वा जातकम् स- 95 मोद्बानेसि (सच्चपरियोसाने उक्कन्थितभिक्खु अरहत्ते'^ पतित्थहि): „तदा सय्हमहाइनच्चो सान्पुत्तो अबोसि, लोमसकस्सपो'* अहम् एया** *ति. लोमसकस्सपजातकम् '*.

^ 80 all four MSS. * C^* chejjarh, checcha, Bd cbUjarb. ' ^ Bd omits kä-. * C* पपा. * ब्द् kataifa. C** मैइना-. ' C* -रि च, -रिव, ब्द् -तिकुमारि च. « C** -मिति. ब्द् -सेन अत्थो. »» ब्द् चरि-. ^* ब्द् अद्द ते. " C*« ति. 13 ब्द् -यमन्व् ^* C^ -न. ^^ ब्द् ओमित्स् dh- दे-. >* C^ अभयम्-, ब्द् आदाय-. 1^ ब्द् याचन्ते येव. '^ ब्द् -जिवम् थत्वा आयहपरियोसाने. '' ब्द् धम्मदे-. >o B42 सोतापत्तिफले. '* B<i lomakaa-. '^ B<z/ iomakas-, Bd adda satUmaib.

520 IX. Nay&nipäto.

8. चक्कवाकजातक.

कासायतत्थे ति. इदम् सत्था जेतवने तिहरन्तो एकम् लोलभिक्खुम् आरब्भ कैहेसि. सो किर लोलो अहोसि पच्चयलुद्धो आचरियुप्^'झाययत्तादिनि छद्देत्या पातो व सायत्थिम् पयिसित्या वि- 5 साक्बाय गेहे अनेकखाददियपरियारयरयागुम्' पियित्या दिया' न- दग्गरसम्^ सालिमम्सोदनम् ^ bhu£gityapi तेनतित्तो^ ततो Cullaanätha- पिन्दिकस्स एओसलरन्नो ति तेसम् तेसम् नियेसनानि*^ सन्धाय यिचरति^. अथ्* एकदियसम् तस्स लोलभायम् आरब्भ धम्मसभायम् कथम् समुत्थापेसुम्. सत्था आगन्त्या „काय नु *त्थ भिक्खये एतरहि 10 कथाय सन्निसिन्ना" ति पुच्छित्या „इमाय दामा'* ति युत्ते तर्न् भिक्- खुम् पक्कोसापेत्या „सच्चम् किर त्यम्^ लोलो^* ति पुच्छित्या „सच्चम् भन्ते** ति युत्ते „भिक्खु कस्मा लोलो सि*, पुब्बे पि त्यम् लोल- भायेन बारानसियम् हत्थिकुनपादिहि *^ अतित्तो ततो निक्खमित्या गन्गाकाले ' ' यिचरन्तो हिमयौतम् पयित्थो'* ति यत्या अतितम् आहरि :

1^ अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते एको

लोलकाको बारानसियम् हत्थिकनपादिनि खादित्वा चरन्तो *' तेहि अतित्तो „गन्गाकाले^' मच्छमेदम् '' खादिस्सामिति'^ वत्वा'* तत्- थ*^ मतमच्छे खादन्तो कतिपाहैः वसित्वा हिमवन्तैः पविसित्वा नानाविधानि '* फलाफलानि खादन्तो पहातमच्छ-

^^ कच्छपम्*^ महन्तम् पदुमसरम् पत्वा तत्थ सुवन्न- वन्ने द्वे चक्कवाके सेवाले'" खादित्वा वसन्ते दिस्वा „इमे अतिविय वन्नसम्पन्ना सोभग्गप्पत्ता, इमेसैः भोजनम् मनापम् भविस्सति, इमेसम् भोजनम् प्न्च्छित्वा अहम् पि तद् एव^* भुन्जित्वा सुवन्नवन्नो भविस्सामिति" चिन्तेत्वा तेसम्

95 सन्तिकम् गन्त्वा पतिसन्थारम् कत्वा एकस्मिम् साखापरियन्ते निसिदित्वा तेसम् पसम्सनपतिसैह्युत्तम् पथमम् गाथम् आह: 1. कासायवत्थे सकुने वदामि दवे दुवे नन्दिमने'^ चरन्ते, कम् अन्दइअम् अन्दइआ'^ मानुसेसु

80 जातिम् पसम्सन्ति, तद् इम्घ ब्राथा'' 'ति. 70.

^ Bd -niyaib yägum vä. ' Bd omits di-. ' Bd -sa. ^ Bd -manisadini. ^ Bd tena a-. « Bd -nain. ^ Bd -ri. « Bd adds bhikkhu. C** ti, »<* Bd -pÄdini khäditvä vicaranto tehi " C*« -kuie, Bd» -tire, " Bd vica-. »* Bd -maiiisam. ^* Bd gantvä. ^^ Bd adds pi. ^* Bd omits vidhäni. ^^ Bd bahu- macchakacchapaseyiuiii. *^ Bd -lam. ^" Bd utheva. '^ Bd naiida-. '* all four M8S. -ja. " Bd bruhi.

8. गक्कवाकिजाउक. (434.) 521

Tattha käsiyavatthe ti savannavanpe käaäyavatthaDivatthe Wya, dave dnve Ü dve dve hutvi, nandimane^ ti tottbacitte, kam apdajam andaja' मानुसेसुजातिम् pasaihaantfti अम्भो अन्दजा तुम्हे मानुसेस्न् पसम्सद्ता कम् अन्दजन् ति कतरन् निम अन्दजन् ति वत्वा पसम्सन्ति, कम् सकुनम् नामा 'ति' वत्वा तुम्बे मनुस्सानम् अन्तरे वन्नेद्तिति अत्त्बो, कम् अन्दजम् अन्दज- 5 मान्न्सेसा 'ति पि पाथो, तस्स्' अत्थो: तुम्बे अप्दिजेस च मओअस्सेसु च कतरम् andi^an ति वत्वा paaariisantiti.

तर्न् सुत्वा चक्कवाको दुतियैः गाथम् आह: 9. अम्हे मनस्सेसु मदुस्सहिम्स

अनुब्बते* चक्कवाके वदन्ति, लो

कल्यानब्बाव्* अम्ब^ दिजेसु सम्मता, अब्बितरापा विचराम अन्नवे ति. 71.

तत्त्ब मइइअस्सहिम्सा 'ति काको मनुस्से बिम्सति विबेथेति, तेउअ तर्न्* flvam आलपति, अनुब्बते* ति अन्नमन्नम् अनुगते सम्मोदमाउए^ piyasarö- वासे, चक्कवाके ति चक्कवाका iiäma^ andaj«^आतिति pasaibaanti वन्नेन्ति 15 कत्बेन्ति, दिजेसा उइ यत्तका पक्क्बिनो iiäma तेऔ मयरो कल्यानब्बावा ति पि मनोस्सेसु सम्मता, दुतिये अत्त्बविकप्पे : मनुस्सेसु अम्बे चक्कवाका ति पि वदन्ति, d\je8U पन mayarii कल्यानब्बावा ति सम्मता', कल्यानब्बावा ति नोज्दिजा वदन्ति, अन्नवे ति इमस्मिम् त्बाने saro annavo ti vutto, imasmira padumasare mayam '^ eva dve Jana paresaiu abimsanato अब्बितरापा विचराम 'ति अत्त्बो, fO इमिअसा पन गात्बाय चतुत्त्बैः pädaiii * ' : न ग्बासबेत पकरोम ^ ' पापन् ति पत्बन्ति", तस्स्' अत्त्बो: यस्मा मयम् gbäaabetu päparii न करोम taamä क- ल्यानब्बावा ति अम्ब^* manuaaesa च दिजेसु च aammatä ति.

तर्न् सुत्वा काको ततियम् गत्बम् आब: a. किम्, अन्नवे कानि प्बलानि ब्बोन्जे 25

मैह्सम् कुतो क्बादत्ब चक्कवाका, किर्न् ब्बोजनम् ब्बुन्जत्ब वो अओओमा'% बलन् च वन्नो '"^ च अनप्परापो *^ ति. 72.

तत्त्ब किन् ति पुच्च्बावसेन आलपनम्, kiiii ब्बो चक्कवाका ति वुत्तम् बोति, अन्नवे ति इमस्मिम् सरे, ब्बुन्जे ति ब्बुन्जित्वा^^ ति अत्त्बो, मम्सम् कुतो SO क्बादथा *ति katarapäninaiii " सरिरतो मम्सम् क्बादत्ब, ब्बुन्जत्ब वो'^

* Bd nanda-. ' all three M6S. -ja. * Bd kam andi^am kataram akataram andi^anti ki sagupi näma ti. * Bd anupubbake. ' Bd -be. * Bd nam. ' -no. * Bd cakkavakkanämake. ^ Bd omits kaly - - ti sam-. ^^ Bd sayam. n Bd pa-. " C*« pakaroma, Bd pika-. " C* patithanti, Bd omits pa-. >* C*« amhe, Bd ambäkam. *> Bd abbinbam. ^* Bd rupan. >^ Bd .pä. >* Bd ki bhuQce. " C* -päninaiii, C* -niuam corr. to -ninaib, Bd -ram päninam. *^ Bd te.

522 IX* Navaiiipäta.

ति तोकारो दिपाउमत्तम् वा^ परपदेन v&ग्स* aambandho: बलन् च वो तन्नो' च अनप्परापो* ति.

ततो चक्कवाको चतत्थम् pfäthara आह:

4. न अन्नवे सन्ति फलानि वम्क^

5 मम्सम् क्न्तो खादितुम् चक्कवाके,

सेवालभक्ख्' अम्ह^ अवाकभोजओआ, न घासहेता^ पकरोम" पापन् ति. 73.

तत्थ चक्कवाके ति चक्कविकस्स, अविकभोजनि ति vakkalarahitaada- कभोजना*, अम्हाकम् हि सेवालो^^ c' एव udakaö च ब्बोजओअन् ति दस्सेति, न 10 घासबेताति तम्बादिस्स् विय मयर्ह् gbäaahetu पापम् ओअ करोम^*.

ततो काको द्वे गाथा अभासि:

5. न मे idaiii रुच्चति चक्कवाका^', asmiih ब्बवे भोजनसन्निकासो अहोसि मे पुब्बे, ततो मे^' अन्नथा,

15 इच्च्>एव मे विमति एत्त्ब जाता. 74.

6. अहम् पि मम्सादि*^ फलानि भन्जे अन्नादि च'^ लोनियतेलियानि,

रसम् मनुस्सेस्न् लभामि ब्बोत्तुम्** सारो व सम्गाममखम् विजेत्वा^^ सो न च मे तदिसो वन्नो

चक्कवाक यथा तवन् ति. 75.

तत्त्ब इदरि ति*' तुम्हाकम् भुन्जनभोजनम् मय्हम् न रोच्चति, अस्म् इम् ब्बवे ब्बोजनसन्निकासो ति अस्मिम् ब्बवे अब्बोजनसन्निकासो, यम् अस्मिम् चक्कवाकब्बवे ब्बोजनम् न त्वम् teiia " aannikäso'^ तम्सदिअओ'^ तद- 25 नुइआपो न होसि^', अतिविय सम्पन्नसरिरो सिति अत्थो'', ततो मे अन्नत्बा ti" maybam pnbbe tambe दिस्वा व एते एत्त्ब नानाविद्बानि प्बलानि c' एव मच्छ- मैआसन् च क्बादन्ति तेन एवम्'* सोभग्गप्पत्ता ति अहोसि '^^ इदानि मे^* ततो anöatbä होतिति अत्त्बो, इच्चेव मे ति एतेन्' एव मे'* कारनेन एत्त्ब तम्बाकम्

1 Bd omits vi. ' Bd omtts vässa. * Bd vannaii. * Bd -pä. ^ camka« Bf dbanka. * Bd sevälam pakkbima. ^ Bd -tu. « pakä-, Bd karoma. * Ck vakkala- jahiu-, Bd* sakalapatiu-. »<> Bd -Um. Bd -mä ti. »« Bd/ -e. »' Bd pi. »* Bd -nam va. ** Bd va. >• Bd bhatUm. »^ C*« mukhambi च्बेत्वा, ब्द् सम्- गामम् मखम् v^jetvä. *' C^ इदम्, ओमित्तिन्ग् ति. " ब्द् -कासो ti imumim cakkavakkabhave bbojanattham tena. '^ Bd adds vä. ^' B^ akäsi. ^' Bd pa- sannasa-. ^* Bd adds yam. ** Bd ke in tbe place of tenaevam. '^ Bd -pp&ta- niti apagacchi. '* Bd omits me.

8. चक्कवाकजातक. (434.) 523

8अरिरत्षि[इने ^ विमति जाता: कथन् न खो एते एवरापम् लाखम्' भोजनम् bhn^Jantä ?अद्नवन्तो जाता ti', ah am piti aham hi^ ayam eva tS pä^ho, bhunje ti bhu^Jämi, अन्नानि च 'ति भोजनानि च, लोनियतेलियानिति लोन- तेलयुत्तानि, रसन् ति मनुस्सेस्न् मन्न्स्सपरिभोगैः ^ पम्तरसम्, विजेत्वा* ति यत्बा सारो तिरयोधो^ सम्गाममुखम् विजतेत्वा' vflnmpitvä paribbai^ati 5 तत्बा विल्न्म्पित्वा परिभुन्जामिति अत्थो, यत्बा तवन् ति एवम् पओइतभोजनम्' bhu^Jantassapi मम तादिसो वन्नो n' अत्थि यादिसो तव, तेन ते वचनैब् न सद्दबामुइ दिपेति.

अथ्* अस्स^^ वन्नसम्पत्तिया अभावकरनम् अत्तदो च भावकारनैः कथेन्तो चक्कवाको सेसगाथा अभासि: लो

7. असद्धभक्खो सि खनानुपाति, किच्छेन ते लब्भति अन्दपानैः, न तस्ससि र्न्क्खफलेहि वैह्क*' मम्सानि याओइ सुसाओअमज्झे. 76.

8. Yo ' 'sähasena adhigamma bhoge is paribhunjati vamka khanänupäti

ततो न्पक्कोसति न इन् सभावो, उपक्कोत्थो वन्नबलम् जहाति. 77.

9. Appam pi ce nibbutiih bhnnjati- yadi

असाहसेन अपर्न्पघाति*' 20

balan ca vanno ca tad* assa hoti,

न हि सब्बो आहारमयेन वन्नो ति. 78.

तत्थ अस्न्द्धभक्खो sfti त्वम्^* थेनेत्वा*' वन्चेत्वा भक्- क्बनतो ^* असद्धभक्खो^^, ख|नानपातिति pamädakkhai;ie अनुपतनसिलो, किच्छेन ते ति tasaa तव दुक्खेन अन्नपानैः लब्भति, मम्सानि ति 85 यानि ससानमज्झे मम्सानि तेहि न तुस्ससि'®, ततो ति पच्छा, अपक्कोसति नम्^' सभावो ति अत्ता व'^ तर्न् पग्गलैः गरहति, अपक्कत्थो ति एवम्'* अत्तन्&पि परेहि पि अक्कुत्थो^^ गरहितो विप्पतिसारिताय वन्नन् च बलन् च जहाति, निब्बुतिम् भन्जति यदिति यदि पन परैः अविहेतेत्वा अप्पकम् पि धम्- मलद्धम् निब्बुतभोजनम् '^ भन्जति, तदस्स होतिति तदा अस्स पन्दितस्स 30

* -o ' Bd lakba. * Bd omits ti. * Bd ähanni. ^ Bd omits manossa.

* C* छेत्वा, C* जेत्वा, ब्द् पिजित्वा. ^ ब्द् विरिययोधो. ब्द् विजेत्वा. Bd -tam- bho-. " C»»atha. »* C* camka, cakka, Bd vaka, B/" vanga. '' C** so.

s C^« -ति, ब्द् औअपग्बतिनो, B/ अनमनपघाति. '* G^ adds taand C tarn. ^^ netvä. " Bd kakkhalato. *' Bd adds asi. »» Bd tassi, C*« tassati. »».C*» tarn. vä. "* Bd omits e-. " Bd upa-. 2=» Bd nibbüti-.

524 I^' नवनिपत.

aanrabalao च वन्नबलन् च* बोति। आहारमयेदा *ति नानप्पकारेओअ आहारेन, इदम् वुत्तम् होति: भो काक वन्नो नाम्' एस चतसमुत्थानो) सो न आहार- मत्तेन्' एव होति, न्तुचित्तकम्मेहि पि होति येवा 'ति.

£वम् चक्कवाको अनेकपरियायेन काकम् गरबि. काको 5 गरहायित्वा' „द मय्हम् तव वन्नेन अत्थो'* ति^ ति* वस्सद्तो पलायि.

सत्था इमम् देसनम्^ आहरित्वा सच्चनि पकासेत्वा जातकम् स- मोधानेसि (सच्चपरियोसाने लोलभिक्खु अनागमिफले पतित्थहि) : „तदा काको लोलभिक्खु अहोसि, चक्कयाकि राहुलमाता, चक्कयाको* 10 अहनि एया** *ति. चक्कयाकजातकैन्\

9. हलिद्दिरगजातक.

सुतितिक्खन् ति. इदम् सत्था जेतरने यिहरन्तो थुल्ल- कुमारिपलोभनम् आरब्भ कथेसि. वत्थुम् तेरसनिपाते CuUanäradajätake आयिभयिस्सति.

15 अतितवत्त्बुम्हि पन कुमारिका तस्स तापसकोमारस्स^

सिलम् भिन्दित्वा अत्तनो वसे थितभावम् नत्वा „इमम् वन्चेत्वा मनुस्सपथैः नेस्सामिति „चिन्तेत्वा** रापादिकामगुनरबिते अरन्ने रक्खितस्ल्लम् नाम न महप्फलम् होति, मनुस्सपथे रापादिदम् पच्चुपत्त्बाने महप्फलम् होति, एहि मया सद्- 20 धिम् तत्थ गन्त्वा सिलम् रक्ख^, किन् ते अरन्नेना^' *ति वत्वा'^ पथमैः गाथम् आह: 1. सुतितिक्खम् arafinamhi पन्तम्हि*' सयनासने, ये च गामे तितिक्खन्ति ते उलारतरा तया ति. 79.

तत्त्ब सुतितिक्खन् ति सुअधिवासनि ^^ तितिक्खन्तिति सिअदिनि 95 अध्ल्वासेन्ति.

तर्न् SQtvä तापसकुमारो „पिता मे अरन्नम् गतो, तस्मिम् आगते तर्न् आप्न्च्छित्वा^' गमिस्सामिति" आह. चिन्तेसि: „पितपि

1 ब्द् सरिरे बलआच vaananca. * सो C^; ब्द् पलायित्वा. ' Bd omits ti. * Bd has added vassauam. ^ Bd dbammade-. * B<( adds pana. ^ cfr. vol. II y/ I V«^ ; S^ A<^^B athamam. ^ Bd omits तापस. * ब्द् .आहि. ^^ C^ वत्तित्वा, ▼अत्तित्वा corr. to vatvä. ^ ^ C^ pautampi, C pampi corr. to panthambi, Bd man- tamhi. ** C* अध्ल्वासम्, ओमित्तिन्ग् सु, ब्द् सुथुअधिवासनम्. ^* C* पुच्छ्-, ब्द् अपु-.

9 Haliddirägi^iätaka. (435.) 525

kir* assa atthi', sace roam so passissati काचकोतिया' व' पो- थेत्वा विनासम् पापेस्सति, मया पथमम् एव गद्तब्बन्^' ति. अथ दम् आह: „तेन हि अहम् मग्गे^ सन्नैः करमाना पथमतरम् गमिस्सामि, त्वम् पच्छा आगच्छा^^' *ति. सो तस्सा गतकाले* n* एव दारानि आहरि न पानियम् अपत्थापेसि, 5 केवलम् पज्ज्बायन्तो^ निसिदि, पित्न् आगमनकाले'^ पच्चुग्गमनम् पि* न अकासि. अथ नम् पिता ,,इत्थिवसम् *^ गतो एसो*' ति^* नत्वापि „कस्मा तात n* एव दारानि आहरि न ^' पानियम् न*' परिब्बोजनियम् उपत्थापेसि '% पज्झायन्तो येव पन निसिन्नो 8इति'^ आह. तापसकुमारो „तात, अरन्ने किर*^ रक्खितस्ल्लम् लो न महप्फलम् होति मनुस्सपथे महप्फलम्, अबम् तत्त्ब गन्त्वा स्ल्लैः रक्क्बिस्सामि, सहायो मम् 'आगच्छेय्यासिति* वत्वा पुरतो गतो, अबम्'^ तेन्* एव*^ सद्द्बिम् गमिस्सामि, तत्त्ब पन वसन्तेन मया कत्बम्रापो*^ प्न्रिसो सेवितब्बो'' ति प्न्च्- छन्तो द्न्तियम् गात्बम् आह: is

i. अरन्ना गामम् आगम्म किम्सिलम् किम्वतम् अहम्

पोरिसैः तात सेवेय्यम्, तम् मे अक्खाबि प्न्च्छितो ति. 80.

अथ्* अस्स पिता कथेन्तो सेसगाथा अभासि : (सुप्र p. i48.) 8. तो ते विस्सासये^' तात vissäsafi च क्बमेय्य ते

सस्सासि च तितिक्क्बि च तर्न् ब्बजेबि इतो गतो. 81. 20

4. तस्स कायेन वाचाय मनसा n* अत्त्बि दुक्कतम् उरसिव पतित्थाय तम् ब्बजेबि इतो गतो. 82.

5. To ca dhammena carati caranto pi na mannati yisnddbakärim*' sappannaih'^ tarn bbajebi ito gato. 83.

6. हलिद्दिरागम् कपिचित्तम् पुरिसम् रागविरागिनम् S5 तादिसम् तात सेवि निम्मन्न्स्सम् '^ पि चे सिया. 84.

7. Äsivisam व" कुपितम् मिल्बलित्तम् '' महापत्बम् आरका परिवज्जेबि यानिव विसमम् पत्बम्. 85.

> Bd pitä te atthi. ' B^ ki^a-. * Bd oraits va. * magga. ' Bd -ähi. * Bd gatägaU-. ^ Bd adds va. " Bd adda pi. * Bd -nam, omitting pi. ^0 Itthi-, Bd itthinam-. " C*« omit ti. " C*» omit na. »» Bd upatha-. »* Bd omito kira. >> Bd omits aham. ^* Bd tena. " Bd kaUro. ^^ C^ ▼issäsaae, Bd Tiaäsate, B/ vlaateaaye. »• C* -ri, Bd -ri. ^^ Bd -fino. ** Bd nidha- nuaao. ^ Bd pa. " Bd pilbilitam.

526 ^^* नवर्तिपात.

8. अदत्था तात वद्धद्ति बालम् अच्चापसेवतो, मास्स बालेन सनगन्छि' अमित्तेनेव सब्बदा. 86.

9. तर्न् t* आबम्^ लत yäcäoii, करस्सु वचदम् मम^ मास्सु बालेन सइब्गन्छि', दुक्खो बालेहि सम्गमो ति. 87.

5 तत्त्ब यो ते विस्सासये' ति यो तव तिस्सासेय्य, खमेय्य ते ति यो

तव अत्तन्ल्* तया कतम् विस्सासइआ खमेय्य, स्न्सआसि च तितिक्खि 'ति तव vacaiiaiii सुस्सासाय c' एव. वचैइआआहिवासैइएन च समौनागतो यो भतेय्या *ति अत्थो, उरसिव पतित्थाया 'ति यथा मात^ उरसि पुत्तो पतित्थाति एवम् पतित्- थहित्वा विय अत्तनो मातरैः विय iiiaÄnamäiio तर्न् bh^jeyyäaiti वदति, यो च

10 धम्मेन चरतिति यो tivjdhasttcaritadbammeii' एव* इरियति, न मआन- तिति उत्बा^ चरन्तो पि च* अहम्' धम्मम् चरामिति मानैः न करोति^ वि* सुद्द्बकारिउ^^ ति विसुद्द्ब्स्नम् दसन्नम् ^' कुसलकम्मपथानम् कारकम्, रागविरागिउअउ ति रागिनन् च विरागिनन् च, रज्जित्वा ^' तम्खनम् एव^* वि- रज्जनसभावैब् ^*j निम्मनुस्सम्'^ पि ति सचे पि सकल-जम्बुदिपतलम्

15 nimmauussam '^ boti so yeva eko^* maiiusso titthati, tathipi तादिसम् सेवि, मबापत्बउ ति गाथमक्क्बितमग्गम् viya ca ^^ , y ä n i v ä ' ^ 'ti याउएन गच्* छन्तो रिय, विस् अम् औ ति निन्नौन्नतक्बादुपासानादिविसमम्, बालम् अच्चा- पसेवतो ति बालम् अपनुअम् अतिसेवन्तस्स, सब्बदा ति तत बालेन सद्धिम् saiiiväso नाम amittasaiiiväso विय सब्बदा निच्चकालम् एव दक्क्बो, तन्ताहन्^*

«0 ti tena kärapena tarn abaiii.

सो एवम् पितरा ओवदितो „तात अहैः मनुस्सपथम् गन्- त्वा तुम्हादिसे पन्दिते च लभिस्सामि , तत्थ गन्तुम् भा- यामि, इध्* एव तुम्हाकम् सन्तिके वसिस्सामिति^* आह. अथ्* अस्स पिता भिय्यो पि ओवादैः दत्वा कसिनपरिकम्मम् आचिक्क्बि. सो 95 नचिरस्स्" एव अभिन्ना च समापत्तियो च उप्पादेत्वा''' सद्धिम् पितरा ब्रह्मलोक-परायनो अहोसि.

सत्था इमम् देसनम्'^ आहरित्वा सच्चानि पकासेत्वा जातकम् स- मोधानेसि ( सच्चपरियोसाने उक्कन्थितो सोतापत्तिफले पतितिहहि j : „तदा तापसकुमारो उक्कन्थितभिक्खु अहोसि, कुमारिका कुमारिका 30 च'^, पिता'^ पन अहम् एवा** ति. हलिद्दिरागजातकम् '*.

1 Bd -gaccha. ' C* tarn nSbam, Bd handäharii. * C^ विस्सासते, ब्द् विसाससे. * ब्द् योच अत्तनो. ^ ब्द् ओमित्स् मातु. * ब्द् -द्बेन - - तेन धम्मेन. ^ ब्द् यथा. « Bd omits ca. » Bd ham. «® C*» -rikan. Bd dasa. " omits विरागिनन्च; ब्द् ति रागन्च विज्जित्वा. ** Bd -uanneva. ** Bd omits sa. " Bd nimanusso. *• C^» ko. " Bd omits ca. ** ब्द्यानिवा, C*« यानिचा. " ब्द् u- थाहन्. ^^ ब्द् -मिति. '^^ ब्द् निब्बत्तेत्वा. " Bd dhammade-. " Bd thnllaka-. Bd Upaso. '^ C haliddhir«gä-, Bd haliddh^äUkam navamam.

10. Samugg^ätaka. (436.) 527

10. समुग्गजातक.

कुतो DU आगच्छथा W. इदम् सत्था जेतवने ति- हरन्तो उक्कन्थितभिक्खुम् आरब्भ kathesi. Tarn* hl सत्था „सच्चम् किर त्यम् उक्कन्थितो" ति पुच्छित्वा „सच्चम् भन्ते'' ति तुत्ते „कस्मा भिक्खु मातुगामम् पत्थेसि , मातुगामो नाम्* एस 5 असब्भो अकतन्ना, पुब्बे दानयरक्खसा गिलित्रा कुच्छिना परिहरन्- तपि' मातुगामम् रक्खितुम् एकपुरिसनिस्सितम् ' कातुम् नसक्खिम्सु, त्यम् कथम् स्स्क्क्खिस्ससिति" यत्या अतितम् आहरि:

अतिते बारानसियम् ब्रह्मदत्ते रज्जम् कारेन्ते बोधिसत्तो कामे पहाय हिमवन्तम् पविसित्वा* पब्बजित्वा लो अभिन्ना च समापत्तियो च निब्बत्तेत्वा फलाफलेन यापेन्तो वि- हासि. तस्स पन्नसालाय अविदारे एको dänavarakkLasovasati^anta- रन्तरा महासत्तैब् उपसम्कमित्वा धम्मम् सुनाति, अतवियैः पन manassäDaiii सन्चरपमग्गे थत्वा^ मनुस्से^ गहेत्वा खादति\ तस्मिम् काले एका कासिरत्थे^ कुलध्ल्ता उत्तमराप- i5 धरा annatarasmiih पच्चन्तगामे निवित्था* होति. तस्सा एक- दिवसैः मातापितुद्दैः दस्सनत्थाय आगओत्वा'^ पच्चागमन- काले परिवाररोअनुस्से दिस्वा सो दानवो भेरवरापेन पक्- खन्दि. मन्न्स्सा गहितावधानि^' छद्देत्वा paläyiiiisa. दा- नवो याने निसिन्नम् अभिरापम् मातुगामम् दिस्वा पतिबद्ध- सो चित्तो हुत्वा" अत्तनो गुहम् नेत्वा भरियम् अकासि. ततो पत्- थाय च*' सप्पितन्दोलमच्छमम्साद्ल्नि c* एव मधुर- फलानि'^ च आहरित्वा तर्न् पोसेसि, वत्थालम्कारेहि च नम् अलम्करित्वा रक्खनत्थाय एकस्मिम् करन्दके निपज्जापेत्वा करन्दकम् गिलित्वा कुच्छिना परिहरति. सो एकदिवसम् न- 2a हायितुकामताय एकम् सरम् गन्त्वा करन्दकम् उग्गिलित्वा" ततो निहरित्वा नहापेत्वा विलिम्पेत्वा'* अलम्करित्वा „थोकम् तव सर्ल्रम् उतुम् गन्हापेहिति*' तर्न् करन्दकसम्ल्पे थत्वा स- यम् नहानतित्थम् ओतरित्वा'^ अनासैह्कमानो थोकैः दारम्

^ Bd tan. ^ Bd -to, oxnittiug pi. ' Bd -sasanui-. * Bd adds isipabbajjam. ' Bd adds आगतागते. ^ ब्द् अद्दे दिस्वा. ^ ब्द् -दि. " ब्द् कासिकरथे. * ब्द् उइब्बत्ता. ^^ ब्द् गन्त्वा. i> ब्द् ब्बिता गहितगहिता-. ^' Bd adds tarn. ** Bd omita ca. **Bd -फलाप्बलादि. ^^ ब्द् वमित्वा. >* ब्द् -पित्वा. ^^ C^* add tarn.

528 ^X. नवनिपाउ.

गन्त्वा नहायि. Tasmiiii सरोअये यायस्स पुत्तो नाम विज्जा-

धरो sanaaddhakhaggo आकासेन गच्छति. तर्न् दिस्वा

„एहिति^^ हत्त्बैदद्दम् अकासि. विज्जाधरो खिप्पम् ओतरि.

अथ नैः करन्दके पक्खिपित्वा दानवस्स आगमनम्

5 ओलोकेन्ति* करन्दकापरि ' निसिदित्वा तर्न् आगच्छन्तम् दिस्वा तस्स

अत्तानम् दस्सेत्वा तस्मिम् करन्दकसमिपम् असम्पत्ते येव

करन्दकम् विवरित्वा अन्तो पविसित्वा विज्जाधरस्स उपरि नि-

पज्जित्वा अत्तनो सातकम् पार्न्पि'. दानवो आगन्त्वा करन्दकम्

असोधेत्वा व* ,,इदातोगानिओ येव मे" ति सन्नाय करन्दकम्

10 गिलित्वा अत्तनो गहम् गच्छन्तो अन्तरामग्गे^ „तापसो मे

चिरदित्थो% अज्ज ताव नम्^ गन्त्वा वन्दिस्सामिति^' तस्स सन्ति-

कैः अगमासि. तापसो पि नैः दारतो व^ आगच्छन्तम् दिस्वा

दिन्नम् जनानम् क्न्च्छिगतभावम् नत्वा आलपन्तो' पथमम्

गाथम् आह:

15 ]. Knto nu आगच्छथ भो तयो जना,

स्वागतम् *^ एत्थ निसिदथासने, कच्चि 'त्त्ब'^ भोन्तो कुसलम् अनामयम्, चिरस्सम् अब्ब्बागमनम् '* बि" वो इद्बा 'ति. 88.

तत्थ भो ति आलपनम्, कच्चित्था'* 'ति कच्चि भोथ भवथ^*, 80 भोन्तो ति पुन पि आलपन्तो व इह, कुसलम् अनामयन् ति कच्चि'* तुम्हा- कम् कुसलम् आरोग्यम् , चिरस्दमब्भागमनैः ह्ल् वो*^ इधा *ति अज्ज तुम्हाकम् इध अब्भागमनन् च चिरस्सम्*^ जातैति.

Taiii सुत्वा दानवो „अबम् इमस्स तापसस्स सन्तिकम् एको** व आगतो, अयन् च" *तयो जना' ति वदति, किन् नाम्' esa 26 katbetiy kin nu kbo sabbävaiii नत्वा कथेति उदाबु उम्मत्तको ह्न्त्वा विप्पलपतिति'^'^ चिन्तेत्वा तापसम् उपसम्कमित्वा वन्- दित्वा'^ एकमन्तम् निसिदित्वा तेन sadcfbim सल्लपन्तो दतियम् गात्बम् आब:.

^ all three MSS. -ti. * Bd -kakuppe. ' G* päni, Bd parumpi. * Bd omits va. s Bd adds ciDtesi. ^ Bd ciram na ditho. '' Bd omits nam. ^ Bd omits ya. * Bd sallapento. Bd -tä. *^ Bd kincittha. '^ G^ cirassam वम्हाग-, चिरस्सम् वगामनम्, चिरस्सम् चब्भा-. ** omit hi. ^* Bd kin- cittha. ^^ Bd adds vijjatha. '* Bd kinci. ^'' C^* cirassam vabbhägamanaiii hitvä. »» Bd dram. Bd ekako. " Bd adds täpaso, " Bd vilapasiti* -* Bd omits va-.

10. समुग्गजातेक (436.) 629

9. अहम् एव एको इध-m-अज्ज' पत्तो न चपि मे दुतियो कोचि तिज्जति, किर्न् एव सन्धाय ते भासितम् इसे: कुतो नु आगच्छथ भो तयो जओआ ति. 89.

T&त्थ इधमज्जा *ति इद्ब अज्ज, किमेव सन्धाय ते भासितम् ise 5 ti bhante ist kin नाम्' एतम् सन्धाय तया भासितम्, päkataifa ' ताव ^ मे कत्वा कथेहिति.

तापसो „एकैह्सेन्* एवावुसो सोतुकामो सिति*' „आम भन्ते" ति ,,तेन हि सुनोहिति^*' वत्वा ततियम् गाथम् अह:

8. तुवन्' च एको भरिया च ते पिया लो

समुग्गपक्खित्तनिकिन्न-m-अओतरे*, रक्खिता कुच्छिगता व ते सदा^ वाय्न्स्स पोत्तेन सहा tahiih रत ति. 90.

तुवआ" च एको ति पत्बमम् ताव त्वम् एको", पक्खित्त निक्ल्न्न- मन्तरे* ति पक्खित्त निकिन्ना अन्तरे*^, अथ तो भरियैः रक्खितुकामेन 15 सदा तया'^ समुग्गे पक्खित्त सद्धिम् समुग्गेन nikip^ä*' ष्न्तरे, अन्तो- कुच्छियम् थपिता ति अत्थो, वायुस्स पुत्तेन सहा ति एवन्नामकेउअ'' तिज्जाधरेन सद्धिम्, tahirii रत ति तत्थ tiiva अन्तोकुच्छियम् नेव किलेसर- तिया रत, सो दानि त्वम् मातगामम् एकपुरिसनिस्सितम् ^* रक्खिस्सिमिति*^ कुच्- छिना'* परिहरन्तो तस्सा जारम् पि*^ अक्खिपित्वा चरसिति. 90

तर्न् 8उत्या दानवो „विज्जाधरा नाम बहुमाया होन्ति, सच्* अस्स खग्गो हत्थगतो '* भविस्सति कुच्छिम् मे फालेत्वापि पलायिस्सतिति" भ्ल्ततसितो ह्न्त्वा खिप्पम् करन्दकैः न्ग्गिलित्वा ^*

«

पुरतो थपेसि.

सत्था अभिसम्बुद्द्बो हुत्वा तर्न् पयत्तिम् पकासेन्तो चतुत्थम् 95 गाथम् अह:

4. सम्विग्गरापो असिना य्याकतो'^

सो दानवो तत्थ समुग्गम् उग्गिलि^'.

> B<2 idhevavi\jja. ^ Bd omits pä-. > Bd uva. < Bd -nä-. > C^ tvan, B/ evan. * Ck *niklpna an-, C -nikiman-, B/ -pakkhittam nikkhionam-. ^ C* satä. ^ Bd adds jano. * Bd -nikkinnam-. ^^ C^ nikkhittänikinna an-, Bd

omits pakkhitta re. " Bd सदा तस्सा, C>» सौ उया. ^^ ब्द् निक्किन्ना. '^

C>» -ke. ^^ Bdektm pari-. >^ B«? करिस्सामिति. ** ब्द् -नापि ^^ C^ जरम्पि, ब्दुस्स जारम्, omitting pi >" C* «dds sa, Bd khaggah attho gato. ^* Bd न्क्ख्ल्पित्वा. «^ ब्द् ब्या-. »' ब्द् उग्गिरि.

Jataka. III. 34

530 l-X- Navanlpita.

अद्दक्खि भरियम् सुचिमालभारिनिम् वायुस्स पुत्तेन सहा तहिम् रतन् तु 91.

तत्थ अद्दक्खि ति करन्दकर्ह् विवरित्वा अद्दस.

करन्दके पन विवतमत्ते येव विज्जाधरो विज्जैः परि-

5 जपित्वा^ खग्गैः गहेत्वा आकासैः पक्खन्दि. तर्न् दिस्वा दा-

नवो महासत्तस्स तस्सित्वा थुतिपब्बन्गमा सेसगात्बा अभासि:

5. सद्दित्थराप्* उग्गतपाओउवत्तिना': हिदा नरा ये पमदावसम् ' g&^Ä, यथा हवे^ पान-r-इव्' एत्थ^ रक्खिता

10 दत्था मयि^ अन्नम् अभिप्पमोदति. 92.

6. दिवा च रतिओ च मया उपत्थिता तपस्सिना ^ जोतिर् इवा वने वसैब्,

धम्मम् ओक्कम्म अधरमम् आचरि, अकिरियरापो परोअदाहि^ सन्थवो. 93. 15 7. *सर्त्रमज्झम्हि थिता' ति मन्नि 'हैः*

^मय्हैः अयन्* ति असतिम्*^ असन्नतम्, धम्मम् ओक्कम्म अधम्मम् आचरि, अकिरियरापो पमदाहि सन्थवो. 94.

8. 'स्न्रक्खितम् मे* ति कथन् न विस्ससे, सो अनेकचित्तासु न h* अत्थि रक्खना^^,

एता हि पातालपपातसओनिभा, एत्थ-प्पमत्तो व्यसनम् निगच्छति. 95.

9. तस्मा हि ते सुखिनो वितसोका

ये मातोगामाहि*' चरन्ति निस्सता", 35 एतैः सिवम् उत्तमम् आभिपत्थयम्'*

न. मात्न्गामाहि *' करेय्य सन्थवन् ति. 96.

^ ब्द् जप्पेत्वा. ^ ह्द् सुदिथैः रापपुग्गत-, W सुदिथरपमुग्ग-. * ब्द् नपमयसम्. * C^ भवे. ^ C* पानैल्वेन, ब्द् पानानिवेत्थ, Bf यदा मे हत पानानिवत्त. * C^ B/ मयि, C* मबि, B^ मसि. ^ ब्द् -qo. ® ब्द् पमोदाहि, B/ पमदाहि. ' ब्द् सरिरमज्झतिता ति मन्दाहम् y Tf सरिरमज्झम्हि किता ति मन्नयर्ह्. B<?/ -ति , C^ -ति. »^ B<i -चित्त्स्पुनहेत्थरक्खना, R^-पुन- हेत्थरक्खिजना. ^'' Bdf -मेहि. ^' ब्द् निस्सदा, B/ निस्सका. ^* E^Z/अभि-.

10. Sama^gajätaka. (436.) 531

तत्थ suddittharüpuffgatapänavattinä* ति ब्बन्ते इसिवर अग्गतप- अनुवत्तनेन ' ug^atapänurattlnä तया सदित्थरापैः इदम् कारनम्, हिना ति न्त्चा, यथ हवे' पानरिवेत्थ^ रक्खिता ति अयम् मया अत्तनो पापा विय एत्थ अन्तोकुच्छियम् परिबरैइतेन रक्खिता, दुत्था मयिति इदानि मयि' mittadübbikammazh कत्वा दुत्था अन्नैः पुरिसम् अब्बिप्पमोदति, जोतिरिव वने 5 वसन् ति यैइए वसन्तेन तपस्सिना अग्गि विय मया उपत्थिता परिचरिता, द्बम्ममोक्कम्मा 'ति सि* एसा द्बम्मम् न्क्कमित्वा' अतिक्कमित्वा, अकिरि- यरापो ति अकत्तब्बरापो, सरिरमज्झम्हि त्बिता ति मन्निबम्' म- ybarii अयन् ति asatiiii* असन्नतन् ति इमम् asatiih *^ असप्पुरिसद्बम्म- samannägatarii असैइनतर्ह् दस्सिलम् मय्बम्^^ सरिरमिज्ज्बम्बि त्बिता ति च 10 मय्बम् अयन् ति च^^ मन्नामि, सुरक्क्बितम्मे ति कत्बन्नु विस्ससे ति अयैः मया सुरक्क्बिता ति कथम् पन्दितो विस्ससेय्य यत्र बि नाम मादिसो पि अत्तनो |knccbiyaiii रक्क्बन्तो रक्खितुम् n&सक्खि*', पातालपपातसन्नि- ब्बा^^ ति lokaasädena दुप्पारनियत्ता^^ महासमुद्दे'* पातालसम्क्बातेन प- पातेन सदिसा**, एत्त्बप्पमत्तो '^ ति एवरापासु एतास्न् निग्गनासु पमत्तो 15 परिसो mabävyasaoarii पापुनाति, तस्मा बिति yaamä मात्न्गामवसम् गता मबा- vinäaam पापुनन्ति तस्मा *^ ये मातगामाबि निस्सता'* बुत्वा चरन्ति ते सुखिनो, etaiii सिवन् ति यद् एतम् मात्न्गामतो निस्सतानम् '^ ▼isaihaattbänam'* चरनम् ataifa ज्बानसुखम् एव »इवम् kbemaifa उत्तमैन् अब्बिपत्त्बेतब्बम्, एतम् पत्त्ब- यमानो मातुगामेहि सद्धिम् सन्थवर्ह् न करेय्या 'ति. 90

एवैः" वत्वा दानवो महासत्तस्स पादेस्न् पतित्वा „भन्ते, तुम्हे निस्साय मया ज्त्वितैः लद्धम्, मन्' अम्हि" इमाय पापधम्माय विज्जाधरेन मारापितो'^ ति महासत्तम् अभित्थवि. सो पि *स्स द्बम्मम् देसेत्वा „इमिस्सा किन्चि पापम् अकासि, सिलानि गन्हा'^'^ ति तर्न् पन्चस्ल्लेसु पतित्त्बापेसि. S5 दानवो „अबैः क्न्च्छिना paribaranto pi^' rakkbitum na sak- komiy anno'" ko rakkbissatiti^^^^ tarn अय्योजेत्वा अत्तनो अरन्- नम् एव पाविसि".

सत्था इमम् देसनम्" आहरित्वा सच्चानि पकासेत्वा जातकम् समो- धानेसि (सच्चपरियोसाने उक्कन्थितो'" सोतापत्तिप्बइए पतित्थबि) : „तदा सो दिब्बचक्क्बुकतापसो' * aham eva ahosin" Hi. S am u g g a j ä tak a m ".

' C'^ -त्त्बा-, ब्द् sudithamTÖpamiigga-. ' ब्द् ओमित्स् उग्ग-. ' C* भवे. * C^ पान्ल्र्-, C* पारिवेत्त्ब, ब्द् पानानिवेत्त्ब. * Bd omits ma-. C* omits sä. ' Bd okka-. « Bd maniiäbam. Bd -ti, C* -ti. *^ C* -ti, C* -ti, Bd asantam. " Bd mayam. ** Bd omits ca. '* C*« -im, Bd -i? »* C** -lappapi-. ** Bd -yattbä. ^* Bd -o. *^ C^ etU-. " Bd adds bi. ** Bd मातुगामम् निस्सिता. *^ C^ -न. '* निसम्स-, ब्द् निसत्त्बादम्. ** ब्द् एवैइच. " ब्द् लद्द्बि नम्बि. " ब्द् -हाहि. "^Bd adds tarn. =• C*« -e. " Bd -titi, C*» -siti. " Bd agamäsi. >• Bd dhammade-. *^ Bd -tabbikkbu. " Bd adds pana. ** Bd adds dasamaib.

34*

532 I^- नवनिपाउ.

11. FQtimamsajätaka.

न खो मे रुच्चतिति. Idaiii सत्था जेतवने विहरन्तो इन्द्रियसम्वरैः' आरब्भ कथेसि. Ekasiniih हि समये बहु- भिक्खा इन्द्रियेसु अगुत्तद्वारा' अहेसुम्. सत्था „इमे भिक्खा ओय-

5 दितुम् यत्ततिति** अनन्दत्थेरस्स वत्वा' अनियमतसेद भिक्खुसम्- घम् सन्निपातापेत्ता alamkatapallamkavaramifjjhagato^ भिक्खा अरोअन्तेत्रा ,,भिक्खवे, भिक्खुना नामरापादिसु सुभनिमित्तवसेन दिमित्तम् गन्हितुम्' न तत्तति\ सचे हि तस्मिम् समये कालम् करोति निरयादिसु निब्बत्तति, तस्मा रापादिसु सुभदिमित्तम् गन्हित्थ",

10 भिक्खुना नामरापादिगोचरेन * न भतितब्बम्, रापादिगोचरा हि दित्थे य*^ धम्मे महाविनासम् पापुनन्ति, तस्मा यरम्^' भिक्- खये तत्ताय अयोसलाकाय चक्खुन्द्रियम् सम्पलिमौहन्^'" ति यित्थारेत्या म्तुम्हाकम् रापम् ओलोकनकालो पि अत्थि अनोलोकनकालो^^ पि, ओलोकनकाले सुभयसेन अनोलोकेत्या असुभयसेन्* एय^* ओलोकेय्याथ,

15 एयम् अत्तनो गोचरा^^ न परिहायिस्सथ, को^^ पन तुम्हाकम् गोचरो ^' ति : चत्तारो सतिपत्थाना ^*^ अरियो अतिहन्गिको मग्गो नय लोकुत्तर- धम्मा**, एतस्मिम् हि ^^ यो गोचरे चरतम्'' न लच्छति मरो ओता- रम्^\ सचे पन किलेसयसिका'^ हुत्या सुभनिमित्तयसेन ओलोकेस्सथ पातिनिऐह्ससिगालो यिय अत्तनो गोचरा परिहायिस्सथा^* *ति वत्या अति-

20 तर्न् आहरि:

अतिते बारानसियैः ब्रह्मदत्ते रज्जम् कारेन्ते हिमवद्तपस्से '* अरन्नायतदे पब्बतगुबायम् अनेकसता एलका वसन्ति. तेसैः वसनत्त्बानतो अविदारे एकिस्सा गुहाय Fütimaihso दाम सिगालो वेनिया" नाम भरियाय saddhiih 25 वसति. सो एकदिवसम् भरियाय saddhiih विचरन्तो ते एलके दिस्वा ,;एकेन्' उपायेन^'^ इमेसम् मम्सैः खादितुइः वत्ततिति^^ चिन्तेत्वा उपायेन एकेकम्" एलकैः मारेसि. ते उभो पि एलक- निअम्सैः खादन्ता थामसइद्पान्ना थालसर्ल्रा अहेसुइः. अन्न्- पुब्बेन एलका परिक्खयम् अगमम्सु '^ तेसैः अन्तरे

* Bd -yaiii asam-. ^ C^ gu-. ^ B^ adds änandatheraasa gantvä. * hd adds bahn. ^ Bd omits nimitu. * Bd gahetum. ^ C* Bd -titi. ^ Bd -हथा ति. ' ब्द् -पादिसुगो-. ब्द् येय. '* ब्द् तस्मा caranti mä. '' C^* sampbaii-, B^ aampalipathaD. ^^ G^ alok-, C älo-, Bd anälo-. '* Bd omits ano - - asu - -. ^*Bä •lam. '* Bdke. '^ C^ B^ -rä. ^^Bd adds चत्तारो समपत्बाना चत्तारो इद्धि> पादा. 1^ B<2 -0. '" Bd imasmiiii, omitting bi. ^^ Bd चरद्तानम्. ** ब्द् मारो च्बिद्दम् Qa लच्छति मारो ओकासम्. ^' B^ -वसेन. ** ब्द् -पदेसे. *^ C* >याय, ब्द् वेनिया. =** Bd -na up-. *' Bd ekam. •* B<* äg-.

11. Pütimamst^ätaka. (437.) 533

मेलमाता* नाम एका एलिका व्यत्ता अहोसि. उपायक्न्सलो' सिग्स्लो तर्न् मारेतुइः असक्कोन्तो एकदिवसम् भरियाय सद्धिम् सम्- मन्तेन्तो „भद्दे, एलका खिना% इमैः एलिकैः एकेन्* उपायेन* खादितोइः वत्तति, अयम् पन्* एत्थ उपायो: त्वैः एकिका व गन्त्वा एताय सद्धिम् सखिका' होहि*, अथ ते^ ताय saddhiih 5 विस्सासे उप्पन्ने अहैः निअतालयैः करित्वा^ निपज्जिस्सामि , त्वैः एतैः अपसम्कमित्वा 'आलि^, सामियो मे मतो अहन् च अनाथा, थपेत्वा तर्न् अन्नो मे नातको n' अत्थि, एहि रोदित्वा कन्दित्वा तस्स सर्ल्रकिच्चैन् करिस्सामा' 'ति वत्वा तर्न् गन्हित्वा'^ आगच्- छेय्यासि, अथ नम् अहम् " उप्पतित्वा गिवाय दसित्वा मारेस्सा- 10 मिति". सा" „साधा" 'ति सम्पतिच्छित्वा ताय सद्धिम् सखि- भावम् कत्वा विस्सासे उप्पन्ने एलिकम् तथा अवोच. एलिका y,आलि^% तव सामिकेन सब्बे मम नातका खादिता'^, भायामि, न सक्कोमि गन्तुन्*' ति आह. „अलि, भायि, मतको kiih करिस्सतिति'*. ^^खरमन्तो ते सामिको» भायाम्* एवाहन्*' ति 15 एवैः वत्वपि^' ताय पुनप्पुन याचियमाना „अद्धा मतो भविस्सतिति*' सम्पतिच्छित्वा ताय सद्धिम् पायासि. गच्छन्ति '^ पि'^ पन „को जानाति किर्न् भविस्सआति^^^^ तस्मिम् आसम्काय^' सिगालिम् पुरतो कत्वा सिगालम् परिगन्हन्ति '^ येव गच्छति'\ सिगालो तेसैः पदसद्दम् सुत्वा „आगता नु खो एलिका" ति 20 सिसैः उक्खिपित्वा अक्खिनि'' परिवत्तेत्वा ओलोकेसि. एलिका तर्न् तथा करोन्तम् दिस्वा „अयम् पापधम्मो मम् वन्चेत्वा मारेतुकामो'' मतालयैः दस्सेत्वा निपन्नो'' ति निवत्तित्वा पला- यन्ति'^ सिगालिया „कस्मा पलायसिति" vntte tarn कारनम् क- थेन्ति*^ पथमम् गाथम् आह: ss

* mela-, Bd mendikamätä. ^ C* -lä, C* -lam, Bd -lo corr. to -15. * C* elakkhinä, B<l ekä khinä. * Bd -na up-. ^ C^ sakkfaika, Bd Bakhi. * C* hoti, Bd hotha. ^ Bd tvaih. ^ Bd käre-. * Bd elikä ^^ G^ omit« tarn ga-; h'd tarn gahetvä. >* Bd panähaih. ^^ C^ omit sä. 1* Bd omits all. ^* C^ khä- dltä, C* miditi. ** Bd omits pi. ^^ C^ -d, O -to, Bd -um. »^ Bd omits pi. ^^ Bd karlssaüti. *' hd asailkä. '<> aU थ्रेष् MSS. -ति. '^ ब्द् -अन्ति. >> ब्द् ओमित अक्खिनि. " ब्द् -मताय. ** C^ -ति, ब्द् निपन्नो निवतुया, ओमित्तिन्ग् पलायन्ति.

534 IX. Navaiiipäta.

1. न खो मे रोच्चति^ आलि Pütimaiiisassa पेक्खना, एतदिसा सखारस्मा आरका परिवज्जये ति. 97.

तत्थ आज्त्ति आलपदम्, सख्प् aahäyike ति attfao, एतादिसा सखारस्मा ति एवरापा सह्स्यका अपक्कमित्व्स् taiii सलिआयकम् आरका परितज्जेथा *ति अत्थो.

6 एवैइ च पन वत्वा निवत्तित्वा अत्तनो वसओअत्थानम्

एव गता. सिगाल्त् पि' तर्न् निवत्तेतुम् असक्कोद्ति तस्सा कुज्झित्वा अत्तनो सामिकस्स्' एव सन्तिकम् गन्त्वा पज्झायमाना निस्ल्दि. अथ नम् सिगालो गरहन्तो दुतियम् गाथम् आह:

2. उम्मत्तिका अयैः* वेनि*, वन्नेति पतिनो sakhiih*,

10 पज्झाति patigacchantiih ^ आगतम् मेलमातरन् ^ ति. 98.

तत्थ वेनिति^ उस्सा उआमर्ब्, वन्नेति पतिनो सखिन् ति पथमम् एव अत्तनो सक्बिम् एलिकम् मयि सब्सिनेहविस्सासिका आगमिस्सति नो ' ^ सन्तिकम् मतालयम् करोहिति पतिनो सन्तिके वन्नेति, अथ नम् इदानि आगतम् मम सन्ति- कम् अनागन्त्वा व पतिगच्छन्तिम् ' ^ Melamätaraiii " पिज्झायति अनुसोचतिति.

15 तर्न् सुत्वा सिगाल्ल् ततियम् गाथम् आह:

3. त्वम् खो सि सम्म उम्मत्तो दुम्मेधो अविचक्खनो यो त्वम् मतालयम् कत्वा अकालेन विपेक्खसिति. 99.

तत्थ अविचक्खनो ति विचारै.इअपन्नारहितो, अकालेन विपेक्खसिति एलिकाय अत्तनो सन्तिकम् अनागताय्* एव^^ ओलोकेसिति अत्थो.

20 4. न अकाले विपेक्खेय्य काले पेक्खेय्य पन्दितो,

पातिमम्सो य" पज्झाति** यो अकाले यिपेक्खतिति 100. अयम् अभिसम्बुद्धगाथा.

तत्थ अकाले ति कामगुने आरब्भ सुब्बवसेउअ चित्तुप्पत्तिकाले*^, अयम् हि भिक्खुनो रापम् ओलोकेतुइः अकालो नाम, काले'^ ति असुभवसेन औउस्सतिवसेन 95 कसिनवसेन रापगहनकाले'®, अयम् हि भिक्खुनो रापम् ओलोकेतुम्'* कालो नाम, तत्थ अकाले सारत्तकाले रापम् ओलोकेन्तो महाविउआसम् पापुनातिति*^ हारितजातक-लोमसकस्सपजातकादिहि दिपेतब्बम्, काले असुभवसेन ओलोकेन्तो*' अरहत्ते पतित्थहतिति '* असुभकम्मिकतिस्सत्थेरवत्थुना कथेतब्बम्, पाति- मम्सो व पज्झातिति भिक्खवे यथा पातिमैह्ससिगालो अकाले एलिकम् ओलोकेत्वा

» Bf rojjhati. ^ C^ -i. » Bd omits pi. * C^« -käyam. * C* Bdf -i. « C^ sakhl, Bd Sana, B^sakhi. ^ C^s पज्झायति, G^ ब्द् -गच्छन्ति, -गच्छति, B/ पतिगच्छन्ति. ^ B<i/ मेन्द-. * G^ वेनिति. ^^ ब्द् सिनेहा विसासिकाग-. '* B<2 पतिनो. ** -गच्च्बति. ^' ब्द् मेन्दमा-. ** C** -गतेयेव, ब्द् -गताय. " G*च. >• Bö/'पज्झायि. »^ ब्द् चित्तुप्पादकुले. »^ G*« -lo. »» Bd -tu. " Bd äsäraitha-. *^ all three MSS. -iiantiti. *' C** -te. '* C^ -hantiti.

11. PütimamMjÄUka. (437.) 535

अत्तनो गोचरा परिबिअओ पज्ज्ब्&यति एवम् bhfkkhu अकाले aubhavaaena रापम् ओलोकेत्ता aatipattbSnädigocarä ^ परिहिनो दित्त्बद्बम्मे aamparäye पि ज्बायति* पज्ज्बायति किलमति.

येन्! पि खो सिगालि Fütimaihsam समस्सासेत्व' ,,8आमि, चिन्तेसि, अहैः तर्न् पुन पि उपायेन आओएस्सामि^ tvaiii आगमन- 5 काले^ अप्पमत्तो गन्हेय्यासिति ^'' तस्सा सन्तिकम् गन्त्वा „आलि, तव आगतब्बावो* येव नो अत्थाय^ जातो, तव^ आगतकालस्मिम् ^ येव हि*^ मे सामिको satiin पतिलभि, इदानि ज्ल्वति, एहि*^ तेन saddhiib पतिसन्थारम् करोहिति "*' वत्वा पन्चमम् गाथम् आह:

5. पियम् खो आलि मे होतु, पुन्नपत्तम् ददाहि मे, लो पति सन्जिवितो मय्हम्, एय्यासि पियपुच्छिका^' ति. 101.

तत्थ पुन्नपत्तम् ददाबि मे ति पियक्खानम् अक्क्ब्स्यिका '* maybam tuttbidänarii debi, pati sanjivito ti maybam सामिको सन्जिवितो ut^bito आरोगो^^ ति अत्त्बो, एय्यासि ति मया saddbfm नेव" आगच्च्ब.

एलिका ,,अयम् पापधमिउआ मम् "वन्चेतकामा, ayuttaiii 15 खो पन पतिपक्खकरपम् ^^ , उपायेन्' एव नम् वन्चेस्सा- मिति'^ चिन्तेत्वा छत्थम् गाथम् आह:

6. पियम् खो आलि ते होतु, पुन्नपत्तम् ददामि ते, महता च'^ परिवारेउअ एसम्, कयिरासि भोजनन् ति. 102.

तत्त्ब एसौ ति आगमिस्सामि, आगच्छमाना च अत्तनो रक्क्बम् ^' कत्वा 90 मबउतेन परिवारेउअ आगच्च्बिस्सामि.

अथ नम् सिगालि परिवारम् पुच्छन्ति'^ T. किदिसो तुय्हम् परिवारो येसम् काहामि भोजनम्,

किम्नामका'^ च ते सब्बे, ते*' मे अक्खाहि पुच्छिता ति 103. सत्तमम् गाथम् आह. आचिक्खन्त्प्' 95

8. मालियो चतुरक्खो च" पिन्गियो" अथ जम्बुको"

एदिसो मय्हम् परिवारो, तेसैः कयिरासि'^ भोजनन् ति 104. अत्थमम् गाथम् आह.

' C* -nägocarä corr. to -नादिगो-, ब्द् -उआगोचर. '' B<I socati. ^ Bd assä-. ^ Bd ägata-. » Bd adds vatvä. Bd ägatakäle. ' Bd attbo. « C*« Uva. » C** -lasmimbi (instead of -lambi?) Bd omits bi. ^' Bd nabi. " Bd karositi. >> C^ -पुच्च्बका, ब्द् -पुच्छिता, Bf पिस्स पुच्च्बिता. ^* ब्द् पियकाउअम् आगतस्सि. *^ O Bd a-. *' Bd omits neva. >' -pakka-, Bd patipakkbakä-. '^Bd/omit ca. >• Bd ära-. «<» C^» -ti, Bd -tarn. ^* Bd/ kinä-, C*« kinandämakä. " Bd/ Um. »> C^ Bd -ti. " Bd caturakkbena, Bf -rakkbova. " Bd mlgiyo, Bf pliigayo. " Bd -uyo. " C* -राबि, -रानि, ब्द् -रायि, Bf करिरापि.

536 1^- Na^anipata.

तत्थ ते मे^ ति ते parifäre^ mayhaiii स्द्क्ख, मालियोत्ल् आदिनि चतन्नम् सनखानम् नामानि.

,, तत्थ एकेकस्स पन्च सुनखसतानि' परिवारो ति* एवम्

द्विहि' सुनखसबस्सेहि परिवारिता आगमिस्सात्निति^' वत्वा „सचे

5 ते* भोजनैः न लभिस्सन्ति तम्हे पि द्वे जने मारेत्वा खा-

dissantlti'^ आब. तर्न् सुत्वा $इगाल्ल् भिता „अलम् इमिस्सा तत्त्ब-

गमनेन, उपायेन्* अस्सा^ अनागमनम् एव करिस्सामिति^^ चिन्तेत्वा

नवमम् गाथम् आब:

9. निक्क्बन्ताय अगारस्मा ब्बन्दकम् पि विदस्सति,

10 आरोग्यम् आलिनो वज्जम्» इद्ब्' एव वस, गमा" *ति. 105.

Ta88*अत्थो: älf, तव गेहे बह्न्भन्दकैः अत्थि, तन् ते निक्खन्ताय* अग्स्- रस्मा निरारक्खम् ^^ ब्बन्दकम् विउअस्सिस्सति ' \ अहम् एव ते आलिनो सहायकएस इरोग्यैब् वज्जम् वदिस्सामि, त्वम् इध्' एव वस, गमा^^ ति.

एवन् च पद वत्वा मरनब्बयब्ब्ल्ता वेगेन सामिकस्स 15 सन्तिकम् गन्त्वा taiii गबेत्वा*' पलायि. ते पन तर्न् त्बानम् आगन्तुम्^* näsakkbiihsa.

सत्था इमम् deaanam*' आहरित्वा जातकम् समोधानेसि: „तदा अहम् तस्मिम् थाने यनजेत्थरुक्खे '* निब्बत्तदेवता अबोसिन्** ति. पातिमम्सजातकम् ^\

20 12. तित्तिरजातक.

यो ते पुत्तके ति. इदम् सत्था गिज्झकाते विहरन्तो यधाज परिसक्कनम् आरब्भ कथेसि. तस्मिम्** हि समये धम्मसभायम् कथम् समुत्थापेसुम् : ,,अहो" आवुसो देवदत्तो निल्ल्स्^'ओ अनरियो एवम् उत्तमगुनधरस्स सम्मासम्बुद्धस्स अजात- 25 सत्तुना सद्द्बिम् एकतो हुत्वा धनुग्गबपयोजन-siiäTVJjhana-दलागिरि- यिस्सज्जनेहि'^ यधाय उपायम् करोतिति*'. सत्था आगन्त्वा न्काय नु *त्थ भिक्खये एतरहि कथाय samiisinnä'* ति पुच्छित्या „इमाय

^ Bd tarn me. ' kena parivärena. ' Ed pancapancasu-. * Bd परिवारेन्ति. ^ ब्द् एवम् बि द्वे. * ब्द् ओमित्स् ते. ^ ब्द् उपियेनाबम्. ^ गता, ब्द् इधे वस मागता, B/इद्बे स मागता. * ब्द् अत्थिते तया निक्क्बन्तिया. ब्द् अना-. ^^ C^ -सि, ब्द् व्ल्नस्सति. ^^ गता, ब्द् इधेवसमागमाहि. ^^ Bd omits tarn ga-. Bd gantum. ^^ Bd dhammade-. ^* Ed -jethakaru-. *^ Bd adds ekädasamam. " Bd -i). »8 Bd omits abo. " Bd -siläpavl-.

12. तित्तिरजातक. (438.) 537

नमा** 'लि रुत्ते „न भिक्खये इदान्' एव पुब्बे पि देवदत्तो मय्हम् यधाय परिसक्कि*, इदानि पन मे तासमत्तम् पि कातुम् नसक्खिति^'' यत्या atiiam अहरि:

AtltQ बारानसियैः ब्रब्मदत्ते rajjaifa कारेन्ते एको दिसापामोक्खो आचरियो बारानसियैः pancasafänam मानवकानैः 5 सिप्पम् वाचेन्तो एकदिवसम् चिन्तेसि: ,,मय्हैः इध वसद्तस्स पलिबोधो होति, मानवानम्' पि सिप्पम् न नित्थाति, हिमवन्त- पदेसे अरआनायतनम् * पविसित्वा तत्थ वसन्तो वाचेस्सामिति". सो मानवकानम् कथेत्वा तिलतन्दुलतेलवत्थाद्ल्नि गाहापेत्वा अरनाऐः पविसित्वा^ रोअग्गतो अविदारत्थाने पन्नसालम् कारेत्वा लो निवासरि) कप्पेसि. मानवापि अत्तनो अत्तनो* पन्नसालम् kariiiisu. मानवानैः नातका^ तन्द्न्लादिनि पेसेन्ति, रत्थवासिनो पि ,,di8आप्- पामोक्खाचरियो^ किर arafifie असुकत्थाने नाम वसन्तो सिप्- पम् न्ग्गन्हापेतिति *^^ तस्स तन्दुलाद्ल्नि अभिहरन्ति, कन्तार- पतिपन्नापि देन्ति, अन्नतरो पुरिसो खिरपानत्थाय savacchaiii ^^ i^ धेन्न्म् पि*' अदासि. Äcariyassa पन*^ पन्नसालाय santike dvlhi potakehi saddhiiii एका गोधा वसति " , स्ल्हव्यग्घापि *स्स उपत्थानम् आगच्छन्ति. एको तित्तिरो पि तत्थ निबद्धवासो अहोसि, सो आचरियस्स मानवानम् मन्ते वाचेन्तस्स सुत्वा तयो पि वेदे उग्गन्हि. मानवा तेन सद्धिम् अतिविस्सासिका अहेसोम्. सो अपरब्बागे मानवेसु nipphattiiii^^ अप्पत्तेसु येव आचरियो काइअम् अकासि, मानवा तस्स सरिरम् झापेत्वा वालोकाथापम् ^^ कत्वा नानापुप्फेहि पाजेत्वा रोदन्ति परिदेवन्ति. अथ ते** तित्तिरो „कस्मा रोदथा" 'ति आह. „Äcariyo" नो सिप्पे अनित्थिते येव कालकतो, तस्मा रोदामा*' *ति. „एवम् सन्ते चिन्तयित्थ ^% ^^ अहम् वो सिप्पम्'* वाचेस्सामिति'*. „त्वम् कथम् जानासिति^^ „अहम् आचरिये तुम्हाकम् वाचेन्ते सत्वा व^^ तयो वेदे पगुने अकासिन्*' ति. „तेन हि अत्तनो पगनभावम् अम्हे जानापेहिति".

^ -sakkatltf. ' B<< omits fdäni पन नासक्खिति. ' ब्द् -यकानम्. *

Bd -ne, C* -ne corr. to -naro. ' tattha - - pavisitvä wanting in B<l . * C^« omit one attano. ' Bd adds tesaih hd -mokkho äc-. Bd gan-. »° -a. *^ Bd -num, omitting pi. " Bei omits pa-. >> Bd -anti. ^* all three MSS. nippa-. » C* लुका-, ह्द् वलिकाय-, वालाका-. " Bd ne. " C*« -ye. Bd soclttha. " Bd omits si-. Bd omits va.

538 IX. नवनिपात.

तित्तिरो „तेन हि सुनाथा^^^ *ति तेसम् गन्थिगन्तित्थानम्' एव पब्बतमत्थका ' ददिम् ओतारेन्तो विय ओसारेसि. मनवा हत्थ- तुत्त्बा हुत्वा तित्तिरपन्दितस्स सन्तिके सिप्पम् पत्थपेस्म्ह्. सो पि दिसापामोक्खाचरियत्थाने^ थत्वा ते^ बिप्पम् वाचेसि. 5 मनवा तस्स सुवन्नपन्जरम् करित्वा उपरि वितानर्ब्^ बन्- धित्वा सुवन्नतत्तके मद्बुलाजादिदि उपहरन्ता नानावन्नेहि पुप्फेहि पाजेद्ता मबन्तम् सक्कारम् करिम्सु. „तित्तिरो किर अरन्नायतने पआचसते मानवे^ मन्ते वाचेतिति'^ सकल- जम्बुद्त्पे पाकतो अहोसि. तदा जम्बुदिपे गिरग्गसमज्जस-

10 disaiii ^ मबन्तैः छनम् ghosayiihsa. मानवानम् निआतापितरो छनदस्सनत्त्बाय' आगच्च्बन्ता 'ति पेसेसुम्. मानवा तित्तिरस्स आरोचेत्वा तित्तिरपन्दितन् च^° सब्बन् च अस्समपदैब् गोद्बम् पतिच्च्बापेत्वा ^* अत्तनो अत्तनो नगरैब् गमिम्सु ". तदा एको दिग्गतिको^' दुत्थतापसो तत्थ तत्त्ब विचरौतो तर्न् थानम्

15 पापुनि*\ गोद्बा तम्^^ दिस्वा पतिसन्त्बारम् कत्वा „अस्न्- कत्त्बाने तन्दुला**^ असुकत्त्बाने तेलादिनि अत्थि, ब्बत्तम् प- चित्वा भुन्जा''" 'ति वत्वा गोचरत्त्बाय गता. सो^* पातो व ब्बत्तम् पचित्वा द्वे गोद्बापुत्तके ^^ मारेत्वा रसम् कत्वा भुन्जि^^, दिवा तित्तिरपन्दितन् च वच्च्बकन् च मारेत्वा खादि,

90 सायम् द्बेनुम् आगतम्'^ दिस्वा तर्न् पि मारेत्वा मम्सम् क्बा- दित्वा रुक्क्बमाले निपज्जित्वा घुरुग्बुरायओतो'^ निद्दम् ओक्कमि. गोद्बा सायैः आगन्त्वा प्न्त्तके अपस्सन्ति उपद्बारयमाना वि- चरि. र्न्क्क्बदेवता गोद्बम् पुत्तके अदिस्वा कम्पमानम् ओलोकेत्वा क्बन्धविवरे दिब्बानुभावेन त्बत्वा ,,गोद्बे,

S5 कम्पि^ इमिना पापपुरिसेन तव पुत्तका च तित्तिरो च वच्च्बो च द्बेनु च मारिता, गिवाय'^ दसित्वा जिवितक्क्बयैः पापेबिति^* सल्लपन्त्! पत्बमम् गात्बम् आब:

^ C^ Bunä, sunä corr. to sunäthä. ^ Bd omits one ganthi. ^ Bd -ke. * ßd -yassatbäne. * Bd tesam. Bd -ne. '' Bd -navake. ^ -samttccaaa- disarii, Bd giraggisamajjadivasam, giraggasamajjadidivasaih. ' Bd cbanaib-. Bd -taiii, omittiug ca. " C^ -च्छादेत्वा, ब्द् -च्छ्स्दापेत्वा. ** ब्द् -रमेव अगमम्सु. ^' ब्द् निक्कारुनिको. ^^ ब्द् सम्पा-. ^^ C^' नम्. ** ब्द् -लैब्. " ब्द् -आहि. *<> ब्द् तापसो. " Bd godba-. ''° Bd kbädi in the place of rasam k. bb. ^' C^ -tä, Bd dbenu ägaccbaiiUiii. '^ B<2 ग्बरुग्बरा. *^ B<2 अद्द naiii.

12. तित्तिरजाउक. (43S.) 539

1. यो ते पुत्तके अखादि दिन्नभत्तो' अदासके

तस्मिम् दाथम् निपातेहि^ ते मच्चित्थजिवतो ति'. 106.

तत्थ दिन्नभत्तो' ति भत्तैः पचित्वा भुद्जा^ 'ति तया दिनुअभत्तोस् अदासके ति निद्दोसे निरपराद्बे, तस्मिम् दात्बइइ ति* तस्मिम् पिपपुरिसे च- तस्सो पि दाथा^ निपातेहिति अद्बिप्पायो, ते मुच्चित्थ जिवतो^ ति ज्मोतो* S सजितो बुत्वा तव बत्त्बतो एस^^ पापद्बम्मो मचेइ'^ मोक्क्बम् ल- ब्बतु, ज्त्वितक्क्बयैः ^' पापेबिति अत्थो.

ततो गोधा द्वे गाथा अभासि: 9. Äkinnaluddo पुरिसो धातिचेलैब् " व मक्खितो,

पदेसन् तैः ^* न पस्सामि यत्थ दाथम् '^ निपातये. 107. to n. Akatannussa posassa niccaih vivaradassino (1, 8ss ; Dhp. p. 149. )

सब्बम् ^* चे pathaviih दज्जा n* एव नैः अभिराधये ति. 108.

तत्त्ब आकिन्नलुद्दो ति गाइबलुद्दो*^, वि तरद स्सिनो ति च्बिद्दम् ओतारम् परियेसन्तस्स, नेव नम् अब्बिराधये ति एवरापम् पुग्गलम् स- कलैः पथविम् देन्तो*^ पि तोसेतुम् न सक्कुनेय्य, किमन्ग^^इपनालिअम् ब्बत्त- मत्तदायिका ति दस्सेति.

गोधा एवैः वत्वा /,अयम् पबुज्झित्वा मम्'° पि खा- देय्या'^ *ति अत्तनो ज्ल्वितम् रक्खमादा पलायि. ते पि पन सिहव्यग्घा तित्तिरस्स सहायका व ^'. कदाचि" पि" ते आगन्त्वा तित्तिरैः पस्सन्ति, कदाचि" सो गन्त्वा तेसम् dhammaiii देसेत्वा ^ आगच्छति. तस्मिम् पन दिवसे स्ल्हो व्यग्घम् आह: „सम्म, चिरदित्थो नो" तित्तिरो, अज्ज सत्तत्थदिवसा बोन्ति'*, गच्छ ताव्' अस्स pavattiiii नत्वा एहिति^^ व्यग्घो „साधा*' 'ति सम्प-; तिच्छित्वा गोधाय पलातकाले'^ तर्न् थानम् पत्वा तर्न् पाप- पोरिसम् निद्दायद्तम् पस्सि. तस्स जतन्तरे तित्तिरपन्दितस्स 25

* Bd -e. ' Bdusmim'adhe nupätebi. ' - - ti wauting in Bd, B/mancitta jivato, C^* jiTito. * Bd -आबि. ^ ब्द् -अम्. * ब्द् तस्मिम् अद्बे निपातेहि ति. ^ ब्दद्बा. » C** jivito, Bd muncittba jivato. » Bd jito. »« Bd eso. " Bd muiica. ^^ C^' add na. '^ Bd dhätivelam, Bd nativelam« ^* C^ pädetamsam, C* pädesanuiii. ^^ C^« dätban. '^ C^ B/ sabban. *^ Bd kakkbalalu-. Bd dadanio. Bd -am. '<> C^« mama, Bd mam. " Bd omits va. •' Bd katbäd. '• Bd omits pi. '* pite - - kadäci wauting in . ** Bd ciram na dittho. '• Bd omits bo-. " Bd paiäyaua-.

540 IX- Navanfpäta.

लोमादि पन्नायन्ति, धेनुया च वच्छकस्स च अत्थिनि पन्ना- यन्ति. व्यग्घर्स्जा तैः सब्बैः दिस्वा सवन्नपन्जरे च तित्तिरपन्दितम् अदिस्वा ,^इमितिआ पापपुरिसेन्' एते ' मारिता भविस्- सन्तिति*' तर्न् पादेन पहरित्वा उत्त्बपेसि^ सो तर्न्' दिस्वा

5 भ्ल्ततसितो व अहोसि. अल्ब नैः व्यग्घो „त्वम् एते मारेत्वा खादिति*" पुच्छि. „N' एव इनारेमि न खादामिति". „पाप- धम्म, तयि अमारेन्ते अन्नो को निआरेस्सति^ कत्बेबि^ अकत्बेन्- तस्स ते जिवितैः n* अत्त्बिति^^'. सो मरनब्बयब्बितो „आम सारोइ, गोद्बपोतके^ वच्च्बकन् च धेनन् च मारेत्वा खादिम्',

10 तित्तिरैः पन न मारेमिति ^^'^ सो तस्स बबुइः कथेन्- तस्सापि^' असद्दबित्वा „त्वथ् कतो आगतो सिति"*' पुच्च्बित्वा ,,5आमि कालिन्गरत्त्बे '' वानिजकानैः bhandikaiii ^^ वहन्तो जिविकबेतु" idafi c' इदैइ च" कम्मर्ह् कत्वा इदानि 'इन्बि^' इद्बागतो*' ति तेन sabbasmiiii अत्तना कतकम्मे कथिते

15 „पापद्बम्म, तयि तित्तिरैः अमारेन्ते अन्नो को मारेस्सति. एबि सिबस्स तर्न् लुइगरन्नो सन्तिकम् " नेस्सामिति'' तर्न् परतो कत्वा तासेन्तो अगमासि. सिबो*^ व्यग्ग्बराजानैः ^'^ तर्न् आनेन्तम् दिस्वा ^^ व्यग्ग्बर्ह् पुच्च्बन्तो चतुत्त्बैः गात्बम् आब: 4. किन् नु सुबाहु तरमानरापो

20 पच्चागतो सि सब मानवेन,

किर्न् किच्चम्" अत्त्बैः इद्ब-m-अत्त्बि तुय्बम्, अक्क्बाबि मे पुच्च्बितो एतम् अत्त्बन् ति. 109.

* तत्थ सुबाहा 'ति व्यग्घैः नामेनालपति , व्यग्घस्स हि पुन्मकयो

मनापो होति, तेन तर्न्'' एवम् आह, किर्न् किच्चमत्थैः** इधमत्त्बि 25 तय्हन्ति किर्न् करनियम् अत्थसम्हितैब् इमिना मानवेन इद्ब अत्थि तय्हम्, किकिच्चमत्थन्^^ ति पि पाथो, अयम् एव अत्त्बो.

* -senevate, "Bä -sena, omitting ete. * hd उत्बा-. ' ब्द् पि. * B* -दऐति, ^ ब्द् मारिस्सतिति. ^ Bd kathehiti corr. to kathehi ताव कारनम्. ^ C^ नत्त्बि, B<J जिवितन्ते पनत्त्बिति. » ब्द् -पुत्तके. » ब्द् क्बाद्स्मि? »<* C^ -मि. »> ब्द् -तस्सपि. ** ब्द् आगच्छस्ल्ति. " Bd kalingarathato. ** -da-, Bd bbandam. >* B«ljivita-. *• Bd omits idaöc. '^ Bd omits mhi. ** Bd sihäya mi - - san- tike tarn. Bd sibariyä. " C** -Jana, Bd omita vya-. " Bd omits di-. *' CA« kiki-, Ed ki- corr. to kirn. =** C^* nam. " Bd kiki- corr. to kimki-.

12. तित्तिरिजातक. (438.) 541

तैइ) सुत्वा व्यग्घो पन्चमम् गाथनि अह: b. यो ते सखा दद्दरो साधुरापो तस्स वधैः^ परिसम्कामि अज्ज. पुरिसस्स कमिदायतनानि सुत्वा नाहम् सुखिम्' दद्दरैः अज्ज मन्ने ति. 110. 6

तत्थ दद्दरो ति तित्तिरो, तस्स वधन्' ति तस्स तित्तिरपन्दितस्स इमम्हा पुरिसा* अज्ज वधम् परिसम्कामि, नाहम् सुक्बिन् ति ahaiii अज्ज दद्दरैः sukhiib आरोग्यम् ^ न मन्नामि.

अथ सिहो छत्थैः गाथम् आब:

6. कानि *s6a* कम्मायतनानि अस्^ लो पुरिसस्स वत्तिसमोधानताय',

कम् पतिन्नैः पुरिसस्स सुत्वा परिसैह्कसि दद्दरैः मानवेना *ति. 111.

तत्थ अस्सा ति अस्सोसि, वत्तिसमोधा.नताया^ 'ति जिवितवुत्तिसमो- धाउअताय^ कानि नाम इमिना अत्तनो कम्मानि तय्हैः कथितानिति अत्थो, मा- 15 नवेना 'ति किम् सत्वा इमिना मानवेना मारितम् परिसम्कसि.

अत्ब्' अस्स कथेन्तो व्यग्घराजा सेसगाथा अभासि:

7. चिन्ना* कालिन्गा'°, चरिता*' वनिज्जा^', वेत्ताचारो saiiikupatho पि चिन्नोऽस्

नतेहि चिन्नम् सह वाकरेहि'^^ 20

dandehi^^ ynddham pi'" samajjamajjhe. 112.

8. बद्धा kuliiiikä, मितम् आल्हकेन*^ अक्खा जिता, सम्यमो अब्भतितो, अब्बाबितम्*^ पुप्फकम्" अद्द्बरत्तमि

बत्त्बा दद्धा पिन्दपतिग्गबेन. 113. 25

1 Bd vadbi. C^ -i, B4 -1. » Bd vadhin. * Bd -सम्हा. * B^ अरोगम्. ब्द् कानितस्स. ' ब्द् वुत्ति-. « ब्द् वुत्ति-, C*« -नत्थास. ब्द् -a. »° -», ब्द्/kaliilgä. »» ब्द् विच-, " ?äiii-, ब्द् वानिज्जानि, B/" वापिजा. •» ब्द्/ वि- च्ल्प्नो, C*« च दित्थो. »* ब्द्/ -कु-. '* -e, ब्द्/ -एन. " ब्द् yxiddhum पि, Bf युद्धम् वि, C^ -अम्बि. ^^ ब्द् -मालकेन, Bf पितमालकेन. " Bdf appabi-. ** Bd aggbigam, Bf pubbakam.

542 IX. नवनिपात.

9. तानि 'स्स करोमायतनानि अस्सैः* पुरिसस्स वत्तिसमोधानताय % यथा अयम् दिस्सति लोमपिन्दो गावो हता, किर्न् पन दद्दरस्सा *ति. 114.

5 तत्थ चिन्ना' कालि न्गा^ ति vänijakänarii भन्दम् वहन्तेन किर नेन^

कालिन्गरत्थम् ' चिन्नम्, चरिता^ वनिज्जा ति^ वानिज्जपि तेन कता, वेत्ता- चारो ति तेत्तेहि सन्चरितब्बो, सैह्कुपथो पि च्ल्न्नो लि खानुकमग्गो पि वलन्जितो, natefaSti जिवितहेतु येव नतेहि पि saddfaim cinnarii, सह वाकरे- हिति* याकरा*^ वहन्तेन वाकरेहि '* पि सद्द्बिम् चरितैः, दन्देन युद्धन्

10 ति दन्दयद्धम् y\ किर तेन ynjjhitarii, बद्धा कलिरोका ति सकुनिकपि किर तेन बद्धा '', मितमाल्हकेना*' हि धन्नमापककम्मम् पि किर तेन kataiii, अक्खा जिता ति akkhadhuttänaiii '* वेय्यावच्चैः करोन्तेन akkfaä हता'^, सरोयमो अब्भतितो ति ज्त्विकवत्तिर्ह्** निस्साय pabbi^anten' एव ailaaamyamo अतिक्कन्तो, अब्बाहितन्*^ थपितैः अप्पग्घरकम् कतम्'*.

15 पुप्फकम्^*ति लोहितम्, इदम् युत्तम् बोति: इमिना किर ज्त्विकम्''' निस्साय r^äparädhikänam '* हत्थपादे'' छिन्दित्वा ते^" आनेत्वा अआलायम्'* nipajjX- पेत्वा वनमुखेहि पग्ग्बरन्तम् लोहितम् अद्धरत्तसमये तत्थ गन्त्वा क्न्न्द- कधामैः नाम दत्वा-^ थपितौ ति, हत्था दद्धा ति äjiyikapabbajjarii पब्बजितकाले उन्हपिन्दपतिग्गहनेन '* हत्थ्&पि किर्* अस्स दद्धा, tänisaa

20 कम्मायतनानिति तानि अस्स'^ कम्मानि, aasan'" ति अस्सोसिम्, यथा अयन् ति यथा ^' एतस्स जतन्तरे तित्तिरलोमपिन्दो'^ दिस्सति इमिना कारनेन वेदितब्बम् एतम् : एतेन्* एव सो मारितो ति, गावो हति किर्न् पन दद्दरस्सा 'ति गावो पि एतेन हता, दद्दरस्सा पन किर्न् कथेतब्बैः ** अत्थि , कस्मा esa tarn na mSressatiti.

25 Siho tarn purisam pucchi: „मारितो ते तित्तिरपन्दितो"" ति.

„Äma सामिति". अथ्' अस्स सच्चवचनम् सुत्वा तर्न् विस्सज्जेतु- कामो अहोसि, व्यग्घराजा पन „मारेतब्बयुत्तको" एस पापो'*" ति" तत्थ्' एव" नैः दाथाहि पहरित्वा" आवातैः

> C*« assa, B<V assu. « Bdf vutti-. * C*» -a. * C* Bd कलिन्गा. * C* -नेन, ब्द् किनानेन. B^ kalingarathe. ' C* -tarii. « ni? Bd niti, C* omits वानु- जापि. » ब्द् वाका-. *<* C*« वाकारा, ब्द् वाकारैः. ** C*« वाका-, ब्द् वाकु-. ब्द् बन्धा, C** वद्धा. ब्द् पितमालकेना. " -नि. " B^ akkhähip^a- पिता. '• BdjTvita-. " C* abyü-, C* abyühi-. " B^ appahita agghanti ap- pagghanakam, omitting kataifa. ^' Bd puppekan. *o ^ej j^^itam. Bd -na. M c*» -dehi. " Bd tarn. " Bd -ya. " Bd kanukathupam कत्वा. »« €*• -ने. ^^ ब्द् तानिस्स. " C^* assan, Bd assu. ^^ Bd adds esa. *^ Bd adds pi. ** Bd kim na hanitabbam. *' C*« -tassä. »» C*« add pana. »* Bd omits esa päpo. '^ Bd adds vatvä. *^ Bd adds märetvä.

12. तित्तिरजाउक. (438.) 54^

खनित्वा पक्खिपि. मानवा आगन्त्वा तित्तिरपन्दितम् अदिस्वा रोदित्वा परिदेवित्वा pakkamiihsa \

सत्था इमम् देसनम्^ आहरित्वा ,,एवम् भिक्खवे देवदत्तो पुब्बे पि मय्हम् यधाज परिसक्किति'** यत्वा जातकम् समोधानेसि : „तदा जतिलो^ देयदत्तो अहोसि, गोधा किसागोतम्ल् \ व्यग्घो मोग्- गल्लानो, सिहो सारिपुत्तो, दिसापामोक्खाचरियो^ कस्सपो, तित्तिर- पन्दितो अहम् एया" *ति. तित्तिरजातकम्^. नवनिपात- यन्नना नित्थिता^.

^ Bd nivattisum. * dhammade-. ' Td #khatiti. * Bd kutaja-. * Bd up- palavanno. * B^ -mokkho ä-. ^ Bd adds द्वादसमैब्, Bf दद्दरजा-. ^ ब्द् नतनिपातैः जातकम् निथितम्. यत्थ यत्थ भवे जातो पुरिसो होमि पन्दितो अब्बिरुपो महापुन्नो द्बारेत्नि pltakattayaib. Sakkar^ 1150 etc.