Google

This is a digital copy of a book that was preserved for generations on library shelves before it was carefully scanned by Google as part of a project to make the world’s books discoverable online.

It has survived long enough for the copyright to expire and the book to enter the public domain. A public domain book is one that was never subject to copyright or whose legal copyright term has expired. Whether a book is in the public domain may vary country to country. Public domain books are our gateways to the past, representing a wealth of history, culture and knowledge that’s often difficult to discover.

Marks, notations and other marginalia present in the original volume will appear in this file - a reminder of this book’s long journey from the publisher to a library and finally to you.

Usage guidelines

Google is proud to partner with libraries to digitize public domain materials and make them widely accessible. Public domain books belong to the public and we are merely their custodians. Nevertheless, this work is expensive, so in order to keep providing this resource, we have taken steps to prevent abuse by commercial parties, including placing technical restrictions on automated querying.

We also ask that you:

+ Make non-commercial use of the files We designed Google Book Search for use by individual personal, non-commercial purposes.

and we request that you use these files for

+ Refrain from automated querying Do not send automated queries of any sort to Google’s system: If you are conducting research on machine translation, optical character recognition or other areas where access to a large amount of text is helpful, please contact us. We encourage the use of public domain materials for these purposes and may be able to help.

+ Maintain attribution The Google “watermark” you see on each file is essential for informing people about this project and helping them find additional materials through Google Book Search. Please do not remove it.

+ Keep it legal Whatever your use, remember that you are responsible for ensuring that what you are doing is legal. Do not assume that just because we believe a book is in the public domain for users in the United States, that the work is also in the public domain for users in other countries. Whether a book is still in copyright varies from country to country, and we can’t offer guidance on whether any specific use of any specific book is allowed. Please do not assume that a book’s appearance in Google Book Search means it can be used in any manner anywhere in the world. Copyright infringement liability can be quite severe.

About Google Book Search

Google’s mission is to organize the world’s information and to make it universally accessible and useful. Google Book Search helps readers discover the world’s books while helping authors and publishers reach new audiences. You can search through the full text of this book on the web aifhttp: //books . google. com/|

` 7 OO e—

PATANJALI'S VYAKARANA-MAHABHASHYA.

VOLUME I.

The Pepartment of Public Instruction, Bombay.

VYAKARANA-MAHABHASHYA

OF

PATANJALI.

EDITED BY

7, KIELHORN, PH. D.,

PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE.

VOLUME 7.

[Registered under Act XXV. of 1867.]

BOMBAY: GOVERNMENT CENTRAL BOOK DEPOT. 1880.

(All rights reserved.)

= « Fy - 2,

BOMBAY: PRINTED AT THE EDUCATION SOCIETY'S PRESS, BYCULLA.

TO

PROFESSOR ALBRECHT WEBER,

A TOKEN

OF SINCERE RESPECT

AND

GRATITUDE.

\

PREFACE.

IN preparing the present edition of the Vyékarana-mahabha- shya I have hitherto used the following manuscripts :—

©. Patanjali’s Mahabhashya, a MS. dated Samvat 1751, as reproduced ‘by photo-lithography, under thé supervision of Professor T. H. Goldstucker; London: India Museum, 1874.

D. A MS. belonging to the Deccan College, undated, but apparently written from 100 to 150 years ago. It is incomplete, and por- tions of it, which have been pointed out in the Various Readings, are very carelessly written.

C. A MS. belonging to the Asiatic Society of Calcutta, collated as far as page 238 of this edition. The portion which I have been able to use bears no date, but the greater part of it was probably written about 80 years ago.

E. A MS. belonging to the Elphinstone College, written about 100 years ago. The leaves 103—156 of the rst Adhyaya (pages 121, 10—204, Ig) are missing.

g. Patanjali’s Mahabhashya with Kaiyyata’s Bhashyapradipa, an un-

dated MS., as reproduced by photo-lithography under the super- vision of Professor T. प्र. Goldstiicker ; London: India Museum,

1874. B. A MS. belonging to Dr. Buhler, dated Samvat 1844.

| In addition to these MSS., which are all written in the Deva- 18314 character, I have also had the use of a modern Devanagart MS. of the Deccan College, and, while carrying my edition through the press, I have been able to compare with the MSS. above men- tioned a S‘arada MS. of the Mahabhdshya brought by Dr. Biihler from Kas'mir. With the exception of the first leaf, which is miss-

8

ing, this MS. (marked K) contains the text of the first two Adhyayas complete, but a few leaves are much injured, and the writer has frequently left empty spaces, where the original from which he was copying was probably either damaged or illegible.

Generally speaking, the text of the Mahabhashya is the same in all the above MSS., and the differences of reading which occur are not such as to prove the existence of two or more recensions of the work. Though numerous, they rarely affect the meaning of a passage, and they are in the majority of cases accounted for by the carelessness of individual copyists, or the desire of a student to improve on the text which he was studying. There is a marked agreement between the MSS. G and D on the one hand, and _be- tween g and B on the other, and C leans more towards the first group, while the readings of E oftener accord’ with those of the second. The Kas’mir MS. generally agrees with g ए, but it con- tains also a few valuable readings which are not found in any of

the other MSS.

In settling my text, | have been guided chiefly by the MS. G, whichis the best of all the MSS. of the Mahabhashya that have come under my notice, and I have indicated in the Various Readings all passages where I have departed from it. Of the other MSS. I have generally considered it sufficient to give only the more impor- tant readings, but I have throughout noted down anything which appeared to have reference to the text or the constitution of the Varttikas, and I have also given all various readings in the exam- ples.adduced by 21811211.

In separating the text of the Varttikas from the bulk of Patanjali’s commentary, I have strictly adhered to the principles laid down in my essay on Katyaéyana and Patanjali. I cannot hope that my attempt to reconstruct the work of Katy4yana has in every particular been successful, and the list of corrections at the end of this volume will show that further consideration has made me change my views in one or two instances. Other cases which as yet appear doubtful I intend to discuss when the whole text of the Mahabhashya has been printed, and I hope then also to treat the question of the annotated Karikaés regarding which I

9

cannot bring myself to accept the views expressed by Professor Goldstiicker in his Panini.’ |

Where arule of Panimi’s is actually quoted by Patanjali, I have given the reference in the text ; where a rule 15 only alluded to, and where one or more rules are necessary for the formation of a particular form or for the understanding of a passage, the refer- ences have been given at the foot of the page. References to the Varttikas and to Patanyali’s commentary are distinguished by an asterisk. In giving all these:references I have followed Kaiyata’s Bhdshyapradipa and Nagojibhatta’s Bhdshyapradipoddyota wher- ever they render any assistance ; in other cases I have had recourse to finendrabuddhi’s Kés'tkdv:varanapanchtka, Bhattojidikshita’s S’abdakaustubha, and other grammatical works, or have, though rarely, followed my own judgment. I regret that I have not been able to secure in India a copy of Bhartrihari’s commentary on the Mahabhashya, and also that I could study Haradatta’s Padamanjari only after the completion of the text of this volume.

The figures for Panini’s rules given in the text and in the foot- notes refer to Bohtlingk’s edition. It will be apparent even from the present volume of the Mahabhashya that the text of Panini’s grammar has not been handed down to us altogether in its original shape ; at the same time the alterations which it has undergone do not appear to be great, and it seems safest and most convenient to follow the current text until the whole of the Mahabhashya has been published and thoroughly examined.

In applying the rules of Sandhi to technical terms I have, I fear, not always been consistent, and especially is this the case as regards the doubling of final ङ्‌, ण्‌, and न्‌, before a vowel. Sans- krit scholars are aware that Prof. Goldstiicker (‘ Panini’ pag. 54, note 53) wished to extend the operation of this rule of euphony to technical terms under all circumstances, and that Prof. Miiller (Preface to Rigveda 1४, pag. Ixxii) proposed the adoption of a middle course. But when we find that Haradatta in his Padaman-

gari distinctly tells us that in terms hike सनादयन्ताः, and in rules like इक यणचि, {and ण्‌ are 220४ doubled, that Hemachandra makes the

same remark with regard to the term उणादि) and that moreover in B ,

IO

grammatical {९ 1185 the final nasal remains single not only in com- pounds like उणादि (see Mahabhashya on P. III, 3, 1} but also in ‘simple terms like सन्‌ (ibid. on P. III, 1, 7, and V, 2, 94), we may well venture to omit the doubling uniformly everywhere, and this is the course I intend to adopt in future.

Notwithstanding all the labour which this work has cost me, I am aware that it is not free from defects, and all I can hope is that I may be considered to have somewhat smoothed the way for others, and to have made some advance towards a nght under- standing of the Mahabhashya.

In conclusion, I have to thank Mr. Chatfield, the Director of Public Instruction in this Presidency, for the readiness with which he has undertaken the publication of this work for Government.

ए. KIELHORN. Deccan College, March, 1880.

अथ रान्दानुशासनम्‌

wert शाब्दो अधिकाराः प्रयुज्यते | शब्दानुशासनं शालमधिकृतं वेदि- लव्यम्‌ || केषां राब्दानाम्‌ | ऊौकिकानां वैदिकानां | तत्र ठीकिकास्तावत्‌ | गौर छः पुरुषो हस्ती शाकुनिर्मृगो ब्राह्मण इति | वैदिकाः खल्यपि | at नो देवी- रमिष्टये | इषे त्वोर्भ स्वा | alrite पुरोहितम्‌ | अप्र आयाहि वीतय इति ||

अथ iter कः शाब्दः | किं यत्तत्साल्ालाङ्लककुरखुरविषाण्यथेरूपं wee: | नेत्याह | द्रव्यं नाम तत्‌ || यत्तां तदिङ्धितं चेष्टितं निमिषितं शाब्दः | नेत्याह | क्रिया नाम सा || wale तच्छङ्को नीलः कृष्णः कपिलः कपोत इति we: | नेत्याह | गुणो नाम सः || Tale तद्धिन्नेष्वभिन्नं Paks सामा- म्यमूतं शाब्दः | नेत्याह | आकृतिनौम सा || कस्तर्हि Wee: | येनोचारितेन साज्ञालाङ्कलककुदसुरविषाणिनां संप्रत्ययो भवति दाब्दः | अथवा प्रतीतपदा- dar लोके ध्वनिः शब्द हइव्युच्यते | तद्यथा | शाब्दं कुरु | मा शब्द कार्षीः | शब्दकायेयं माणवक इति | ध्वनिं कुवेन्नैवमु च्यते | तस्माद्धुनिः शाब्दः |I

कानि पुनः शब्दानुशासनस्य प्रयोजनानि | र्षोहागमलव्वसंदेहाः प्रयोजनम्‌ |] रक्षां वेदानामध्येयं व्याकरणं लोपागमवणेविकारज्ञो हि सम्यग्वेदान्परिपालयि- ध्यति || we: खल्वपि | संवैरिद्केने सवीभि्विभक्तिमिर्वेदे मन्ता निगदिताः | ते wart यज्ञगतेन यथायथं विपरिणमयितव्याः | ताचाधैयाकरणः शक्रोति य- art विपरिणमयितुम्‌ | तस्मादध्येयं व्याकरणम्‌ || आगमः खल्वपि | ब्राह्मणेन निष्कारणो wa: षडङ्गो वेदो ऽध्येयो ज्ञेय इति | प्रधानं षट्‌स्वङकेषु व्याकरणं प्रधाने कृतो यलः फलवान्भवति || रष्वे चाध्येयं व्याकरणम्‌ | ब्राह्मणेनावदयं शाब्दा ज्ञेया इति | चान्तरेण व्याकरणं लघुनोपायेन We: शाक्या ज्ञातुम्‌ II अस्देहाथे चाध्येयं व्याकरणम्‌ | याज्ञिकाः पठन्ति | स्थूलषषतीमाभ्रिवारुणीमन- दाहीमालभेतेति | तस्यां संदेहः स्थूला चासौ पृषती स्थुलप्रषती स्थूलानि

1M

व्याकरणमहाभाष्यम्‌ [मर ९.९.९.

पृषन्ति यस्याः सा स्थुलप्रषतीति | तां नावैयाकरणः स्वरतो ऽध्यवस्यति | यदि पूवेपदप्रकृतिस्वर त्वं ततो बहव्रीहिः* | अथान्तोदात्तत्व ततस्तस्पुरुष† इति II इमानि भुयः शब्दानुशासनस्य प्रयोजनानि | ते sae: | दुष्टः Wee: | यदधीतम्‌ | यस्तु प्रयुङ्के | अविद्वांसः | विभक्ति कुवन्ति | यो वा इमाम्‌ | चत्वारि | उत त्वः | सक्कुमिव | सारस्वतीम्‌ | carat पुत्रस्य | खदेवो भसि वरुणेति || | ते sac: | ते sae हेलयो हेलय इति कुवन्तः पराबभूवुः | तस्माद्भाद्मणेन म्लेच्छितवै नापभाषितवै | म्लेच्छो वा एष यदपदाब्दः | VV मा भूमेत्य- ध्येयं व्याकरणम्‌ || ते SAT: II दुष्टः शब्दः | दुष्टः शब्दः स्वरतो वणैतो वा भिथ्या प्रयुक्तो तमथेमाह | वाग्वखो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधादिति |] दृष्टाञ्दराब्दान्मा प्रयुश्मदीव्यष्येयं व्याकरणम्‌ || दुष्टः शाब्दः || यदपीतम्‌ | यदषीतमयि्षातं Arete शब्दत | अनप्राविव BN तज्ज्वलति AAT || तस्मादविज्ञाताथेमनथेकं माधिगीष्महीत्यध्येयं व्याकरणम्‌ || यदधीतम्‌ यस्तु TTS | यस्तु TTS Haar May दाब्दान्यथावदचयवहारकाले | सो ऽनन्तमामोति set परत्र वाग्योगविदुष्यति चापदाब्दैः || कः | वाग्योगविदेव | कुत॒ एतत्‌ | यो हि शब्दाञ्जानात्यपदाष्दानप्यसौ जा- नाति | यथैव हि शाब्दज्ञाने धमे एवमपदाब्दश्ञाने ऽप्यधमेः | अथवा भूयानधमेः प्ामोति भूयांसो ऽपराग्दा अल्पीयांसः शब्दाः | एकैकस्य हि शब्दस्य बहवोऽप- tam: | तद्यथा | गीरिव्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेव्येवमादयो ऽप- aor: | अथ यो ऽवाग्योगवित्‌ | अज्ञानं तस्य शरणम्‌ | नाव्यन्तायाज्ञानं शर्ण भवितुमहैति | यो जानन्वै ब्राह्मणं हन्यास्छुरां वा पिबेत्सो अपि मन्ये पतितः स्यात्‌ एवं af सो ऽनन्तमामोति जयं परत्र वाग्योगविहुष्यति चापशाब्देः | कः | अवा- ग्योगविदेव | अथ यो वाग्योगवित्‌ | विज्ञानं तस्य दारणम्‌ || पुनरिदं पठितम्‌ |

FRY. T ६.९. २२३.

म° UU. | व्याकरणमहाभाष्यम्‌

भ्राजा नाम शोकाः | किं भोः शोका अपि प्रमाणम्‌ | किं चातः | यदिप्रमा- गमयमपि aren: प्रमाणं भवितुमहेति | यदुदुम्बरवणोनां घटीनां मण्डलं महत्‌ | पीतं गमयेस्स्वगे कि तत््रतुगतं नयेदिति || प्रमत्तगीत एष तत्रभवतो यस्त्वपरमत्तगीतस्तसखमाणम्‌ || यस्तु TTR II erage: | : अविद्वांसः प्रत्यभिवादे नान्नोये gta विदुः | कार्म तेषु तु विप्रोष्य ज्रीष्विवायमहं वदेत्‌ || अमिवादे खीवन्मा भूमेत्यध्येयं व्याकरणम्‌ || अविद्वांसः || विमि कुवन्ति | याक्गिकाः पठन्ति | प्रयाजाः सविभक्तिकाः कायो इति | चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कतुम्‌ || विभक्छि कुवन्ति || योवा हमाम्‌ | योवा इमां पदाः VATA sacar वाचं विदधाति आव्विंजीनः | atin: स्यामेत्यध्येयं व्याकरणम्‌ || यो वा इमाम्‌ || चस्वारि | चत्वारि शृङा TA अस्य पादा हे शीर्षे सप्र हस्तासो अस्य | त्रिधा बद्धो वृषभो रोरवीति महो देवो Tat आविवेशेति || चस्वारि ye चत्वारि पदजातानि नामाख्यातोपसगेनिपाता् | त्रयो भस्य पादाखयः काला मूतभविष्यदतेमानाः दे दीष दौ शब्दात्मानौ नित्यः काये | सप्र हस्तासो अस्य सप्न विभक्तयः | न्धा बदधजिषु स्थानेषु बद्ध उरसि कण्ठे शिर- सीति | वृषभो वर्णात्‌ | रोरवीति शाब्दे करोति | कुत एतत्‌ रौतिः शाग्दकमो | महो देवो At आधिवेहेति | महान्देवः शब्दः | मत्यौ मरणधमौणो मनुष्याः | तानाविवेशा | महता देवेन नः साम्बं यथा स्यादिव्यध्येयं व्याकरणम्‌ || अपर आह | चत्वारि वाक्परिमिता पदानि तानि विदुत्रौद्मणा ये मनीषिणः | गुहा त्रीणि निहिता नेङ्यन्ति तुरीयं वाचो मनुष्या वदन्ति || चत्वारि वाक्परिमिता पदानि चत्वारि पदजातानि नामाख्यातोपसगेनिपाताच | तानि विदुब्रौद्मणा ये मनीषिणः | मनस हैषिणो मनीषिणः | गुहा A निदिता नेङुयन्ति | गृहाय Afr निहितानि नेङ्कयान्ति | चेष्टन्ते | निमिषन्तीत्यथेः | तुरीयं षाचो मनुष्या बदन्ति | तुरीयं वा एतदाचो यन्मनुष्येषु वतेते | चतुथमित्यथेः || चत्वारि |

व्याकरणपहाभाष्यम्‌ [ Fe AAR.

उत त्वः | उत स्वः. TAH ददद वाचमुत त्वः शृण्वन्न शणोत्येनाम्‌ | उतो स्वस्मै तन्वं विसस्रे जायेव पत्य उश्चती सुषासाः | अपि खल्वेकः परयत्चपि परयति वाचम्‌ | aft खल्वेकः दूण्व्चपि दणोव्येनाम्‌ | अविद्वांसमाहाधेम्‌ | उतो , त्वस्मै तन्वं Pree | तनुं विवृणुते | जायेव पत्य उदाती सुवासाः | जायेव पत्ये कामयमाना «Fara: स्वमात्मानं विवृणुत एवं वाग्वाण्विदे स्वात्मानं विवृणुते | ast विवृणुयादास्मानमित्यभ्वेयं व्याकरणम्‌ || उत त्वः II सक्तुमिव | सक्तुमिव तितडना पुनन्तौ यत्र धीरा मनसा वाचमक्रत | त्रा सखायः सख्यानि जानते भद्रैषां लक्मीर्मिहिताधि वाचि सक्तुः सचसेदुधौवो भवति | कसतेवौ विपरीतादिकसितो भवति | fers परिपवनं भवति ततवद्वा gaat | धीरा ध्यानवन्तो मनसा प्रज्ञानेन वाच- WAT वाचमकृषत | अत्रा सखायः सख्यानि जानते | AT सखायः सन्तः सख्यानि जानते | सायुज्यानि जानते | | एष दुर्गो भागे एकगम्यो वाग्वि- धयः | के पुनस्ते | चैयाकरणाः | कुत एतत्‌ | eat रष््मीर्मिहिताधि वावि | एषां वाचि भद्रा लक्ष्मीर्निहिता भवति | रष्ट्मीरंक्षणाद्ासनात्परिवृडा भवति सक्तुमिव || सारस्वतीम्‌ | याक्जिकाः पठन्ति | भहिताभ्िरपाब्दं प्रयुज्य प्रायथि्तीयां सारस्वतीमिर्हि mae | प्रायशित्तीया मा भूमेत्यध्येयं व्याकरणम्‌ सारस्वतीम्‌ II दास्यां पुत्रस्य | याक्ञिकाः पठन्ति | दद्यम्युत्तरकातं पुत्रस्य जातस्य नाम विदध्यायोषवदाद्यन्तरन्तःस्थमवृद्धं ज्रेपुरुषानुकमनरिप्रतिष्ठितं तदि प्रति्ठिततमं भ- यति apie agent ar नाम कृतं Hare तद्धितमिति | चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुम्‌ || carat पुत्रस्य || सुदेवो असि | सुदेवो असि वरुण यस्य ते सप्र सिन्धवः | अनुक्षरन्ति काकुदं सुम्ये सुषिरामिव || सुदेवो भसि वरुण सत्यदेवो ऽसि यस्य ॒ते सप्र सिन्धवः aH विभ्वो

WO ULL | व्याकरणमशाभाष्यय्‌

अनुक्षरन्ति काकुदम्‌ | काकुदं तालु | काकुजिह। सास्मिचरुत इति काकुदम्‌ | ae ङषिरामिव | तद्यथा शोभनामूर्मि षिरामभिरन्तः प्रविश्य दहस्येवं॑तव an सिन्धवः aa विभक्तयस्ताल्वनुक्षरन्ति | तेनासि सस्यदेवः | सस्यदेवाः स्या- मेत्यध्येयं व्याकरणम्‌ || सुदेवो असि ।|

किं पुनरिदं व्याकरणमेवाधिजिगांसमानेभ्यः प्रयोजनमन्वाख्यायते पुनरन्यदपि किंचित्‌ | ओमिस्यु्का वृत्तान्तदाः दामिल्येवमादीञ्छाम्दान्पठन्ति || पुराकल्प एत - दासीत्‌ | संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते | Payee स्थानकरण- नादानुप्रदानज्ञेभ्यो Afra: wear उपदिदयन्ते तदद्यत्वे तथा | वेदमधीत्य स्वरिता वक्तारो भवन्ति |

बेदान्नो वैरिकाः शब्दाः सिद्धा लोकाच्च drat: |

अनथकं व्याकरणमिति | तेभ्य एवं विप्रतिपन्नवुद्धिभ्यो ध्येतृभ्य आचार्ये इदं शाखमन्वाचष्टे | इमानि प्रयोजनान्यध्येयं व्याकरणमिति ||

उक्तः शब्दः | स्वरूपमप्यु क्तम्‌ | प्रयोजनान्यप्यु्तानि | राब्दानुहासनमिदानीं कतैव्यम्‌ | तत्कथं कतेव्यम्‌ | किं शब्दोपदेराः कतव्य आहोस्विदपरब्दोपदेदा आहोस्विदुभयोपदेदा इति | अन्यतरोपदेशेन कृतं स्यात्‌ तद्यथा | भश्यनियमे- नामष्यप्रतिषेधो गम्यते | पञ्च पञ्चनखा AVM इत्युक्ते गम्यत एतदतोऽन्ये ora इति | erates वा seater: | तद्यथा | अभक्ष्य माम्यकुङ्कटो SRN मास्यद्युकर इत्युक्ते गम्यत एतदारण्यो भद्य इति | एवमिहापि यदि तावच्छब्दोपदेशः क्रियते भौरिव्येतस्मिञ्ुपदिषटे गम्यत एतद्वाव्यादयो ऽपशब्दा इति | अयापशम्दोपदेद्यः क्रियते गाव्यादिषूपदिषटेषु गम्यत एतङ्गीरित्येष शाब्द इति || कि पुनरत्र ज्यायः | लघुत्वाच्छब्दोपदेशः | लषीयाञ्दाब्दोपदेशो गरीयानपाब्दोप- देशाः | एकेकस्य शाब्दस्य बहवो suite: | त्था | गौरित्यस्य शब्दस्य गावी- मोणीगोतायोपोतरिकादयो smi: | इष्टान्वाख्यानं खल्यपि भवति ||

अथैतस्मिञ्ाम्दोपदेशे सति किं शब्दानां प्रतिपसचौ प्रतिपदपाठः कर्तव्यः | गौरः पुरुषो हस्ती शाकुनिर्मृगो ब्राह्मण इत्येवमादयः शब्दाः पठितव्याः नेत्याह | अनभ्युपाय एष शब्दानां wars wares: | एवं हि भ्रूयते | बृहस्पतिरिन्द्राय दिव्यं वषेसहसं परतिपदोक्तानां रास्दानां राब्दपारायणं प्रोवाच नान्तं जगाम | वृह- aha प्रवक्तेन्द्रधाध्येता Ret वषेसहसरमध्ययनकालो चान्तं जगाम | कि पुनरद्स्थे यः सवैथा चिरं जीवति वर्षशतं जीवति चतुमिथ प्रकारैर्थियोपयुकता

£ व्याकरणम भाष्यम्‌ , [मम १.१.१९.

भवस्यागमकालेन स्वाध्यायकालेन प्रयचनकाठेन व्यवहारकालेनेति | वत्र चागमका- लेतरैवायुः Trask स्यात्‌ | तस्मादनभ्युपायः शब्दानां प्रतिपत्ती प्रतिपदपाठः || कथं तर्हीमि शाब्दाः प्रतिपत्तव्याः | किंचित्सामान्यविशेषवद्क्षणं भवत्ये येनाल्पेन यलेन महतो महतः शब्दौषान्प्रतिपद्यरन्‌ | किं पुनस्तत्‌ | उत्सगौपवादौ | कथि- Tet: wher: कथिदपवादः | कथंजातीयकः Frat: कतेष्यः क्थ॑जातीयको ऽपवादः | सामान्येनोत्सगैः कतेव्यः | तद्यथा | कमेण्यण्‌ [ ३.२.९ | | तस्य विशे- बेणापवादः | तद्यथा | आतो शनुपसर्भे कः [ ३.२.२३ ] Il

किं पुनराकृतिः पदाथ आहोस्विद्रव्यम्‌ | उभयमित्याह | कथं ज्ञायते | उभ- यथा द्याचार्येण सत्राणि पठितानि | आकृतिं पदाथ मस्वा जास्याख्यायामेक- स्मिन्बहुवचनमन्यतरस्याम्‌ [| ९. ९. ९८ | ह्युच्यते | द्रव्यं पदाथे मस्वा सरू- पाणाम्‌ | ९. २.६४ | इत्येकरोष आरभ्यते ||

किं gate: शब्द आहोस्वित्का्ैः | संह एतत्माधान्येन प्रीक्षितं नित्यो वा स्यात्कायौ वेति | तत्रोक्ता दोषाः प्रयोजनान्यप्युक्तानि | तत्र स्वेष ॒निणेयो यद्येव नित्यो sat काये उभयथापि लक्षणं प्रवत्यमिति || कथं पुनरिदं भगवतः पाणिनेराचायेस्य लक्षणं प्रवृत्तम्‌ |

सिदे दान्दार्थसंबन्धे

सिद्धे शाब्दे st संबन्धे चेति | भथ सिद्धशब्दस्य कः पदाथः | नित्यपयौयवाची सिडशाबम्दः | कथं ज्ञायते | यत्कूटस्थेष्वविचारिषु भावेषु वतेते | त्था | सिद्धा a: सिद्धा परथिवी सिद्धमाकारामिति | ननु भोः कार्येष्वपि वतेते | तद्यथा | सिद्ध ओदनः सिद्धः दपः सिद्धा यवागूरिति | यावता कार्येष्वपि वतेते सत्र कुत एतन्नित्यपयोयवाचिनो wet पुनः कार्ये यः eae इति | संग्रहे तावस्कायै- परतिन्डिभावान्मन्यामहे निस्यपयोयवाचिनो Tene | geht तदेव || अथवा सन्त्येकपदान्यप्यवधारणानि | तद्यथाम्मल्तो वायुभक्ष इत्यप एव भक्षयति वायुमेव मक्षयतीति गस्यत एवमिहापि सिदध एव साध्य इति || अथवा LITT अर ष्टव्यः | अत्यन्तसिद्धः सिद इति | तद्यथा | देवदतो दत्तः सत्यभामा भामेति | अथवा व्याख्यानतो विहोषमरतिपचिने हि स्दिहादलक्षणमिति नित्यपयीयवाचिनो महणमिति व्याख्यास्यामः || किं पुनरनेन ada किं महता कण्ठेन Pere warm यस्मिच्युपादीयमाने संदेहः स्यात्‌ मङ्गलाम्‌ | माङ्गलिक आचार्यो

WAAL, | व्याकरनग्रहामाष्यम्‌

महतः WMA AEST सिद्ध दाब्दमादितः YS मङ्लादीनि हि शाखाणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पु षकाणि चाध्येतारथ सिद्धाथौ यथा स्युरिति | at खल्वपि नित्यशाम्दो नावदयं कुटस्थेष्वविचारिषु भावेषु वतैते | किं तर्दि | अआभीदेण्ये अपि वतेते | तद्यथा | नित्यप्रहसितो नित्यप्रजल्पित इति | यावतामी - देण्ये ऽपि वैते तज्राप्यनेनैवाथः स्याव्याख्यानतो विशोषपरतिपत्तिनै हि सदेहादलक्षण- भिति | पयति त्वाचायी मङ्लाथश्चैव सिद्धराम्द आदितः प्रयुक्तो भविष्यति शादेयामि चैनं नित्यपयोयवाचिनं वणैयितुमिति | अतः सिद्धदाब्द एवोपात्तो नित्यशब्दः || अथ कं पुनः पदाथ Tere विग्रहः श्रिये सिदे शाब्दे थे संबन्धे चेति | आकृ- तिमिस्याह | कुत एतत्‌ | आकृति नित्या दरष्यमनित्यम्‌ || भथ द्रव्ये पदार्थे कथं fame: कतेव्यः | सिद्धे श्रे ऽथसैबन्धे चेति | नित्यो द्यथवतामर्ैरभिसंबन्धः || अथवा द्रष्य एव पदार्थ एष विग्रहो न्याय्यः AX शाब्दे अं संबन्धे चेति | xe हि नित्यमाङृतिरनित्या | कथं ज्ञायते | एवं हि दृरयते लोके | मृस्कयाचिदाकृत्या युक्ता पिण्डो भवति | पिण्डाकृतिमुपमृद्य घटिकाः क्रियन्ते | घटिकाकृतिमुपमृद्य कुण्डिकाः क्रियन्ते | तथा वणे कयाचिदाकृत्या युक्तं पिण्डो भवति | पिण्डा- कृतिमुपमृद्य cant: क्रियन्ते | रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते | कटकाकृ- arya स्वस्तिकाः क्रियन्ते | पुनरावृत्तः TPS: पुनरपरयाकृत्या युक्तः सखदिराङ्ारखवर्णे कुण्डले भवतः | आकृतिरन्या चान्या भवति द्रव्यं पुनस्तदेव | आकृत्युपमर्देन द्रव्यमेवावशिष्यते || आकृतावपि पदाथे एष विग्रहो न्याय्यः सिदे wea st संबन्धे चेति | ननु चोक्तमाकृतिरनिव्येति | ध्ैतदस्ति | नित्वाकृतिः | कथम्‌ | कचिदुपरतेति कृत्वा सवत्रोपरता भवति द्रव्यान्तरस्था तुपलभ्यते || aT नेदमेव नित्यलक्षणं yt कूटस्थमविचाल्यनपायोपजनविकायैनुत्पस्यवृख्य- व्यययोगि यत्तचचित्यमिति | तदपि नित्यं यस्मिस्त्त्व॑न विहन्यते | किं पुनस्त- स्वम्‌ | तद्भावस्तत्त्वम्‌ | आकृतावपि wet विहन्यते || अथवा fr एतेनेदं नित्यमिदमनित्यमिति | यज्चिस्यं तं पदाथे मत्वैष विग्रहः क्रियते सिद्धे शाब्दे थे संबन्धे चेति II |

कथं पुनञ्ञोयते fre: शाब्दो sh: संबन्धेति | लोकतः | ae अ्थेमर्थमुपा- दाय दाब्दान्प्युञ्जते तैषां निवी यल कुवन्ति | थे पुनः कायौ भावा निवत्त लावत्तेषां यज्ञः क्रियते | तद्यथा | घटेन कायै करिष्यन्कुम्भकारकुलं Tene कुर्‌ वटं कायेमनेन करिष्यामीति | तहष्डन्दान्योक्ष्यमाणो वैयाकरणकुलं Tene

व्याकिर्णयहाभोष्यय [ To ९,९१.९.

कुरु शष्टान्प्रयोरे्य इति | तावस्येवार्थमथेमुपादाय शब्दान्प्रयु ञ्जते || यदि तर्हि लोक रषु प्रमाणं किं grat क्रियते |

Saad Shah Waray शासेण धर्मनियमो लोकतो अथेप्रयुक्ते wea War धर्मनियमः क्रियते | किमिदं धमनियम हति | ware नियमो धर्मनियमः | waret ar नियमो ware: | धमैप्रयो- जनो वा नियमो धमेनियमः |

यथा लोकिकवेदिकेषु

भियतद्धिता दाक्षिणात्या यथा लोके वेदे चेति प्रयोक्तव्ये यथा ठौकिकवैदिके- व्विति प्रयुञ्जते | अथवा युन्त एव तद्धितार्थः | यथा कौकिकेषु वैदिकेषु कृता- नतेषु || AW तावदभर्यो माम्यकुङकटो oe भाम्यद्युकर इत्युच्यते | भ्य नाम श्ुखतीघाताथेमुपादीयते | शक्यं चानेन शमांसादिभिरपि श्षुखतिहन्तुम्‌ | तत्र नियमः प्रियतं हदं भक्ष्यमिद मभष्यमिति | तथा खेदात्लीषु प्रवृत्तिभेवति समान खेदविगमो गम्यायां चागम्यायां | तत्र नियमः क्रियत इयं गम्येयमगम्येति वेदे खल्वपि पयोत्रतो ब्राह्मणो यवागृत्रतो राजन्य आमिक्षात्रतो वैदय इत्युच्यते | व्रतं नामाभ्यवहाराथेमुपादीयते | शक्यं चानेन शालिमांसादीन्यपि व्रतयितुम्‌ | त्र नियमः क्रियते | तथा Fea: खादिरो या युषः स्यादित्युच्यते | ave नाम पश्चनुबन्धाथेमुपादीयते | शक्यं चानेन किंचिदेव काष्ठमुष्छित्यानुच्िस्य वा पशुरनु- बन्दुम्‌ | तत्र नियमः क्रियते | Tah कपालान्यपधिभ्नित्याभिमन्त्रयते भुगूणाम- fecat wer तपसा तप्यध्वमिति | अन्तरेणापि मन््रमभिर्दंहनकमौ कपालानि संतापयति | तत्र नियमः क्रियत एवं क्रियमाणमगयुदयकारि भवतीति || एवमिहापि समानायामथावगनौ शब्देन चापदाब्देन धमेनियमः क्रियते शाब्देतैवा्थो अभिधेयो Teed क्रि यमाणमभ्युदयकारि भवतीति

अस्त्यपरयुन्तः | सन्ति वै wear अप्रयुक्ताः | तद्यथा | ऊष तेर चक्र पेचेति | किमतो यत्सन्स्यप्रयुक्ताः | भ्रयोगाडि भवाञ्डाब्दानां साधुत्वमध्यवस्यति Far- नीमपयुक्ता नामी साधवः स्युः | et विप्रतिषिद्धं यदुच्यते सन्ति वै शब्दा अप्र- युक्ता इति | यदि सन्ति नाप्रयुक्ता अयाप्रयुक्ता सन्ति सन्ति areata विप्रतिषिद्धम्‌ प्रयुञ्जान एव खलु भवानाह सन्ति शब्दा अप्युक्ता इति | क~ ेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यात्‌ || Fate

To १,९१.१. | व्याकरणमंहाभाच्यम्‌ |! ९.

तिषिद्धम्‌ | सन्तीति weg यदेताञ्दालविदः शालेणानुविदधते | अप्रयुक्ता इति ब्रूमो wera ऽपयुक्ता इति | यदप्युच्यते कथेदानीमन्यो भवज्जातीयकः पुरुषः शब्दानां प्रयोगे साधुः स्यादिति ब्रूमो ऽस्माभिरभयुक्ता इति | किः तरद | लोके ऽपरयुक्ता इति | ननु भवानप्यभ्यन्तरो लोके | अभ्यन्तरो ऽहं लोके स्वहं लोकः ||

अस्स्यपरुक्त इति Fart weer I अस्त्यप्रयुक्तं हति चेत्तत | कि कारणम्‌ | अर्थे शाब्दप्रयोगात्‌। अर्थे शब्दाः प्रयुज्यन्ते | सन्ति तैषां शम्दानामथौ येष्वर्थेषु प्रयुज्यन्ते ||

अप्रयोगः प्रयोगान्यत्वात्‌ II अप्रयोगः खल्वेषां शब्दानां न्याय्यः | कुतः | प्रयोगान्यत्वात्‌ | यदेतेषां दाब्दा- नामर्थे ऽन्याञ्दाब्दान्प्युञ्जते | तद्यथा | उषेस्यस्य राब्दस्यार्थे क्र युयम॒षिताः | तेरेत्यस्यार्थ किं युयं तीणः | चक्रेत्यस्यार्थे किं युयं कृतवन्तः | पेचेत्यस्यार्थे किं युयं पक्षवन्त इति ||

अप्रयुक्ते seas य्यप्यप्रयुक्ता अवरयं दीषसन्नवल्क्षणेनानुविधेयाः | तच्यथा | दीषेसन्नाणि वार्षशातिकानि वार्षसहल्िकाणि चाग्यस्वे कथिदपि व्यवहरति केवलमृषिसंप्रदा- यो wa इति कृत्वा याज्ञिकाः शालेणानुविदधते ||

सर्वे देशान्तरे «९ Il

सर्वे खल्वष्येते शब्दा देशान्तरे प्रयुज्यन्ते | चैत उपलभ्यन्ते | उपलभ्पी यतः क्रियतां महान्हि राब्दस्य प्रयोगविषयः | सप्रद्रीपा वसुमती रयो लोका- अत्वारो वेदाः AST: सरहस्या बहुधा विमिता एकशतमध्वयुशाखाः सस्तवत्मौ सामवेद vation aged नवधाथवेणो वेदो वाकोवाक्यमितिहासः पुराणं ater प्रयोगविषयः | एताबन्तं शब्दस्य प्रयोगविषयमननुनि- शम्य सन्त्यप्रयु्ता इति वचनं केवलं साहसमाजम्‌ || एतस्मिन्नतिमहति राब्दस्य प्रयोगविषय ते ते शब्दास्तत्र तत्र नियतविषया Test | तद्यथा | दावतिगैतिकमो ` कम्बोजेष्वेव भाषितो भवति विकार एनमायो भाषन्ते राय हति | हस्मतिः TT शहतिः प्राच्यमध्येषु गभिमेव ara: प्रयुञ्जते | रातिलेवनारथे प्राच्येषु दात्रमुदी-

2M

९० व्याकरणमरहाभाष्यय्‌ [Fo WA

च्येषु || ये चाप्येते भवतो अयुक्ता अभिमताः शब्दा एतेषामपि प्रयोगो शृदयते | w | वेदे | यद्वो रेवती रेवत्य age | यन्मे नरः Ber ब्रह्म चक्र | यत्रा नक्रा जरस॑ तनूनामिति

किं पुनः शब्दस्य ज्ञाने धमे आहोस्विसख्रयोगे | TT विदोषः |

ज्ञाने धर्म इति चेन्तथाधर्मः Il

ज्ञाने wa इति चेत्तथाधमेः प्राभोति | यो हि शब्दाञ्जानात्यपद्याब्दानप्यसौ जानाति | यथैव शाब्दज्ञाने धमे एवमपदाब्दज्ञाने ऽप्यधमेः | अथवा ATTA: प्रामोति भूयांसो ऽपशब्दा अल्पीयांसः शब्दाः | एकैकस्य शब्दस्य वहवो svg: | TTT | रित्यस्य गावी गोणी गोता गोपोतकिकेव्येवमादयो sata: |

आचारे नियमः Il

आचारे पुनरक्रषिर्मियमं वेदयते | ते sau हेलयो हेलय इति कुबेन्तः पराव- मूवुरिति || अस्तु तर्हि प्रयोगे |

प्रयोगे सवैलोकस्य Il

यदि प्रयोगे wa: सर्वो लोको ऽभ्युदयेन युज्येत | कथेदानीं भवतो मस्सरो यदि सर्वो लोको ऽभयुदयेन युज्येत | खलु किन्मस्सरः परयलानथक्यं तु भवति | फलवता नाम यनेन भवितघ्वं प्रयलः फलाद्यतिरेध्यः ननु ये कृतयल्ास्ते साधीयः शाब्दान्प्रयोशष्यन्ते एव साधीयो ऽभ्युदयेन Meas | व्यतिरेको ऽपि वै श्यते | कृदयन्ते हि कृतप्रयलाथाप्रवीणा अकृतप्रयलाथ प्रवीणाः | तत्र फलव्यतिरेको अपि स्यात्‌ || एवं तर्हि नापि शान एव धर्मो नापि प्रयोग एव | fe तर्हि |

शालपूरैके भयोगे ऽयुदयस्तसुल्यं वेदशब्देन I

MAA यः शब्दान््रयुङ्क सो ऽभयुदयेन युज्यते | तत्तुल्यं वेद दाब्देन | Arar अप्येवममिवदन्ति | यो त्नष्टोभेन यजते Baad az | यो अभि नाचिकेतं चिनुते चैनमेवं वेद || अपर आह | तत्तुल्यं वेदशब्देनेति | यथा वेदशब्दा नियमपुैमधीताः फलवन्तो भवन्त्येवं यः शालपुवेकं॑शब्दान्प्युङ्के सो युदयेन ` युज्यत इति || अथवा पुनरस्तु ज्ञान एव धमे इति | ननु चोक्तं ज्ञाने धमे इति

म० ९.९.९१. | ध्याकरणमरहाभाष्यम it ९९

वे्तथाध्मे इति | त्रैष.दोषः | शाब्दपरमाणका वयम्‌ | यच्डष्द आह तदस्माकं पमाणम्‌ | शब्दश्च WIM धर्ममाह area ऽधर्मम्‌ | यच्च पुनरशिष्टाप्र- तिषिद्धं नैव तहोषाय भवति नाभ्युदयाय | त्था | हिक्षितदसितकण्डूयितानि नैव तदहेषाय भवन्ति नाप्यभ्युदयाय || अथवाभ्युपाय एवापदाब्दज्ञानं शाब्दज्ञाने | यो ऽपकम्दाञ्जानाति हाम्दामप्यसौ जानाति | तदेवं ज्ञाने धमे इति ब्रुवतो ऽयौदापचं भवत्यपदाम्दक्ञानपुवैके WMT धर्म इति || अथवा कूपखानकवेदेतङविष्यति | तद्यथा कूपलानकः FT खनन्यद्यपि मृदा पांडभिचावकीर्णो भवति सो soz संजा- तासु तत एव तं गुणमासादयति येन दोषो नि्ैण्यते भूयसा चाभ्युदयेन योगो भवस्येवमिहापि य्यप्यपशब्दज्ञाने ऽधर्मस्तथापि यस्स्वसौ Wet धर्मस्तेन दोषो निषोनिष्यते भूयसा चाभ्युदयेन योगो भविष्यति || यदप्युष्यत आचारे निवम इति याज्ञे कमेणि नियमः | एवं हि भ्यते | यवोणस्तवोणो नामषयो बभूवुः परत्यक्षधमोणः परापर ज्ञा विदितवेदितव्या अधिगतयाथातथ्याः | ते तत्रभ- वन्तो warren इति प्रयोक्तव्ये यवोणस्तवौण इति प्रयुञ्जते याज्ञे पुनः कमणि नापभाषन्ते | तैः पुनरसुरैयौज्ञे कर्मण्यपभाषितं ततस्ते परामृताः | अथ व्याकरणमित्यस्य शब्दस्य कः पदाथः | TTT |

सूत्रे व्याकरणे षष्ठधर्थो ऽनुपपन्नः ९० II खतरे व्याकरणे षष्ट्य्थी नोपपद्यते व्याकरणस्य खत्रमिति | किं हि तदन्यत्व्‌- Wat यस्यादः TT स्यात्‌ II

दाब्दाप्रतिपत्तिः |) ९९ शब्दानां चाप्रतिपतिः प्रामोति व्याकरणाच्छम्दान्प्रतिपद्ामह इति | हि सत्र एव शाब्दान्प्रतिपद्यन्ते | किं तर्हि व्याख्यानतथच | ननु तदेव at विगृहीतं व्याख्यानं भवति | केवलानि चचौपदानि व्याख्यानं वृद्धिः आत्‌ एेजिति किं तर्हि | उदाहरणं प्रस्युदाहरणं वाक्याध्याहार इत्येतस्समुदितं व्याख्यानं भवति ॥। एवं तर्हिं शब्दः |

दाब्दे ल्युडर्थः ९२ यदि शब्दो व्याकरणं ल्युडथो नोपपद्यते | व्याक्रियते अनेनेति व्याकरणम्‌ | हि weet किंचिग्याक्रियते | केन तर्हि | सत्रेण

१९२ ll व्याकरणयहाभाष्यमः [Fo UL,

भवे | |

` भवे तद्धितो नोपपद्यते* | व्याकरणे भवो योगो धैयाकरण इति | हि ae भवो योगः | w तर्द | दत्रे |

प्रोक्तादयश्च तद्धिताः ९३

Taree तद्धिता नोपपद्यन्ते | पाणिनिना परोक्तं पाणिनीयम्‌ | आपिशलम्‌ | काराकृत्जञमिति | हि पाणिनिना शाब्दाः प्रोक्ताः | किं तर्द | खजम्‌ | किमथेमि- दमुभयमुच्यते भवे परोक्तादयश्च तद्धिता इति प्रोक्तादयश्च तद्धिता इस्येव भवे अपि तद्धितथोदितः स्यात्‌ | पुरस्तादिदमाचार्वेण दृष्टं भवे तद्धित इति तस्पठितम्‌ | तत उन्तरकालमिदं Te Tare तद्धिता इति तदपि पठितम्‌ | चेदानीमाचायोः सूत्राणि कृत्वा निवतैयन्ति || अयं तावददोषो यदुच्यते Wet eed इति | Tet करणाधिकरणयोरेव ल्युदधषीयते | किं as | अन्येष्वपि कारकेषु कृत्यल्युटो बहु कम्‌ [३.३.१९३ | इति | तद्यथा | भरस्कन्दनं प्रपतनमिति || अथवा शब्दैरपि हाम्दा व्याक्रियन्ते | तद्यथा | मौरिव्युन्ते सर्वे संदेहा निवतेन्ते नाशो TET इति || अयं ae दोषो भवे प्रोक्तादयथ तद्धिता इति | एव तरि

लक्ष्यलक्षणे व्याकरणम्‌ || VV II

aet लक्षणं वैतत्समुदितं व्याकरणं .भवति | किं पुनरक्षणं लस्य | शाब्दो लक्ष्यः at लक्षणम्‌ एवमप्ययं समुदाये व्याकरणशम्दः प्रवृत्तो ऽवयवे नोपपद्यते | सत्राणि चाप्यधीयान इष्यते वैयाकरण इति | नैष दोषः | समुदायेषु शाब्दाः परवृत्ता अवयवेष्वपि वतन्ते | TAT | TF पञ्चालाः | उत्तरे पञ्चालाः | तैलं मुक्तम्‌ धृतं भुक्तम्‌ | Ye: नीलः कृष्ण इति | एवमयं समुदाये व्याक- Tee: प्रवृत्तो ऽवयवे अपि वतेते || अथवा पुनरस्तु खत्रम्‌ ननु चोक्तं सत्र व्याकरणे षष्ठ्यथ serve इति | Ae दोषः | व्यपदेशिवद्भावेन भविष्यति || ATLA शाब्दाप्रतिपत्तिरिति हि ara एव रशाब्दान््रतिपद्यन्ते किं ae व्याख्या- नतशेति परिहतमेतन्तदेव सत्रं विगृहीतं व्याख्यानं भवतीति | ननु चोक्तं केवलानि चचौपदानि व्याख्यानं वृद्धिः आत्‌ एेजिति (क तर्हि उदाहरणं पत्युदाहरणं वाक्या- ध्याहार इत्येतत्समुदितं व्याख्यानं भवतीति | अविजानत एतदेवं भवति | स्रत एव हि शाब्दान्पतिपद्यन्ते | आतथ द्रत एव यो Geet कथयेचादो Tee |

# ४.२.५३. ४.६.९०९.

HO UU, | व्याकरणम्रहाभोष्यम्‌ ९३ अथ किमा वणोनामुषदेशः |

वृत्तिसमवायार्थ उपदेराः ९५ II वृत्तिसमवायार्थो वणोनामुपदेशः कतैष्यः || किमिदं वृत्तिसमवायाथं इति | वृत्तये समवायो वृत्तिसमवायः | वृत्यर्थो वा समवायो वृत्तिसमवायः वृत्ति- प्रयोजनो वा समवायो वृत्तिसमवायः | का पुनवैत्तिः | दाखप्रवृत्तिः | अथ कः समवायः | वणोनामानुपुर्व्यैेण संनिवेशः | अथ weg: | उश्चारणम्‌ | कुत एतत्‌ | दिशिरुच्चारणक्रियः | ert हि वणोनाहोपरिष्टा इमे वणी इति

अनुबन्धकरणाथश्च ९६

नुबन्धरकरणार्थथ वणोनामुपदेशः कतेव्यः | अनुबन्धानासङ्देयामीति | mes वणाननुबन्धाः शाक्या भसङ्कम्‌ || एष वणोनामुपदेशो वृत्तिसमवा- यायेआनुबन्धकरणाथश | वृत्तिसमवायानुवन्धकरणं प्रत्याहाराथैम्‌ | प्रत्याहारो वृच्यथेः || ह्टबुद्यये | इ्टवुखथेथ वणोनामुषदेशः | शष्टान्यणौन्भोस्स्य इति | द्नुपदिङ्य वणीनिष्टा वणः शाक्या विज्ञातुम्‌ |

इष्टवु्यर्थश्चेति चेदुदात्तानुदात्तस्वरितानुनासिकदीर्षष्ुतानामप्युपदेराः || ९९७ il equals चेदुदान्तानुरात्तस्वरितानुनासिकदीषेष्ुतानामप्युपदेशः कतैव्यः | एवंगुणा अपि हि वणो इष्यन्ते || आङृत्युपदेदास्सिद्धम्‌ | आकृर्युपदेदास्सिडधमेतत्‌ | भवणौकृतिरुपदिष्टा सर्व॑- मवण कुलं ब्रहीष्यति | तथेवणीकृतिः | तथोवणीकृतिः |

आङृत्युपदेदास्सिद्धमिति चेत्संवृतादीनां प्रतिषेधः | VS Il आकृत्युपदे शास्सिद्धमिति चेत्स॑वृतादीनां प्रतिषेधो वक्तव्यः | के पुनः संवृता- दयः | संवृतः कलो ध्मात एणीकृतो ऽम्बुकृतो ऽको भ्रस्तो निरस्तः प्रगीत उ- Tita: शिविण्णो Craver इति || अपर आह | भस्तं निरस्तमविलम्वितं Regard ५मातमथो विकम्पितम्‌ | संदष्टमेणीकृतमधेकं द्रुतं विकीणेमेताः स्वरदोषभावना इति भतो ऽन्ये व्यञ्जनदोषाः | नैष दोषः | गगौरिविदादिपागत्संवुतादीनां निवृ-

९४ ध्याकरणयहोभोष्यय्‌ [ Wo ९.९.९१.

निभेविष्यति | अस्त्यन्यद्गौदिविदादिषाठे प्रयोजनम्‌ | किम्‌ | समुदायानां ary- स्व यथा स्यादिति | एव॑ तद्यष्टादश्धा Pret निवृलतकलादिकामवणेस्व परस्यापि वष्ट्यामि | सा तर्हि वक्तव्या | लिङ्थौ तु vera: | लिङ्गाथौ सा तर्हिं भवि- ष्यति | wate वक्तव्यम्‌ | यद्यप्येतदुच्यते ऽथवैतदधेनेकमनुबन्धदातं नोधा्यमिस्स- शषा वक्तव्या ठोपथ वक्तव्यः | यदमुवन्पैः क्रियते तत्कलादिभिः करि- ष्यते | सिध्यत्येवमपाणिनीवं तु भवति | यथान्यासमेवास्तु | ननु चोक्तमाङृस्यु- पदेशास्सिद्धमिति चेस्संवृतादीनां प्रतिषेध इति परि्ठतमेतद्गािधिरादिपा- गस्स॑वबृतादीनां निवृत्तिभेविष्यति | ननु वचान्यद्गगोरिविरादिपाठे प्रयोजनमुक्तम्‌ | किम्‌ | समुदायानां साधुत्वं यथा स्यादिति | एवं तद्युभयमनेन क्रियते cater rat कलादयथ निवस्यन्ते | कथं पुनरेकेन यनेनोभयं रभ्यम्‌ लभ्यभिस्याह | कथम्‌ | डिगता अपि हेतो भवन्ति | तद्यथा |

आज्ना ferent: पितरञ्च प्रीणिता इति |

तथा वाक्यान्यपि शिष्टानि भवन्ति | श्वेतो धावति | भलम्बुसानां यातेति ||

अथवेदं तावदयं प्रष्टव्यः | केमे संवृतादयः "Acheter | आगमेषु | आममाः ar: Tas | विकारेषु तर्हि | धिकाराः ger: yews | परस्ययेषु तदि | प्र- स्ययाः Yat: Tea | धातुषु तर्हि | धातवो अपि भुदाः Tea | प्रातिपदिकेषु तर्दि | प्रातिपदिकान्यपि शुद्धानि पठश्चन्ते | यानि तद्ये्रहणानि प्रातिपदिकानि | एतेषामपि स्वरवणोनुपूर्वीश्ञानाये TNT: कतेष्यः | दाहाः | षष इति मा भूत्‌ पलाशः | पलाष इति मा भूत्‌ मञ्चकः | मञ्जक इति मा भूत्‌ |

आगमाश्च विकारा प्रत्ययाः सह धातुभिः |

Ta ततस्तेषु नेमे a: कलादयः II

इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे

पादे TAKA ||

Rang’ ९, 1 व्याकरणमहाभाष्यम्‌॥ ` ९५

अद्‌ MUL

अकारस्य विवृतोपदेदा आकारग्रहणार्थः

कारस्य विवृतोपदेशाः कतेव्यः | किं प्रयोजनम्‌ | भकारम्रहणाथैः | अकारः सवणेम्रहणेनाकारमपि यथा गृह्णीयात्‌ | किं कारणं गृह्णीयात्‌ | विवारभे- दात्‌ | किमुष्यते विवारमेदादिति पुनः काठभेदादपि | यथैव धयं॑विवारमिच एवं कालभिचो अपि | सत्यमेवमेतत्‌ | बश्यति तुल्यास्यप्रयलं सवणेम्‌ [१.९. ९. | इस्यत्रास्यद्महणस्य प्रयोजनमास्ये येषां तुल्यो देशाः craw ते wera भवन्तीति | ब्य पुनरास्यास्कालः | तेन स्यादेव कालभिन्नस्य हणं पुनर्षिवा- रभिच्चस्य || किं पुनरिदं विवृतस्योपदिदयमानस्य प्रयोजनमन्वाख्यायत आहोस्वि- त्सवृतस्योपदिदयमानस्य विवृतोपदेदाशोद्यते | विवृतस्योपदिदयमानस्य प्रयोजनम- न्धाख्यायते | कथं svat | यदयम्‌ | ८.४.६८ | इत्यकारस्य विवृतस्य संवृतताप्रस्यापरिं शास्ति त्रैतदस्ि श्षापकम्‌ | अस्ति ्न्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | अतिखट्रुः अतिमाल हत्यत्रान्तयेतो विवृतस्य विवृतः प्ामोति संवृतः स्यादि- त्येवम्था प्रत्यापत्तिः | तैतदसति | त्रैव लोके AT ऽकारो विवृतो अस्ति | Teale | संवृतः | यो अस्ति भविष्यति | तदेतत्पत्यापत्तिवचनं ज्ञापकमेव भविष्यति विवृ- तस्योपदिदयमानस्य प्रयोजनमन्वाख्यायत इति || कः पुनरत्र AA aren दिदयमानस्य प्रयोजनमन्वार्यायेत संवृतस्योपदिदयमानस्य वा विवृतोपदेशोथे- तेति | खलु कथिदिरेषः | आहोपुरुषिकामात्रं तु भवानाह संवृतस्योपदिदयमा- नस्य विवृतोषदेशा्ोद्यत इति | षयं तु ब्रूमो चिवृतस्योपदिदयमानस्य प्रयोजनमन्वा- ख्यावत इति |

तस्य विवृतोपदेरादन्यत्रापि विवृतोपदेदाः सवर्णप्रहणार्थः I 2

वस्थैतस्याक्षरसमास्रायिकस्य विवृतोपदेदादन्यत्रापि विवृतोपदेशः कतेष्यः | कान्यत्र | धातुप्रातिपदिकप्रत्ययनिपातस्थस्य | किं प्रयोजनम्‌ | सवणेमहणा्थैः | आह्षर समास्नायिकेनास्य wet यथा स्यात्‌ | किं कारणं स्यात्‌ | विवार- भेरादेव || आचायैप्रवृत्तिज्ञोपयति भवस्याक्षरसमाघ्नायिकेन धात्वादिस्थस्य भरहण- भिति यदयमकः सवर्णे दीषेः [ ६. ९. १५०९१ | इति प्रत्याहारे ऽको भरहणं करोति| at wen श्ञापकम्‌ | न॒हि इयोराक्षरसमान्नायिकयोयुगपत्समवस्थानमस्ति | fret ज्ञापकम्‌ | अस्ति श्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | यस्याक्षरसमा-

९६ | SARTRE TA | [ म० UVR

anand प्रहणमस्ति तदथेमेतत्स्यात्‌ | खटराढकं मालाढ कमिति | सति प्रयोजने ज्ञापकं भवति | तस्मादिवृतोपदेशः weer: || एष यलथोदते | विवृतोपदेशो नाम | विवृतो वोपदिदयेत संवृतो वा को ae विदोषः | एष सवे एवमर्था यलो यान्येतानि प्रातिपदिकान्यमहणानि तेषामेतेनाभ्यु पायेनोषदेदाोद्यते | Ae भवति | वस्माहक्तव्यं भात्वारिस्यथ विवृत इति ||

दीर्ष्ुतवचने संवृतनिवृ्यर्थः Il I

दीषेष्ुतवचने संवृतनिवृत्य्थो विवृतोपदेशः कतेव्यः | दीषेशुती संवृतौ मा भूतामिति | वृक्षाभ्यां * देवदत्ता इति| नैव लोके वेदे Mag ager स्तः | कौ ate | विवृतौ | यौ स्तस्तौ भविष्यतः ||

स्थानी प्रकल्पयेदेतावनुस्वारो यथा यणम्‌ |

संवृतः स्थानी संवृतौ Hogar प्रकल्पयेत्‌ | अनुस्वारो यथा यणम्‌ | तद्यथा | सय्थम्ता सववत्सरो यंकषोकं तंिकमिति | अनुस्वारः स्थानी यणमनुनासिकं प्र- कल्पयति{ || विषम उपन्यासः | युक्तं यत्सतस्तत्र प्रकुभनिमवति सन्ति हि यणः सानुनासिका निरनुनासिकाथ | दीधैष्ुती gta लोके वेदे संवृत |: | की ate | विवृतौ | यै स्तस्तौ भविष्यतः || एवमपि कुत एतत्तुल्यस्थानौ प्रयलभिन्नौ भविष्यतो पुनस्तुल्यप्रयली CATA स्यातामीकार ऊकारो वेति | वक्ष्यति स्था- ने ऽन्तरतमः | १.९.९० | इत्यत्र स्थान इति वतमाने पुनः स्थान्रहणस्य प्रयोजनं यभ्रानेकविधमान्तयें TT स्थानत एवान्तयै बरीयो यथा स्यादिति

तच्रानुव्रत्तिनिर्देरो सवणौग्रहणमनण्स्वात्‌

TATA सवणोनां ग्रहणं प्रामोति | अस्य च्वौ [७.४.३२] यस्येति [६.४.१४८] | किं कारणम्‌ | अनण्त्वात्‌ | हेते णो ये अनुवृत्तौ | के तर्हि | ये ऽक्षरसमाप्नाय उपदिदयन्ते

एकत्वादकारस्य faze & Il एको ऽयमकारो यशाक्षरसमाघ्नाये wT यथ धास्वादिस्थः || अनुबन्धसंकरस्तु & Il

अनुबन्धसंकरस्तु प्रामोति | कमेण्यण्‌ |३.२.१| आतो pet कः [8.2.2]

इति के ऽपि rent प्राभोति |

# ७.३.९०२. T ८.२.८२. ८.४.५९.

frag? १, |] व्याकेरेणमरहाभाष्यम्‌ ९७

एकाजनेकाञ्प्रहणषु चानुपपत्तिः Il 9 Il

एकाजनेकाज्दणेषु चानुपपत्तिभविष्यति | तत्र को दोषः | किरेणा गिरिणे- व्येकाज्लक्षणमन्तोदात्तत्वं प्रामोति^ | इह घटेन तरति घटिक इति ब्यजञ्लक्षणष्ठन्न परापोति। ||

द्रव्यवञ्योपचाराः Il Il

दरव्यवद्योपचाराः प्रामुवन्ति | तद्यथा | व्रव्येषु नैकेन घटेनानेको युगपत्कायै ,. करोति | एवमिममकारं नानेको युगपदुश्चारयेत्‌ ||

विषयेण तु नानालिङ्करणास्सिद्धम्‌ |

यदयं विषये विषये नानालिङ्मकारं करोति कमैण्यण्‌ आतो ऽनुपसरभ इति तेन ज्ञायते नानुबन्धसंकरो ऽस्तीति | यदि हि स्यात्तानालिङकरणमनथेकं स्यात्‌ | एकमेवायं सवैगुणमुञ्चारयेत्‌ || तरैतदसि ज्ञापकम्‌ | इत्संज्ञाप्रकुप्त्यथेमेतत्स्यात्‌ | ह्ययमनुबन्यैः शल्यकवच्छक्य उपचेतुम्‌ | इत्संज्ञायां हि दोषः स्यात्‌ | आयम्य हि इयोरित्संजञा स्यात्‌ | कयोः | आद्यन्तयोः || एवं afe विषयेण तु पुनर्शिङ्ग- करणास्सिद्धम्‌ | यदयं विषये विषये पुनरटिंङ्मकारं करोति ्राग्दीष्यतो ऽण्‌ [४.९. ८३३] शिवादिभ्योऽण्‌ [ ११२ | इति तेन ज्ञायते नानुबन्धसंकरो ऽस्तीति | यदि हि स्याल्पुनरिङ्करणमनथेकं स्यात्‌ || अथवा पुनरस्तु विषयेण तु नानारिङ्क- रणास्तिदधमित्येव | ननु चोक्तमित्संजञाप्रकुप्त्यथेमेतत्स्यादिति | te दोषः | लोकत एतत्सिद्धम्‌ | तद्यथा | लोके कथिहेवदत्तमाह | हह मुण्डो भव | इह जटी भव | इह शिखी भवेति | यद्िङ्खो यत्रोच्यते तद्िङ्स्तज्रोपतिष्ठते | एवमयमकारो aes यत्रोच्यते त्षिङ्स्तत्रोषस्थास्यते || यद्युच्यत एकाजनेकाज्महणेषु चानु- पपत्तिरिति |

एकाजनेकाञ्प्रहणेषु चावृत्तिसंख्यानात्‌ Yo

एकाजनेकाज्पहणेषु चावृत्तेः संख्यानादनेकाच्त्वं भाविष्यति | तद्यथा | TATA सामिधेन्यो भवन्तीति ज्रः प्रथमामन्वाह त्रिरुत्तमामित्यावृत्तितः सरद दत्व भवति | एवमिहाप्यावृत्तितो अेकाञ्त्वं भविष्यति | भवेदावृत्तितः काये परिङतम्‌ | इह तु खलु किरिणा गिरिणेव्येकाज्लक्षणमन्तोदात्तत्वं प्रामोव्येव | एतदपि सिद्धम्‌ | कथम्‌ | लोकतः | तद्यथा | लोक ऋषिसहसमेकां कपिलामेकैकशः सहस्रकृत्वो

FAL १६८. ४.४.७. 3M

९८ व्याकरणयहाभाष्यय्‌ [ Fo ९.९.२.

दत्त्वा तया ad ते सहस्रदक्षिणाः संपन्नाः | एवमिहाप्यनेकाच्त्वं भविष्यति || यदप्युच्यते द्रव्यवच्योपचाराः प्राञुवन्तीति भवेद्यदसंभावि काये तच्नानेको युगपक्कु- aay खलु संभावि कायेमनेको अपि तद्युगपत्करोति | तद्यथा | घटस्य ददोनं erat at | संभवि चेदं कायेमकारस्योच्चारणं नामानेको ऽपि तद्युगपत्करिष्यति ||

आन्यभाव्यं तु कालदान्दव्यवायात्‌ ९९ II आन्यभाव्यं त्वकारस्य | कुतः | कालदाष्दव्यवायात्‌ | काठव्यवायाच्छब्द- ` व्यवायाञ्च | कालव्यवायात्‌ | दण्ड अम्रम्‌ | शब्दव्यवायात्‌ | दण्डः | चेकस्या- त्मनो व्यवायेन भवितव्यम्‌ | भवति चेद्धवत्यान्यभाव्यमकारस्य ||

युगपच्च देदापृथक्छदर्रानात्‌ ९२

युगपच देशाप्रथक्कददीनान्मन्यामह आन्यभाव्यमकारस्येति | यदयं युगपेश- प्रथ्छरेषुपलभ्यते | अशः अकः अथे इति [A WaT देवदत्तो युगपत्सुत्रे भवति मथुरायां . || यदि पुनरिमे वणः हकुनिव्रस्स्युः | Tae | शकुनय आभुगा- मित्वात्पुरस्तादुतिताः पश्चादृरयन्ते | एवमयमकारो इत्यत्र दृष्टो ण्ड इत्यत्र करयते | नैवं शक्यम्‌ | अनित्यत्वमेवं स्यात्‌ नित्याच शाब्दाः | नित्येषु शब्देषु कूटस्थैरविचाकिमिवैर्णैभवितव्यमनपायोपजनविकारिभिः | यदि at इत्यत्र दृष्टो ण्ड इत्यत्र दृइयेत नायं कूटस्थः स्यात्‌ || यदि पुनरिमे वणौ आदित्यव- aq: | तद्यथा | एक आदित्यो नेकाधिकरणस्थो युगपहेरापथश्केषुपलभ्यते | विषम उपन्यासः | नैको द्र्टादित्यमनेकाधिकरणस्थं युगपदेापृथक्केषुपलभते ऽकारं पुनरूपलभते | भकारमपि नोपलभते | किं कारणम्‌ भ्रोत्रोपण्धिबडिनिमोद्यः प्रयोगेणाभिज्वकिति MATT: WE एकं पुनराकाराम्‌ | आकारदेशा अपि बहवः | यावता बहवस्तस्मादान्यभाव्यमकारस्य ||

आकृतिग्रहणास्सिद्धम्‌ Il ९३ अवणोकृतिरुपदिष्टा सवमवणकुलं ब्रहीष्यति | तथेवणोकृतिः | तथोवणोकृतिः || तद्र तपरकरणम्‌ ।। ९४ एवं कृत्वा तपराः क्रियन्ते | आकृतित्रहणेनातिपरसक्तमिति | ननु च॒ सव- णेमहणेनातिप्रसक्तमिति RAT तपराः क्रियेरन्‌ | प्रत्याख्यायते तत्सवर्णे ऽण््र- हणमपरिभाष्यमाकृतिसहणादनन्यत्वाचेति" ||

ar ९९, #

frag’ २. | व्याकरणग्रहाभाष्यम्‌ १९

हल्ग्रहणेषु Il ९९ Il

किम्‌ | आकृतिमहणास्सिद्धमिस्येव | बलो इलि | ८.२.२६ | | अवात्ताम्‌ | अवान्तम्‌ | अवात | यत्रैतन्नास्त्यण्सवणोन्गृह्णातीति |

सूपसामान्याद्रा ९६ Il

रूपसामान्याह्वा सिद्धमेतत्‌ | तद्यथा | तानेव शाटकानाच्छादयामो ये मथुरा- याम्‌ | तानेव शारीन्भुञ्ज्महे ये मगधेषु | तदेवेदं भवतः काषोपणं यन्मथुरायां गृहीतम्‌ | अन्यस्मिधान्यस्मिचच रूपसामान्यात्तदेवेदमिति भवति | एवमिहापि रूप- सामान्यास्सिद्धम्‌

CLUS Ul

अथ रकारोषदेशाः किमथेः | किं विदोषेण ककारोपदे रोद्यते पुनरन्ये- धामपि वणोनामुपदेशशोयेत | यदि किंचिदन्येषामपि वणोनामुपदेशे प्रयोजनमस्त्यु कारोपरेशस्यापि तद्भवितुमहैति | को वा विदोषः | अयमस्ति विदोषः | अस्य हकार स्याल्यीयांभेव भरयोगविषयो यथापि प्रयोगविषयः सो अपि कुपिस्थस्य gra लत्वमसिद्धम्‌* | तस्वासिद्धत्वादृकारस्थैवाच्कायोणि भविष्यन्ति नाय खका- रोपदेदोन || अत Tat पठति |

SHIM यद्च्छाराक्तेजानुकरणष्ुत्याद्य्थः ९।।

ware: क्रियते agra ऽदाक्तिजानुकरणायेः शरुत्याथथेथ | यदृच्ादशब्दाथैस्तावत्‌ | यदृच्छया agra नाम तस्मितच्चच्कायोणि यथा स्युः | दध्युतकाय देहि | मध्वुतकाय देहि | उदङ्कतको ऽगमत्‌ | TEAR STAT | चतुष्टयी शब्दानां प्रवृत्तिः | जातिष्रम्दा गुणङाम्दाः क्रियादाब्दा यदृच्छाशम्दाथ- at: अशक्तिजानुकरणाथेः | अशक्त्या कयाचिद्भामण्या ऋतकं इति प्रयोक्त- व्य कतक इति प्रयुक्तम्‌ | तस्यानुकरणं ब्राह्मण्युतकं इत्याह | gaara इत्या- हेति त्या कारोपदेहाः कतेव्यः | के पुनः genes: | श्ुतिरिवैचन- स्वरिताः | कुदपरशिख। | gat प्ङगुप्रः$ शुत्यादिषु कार्येषु Fiat As

* é.%. Ve. Tt ८.२. ८६५. t ८.४, ४8, § BA we, ६.९. ९५. ८; ८, $ ०६५६५,

!

२० व्याकरणय्रहाभाष्यम्‌ [ FO ९.९.२.

तस्य सिद्धत्वादच्कायौणि fafa | तस्मादूकारोपदेशः क्रियते || Fans सन्ति प्रयोजनानि |

न्याय्यभावात्कल्पनं संज्ञादिषु २॥

न्याय्यस्य HARTY भावात्कल्पनं संज्ञादिषु साधु मन्यन्ते | कतक एवासौ तक इति || अपर आह | न्याय्य ऋतकराब्दः श्ालान्वितो ऽस्ति कल्पयितव्यः साधुः संज्ञादिषु | कतक एवासौ wae: || अयं तर्द यृच्छाशब्दो ऽपरिहा्यः। कफिडः कफिडः | एषो ऽप्युफिडः ऋफिडथ | कथम्‌ | अर्तिप्रवृत्ति्चैव हि लोके र्यते फिडकि ङ्कावीणादिकौ प्रत्ययौ | ्रयी हाब्दानां प्रवृत्तिः | जातिद्यब्दा गुणङाब्दाः क्रियाहाब्दा हति | सन्ति यदृच्छाशब्दाः || अन्यथा कृत्वा प्रयोजन- मुक्तमन्यथा कृत्वा परिहारः | सन्ति यदृच्छादाब्दा इति कृत्वा प्रयोजनमुक्तं सन्तीति परिहारः | समाने चार्थे शाखान्वितो ऽद्याखान्यितस्य निवर्तको भवति | तद्यथा | देवदत्तशब्दो देवदिण्णशाब्दं निवतेयति गाव्यादीन्‌ | नैष दोषः | पक्षा- न्तैरपि परिहारा भवन्ति |

अनुकरणं शिष्टारिष्टाभतिषिदेषु यथा लोकिक्वेदिकेषु tl

अनुकरणं हि शिष्टस्य साधु भवति | अरिष्टाप्रतिषिद्धस्य वा नैव तहोषाय भवति नाभ्युदयाय | यथा ठैौकिकवैदिकेषु | यथा ऊौकिकेषु Bens कृता- न्तेषु | लोके तावत्‌ | एवमसौ ददाति एवमसौ यजते य॒ एवमसावधीत इति तस्यानुकुवेन्दव्याञ्च यजेत चाधीयीत सो ऽप्यभ्युदयेन युज्यते | बेदे ऽपि | एवं ras: Tara हति तेषामनुक वैस्तदत्सन्नाण्यध्यासीत सो ऽप्यभ्यु- दयेन युज्यते || अशिष्टाप्रतिषिद्धम्‌ | एवमसौ alt एवमसौ हसति एवमस कण्डुयतीति तस्यानुकुवन्हिक्षे् हसे केण्डुयेच्च तैव तहोषाय स्याच्चाभ्युदयाय || यस्तु खल्येवमसौ ब्राह्मणं हन्त्येवमसी act पिबतीति तस्यानुकुर्न्त्राद्मणं हन्या- त्रां वा पिबेत्सो अपि मन्ये पतितः स्यात्‌ विषम उपन्यासः | यथैवं हन्ति mayen वौ हतः | यञ्च पिबति यथानुषिबल्युभौ तौ पिबतः | यस्तु खल्वेव- मसौ ब्राह्मणं हन्त्येवमसौ इरां त्रा पिबतीति तस्यानुकुर्वन्लञातानुलिप्रो माल्यगुण- कण्ठः कदलीस्तम्भं ferret वा पिबेच्च मन्ये पतितः स्यात्‌| एवमिहापि एवमसावपराब्दं TTS इति तस्यानुकु वेत्च पराब्दं प्रयुञ्जीत सो ऽप्यपदम्दभाक्स्यात्‌ |

«ॐ "ची

अयं त्वन्यो ऽपराब्दपदाथेकः Wat TT उपदेशाः कतैव्यः | चापद्राब्दपदा्थकः

शिवस्‌ २. | व्याकरणयमहाभाष्यय २९

शब्दो ऽपद्यम्दो भवति | अवदय चैतदेवं विज्ञेयम्‌ | यो हि मन्यते ऽपशाम्दपदाथेकः शब्दो STA भवतीस्यपद्ाब्द इत्येव TTT: स्यात्‌ | Bet svar: || भयं खल्वपि भूयो ऽनुकरणशब्दो ऽपरिहार्यो यदर्थं TINT: HIT: ।साध्वु कारमषीते। मध्वुकारमधीत इति | कस्थस्य पुनरेतदनुकरणम्‌ | कुषिस्थस्य | यदि कुपिस्थस्य कुषे लत्वमसिद्धं तस्यासिद्धत्वादृकार एवाच्कायोणि भविष्यन्ति | भवेलद्थैन नाथः स्यात्‌ | अयं त्वन्यः कुपिस्थपदाथेकः शाब्दो यदथे उपदेशः कतेब्यः | कतेव्यः | इदमवदयं amet प्रकृतिवदनुकरणं भवतीति | किं प्रयोजनम्‌ | हिः पचन्त्वि- त्याह | gfe: [८.१.२८] इति निधातो यथा स्यात्‌ भभ्री इत्याह | हैवृदेष्ि- वचनं प्रगृद्यम्‌ ९.९.१९] इति प्रगृह्यसंज्ञा यथा स्यात्‌ | यदि प्रकृतिवदनुकरणं भवतीत्युच्यते ऽपराम्द एवासौ भवति HATH ह्याह ब्राह्मण्युतक इत्याह | अपाब्दो द्यस्य प्रकृतिः | चापदाष्दः प्रकृतिः | Tae उपदिदयन्ते चानुपदिष्टा प्रकृतिरस्ति || |

एकदेव्राविकृ तस्यानन्यत्वासछरुत्यादयः IY

एकदेशाविकृतमनन्यवद्धवतीति श्ुस्यादयो अपि भविष्यन्ति | यद्येकदे दाविकृत- मनन्यवद्भवतीव्युच्यते Uy: [४.२.१४०] राजकीयम्‌ ser ऽनः [६.४.९३ | इति लोपः प्रामोति | एकदेदाविकृतमनन्यवत्यष्ठीनिर्दिषटस्येति वश्या- भि यदि षष्ठीनिर्दिष्टस्येत्युच्यते कुरे प्रशिख हति gat प्राभोति। यत्र ऋकारः षष्ठीनिर्दिष्टः | कस्तर्हि | रेफः | ककारो ऽप्यत्र षष्ठीनिर्दिष्टः | कथम्‌ | अविभक्तिको निर्देशः | कृष उः रः लः कृपो रो कः [८. २. ९८] इति | भथवा पुनरस्त्वत्ि- दोषेण | ननु चोक्तै राज्ञः राजकीयम्‌ अघ्लोपो ऽन इति लोपः प्राभोतीति | नैष दोषः | वदेयत्येतत्‌ | श्वादीनां प्रसारणे नकारान्तयहणमनकारान्तप्रतिषेधाथे- मिति“ | तस्यकृतमुत्तर बानुवर्षिष्यते | अह्लोषो ऽनो नकारान्तस्येति || इह तार्हि कुडप्रि इत्यनृत इति प्रतिषेधः परामोति। |

रवस्प्रतिषेधाश्च Il

रवत्मतिषेधाश्चैतस्सिष्यति | गुरोररवत इति वष्यामि | यद्यरवत इत्युच्यते Hy ऋकार होतृरेकार अत्र प्रामोति | गुरोररवतो दस्वस्येति वश्यामि | एष TNA कारोपदेशः Frat: सन्प्रत्याख्यायते तषा महतो व॑शास्तम्बाल- टानुकृष्यते ||

* ६.४, ९६३.* T ८२. ८६.

२१्‌ व्याकरणयमहाभाच्यम्‌ [ To १,९१.२.

ओङ्‌ ॥२॥ एे MTU

इदं विचायेते | इमानि संभ्यक्षराणि तपराणि वोपदिरयेरन्‌ | एत्‌ ओत्‌ङ्‌ | पत्‌ ओत्‌च्‌ हति | अतपराणि वा यथान्यासमिति | कथात्र विशेषः |

संध्यक्षरेषु तपरोपदेरश्येत्तपरोच्ारणम्‌ संध्यक्षरेषु तपरोपदे शधेसपरोचारणै कतेव्यम्‌ ||

| ुत्यादिष्वञ्विधिः २॥ ुव्यादिष्वजाभ्रयो विधिने सिध्यति | गोरे त्रात Magara हत्यत्रानचि [८. ४. WO] इत्यच उत्तरस्य यरो दे भवत इति द्विवैचनं प्रामोति | इह भत्यङ्कैरेति- कायन उदङ्कीरेपगव इत्यचि [८.३.३२] इति SAA प्राभोति |

gage Il

grea सिध्यति | देरेतिकायन | terra | कालो ऽज्छनस्वदीर्घशरुतः ९.२. २७] इति श्रुतसंज्ञा प्रामोति || सन्तु तद्यैतपराणि |

अतपर एच इग्धस्वादेरो II I!

यद्यतपराण्येच हइग्भ्रस्वादेदो [१.१.४८ | इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | एवो हृस्वादेदाशासनेष्वपे एकारो ऽध ओकारो वा मा भूदिति | ननु यस्यापि तपराणि तेनाप्येतद्क्तव्यम्‌ | waa समाहारवर्णी मात्रावणस्य मान्रेवर्णो- वणेयोस्तयो स्वादे शासनेषु कदाचिदवणेः स्यात्कदाचिदिवणीव्णी मा कदाचि- दवणे भूदिति | प्रत्याख्यायत एतत्‌ | एेचो्ोत्तरभूयस्त्वादिति | यदि प्रत्याख्यानपक्ष हृदमपि प्रत्याख्यायते | सिद्धमेडः सस्थानत्वादिति | ननु Fe: सस्थानतरावर्ष एकारो sy ओकारश्च | तौ स्तः | यदि हि तौ स्यातां तावेवायमुपदिशोत्‌ | ननु भोच्छन्दोगानां सास्यमुभिराणायनीया अधमेकारमधेमोकारं चाधीयते | जाते अश्नुते | अध्वर्यो अद्रिभिः इतम्‌ | शुक्रं ते अन्यद्यजतं ते अन्यदिति | पाषैदकृतिरेषा तत्रभवतां नैव हि लोके नान्यस्मिन्येदे sh एकारो st ओकारो वास्ति ||

एकादेदो दीषंग्रहणम्‌ एकादेशे दी्ैम्रहणं कतैव्यम्‌ | ago [६.९.८७] Ha: | TRA [८८]

Rraq? २.४. | व्याकरणयंहाभाष्यम्‌ २३

रीषै इति | कं प्रयोजनम्‌ आन्तथेतलिमात्रचतु मोौत्राणां स्थानिनां त्रिमात्रचतुमोत्रा mean मा yaaa | खटा इन्द्रः खदरन््रः | खटा उदकं BATH | खटा हैषा AST | AIT ऊढा खद्रोढा | खटा एलका ख्टैलका | खटा ओदनः GTA: | खदा Waar: खदैतिकायनः | खटा aera: aera: || तत्तर्हि sagt कतेव्यम्‌ | कतेव्यम्‌ | उपरिष्टाद्योगविभागः करिष्यते | भकः सवणे एको भवति | ततो दीर्घः | दीर्ध भवति यः एकः Pretest निर्दिष्ट इति* | इहापि तर्हि anf | पुम्‌ विद्धम्‌ पचन्तीति | Ae दोषः | इह तावत्पर्ुमित्यम्येक इतीयता सिद्धम्‌ | सो अयमेवं सिद्धे सति यत्पू्वैरहणं करोति तस्थैतत्मयोजनं यथाजातीयकः पुवैस्तथाजातीयक उभयोयेथा स्यादिति | विद्धमिति पुवै इत्ये- वानुवतैते‡ | अथवाचायैपरवृत्तिज्ञोपयति नानेन संप्रसारणस्य दीर्घौ भवतीति यदय हल उत्रस्य संप्रसारणस्य Aes शास्ति$ | पचन्तीत्यतो गुणे पर इती- यता सिद्धम्‌ | सो ऽयमेव fat सति agit करोति|| तस्थैतसयोजनं यथाजातीयकं परस्य St तथाजातीयकमुभयोयेथा स्यादिति || इह तर्हि weet मालदयै इति दीधैवचनादकारो नानान्तयोदेकारौकारौ | TT को दोषः | विगृही- तस्य श्रवणं प्रसज्येत | ब्रूमो यत्र क्रियमाणे दोषस्तत्र कतेव्यमिति | किं तर्हि | यत्र क्रियमाणे दोषस्तत्र कतेव्यमिति | क्र क्रियमाणे दोषः | संज्ञाविधौ | वृद्िरारैज्‌ [१. ९. ९] दीधः | ago [२| दीष इति || ae दीषेग्रहणं कतेव्यम्‌ | कतैव्यम्‌ | कस्मादेवान्तर्यतजिमात्रचतुमौ ब्रां स्थानिनां जिमाज्रच- `. तुमोत्रा आदेशा भवन्ति | तपरे गुणवृद्धी | ननु तः परो यस्मात्सो ऽय॑ तपरः | नेत्याह | तादपि परस्तपर हति | यदि तादपि परस्तपर Way [३. ३. ९७|| इतीहैव स्यात्‌ | यवः स्तवः | लवः पव इत्यत्र स्यात्‌ | नैष तकारः | कस्त- fe | दकारः | किं दकारे प्रयोजनम्‌ | अथ किं तकारे | यद्यस्दिहाथेस्तकारो दकारो अपि | अथ मुखसुखा्थस्तकारो दकारो ऽपि ||

इदं विचायते | एते वर्णेषु वर्णैकदेहा वणौन्तरसमानाकृतय एतेषामवयव- अहणन महणं स्याह वेति | कुतः पुनरियं विचारणा | इह समुदाया अप्युपदि- wed ऽवयवा अपि | अभ्यन्तर समुदाये ऽवयवः | तद्यथा | वृक्षः प्रचलन्सहा- aaa: प्रचलति | तत्र समुदायस्थस्यावयवस्याययवम्रहणेन रहण स्यादा वेति जायते विचारणा | कथाज्र विरोषः |

+ ६.६.९०९. ६.९.९०७ {‡ ६.६.६०८, § ६५.४.२. ६.९. ९७; ९४.

2४ ll व्याकरणपहाभाष्यय्‌ | [ Fo १,९१.२.

वर्शकदेदा वणैग्रहणेन चेत्संष्यक्षरे समानाक्षरविधिपरतिषेधः

aaa TM चेत्संध्यक्षरे warner विधिः प्राप्रोति प्रति- बेध्यः | अग्रे इन्द्रम्‌ | वायो उदकम्‌ | अकः सवर्णे दीषैः | ६.९.१०९ ] इति दीषेत्वं orate |

AY हूस्वविधिप्रतिषेधः

दीँ cement विधिः प्रामोति प्रतिषेध्यः | मामणीः | आलूय | प्रलूय | हूस्वस्य पिति कृति तुग्भवतीति तुक्मामोति* | नैष दोषः | arate arate दी gant विधिर्मेवतीति यदयं Heres तुकं शास्ति† | तदस्ति ज्ञापकम्‌ | अस्ति शन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | षदान्ताहा | ६.९.७६ | इति विभाषां वश्यामीति | यत्तर्हि योगविभागं करोति | इतरथा हि दीघौत्पदान्ता- rae ब्रूयात्‌ || इह तर्हिं खट्ाभिः मालाभिः अतो भिस देस्‌ [७.९.९ ] इत्यै- era: प्राभरोति | तपरकरणसामभ्यौन्न भविष्यति || ge ale यासा वाता अतो कोप आधधातुके [ ६.४.४८ | इत्यकारलोपः प्राभोति | ननु चात्रापि तपरकरण- सामथ्योदेव भविष्यति | अस्ति हन्य तपरकरणे प्रयोजनम्‌ | किम्‌ | स्वस्य ठो- पो मा भूदिति | अथ क्रियमाणे ऽपि तपरे परस्य रोपे कृते पूवस्य कस्माच भवति | परलोपस्य स्थानिवद्धावादसिद्धत्वा्च | एवं तद्यौचायेप्वृत्तिज्गौपयति नाकारस्थस्या- कारस्य रोषो भवतीति यदयमातो ऽनुषसर्गे कः | ३.२.३ | इति ककारमनुबन्धं करोति | कथं कृत्वा ज्ञाप्रकम्‌ | कित्करण एतत्रयोजनं कितीत्याकारलोपो यथा स्यादिति‡ | यदि चाकारस्थस्याकारस्य लोपः स्याक्कित्करणमनथेकं स्यात्‌ | परस्याकारस्य लोपे कृते इयोरकारयोः पररूपे हि At St स्यात्‌ गोदः क- म्बलद इति | परयति त्वाचार्यो नाकारस्थस्याकारस्य लोपो भवतीत्यतः ककार- मनुबन्धं करोति | नैतदस्ति ज्ञापकम्‌ | उन्तराथमेतस्स्यात्‌ | तुन्दशोकयोः परिमृ- जापनुदोः [ ३.२.५९ | इति | यत्तर्हि गापोष्टक्‌ [३. २.८] इस्यनन्याथे ककारमनु- बन्धं केरोति |

एकवणव I एकवणेवश्च dat भवतीति वक्तव्यम्‌ | कं प्रयोजनम्‌ | वाचा तरतीति aoe भूरिति | इह याचो निमित्तं तस्य निमित्तं संयोगोत्पातौ

# ६.९.७९. ¶† ६.९.७५. T ५.४.६४. § ४.४.७,

शिवसू २.४. | व्याकरणयरहाभाष्यय्‌ २५

[९.१.३८] इति व्यज्लक्षणो यन्मा भूदिति" | अत्रापि गोनौहण† शापक दी- धोद्व्यज्लक्षेणो विधिने भवतीति || अयं तु सर्वेषामेव परिहारः |

नाव्यपवृक्तस्यावयवे तद्िपिर्यया दव्येषु ॥।

नास्यपवृक्तस्यावयवस्यावयवारयो विधिमेवति यथा द्रव्येषु | तद्यथा व्रव्येषु | meg सामिधेन्यो भवन्तीति सप्रदश्ारलिमात्रं॑काष्ठमभ्नावभ्याधीयते | विषम उपन्यासः | wept चैव हि तस्कमे चोद्यते shri वेद्यां || यथा तर्हिं सप्रदशाप्रारेदामात्रीराशस्थीः समिधो ऽभ्यादषीतेति सप्रदरापरादेशामातरं काष्ठमभ्याधीयते | अत्रापि प्रतिप्रणवं Seed चोद्यते तुल्यथासंभवो परी वेदां || यथा तर्हि तैर विक्रेतव्यं मांसं विक्रेतव्यमिति व्यपवृक्तं विक्री- यते ऽव्यपवृ्तं गावथ्च सैपा विक्रीयन्ते तथा लोमनखं VIET शौचं कतै- व्यमिति arpa स्पष्टा नियोगतः कतैव्यमव्यपवृक्ते कामचारः || यत्र तर्हि व्यपवर्गो ऽस्ति | व्यपवर्गो अस्ति | संध्यक्षरेषु |

सभ्यक्षिरेषु विवृतत्वात्‌ tl Xo II यदच्रावणे विवृततर तदन्यस्मादवणोश्च अपीवर्णीवर्णे विवृततरे ते अन्याभ्या- भिवर्णोवणौभ्याम्‌ || | अथवा TAT गृद्यन्ते |

अग्रहणं वेन्ुडधिलदेदराविनामेष्वृकारव्रहणम्‌ ९९

अग्रहणं चेनरुड्िधिलादेशाविनामेष्वुकारस्य भहणं कतेव्यम्‌ | तस्मानरुडदिहलः [७.४.७९ | ऋकारे चेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | आनृधतुः भआानुधुरिति | यस्य Tyee ees इत्येव तस्य सिद्धम्‌ | यस्यापि गृह्यन्ते तस्याप्येष रोषः | शिहल्प्रहणं करिष्यते | तस्मानच्नुदधभवतीस्येव | यदि क्रियत आटतुः आदुरित्यत्रापि प्रामोति | अश्नोतिब्रहणं‡ नियमार्थे भविष्यति | अभरोतिरेवावर्णोष- धस्य नान्यस्यावर्णोपधस्येति || लादेशे ऋऋकारमरहणं कतेव्यम्‌ | कृपो रो लः ८.१.९१८ | ऋकारस्य चेति वक्तव्यम्‌ | हहापि यथा स्यात्‌ कुपः कुप्रवा- निति | यस्य पुनगृह्न्ते इत्येव तस्य सिद्धम्‌ | यस्यापि TEA तस्याप्येष रोषः | ऋकारो ऽप्यत्र tere | कथम्‌ | अविभक्तिको निदेशः | कृप डः रः

Fay. ३९. ५.९. ३९; ४.४.७, T ७.४. ७२ 4m

२६ व्याकरणपहाभाष्ययर [ Wo ९.९.२.

लः कृषो रो इति | अथवोभयतः chert निर्दिरयते | रभ्ुतेेच्युतिर्मव- तीति || विनाम ऋकारमहणं tery | रषाभ्यां नो णः TAP [८.४.९१ ऋकाराचेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ मातृणाम्‌ पितृणामिति | यस्य पुनगू- ह्यन्ते रषाभ्यामित्येव तस्य सिद्धम्‌ | सिध्यति | यत्तद्रेफात्परं भक्तेस्तेन व्यव- हितत्वान्न प्रामोति | मा भूदेवम्‌ | भङ्व्यवाय^ इत्येव सिद्धम्‌ | सिध्यति | वर्णी- ara: के वणग्रहणेन गृह्यन्ते | ये व्यपवृक्ता अपि वणौ भवन्ति | यच्चापि रेफात्परं भक्तेन तत्कचिदपि व्यपवृक्तं दृदयते | एवं तर्हि योगविभागः करिष्यते | रषाभ्यां नो णः समानपदे | ततो व्यवाये | व्यवाये रषाभ्यां नो णो भवतीति | ततो उट्‌कुप्वाङ्म्मिरिति इदमिदानीं किमथेम्‌ | नियमाथेम्‌ | फएतैरेवाक्षर- समाप्नायिकैव्थेवाये नान्धैरिति || यस्यापि गृद्यन्ते तस्याप्येष दोषः | आ- चारयप्रवृत्तिज्ञोपयति भवत्युकारान्नो णत्वमिति यदयं श्ुभ्रादिषु नृनमनशब्दं पठति" | त्ैतदस्ति ज्ञापकम्‌ | वृद्यथेमेतत्स्यात्‌ | नानेमनिः | Tale तृभोतिदाम्दै पठति | यच्चापि नृनमनशब्दं पठति | ननु चोक्तं वृद्धथेमेतत्स्यादिति | बहिरङ्ा वृडिर- ` न्तर इः णत्वम्‌ | असिद्धं बहिर ङमन्तरङक || अथवोपरिष्टा्योगविभागः करि- ष्यते{| ऋतो नो णो भवति | ततग्डन्दस्यवम्रहात्‌ | ऋत इत्येव

तावेव gars ९९ I

एतञ्च वक्तव्यम्‌ | यस्य पुनग यन्ते Tears श्रुत्या तस्य सिद्धम्‌ | यस्यापि गृद्यन्ते तस्याप्येष दोषः | क्रियत एतल््यास एव ||

तुल्यरूपे संयोगे दिव्यञ्जनविधिः ९३ II

तुल्यरूपे संयोगे Aes विधिने सिध्यति | कुक्कुटः पिप्पलः पिन्- भिति | यस्य पुनगष्यन्ते तस्य हौ ककारौ हौ पकारौ हौ तकारौ | यस्यापि yest तस्यापि डौ ककारौ द्वौ पकारौ दौ तकारौ | कथम्‌ | मात्राकालो ऽत्र गम्यते मात्रिकं व्यञ्जनमस्ति | अनुपदिष्टं सत्कथं शक्यं विज्ञातुम्‌ | यद्यपि तावद- ्रतच्छक्यते वक्तु यत्रैतत्नास्त्यण्सवणोन्गृह्णातीतीह तु कथं स्यन्ता सव्वत्सरः य्ी- कम्‌ त्नीकमिति यत्रैतदस्त्यण्सवणोन्गृह्णातीति | अत्रापि माच्राकालो TMA नच माजिकं व्यञ्जनमस्ति | अनुपदिष्टं सत्कथं wet विन्ञातुमसच्च कथं शक्यं परति- पत्तुम्‌ II

# ८,४५.२, <,४, ६९. ८.४. २६. $ ८.२. ९०६. || ८.२, ८६,

Farag? ५. } व्याकरणमहाभाष्यम्‌ २७

हयवरट्‌ ॥८५^॥

सर्व वणीः सङ्दुपदिष्टाः | अयं हकारो शिरुपदिदयते sitar परथ | यदि पुनः पै एवोपदिरयेत पर एव वा | कथात्र विशेषः |

हकारस्य परोपदेरो ऽडहणेषु हग्रहणम्‌ ९.

हकारस्य परोपदेशे ङृहणेषु हमहणं कतेव्यम्‌ | आतो टि नित्यम्‌ [८.३.२ | mat अटि [८.४.६३ | दीघोदटि समानपादे [८.३.९ | शकारे चेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | महँ हि सः

sa > Il

SET हकारपहणं कतेव्यम्‌ | अतो रोरश्ुतादशरुते | ६.१.१९६ | दाशि [ ९९४ | हकारे चेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | पुरुषो हसति | ब्राह्मणो हसतीति || अस्तु तर्द पूर्वोपदेशः |

gaan कित्वक्सेदिधियो इल्ग्रहणानि + ३॥

यदि पूर्वोपदेशः Aret विधेयम्‌ | fatter afeer | सिजिहिषति सिे- हिषति | रलो व्युपधाडलादेः | ९.२.२६ | इति ret प्रारोति || क्सविधिः | rau विधेयः | arpa | अलिक्षत्‌ | we ॒हगुपधादनिटः क्सः | ३.१.४९ | इति क्सो प्रामोति || इडिषिः | इद्च विधेयः | रुदिहि | स्वपिहि | वलादिल- क्षण इण्न saa ` || generis | किम्‌ | अहकाराणि स्युः | तन्न को दोषः | wor इलि | ८.२.२६ | इतीह स्यात्‌ अदाग्धाम्‌ अदाग्धम्‌ || तस्मास्पूर्वश्चैवोपदेष्टव्यः परअ | यदि किचिदन्यत्राप्युपदेशे प्रयोजनमसि तच्रा- ITT: RET: ||

इदे विचायते | arr रेफो यकारवकाराभ्यां पुव एवोपदिदयेत ec वडिति पर एव वा यथान्यासमिति | कथात्र AN: |

रेफस्य परोपदेर ऽनुनासिकद्िवैयनपरसवर्णप्रतिभेधः ।। tt

रेफस्य परोपदेशे ऽनुनासिकिबेचनपरसवणौनां प्रतिषेधो वक्तव्यः | अनुनासिक- स्य | स्वनेयति प्रातरनंयतीति यरो ऽनुनासिके ऽनुनासिको वा [८.४.४९] इत्यनुना-

# Oa, ७६,

९८ व्याकरणमशामाष्यम्‌ [ Fo ९.१.२. `

सिकः प्रामोति || शिवेचनस्य | भद्रहूदः मद्रहूद इति यर इति fetes प्रामोति* || परसव्णस्य | कुण्डं रथेन | at रथेन | अनुस्वारस्य ययि [ ८.४.९८ ] इति Tara: was || अस्तु Me पूर्वोपदेशः |

gaan किच्वपरतिषेधो व्यलोपवचनं || ¢ Il यदि पूर्वपदे राः ret प्रतिषेध्यम्‌ | देवित्वा दिदेविषति | रलो व्युपधात्‌ [ ९. ९. २६ | इति ret प्रामोति | नैष दोषः | नैवं विज्ञायते रलः स्युपधारिति | किं वर्हि | रलः अव्य्युपधादिति | किमिदमब्च्युपधादिति | अवकारान्साद्युपधा- दव्व्युपधारिति ।॥| व्यलोपवचनं | व्योथ रोषो वक्तव्यः | गौधेरः | पचेरन्‌ | यजेरन्‌ | जीवे रदानुक्‌ जीरदानुः | बलीति लोषो† परामोति | Ae दोषः | रेफो ऽप्यत्र निर्दिदयते | कोपो व्योधैलीति रेफे बलि चेति || अथवा पुनरस्तु परोप- देशाः | ननु चोक्तं रेफस्य परोपदेशे भनुनासिकशिवैचनपरसवणेप्रतिषेध इति | अनुनासिकपरसवणयोस्तावलतिषेषो वक्तव्यः | रेफोष्मणां सवणौ सन्ति | say ऽपि नेमौ रहौ कार्थिणौ rarer | कि तर्हिं | निमित्तमिमौी रही दिवे चनस्य | त्यया | ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिषेविष्टामिति नेदानीं तौ मुञ्जाते It | | इदं धिचाथते | इभे ऽयोगवाहा कधिदुपदिदयन्ते श्रूयन्ते | तेषां कायाथ उपदेशाः कतेव्यः | के पुनरयोगवाहाः | विसजेनीयजिहामूलीयोपध्मानीयानुस्वा- रानुनासिक्ययमाः | कथं पुनरयोगवाहाः | यदयुक्ता वहन्त्यनुषदिष्टाथ भयन्ते | पुनरेषामुपदेशाः कतेव्यः |

अयोगवाहानाम णत्वम्‌ || & भयोगवाहानामटुपदे शः eter: | किं भयोजनम्‌ | णस्वम्‌ | उरःकेण | उरःपेण | अड्व्यवाय इति णत्वं ft भवतिः || TT जरभावषस्वे | II

aye: कतेव्यः | किं प्रयोजनम्‌ | जरभावषस्वे | भयमुभ्निरुपध्मा- नीयोपधः पद्यते | तस्य जदत्वे कृत उभ्निता wea यथा स्यात्‌ ° य्ुम्जिरुपभ्मानीयोपधः पर्त उभ्जिजिषतीत्युपध्मानीयारेरेव हिवैचनं प्रामोति |

# ८,४, ४६, ६.९६. ६६. { <.¥.2. § ८,४.५३.

freq? ५. | व्याकरणयहाभाष्यय्‌ २९,

दकारोपधे पुनन न्द्राः संयोगादयः [६.९.३. ] इति प्रतिषेधः सिद्धो भवति | यदि रकारोपधः पद्यते का रूपसिद्धिः sera उभ्नितुमिति | असिद्धे उदजेः | इदमस्ति स्ताः चुना शुः [८.४.४० ] इति | ततो वह्यामि | उद्जेः | उदजेशरुना ` संनिपाते भो भवतीति | rae वन्तव्यम्‌ | वक्तव्यम्‌ | निपातनादेव सिद्धम्‌ | किं निपातनम्‌ | prays पाण्युपतापयोः | ७9. ३. ६९ | इति | इहापि we maa | अभ्युदः समुह हति | भकुस्वविषये aaa | अथवा नैत- दुम्ज रूपं Marat बिधीयते | maa ऽभ्युदः | TAKA: TAN इति wt FT प्रयोजनम्‌ | सर्षिःषु | धनुःषु | शव्यैवाय इति षत्वं सिद्धं भवति | नुभ्विसजैनीयशष्यैवाये अपि [८.३.५८] इति विस्जनीयमरहणं कतैव्यं भवति| नुमापि तर्दि ret शक्यमकर्तुम्‌ | कथं सर्पीषि धनूंषि | अनुस्वारे कृते शाव्यै- धाय इत्येव सिद्धम्‌ | अवदय नुमो Tet कतेष्यम्‌ | अनुस्वारविशेषणं नुम्मरहणं जमो यो अनुस्वारस्तत्र यथा स्यादिह मा भूत्‌ | पुंस्विति || अथवाविरशेषेणोपदेशाः mer: | किं प्रयोजनम्‌ |

अविरोषेण संयोगोपधासंज्ञालोऽन्स्यदविर्वचनस्थानिवद्धावमरतिषेधाः

अविशेषेण संयोगसंज्ञा प्रयोजनम्‌ | उश्न्नकं | हलो ऽनन्तराः संयोगः |१.९.७| इति संयोगसंज्ञा संयोगे गुर [९.४.९१] हति गुरसंज्ञा गुरोरिति इते भवति" || उपधासं शा प्रयोजनम्‌† | दुष्कृतम्‌ | निष्कृतम्‌ | निष्पीतम्‌ | दुष्पीतम्‌ | इदुदुपधस्य चाप्रत्ययस्य [८,३.४१ | इति षत्वं सिद्धं भवति | नैतदस्ति भरयोजनम्‌ | नेदुदुषधमरद- णेन विसजेनीयो विदोभ्यते | किं तर्हि | सकारो विशेष्यते | इदुदुपधस्य सका- रस्य यो विसजेनीय हति | अथवोपधाब्रहणं करिष्यत equa तु परं त्रिसजेनीयं विशेषयिष्यामः | इदुद्यामु्तरस्य विसजेनीयस्येति || अलोऽन्त्यधिधिः प्रयोजनम्‌ वृक्षस्तरति | शक्षस्तरति | अलोऽन्त्यस्य विधयो भवन्तीत्यलो ऽन्त्यस्य सत्वं AE भ- ates | एतदपि नासि प्रयोजनम्‌ निर्दिर्यमानस्यादेशा भवन्तीति विसजनीयस्थैव भविष्यति || ret प्रयोजनम्‌ | उरःकः | उरःपः | अनवि [ ८.४.४७ | अच उत्तरस्य यरो है भवत इति दिवैचनं सिद्धं भवति || स्थानिवद्धावप्रतिषेषश प्रयोजनम्‌ | यथेह भवत्युरःकेण उरःपेणेत्यडव्यवाय | इति णत्वभेवमिहापि स्थानि- वद्भावात्माभोति व्युडोरस्केन महोरस्केनेति | तज्रानल्विधाविति प्रतिषेधः fest मवति

FER ८६. TAU ६५. ९.९, ५२, § ८.१. १६४. || ८.४.२. J ९.९, ५६.

३० व्याकरणयहाभाष्यय्‌ [ म० VLR रकि पुनरिमे वणो अथेवन्त आहोस्विदनथेकाः |

अर्थवन्तो वर्णा धातुभातिपदिकमस्ययनिपातानामेकव्णानामर्थदरशानात्‌।।९॥

धातव THA अथेवन्तो कृदयन्ते | एति अध्येति अधीत इति | प्रातिपदिका- न्येकबणोन्यथेवन्ति | आभ्याम्‌ एभिः एषु | प्रत्यया एकवणो अथेवन्तः | ओप- गवः कापटवः | निपाता एकवणी अ्थेवन्तः | अपेहि | इन्द्रं परय | उत्तिष्ठ | अपक्राम | धातुप्रातिपदिकप्रत्ययनिषपातानामेकवणोनामथेददोनान्मन्यामहे ऽथैव- न्तो वणौ इति || |

वर्णव्यत्यये चार्थान्तरगमनात्‌ Xo

वणैव्यत्यये चाथौन्तरगमनान्मन्यामहे ऽथैवन्तो वणो इति | कूपः TI: यूष इति | कूप इति सककारेण कशिदर्थो गम्यते | दप इति ककारापाये सकारोप- जने चाथान्तरं गम्यते | युप इति ककारसकारापाये यकारोपजने चाथोन्तरं ग~ म्यते | तेन मन्यामहे यः HI कूपाथः ककारस्य यः खपे TI: ॒सका- रस्य यो युपे TTI: यकारस्येति

वणनुपलन्धौ चानर्थगतेः ९९

TTS चानथेगतेमेन्यामहे Stray वणो इति | वृक्षः ऋक्षः | काण्डीरः आण्डीरः | ger इति सवकारेण aed गम्यत ऋक्ष हति षकाराफाये सो अथौ गम्यते | काण्डीर इति सककारेण कथिदथौ गम्यत शण्डीर इति ककारापाये सो sut गम्यते | किं तदुच्यते ऽनथैगतेरिति साधीयो द्यत्राथेस्य गतिर्भवति | एवं ati पठितव्यं स्यात्‌ | वणानुपलम्बौ चातद्थगतेरिति | किमिदमतद्थेगतेरिति | तस्या्थस्तवर्थः | तदथेस्य गतिस्तद्थगतिः | तदथगतिरतदथगतिः | अतदर्थग- तैरिति | अथवा सो ऽथस्तदथेः | तदर्थस्य गतिस्तदथगतिः | तदथेगतिरतदथेगतिः | अतदर्थगतेरिति | ate तथा निर्देशः weer: | कतैव्यः | उन्तरपदलोपो ऽत्र Tey: | तद्यथा | vegas मुखमस्व | उष्टमुखः | खरमुखमिव मुखमस्य | खर- मुखः | एवमक्दथेगतेरनथेगतेरिति ||

संघातार्थवच्त्वाख | ९९

संघाताथेवश्वा् मन्यामहे ऽथेषन्तो वणी इति | येषां संघाता अथैवन्तो ऽवयवा अपि तेषामथेवन्तः | येषां पुनरवयवा अनथकाः समुदाया अपि तेषामनथकाः |

श्षिवसुः %., | व्योकरणमहाभाष्यम्‌ १९

तयथा | एकथसुष्मान्ददीने समथेस्तत्समुदायथ हातमपि समथेम्‌ | एकथ तिल- स्ैलदाने समथैस्तस्समुदायश्च खायैषि समथो | येषां पुनरवयवा अनथकाः समु- राया अपि तेषामनथैकाः | तद्यथा | एको ऽन्धो TAA ऽसमथेस्तस्समुदायथ दतम- प्यसमथैम्‌ | एका सिकता तैलदाने ऽसमथो तत्समुदाय खारीदातमप्यसमथेम्‌ | यदि तर्हमि वणौ अथेबन्तो अ्थवत्कृतानि प्रामुवन्ति | कानि | अ्थेवत्मातिपदिकम्‌ | ९.२.४९ ] इति प्रातिपदिकसंशषा प्रातिपदिकात्‌ [ ४.९.१९ ] इति स्वा्युत्पत्तिः wart पदम्‌ [ १.४.१९४ | इति पदसंज्ञा | तत्र को दोषः | पदस्येति नलोपादीनि भरामुवन्ति* | धनम्‌ वनमिति |

संघातस्थैकाध्यीस्सुबभावो वर्णात्‌ || AB I संघातस्थैकत्वमथैस्तेन वणौत्छुबुत्पलतिने भविष्यति ||

अनथेकास्तु प्रतिवणमथोनुपखन्धेः | ९४ II

अनथकास्तु वणः | कुतः | प्रतिवणैमथौनुपलब्धेः | हि प्रतिवणेमथौ उप- रभ्यन्ते | किमिदं प्रतिवणेमिति | वणे वणे प्रति प्रतिषणेम्‌ ||

वणैव्यस्ययापायोपजनविकारेष्वर्थदरदीनात्‌ ९९

बणैव्यत्ययापायोपजनविकारेष्वथददहौनान्मन्यामहे STAT वणो इति | वणैव्य- त्यये | कतेस्तकंः | कसेः सिकताः | हसेः सिंहः | वणैव्वत्ययो ना्थव्यत्ययः || अपायो लोपः | घ्रन्ति wey अघ्नन्‌ | वणौपायो नाथोपायः || उपजन आगमः | रविता लवितुम्‌ | वर्णोपजनो नार्थोपजनः || विकार आदेशः | घातयति घातकः | वणेविकारो नार्थाविकारः || यथैव हि वर्णव्यत्ययापायोपजनविकारा भवन्ति तहृद- येव्यत्ययापायोपजनविकरि भैषितव्यम्‌ | चेह तदत्‌ | अतो मन्यामहे ऽनथका वणो इति || उभयमिदं वर्णेषुक्तम्‌ | अथेवन्तो ऽनयेका इति | किमत्र न्याय्यम्‌ उभयमित्याह | कुतः | स्वभावतः | तद्यथा | समानमीहमानानामधी यानानां केचिदर्थेयज्यन्ते ऽपरे | चेदानीं कथिद्थवानिति क्त्या सर्वैरथेवडिः शक्यं भवितुं कथिदानर्थेक इति कृत्या सवैरनर्थकैः | तत्र किमस्माभिः wet क्म्‌ | यद्धातुप्रत्ययप्रातिपदिकनिपाता THAN अर्थवन्तो ऽतो ऽन्ये STAT इति स्वाभाविक- मेतत्‌ ।} कथं एष॒ भवता वणनामर्थवत्तायां देतुरुपदिष्टो थवन्तो वणो

# ८,२.७.

३५ व्याकरणमरहाभाष्यम [ To ९.९.२.

धातुप्रातिपदिकप्रत्ययनिपातानामेकवणीनामथेददीनाहरणव्यस्यये TUCO TTL नुपलम्पौ aria: संघातार्थवस््वाचेति | संघातान्तराण्येवैतान्येवंजातीयकान्यर्था- न्तरेषु वतैन्ते | कूपः सपः युप इति | यदि हि वणैव्यत्ययकृतमथौन्तरगमनं egies: कूपाथः Ct Se कूपे कूपाथेथ युपे यूपाथ कूपे सपाय युपे युपाथे् खपे | यतस्तु ag कित्कूपस्य त्रा खपे पस्य वा कूपे कूपस्य वा युपे यपस्य वा कूपे सूपस्य वा युपे यूपस्य वा सुपे ऽतो मन्यामहे संघातान्त- राण्येवैतान्येव॑जातीयकान्यथोन्तरेषु वतेन्त इति | इदं खल्वपि भवता वणौना- मर्थवत्तां gar साधीयो ऽनथेकत्वं शोतितम्‌ | यो हि मन्यते यः HY कूपाथः ककारस्य यः AT खपाः सकारस्य यो युपे युपायः यकारस्येस्युपशम्द- स्तस्यानथकः स्यात्‌ || Aerated संघाताथवच्वाचेति | एतस्यापि प्रातिपदि- कसंज्ञायां परिहारं वक्ष्यति ||

TT TK eH एओङ्‌ ठे AT |

प्रत्याहारे ऽनुबन्धानां कथमज्रहणेषु |

एते SY प्रस्याहाराथौ अनुबन्धाः क्रियन्त ॒एतेषामज्पदणेषु हणं कस्माच भवति | किं स्यात्‌ | दधि णकारीयति मधु णकारीयतीतीको यण्णचि [६.९.७७] इवि यणादेहाः प्रसज्येत ||

भाचारात्‌ |

किमिदमाचारादिति | आचायाणामुपचारात्‌ तैतेष्वाचायौ अच्कायौणि

कृतवन्तः || अप्रधानलात्‌ |

अप्रधानत्वा्च | खल्वप्येतेषामसषु प्राधान्येनोपदेशः क्रियते तर्द | Tey | कुतं एतत्‌ एषा घ्याचार्यस्य edt रक्ष्यते यत्तुल्यजातीयांस्तुल्यजातीयेषुपदिदाति | NU दलो Tez |!

खोपश्च वलवत्तरः रोपः खल्वपि तावद्भवति || रकालोऽलिति वा योगस्तत्कालानां यथा भरेत्‌ | भवां ग्रहणमश्कार्य Arar भविष्यति अथवा योगविभागः कररिष्यते† | ऊकालो ऽच्‌ | हइ्येव॑कालोऽज्भ-

* ९,,२, ४५. T ९.२ २७,

शिवसू० ५, | व्याकरणमशामाध्यम्‌ ३३

गति | ततो हूस्वदीधैश्ुतः | दूस्वदीधेषुतसंश्ञथ भवत्युकालो ऽच्‌ | एवमपि age इत्यत्रापि प्राप्रोति | तस्मादपर्वोक्त एव परिहारः एष एवाथेः | अपर आह |

स्वादीनां वचनासाग्यावन्तावदेव योगो ऽस्तु |

अश्कायौणि यथा स्युस्तत्काकेष्व्षु Baer ||

अथ किमथेमन्तःस्थानामण्सपदेदाः क्रियते | इह स्यन्ता स्ेवत्सरः यशीकम्‌

ama परसवणैस्यासिडधत्वारनुस्वारस्थैव erry” तत्र॒ परस्य परस- वर्णै कृते तस्य ययूहणेन ब्रहणाल्यूवैस्यापि परसवण यथा स्यात्‌ | तरैतदस्ि भ्रयो- जनम्‌ | arene | erat परसवणेत्यं॑सिदडधं॑बन्तव्यमिति† | यावता सि- Saya परसवण एव तावद्ूवति | परसवर्ण तर्हि कृते तस्य TET मह- णाद्धिवैचनं यथा स्यात्‌ | मा मृद्ियैचनम्‌ | ननु भेदो भवति | सति erat जियकारमसति हिव चने हियकारम्‌ | नास्ति मेदः | सत्यपि erat हिवकार- भेव | कथम्‌ | हलो यमां यमि sre: [ ८.४.६४ | इत्येवमेकस्य लोपेन भवित- व्यम्‌ | एवमपि भेदः | सति हिवेचने कदाचिद्धियकारं कदाचिल्ियकारम्‌ | अ- सति हिवकारभेव | एष कथं भेदो स्यात्‌ | यदि नित्यो लोपः स्यात्‌ | विभाषा लोपः | यथाभेदस्तथास्तु |

अनुवर्तेते विभाषा शारो ऽचि यदार्यत्ययं हितम्‌ |

यदयं हारो अचि [ ८.४.४९ | इति रिवैचनपरतिषेधं शास्ति तञ्ज्ञापयत्याचार्यो नुबतेते विभाषेति | कथं कृत्वा ज्ञापकम्‌ |

नित्ये हि तस्य रोपे प्रतिषेधार्थो कल्ित्स्यात्‌

यदि निस्यो जोषः स्यात्पमतिषेधवचनमन्थकं स्यात्‌ | अस्त्वत्र हिवैचनम्‌ | चरो aft सवर्णे [८.४.६५९ | इति लोपो भविष्यति | परयति raat विभाषा लोप इति ततो शिवेचनप्रतिषेधं शास्ति | नैतदस्ति क्ञापकम्‌ | नित्ये ऽपि तस्य लोपे प्रतिषेधो art वक्तव्यः | यदेतदचो रहाभ्याम्‌ [८.४.४६ | इति हिवेचनं लोपापवादः विज्ञायते | कथम्‌ | यर इत्युच्यत एतावन्त यरो यदुत ह्वरो वा यमो वा | यदि चात्र नित्यो लोपः स्याद्धि्वैचनमनर्थकं स्यात्‌ | किं तर्हि तयोर्योगयोरुदाहरणम्‌ | यदकृते द्विवचने जिव्यञ्जनः संयोगः | प्रत्तम्‌ अवत्तम्‌ आदित्य्यः | इहेदानीं कत्तौ eae हिवेचनसामथ्योह्छोपो भवति | एवमिहापि लोपो स्यात्कषति वर्षतीति |

* ८.४. ५५९; % ७, t ८.२.६.* 9 M

३४ | व्याकरनप्रहाभाच्यम्‌ | Fo VAR,

तस्मा्िस्थे अपि लोपे saya a प्रतिषेषो वक्तव्यः || तदेतदस्यन्तं संदिग्धं ata आचायौणां विभाषानुवतेते येति ||

लण्‌ Ne

art गकारो दिरनुबध्यते Tar परअ | तत्राण्महणेष्विण्महणेषु स्देहो भवति पूर्वेण वा स्युः परेण वेति | कतरस्मिस्तावदण्महणे संदेहः | Tare Fret दीर्घो ऽणः [६.३.१११] इति असंदिग्धं पूर्वेण परेण | कुत एतत्‌ | पराभावात्‌ | हि दलोपे परे ऽणः सन्ति | ननु चायमस्ति | आतृढम्‌ आयवृढमिति | एवं तर्हि सामथ्यीदयर्वेण परेण | यदि हि परेण स्यादण्पहणमनथेकं स्यात्‌ | Fert पूवैस्य दीर्षो ऽच इत्येव Ay | अथवैतदपि न्रूयात्‌ | अचो दयेतद्ूवति हृस्वो दीधैः शुत इति || अरस्मिस्तद्यै- ण््रहणे संदेहः के ऽणः [ ७.४.१३ | इति | असंदिग्धं पूर्वेण प्रेण | कुत एतत्‌ | पराभावात्‌ | हि के परे ऽणः सन्ति | ननु चायमस्ति | गोका नौकेति | एवं तरि सामथ्योपूर्वेण परेण | यदि हि परेण स्यादण््रहणमनयेकं स्यात्‌ | के ¦ इत्येव ब्रूयात्‌ | अथयैतदपि ब्रूयात्‌ | अचो Waxes हस्यो Ai: ga इति II अस्मस्तद्यण्महणे संदेहः | अणो ऽपगृ्यस्यानुनासिकः | ८.४.९७ | इति | अर्सं- दिग्धं पूर्वेण परेण | कुतं एतत्‌ | पराभावात्‌ दि पदान्ताः परे ऽणः सन्ति | ननु चायमस्ति | ay eq इति | एवं तर्हि सामथ्योत्पूर्वेण परेण | यदि शि परेण स्यादण्महणमनयथेकं॒स्यात्‌ अचो अगृह्यस्यानुनासिक इत्येव ब्रूयात्‌ | अथतैतदपि ब्रूयात्‌ भच एव हि प्रगृद्या भवन्ति || अस्मस्तद्ेण्महणे संदेहः | उर्रपरः [ १.९.९९ | इति | असंदिग्धं पूर्वेण परेण | कुत एतत्‌ परा- भावात्‌ |: स्थाने परे ऽणः सन्ति | ननु चायमस्ति | क्रथम्‌ हत्रैथेमिति | किं स्यात्‌ | यद्यत्र रपरत्वं स्याद्यो रेफयोः वणं प्रसज्येत | हलो यमां यमि लोपः [८.४.६४] इत्येवमेकस्यान्र लोपो भवति | विभाषा लोपः | विभाषा भ्रवणं प्रसज्येत | यं तर्हि नित्यो लोपो रो रि [८.३.१४] इति | पदा- न्तस्येत्येव सः | शक्यः पदान्तस्य विज्ञातुम्‌ | इह हि लोपो स्यात्‌ | जगृषेलंङ्‌ oo: | पास्पर्थरपास्पा इति ll इह तर्हिं मातृणाम्‌ पितृणामिति रपरत्वं प्रसज्येत | आचायेप्रवृत्तिशोपयति नात्र रपरत्वं भवतीति यदयमृत इद्धातोः [७.१.१० ०| इति धातुग्रहणं करोति | कथं कृत्वा ज्ञापकम्‌ | धातुम्रहणस्थैत- त्मयोजनम्‌ | इष्ट मा भूत्‌ मातृणाम्‌ पितृणामिति | यदि चात्र रपरत्वं स्याद्धा-

शिवसृ° ६. व्वाकरणमहाभाष्यय्‌ =. ३५

peri स्यात्‌ | रपरत्वे कृते ऽनन्त्यत्वादिन््व॑न भविष्यति | पदयति त्वा- चार्यो नात्र रपरत्वं भवतीति ततो धातुयदणं करोति | इष्टापि adhe प्रामोवि | चिकीषति जिहीषेतीति | मा भूदेवम्‌ | उपधाया [७.१.९०९ इत्येवं भवि- ध्यति | इहापि तर्हि arate | मातृणाम्‌ पितृणामिति | तस्मात्तत्र धातुमहणं कते- व्यम्‌ | एवं तयष्प्रहणसामध्यौसूर्वेण परेण | यदि परेण स्यादण्महणमनथेकं स्यात्‌ | seme इत्येव ब्रूयात्‌ || अस्मिस्तद्चण्हणे संदेहः | अणुदित्सवणेस्य चाप्रत्ययः [९.१.६९] इति | असंदिग्धं परेण पूर्वेण | कुत एतत्‌ | सवर्णेऽण्‌ सपरं TAT | यदयमुक्रैत्‌ [७.४.७] इत्यकार सपरं करोति तज्ज्ञापयत्याचायेः परेण परवेणेति Il इण्मदणेषु तर्हि संदेहः | असंदिग्ध परेण पूर्वेणेति | कुत एतत्‌ | द्वोरन्यज्न THT स्यात्‌ | | यत्रेच्छति पूर्वेण संमृद्य महणं तत्र करोति य्वोरिति | त्च Te मवति | कथं कृत्वा ज्ञापकम्‌ | तन्न विभक्तिनिर्देशे संमृ म्रहणे Seaver मात्राः | प्रत्याहार- हणे gaferat मात्राः | सो ऽयमेव लधीयसा न्यासेन सिद्धे सति axttate यलमारभते तज्ज्ञापयत्याचा्यैः प्रेण पुरयैणेति किं पुनवर्णोत्सत्ताविव णकारो हिरनुबध्यते | एतञ्ज्ञापयस्याचार्यो भवत्येषा परिभाषा व्याख्यानतो विदोषप्रतिप- तिने हि संदे्ादरक्षणमिति | अणुदित्सवणै परिहाय पूर्वेणाण्महणं परेणेण्बहण- मिति व्याख्यास्यामः || |

अजमङणनम्‌॥-9॥ ALU I

AMAR मुखनासिकावचमौ वणोवुभावप्यनुबध्येते अकार एवानुबध्येत | कथं यानि मकारेण vents हलो यमां यमि रलोपः | ८.४.६४ | इति | सन्तु अकारेण हलो यञां यञि कोप इति | नैवं शक्यम्‌ कवकारभकारपर- योरपि हि ब्कारभकारयोर्कपः प्रसज्येत | ब्वकारभकारौ क्षकारभकारयोः स्तः कथं ga: खय्यम्परे | ८.३.६ | इति | एतदप्यस्तु अकारेण पुमः खय्यञ्यर इति | tt wer | क्चकारभकारपरे हि खयि रः प्रसज्येत | कारभकारपरः खयस्ति || कथं ङमो द्रूस्वादचि ङमुण्नित्यम्‌ [८.२.२३२] इति | एतदप्यस्तु अक्रारेण ऊजो दस्वादचि ङयुण्नित्यमिति | नैवं शक्यम्‌ |

३६ I व्याकरणमरशाभाच्यय [ Fo UL,

ककारभकारयोरपि हि पदान्तयोक्चकारभकारावागमौ स्याताम्‌ शकारभकारौ पदान्तौ स्तः | एवमपि पञ्चागमाखय भागमिनो धैषम्यातस्स॑ख्यातानुदेो प्रामोति*। सन्तु ` तावद्येषामागमानामागमिनः सन्ति | शकारमकारौ पदान्तौ स्त॒ इति कृत्वागमावपि भविष्यतः || अथ किमिदमक्षरमिति | भस्षरं क्षरं विरात्‌ | क्षीयते क्षरतीति वाक्षरम्‌ || भश्रोतेवां सरो ऽक्षरम्‌ | अश्रोतेव पुनर यमौणादिकः सरन्पत्ययः | अस्रुत इत्यक्षरम्‌ II वर्णं वाहुः पूर्वसूत्रे | अथवा TAA वणैस्याक्षरमिति संज्ञा क्रियते | किमर्थंमुपदिश्यते अथ किमथेमुपदिरयते || वरणेज्ञानं वाभ्विषयो यत्र ब्रह्म वर्तते तदथंिष्टबुख्थं sent चोपदि्यते | सो ऽयम्षरसमान्नायो वाक्समाप्नायः पुष्पितः फकितथन्त्रतारकवत्मतिमण्डितो वेदितव्यो ब्रह्मराशिः | सवेवेदपुण्यफलावाप्निास्य ज्ञाने भवति | मातापितरौ चास्य स्वगे लोके महीयेते || इति श्रीभगवत्पतञ्जकिविराचेते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्र- थमे पादे दितीयमाद्धिकम्‌ |

* VR. १०.

TOU ] व्याकरभयहाभष्यम zo

वृदधिरादेच्‌ १.।९१.।९.

कुत्वं कस्माच्च भवति चोः कुः पदस्य [८.२.२०] इति | भत्वात्‌ | कथं भस॑श्ञा | अयस्मयादीनि च्छन्दसि [१.४.२० | इति | छन्दसीस्युच्यते चेदं छन्दः | इन्दोवत्खत्राणि भवन्ति | यदि weer वुद्धिरादैजदेङुण इति जग्त्वमपि* प्रा- प्रेति | उभयसंज्ञान्यपि च्छन्दांसि शयन्ते | तद्यथा | a SIN AHA गणेन | ` पदत्वात्कुत्वं भत्वाज्जश्त्वं भवति | एवमिहापि पदत्वाज्जम्प्त्वं verge भविष्यति |)

fe पुनरिदं तद्धावितम्रहणं वृद्धिरित्येवं य॒ आकरिकारौकारा भाव्यन्ते तेषां गरहणमाहोस्विदादि ञ्मात्रस्य | किं चातः | यरि तद्गावितमदणं शालीयः मालीय इति वृडलक्षणर्डो प्रामोति। | आन्नमयम्‌ शालमयम्‌ वृद्धलक्षणो मयण्न प्रामोतिः। भाजगुप्रायनिः शालगुप्रायनिः वृद्धलक्षणः फिञ्न प्रामोति$ || अथदिज्मात्रस्य महणं स्वो भासः स्वैभास इत्युत्तरपदवृौ AF [६.२.१०९] इत्येष विधिः प्राभोति | इृह ताथती भायो यस्य तावद्धायैः यावडा्यैः वृद्धिनिभिन्तस्य [६.३.द९| इति पुंवद्भावप्रतिषेधः प्रामोति || अस्तु तद्यौदिज्मात्रस्य महणम्‌ | ननु चोन्तं सवौ मासः सर्वभास इव्युन्तरपदवृद्धौ ah चेत्येष विधिः waif | नैष दोषः | मैवं विज्ञायत उत्तरपदस्य वृदधिरन्तरपदधृद्धिरत्तरपदवृद्धाविति | कथं तर्हि | उत्तरपदस्य [७.३.१९०] इत्येवं प्रकृत्य या वृद्धिस्तदहव्यु्तरपद हइत्येवमेतहि- ज्ञायते | -अवदयं चैतदेवं चिक्ञेयम्‌ तद्धावितयहणे सत्यपीह प्रसज्येत सवैः कारकः सवैकारक इति | यद्युच्यत इह तावती भायौ यस्य तावद्धायैः यावद्भाये इति वृद्धिनिभिन्तस्येति पुंवद्ावप्रतिषेधः प्रातीति | नैष दोषः | वैवं विज्ञायते ृदर्निमिन्तं वृद्धिनिमित्तं वृदधिनिमिन्तस्येति | कथं aff | वृद्धनिमित्तं यस्मिन्सो अवं वृदधिनिमिततो वृदिनिमिन्तस्येति | किं वृद्धोनिमित्तम्‌ | यो ऽसौ ककारो णकारो जकारो वा | अथवा यः wear वृद्र्मिमिन्तम्‌ | कथ कृत्लाया वृदर्मिमित्तम्‌ | यलयाणामाकारिकारौकाराणाम्‌

संज्ञाधिकारः संज्ञासं्रस्ययार्थः

भथ संज्ञेति प्रकृत्य gene: शाब्दाः पठितव्याः | किं प्रयोजनम्‌ | संजासं- Tera: | वृद्धादीनां शब्दानां dae संप्रत्ययो यथा स्यात्‌ II

+ ८.२, ३५. ४.२. ९९६४. T ४.१. ९४४. § ४,९. ६५७.

व्याकरनयराभाष्यम्‌ || [ Fo ९.१.३.

TAT ह्यसंप्रत्ययो यथा लोके > Il अक्रियमाणे हि संज्ञाधिकारे वृद्धादीनां संतेस्येष संप्रस्ययो नं स्यात्‌ | इदमिदानीं बहरत्रमनयेकं स्यात्‌ भनथ॑कमित्याह | कथम्‌ | यथा लोके | लोके aes चान- येकानि वाक्यानि trad | अथैवन्ति तावत्‌ | देवदत्त गामभ्याज भुं दण्डेन देवदत्त गामभ्याज कृष्णामिति | अनयेकानि | दहा दाडिमानि षडपुपाः कुण्ड- मजाजिनं पललपिण्डः अधरोरुकमेतत्कुमायौः स्फैयकृतस्य धिता प्रतिह्ीन इति ||

संज्ञासंस्यसदेहश्च Il क्रियमाणे ऽपि संज्ञाधिकारे संश्ञासंक्गिनोर सेहो बक्तव्यः | कुतो दयेतहृदिराब्दः संज्ञदिचः afar इति पुनरदिवः संज्ञा वृदधिशष्दः संज्ञीति || यत्तावदुच्यते संज्ञाधिकारः कतेष्यः संञ्ञासंप्रत्ययाथ इति | कतेव्यः |

आचार्यायारास्संज्ञासिदिः आचायोचारास्संज्ञासिद्धिमेविष्यति | किमिदमाचायौचारादिति | आचार्यणामु- पचारात्‌ | | यथा लोकिकवेदिकेषु ॥। तद्यथा कौकिकेषु वैदिकेषु कृतान्तेषु | लोके तावन्मातापितरौ पुत्रस्य जातस्य संवृते STHTY नाम कुवौते देवदत्तो यज्ञदत्त इति | तयोरुपचारादन्ये अपि जानन्ती- यमस्य संज्ञेति | वेदे after: संज्ञां Fae स्प्यो Frere इति | तत्रभवता- मुपचारादन्ये ऽपि जानन्तीयमस्य संज्ञेति | एवमिहापि | ea तावत्केचिद्याचक्षाणा आहः | वृदिशम्दः data: afer इति | अपरे पुनः सिचि वृद्धिः [9.2.9] इ्युच्काकरिकारौकारानुराहरन्ति | तेन मन्यामहे यया प्रत्याय्यन्ते सा संज्ञा ये प्रती- यन्ते ते संज्ञिन इति || यदप्युच्यते क्रियमाणे अपि संज्ञाधिकारे संज्ञासं्चिनोरसंदेहो वक्तब्य इति | संज्ञासंस्यसदेहश्च Il संज्ञासंिनो्ासदिहः fax: | कुतः | भआचायोचारादेव | उक्त आचायौचारः || अनाकृतिः |) & Il अथवानाङृतिः संज्ञा | आकृतिमन्तः Sa: | रोके ऽपि ्ाकृतिमतो मांसपि- veer देवदत्त इति dar क्रियते II

पा० ९.९.९१. | व्योकरणयहाभाच्यय्‌ ३९

fast वा |

अथवा किचिकिङकमासज्य वश्यामीत्थ॑लिड्ग da | वृद्धिशब्दे तचिं करिष्यते नादैच्छब्दे || इदं तावदयुक्तं यदुच्यत आचायौचारादिति | किमत्रायुक्तम्‌ | तमेवोपारभ्यागमकं ते सूत्रमिति तस्थैव पुनः प्रमाणीकरणमिस्येतदयुक्तम्‌ | अप- रितुष्यन्खल्वपि भवाननेन परिहारेणानाकृतिरिङेन वेत्याह | Tat वक्तव्यम्‌ | यच्यप्येतदुच्यते ऽथवतर्हीत्संज्ञा वक्तव्या steer वक्तव्यः* | संज्ञालिङमनुब- न्धेषु करिष्यते | संज्ञाया निवृत्तिरुच्यते | स्वभावतः संज्ञाः dha: प्रत्याय्य निवतेन्ते | तेनानुबन्धानामपि निवृत्तिभेविष्यति | सिध्यस्येवमपाणिनीयं तु भवति | यथान्यासमेवास्तु | ननु चोक्तं॑संज्ञाधिकारः संज्ञासंप्रत्ययाये इतरथा संप्रत्ययो यथा लोक इति | यथा लोके तथा ध्याकरणे | प्रमाणभूत आचार्यो दभेपवित्र- पाणिः शुचाववकादो Tes उपविदय महता यलेन aT प्रणयति स्म तत्राशक्यं वर्णनाप्यनथेकेन भवितुं किं पुनरियता खत्रेण | किमतो यदङाक्यम्‌ | अतः संज्ञा- सं्जिनावेव ||

कुतो नु खल्वेतत्संशजञासं्ञिनावेवेति पुनः साध्वनुश्चासने ऽस्मिञ्दाले साधुत्व- मनेन क्रियते | कृतमनयोः साधुत्वम्‌ | कथम्‌ | वृधिरस्मा अविदोषेणोपदिष्टः प्रकृति- पाठे तस्मात्‌ क्तेन्परत्ययः | भदिचो ऽप्यक्षरसमाघ्नाय उपदिष्टाः प्रयोगनियमाथ तर्हदिं स्यात्‌ | वृदिश्यम्दात्पर आदैचः प्रयो्तव्या इति | नेह प्रयोगनियम आर भ्यते | किं तरि | संस्कृत्य संस्कृत्य पदान्युत्छज्यन्ते तेषां ययेष्टमभिसैबन्धो भवति | तद्यथा | आहर पात्रम्‌ पात्रमाहरेति || आरेशास्तर्दमि स्युः | वृद्धिशम्दस्यारैचः | षष्ठीनिर्दिष्टस्यादेश्ा उच्यन्ते चात्र षष्ठीं पयामः भआगमास्तर्दमि स्युः | वृदि- TRENT आगमाः | आगमा अपि ष्ठीनिर्दिटस्यैवोच्यन्ते लिङ्केन चात्र wet खल्वप्यागमलिङ्कं पयामः || हदं खल्वपि भूयः सामानाधिकरण्यमेक- विभक्तित्वं इयोचैतद्धवति | कयोः | errata संज्ञास॑ञ्ञिनोवौ | तज्रैतत्स्यादिदोषणवि eft | तच्च | हयो प्रतीतपदाथैकयोलोकि विरेषण- विशोष्यभावो भवति न. चदिच्छब्दः प्रतीतपदाथैकः | तस्मास्संश्ञासंक्ञिनावेव || तत्र स्वेतावान्संदेहः कः संश्ी का संज्ञेति | चापि w स्देहः | THA समाना- क्षरे | यत्र त्वन्यतरल्लघु aay सा संज्ञा | कुतं एतत्‌ | रुष्वथै हि संज्ञाकरणम्‌ | तत्राप्ययं नावरं गुरखुलघुतामेबोपलक्षयितुमहैति | कि तर्हिं अनाकृतितामपि |

# ९,.६.२-९.

yo व्याकरणप्रदाभाष्यम्‌ | To WA

नाकृतिः संज्ञा | आकृतिमन्तः afr: | लोके ध्ाकृतिमतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते || अथवावर्तिन्यः संज्ञा भवन्ति | वृद्धिाम्दथावतेते नदिच्छब्द्‌ः | तद्यथा | इतरत्रापि देवद्तदाब्द आवतेते मांसपिण्डः || अथवा पूर्वो्चारितः संश्ी परोच्ारिता संज्ञा | कुत एतत्‌ | सतो हि कार्यिणः कार्येण भवितव्यम्‌ | तद्यथा | इतरत्रापि सतो मांसपिण्डस्य देवदत्त इति संज्ञा क्रियते | कथं वृद्धि- wea | एतदेकमाचायैस्य Agee मृष्यताम्‌ | माङ्लिक आचार्यो महतः wera age वृद्धिशाब्दमादितः प्रयुङ्के agenda हि शाखाणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषकाणि चाध्येतारश्च वृदियुक्ता ` यथा स्युरिति | waite हि व्याकरणे पूर्वोञ्यारितः संज्ञी परोशारिता संज्ञा | ate: [१.१.२] इति यथा || दोषवान्खल्वपि सं्ञाधिकारः | अष्टमे अपि हि संज्ञ क्रियते तस्य परमाम्नोडितम्‌ [८.१.२] इति | तत्रापीदमनुवत्ये स्यात्‌ || अथवा- स्थाने ऽयं यलः क्रियते हीदं लोकाद्धि्यते | यदीदं लोकाद्धिेत ततो यला स्यात्‌ | तद्यथा | अगोज्ञाय कथिद्वां सक्थनि कर्णे वा गृहीत्वोपदिशस्ययं गौरिति | नं चास्मा आचष्ट इयमस्य AeA भवति चास्य संप्रत्ययः | तत्रैतस्स्यात्कृतः पूर्वैरभि- संबन्ध इति | इहापि कृतः पूर्वैरभिसंबन्धः | कैः | भचर्थिः | तत्रैतत्स्यात्‌ | यस्मै ate संप्रस्युपदिदाति तस्याकृत इति | Stas पि हि यस्मै संप्रत्युषदिश्ति Tera: | अथ तत्र कृत इहापि कृतो द्रष्टव्यः ||

सतो वृग्यादिषु संज्ञाभावात्तदाभरय इतरेतराश्रयस्वादप्रसिदिः

सतः संज्ञिनः संज्ञामावा्तदाभ्रये संज्ञाभ्रये aah वद्धादिष्वितरेतरा्रयत्वा- दप्रसिदिः | केतरेतरा्रयता | सतामादिचां संज्ञया भवितव्यं संज्ञया चादैचो भा- व्यन्ते तदितरेतराश्रयं भवति | इतरेतराञ्नयाणि कायौणि प्रकल्पन्ते | तद्यथा | ननि बद्धा नेतरोतरत्राणाय भवति | ननु भो इतरेतरा्रयाण्यपि कायौणि कृरयन्ते | तद्यथा | नौः शाकट वहति शाकट नावं वहति | अन्यदपि तत्र feats जल स्थल वा | स्थते शकटं नावं वहति जले नीः शकटं वहति | यथा aft त्रिविषटगम्धकम्‌ | तत्राप्यन्ततः are भवति | इदं पुनरितरेतराभ्रयमेष ||

सिद्धं तु निस्याब्दस्वात्‌ ९॥

` सिद्धमेतत्‌ कथम्‌ | निस्यशम्दत्वात्‌ | निस्याः शब्दाः | नित्येषु शा्देषु सतामादेचां संज्ञा क्रियते संश्ञयिचो भाव्यन्ते | यदि तर्हि निस्याः शब्दाः किमथे शाखम्‌ |

We AVA, | व्याकर्णय्रहाभाष्यम ४९

किमर्थं राख्रमिति चेन्निवर्तकत्वास्सिद्धम्‌ ९० II

Rate शाखम्‌ | कथम्‌ | मृजिरस्मा अविोषेणोपदिष्टः | तस्य सवत्र मृजि- बुद्धिः प्रसक्ता तत्रानेन निवृत्तिः क्रियते | मृजेरकतछ प्रत्ययेषु मृजिपरसङ्के माजः साधुभेवतीति* ||

प्रत्येकं वृद्धिगुणसंज्ञे भवत इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | समुदाये मा भूतामिति |

अन्यत्र सहव वनात्समुदाये संज्ञाप्रसङ्ः ९९ |

अन्यत्र सहवचनास्समुदाये वृद्धिगुणसंशषयोर प्रसङः | यत्रेच्छति सहभूतानां काये करोति तत्र सह्महणम्‌ | तद्यथा | सह . पा [२.९.४| | उभे अभ्यस्तं सहेति! [|

प्रत्यवयवं वाक्यपरिसमापेः Il

्रस्यवयवं वाक्यपरिसमाभ्निदूदयते | तद्यथा | देवदत्तयज्ञदत्तविष्णुमित्रा मोज्यन्तामिति | चोच्यते प्रत्येकमिति प्रत्येकं भुजिः परिसमाप्यते | ननु चा- यमप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्िरिति | तद्यथा | गगोः दातं दण्डचयन्ता- भिति | अर्थिनश्च राजानो हिरण्येन भवन्ति प्रत्येकं दण्डयन्ति | सव्येत- स्मिन्दृष्टान्ते यदि तत्र॒ सहग्रहणं क्रियत इहापि प्रत्येकमिति वक्तव्यम्‌ | अथ तत्रान्तरेण सहग्रहणं सहभूतानां काये भवतीहापि नाथः प्रत्येकमिति वचनेन || अथ किमथेमाकारस्तपरः क्रियते |

आकारस्य तपरकरणं BAMA |] ९३ ॥।

आकारस्य तपरकरणं क्रियते | किं प्रयोजनम्‌ | सवणोथेम्‌ | तपरस्तत्कालस्य [९.१.७० | इति तत्कालानां सवणोनां रहण यथा स्यात्‌ केषाम्‌ | उदातानुा- स्वरितानाम्‌ | किं कारणं स्यात्‌ | मेदकत्वास्स्वरस्य | भेदका उदात्तादयः | कथं gaara भेदका उदात्तादय ईति | एवं हि दृदयते लोके | उदात्ते कतेष्ये sat करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददार्यन्यत्तवं करोषीति | अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | भेदकत्वाट्रणस्येति वक्तव्यम्‌ | किं प्रयोजनम्‌ | आनु- नासिक्यं नाम गुणः | तदन्तस्यापि यथा स्यात्‌ | किं कारणं स्यात्‌ | मेदक- स्वाहुणस्य भेदका गणाः | कथं पुनज्ञौयते भेदका गुणा इति | एषं हि दृयते SH |

# ७,२. १९४. ६,१६.५. 6

४२ श्याकर्णमहाभोष्यमं [ we ९.९.३,

एको ऽयमात्मोदकं नाम तस्य गृणभेदादन्यत्वं भवति | अन्यदिदं शीतमन्यदिदमु- mar | ननु भो अभेदका अपि गुणा teat | तद्यथा | देवदन्तो मुण्ड्यपि weary शिख्यपि स्वामाख्यां जहाति | तथा बालो युवा वृद्धो वत्सो दम्यो ब- लीवदे इति || उभयमिदं गुणेषुक्तं Agar अभेदका इति | किं पुनरत्र न्याय्यम्‌ | अभेदका गुणा इस्येव न्याय्यम्‌ | कुत एतत्‌ | यदयमस्थिदधिसक्थ्यदेणामनङु दातः [७.९.७९ | इत्युदात्तम्रहणं करोति | यदि भेदका गुणाः स्युरुदात्तमेवोच्ारयेत्‌ | यदि तदयैभेदका गुणा अनुदात्तादेरन्तोदात्ता्च यदुच्यते तस्स्वरितादेः स्वरितान्ताश्च mata | tt दोषः | आभ्रीयमाणो गुणो भेदको भवति | तद्यथा | years | कृष्णमालभेत | तत्र यः YF आलब्धव्ये कृष्णमालमते हि तेन यथोक्तं कृतं भवति || असंदेहाथेस्तर्दि तकारः | रेजित्युच्यमाने संदेहः स्याक्किभमिमावैचाषे- वाहोस्विदाकारो ऽप्यत्र निर्दिदयत इति | सदेहमात्रमेतद्वति सर्वसंदेहेषु चेदमु- पतिष्ठते व्याख्यानतो विदोषपरतिपत्तिने (हे संदेहादलक्षणमिति | ्रयाणां senate व्याख्यास्यामः | अन्यत्रापि द्ययमेवंजातीयकेषु संदेहेषु tad करोति | तद्यथा | ओतो ऽम्दरासोः [ ६.१.९३ | इति || इदं तर्हि प्रयोजनम्‌ | आन्तयैतलि- मा्रचतु मोत्राणां स्थानिनां त्रिमात्रचतुमोत्रा आदेशा भा भूवन्निति | wer इन्द्रः wea: | खटा उदकं BATH | खटा हेषा GIT | Get ऊढा खदटरोढा | खटा एलका Geant | wer ओदनः Geter: | Ger रेतिकायनः wWefra- यनः | खटा ओपगवः खट्वौपगव इति | अथ क्रियमाणे ऽपि तकारे कस्मादेव Aaa स्थानिनां ज्ेमात्रचतुमौत्रा आदेशा भवन्ति | तपरस्तस्का- रस्येति नियमात्‌ | ननु तः परो यस्मात्सो st तपरः | नेत्याह | तादपि" पर्‌- स्तपरः | यदि तादपि परस्तपर ऋदोरप्‌ | ३.२.५७ | इतीहैव स्यात्‌ | यवः स्तवः | लवः पव इत्यत्र स्यात्‌ | नैष तकारः | कस्तर्हि | दकारः | किं दकारे प्रयोजनम्‌ | अथ किं तकारे | यद्यसंदेहाथेस्तकारो दकारो अपि | अथ मुखडधखायथ- स्तकारो दकारो ऽपि ||

इको गुणवृदी १।१।२.॥ erent किमथेम्‌ | दग्ग्रहणमात्संभ्यक्षरव्यञ्जननिवृच्यर्थम्‌ ere क्रियत आकारनिवृत्त्यथे dee व्यञ्जननिवृत्यथे |

पा० ९१.१.२. | | व्याकरणमहाभोष्यम्‌ II 23

आकारनिवृस्यथे तावत्‌ | याता वाता | आकारस्य गुणः प्रागेति* error भवति || संभ्यक्षरनिवृत््यथेम्‌ | ग्लायति म्लायति संध्यक्षरस्य गुणः प्रामोति | rae भवति || व्यञ्जननिवृच्यथे | उम्भिता उभम्मितुम्‌ उम्भितव्यम्‌ | व्य- ञ्जनस्य गुणः sf | इर्महणाच् भवति || आकारनिवृ््यर्थन तावत्ताः | आचाययप्वृत्तिज्ञोपयति नाकारस्य गुणो भवतीति यदयमातो Tat कः [३.२.३] इति ककारमनुबन्धं करोति | कथं कृत्वा ज्ञापकम्‌ | कित्करण रतत्मयोजनं कितीत्याकारलोपो यथा स्यात्‌† | यदि चाकारस्य गुणः स्याक्कित्करणमनथेकं स्यात्‌ | गुणे कृते शयोरकारयोः पररूपेण At St स्यात्‌ गोदः कम्बलद इति | पयति त्वाचार्यो नाकारस्य गुणो भवतीति ततः ककारमनुबन्धं करोति || संध्य क्षरनिवृच्यर्थनापि नाथैः | उपदेरासामथ्यो त्संध्यक्षरस्य गुणो भविष्यति || व्य- अजननिवृ्यर्थैनापि नाथैः | आवार्यपवृत्तिज्ञोपयति व्यञ्जनस्य गुणो भवतीति यदयं जनेड शास्ति‡ | कर्थं कृत्वा क्षापकम्‌ | डत्करण एतत्मयोजन॑ डितीति टिलोषो यथा स्यात्‌$ | यदि ध्यञ्जनस्य गुणः स्याद्ित्करणमनयथेकं स्यात्‌ | गुणे कृते ्रयाणामकाराणां पररूपेण SE St aT उपसरजः मन्दुरज हति | प्यति त्वाचार्यो व्यञ्जनस्य गुणो भवतीति ततो जनेड शास्ति || तैतानि सन्ति ज्ञापकानि | यत्तावदुच्यते कित्करणं श्ापकमाकारस्य गुणो म॒ भवतीद्युत्तरा- थमेतत्स्यात्‌ | तुन्ददोकयोः परिमृजापनुदोः |३.२.९]| इति | यत्तर्हि गापोष्टक्‌ [८] इस्यनन्याथं ककारमनुबन्धं करोति || यदप्युच्यत उपदेहासामथ्यौस्संध्यक्षरस्य गुणो भवतीति यदि यद्यत्संभ्यस्षरस्य mia तत्तदुपदेशसामथ्वीदाप्यत आयादयो ऽपि afe safer | Ae दोषः | यं विधिं प्रव्युषदेन्लो ऽनथेकः विधिवौभ्यते यस्य तु विधेर्मिमित्तमेव नासौ वाध्यते | गुणं परव्युपदेदो ऽनथैक आयादीनां पुनर्िमित्तमेव || यदप्युच्यते जनेडेवचनं ज्ञापकं व्यञ्जनस्व गुणो भव- तीति सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति जनेगणेन सिध्यति | कुतो द्येतज्जनेगण उच्यमानो ऽकारो भवति पुनरेकारो वा स्यादोकारो वेति | आन्त - येतो ऽपमान्िकस्य व्यञ्जनस्य माज्रिको ऽकारो भविष्यति | एवमप्यनुनासिकः परामो- ति | पररूपेण शुद्धो भविष्यति | एवं तर्हिं गमेरप्ययं डो वक्तव्यः | गमे गुण उच्यमान आन्तयैत ओकारः प्रामोति | तस्मादिग्महणं कतैव्यम्‌ || यरीग््रहणं क्रियते शोः पन्थाः सः इममिव्येते shia: प्रामुवन्ति| |

+ ७.६. ८४. fF ६.४. ६४. { ३.२.०७. § ६.४. ९४२. | ७9. ९. ८४; ८५.-७. २, ९०२,

Bu ll व्याकरणमराभाष्ययः || [ Ho १.९.२. संज्ञया विधाने नियमः 2 I

संज्ञया ये विधीयन्ते तेषु नियमः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं स्यते | गुणवृद्धिमहणसाम्यात्‌ कथं पुनर न्तरेण गुणवृद्धिग्रहणमिको गुणवृदी स्याताम्‌ | प्रकृतं गुणवृद्धिग्रहणमनुवतेते | क्र प्रकृतम्‌ | वृद्धिरारैजदेङ्ण हति | यदि तदनुवतेते Ae वृद्धि्ेत्यदेडनं वृद्धिसंज्ञापि प्रामोति | संबन्धमनुवर्विष्यते | वृद्धिरादैच्‌ | अदेङकणः | वृद्धिरादैच्‌ | तत इको गुणवृद्धी इति | गुणवृद्धिमहणमनु- वतेते | अदिजदेडहणं निवृत्तम्‌ || अथवा मण्डुकगतयो ऽपिकाराः | यथा मण्डूका उल्ुत्योरछुल्य गच्छन्ति तद्वदधिकाराः || अथवैकयोगः करिष्यते | वृद्धिरारैजदेङ्णः। तत इको गुणवृद्धी इति | a Hae ऽनुवृत्तिभवति || अथवान्यवचनाचचकारा- करणात्पकृतापवादो विज्ञायते यथोत्सर्गेण प्रसक्तस्यापवादो वाधको भवति | अ- न्यस्याः संज्ञाया वचनाचकारस्य चानुकषणाथेस्याकरणास्पमकृताया वृद्धिसंज्ञाया गुण- संज्ञा वाधिका भविष्यति यथोत्सर्गेण प्रसक्तस्यापवादो वाधको भवति || अथवा वयत्येतत्‌ | अनुवतेन्ते नाम विधयो चानुवतेनादेव भवन्ति | किं ale | यल्लादवन्पीति* || अथवोभयं निवृत्तं तदपेक्षिष्यामहे ||

किं पुनर यमलोऽन्त्यद्रोष आहोस्विदलोऽन्त्यापवादः† | कथं चायं तच्छेषः स्या- त्कथं वा तदपवादः | यद्येकं वाक्यं तदं अलो न्त्यस्य विधयो भवन्ति इको गुणवृद्धी अलो ऽन्त्यस्येति ततो ऽवं तच्छेषः | अथ नाना वाक्यम्‌ अलो न्त्यस्य विधयो भवन्ति इको गुणवृद्धी अन्त्यस्य चानन्त्यस्य चेति ततो ऽव॑ तदपवादः | कथात्र (are: | वृद्धिगुणावलो =न्त्यस्येति चेन्मिदिपुगन्तरषूपधच्छिदृरिक्षिपशुदेष्विग््रह-

णम्‌ I |

वृद्धिगुणावलो =न्त्यस्येति चेन्मिदिपुगन्तलघुपधर््छिदृिक्िप्रसषुद्रेष्विग्हणं कते- व्यम्‌ | मिदेगुणः [७. ३. २| इक इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामोति || पुगन्तलघु पधस्य Tt इक इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्राप्रोति || ऋच्छे- fate गुण इक इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामोति || Kea Ke गुणः ७.४.९६ | इक इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामोति || क्िप्रभुद्रयेगण| इक इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामोति ||

# ८.२.४.४ ९.१. ५२ { ७.३ ८६. ` = By ११. | ६. ४. ९५६.

Me ९.९.२३. | व्याकरणय्रहाभध्यमय्‌ ४५

सवदेदाप्रसङ्गश्चानिगन्तस्य YI

सवोदेङा् गुणो ऽनिगन्तस्य प्रामोति याता वाता | किं कारणम्‌ | अलो =न्स्य- स्येति षष्टी चैव द्यन्त्यभिकमुपसंक्रान्ता | area स्थाने षष्टी | तद्यदिदानी- मनिगन्तमञं तस्य गुणः सवौदेश्ः प्रामोति | नैष दोषः | यथैव यलो ऽन्त्यस्येति षष्ट्- न्त्यमिकमुपसक्रान्तैवमङ्स्येत्यपि स्थानषष्ठी | तच्यदिदानी मनिगन्तमङ तत्र षष्ठ्येव नास्वि कुतो गुणः कुतः Tareq: || एवं, तर्हि नायं दोषसमुच्चयः | किं तर्हि | yay ऽयं दोषः | at चायं चः पठितः | भिदिपुगन्तलघुपधाच्छिदृरिल्िप्रकषु- terre सवीदेराप्रसङ्खो यनिगन्तस्येति | भिदेगण इक इति वचनादन्त्यस्य | अन्त्यस्थेवि वचनादिको | उच्यते गुणः | सवौदेशः प्रामोति | एव॑ सर्वत्र || - नस्तु af€ तदयवादः |

इग्मात्रस्थेति चेज्जुसिसावेधातुकाधधातुकटस्वाद्योर्गुणेष्वनन्त्यपरतिषेधः il

इगमात्रस्येति वचेज्जुसिसावैधातुकाधधातुकहूस्वाद्योगुणेष्वनन्त्यस्य प्रतिषेधो व- wea: | जुसि गुणः* | यथेह भवति अजुहवुः अविभयुरिति | एवमनेनिजुः पयेवेविषुः अत्रापि प्रामोति || सावेधातुकाधधातुकयोगुणः† | यथेह भवति कतो हतौ नयति तरति भवति | एवमीहिता हहितुमित्यत्रापि प्रामोति || हस्वस्य गुणः 1७.३.९०८| | यथेह भवति हे अमे हे वायो इति | एवं हे अभिचित्‌ हे सोम- खदिस्यत्रापि प्राभोति || जसि गुणः‡ | यथेह भवति ara: वायव इति | एव- afta: area इत्यत्रापि mia || ऋतो डिसिवेनामस्थानयोगणः$ | mae भवति wat कतोरौ कतोर इति | एवं gale aaa खकृत इत्यत्रापि भापोति || षडिति [७.३.१११] gor: | यथेह भवति ares वायवे | एवमभिचिते सोमखत इत्यत्रापि प्राभोति || गणः [ ६.४.१४६ | | यथेह भवति बाभव्यः माण्डव्य इति | एवं ay Gye इत्यत्रापि प्रामोति ||.नेष दोषः |

पुगन्तलपूपधम्रहणमनन्त्यनियमार्थम्‌ || £ पुगन्तरधुपधम्रहणमनन्त्यनियमाथे भविष्यति| | पुगन्तलघुपधस्थैवानन्त्यस्य नान्यस्यानन्त्यस्येति || प्रकृतस्थैष नियमः स्यात्‌ | किं प्रकृतम्‌ | सावैधातुकाध-

¥ ७,३. ८३. ७, ३, ८४. ७, ३. ९०९. § ७, ३. ९९०. | ७. ३. ८५.

४६ व्याकरणपहाभोष्यमः | [ Fo ९.,१.२.

धातुकरयोरिति | तेन भवेदिह नियमात स्यात्‌ | ear हैहितुम्‌ हैहितव्यमिति | हस्वा- शओगणस्स्वनियतः सो ऽनन्त्यस्यापि प्रामोति | अथाप्येवं नियमः स्यात्‌ | पुगन्तरघू- we सा्वैधातुकाधधातुकयेरेवेति | एवमपि सावैधातुकाषेधातुकयोगुंणो अनियतः सो अनन्त्यस्यापि प्रामोति | शदिता Seq हहितव्यमिति | अथाप्युभयतों नियमः स्यात्‌ | पुगन्तरधुपधस्यैव सा्वैधातुकाधेधातुकयोः सावेधातुकाधेधातुकयोरेव पुग- न्तकघुूपधस्येति | एवमप्ययं जुसि गुणो अनियतः सो ऽनन्त्यस्यापि प्रामोति अनेनिजुः पयैवेविषुरिति || एवं तर्हि नायं तच्छेषो नापि तदपवादः | अन्यदेवेदं परि- माषान्तरमसंबद्धमनया परिभाषया | परिभाषान्तरमिति मत्वा sat: पठन्ति | नियमादिको गुणवृद्धी भवतो विप्रतिषेधेनेति | यदि चायं तच्छेषः स्यात्तेनैव तस्यायुक्तो विप्रतिषेधः | अथापि तदपवाद उस्सगौपवादयोरप्ययुक्तो विप्रतिषेधः | तत्र नियम- स्यावकादाः | राज्ञः |४.२.१४०| राजकीयम्‌ | gar गुणवृद्धी हत्यस्याव- ` काराः | चयनम्‌ चायकः ऊवनम्‌ लावक इति | इहोभयं परामोति | मेद्यति मार्ीति | इको गुणवृद्धी हइत्येतद्धवति विप्रतिषेधेन | नैष युक्तो विप्रतिषेधः | विप्रतिषेधे हि परमित्युच्यते पूरवे्ाय॑ योगः परो नियमः | इष्टवाची Tease: | विभरतिषेधे परं यदिष्टं तद्भवतीति | एवमप्ययुक्तो विप्रतिषेधः | द्विकायैयोगो हि विप्रतिषेधो चात्रैको Rare: | नावदयं द्विकायैयोग एव विप्रतिषेधः | किं ale | असंभवो ऽपि | चास्त्यत्रासंमवः | को ऽसावसंभवः | इह तावदृक्ेभ्यः wees इत्येकः स्थानी हवावादेदौ† | चास्ति संभवो यदेकस्य स्थानिनो दावादेदौ स्याताम्‌ इहेदानीं मेद्यति मेद्यतः मेद्यन्तीति डौ स्थानिनावेक आदेशः | चास्ति संभवो इयोः स्थानि- नोरेक आदेहाः स्यादित्येषो ऽसंभवः | सत्येतस्मित्तसंभवे युक्तो विप्रतिषेधः | एवमप्ययुक्तो विप्रतिषेधः | eile सावकाशयोः समवस्थितयोर्धिप्रतिषेषो भवत्य- नवकादाभायं योगः | ननु चेदानीमेवास्यावकाराः TAA: | चयनम्‌ चायकः लवनम्‌ लावक इति | अत्रापि नियमः प्राभरोति | यावता ane नियमे st योग आरभ्यते ऽतस्तदपवादो ऽयं योगो भवति | उत्सगौपवादयोथायुक्तो विप्रतिषेधः | अथापि कथंचिदिको गुणवृद्धी इत्यस्यावकाशः स्यादेवमपि यथेह विम्रतिषेधादिको गुणो भवति मेद्यति मेद्यतः Falls | एवमिहापि स्यात्‌ अनेनिजुः पयेवेविषुरिति | एवं ताहि वुद्धिभैवति गुणो भवतीति यत्र ब्रुयादिक इव्येतत्त्रोपस्थितं द्रष्टव्यम्‌ | किं कृतं भवति | दितीया षष्ठी प्रादुभौष्यते | तत्र कामचारो गृह्यमाणेन वेकं विदोषयि-

# avn, ७, ३, YOR; YOR,

We AVR, | व्याकरणमहाभाष्यम्‌ ys

afar वा गृद्यमाणम्‌ | यावता कामचार ee तावन्मिदिपुगन्तलघुपधच्छिकृशिकषि- रद्रेषु गृ्यमाणेनेकं विदोषयिष्यामः | एतेषां इगिति | इहेदानीं जुसिसावैधा- तुकाषेधातुकहस्वा्योगुणेष्विका गृह्यमाणं विरोषयिष्यमः | एतेषां गुणो भवतीकः | इगन्तानामिति || अथवा सवेत्रैवात्र स्थानी निर्दिदयते | इह तावन्मिदेरित्यषिभ- Frat fide: | मिद एः भिदेः भिदेरिति | अथवा षष्ठीसमासो भविष्यति | भिद हः भिरिः मिदेरिति || पुगन्तलघुपधस्येति Ft विज्ञायते पुगन्तस्याङ्स्य रधूपधस्य चेति | कथं ताद | पुक्यन्तः पुगन्तः | रष्व्युपधा लघूपधा | पुगन्त लघु- पधा pag पुगन्तलघूषधस्येति | भवरयं चैतदेवं विज्ञेयम्‌ | अङ्विषे- धणे हि सतीह प्रसज्येत | भिनात्ति छिनत्तीति || ऋच्छेरपि प्रलिष्टनिर्देशो ऽयम्‌ | ऋच्छति ऋताम्‌ ऋच्छत्युतामिति || TACT योगाविभागः करिष्यते | उरङडि गुणः | उर गुणो भवति | ततो TA: | TAS गुणो भवति | stare || क्िप्रकुद्र- योरपि यणादिपरं गृण इतीयता सिद्धम्‌ | सो ऽयमेवं सिद्धे सति यत्पुवे्रहणं करोति लस्यैतल्योजनमिको यथा स्यादनिको मा भूदिति ||

अथ वृदधिब्रहण किमथेम्‌ | किं ator वृद्धिग्रहणं चोष्यते पुनगणम्रहणमपि | .. यदि किचिद्ुणम्रहणस्य प्रयोजनमस्ति वृद्धिमहणस्यापि तद्धवितुमदेति | को वा fate: | अयमस्ति विदोषः | गुणविधौ क्रचिस्स्थानी निर्दिरयते | तच्रावदय॑ स्था- Apts pret कतैव्यम्‌ | वृद्धिविषौ पुनः सर्वत्रैव स्थानी निर्दिदयते | अचो भ्णिति [७.२.१९९ | | अत उपधायाः [ १९६ | | तदितेष्वचामादेः [ १९७ | इति | अत sat पठति |

वृदिग्रहणमुत्तरार्थम्‌ I

वृद्धिग्रहणं क्रियत उत्तरायेम्‌ | क्रति | ९.१.९ | इति प्रतिषेधं वद्यति वृद्धेरपि यथा स्यात्‌ | कशेदा्नी कितखत्ययेषु वृद्धेः rast यावता ञिणितीव्यु च्यते | तञ्च मृज्यथैम्‌ | मृजेवदिरविदेषेणोच्यते* सा किति मा भूत्‌ | मृष्टः मृष्टवानिति। इहाथ चापि मूज्यथे वृद्धिमरहणं कतेव्यम्‌ | मृजेवद्धिरविदोषेणोच्यते सेको यथा स्यादनिको मा भूदिति |

मृज्यर्थमिति चेद्योगविभागास्सिदम्‌ ८॥ मूज्यथेमिति चेद्योगविभागः करिष्यते | मृजेवद्धिरचः | ततो orf | अति

For १९४.

४८ व्याकरणयहाभाष्यम [wo १.१.३.

णिति वृद्धिभेवति | भच इत्येव | यब्यचो वृद्धिरुच्यते न्यमाद अटो अपि afk: प्राप्रोति | अटि चोक्तम्‌ ९॥

किमुक्तम्‌ | अनन्त्यविकारे न्त्यसदेकास्य काये भवतीति" |

वृद्धि प्रतिषेधानुपपत्तिस्त्विक्मकरणात्‌ || Yo II

वृद्धस्तु प्रतिषेधो नोपपद्यते | किं कारणम्‌ | इक्परकरणात्‌ | इग्लक्षणयो्गुण- वृद्धयोः प्रतिषेधो चैवं सति मृजेरिग्ठक्षणा वृद्धिर्भवति | तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या ||

एवं तर्हीहिान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते | परिमृजन्ति परिमाजेन्ति | परिमृजन्तु परिमाजेन्तु | परिममृजतुः परिममाजेतुरित्याशयथेम्‌ | तरि- हापि साध्यम्‌ | तस्मिन्साध्ये योगविभागः करिष्यते | मृजेवद्धिरचो भवति | ततो अचि किति | अजादौ किति मृजेवद्धिभेवति | परिमाजैन्ति परिमाजन्तु | किमथेमिदम्‌। नियमाथेम्‌ | अजादावेव करति नान्यत्र | क्वान्यत्र मा भूत्‌ | मृष्टः मृष्टवानिति | ततो वा | वाचि कति मृजेवदधिभेवति | परिमृजन्ति परिमाजेन्ति | परिममृजतुः परिममाजैतुरिति || इहार्थमेव aie सिज वृदधिमहणं कतेव्यम्‌ | सिचि वृद्धिरवि- दोषेणोच्यते! सेको यथा स्यादनिको मा भूदिति | कस्य पुनरनिकः प्रामोति | अका- रस्य | अचिकीर्षीत्‌ अजिहीर्षीत्‌ नैतदस्ि | कोषो ऽत्र वाधको भविष्यति || आकारस्य तर्हि प्राभोति | अयासीत्‌ अवासीत्‌ | नास्त्यत्र विशेषः सत्यां वृद्धावसत्यां वा || संभ्यक्षरस्य ताहि प्रामोति | नैव संध्यक्षर मन्त्यमस्ति | ननु चेदमस्ति ढलोपे कृत उदवोढाम्‌ उदवोढम्‌ उदवोढेति | नैतदसि | असिद्धो ढलोपस्तस्यासिद्धत्वान्नैत- दन्त्य भवति || व्यञ्जनस्य तर्हि प्रामोति | अभैत्सीत्‌ अच्छैत्सीत्‌ | हलन्तलक्षणा वृद्धिवौधिका भविष्यति| || यत्र ate सा प्रतिषिध्यते | अकोषीत्‌ अमोषीत्‌ सिचि वृद्धरप्येष प्रतिषेधः | कथम्‌ | लक्षणं हि नाम ध्वनति भ्रमति मुहूतेमपि नावतिष्ठते | भथवा सिचि वृद्धिः परस्मैपदेष्विति सिचि ake: प्राभोति | तस्या हलन्तलक्षणा वृदि- वौधिका | तस्या अपि नेटीति प्रतिषेधः | अत्ति पुनः क्चिदन्यत्राप्यपवादे प्रतिषिद्ध उत्सर्गो ऽपि भवति | अस्तीत्याह खजाते अश्चस्नृते | अध्वर्यो अद्रिभिः उतम्‌ | शुक्रं ते अन्यदिति पूर्वैरूपत्वे प्रतिषिद्धे ऽयादयो ऽपि भवन्ति** |

# ६.९. ९३.* PRN, { ५.४. ४८. § ८.२ ९३; ६.६३. ९९२. || ७.२.३. 4 ७,२.४. FH ६.१. ७८; १०९ AY,

पा० १.९.२३. | व्याकरणयहाभाच्यय्‌ ४९

उत्तराथेमेव तर्हिं सिज वृद्धियहणं कतेष्यम्‌ | सिचि वृदधिरविशेषेणोध्यते सा करिति मा भूत्‌ न्यनुवीत्‌ न्यपुवीत्‌ | बैतदस्ति प्रयोजनम्‌ | अन्तर ङ्त्वाद्रोव- BIN कृते STRATA भविष्यति || यदि तर्हि सिच्यन्तरङ्गं भवति अकार्षीत्‌ अहार्षीत्‌ गुणे कृते रपरल्वै चानन्त्यस्वाहद्धिने परामोति | मा भूदेवम्‌ | हलन्तस्ये - are भविष्यति || हह तर्हि न्यस्तारीत्‌ व्यदारीत्‌ गुणे रपरस्वे चानन्त्यत्वाहू- दिने प्राभोति हलन्तलक्षणायाश्च नेटीति प्रतिषेधः | मा भूदेवम्‌ | लान्तस्य [७.२.२९] इस्येव भविष्यति || हह तर्द अलावीत्‌ भपावीत्‌ गुणे कृते ऽवादेशे चा- नन्त्यत्वाहृदिने प्रामोति हलन्तलक्षिणायाच्च नेदीति प्रतिषेधः | मा भूदेवम्‌ | लान्त- स्ेत्येवं भविष्यति | त्वान्तस्येस्युच्यते चेदं त्वान्तम्‌ | त्ान्तस्थेत्यत्र वकारो ft निर्दिदयते | किं वकारो yaa | gafateer वकारः || यथेव मा भवा- नवीत्‌ मा भवान्मवीत्‌ अत्रापि भ्रामोति | अविमव्योर्नेति वश्यामि | तदक्तव्यम्‌ |

भिग्विभ्यां तौ निमातय्यौ

यद्यप्येतदुच्यते ऽथवैतर्दि Pra प्रतिषेधो वक्तव्यो भवति | गुणे कृते MAN यान्तानां Fare प्रतिषेधो भविष्यति || एवं ॑तद्योचायेपरवृ्तिज्ञा- पयति सिच्यन्तरङं भवतीति यदयमतो हलादेठंषोः [ ७.२.७ | इत्यकारम- et करोति | कथं कृत्वा array भकारम्रहणस्यैतत्मचोजनमिह मा भूत्‌ अकोषीत्‌ अमोषीत्‌ | यदि सिच्यन्तरङ्गं स्यादकारम्रहणमनयथेकं स्यात्‌ | गुणे कृते ऽल- घुत्वाहृडिने भविष्यति | परयति त्वाचार्यो सिच्यन्तरङ्गं भवतीति ततो ऽकारब्रहणं करोति | Aaa श्ापकम्‌ | अस्त्यन्येदेतस्य वचने प्रयोजनम्‌ | किम्‌ यत्र मुणः प्रतिधिध्यते तदथभेतस्स्यात्‌ न्यकुदीत्‌ न्यपुटीदिति | यत्तर्हि णिभ्व्योः aes शासि तेन नेहान्तरङ्मस्तीति carafe | यञ्च करोस्यकारभह्णं लघोरिति कृतेऽपि

तस्मादिग्लक्षणा वृदः ९९ तस्मादिग्लक्षणा वृद्धिरास्थेया || | षष्ठ्याः स्थानेयोगस्वादिधिवृत्तिः ९२

TM: स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राभोति | अस्यापि प्राभोति | दधि मधु | पुनवेचनमिदानीं किमथ स्यात्‌ |

FURL + ७,२,५. ७.२.५५. |

५० व्याकरणमहाभाष्यम्‌ [ Fo UR,

अन्यतरार्थं पुनर्वचनम्‌ U3 It अन्यतराथेमेतत्स्यात्‌ | सा्वैधातुकार्पधातुकयोर्गण एवेति ||

प्रसारणे AV II प्रसारणे सर्वेषां यणां निवृत्तिः प्रामोति* | अस्यापि प्रामोति | याता वाता | पुनवैचनमिदानीं किमथे स्यात्‌ | विषयार्थं पुनर्वचनम्‌ ९५ II विषया्मेतस्स्यात्‌ | वचिस्वपियजादीनां कि्येवेति।

उरपपंरे AE उरघ्रपरे सवैकोराणां निवृत्तिः भामोति{ | अस्यापि परामोति | क्त es ||

सिद्धं तु षष्ठ्यधिकारे वचनात्‌ ९५७ |

सिद्धमेतत्‌ | कथम्‌ ष्ठचधिकार इभे योगाः ster: | एकस्तावक्कियते तत्रैव | हमावपि योगौ षषटचधिकारमनुवरविष्येते || अथवा षष्ठचधिकार इनौ योगावपेक्षिष्यामहे || अथवेदं तावदयं प्रष्टव्यः | सार्वषातुका्षधातुकयेर्गुणो भ- वतीतीह wearer मवति | याता वाता | हदं तत्रापेक्िप्यत इको गुणवृद्धी इति | यथेव तर्हीदं तच्राप्षष्यत एवमिहापि तदपेक्िष्यामहे | सावैधातुका्धातुकयोरि- को गुणवृद्धी इति ||

इति श्रीमगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याभध्यायस्य प्रथमे पादे तृतीयमाह्धिकम्‌ |

९.९, ४५, fT ६,९.९५, T ९.९. ५९.

पा० ९.१.४. | व्याकरणयहाभाष्यय्‌ | ५९

धातुरोप आधधातुके १. १. 9

wet किमथेम्‌ | हह मा भूत्‌ लूञ्‌ लविता लवितुम्‌ पूञ्‌ पविता पवितुम्‌ आधधातुक इति किमर्थम्‌ | त्रिधा बद्धो वृषभो रोरवीति किं पुन- रिदमाषेधातुकंब्रहणं strapon | आधेधातुकनिभित्ते लोपे सति ये गुणवृद्धी aya भवत इति | आहोस्विहुणवृद्धिविरहोषणमाधधातुकमहणम्‌ | धातुलोपे सत्याधधातुकनिमित्ते ये गृणवृदी TATA भवत इति | किं चातः | यदि रोप- विदोषणमुपेद्धः Te: अत्रापि प्रामोति | अथ गुणवृद्िविशेषणं क्रोपयतीत्यत्रापि प्ाभोति | यथेच्छसि तथास्तु | अस्तु ठोपविदोषणम्‌ | कथमुपेद्धः te इति | बहिरङ्गो गुणो ऽन्तरङ्कः प्रतिषेधः | असिद्धं बहिरङ्मन्तरङ्खे | set नार्थो धातु- ग्रहणेन | इह कस्माच्च भवति | Fy रविता रवितुम्‌ | आभेधातुकनिमित्ते लोपे प्रतिषेधो चैष आधधातुकनिमित्तो लोपः || अथवा पुनरस्तु गुणवृद्धिविशेषणम्‌ | ननु चोक्तं क्रोपयतीस्यत्रापि प्रापतीति | नैष दोषः | निपातनास्सिद्धम्‌ | किं निपा- तनम्‌ | AS क्रोपः [३.४.३२] इति

परिगणनं कतेव्यम्‌ |

यङ्यक्कयवलैपि प्रतिषेधः TSTMS प्रतिषेधो वक्तव्यः | यङ्‌ | बेभिदिता मरीमृजः! | यक्‌ | कुषुभिता मगधकः | क्य समिधिता creat | वलोपे | जीरदानुः$ || किं प्रयोजनम्‌ | नुम्कोपसिव्यनुबन्धरोपे प्रतिषेधार्थम्‌ || 2 I

नुम्लोपे लिव्यनुबन्धलोपे प्रतिषेधो मा भूदिति | नुम्लोपे | अभानजि॥ रागः¶ waren” | लिवेः आल्ञेमाणम्‌ अनुबन्धलेोषे | ay लिता ठवितुम्‌ | यदि परिगणनं क्रियते स्यदः PI: हिमश्रथ इत्यत्रापि प्राप्रोति | वश्यव्येतत्‌ | निपातनास्स्यदादिष्विति || तत्तर्दि परिगणनं कतैव्यम्‌ | कतैन्यम्‌ | नुम्लोपे कस्मान्न भवति |

इक्मकरणान्नुम्कोपे We: इ्लक्षणयोगणवृद्योः प्रतिषेषो Brown वृद्धिः || यदीग्लक्षणयोर्गुण-

+ ६.१.४९. २.४.७४. fF ६.४.५०. Fare | ६.४.२३. बृ ६.४.२७. + ६,४.२४.१

4R व्याकरणमहाभाष्यम्‌ [Fo ९.९.४.

Tar: प्रतिषेधः स्यदः प्रभ्रथः हिमन्रथ इत्यत्र प्रामोति | इह प्रामोति | अवोदः एधः aver हति |

निपातनास्स्यदादिषु `

निपातनास्स्यदादिषु प्रतिषेधो भविष्यति भविष्यति || यदीग्लक्षणयेोर्जुण- gan: प्रतिषेधः ज्िष्यनुबन्धलोपे कथम्‌ | लिषेः आसेमाणम्‌ | लूञ्‌ लविता |

प्रस्ययाश्रयस्वादन्यव सिद्धम्‌ आपधातुकनिमित्ते लोपे प्रतिषेधो वैष आर्थधातुकनिमित्तो लोपः || Tary- धातुकनिमित्ते लोपे प्रतिषेधो जीवे रदानुः अन्न प्रामोति |

रकि ज्यः प्रसारणम्‌ &

ननैतज्जीवे रूपम्‌ | रक्येतज्ज्यः प्रसारणम्‌ यावता चेदानीं रकि जीवेरपि सिद्धं भवति || कथमुपवहैेणम्‌ | af: प्रकृत्यन्तरम्‌ | कथं जायते वृहिः प्रकृत्य- न्तरमिति | अचीति हि लोप उच्यते | अनजादावपि दृयते | निवृद्यते | अनि- Afe चोच्यते | इडादावपि reat | निवर्हिता निवर्हितुमिति | अजादावपि दृदयते | seats sea: || तस्मात्ताथः परिगणनेन || यदि परिगणनं क्रियते भेद्यते Baa अत्रापि प्रामोति | वैष दोषः | धातुलोप इति Re विज्षायते धातोर्लोपो धातुलोपो धातुलोप इति | awe ae | धातोर्लोपो ऽस्मस्तदिदं धातुलोपं धातुलोप इति || तस्मादिग्लक्षणयोगणवृद्योः प्रतिषेधः | तस्मादिग्लक्षणा वृद्धिः || यदि तर्शी- ग्लक्षणयोगणवुृद्योः प्रतिषेधः पापचकः पापठकः मगधकः दृषदकः अत्र प्राभोति |

अङ्कोपस्य स्थानिवच्वात्‌ ` अकारलोपे HAT तस्य स्थानिवसस्वाहुणवृदधी भविष्यतः ||

अनारम्भो वा Il अनारम्भो वा पुनरस्य योगस्य न्याय्यः | कथं बेभिदिता मरीमूजकः कुषुभिता समिधितेति | अत्राप्यकारलोपे कृते तस्य स्थानिवद्गावाह्कुणवृद्धी भ- विष्यतः || यत्र तर्हि स्थानिवद्भावो नास्ति तदथमयं योगो वक्तव्यः | क्र स्था- निवद्धावो नास्ति | यत्र हलचोरादेशः | लोलुवः पोपुवः मरीमृजः ates इति |

¥ ६.४, २.८, २९, T ६.४.४८.

पा० १.९.५. | व्याकरणप्रदाभाष्यम्‌ ५५३

अत्राप्यकारलोपे कृते तस्य स्थानिवद्धावाहुणवृदधी भधिष्यतः | लुकि कृते* arate | इदमिह संपरधा्येम्‌ | ठक्रियतामद्लोप इति किमत्र कतेव्यम्‌ | परस्वाद- are: | नित्यो say | कृते ऽप्यह्लोपे प्रामोत्यङृतेऽपि sents | कुगप्यनिस्यः | कथम्‌ | अन्यस्व कते दलोपे प्रामोत्यन्यस्वाक़ृते Tac प्रापुवन्विधिरनित्यो भवति| अनवकाशस्तर्दिं लक्‌ सावकाशो TH | को ऽवकाशः | अवशिष्टः | अथापि कथंचिदनवकारो ल्क्स्यादेवमपि दोषः | ery योगविभागः करिष्यते | अतो लोपः | ततो यस्य | यस्य लोपो भवति | अत इत्येव | किमथभिदम्‌ | हकं व्यति तद्काधनार्थम्‌ | ततो हलः | हल उत्तरस्य यस्य लोपो भवतीति | इहापि तर्हि परत्वाद्योगविभागाङ्ा रोपो Se वाधेत | कृष्णो नोनाव वृषभो यदी- दम्‌ नोनूयतेरनोनाव | समानाञ्रयो क्ग्लोपेन वाध्यते | कथ समानाभ्रयः | यः प्रत्ययाश्रयः | अत्र प्रागेव प्रत्ययोत्पततेठंगभवति || कथं स्यदः sere: हिमभयः जीरदानुः निकुचित इति |

उक्तं रोषे il

किमुक्तम्‌ | निपातनास्स्यदादिषु | प्रत्ययान्यत्वादन्यत्र सिद्धम्‌ रकि ज्यः प्रसारणमिति | निकुचिते ऽप्युक्तं संनिपातलक्षणो विधिरनिमित्तं तदिघातस्येति। |

करिति १।१।५॥ fafa प्रतिषेधे तन्निमित्तग्रहणम्‌ Il

fe प्रतिषेधे तन्निमिन्तम्रहणं कतेव्यम्‌ | aes ये गुणवृद्धी pA

भवत इति वक्तव्यम्‌ || किं प्रयोजनम्‌ | उपधारोरवीस्यर्थम्‌ २॥

उपधाथ रोरवीत्यथ | उपधाथे तावत्‌ | Are: भिच्चवानिति | किं पुनः कारणं सिध्यति | ङ्गतीत्युच्यते | तेन यत्र॒ कत्यनन्तरो गुणभाव्यस्ति तत्रैव स्यात्‌ | चितम्‌ स्तुतम्‌ | इह तु स्यात्‌ | भिचः Renate | ननु यस्य गुण उच्यते dearer विदोषयिष्यामः | पुगन्तलघूपधस्य गुण उच्यते wary ary | पुगन्तलघूपधस्येति tt विज्ञायते पुगन्तस्याङ्गस्य लघूपधस्य चेति | कथं

* Q.¥. OY, tT AX ३९.४ t ७,३२.१ ८६,

५४ Nl व्योकरणमहाभोच्यम्‌ |! | Fo १.१.४,

तर्हि पुक्यन्तः पुगन्तः | ठष्युपधा लघूपधा | पुगन्तथ लघूपधा पुगन्तठघुषधं पुग- न्तलघुपधस्येति | अवदय॑ चैतदेवं विज्ञेयम्‌ | अङ्विशेषणे हि सतीह प्रसज्येत | भिनत्ति छिनत्तीति || रोरबीत्यथै | Arar बद्धो वृषभो रोरवीति || यदि तत्निमित्तमहणं क्रियते शचङन्ते दोषः | रियति पियति भियति | regal प्रासुवत्‌ | अत्र प्रामोति |

दराचङन्तस्यान्तरङ्लक्षणस्वात्‌ ll

अन्तरङ्लक्षणत्वादत्रेयड्वडोः कृतयोरनुपधात्वाहुणो भविष्यति | एवं क्रियते चेदं तक्निमित्तमह्णं कथिहोषो भवति || इमानि भूयस्तन्निमित्तम्रहणस्य प्रयोजनानि | हतः हथः उपोयते ओयत लौयमानिः पौयमानिः नेनिक्त इति | Rant सन्ति प्रयोजनानि | इह तावत्‌ हतः इथ इति प्रसक्तस्यानभिनिव- त्स्य प्रतिषेधेन निवृत्तिः शक्या क्ुमत्र धातुपदेशावस्थायामेवाकारः || इह चोपोयते ओयत ठौयमानिः पौयमानिरिति afecs गुणवृदी अन्तरङः प्रतिषेधः | असिद्धं बहिर ङ्मन्तरङे || afer” इति परेण Str व्यवहितत्वान्न भविष्यति || उपधार्थेन तावच्नाथेः | धातोरिति वतेते | धातुं करत्परत्वेन विोषयि- cara: | यदि धातुर्धिशेष्यते विकरणस्य प्रामोति | चिनुतः नुतः लुनीतः पु- नीत इति | तेष दोषः | विहितविशेषणं धातुपरहणम्‌ | धातोर्यो विहित इति | धाते- रेव ate प्रामोति | त्रैवं विज्ञायते धातोर्षिहितस्य कितीति | कथं तर्हि | धातोर्थिहिते कितीति || अथवा कायेकारं हि संज्ञापरिभाषं यत्र काये तत्र द्रष्टव्यम्‌ | पुगन्तलपुप- धस्य गुणो भवतीत्युपस्थितमिदं भवति क्रति नेति || अथवा यदेतस्मिन्योगे arrest तदनवकाड्चं तस्यानवकारात्वाहुणवृद्धी भविष्यतः || अथवाचायेप्रवृ्तिज्ञोपयति भवत्युपधालक्षणस्य गुणस्य प्रतिषेष इति यदयं असिगृधिधृषिक्षिपेः F: |२.२.९४० | शको ल्हलन्ता्च [ १.२.९१० ] इति gant कितौ करोति | कथं कुत्वा ज्ञापकम्‌ | कित्करण एतत्मयोजनं गुणः कथं स्यादिति | यदि चात्र pratt ॒स्याक्कित्करणमनथकं स्यात्‌ | परयति त्वाचार्यो भवत्युप- धालक्षणस्य प्रतिषेध इति ततः Heat कितौ करोति || रोरवीत्यर्थनापि ay: | कतीत्युच्यते चात्र कितं पदयामः | प्रत्ययलक्षणेन प्रामोति† कमता तस्मि- fafa प्रत्ययलक्षणप्रतिषेधः | अथापि लुमताङ्स्येत्युच्यते | एवमपि दोषः | कथम्‌ | लुमता कुकनेऽङाधिकारः प्रतिनिर्दिरयते। किं ate | यो ऽसौ लुमता कुप्यते तस्मिन्यदडु तस्य यत्काय तन्न भवतीति | अथाप्यङ्गाधिकारः प्रतिनिर्दिरयते | एव-

# ७.४. ७५, ९.९. ५२; ६३,

पा० ९.१.६. | व्याकरभममहाभाच्यम्‌ ५५

मपि दोषः | कथम्‌ | कायकालं हि संजञापरिभाषं यत्र काये तत्र द्रष्टव्यम्‌ | सावैधातुकाधधातुकयोगणो भवतीस्युपस्थितमिदं भवति करति नेति || अथवा डान्दसमेतदृष्टानुविधिश्च च्छन्दसि भवति || भथवा बहिर डो गणो ऽन्तर डुः: प्रतिषेधः | असिद्धं बहिरङ्मन्तरङ्के अथवा पूवैस्मिन्योगे यदाषेधातुकब्रहणं तदनवकाशं तस्वानवकारात्वाद्वुणो भविष्यति ||

इह कस्मान्न भवति | केगवायनः* कामयते†।

तदधितकाम्योरिक्प्रकरणात्‌ Il इग्लक्षणयोगणवृ्योः प्रतिषेधो चेते इग्लक्षणे || लकारस्य छिन्च्वादादेशषु स्थानिवद्धावप्रसङ्कः | रकारस्य डिन्त्वादादेशेषु स्था- निवद्धावः प्रामोति | अचिनवम्‌ satay अकरवम्‌ |

रकारस्य _कन्त्वादादेदोषु स्थानिवद्रावपरसङ््‌ हति चेद्यासुटो डिदचना- त्सिद्धम्‌ | ¢ Il

aed area Raat शास्ति{ तज्ज्ञापयत्याचार्यो सिदारेश्ा सितो भवन्ती- ति | यथेतञ्ज्ञाप्यते कथं नित्यं डितः [ ३.४.९९ | इत्च | १०० | इति | डि- तो यत्काय तद्भवति डिति यत्काय तच्च भवतीति | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | arae एव aaa | अपयोप्रश्ैव हि याद्‌ समु- दायस्य BUA at चैनं करोति | तस्थैतस्मयोजनं सन्तो यत्काय तद्यथा स्यात्‌ | सिति यत्काय तन्मा भूदिति |

दीधीवेवीटाम्‌ ९. ९.

किमथेमिद मुच्यते | गुणवृदी मा भूतामिति | आदीध्यनम्‌ आदीध्यकः | आवेव्यनम्‌ आवेव्यक इति || अयं योगः शाक्यो SAT | कथम्‌ | दीधीवेव्योभ्छन्दोविषयत्वादृष्टानुविधित्वाच्च च्छन्दसोष्दीधेददीधयुरिति गुणदरानादमतिषेधः I दीषीषेव्योग्डन्दोविषयत्वात्‌ | hitet छन्दोधिषयौ | दृष्टानुविधिस्वाञ च्छ- न्दसः | वृष्टानुविधिथ च्छन्दसि भवति | अदीधेददीषधयुरिति गुणस्य ददौनादप्र-

+ ४.९. ९९; ६.४. १४६. ३.९. ३०; VY, AG, T ३.४, ९०३.

५५६ व्याकरणपमराभोष्यमः [ Fo ULB,

तिषेधः | are: WAT तिषेधः प्रजापतिर्वै यर्सकिचन मनसादीपेत्‌ | होत्राय वृतः sured | अदीधयुदौहाराक्ञे वृतासः || भवेदिदं युक्मुदाहरणम्‌ अदीषेदिति | इदं त्वयुक्तम्‌ अदीधयुरिति | अयं जुसि गुणः* प्रतिषेधविषय आरभ्यते | यथैव क्ति नेस्येतं प्रतिषेधं वाधत एवमिममपि वाधते | नैष रोषः | जुसि गुणः प्रतिषेधविषय आरभ्यमाणस्तुल्यजातीयं प्रतिषेधं वाधते | कच्च तुल्य- जातीयः प्रतिषेधः | यः प्रत्ययाश्रयः | परकृत्याभ्रयधायम्‌ | अथवा येन नाप्राप्ते तस्य वाधनं भवति | चाप्रापरे करति नेत्येतस्मिन्मतिषेधे जुसि गुण आरभ्यते | अस्मिन्पुनः प्रापे AM || यदि तद्यैयं योगो नारभ्यते कथं दीध्यदिति |

दीध्यदिति इयन्व्यत्ययेन || 2

दीध्यदिति दयच्रेष व्यत्ययेन भविष्यति ||

इटथापि Tet हाक्यमकलतुम्‌ | कथमकणिषम्‌ अरणिषम्‌ कणिता चः रणिता श्व इति | आधधातुकस्ये ङ़लादेः [७.२.३९] इस्यत्रेडिति वतमाने पुनरिङ्हणस्य परयोजनमिडेव यथा स्याद्थदन्यत्मामोति तन्मा भूदिति | किं चान्यसरामोति | गुणः | यदि नियमः क्रियते पिपडिषतेरप्रत्ययः पिपठीः दीर्ष्व॑{ प्रापनोति | नैष दोषः | आङ यत्काय तन्नियम्यते चैतदाङम्‌ | अथवासिद Met तस्यासिड- त्वाच्नियमो भवति .

हरो ऽनन्तराः संयोगः I

अनन्तरा इति कथमिदं विज्ञायते | अविग्यमानमन्तरमेषामिति | आहोस्विद- विद्यमाना अन्तरैषामिति | Pe चातः | यदि विज्ञायते ऽविद्यमानमन्तरमेषाभिस्य- वग्रहे संयोगसंज्ञा भरामोति | अप्‌ स्वित्यस्स्विति | विद्यते हयत्रान्तरम्‌ | अथ धिज्ञा- यते अविद्यमाना अन्तरैषामिति दोषो भवति | यथा रोषस्तथास्तु | अथवा पुनरस्त्वविद्मानमन्तरमेषामिति | ननु चोक्तमवम्रहे संयोगसंज्ञा प्रामोति भष्‌ स्वित्यस्स्विति विद्यते त्रान्तरमिति | मैव दोषो प्रयोजनम्‌

संयोगसज्ञायां सहवचनं यथान्यत्र | संयोगसंक्ञायां समहं कतैष्यम्‌ | शलो ऽनम्तराः संयोगः सहेति बक्तष्यम्‌ |

# ७,३.८६. 9, १.८. ८.२.७६.

qe १.९.७५. | व्याकरणप्रहाभाष्यम्‌ | ५७

किं प्रयोजनम्‌ | सहभूतानां संयोगसंश्ञा यथा स्यादेकैकस्य मा भूदिति | यथान्यत्र | तद्यथान्यत्रापि यत्रैच्छति सहभूतानां काये करोति तत्र सहम्रहणम्‌ | तद्यथा | पा [ २.१.४ | | उभे अभ्यस्तं सहेति* | किं स्याद्यथ्ेकैकस्य हलः संयोगसंज्ञा स्थात्‌ इह नियौयात्‌ निवौयात्‌ वान्यस्य संयोगादेः | ६.४.६८ | इत्येत्वं प्रस- saa | इह संहषीष्टेत्यतथ्च संयोगादेः ७9. २.४३ | इतीट्‌ प्रसज्येत इह संहि- यत इति गुणो अतिसंयोगाद्योः [७.४.२९| इति गुणः प्रसज्येत | इह दृषत्करोति समित्करोवीति संयोगान्तस्य लोपः प्रसज्येत† | इह शक्ता वस्तेति स्कोः संयो- गादः | ¢. 2. २९ | इति लोपः प्रसज्येत | इह rata: fata: संयोगादे- रातो धातोर्यण्वतः. [८.२.४३] इति निष्ठानस्वं प्रसज्येत || नैष दोषः | यत्तावदु- ख्यत हह तावन्नियौयात्‌ निवीयात्‌ वान्यस्य संयोगादेरित्येत्वं प्रसज्येतेति | नैवं वि- ज्ञायते संयोग आदिर्यस्य सो st संयोगादिः संयोगादेरिति | कथं तर्द | संयोगा- वादी यस्य॒ सो ऽयं संयोगादिः संयोगादेरिति | एवं तावत्सवेमाङं परिहतम्‌ यदप्युच्यत इह दृषत्करोति समित्करोतीति संयोगान्तस्य लोपः प्रसज्येतेति | Ra विक्षायते संयोगो ऽन्तो यस्य तदिदं संयोगान्तं संयोगान्तस्येति | कथं तरद | संयोगावन्तावस्य तदिदं संयोगान्तं संयोगान्तस्येति || यदप्युच्यत इह शक्ता वस्तेति स्कोः संयोगाद्योरन्ते चेति लोपः प्रसज्येतेति | नैवं विज्ञायते संयोगावादी सयोगादी संयोगाद्योरिति | कथं ne | संयोगयोरादी संयोगादी संयोगाद्योरिति यदय्युच्यत इह निर्यातः Rata इति संयोगादेरातो धातोर्यण्वत इति निष्ठानत्वं प्रसज्येतेति | नैषं विज्ञायते संयोग भादियैस्य सो ऽय॑ संयोगादिः संयोगादेरिति | कथं af€ | संयोगावादी यस्य सो ऽयं संयोगादिः संयोगादेरिति || कथं कृल्वेके- कस्य संयोगसंज्ञा प्रामोति | प्रत्येकं वाक्यपरिसमापिवृषटेति | तद्यथा | वृद्धिगुणसं्े रत्येकं भवतः | ननु चायमप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्रिरिति | तद्यथा | गगौः हासं दण्ड्यन्तामिति | अर्थिनश्च राजानो रण्येन भवन्ति प्रत्येकं दण्डयन्ति | सत्येतस्मिन्दृष्टान्ते यदि तत्र प्रस्येकमि्युच्यत इहापि सहम्रक्णं कतै- स्यम्‌ | अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं Tea भवत इहापि नाथः सहम्रहणेन ||

अथ यत्र बहूनामानन्तय किं तत्र TARA: संयोगसंज्ञा भवत्याहोस्विदविरेषेण |

wary विशेषः |

e

* ६,६.५.* t 6.2.98, 8 x

५८ व्याकरणमहाभाष्य [ Fo १,९१.४,

समुदाये संयोगादिलीपी मस्जेः

समुदाये संयोगादिलोपो मस्मेने सिध्यति | AGT AA || इह Fest निग्लोयात्‌ Asay Arata वान्यस्य संयोगादेरिव्येत्वं प्राभोति | इह स॑स्वरिषीरेस्यत् संयोगादेरितीण्न mia | इह संस्वयैत इति गुणो अर्तिसंयो गाद्योरिति शुणो प्रामोति | हह गोमान्करोति यवमान्करोतीति संयोगान्तस्य लोप इति लोपो प्रामोति | इह निग्लौनः निम्लोन इति संयोगादेरातो धातो- येण्वत इति निष्ठानत्वं arate || अस्तु तार्हि इयोदेयोः संयोगः |

rae: संयोग इति चेद्विवैचनम्‌

qatar: dart इति वेदवचनं सिध्यति | इन्द्रमिच्छति इन्द्रीयति | इन्द्रीयतेः सन्‌ इन्िद्रीयिषति | =a: संयोगादयः [६. १. ३| इति दकारस्व raat प्राभरोति ||

वाज्विधेः Il Il

te दोषः | रि कारणम्‌ | अन्विधेः | न्द्राः संयोगादयो eee | अजादेरिति वतैते || अथ यद्येव बहुनां संयोगसंश्ञाथापि इयोदैयोः कि गतमेत- दियता खत्रेणाहोस्विदन्यतरस्मिन्प्षे भूयः सत्रं कतेव्यम्‌ | गतमित्याह | कथम्‌ | यदा तावद्रहूनां संयोगसंज्ञा att Arve: करिष्यते | अविद्यमानमन्तरमेषा- मिति | यदा इयोदैयोस्तदैवं विरहः करिष्यते | आवेश्यमाना अन्तैरेषामिति | इयोशचेवान्तरा कथिद्धि्यते वा वा | एवमपि बहूनामेव प्राभोति | यान्हि भवानत्र षष्ठा प्रतिनिर्दिशव्येतेषामन्येन व्यवाये भवितव्यम्‌ | अस्तु ME समुदाये संज्ञा | ननु चोक्तं समुदाये संयोगादिलोपो मस्जेरिति | तवैष दोषः | वद्यत्येतत्‌ | अन्त्या- ayat मस्जेर्मिदनुषङ्संयोगादिलोपाथमितिः || भथवाधिदोषेण संयोगसंज्ञा विज्ञास्यते योरपि बहनामपि | तत्र इयोयौ संयोगसंज्ञा तदाश्रयो लोपो भविष्यति || यदप्यु- श्यत हह Presa निग्लोयात्‌ निर्यात्‌ निम्लोयात्‌ वान्यस्य संयोगादेरित्येत्वं प्रातीति | wear संयोगादिं विशेषयिष्यामः | अङ्कस्य संयोगादेरिति | एवं arrearage परिहतम्‌ || यदप्युच्यत इह च॒ गोमान्केरोति यवमान्करोतीति संयोगान्तस्य लोप इति लोपो प्रामोतीति | पदेन संयोगान्तं AAA: | पदस्य संयोगान्तस्येति || यद्युच्यत हह निग्लोनः Peart इति संयोगादेरातो

¥ OY, ६०; ८.२. २९. T KAR. tT ९,९. v9.8

US, | व्याकरणगहाभाष्यय || ५९

धातोवैण्वत इति निष्ठानत्वं प्रामोतीति | धातुना संयोगादिं विशेषयिष्यामः | धातोः संयोगादेरिति स्वरानन्तहितवचनम्‌ Il स्वैैरनन्तर्दिता हलः संयोगसंज्ञा भवन्तीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | व्यव- हितानां मा भूत्‌ | पचति पनसम्‌ || ननु चानन्तरा इत्युश्यते तेन व्यवहितानां भविष्यति |

दृष्टमानन्तर्यं व्यवहितेऽपि £ I

व्यवहिते ऽप्यनन्तर शब्दो इृदयते | तद्यथा | अनन्तराविमौ प्रामाधिस्युख्यते | तयोशचैवान्तरा न्थ Taare भवन्ति || यदि ale ष्यषहिते ऽप्यनन्तरद्चब्दो भव- त्यानन्तयैवचनमिदानीं किमथे स्यात्‌ |

आनन्तर्यवचनं किमर्थमिति चेदेकपरतिषेधार्थम्‌ tt

एकस्य हलः संयोगसंज्ञा मा भूदिति | किं स्या्द्कस्य हलः संयोगसंज्ञा स्यात्‌ | इयेष उवोष | इजादेश्च गुरुमतोऽनृच्छः |३.९.३ ६] हत्याम्मसज्येत ||

वातज्नातीयव्यवायात्‌ |

वैष दोषः | किं कारणम्‌ | भतज्जातीयस्य व्यवायात्‌ | अतज्जातीयकं हि लोके व्यवधायकं भयति | कथं पुनज्ञोयते ऽतज्जातीयकं लोकै व्यवधायकं भवतीति| एवं हि aera | अनन्तरे एते segs इति | आह | नानन्तरे वृषलकुलमनयोरन्तरेति | किं पुनः कारणं क्चिदतज्जातीयकं व्यवधायकं भवति कचिन्न | सर्वत्रैव wasted व्यवधायकं भवति | कथमनन्तराधिमैी मामाविति।

TTY ऽयं Tee: | अस्त्येव शालासमुदाये वतैते | Tra मामो दग्ध इति | भत्ति वाटपरिक्पे वेते | तथथा | गरामं प्रविष्ट इति | अस्ति मनुष्येषु वतैते | तथथा | भामो गतो राम आगत इति | अस्ति सारण्यके ससीमके सस्थण्डिलके वतैते | तयथा | मामो seq इति | तदथः सारण्यके ससीमके सस्थण्डिलके वतैते तमभिसमीरथैतस- युज्यते ऽनन्तराधिमी मामाविति | ar हयतज्जातीयकं व्यवधायकं भवति ||

मुखनासिकावचनो ऽनुनासिकः १। १। किभिदं मुखनासिकावचन इति | मुखं नासिका मुखनासिकम्‌ | मुख

६१ व्याकरणमहाभाष्य [ Fo ULB,

नासिकं वचनमस्य ast मुखनासिकावचनः | wat मुखनासिकवचन इति प्रामोति | निपातनाह़ीषैत्वं भविष्यति || अथवा मुखनासिकमावचनमस्य सोऽव॑ मुख- नासिकावचनः | अथ किमिदमावचनमिति | हैषद्ृचनमावचनं Raper किंचिन्नासिकावचनम्‌ || मुखद्ितीया वा नासिका वचनमस्य सोऽयं मुखनासिका- वचनः | मुखोपसंहिता वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः || अथ मुखग्रहणं किमथेम्‌ | नासिकावचनो अनुनासिक इतीयस्युच्यमाने यमानुस्वाराणामेव प्रसज्येत | मुखयहणे पुनः क्रियमाणे दोषो भवति || अथ नासिकाम्रहणं किमथेम्‌ | मुखवचनो अनुनासिक इतीयत्युच्यमाने कचटतपानामेव प्रसज्येत | नासिकाग्रहणे पुनः क्रियमाणे रोषो भवति || मुखमरहणं शाक्यमकतुम्‌ | केनेदानीमुभयवचनानां भविष्यति | परासादवासिन्यायेन | तद्यथा | केचित्मासादवासिनः केचिदजूमिवासिनः केचिवुभयवासिनः | ये प्रासादवासिनो गृह्यन्ते ते प्रासादवासिष्रहणेन | ये भूमि- वासिनो Tet ते भूमिवासिभ्रहणेन | उभयवासिनो Teas प्रासादवासिम्रहणेन भुमिवासिम्रहणेन | एवमिहापि केचिन्मुखवचनाः केचिन्नासिकावचनाः केचिदुम- यवचनाः | तत्र ये मुखवचना Tet ते मुखग्रहणेन | ये नासिकावचना गृ्यन्ते ते नासिकाग्रहणेन | उभयवचना गृह्यन्त एव ते मुखग्रहणेन नासिकाग्रहणेन | भवेदुभयवचनानां सिद्धं यमानुस्वाराणामपि प्रामोति | तैव दोषो प्रयोजनम्‌ | इतरेतरान्रवं तु भवति | केतरेतराञ्नयता | सतो ऽनुनासिकस्य संज्ञया भवितव्य संज्ञया नामानुनासिको भाव्यते तदितरेतराञ्रयं भवति | हतरेतराभ्रयाणि कायोणि प्रकल्पन्ते | :

अनुनासिकसज्ञायामितरेतराभय उक्तम्‌ ।॥ Il

किमुक्तम्‌ | सिद्धं तु Percents” | नित्याः war नव्येषु शब्देषु सतो ऽनुनासिकस्य संज्ञा क्रियते संज्ञयानुनासिको भाव्यते | यदि afe नित्याः शब्दाः किमथे शालम्‌ | किमथे राखलमिति चेन्निवतेकल्वास्सिद्धम्‌ | निवर्तकं शाखम्‌ | कथम्‌ | आङस्मा अविदोषेणोपदिष्टोऽननुनासिकः। तस्य सर्ववाननुना- सिकबुदधिः प्रसक्ता | तत्रानेन निवृत्तिः क्रियते | छन्दस्यचि परत ast ऽननुना- सिकस्य cas ऽनुनासिकः सापुमवतीति। |

# ९,६९.९. T BA, YA.

qT? ULV, | व्याकस्णगहामाच्यय्‌ | ६९

तुव्यास्यप्रयलं सवणेम्‌ १.। २.1९,

तुलया संमितं तुल्यम्‌ | आस्यं प्रयलथास्यप्रयलम्‌ | तुल्यास्यं तुल्यप्रयलं सवर्णसंज्ञं भवति || किं पुनरास्यम्‌ | कैकिकमास्यमोष्ठासमृति प्ाक्नाकंलकात्‌ | कथं पुनरास्यम्‌ | sere वणोनित्यास्यम्‌ | अ्रमेतदास्यन्दत इति वास्यम्‌ || अथ कः प्रयलः | प्रयतनं wee: | प्रपुवौद्ततेभौवसाधनो नङ्म्रत्ययः || यदि कौकिकमास्य किमास्योपादाने प्रयोजनम्‌ | सर्वेषां हि तत्तुल्यं भवति | वश्यत्येतत्‌ | प्रयलविरहेषणमास्योपादानमिति

सवर्णसंज्ञायां भिन्नदेशोष्वतिपरसङ्गः भरयलसामान्यात्‌ |

सवणैसंश्ञायां भिचदेशोष्वतिप्रसङञो भवति | दाम्‌ | किं कारणम्‌ | प्रयलसामान्यात्‌ | एतेषां हि समानः प्रयलः

| सिद्धं स्वास्थे तुल्यदेदाप्रयत्नं सवर्णम्‌ 2

सिद्धमेतत्‌ | कथम्‌ | आस्ये येषां तुल्यो देशः प्रयलथ ते सवणेसंज्ञा भव- न्तीति वक्तव्यम्‌ | एवमपि किमास्योपादाने प्रयोजनं सर्वेषां हि तत्तुल्यम्‌ | प्रय- लविोषणमास्योपादानम्‌ | सन्ति द्यास्याद्वाद्याः प्रयलाः | ते हापिता भवन्ति | तेषु सत्स्वसस्स्वपि सवणैसंश्ञा सिध्यति | के पुनस्ते | विवारसंवारौ | श्वासनादौ | घोषवदघोषता | अल्पप्राणता महाप्राणतेति | तत्र॒ वगोणां भ्रथमद्ितीया विवृत- कण्ठाः श्वासानुप्रदाना अघोषाः | एके ऽल्पप्राणा अपरे महाप्राणाः | तृतीयचतुथोः संवृतकण्ठा नादानुप्रदाना घोषवन्तः | एके STM अपरे महाप्राणाः | यथा तृती- यास्तथा TaN आनुनासिक्यवजेम्‌ | आनुनासिक्यं तेषामधिको गुणः || एवम- प्यवणैस्य water प्राभोति | किं कारणम्‌ वाघ्यं॑द्यास्यास्स्थानमवणेस्य | सर्यैमुखस्थानमवणेमेक इच्छन्ति | एवमपि व्यपदेशो प्रकल्पत आस्ये येषां नुल्यो देशा इति | भ्यपदेहिवद्धावेन व्यपदेशो भविष्यति | सिध्यति | wt aff भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं सवणेसंजञायां भिचदेशेष्वतिप्रसङ्ः प्रय- सामान्यादिति | Re दोषः | हि ठौकिकमास्यम्‌ | किं तर्हिं | तद्धितान्त- मास्यम्‌ आस्ये भवमास्यम्‌ | शरीरावयवाद्यत्‌ | ९.१.६ | | किं पुनरास्ये भवम्‌ | स्थानं करणं | एवमपि प्रयतो ऽथिशेषितो भवति | प्रयलथ विरो- fea: } कथम्‌ | हि प्रयतनं प्रयलः | किं तर्हि | प्रारम्भो यलस्य प्रयलः |

६१ ध्याकरणमहाभोष्यम्‌ [ Fo १,१९.४.

यदि प्रारम्भो यलस्य प्रयल एवमप्यवणैस्य TST TAT ATT | प्रधिष्टा- वणोवेती | भवणेस्य तर्धैचो्च सवणसं परामोति | विवृततरावर्णीबेतौ | एतयोरेव तर्हिं भिथः सवणेसंजञा परामोति | RY नुल्यस्थानौ | उदात्तादीनां तर्द सवर्णसं भामोति | अभेदका उदात्तादयः || अथवा किं एतेन प्रारम्भो यस्य भयल इति | प्रयतनमेव भ्रयज्ञस्तदेव तद्धितान्तमास्यम्‌ | यत्वमानं तदात्रयिष्यामः | किं सति भेदे | सतीत्याह | सत्येव हि भेदे सवणैसंश्ञया भवितव्यम्‌ | कुत एतत्‌। भेदाधिष्ठाना हि सवणेसंज्ञा | यदि हि यत्र ek समानं तत्र स्यात्सवणसंज्ञावचन- मनथकं स्यात्‌ | यदि तर्हि सति भेदे किंचित्समानमिति कृत्वा सवणसंज्ञा भवि- प्यति दाकारछकारयोः षकारठकारयोः सकारथकारयोः सवर्णसंज्ञा प्रामोति | एतेषां हि सवेमन्यत्समानं करणव्जैम्‌ || एवं ae प्रयतनमेव प्रयलस्तदेव त- दितान्तमास्यं स्वर्यं इन्द आस्यं प्रयलरथास्यप्रयलमिति | किं तर्द | Aart SH बहृत्रीहिः | तुल्य आस्ये प्रयल एषामिति || अथवा पूर्वैस्तत्पुरुषस्ततो बह- ae: | तुल्य आस्ये तुल्यास्यः | तुल्यास्यः प्रयल एषामिति || अथवा परस्त- aren बहुव्रीहिः | आस्ये प्रयल आस्यप्रयलः | तुल्य आस्यप्रयल एषामिति

तस्य | तस्येति तु वक्तव्यम्‌ | कं प्रयोजनम्‌ | यो यस्य तुल्यास्यपरयन्ः तस्य सवणैसंज्ञो यथा स्वात्‌ | अन्यस्य तुल्यास्वप्रयलो ऽन्यस्य सवणसंज्ञो मा भूत्‌ |

तस्यावचने वचनप्रामाण्यात्‌ ` तस्येति वक्तव्यम्‌ | अन्यस्य तुल्यास्यप्रयलो न्यस्य सव्णसंज्ञः कस्माच्च भवति | वचनप्रामाण्यात्‌ | सवणेसंज्ञावचनसामथ्यौत्‌ | यदि न्यस्य तुल्यास्यप्र- Ta ऽन्यस्य TT: स्यास्सवणेसंज्ञावचनमनथैकं स्यात्‌ ||

संबन्धिदान्दैरवा तुल्यम्‌ संबन्धिराब्देवौ पुनस्तुल्यमेतत्‌ | तद्यथा संबन्धिदाब्दाः | मातरि वर्षितव्यं पि- तरि भुभ्रूषितव्यमिति | चोच्यते स्वस्यां मातरि स्वस्मिन्वा पितरीति संबन्धा- ैतदरम्यते या यस्य॒ माता यथ यस्य पितेति | एवमिहापि तुल्यास्यप्रयलं सवणै- मित्यत्र संबन्धिशब्दायेती | तत्र संबन्धादेतहन्तव्यं यत्मति यत्तुल्यास्यप्रयलं तस- ति तत्सवणैसंक्षं भवतीति | | Kana: सवर्णविधिः &

` ऋकारकारयोः सवणेसंज्ञा विषेया | होतृ ककारः होतृकारः | किं प्रयो-

पा० ९.९.१९०. | व्याकरणव्रहाभाच्यम्‌ &3

जनम्‌ | अकः सवर्णे दीषैः [६. १. ९०९] इति Stet यथा स्यात्‌ | नैतदल्ति प्रयोजनम्‌ | वश्यत्येतत्‌ | सवणेदीषैत्य ऋति क्वावचनमुति छूवावचनमिति | तत्स- वर्णे यथा स्यात्‌ | इह माभूत्‌ दध्युकारः मध्वुकार इति | यदेतस्तबणेदीषैस्व तीस्येतदृत हति वदेयामि | तत कति | ककारे वा छु भवति | ऋत इत्येव | तन्न वक्त- व्यं भवति | गवयं तदक्तव्यम्‌ | ऊकालोऽज्छयस्वदीषेष्ुतसंज्ञो भवतीव्युच्यते ककार हकारो वाजस्ति | ककारस्य लृकारस्य seek वह्यामि | TTT वक्त- at gat यथा स्वात्‌ होतृ ऋकारः होतृकारः होतृष्कारः होतृ लकारः होतूकारः aac: | किं पुनरत्र ज्यायः | सवणंसंशावचनमेव ज्यायः | दीषैत्वं चैव हि सिद्धं भवति | अपि ऋकारम्रहण ककारम्रहणं संनिहितं भवति | यथेह भवति। ऋत्यकः [६. १९.९२८ | ae Kea: माल Rea: | इदमपि संगृहीतं भवति | खट ककारः माल लकार इति | वा बप्यापिदठेः [ ६. १. ९२] उपकौरीयति उपाकौरीयति | इदमपि fee भवति | उपल्कारीयति उपाल्कारीयति || यदि तच्चैकारमहण ककार ग्रहणं संनिहितं भवलत्युरप्रपरः | ९. ९. ९९ | ककारस्यापि रपरत्वं प्रापोति | लकारस्य ठपरत्वं वश्यामि | त्चावरयं वक्तव्यमसत्यं सव- deat Perey | तदेव सस्यां रेफवाधना्थै भविष्यति || ge तर्द रषाभ्यां नो गः समानपदे | ८. ४. | इत्युकारब्रहणं चोदितं मातृणाम्‌ पितृणामिव्येवम- थेम्‌ | तदिहापि sents | कुप्यमानं पद्येति | अथासत्यामपि सवणेसंज्ञायामिह कस्मान्न भवति प्रकुप्यमानं पद्येति | चुदुतुलराव्येवाये नेति वक्ष्यामि | अपर आह | त्रिभि मध्यतरवैर्गिठंरातेथ व्यवाये

इति वश्यामीति | वर्शकदे दाश्च वण्॑हणेन Teed इति यो ऽसावुकारे लका- Terra: प्रतिषेधो भविष्यति | यद्येवं नाथौ रषाभ्यां णत्व ककार प्रहणेन | वर्णैकदेशाथ्च वणेमहणन गृह्यन्त इति यो ऽसावृकारे रेफस्तदाभ्रयं णस्व भविष्यति ||

At १. ।१।१०

HS: प्रतिषेधे चाकारमरतिषेधोऽज्छयल्स्वात्‌ | II Met: प्रतिषेधे शकारस्य दाकारेण सवणेसंज्ञायाः प्रतिषेधः प्रामोति किं

Far, ९०९४ ९.२.२७, पु ८, ४.२९

G8 व्याकरणप्रहाभाष्यय [Fo ९,९१.४.

कारणम्‌ | अज्छल्त्मात्‌ | aka हि हकारो हल्च | कथं तावदच्त्वम्‌ | इकारः सवणैम्रहणेन शकारमपि गृह्णातीत्यच्त्वम्‌ | हल्घुपदेशाडल्त्वम्‌ || तत्र को दोषः |

तत्र सवणंकेपे दोषः |] 2 Il

तत्र सवर्णलोपे दोषो भवति | परददातानि+ कायौणि | ger at सवर्णं | ८.४.६९ | इति लोपो प्रामोति |

सिदमनचत्वात्‌ Il सिद्धमेतत्‌ | कथम्‌ | अनच्त्वात्‌ | कथमनच्त्वम्‌ | et स्परौनां करणम्‌ | हैषस्स्पृ्टमन्तःस्थानाम्‌ विवृतमूष्मणाम्‌ हेषदित्येवानुवतेते | स्वराणां विवृतम्‌ हैषदिति निवृत्तम्‌ | | वाक्यापरिसमापिर्वा

वाक्यापरिसमाप्रेवौ पुनः सिद्धमेतत्‌ | किमिदं वाक्यापरिसमाप्रोरेति | वणोनामु- पदे रास्तावत्‌ | उपरेशोत्तरकालेत्संज्ञा | इत्संज्ञोत्तरकाल आदिरन्त्येन सहेता [१.१.७९ | इति प्रत्याहारः | प्रत्याहारोत्तरकाला सवणेसंज्ञा | सवणैसंश्ञोत्तरकाल- मणुदित्सवणैस्य चाप्रत्ययः [ १.९.६९ | इति सवणेम्रहणम्‌ | एतेन सर्वेण समु- दितेन वाक्येनान्यत्र सवणोनां महणं भवति | चात्रेकारः शकारं गृह्णाति || यथैव तरहीकारः Wart गृह्णात्येवमीकारमपि Tea | TT को दोषः | कुमारी ईहते कुमारीहते | भकः सवणैदीषेस्वं† प्रामोति | नैष दोषः | यदेतदकः स- वर्णे दीषे इति प्रत्याहार म्रहणं arate Fare गृह्णाति शकारं गृहणाति ||

अपर आह | अज्छलोः प्रतिषेधे शकार प्रतिषेधो ऽज्जञल्त्वात्‌ || अज्छलोः प्रतिषेधे शकारस्य शकारेण सवणेसंज्ञायाः प्रतिषेधः प्रामोति | किं कारणम्‌ | अन्- त्त्वात्‌ | अचैव हि शकारो wea | कथं तावद^्त्वम्‌ | इकारः सव्णैरहणेन राकारमपि गृह्णातीत्थेवमच्स्वम्‌ | हल्घुपदेशा्धल्त्वम्‌ || तत्र को दौषः | तत्र सव- गलोपे दोषः || तत्र सवणलोपे दोषो भवति | wages कायौणि | श्रो ale सवणे इति लोपो प्राभोति || सिद्धमनच्त्वात्‌ || सिद्धमेतत्‌ | कथम्‌ | अन - च्त्वात्‌ || कथमनच्त्वम्‌ | वाक्यापरिसमापेको || wear वाक्यापरिसमापिः || अस्मिन्पक्षे वेस्येतदसयर्थितं भवति | एतच्च समर्थितम्‌ | कथम्‌ | अस्तु का श-

# ८.४, ४७, T ६.९.९०९,

¶० १,१.९०, | व्याकरणग्हाभोच्यय्‌ ६५

कारस्य शकारेण aaa मा वा भूत्‌ | ननु चोक्तं परदइशतानि कायाणि हरो at सवणे इति लोपौ प्राभोतीति | मा भृल्लोपः | ननु चं मेदो भवति | सति रोपे शिश्चकारमसति लोपे ज्रिदहाकारम्‌ | नास्ति भेदः | असत्यपि लोपे दिद्ाका- एेव | कथम्‌ | विभाषा हिवेचनम्‌* | एवमपि भेदः | असति लोपे कदाचिद्धि- शकारं कदाचिकतिशकारं सति st हिशकारभेव | एष कथ मेरो स्यात्‌ | वदि नित्यो लेपः स्यात्‌ विभाषा तु लोपः | यथामेदस्तथास्तु

इति श्रीभगवस्पतच््रकिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पदे चतुथेमाह्धिकम्‌

* ८,४.४७, we

६६ व्याकरणपहाभाष्यमः [ Fo ९,१.५.

ईदूदेदिवचनं प्रगृह्यम्‌ ९. ।१९.

किमयेमीदादीनां तपराणां प्रगृ्यसंज्ञोच्यते | तपरस्तत्कालस्य [ ९,९.७० | इति तस्कालामां सवणोनां रहण यथा स्यात्‌ | केषाम्‌ | उदात्तानुदान्तस्वरितानाम्‌ | अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | भुतानां तु प्रगृ्यसंज्ञा प्राति | किं कार- णम्‌ | अतत्काठत्वात्‌ | हि श्रुतास्तत्कालाः | असिः श्ुतस्तस्यासिदत्वात्त- त्काला एव भवन्ति | सिद्धः ga: स्वरसंपिषु | कथं ज्ञायते सिद्धः Fa: स्वरसं- पिषिति | यद्यं श्ुतपरगृ्या अचति [६.१.९२५] इति शतस्य प्रकृतिभावं शासि | कथं कृत्वा ज्ञापकम्‌ | सतो हि कार्यिणः कार्येण भवितव्यम्‌ | किमेतस्य ज्ञापने प्रयोजनम्‌ | अश्रुतादश्ुत इत्येतन्न वक्तव्यं भवति” | किमतो aera: Fa: स्वर- aay | संज्ञाविधावसिद्धस्तस्यासिद्धव्वात्तत्काला एव भवन्ति | संज्ञाविपी सिद्धः | कथम्‌ | का्यैकारं हि संज्ञापरिभाषम्‌ | यत्र कार्थ तत्रोपस्थितं द्रष्टव्यम्‌ | प्रगृह्यः प्रकृव्येद्युपस्थितमिदं भवति | इवुदेद्िवचनं प्रगृह्यमिति || किं पुनः तस्य प्रगृद्यसंज्ञावचने प्रयोजनम्‌ | TET: प्रकृतिभावो यथा स्यात्‌ | मा भूदेवम्‌ | gt: प्रकृव्येव्येयं भविष्यति | नैवं शक्यम्‌ | उपस्थिते हि दोषः स्यात्‌ | भञ्ुतवदु- पस्थिते [ ६.९.९२९ | इत्यत्र पठिष्यति aad: | वह चनं इतकायेप्रतिषेधाथे इुतप्रतिषेषे हि प्रगृ्यषुतप्रतिषेधपरसड़ो ऽन्येन विहितत्वादिति | तस्माद्ुतस्य प्रगृद्य- संजञैषितव्या wera: प्रकृतिभावो यथा स्यात्‌ II

यदि पुनर्दीधीणामतपराणां परगृद्यसंज्ञोच्यते | एवमप्येकार एवैकः सवणान्गृहीया- दीकारोकारौ गृह्णीयाताम्‌। किं कारणम्‌ | अनण्त्वात्‌ || यरि पुनहैस्वानामतपराणां प्रगृद्यसंञोच्यते | नैवं शक्यम्‌ | इहापि प्रसज्येत | अकुवेहि अत्र अकुवैद्यत्रेति II

तस्मादीषौणामेव तपराणां प्रगृह्यसंज्ञा वक्तव्या | दीषीणां चोच्यमाना श्रुतानां प्रभोति | एवं तर्हि किं एतेन यजन यतस्सिद्धः ga: स्वरसैधिष्विति | असिद्धः ्ुतस्तस्यासि द्त्वा चत्काला एव भवन्तीति | कथं यत्तज्ज्ञापकमुक्तं TATE अचीति grat प्रकृत्येत्येवभेतदिज्ञायते | कथं यत्तखयोजनमुक्तम्‌ | क्रियते तन्यास TaTY- तादञ्चुत इति || एवमपि यस्सिद्धे प्रगृद्यकाये तस्छुतस्य प्रामोति | अणो sepa स्यानुनासिकः [ ८.४.९७ | इति | एवं तर्हि कि एतेन कायैकारं संज्ञापरिभा-

* ६.९, UB, T ९.९. ६९.

TM १.१.१९९. | व्याकरणमरहामाष्यम्‌ ६७

पमिति | यथेहिशमेव संज्ञापरिभाषम्‌ | तत्र॒ चासावसिद्धस्तस्यासिद्धस्वास्काला एव भवन्ति ||

कथं पुनरिदं विज्ञायते | हैदादयो यद्िवचनमिति | आहोखिदीदाद्न्तं यद्धिव- चनमिति | aware विदोषः |

ईदादयो द्विवचनं प्रगृह्या इति चेदन्त्यस्य विधिः हेशादयो वचनं प्रगृह्या इति चेदन्त्यस्य प्रगृह्यसंज्ञा विधेया | प्रचेते इति | Tae हति | वचनाद्भविष्यति | अस्ति वचने प्रयोजनम्‌ किम्‌ ae इति माके इति | ay तर्हीरा्न्तं यद्धिवचनमिति |

ईैदा्यन्तमिति चेदेकस्य विधिः २॥ हेदाद्न्तमिति चेदेकस्य प्रगृह्यसंज्ञा विधेया | as इति | माले इति II

वाद्यन्तवच््वात्‌ Il II

वैष दोषः | किं कारणम्‌ | आब्यन्तवस््वात्‌ | आद्यन्तवदेकस्मिन्कायै भव- तीत्येकस्यापि भविष्यति* || अथवैवं zens | हैदाद्न्तं यद्धिवचनान्तमिति |

ईदाद्यन्तं द्विवचनान्तमिति wef ware:

हेदादन्तं डिवचनान्तमिति Agia प्रतिषेधो वक्तव्यः | कुमार्योरगारं कुमा- वेगारम्‌ | वध्वोरगारं वध्वगारम्‌ | फएतद्धीदादयन्तं श्रूयते दिवचनान्तं भवति प्रत्ययलक्षणेन ||

सप्म्यामथग्रहणं ज्ञापकं प्रत्ययलस्षणप्रतिषेधस्य |

यदयमीदूतौ सप्रम्यर्थे [ १,१.१९ ] इत्यथेम्रहणं करोति तज्ज्ञापयस्याचार्यो प्रगृ्संज्ञायां प्रत्ययलक्षणं भवतीति || तत्तर्हि ज्ञापकाथेमथे्रहणं कतेव्यम्‌ | कतैव्यम्‌ | हैदादिभिर्दिवचनं विशेषयिष्याम हैदादिविशि्टेन शिवचनेन तदन्त- विधिभेविष्यति | हैदाच्यन्तं यद्भिवचन॑ तदन्तमीदा्यन्तमिति || एवमष्यभुङ्के वजे भुङ्के समपद्येतां yet वजे इत्यत्र प्रामोति | अत्र Kane द्विवचनं तदन्तं भवति प्रत्ययलक्षणेन | अत्राप्यकृते शीभावे लुग्भविष्यति | इदमिह संप्रधाये Shera शीभाव इति किमत्र कतैव्यम्‌ | परत्वाच्डीभावः | नित्यो लुक्‌ | कृतेऽपि

९.६. AW, ९.९. ५२. T ७.९१. ६९. § २४. ७९६.

gc Saracen | म० UAL,

शीभावे प्रापोत्यकृते अपि प्राप्रोति | अनित्यो लुक्‌ | अन्यस्य कृते दीभावे प्राभोस्यन्य- erat हाम्दान्तरस्य पराुवन्विधिरनिस्यो भवति | शीभावो ऽप्यानिस्यो हि कृते ठुकि प्रामोति | उभयोरनित्ययोः परत्वाच्छीभावः रीभावे कृते लुक्‌ | अथापि कथंचिचित्यो लुक्स्यादेवमपि दोषः | area | पदसंशषायामन्तवचनमन्यत्र संज्ञाविधौ प्रत्ययसणे तदन्तविधिप्रतिषेधार्थमिति* | इदं चापि प्रत्ययम्रहणमयं चापि संज्ञाविधिः | अवदय खल्वस्मित्रपि पक्ष आद्यन्तवद्धाव एषितव्यः | तस्मादस्तु एव मध्यमः TH: ||

अदसो मात्‌ ARERR Wi

मात्मगृह्यसंज्ञायां तस्यासिद्धत्वादयावेकादेदापरतिषेधः ॥।

Terra तस्य teary Serer चासिदत्वादयावेकादेराः mara तेषां प्रतिषेधो वक्तव्यः | अमी अत्र | अमी आसते | भमु अत्र | अमू आसाते ननु प्रगृद्यसंज्ञावचनसामथ्यीदयादयो भविष्यन्ति |

raat हि सिद्धे I

नेदं वचनाह्वभ्यम्‌ | अस्ति water वचने प्रयोजनम्‌ | किम्‌ | aft पगृ्यसंज्ञाकायै तदथमेतस्स्यात्‌ | भणो अगृ्यस्यानुनासिकः [ ८.४.५७ | इति | नैकं प्रयोजनं योगारम्भं प्रयोजयति | यद्येतावल्मयोजनं स्यात्तत्ैवायं त्रूयादणो ऽ- गृ्यस्यानुनासिको ऽदसो नेति

विप्रतिषेधाद्या Il

अथवा प्रगृद्यसंज्ञा क्रियतामयादयो वा प्रगृह्यसंज्ञा भविष्यति विप्रतिषेधेन | नैष युक्तो विप्रतिषेधः | विप्रतिषेधे परभिस्युच्यते‡ पूवो प्रगृह्यसंज्ञा परे ऽयादयः | परा प्रगृह्यसंज्ञा करिष्यते | खत्रविपयौसः कृतो भवति | एवं तर्हि परैव epee | कथम्‌ | कायेकालं हि संज्ञापरिभाषम्‌ | यत्र कायै तत्रोपस्थितं द्रष्टव्यम्‌ प्रगृह्यः ्कृ्येत्युपस्थितमिदं भवति | अदसो मादिति || एवमप्ययुक्तो विप्रतिषेधः | कथम्‌। दिकाययैयोगो हि विप्रतिषेधो चत्रिको arta: | एचामयादयः | Fea: प्रगृह्यसंज्ञा | नावरयं दविकायैयोग एव fanfare: | किं तर्हि | असंभवो ऽपि |

# ९.४. ९४.* ८.२. ८०५८२. -६,१.७८}; ९०९. २.४.२. § ५.९, ९२५.

पा० ९.९.१२. | व्याकरनय्ररामोष्य म्‌ Ge

चास्स्यत्रासंभवः | को ऽसावसैभवः | प्रगृद्यसंजञामिनिवेतेमानायादीन्वाधते | भया- दयो ऽभिनिवैतेमानाः प्रगृ्यसंश्ञानिमित्त॑विघ्रन्तीर्येषो असंभवः | सत्यसंभये युक्तो विप्रतिषेधः || एवमप्ययुक्तो विप्रतिषेधः | सतो विप्रतिषेषो भवति चात्रै- SATA स्तो नापि मकारः | उभयमसिद्म्‌ |

आभ्यास्सिद्धत्वं यथा Wee Il |

आभ्रयास्सिद्धत्वं भविष्यति तद्यथा sera आन्रियास्सिदधो भवति* | किं पुनः कारणं ररव आच्रयास्सिद्धो भवति पुनर्यश्रैव रः सिद्धस्तत्रैवोत्त्वमप्युच्यते | नैवं शक्यम्‌ |

असिद्धे eer आहुणाप्रसिदिः

असिद्धे ge arenas: स्यात्‌† | वृक्षो ऽत्र | क्षो ऽत्र | तस्मास- जात्रयास्सिद्धत्वमेषितव्यम्‌ | तत्र यथान्रयास्सिद्धत्वं भवत्येवमिहापि भविष्यति ||

अथवा प्रगृद्यसं्ञावचनसामथ्यौदयादयो भविष्यन्ति || अथवा योगविभागः करिष्यते | अदसः | अदस Fares: प्रगृद्यसंज्ञा भवन्ति | ततो मात्‌ | माञ्च पर हेदादयः प्रगृह्यसंज्ञा भवन्ति | अदस इत्येव | किमर्थो योगविभागः | एको यत्त- स्सिदधे प्रगृह्यकाै vet: | अपरो seas | इहापि तर्हिं प्रामोति | अमुया अ- मुयोरिति | किं स्याद्यदि प्रगृद्यसंज्ञा स्यात्‌ | प्रगृद्यान्रयः प्रकृतिभावः प्रस- saa | त्रैष दोषः | पदान्तप्रकरणे प्रकृतिभावो चैष पदान्तः | एवमप्यमुके ऽर अत्रापि प्रामोति | द्विवचनमिति वतेते | यदि द्विवचनमिति वतेते ऽमी अत्रेति प्रा- ओति | एव॑॑तर््दन्तमिति निवृत्तम्‌ || अथवाहायमदसो मादिति | Weare स्तो नापि मकारः | तत एव विज्ञास्यामः | माथौदीदाद्यथौनामिति |)

उक्त ar || & Il

किमुक्तम्‌ | भदस FRA स्वरे बहिष्पदलक्षणे Teas सिदे वक्त- व्ये इति{ II

तत्र सकि ara: Il TT सककारे दोषो भवति | अमुके जत्र ||

# ८.२.०६६; ६.९. ९१३. + ६.९.८७. { ८.२.६.*

` ७० ध्याकरणम्रहाभाष्यम्‌ [ Fe ६,१९.५.

वा म्रहणविदोषणत्वात्‌

चैष दोषः | किं कारणम्‌ म्रहणविरोषणस्वात्‌ | माद्रहणेनेदाशन्तं विरोष्यते | किं तर्हि | हैदादयो विशेष्यन्ते | avert हैदादय इति |!

रो १॥। १। १२ इह कस्माच्च भवति कारो कृशे वशो इति | दी ऽथवदरहणात्‌

अथैवतः शेशब्दस्य महणं चायमथेवान्‌ | एवमपि हरिशे ay इत्यत्र maa” | एवं तर्हि लन्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थेवेव्येय॑न भविष्यति | अथवा पुनरस्त्वथेवद्भहणे नानथैकस्येति | at ata ayy इति | एको तत विभक्त्यर्थनार्थवानपरस्तदितार्थन समुरायो ऽनथेकः ||

निपात एकाजनाङ्‌ १. २. ९४

निपात इति किमथेम्‌ | चकारात्र | जहारात्र || एकाजिति किमर्थम्‌ | प्रदं ब्रह | रेदं क्षत्रम्‌ एकाजित्यप्युच्यमाने ऽत्रापि प्रामोति | एषो ऽपि trary | एकाजिति नायं बहुव्रीहिः | एको ऽजस्मिन्सो ऽयमेकाजिति | किं तर्हि | eget st समा- नाधिकरणः | एको ऽच्‌ एकाजिति | यदि तत्पुरूषः समानाधिकरणो नाथे एकम- हणेन | इह कस्मान्न भवति | प्रेदं ब्रह्म प्रेदं क्षत्रम्‌ | अजेव यो निपात इत्येवं विज्ञास्यते | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | भज्महणसाम- थ्यौत्‌ | यदि rere तत्र स्यादज्यमहणमनथेकं स्यात्‌ | अस्स्यन्यदज्गरहणस्य प्रयोज- नम्‌ | किम्‌ | अजन्तस्य यथा स्यादलन्तस्य मा TT | चैव दोषो प्रयोजनम्‌ एवमपि कुत Tea: परिभाषयोः सावकाशयोः समवस्थितयोराद्यन्तवदेकस्मिन्‌ | १.१. ९९ | इति येन विधिस्तदन्तस्य | १.१.७२ | इति चेयमिह परिभाषा भविष्यत्याद्यन्तवदेकस्मि्नितीयं भविष्यति येन विधिस्तदन्तस्येति | भआचायेपरवु- ततिज्ञोपयतीयमिह परिभाषा भवत्याद्न्तवदेकस्मि्तितीयं भवति येन विधिस्तद- न्तस्येति यदयमनाडिति प्रतिषेधं शास्ति || एव॑ तर्द सिद्धे सति यदज्महणे क्रिय-

# ९५,ब, Yoo,

GO ९.९.१२-९८. | व्याकर्नगरहामाच्यम्‌ SX

माण cane करोति तज्ज्ञापयस्याचार्यो ऽन्यत्र वणेगहणे जातिग्रहणं भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | दम्मेहैल्महणस्य जातिवाचकत्वाल्सिद्धमिति यदुक्तं agar भवति || अनाङिति किमर्थम्‌ | उदकान्तात्‌ ओदकान्तात्‌ | इह क- ware भवति | एवं नु मन्यसे | एवं किल तदिति | सानुबन्धकस्येदमा- कारस्य अहणमननुवन्धकथात्राकारः | पुनरयं सानुबन्धकः क्र निरनुबन्धकः | ईषदर्थे क्रियायोगे मयौदाभिविषौ यः | एतमातं fed चिद्याहाक्यस्मरणयोरडिन्‌ ||

| ओत्‌ LIRIAS

क्मुदादरणम्‌ | आहो इति | उताहो इति | नैतदसि प्रयोजनम्‌ | निपातसमा- हारो ऽयम्‌ | आह आहो इति | उत॒ आह उताहो इति | तत्र निपात ए- काजनाङ्‌ [१.१.९४ | इत्येव सिद्धम्‌ | एवं तयकनिपाता इमे || अथवा प्रति- | विदाथ ऽयमारम्भः | षु यातं मरुतः | षु यातं बृहती aad | | चित्सखायं सख्या ववृत्याम्‌ ||

ओतश्िविप्रतिषेधः II

ओदन्तो निपात इत्यत्र च्यन्तस्य† प्रतिषेधो वक्तव्यः | अनदः अदः अभवत्‌ भवत्‌ | तिरोऽमवत्‌ | वक्तव्यः | लक्षणप्रतिपदोच्तयोः प्रतिपदोक्तस्थैवे- वें 7 अविष्यति || एवमप्यगैर्गीः समपद्यत गोऽभवत्‌ अत्र ॒प्रामोति | एवं गौण्या मुख्ययेोरुख्ये कायैसंमरत्यय इति | तद्यथा गौर नुबन्ध्यो ऽजो ऽपरीषो- गीय इत्ति वाहीको अनुबध्यते कथं तर्हि वाहीके genet भवतः‡ | भस्ि- शति गामानयेति | अथौन्रय एतदेवं भवति | यदि शाम्दात्रयं शब्दमागरे तदध

वति grat genet |

उअ ङं ॥१.। १.अ-१८॥

इह कस्माच्र भवति | आहो इति | उताहो इति | उञ इत्युष्यते चात्रोञं TI: | उञो ऽयमन्येन सहैकादेश उञ्मदणेन गृह्यते | आचायेपरवृ्तिशौपयति

९.२, ९०.४ ६.४. ६९. { ०,९.५०; ५.९.९३.

98 व्याकरणयहोीभाष्यम्‌ [ Fo ९,९१.५. नोओकदेशच Tera गृद्यत इति array | १.९.९९ | इत्योदन्तस्य निपातस्य भ्गृद्यस॑ज्ञां शास्ति | मैतदस्ति श्ापकम्‌ | उक्तमेतत्‌ | प्रतिषिद्धा्योऽवमारम्म इति | दोषः खल्वपि स्याद्यश्ुजेकादेशा उञ्महणेन Tea | जानु भस्य रुजति जानू अस्य रुजति जान्वस्य रुजति | मय उञो वो वा | ८.३.३६ | इति वत्वं स्यात्‌ | एवं तर्धेकनिपाता इमे || अथवा हावुकाराविमौ | एको ऽननुबन्धकः | अपरः सानुबन्धकः | तद्यो ऽननुबन्धक स्तस्यैष एकादेरः |!

उञ इति योगविभागः Il उञ इति योगविभागः कतेव्यः | उञः शाकल्यस्याचायैस्य मतेन TTA AT भवति | इति विति || तत | उञ हत्ययमदेशो भवति शाकल्यस्या- चार्यस्य मतेन दीष अनुनासिकः waders ऊँ इति || किमर्थो योगविभागः | वा राकल्यस्य 2 II

हाकल्यस्याचायैस्य मतेन ऊँ विभाषा यथा स्यात्‌ | इति इति | अन्ये- बामाचायोणां मतेन निति

हेदूती सप्तम्यर्थे १. १. १९.

ted? सप्तमीत्येव tea सप्रमीत्येव सिद्धं नार्थो ऽथेमरहणेन | लुपेऽथग्रहणाद्तकेत्‌ | लुप्रायां सप्तम्यां प्रगृह्यसंश्षा ्रामोति | सोमो गौरी अधि Ara: | हष्यते चात्रापि स्यादिति तच्चान्तरेण यलं सिध्यतीस्येवमर्थमथेम्रहणम्‌ || नात्र सप्तमी लुप्यते | किं तर्हि | पुवैसवर्णो ऽत्र भवति* | पस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते यरि प्ैसवणे आद्‌ आम्भावध प्रामोति† || एव॑ तद्योहायमीदूतौ सप्रमीति चास्ति सपरमीदूतौ | तत्र वचनाडविष्यति | ` वचनादशत्र etary नेदं वचनाह्भ्यम्‌ | अस्ति चन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | यत्र सप्तम्या | *७९.१९. †म१,९९९९९९.

Ho १.१.१९- २०. | व्याकरणपदाभाष्यय्‌ ७३

दीषैस्वमुख्यते* | दूति शुष्कं सरसी शयानमिति | सति प्रयोजन इह प्रामोति | सोमो गौरी अधि भरित इति || तन्नापि सरसी यदि।

तत्रापि सिम्‌ | कथम्‌ | यदि सरसीदाष्दस्य प्रवृत्तिरस्ति | अस्ति लोके

सरसी शष्दस्य परवृत्तिः | कथम्‌ | दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते || ज्ञापकं स्यात्तदन्तत्वे :

एवं तरि ज्ञापयत्याचार्यो प्रगृह्यसंज्ञायां प्रत्ययलक्षणं भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | कुमार्योरगारं कुमार्यगारम्‌ वध्वोरगारं वध्वगारम्‌ भ्रस्ययल- क्षणेन प्रगृह्यसंज्ञा भवति

मावा पूर्वपदस्य भूत्‌ २॥ अथवा Te मा भूदित्येवमथेमये्रहणम्‌ | वाप्यामथो षप्यश्चः नद्या मातिनद्यातिः | अथ क्रियमाणे sane कस्मादेवाज्न भवति | जहस्स्वाथ वृत्तिरिति | अथाजहत्स्वा्थौयां वृत्तौ दोष एव | भजहस्स्वा्ायां दोषः | समुरायार्थाो ऽभिधीयते | ted? सप्र मीत्येव लपने ऽथैग्रहणाद्रवेत्‌। पवस्य चेत्सवणों ऽसावाडाम्भावः प्रसज्यते ९॥

वचनादाज् दीर्घत्वं तज्रापि सरसी यदि | ज्ञापकं स्यात्तदन्तत्वे भा वा पूर्वपदस्य भूत्‌ ॥२॥

दापा दाप्‌ १.।९।९०॥

षुसंज्ञायां प्रकृतिग्रहणं रिद्थम्‌ ९॥ धुसंज्ञायां प्रकृतियषटणं कतेव्यम्‌ | दाधाप्रकृतयो घुसंज्ञा भवन्तीति वक्तव्यम्‌ | कि प्रयोजनम्‌ | आच्वभुतानामिवं संज्ञा क्रियते | सात्त्वभूतानामेव स्यादनास्वभुतानां स्यात्‌ | ननु aes घुसंश्षाकायौण्याैधातुके तत्र चैत आत्वभूता इृच्य- नते | शिदर्थम्‌ | Rrekt प्रकृतिमहणं कतैव्यम्‌ | Rrearedt प्रतिषिध्यते† तदथेम्‌ | भरणिदयते प्रणिधयतीतिः || भारद्वाजीयाः पठन्ति | घुस॑ज्ञायां प्रकृतिमहणं Array | घसंज्ञायां

नैः 0.1. दे ९१, T ६.१९, ४५. I ८.४, ९७. 10

व्याकरणम्रहाभाष्यय [ Fo ९,९१.५,

परकृति्रहणं क्रियते | किं प्रयोजनम्‌ | शिदथे frat | हिव्युदाहतम्‌ | विकृ- ara खल्वपि | प्रणिदाता प्रणिधाता | किं पुनः कारणं सिध्यति | लक्षिणप्रति- पदोक्तयोः MATH प्रतिपदं आसवभुतास्तेषामेव स्याह्क्षणेन आच- भूतास्तेषां स्यात्‌ II

अथ क्रियमाणेऽपि प्रकृतिप्रहणे कथमिदं विज्ञायते | दाधाः प्रकृतय इति | भहो- स्विहाधां प्रकृतय इति | किं चातः | यदि विज्ञायते दाधाः प्रकृतय इति एव दोषः | आत्वभूतानामेव स्यादनास्वभूतानां स्यात्‌ | अथ विज्ञायते दाधां प्रकृ- तय इत्यनाच्वभूतानाभेव स्यादान्त्वभूतानां स्यात्‌ | एवं तर्हि नैवं विज्ञायते दाधाः प्रकृतय इति नापि दाधां प्रकृतय इति | कथं तर्हि | दाधा gear भवन्ति प्कृतयभेषामिति |

तत्तर्हि प्रकृतिग्रहणं कतैव्यम्‌ | कर्ैव्यम्‌ | इदं प्रकृतमथेयहणमनुवतैते | प्रकृतम्‌ | Feat सप्तम्यर्थं [१.१.१९] इति | ततो वक्ष्यामि | दाधा ष्वदाप्‌ अथे इति। नैवं शक्यम्‌ ददातिना समानाथौ्रातिरासतिदा हातिमंहतिप्रीणातिप्रभृतीनाहुः | एतेषामपि घुसंज्ञा प्रामोति | तस्मान्नैवं शाक्यम्‌ | चेदेवं प्रकृतिग्रहणं कतैव्यमेव | कतेष्यम्‌ | शिदर्थेन तावच्चाथेः प्रकृतिग्रहणेन | wae तत्र* माथ प्रकृतिमहणं कते- व्यं प्रणिमयते प्रण्यमयतेव्येवमथंम्‌ | तत्युरस्तादपक्रक्ष्यते | GRA माप्रकृतौ चेति | यरि प्रकृतिहणं क्रियते प्रनिमिनोति प्रनिमीनाति† अत्रापि प्राभोति | अथाक्रियमाणेपि प्रकृतिम्रहण इह कस्माच्र भवति प्रनिमाता प्रनिमातुम्‌ प्रनिमातव्यमिति | आकारान्तस्य छतो हणं विज्ञास्यते | यथैव तहक्रियमाणे प्रकृतिम्रहण आकारान्तस्य रितो ब्रहणं विज्ञायत एवं क्रियमाणेऽपि प्रकृतिम्रहण आकारान्तस्य डतो ग्रहणं धिज्ञास्यते || raat चापि नाथः | दोष एतैतस्याः परिभाषाया लक्षणप्रतिपदोक्तयोः प्रतिपदो- ्तस्थैवेति गामाराम्रहणेष्वविदोष इति ||

समानराब्दम्रतिषेधः || > Il समानशब्दानां प्रतिषेधो वक्तव्यः | प्रनिदारयति प्रनिधारयति | दाधा षु- संशा भवन्तीति घुसंज्ञा प्राभोति || समानराब्दापरतिषेधो ऽथवदहणात्‌ | समानशाब्दानामप्रतिषेधः | अनथेकः प्रतिषेधो ऽपरतिषेधः | Tey कस्माच. भ- वति | अ्थवदरहणात्‌ | अर्थवतोर्दाधोगरैहणं चैतावथेवन्तौ |

¥ ८,४.९७, + ६.१.५९०.

पा० १.१.२०. | व्याकरणमषाभाष्यम्‌ ७५

अनुपसगाद्वा | I

अथवा यक्करियायुक्ताः प्रादयस्तं प्रति Terese भवतः | चेती दाधौ प्रति क्रियायोगः || यदथ्ेवमिहापि तर्द प्रभोति | प्रणिरापयति प्रणिधापयति | अत्रापि नैतौ दाधावथवन्तौ नाप्येतौ erat प्रति क्रियायोगः ||

वार्थवतो ह्यागमस्तहुणीभूतस्तदूहणन गृह्यते यथान्यत्र

वैष रोषः | किं कारणम्‌ | अथवत आगमस्तहुणीभूतो stage गृह्यते यथान्यत्र | तद्यथा | अन्यत्राप्य्थैवत आगमोऽथेवदुहणेन गृह्यते | क्रान्यच | रविता चिकीर्षितेति || युक्तं पुनर्यन्नित्येषु नाम शाब्देष्वागमहासनं स्याच्च नित्येषु नाम TV कूटस्थैरविचाकिभिवै्णिमेवितव्यमनपायोपजनविकारिमिः आगम नामापूवः Weert: | अथ युक्तै यन्नित्येषु शाब्देष्वादेराः स्युः | वादं युक्तम्‌ | शब्दान्तैरेरिह भवितव्यम्‌ | तत्र श्दान्तराच्छब्दान्तरस्य प्रतिपत्तियुक्ता | आदे- arent भविष्यन्त्यनागमकानां सागमकाः | तत्कथम्‌ |

सर्व सवेपदादेशा दाक्षीपुत्रस्य पाणिनेः | एकदेदाविकारे हि नित्यत्वं नोपपद्यते ||

दीङः प्रतिषेधः स्थाष्वोरिच्वे ।।

दीङः प्रतिषेधः स्थाघ्वोरित्त्वे वन्तव्यः | उपादास्तास्य स्वरः शिक्षकस्येति | मीनातिमिनोति [६.९.९० | gered कृते स्थाष्वोरि ञ्च |९. २.९७ | इतीत्त्वं प्राभोति | कुतः पुनरयं दोषो जायते किं प्रकृतिगरहणादाहोख्ििद्रूष्महणात्‌ | सूपम्रहणादित्या- | इह खलु प्रकृतियहणाहोषो जायते | उपदिदीषते | सनि मीमाधुरभलम |७.४.९४| इति | त्रैष दोषः | दाप्रकृतिरित्युच्यते चेयं aera: | आकारान्तानामेजन्ताः प्रकृतय एजन्तानामपीकारान्ता प्रकृतिप्रकृतिः प्रकृतिग्रहणेन मृष्यते || तर्हि प्रतिषेधो वक्तव्यः | वक्तव्यः | geet कस्मान्न भवति | संनिपातलक्षणो विषिरनिमित्तं तदिषातस्येव्येवं भविष्यति ||

दाप्मतिषेधे देष्यनेजन्तत्वात्‌ | I

राष्मतिषेधे दैपि प्रतिषेधो प्राभोति | अवदातं“ मुखम्‌ | ननु चावे कृते भवि- ष्यति | तद्यत्त्वं प्रामोति | कि कारणम्‌ | अनेजन्तत्वात्‌ ||

* ७०४.४७.

व्याकरनय्रराभाष्यय || [ FOULS,

सिडमनुबन्धस्यानेकान्तत्वात्‌ ll < Il Raa | कथम्‌ | अनुबन्धस्यानेकान्तस्वात्‌ | अनेकान्ता अनुबन्धाः II

पितरतिषेधाद्वा tl

अथवा दाधा ध्वपिरिति वदेयामि | तञ्यावद्य॑ वक्तव्यम्‌ | अदाबिति दयुच्य- मान इहापि प्रसज्येत | प्रणिदापयतीति | शक्यं तावदनेनादाबिति त्रुवता वान्तस्य प्रतिषेधो विज्ञातुम्‌ | at afe भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं दाप्मति- Wa ॒दैषीति | परिहतमेतत्सिदधमनुबन्धस्यानेकान्तत्वादिति | warty दोष एव | एकान्तेषु दोषः | et कृते भविष्यति | ननु चोक्तं तद्याच्व॑न srt किं कारणम्‌ अनेजन्तत्वादिति | पकारलोपे कृते भविष्यति | wet तदा दाम्भवति | भूतपूवेगत्या भाविष्यति | एतच्चात्र युक्तैः यत्सर्वेष्वेव सानुबन्धकमरह- गेषु मूतपूवैगतिर्िज्ञायते | अनैमित्तिको द्यनुबन्धलोपस्तावस्येव भवति || भथयवा- चायेपरवृत्तिज्ञोपयति नानुबन्धङृतमनेजन्तत्वमिति यदयमुदीचां माङो ध्यतीहारे | ३.४.१९ | इति Fe: सानुबन्धकस्यान््वभूतस्य हणं करोति || अथवा दाबे- वायं tater | कथमवदायतीति | इयन्विकरणो भविष्यति ||

आद्यन्तवदेकस्मिन्‌ ९. १. २९१.

किमयेमिदमुच्यते |

सत्यन्यस्मिन्नाद्यन्तवद्रावदेकस्मिन्नाद्न्तवद्रचनम्‌ tt सत्यन्यस्मिन्यस्मास्पू्े नास्ति परमस्ति आदिरित्युच्यते | सत्यन्यस्मिन्य- स्मात्परं॑नास्ति पूवैमस्ति सो ऽन्त इत्युच्यते | सस्यन्यस्मिच्चा्न्तवद्धावारेतस्मा- त्कारणादेकस्मिन्नाद्यन्तापदिष्टानि कायौणि सिध्यन्ति | इष्यन्ते स्युरिति | तान्यन्तरेण यलं सिष्यन्तीव्येकस्मित्राद्यन्तवदचनम्‌ | एवमथमिदमुच्यते | अस्ति प्रयोजनमेतत्‌ | कि तर्हीति |

तत्र व्यपदेरिवद्चनम्‌ || 2 Il

तत्र व्यपदेशिवद्ावो वक्तव्यः | भ्यपदेशिवदेकस्मिन्कायै भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

MT १.९.२९. | व्याकरणग्रदाभाष्यय 99 |

एकाचो 2 प्रथमार्थम्‌

वशष्यत्येकाचो दहे प्रथमस्येति बहु्रीहिनिर्देदा इति* | तस्मिन्क्रियमाण इहैव स्यात्‌ प्रपाच पपाठ | इयाय ater स्यात्‌ | व्यपदेश्िवदेकस्मिन्कायै भवतीत्यत्रापि सिद्धं भवति ||

ध्वे चादेदासंपत्ययार्थम्‌

वश्यत्यादेदामस्यययोरित्यवयवषष्चेषेति। | एतस्मिन्क्रियमाण इहेव स्यात्‌ करि- ध्यति हरिष्यति | इह स्यात्‌ | इन्द्रो मा वक्षत्‌ | देवान्यक्षत्‌ | व्यपदेशिवदे- कस्मिन्काये भवतीत्यत्रापि सिद्धं भवति || te व्यपदेशिवद्भावो वक्तव्यः | वक्तव्यः |

WTA AT SHA Mae

अन्तरेणैव वचनं लोकविन्ञानास्सिडमेतत्‌ | तद्यथा | SH शालासमुदायो माम इत्युच्यते | भवति चेतदेकस्मित्नप्येकदारो याम इति | विषम उपन्यासः | माम- शब्दो ऽयं बहथेः | अस्त्येव हालासमुदाये वतैते | तद्यथा | भामो दग्ध इति | अस्ति वाटपरिक्षेपे वतैते | तद्यथा | मामं प्रविष्ट इति | असि मनुष्येषु वतेते | तद्यथा | मामो गतो माम भगत इति | अस्ति सारण्यके ससीमके सस्थण्डिलके वतेते | तद्यथा | मामो ser इति | तव्यः सारण्यके ससीमके सस्थण्डिलके वतेते तममिसमीष्षथैतत्पयुज्यत एकशालो माम इति || यथा तर्हिं वणैसमुदायः पदं पद- समुदाय ऋगृक्समुरायः खक्तमिव्युच्यते | भवति चैतदेकस्मिन्नप्येकवणे पदमे- कपर्गेकै सक्तमिति | अत्राप्य्थेन युक्तो ष्यपदेदाः | पदं नामाथ ऋङ्‌ नामाथः a नामाथः || यथा ate agg पत्रेष्वेत्दुपपत्तं भवत्यै मे ज्येष्ठः पुत्रो ऽय॑ मे मध्य- मो अयं मे कनीयानिति | भवति चैतदेकस्मिन्नप्ययमेव मे ज्येष्ठो ऽयमेव मे मध्य- मो ऽयमेव मे कनीयानिति | तथास्रतायामसोष्यमाणायां भवति प्रथमगर्भेण हतेति | तथानेत्यानाजिगमिषुराहेदं मे प्रथममागमनमिति ||

आद्यन्तवद्धावथ शाक्यो SAHA | कथम्‌ |, अपूर्वानुत्तरलक्षणस्वादाद्यन्तयीः सिदभेकस्मिन्‌ अपु्वलक्षण भदिरनुत्तरलक्षणो ऽन्तः | एतशचैकस्मिच्चपि भवति | अपुवोनुलतरल -

## ६, ९, ९.१ + ८, २, ५०.ॐ

७८ व्याकरणवदाभाच्यम्‌ [ To १.१.५. |

क्षणत्वादेतस्मात्कारणादेकस्मिन्नप्याद्यन्तापदिष्टानि कायोणि भविष्यन्ति नाथ आद्- न्तवद्धावेन || गोनर्दीयस्त्वाह | सत्यमेतत्सति स्वन्यस्मिच्धिति II कानि पुनरस्य योगस्य प्रयोजनानि | आदिवच्वे प्रयोजनं प्रत्ययञ्निदाद्युदासत्वे Il \७ II प्रत्ययस्यादिररात्तो* भवतीतीहैव स्यात्‌ Heer तैत्तिरीयः | ओपगवः काप- टव इत्यत्र स्यात्‌ || ज्निव्यादिर्मिव्यम्‌ [६.१.९९७] wide स्यात्‌ अहिचुम्ब- कायनिः आभिवेदयः | we: कृतिरित्यत्र स्यात्‌ II [ वखदिराधधातुकस्येद्‌ tt] वलादेराषेधातुकस्येद्‌ प्रयोजनम्‌ | आषैधातुकस्येङलादेः | ७.२.३९ | हैव स्यात्‌ करिष्यति हरिष्यति | जोषिषत्‌ मन्दिषदित्यज्न स्यात्‌ II | यस्मिन्विधिस्तदादित्वे || | यस्मिन्विधिस्तदादि्वे प्रयोजनम्‌ | seat यस्मिन्विधिस्तदादावल्महण इति | तस्मिन्क्रियमाणे अचि श्नुधातुभ्रुवां vantage Te [६.४.७७] gee स्यात्‌ Arr: ya: | Art भ्रुवौ इत्यत्र स्यात्‌ II [ अजाग्याटत्वे Il ९० | अजाद्याटृत्वे प्रयोजनम्‌ | आडजादीनाम्‌ | ६.४.७२] ea स्यात्‌ tee eee | एत्‌ erst स्यात्‌ | अथान्तवचत्वे कानि प्रयोजनानि | | [ अन्तवद्टिवचनान्तभगृह्यत्वे ९९. | अन्तवद्धिवचनान्तप्रगृहयस्वे प्रयोजनम्‌ | हेदुदेद्धिवचनं wpe [१.९.९९ ea स्यात्‌ Tat हति पचेथे इति | खट इति माले इतीत्यश्र स्यात्‌ ॥। | मिदचोऽन्त्यात्परः 11 ९२ TI]

मिदचो ऽन्त्यास्परः [९.९.४७] प्रयोजनम्‌ | der स्यात्‌ कुण्डानि वनानि | तानि यानीत्यत्र स्यात्‌‡ |

# ३.६. द, ९.९. OF J ०.९. ५७२.

To ९.९.२२. | व्याकरणयमहाभाष्यम ७९,

| अचोऽन्त्यादि टि ९३ | अचोऽन्त्यादि टि [१.१.६४ प्रयोजनम्‌ | टित आत्मनेपदानां ठेर [३.४.७९ इतीहैव स्यात्‌ कुवौति Hare | कुरुते HF इत्यत्र स्यात्‌ II [अलो न्त्यस्य I ९४ || | अलो ऽन्स्यस्य [१.९.५२] प्रयोजनम्‌ | अतो दीर्घो यञि [७.३.९०९ aft [१०२] ga स्यात्‌ षटाभ्याम्‌ पटाभ्याम्‌ | आभ्यामित्यत्र स्यात्‌ II | येन विधिस्तदन्तत्वे 11 ९९५ |

येन विधिस्तदन्तस्वे* प्रयोजनम्‌ | अचो यत्‌ [३.१.९७] ea स्यात्‌ चेयम्‌ जेयम्‌ | एयम्‌ अध्येयमित्यज्र स्यात्‌ आग्यन्तषदेकस्मिन्कायै भवतीत्यत्रापि सिद्धं भवति ||

तरप्तमपौ TU VILE

घसंज्ञायां setae प्रतिषेधः घसंज्ञायां नदीतरे प्रतिषेधो वक्तव्यः | नद्यास्तरो। नदीतर इति |I

घसंज्ञायां नदीतरे प्रतिषेधः 2 Il अनथकः प्रतिषेधो ऽपतिषेधः | war कस्माच्च भवति |

तरग्ग्रहणं areas ll Il

ञीपदेशिकस्य तरपो Tet Ae उपदेदो तरप्शब्दः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | इह हि व्याकरणे सर्वेष्वेव सानुबन्धक्हणेषु रूपमाश्रीयते यत्रास्थैतद्रुपमिति | eater शाब्दस्य नान्तरेण Ha प्रयो- गम्‌ | तस्मिथ लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा हितीयः प्र- योग॒ उपास्यते | कोऽसौ | उपदेशो नाम | चैष उपदेशे तरण्शब्दः || अथवा- स्त्वस्य संज्ञा को दोषः | घादिषु Tar हृस्वो भवतीति geret प्रसज्येत | स- मानाधिकरणेषु घादिष्िस्येव॑ तत्‌ यदा तर्हि सैव नदी एव तरस्तदा mia |

# AY, ७२, ३.३, ५७, T ६.३, ४३.

co व्याकरणपहाभाष्यम्‌ [ Fo UL,

लीरिङ्केषु घादिष्वित्येवं तत्‌ | अवदयं चेतदेवं विज्ञेयम्‌ { समानाधिकरणेषु wfe- | व्वित्युच्यमान इह प्रसज्येत | महिषी रूपमिव ब्राह्मणी रूपमिवेति |!

बहुगणवतुडति संख्या १. २२.

| संख्यासक्ञायां संख्याग्रहणम्‌ |] ।| संख्यासंज्ञायां dearest कतेव्यम्‌ | बहुगणवतुडतयः संख्यासंज्ञा भवन्ति | संख्या संख्यासंज्ञा भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

संख्यासंम्रस्ययार्थम्‌ | एकादिकायाः संख्यायाः संख्याप्रदेदोषु संख्येत्येष संप्रत्ययो यथा स्यात्‌ || ननु चेकादिका संख्या रोके संख्येति प्रतीता तेनास्याः संख्याप्रदेशेषु संख्यास॑मर- त्ययो भधिष्यति | एवमपि कतेव्यम्‌ |

इतरथा हयसप्रत्ययो ऽकृत्रिमत्वाद्यथा कोके Il

अक्रियमाणे हि संख्यामरहण एकादिकायाः संख्यायाः संख्येत्येष संप्रत्ययो स्यात्‌ | कि कारणम्‌ | अकरत्रिमत्वात्‌ बहादीनां कृत्रिमा संज्ञा | कृत्रिमाकृति - मयोः RAR कायैसंप्रत्ययो भवति यथा रोके | तद्यथा | लोके गोपालकमानय कटजकमानयेति sean संज्ञा भवति आनीयते नयो गाः पालयतियो ar कटे जातः | यदि ae aera: कृत्रिमे संप्रत्ययो भवति नदीषीरणमास्या- रहायणीभ्यः [९.४.१९०] अत्रापि प्रसज्येत | पौणमास्याम्रहायणीम्रहणसामथ्यौन्न भविष्यति | तदिदेषेभ्यस्तर्हि matt rst यमुनेति | एवं तद्याचा्यैप्रवृत्तिज्ञौपयति Tahaan भवतीति यदयं विपाट्‌दाब्दं दारत्मभृतिषु पठति* || हह तर्हि प्रामो- ति नदीभिश्च [२.९.२०] इति | बहुवचननिर्दशात्च भविष्यति | स्वरूपविभिस्तर्दि प्राप्रोति | बहुवचननिर्द शादेव भविष्यति || एवं चेदमक्ृतं भवति कृतरिमा- कुत्रिमयोः afar संप्रत्यय इति कशिहोषो भवति ||

उत्तरार्थं || ll

उत्तराथे संख्याग्रहणं कतेव्यम्‌ | ष्णान्ता षद्‌ [९.१.२४] षकारनकारा- न्तायाः संख्यायाः षट्संज्ञा यथा स्यात्‌ | इहं मा भूत्‌ | पामानः fags eat Il नै ५.४, ९2७, + ७.६. २२.

पा०२.९१.२३. | 1 व्याकरणगरहाभाष्यम | SX

इृार्थन तावन्नाथैः संख्याग्रहणेन | ननु चोक्तमितरथा ्यसंपरत्ययो ऽकृनिमत्वा- था लोक इति | वैष दोषः | अथौतख्करणाङवा लोके कृज्निमाकृत्निमयोः AAA संप्रत्ययो भवति | अथौ वास्थैवंसंज्ञकेन भवति प्रकृतं वा ay भवतीरमेवंसं aay कतेव्यमिति | आतश्ा्यौलसकरणादा | अङ्‌ हि भवान्माम्यं पांटुरपादमप्रकरणज्ञ- मागतं ब्रवीतु गोपालकमानय कटजकमानयेति | उभयगतिस्तस्य भवति साधीयो a were गमिष्यति | यथैव तद्यैथौसकरणाहया कोके कृजिमाकृ्िमयोः कृत्रिमे संप्रत्ययो भवव्येवमिहापि प्रामोति | जानाति ह्यसौ बहयादीनामियं संज्ञा कृतेति | यथा कोके तथा व्याकरणे | उमयगतिः पुनरिह भवति | अन्यत्रापि नावदयमिंहेव | तद्यथा | कठुरीप्सिततमं कमे [१.४.४९ | इति कृत्रिमा कर्मसंज्ञा | कर्मपदेशेषु चोभयगतिमैवति | कर्मणि दितीया | २.३.२ | इति कृत्रिमस्य म्रहणं कतरे कमेव्यतिहारे [१.३.९४ | हइत्यकृत्रिमस्य | तथा साधकतमं करणम्‌ | ९.४.४२ | इति कृत्रिमा करणसंज्ञा | करणप्रदेदोषु चोभयगतिभेवति | कतकरणयोस्तृतीया [२.६.९८ | इति कृत्रिमस्य ग्रहणं दाब्दतैरकलहाभ्रकण्वमेधेभ्यः करणे [ ३.१.१७ | इत्यत्राकरजिमस्य | तथाधारो अधिकरणम्‌ |१.४.४९ | इति क्रत्रिमापिकरणसंज्ञा | अधिकरणप्रदेदषु चोभयगतिभेवति | सप्तम्यधिकरणे [ २.३.२६ | इति कृनि- मस्य हणं विप्रतिषिद्धं चानधिकरणवाचि २.४.९३] इत्यकृत्रिमस्य || अथवा नेदं संज्ञाकरणं तहदतिदेशो भयम्‌ | बहुगणवतुडतयः संख्यावद्धवन्तीति | स॒ तर्हि वतिनिर्देशः कतेव्यो ह्यन्तरेण वतिमतिदेदो गम्यते | अन्तरेणापि वतिमतिदेशो गम्यते | तद्यथा | एष ब्रह्मदत्तः | अब्रह्मदत्तं ब्रह्मदत्त इत्याह तेन मन्यामहे ब्रह्म erage भववीति | एवमिहाप्यसंख्यां संख्येत्याह संख्यावदिति गम्यते || अथवा- चार्प्रवृत्तिज्ञोपयतनि भवत्येकादिकायाः संख्यायाः संख्यापदेशेषु संख्यासंप्रत्यय इति यदयं संख्याया अतिरहादन्तायाः कन्‌ | ९.१.२२ | इति तिदादन्तायाः प्रतिषेधं हास्ति | कथं कृत्वा क्ापकम्‌ | हि कृञरिमा व्यन्ता AT वा संख्यास्ति | ननु चेयमस्ति डतिः | vate शादन्तायाः प्रतिषेधं शासि | यचापि त्यन्तायाः प्र- feed शास्ति | ननु चोक्तं डत्यथेमेतस्स्यारिति | अथवदूहणे नानथकस्येत्य्थव- तस्तिशष्दस्य महणं उतेस्तिराष्दो ऽथेवान्‌ || अथवा महतीयं संज्ञा क्रियते संज्ञा नाम यतो लघीयः | कुत एतत्‌ | ठष्वथं हि संज्ञाकरणम्‌ | तत्र भ- हत्वा; संज्ञायाः करण एतत्मयोजनमन्वथसज्ञा यथा विज्ञायेत | संख्यायते ऽनया सख्येति | एकादिकया चापि संख्यायते ||

11

टर्‌ ब्याकरणमहामाष्यम्‌ [ FeV,

उन्तरार्थन चापि नाथेः संख्याग्रहणेन | इदं भ्रकृतमुत्तर त्रानुषर्तिष्यते | इदं घै संज्ञाथेमु्तरत्र सं्ञिविरोषणेनाथेः | चान्यार्थ प्रकृतमन्याथे भवति | खज्व- प्यन्यसकृतमनुवतैनादन्यद्वति हि गोधा सपेन्ती सपणादहिभेवति || यत्तावदु- च्यते चान्याथं प्रकृतमन्याथे भवतीत्यन्याथेमपि प्रकृतमन्याथे भवति | तद्यथा | Wears कुल्याः प्रणीयन्ते ताभ्यथ पानीयं पीयत उपस्प्दयते शाठयथ भाव्यन्ते | यदप्युच्यते खल्वप्यन्यत्पकृतमनुवतैनादन्यद्वति हि गोधा सपेन्ती सपणादहि- Fadia भवेदर्येष्वेतदेवं स्यात्‌ | शाब्दस्तु खलु येन येन विदोषेणाभिसं बध्यते तस्य तस्य विशेषको भवति || भथवा सापेक्षो st निर्देशः क्रियते चान्यर्किचिदषे- देयमस्ति तेन संख्यामेवापेक्िष्यामहे ||

अध्यधग्रहणं समासकन्विष्यर्थम्‌ अध्यधेग्रहणं कतेव्यम्‌ | किं पभरयोजनम्‌ | समासकन्विध्यथेम्‌ | समास- विभ्ये कन्विध्यथे | समासविध्यथे तावत्‌ | अध्यभद्युपम्‌* | कन्विध्यर्थम्‌ | अध्यधेकम्‌। लुकि चाग्रहणम्‌ tl Il

लुकि चाध्यपे्महणं कतैष्यं भवति | अध्य्पुवैद्िगोलुंगसंज्ञायाम्‌ [९.९.२८] इति | हिगोरिव्येव सिद्धम्‌ ||

अधपूर्वपदश्च पूरणप्रस्ययान्तः I

अधेपुवेपदअ् पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | समासकन्विध्यथंमेव | समासविध्यथं कन्विध्यथे | समासविध्यथे तावत्‌ | aaa | कन्विभ्यथम्‌ | अधपन्चमकम्‌ ||

अधिकग्रहणं चालुकि समासोत्तरपदवृग्यर्थम्‌

अधिकम्रहणं चालुकि कतेव्यम्‌ | किं प्रयोजनम्‌ | समासोत्तरपदवृश्थेम्‌ | समासविध्यथेमु्तरषदवृद्यये | समासविध्यथ तावत्‌ | अधिकषाष्टिकः अभि- कसापरतिकः | उत्तरपदवृद्यथम्‌ | अधिकषाष्टिकः अधिकसाप्रतिकः $ | ae- कीति किमयम्‌ | अधिकषाष्टिकः अधिकसाप्रतिकः¶ ||

* २.९. ५९५. २०२८. FOV { २,९.५९ ५.९.९८. § ५.१.९९. Far. re,

पा० १,९.२४. | व्याकरगयहाभाष्यय ८३

बहुत्रीहौ चाग्रहणम्‌ I बहुत्रीहौ चाधिकराम्दस्य wet कतेष्यं भवति | संख्ययाव्ययासच्नादुराधि- weet: tery [2.2.24] इति | संख्येत्येव सिद्धम्‌ II

बहादीनामग्रहणम्‌ Qo || बहादीनां हणं शाक्यमकतुम्‌ | केनेदानीं संख्याप्रदेरोषु संख्यासंप्रत्ययो भवि- प्यति | श्रापकास्सिद्धम्‌ | किं श्ापकम्‌ | यदयं वतोरिडा | ९.१.२२ | इति संख्याया विहितस्य कनो वस्वन्तादिट शास्ति | वतोरेव तज्कज्ञापकं स्यात्‌ वेत्याह | योगापेक्षं ज्ञापकम्‌ ||

ष्णान्ता षट्‌ २. ९. ९४

घट्‌संज्ञायामुपदेरावखनम्‌ |

पटूसंश्षायामुपदेदामहणं कतेव्यम्‌ | उपदेशे षकारनकारान्ता संख्या Tae भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

राताद्य्टनोर्नुषुड्थम्‌ 2 शतानि सहस्राणि | नुमि कृते ष्णान्ता षडिति षट्संज्ञा परामोति* | उपदेहा- mere भवति || अ्टानामित्यत्रास्वे कृते षट्संज्ञा प्रामोति† | उपदेशाग्रहणा- वति

उक्तं वा|| ३॥

किमुक्तम्‌ | हह तावच्छतानि सहस्राणीति संनिपातलक्षणो विधिरनिमित्तं तद्ि- षातस्येति | भष्टनोऽप्युक्तम्‌ | किमुक्तम्‌ | अष्टनो दीधैग्रहणै षट संजञाज्ञापकमा- कारान्तस्य नुडयेभिति ||

अथवाकारोऽप्यत्र निर्दिदयते | षकारान्ता नकारान्ताकारान्ता संख्या षट्‌- संज्ञा भवतीति | इहापि तर्हि sonia | सधमादो ge एकास्ता एका इति¶ | भेष रोषः | carga st amd: | अस्त्येव संख्यापदम्‌ | तद्यथा | एको दौ बहव इति | अस्स्यसहायवाची | तद्यथा | एकाम्रयः एकहलानि एकाकिभिः कषुद्रकर्जि- तमिति | असहभिरित्यथैः | भस्स्यन्यार्थै वतेते | तद्यथा | प्रजामेका रक्षत्युजमे-

Fey ७2; २२. ७२. ८४; ७.९. ५५. { ९.९. ३९.* 6 ६.९. ९७२१. | er ae.

ce. व्याकरणयहाभाष्यम्‌ [ मण ९.९.५.

केति | ered: | सधमादो ge एकास्ताः | अन्या इत्यथः | तद्यो न्यार्थे व- तेते तस्यैष प्रयोगः || इह तर्द प्रामोति | हाभ्यामिष्टये विस्या चेति* || एवं ate सप्रमे योगविभागः करिष्यते† | अष्टाभ्य say | ततः षड्भ्यः | षड्भ्यथ यदुक्त मष्टाभ्योऽपि तद्भवति | ततो लुक्‌ | लुक्‌ भवति षड्भ्य इति || अथवोपरिष्टाद्यो- गविभागः करिष्यते‡ | अष्टन विभक्तो | ततो रायः | रायश्च विभक्तावा- कारारेहो भवति | हलीत्युभयोः शोषः [| यद्येव Graver प्रियाष्टा इति सिध्यति ्रियाष्टानी प्रियाष्टान इति प्रामोति | यथालक्षणमप्रयुक्ते

डति ।९ ९५ I

इदं डतिग्रहणं किः क्रियते संख्यासंज्ञायां षट संज्ञायां | एकं शक्यमकर्तुम्‌ | कथम्‌ | यदि तावत्संख्यासंज्ञःयां क्रियते षट्संज्ञायां करिष्यते | कथम्‌ | ष्णान्ता डित्यत्र डतीत्यनुवर्तिष्यते | भथ षट्संज्ञायां क्रियते संस्यासंज्ञायां करिष्यते | डति चेत्यत्र संख्यासंज्ञाप्यनुवर्षिष्यते ||

क्तक्तवतू निष्ठा १. ।९. २६.

निष्ठासंक्तायां समानदराब्दप्रतिषेधः निघ्ासंज्ञायां समानद्राष्दानां प्रतिषेधो वक्तव्यः | Stet: गतै इति II

निष्ठासज्ञायां समानराब्दाप्रतिषेधः Il 2 II ` निष्ठासंज्ञायां समानदाब्दानामपरतिषेधः | अनर्थकः प्रतिषेषो तिषेधः | नि- छासंज्ञा कस्माच्च भवति | अनुबन्धोऽन्यत्वकरः | अनुबन्धः क्रियते सोऽन्यत्वं करिष्यति |

अनुबन्धोऽन्यत्वकर्‌ इति wa कोपात्‌ Il भनुबन्धोऽन्यस्वकर इति चेच किं कारणम्‌ | लोपात्‌ | लुप्यते तत्रानुबन्धः | लुपरेऽजानुबन्धे नान्यत्वं भविष्यति | तद्यथा | कतर देवदत्तस्य गृहम्‌ | अदो यक्रा- सौ काक इति | उस्पतिते काके नष्टं age भवति | एवमिहापि लुर्नुबन्षे नष्टः

* ६.९. ९७९. F ७.९. २२. ७,२. ८५.

¶० १.१.२५-२६.| Ul व्याकरणमहाभाष्यय्‌ <+

रस्ययो भवति | यद्यपि oat जानाति त्वसौ सानुबन्धकस्येयं संज्ञा कृतेति | तद्यथा | इतरत्रापि कतरहेवदत्तस्य गृहम्‌ | अदो यत्रासौ काक इति | उत्पतिते काके यद्यपि TE तदहं भवस्यन्ततस्तमुहेदौ जानाति ||

सिद्धविपयोसश्च It

सिद्धश्च विपर्यासः | यद्यपि जानाति dearer भवत्ययं ATR Ste: गतै इस्यय॑ TUN दूनः गीणे इति | तद्यथा | इतरत्रापि कतरहेवदत्तस्य गृहम्‌ | अदो यत्रासौ काक इति | उत्पतिते काके यद्यपि aA जानाति स्देहस्तु तस्य भवतीदं तदहमिदं ames || एवं तर्हि

कारककालविशेषास्सिद्धम्‌

कारककालविदोषावुपादेयौ | भूते यस्तदाब्दः RANT कमेणि भि चेति | तद्य- था | इतरत्रापि एष मनुष्यः प्रेक्षापूवेकारी भवति सोऽध्रुवेण निभित्तेन धुवं निमिन्तमुपादत्ते वेदिकां पुण्डरीकं at || एवमपि प्रकीर्टैत्यत्र प्रामोति |

are सिजादिददांनात्‌ ll

afe सिजादिददीनान्न भविष्यति | यत्र तर्द सिजादयो दृरयन्ते प्रामि- तेति | दृदयन्ते ऽत्रापि सिजादयः | कि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | यथैवायमनुपदिष्टान्कारककाकविशोषानवगच्छव्येवमेतदप्यवगन्तुमहेति यत्र सिजादयो नेति ||

इति श्रीमगवत्पतश्चकिविरविते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे पत्चममाद्धिकम्‌ ||

८६ व्याकरणवहाभाष्यय [ Fo AV

सवौदीनि स्वनामानि २.७

सवौदीनीति कोऽयं समासः | बहुव्रीहिरितव्याह | कोऽस्य विहः | ware आदिर्येषां तानीमानीति | यद्येवं सवेशम्दस्य स्वेनामसंज्ञा प्रामोति | किं कार- णम्‌ | अन्यपदायेत्वाद्रहु व्रीहेः | बहुव्रीदिरयमन्यपदार्थ वतेते* | तेन॒ यदन्यत्स- वैराब्दात्तस्य सवैनामसंशञा प्रामोति | तद्यथा | चित्रगुरानीयतामिल्युक्ते यस्य ता गावो भवन्ति आनीयते गावः | नैष दोषः | भवति बहुव्री त्हुणसंविज्ञा- नमपि | तद्यथा | चित्रवाससमानय | लोहितोष्णीषा ऋस्विजः प्रचरन्ति | ager आनीयते agora प्रचरन्ति ||

इह सवैनामानीति पुवेपदात्संज्ञायामगः [ ८.४.२३ ] इति vet प्रामोति तस्व प्रतिषेधो वक्तव्यः |

सवंनामसंत्तायां निपातनाण्णत्वाभावः

स्वैनामसंज्ञायां निपातनाण्णत्वं भविष्यति | किभेतश्िपातनं नाम | अथ कः प्रतिषेधो नाम | अविरोषेण किंचिदुश्का विरेषेण नेव्युख्यते | तत्र व्यक्तमाचा्यै- स्याभिप्रायो गम्यत इदं भवतीति | निपातनमप्येरव॑जातीयकमेव | अविद्योषेण गस्वमुचका विशेषेण निपातनं क्रियते | तत्र व्यक्तमाचाययस्याभिप्रायो गम्यत इदं भवतीति | ननु निपातनाच्चाणत्वं स्याद्यथाप्राप्रं णत्वम्‌ | किमन्येऽप्येवं विधयो भवन्ति | eat यण्णचि [६.१.७७] इति वचनाच्च यण्स्याद्यथाप्रापरथेक्शूयेत | नैष दोषः | अस्त्यत्र विदोषः | षष्ठद्ात्र निर शः क्रियते | षष्ठी पुनः स्थानिनं निवतैयति।| इह तर्हि कतैरि az [३.१.६८ | दिवादिभ्यः दयन्‌ [६९] इति वचनाच दयन्स्या- शथापराप्रथ राप्ञरुयेत | वैष दोषः | दावादेराः दयत्तादयः करिष्यन्ते | तत्तर्हि शापो wet कतेव्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते | w प्रकृतम्‌ | Taft दाबिति | at प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहाथः | दिवादिभ्य हइस्येषा पश्चमी हाबिति प्रथमायाः sat प्रकल्पयिष्यति तस्मादित्युत्तरस्य |९.९.६७] इति | प्रत्य- यविधिरयं प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति | art प्रत्ययविधिः | विहितः प्रस्ययः प्रकृेतशथानुवतेते इह तद्यव्ययसवेनान्नामकच्याक्टेः | ९.३.७९ | इति वचना्चाकच्स्याश्थाभाप्र्च कः श्रूयेत | Ae दोषः | AMA हि के ऽकजार-

* ६.६, २४,

MT १.१.२५. | व्याकरणमरहाभाष्यय्‌ || oo

भ्यते वाधको भविष्यति | निपातनमप्येवंजातीयकमेव | नापाप्ने णस्वे निपाव- बमारभ्यते तद्भाधकं भविष्यति || यदि ae निपातनान्यप्येव॑जातीयकानि भवन्ति समस्तते दोषो भवति | इहान्ये वैयाकरणाः समस्तते विभाषा लोपमारभन्ते समो हितततयोर्वेति | सततम्‌ संततम्‌ सहितम्‌ संहितमिति | इह पुनभेवान्निपातनाच मलोपमिच्छत्यपरस्पराः क्रियासातस्ये [६.९.९४४] इति Tart wert संतत- भित्येतच्च सिध्यति | करेष्यो sx यलः | बाधकान्येव हि निपातनानि भवन्ति |

संजोपसर्जनपतिषेधः

संज्ञोपसजनीभूतानां सवौदीनां प्रतिषेधो वन्तव्यः | सर्वौ नाम कथिततस्मै

सवौय देहि | अतिसवोय देहि || कथं कतेव्यः | पाठात्पर्युदासः पठितानां संज्ञाकरणम्‌ ll Il

पाठादेव Were: कतेव्यः | शुद्धानां पठितानां संज्ञा कतैव्या | सवोदीनि सर्वनामसंज्ञानि भवन्ति | संज्ञोपसजेनीभूतानि सवौदीनि | किमधिरोषेण | नेत्याह | IT | कि प्रयोजनम्‌ | | | सर्वाद्यानन्तर्यकायार्थम्‌

सवीदीनामानन्तर्येण यदुच्यते काये तदपि संज्ञोपसजनीभूतानां मा भूदिति | किं प्रयोजनम्‌ | |

पयोजनं डतरादीनामद्धावे | Il

डतरादीनामद्भावे प्रयोजनम्‌ * | अतिक्रान्तमिरं ब्राह्मणकुलं कतरत्‌ अतिकतरं

ब्राह्मणकुलमिति || स्यदादिक्धो |

स्यदादिविधौ प्रयोजनम्‌ | अतिक्रान्तोऽयं ब्राह्मणस्तम्‌ अतितद्राद्मण इति ||

संत्ञाप्रतिषेधस्तावच् वक्तव्यः | उपरिष्टाद्योगविभागः करिष्यते { | पूवैपरा- वरदक्षिणोत्तरापराधराणि धभ्यवस्थायाम्‌ ततोऽसंशायाभिति | सवोदीनीव्येवं यान्यनुक्रान्तान्यसंज्ञायां तानि ब्रषटव्यानि || उपसजेनप्रतिषेधथच न॒ कतेव्यः | अनुपसजेनात्‌ [४.९.९४] इस्येष योगः प्रत्याख्यायते तमेवमभिसंभन्त्स्यामः | अनुपसजैन अदिति | किमिदम अदिति | अकारात्कारौ रिष्यमाणावनुपसजेनस्य

oc व्याकरणयहाभाष्यय [ To १,९१.६.

द्रष्टव्यौ | य्ेवमतियुष्मत्‌ अस्यस्मदिति सिभ्यति* | प्रलिष्टनिरदेशो अयम्‌ भनुपसजेन अदिति | अकारान्तादकारात्कारौ रिष्यमाणावनुपसजैनस्य द्रष्ट व्यौ || अथवाङुधिकारे यदुच्यते गृह्यमाणधिभक्तेस्तद्वति | wat wang परमसप्न षड्भ्यो ऊक्‌ ७.९.२२] इति ow mana | नैष दोषः | षटप्रधान एष समासः || इह तर्हिं प्रियसक्थ्ना ब्राह्मणेनानङ्‌ प्रामोति† | सप्रमीनिर्दिषटे यदुच्यते परकृतविभक्तौ तद्भवति | areata अतितदौ अतितद इत्यत्व प्रामोतिः | तद्यापि वक्तव्यम्‌ | वक्तव्यम्‌ | इह तावदद्‌्डतरादिभ्यः पञ्चभ्यः ७. १.२९ | इति Tease षष्टी तत्रादाक्यं विविभक्तित्वाडतरादिभ्य इति Taras विदो- पयितुम्‌ | तत्र किमन्यच्छक्यं विदोषयितुमन्यदतो विहितात्पमत्ययात्‌ | डतरादिभ्यो यो विहितं इति | इहेदानीमस्थिदधिसक्थ्यष्णामनङ्कदात्त इति त्यदादीनामो भवती- स्यस्थ्यादीनामित्येषा षषटचङस्येत्यपि त्यदादीनाभिस्यपि Teas स्येत्यपि | तत्र काम- चारो गृह्यमाणेन वा विभक्तिं विदोषयितुमड़ेन वा | यावता कामचार इह तावद- स्थिदधिसक्थ्यश्णामनङुदात्त इत्यङ्ेन विभक्ति विशेषविष्यामो ऽस्थ्यादिभिरनङम्‌ | WS विभक्तावनर्‌ भवत्यस्थ्यादीनामिति | art asada भवतीति Tear विभक्ति विदरोषयिष्यामो ssararcy | त्यदादीनां विभक्तावो भवत्य- ङ्स्येति || यद्येवमतिसः अत्वं प्रामोति | नैष दोषः | त्यदादिप्रथान एष समासः || अथवा नेदं संज्ञाकरणं पाठविदोषणमिदम्‌ | सर्वेषां यानि नामानि तानि सवौदीनि | संज्ञोपसजेने वि दोषेऽवतिष्ठेते | wet संज्ञाश्रयं यत्काये तत्न सिध्यति | सवनाः स्मै [७.१.९४] आमि सवैनाप्नः उट्‌ [५९२] इति | अन्वथेग्रहणं तत्र विज्ञास्यते | सर्वेषां यन्नाम तत्सषैनाम सर्वैनाप्न उत्तरस्य डः स्मै भवति सधैनान्न उत्तरस्यामः खड्भवति | wad सकलं कृत्लं जगदित्यत्रापि प्राति | एतेषां चापि शब्दाना- मेकैकस्य विषयस्तस्मिंस्तस्मिन्विषये यो यः शाब्दो वतेते तस्य तस्य तरस्मि- स्तस्मिन्वतैमानस्य सवेनामकाय प्रामोति || एवं तद्युभयमनेन क्रियते पाठश्चैव विशो- ष्यते संज्ञा | कथं पुनरेकेन यलेनोभयं mea | रन्यमित्याह | कथम्‌ | एकशोषनिर्दे रात्‌ | एकदोषनिर्देशोऽयम्‌ | सर्वादीनि सवौदीनि सवादीनि | सर्वनामानि सवैनामानि सवेनामानि | सवोदीनि सवनामसंज्ञानि भवन्ति सर्वेषां यानि नामानि तानि सवौदीनि | संज्ञोपसजने विदोषे ऽवतिष्ठते || अथवा महतीयं संज्ञा क्रियते संज्ञा नाम यतो लघीयः | कुत एतत्‌ | लष्वथे हि

^ ७.१. ३९. T SY, ७५. 9%, ९०१.

¶० १,१.२७. ]. व्याकरगमहाभाष्यय ८९

तं्ाकरणम्‌ | TT ACA: संज्ञायाः करण एतत्योजनमन्वथेसंज्ञा यथा विज्ञा- वेत | सवीदीनि सर्वनामसंज्ञानि भवन्ति सर्वेषां नामानीति चातः सवैनामानि | संहोपसजेने विदोषेऽवतिष्ठेते |]

AAA सवनामत्वे कोऽथः |

उभस्य सवैनामत्वे ऽकजर्थः | उभस्य TITAS SHAT” पाठः क्रियते | उभकौ | किमुच्यते ऽकजथे इति पुनरन्यान्यपि सवेनामकायौणि | अन्याभावो दिवचनटान्विषयत्वात्‌ || अन्येषां सवेनामकायौणामभावः | किं कारणम्‌ | हिवचनटाभ्विषयत्वात्‌ | उमङाब्दोऽ्य॑द्विवचनटाग्विषयो ऽन्यानि सवेनामकायोण्येकवचनबहुवचनेषु- च्यन्ते || यदा papa हिवचनटाग्विषयः कं हदानीमस्यान्यत्र भवति |

उभयो ऽन्यत्र ॥।

उभयशब्दोऽस्यान्यन्न भवति | उभये देवमनुष्याः | उभयो मणिरिति || किं स्याद्यद्यत्राकज्न स्यात्‌ | कः प्रसज्येत | aera काकचोर्बिरोषः | उभद्राब्रोऽयं दिवचनटाभ्चिषय इत्युक्तम्‌ | तत्राकवि सत्यकचस्तन्मध्यपतितत्वाच्छक्यत एत- ay दिव चनपरो ऽयमिति | के पुनः सति नाय॑ द्विवचनपरः स्यात्‌ | तत्र हिवचन- परता वक्तव्या | यथैव afe के सति नायं Rae एवमाप्यपि सति नायं दिविचनपरः स्यात्‌ | तत्रापि द्विव चनपरता वक्तव्या | अवचनादापि तत्परविन्ञानम्‌ | अन्तरेणापि वचनमापि द्िवचनपरोऽयं भाविष्यति | कि वक्तव्यमेतत्‌ | शि | कथमनुच्यमानं ert | एकादेशे कृते दविवचनपरो ऽयमन्तादिवङ्धावेन

अवचनादापि तत्परविज्ञानमिति चेत्के ऽपि तुल्यम्‌ ९०॥। अवचनादापि तत्परविज्ञानमिति चेत्के ऽप्यन्तरेण वचनं द्वित्रचनपरो भविष्यति| कथम्‌ | स्वार्थिकाः प्रत्ययाः प्रकृतितो अविशिष्टा भवन्तीति प्रकृतिषहणेन स्वार्थिका- नामपि ग्रहणं भवति || अथ भवतः सवैनामत्वे कानि प्रयोजनानि |

भवतो ऽकच्छेषात्वानि ९९ भवतो ऽकच्छेषात्वानि प्रयोजनानि | अकन्‌* | भवकान्‌ | शेषः | सव

1 0 ' )

[णी भैणी

# ५.२ ७१. T XR ७२, 12

९० व्याकरणमहाभाष्यम्‌ | म° ९.१.६९.

भवांथ भवन्ती | आत्वम्‌ भवादृगिति || किं पुनरिदं परिगणनमाहोसििदु- दाहरणमात्रम्‌ | उदाहरणमात्रमित्याह | तृतीयाद योऽपि हीष्यन्ते | सवेनाघ्नस्तृतीया [ २.३.२७] | भवता हेतुना | भवतो हेतोरिति

विभाषा दिक्समासे बहुव्रीहौ १. २८

दिग्रहणं किमर्थम्‌ | बहु्रीरौ | ९.१.२९ | इति प्रतिषेधं वशयति | तत्र ज्ञायते क्र विभाषा क्र प्रतिषेध इति | दिग्ब्रहणे पुनः क्रियमाणे दोषो भवति दिगुपदिष्टे विभाषान्यत्र प्रतिषेधः || अथ समासम्रहणं Arty | समास एव यो बहु्रीहिस्तत्र यथा स्याद्रहुव्रीहिवद्धावेन यो बहुव्रीहिस्तत्र मा भूरिति | दक्षि- गदक्षिणस्थै देदीतिः || अथ बहुत्रीहिम्रहणं किमयम्‌ | eR मा मृत्‌ | दक्षिणोत्तर- पुबौणामिति | नैतदस्ति प्रयोजनम्‌ | इन्द्रे [१.९.३१ | इति प्रतिषेधो भवि- ध्यति | ara प्रतिषेध इयं विभाषारगभ्यते सा यथैव बहुत्रीहाविव्येतं wat ara एवं get चेव्येतमपि वाधेत | वाधते | किं कारणम्‌ | येन नापात्रे तस्य वाधनं भवति | anit बहुव्रीहावित्येतस्मिन्प्रतिषेध इयं विभाषारभ्यते हन्द चेव्येतस्मिन्पुनः प्राप्रे ATA || अथवा पुरस्तादपवादा अनन्तरान्विधीन्वाधन्त इत्येवमियं विभाषा बहुव्रीहाविव्येतं प्रतिषेधं वाधिष्यते इन्दे चेत्येतं प्रतिषेधं बाधिष्यते || अथवेदं तावदयं प्रष्टव्यः | इह कस्मान्न भवति | या पवो सोत्तरा- स्योन्मुग्धस्य सोऽयं पूवीत्तर उन्मुग्धः | तस्मै पवीत्तराय देहीति लक्षणपरतिपदो- योः प्रतिपदोक्तस्थैवेति | ययेवं नाथ बहत्रीहियहणेन | इन्दे कस्मान्न भवति | लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थेत्रेति || उत्तराय ae बहुव्रीहि्रण कतैव्यम्‌ | कतेव्यम्‌ | क्रियते ata बहुव्रीहाविति | तीयं कतेव्यम्‌ | बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्वहुत्रीहिवद्धावेन यो बहुव्रीहिस्तत्र मा भूत्‌ एकैकस्मै देहि | एतदपि नास्ति प्रयोजनम्‌ | समास इति वतेते तेन बहुब्रीहि विषेषविष्या- मः | समासो यो बहुव्रीहिरिति || हदं Me प्रयोजनम्‌ | भवयवभुतस्यापि ag- व्रीहेः प्रतिषेधो यथा स्यात्‌ | इह मा भूत्‌ वखमन्तरमेषां इमे वलान्तराः | वसनमन्तरमेषां इमे वसनान्तराः | वलरान्तरा्च वसनान्तराथ वज्रान्तरवसना- न्तराः

* ६.३, ९१. , 1 २२.२६. { ८.९. ९०, § <.१९.९.

TM? १,९..२८-२९, | | व्याकरणपंहाभाष्यय्‌ ९९

बहुव्रीहो १.।९.। २९,

किमुदाहरणम्‌ | प्रियविश्वाय | नैतदस्ति प्रयोजनम्‌ | सवोदन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम्‌ | वक्ष्यति चेतत्‌* | बहुत्रीहौ सवैनामसंख्थयोरुपसंख्यान- मिति तत्र विख्पियायेति भवितव्यम्‌ || इदं तर्हि वन्याय त्यन्याय | ननु चात्रापि सवैनान्न एव पूवैनिपातेन भवितव्यम्‌ | नैष दोषः | वह््यत्येतत्‌* | संख्यासवै- Taal बहुत्रीहिः परस्वात्तत्र संख्यायाः पूवैनिपातो भवतीति || इदं चाप्युराहर- णम्‌ | प्रियविश्वाय | ननु चोक्तं विश्वप्रियायेति भवितव्यमिति | वश््यव्येतत्‌* | वा प्रियस्येति || खल्वप्यवरयं सवौद्यन्तस्थैव बहुव्रीहेः प्रतिषेधेन भवितव्यम्‌ किं afe | असवौद्यन्तस्यापि भवितव्यम्‌ | करि प्रयोजनम्‌ | अकज्मा भूदिति | किं स्या- चद्यत्राकख्स्यात्‌ | को स्यात्‌ | कथेदानीं काकचोर्विदोषः | व्यञ्ञनान्तेषु विदोषः | ` हकं पितास्य मकप्पितृकः त्वक पितास्य स्वकत्पितुक इति प्राप्रोति | मत्कपि- तृकः तस्वत्कपितुक इति चेष्यते | कथं पुनरिच्छतापि भवता वहिरङ्केण प्रतिषेधेना- vast विधिः शक्यो वाधितुम्‌ | अन्तरङ्ानपि विधीन्बहिरङ्खो विधिवोधते गोम- सिय इति यथा | क्रियते तत्र॒ यलः प्रत्ययोत्तरपदयो् [७.२.९८] इति ननु चेहापि क्रियते बहुव्रीहाविति | अस्त्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | प्रिय- विश्वाय | उपसजेनप्रतिषेधेनाप्येतत्सिद्धम्‌ || अयं खल्वपि बहुव्रीहिरस्त्येव प्राथ- मकल्पिको यस्मित्चैकपद्त्रैकस्वर्यमेकविभक्तिकसत्वं अस्ति तादथ्योत्ताच्छभ्यं बहुवीद्यथोनि पदानि बहुव्रीहिरिति | त्यत्तादथ्योताच्छन्दं तस्येदं ग्रहणम्‌ || गोन- रव आह |

अकच्स्वरौ तु कतव्य प्रत्यङ्गं FRAT | त्वकसितुकः मकतिपतुकं इत्येव भवितव्यमिति ||

प्रतिषेधे भूतपूरवस्योपसंख्यानम्‌

प्रतिषेधे भूतपुवैस्योपसंख्यानं कतेव्यम्‌ | आढ्यो भूतपुवै आढचपूवेः | आ- इपवोय देहीति |]

+ २.२.१५. *

९२ व्याकरणप्राभाच्यय tl | Fo ९.९.६.

प्रतिषेधे भूतपूस्यीपसंख्यानानर्थक्यं पूर्वादीनां व्यवस्थायामिति वचनात्‌ || & Hl प्रतिषेधे भूतपुवेस्योपसंख्यानमनथेकम्‌ | किं कारणम्‌ पवादीनां व्यवस्थाया-

भिति वचनात्‌ | पूवौदीनां व्यवस्थायां सवैनामसंज्ञोच्यते चात्र व्यवस्था ग- म्यते ||

तृतीयासमासे १.।१.। Reo

समास इति वतेमाने पुनः समासग्रहणं किमथेम्‌ | अयं तृतीयासमासोऽस्व्येव प्राथमकल्पिको यस्मिन्नैकपद्यमेकस्वयेमेकविभक्तिकत्वं | असि तादथ्यौताच्छ- sd तृतीयासमासाथौनि पदानि तृतीयासमास इति | तद्यत्तादथ्योत्ताच्छब्धं तस्येदं हणम्‌ || भथवा समास इति वतेमाने पुनः समासप्रहणस्थैतल्योजनं Ary यथोपजायेत | सति arms योगविभागः करिष्यते | तृतीया तृतीयासमासे सवोदीनि सवेनामसंज्ञानि भवन्ति | मासपूवोय देहि | संवत्सरपुवबोय देहि | ततो ऽसमासे | असमासे तृतीयायाः wa सवेनामसंज्ञानि भवन्ति मा- सेन पूवोय देहि

विभाषा जसि १।९।२२॥

जसः कायै प्रति विभाषाकन्ज्ि भवति ||

पूवेपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्‌ LECT RY I

अवरादीनां पुनः सूत्रपादे wert गणे पठितत्वात्‌

अवरादीनां पुनः सूत्रपाठे प्रहणमनथेकम्‌ | किं कारणम्‌ | गणे पठितत्वात्‌

गणे ह्येतानि पद्यन्ते | कथं पुनज्ञोयते पूवैः पाठो ऽयं पुनःपाठ इति | तानि हि पुवो-

दीनीमान्यवरादीनि | इमान्यपि पूर्वादीनि | एव॑॑तद्यौचायेप्रवृत्तिज्ञोपयति ya:

पाठो ऽयं पुनःपाठ इति यदयं पूवौदिभ्यो नवभ्यो वा [७.१.१६ | इति नवम्रहणं भे ६.९. RY.

प° १.९.३०-२६ | व्याकर्णमहाभाष्यय्‌ ९.३

करोति | नवैव हि पूवौदीनि इदं तर्हि प्रयोजनं व्यवस्थायामसंज्ञायाभिति वहेयामीति | एतदपि नास्ति प्रयोजनम्‌ | एवंविशिष्टान्येत्रैतानि गणे पद्यन्ते || इदं ae प्रयोजनं व्यादिपयुदासेन* पर्युदासो मा भूदिति | एतदपि नास्ति प्रयोजनम्‌ | भचायेभवृन्तिज्ौपयति नैषां व्यादिपयुदासेन पर्युदासो भवतीति यदयं पूवेत्रासिद्धम्‌ | ८.२.१९ | इति निपातनं करोति | वात्िककार पठति जदभावादिति चेदुत्तर- राभावादपवादप्रसङ्क इति† || इदं ate प्रयोजनं जसि विभाषां वह््यामीति ||

स्वमज्ञातिषनाख्यायाम्‌ ९. १. ।२.५

आख्याग्रहणं किमयेम्‌ | ज्ञातिधनपयोयवा ची यः स्वदाब्दस्तस्य यथा स्यादिह मा भूत्‌ | स्वे पुत्राः स्वाः पुत्राः | स्वे गावः स्वा गावः Il

अन्तरं बहिर्योगोपसंन्यानयोः १. 1 Be tt

उपसंव्यानग्रहणमनथकं Tea कतस्वात्‌

उपसंब्यानमहणमन्थकम्‌ | किं कारणम्‌ | बहि्यौगेण कृतत्वात्‌ | बहिर्योग इत्येव सिद्धम्‌ II

नवा Menges ll २॥

वानथैकम्‌ | किं कारणम्‌ | शाटकयुगाद्यथम्‌ | राटकयुगाव्थं तर्हीदं व- क्तव्यं Wad wad किमन्तरीय॑ किमुत्तरीयमिति | अत्रापि एष मनुष्यः Tara भवति निज्ञोतं तस्य भवतीदमन्तरीयभिदमुत्तरीयमिति I

अपुरीति वक्तव्यम्‌ || इह मा भूत्‌ | अन्तरायां पुरि वसतीति II

वाप्रकरणे तीयस्य छिन्त्सुपसंख्यानम्‌ २॥ वाप्रकरणे तीयस्य डिनत्दपसंख्यानं क्ैव्यम्‌ | दितीयायै द्वितीयस्यै तृती- यानै तृतीयस्थे | विभाषा इ्ितीयातृतीयाभ्याम्‌ [७.३.९९९ | इत्येतच्च वक्तव्यं भवति | किं पुनरत्र ज्यायः | उपसंख्यानमेवात्र ज्यायः | इदमपि fas भवति | Rare इ्ितीयस्मै | तृतीयाय तृतीयस्मै It

५.३.२.. ८.३.९३.

९४ व्याकरगमरहाभाच्यम | [ FOULS,

स्वरादिनिपातमन्ययम्‌ १. १. २.७

किमथे geqet स्वरादीनां क्रियते चादिष्मेव पेरन्‌ * | चादीनां वा भसस्वव चनानां निपातसंज्ञा स्वरादीनां पुनः सत्ववचनानामसत्ववचनानां | अथ किमथेमुभे संज्ञे क्रियेते निपातसंज्ञेव स्यात्‌ | नैवं शक्यम्‌ | निपात एका- HATS [९.१.९४] इति प्रगृद्यसंज्ञोक्ता सा स्वरादीनामप्येकाचां प्रसज्येत || एवं त- दव्ययसैज्ञैवास्तु | तचाराक्यम्‌ | वक्ष्यत्येतत्‌ | अव्यये नञ्कुनिपातानाभिति 1 | तद्ररीयसा न्यासेन परिगणनं ated स्यात्‌ || तस्मात्पथम्प्रहणं कतेव्यम्‌ | उभे संज्ञे कतेव्ये ||

तदितश्वासमैविभक्तिः १९।१९।२८॥

अस्वंविभक्तावविभक्तिनिमित्तस्योपसंख्यानम्‌

असवेविभक्तावविभक्तिनिमित्तस्योपसंख्यानं कर्तव्यम्‌ | नाना विना | किं पुन कारणं सिध्यति |

सर्वविभक्तिह्यविरोषात्‌ 2 सवेविभक्तिर््ेष भवति | किं कारणम्‌ | अविशेषेण विहितत्वात्‌ || त्रलादीनां चोपसंख्यानम्‌ त्रलादीनां चोपसंख्यानं aay | तत्र॒ यत्र | ततः यतः | ननु विदोषेभेते विधीयन्ते | पञ्चम्यास्तसिल्‌ |९.३.७] सप्तम्याख्रल्‌ [९०] हति | वक्ष्यत्येतत्‌ | इतराभ्योऽपि इृरयन्ते [१४] इति || यदि पुनरविभक्तिः शाब्दो ऽव्ययसंज्ञो भव- तीत्युच्यते | अविभक्तावितरेतराश्रयत्वादपरसिद्धिः | ४॥

अविभक्तावितरेतराभ्रयत्वादपरसिद्धिः संज्ञायाः | केतरेतराभ्रयता | सत्यचि- भक्तित्वे संज्ञया भवितव्यं संज्ञया चाविभक्तित्वं भाव्यते तदितरेतराश्रयं भवति | इतरेतराञ्रयाणि कायीणि प्रकल्पन्ते |

९,४.५७, T ६.२.२.* ५.२.२७.

पा० 229-3 ८] व्याकरणमरहाभाष्यम्‌ ९५ अलिङ्मसंल्यमिति वा il Il

अथवालिङ्मसंख्यमव्ययसंज्ञं भवतीति वक्तव्यम्‌ | एवमपीतरेतराश्रयमेव भवति | केतरेतराश्रयता | सव्यलिङ्ासंख्यत्वे संज्ञया भवितव्यं संज्ञया चालि- डासंख्यत्व भाव्यते तदितरेतराभ्नयं भवति | इतरेतराञ्नयाणि कायोणि प्र- कल्पन्ते || नेदं वाचनिकमलिङ्तासंख्यता | किं ate | स्वाभाविकमेतत्‌ | तदयथा | समानमीहमानानां चाधीयानानां केचिदर्थ्ज्यन्ते ऽपरे | तत्र किमस्माभिः कतुं शक्यम्‌ | स्वाभाविकमेतत्‌ | wale वक्तव्यमलिङ्मसंख्यमिति | वक्तव्यम्‌ |

सिद्धं तु पाठत्‌ Il & Il

पाठाद्वा सिद्धमेतत्‌ | कथं पाठः कतेव्यः | तसिलादयः TFTA: | We- मृतयः प्राक्समासान्तेभ्यः मान्तः | कुत्रोऽयेः | तसिवती | नानाञाविति ||

अथवा पुनरस्त्वविभक्तिः Wat ऽव्ययसंज्ञो भवतीत्येव | ननु चोक्तमवि- भक्तावितरेतराश्रयत्वादम्रसिद्धिरिति | रेष दोषः | इदं तावदयं प्रष्टव्यः | यद्यपि तावदरैयाकरणा तिभक्तिलोपमारभमाणा अविभक्तिकाञ्द्रा्दान्परयुस्जते ये त्वेते वै- याकरणेभ्यो sey मनुष्याः कथं ते ऽविभक्तिकाञ्दान्दान्मयुस्जञत इति | अभिज्ञा Gila एकलत्वादीनामथौनाम्‌ | आतथामिज्ञा अन्येन हि aah at क्रीण- न्यन्येन हावन्येन त्रीन्‌ | अभिज्ञा प्रयुच्त्रते | तदेतदेवं संदृरयतामर्थरू- पेतेतदेव॑जातीयकं येनात्र विभाक्तेने भवतीति | तच्चाप्येतदेवमनुगम्यमानं बृरय- ताम्‌ किंचिदव्ययं Reet किचिक्कियाप्रधानम्‌ | weft विभ- wom हिरुक्प्रथगिति क्रियाप्रधानम्‌ | तदधित्चापि कथिदिभक्तयथेप्रधानः कथिक्कियापरधानः | तत्र यत्रेति विभक्त्यथप्रधानो नाना विनेति क्रियाप्रधानः | चैतयोर्थयोरजिङ्संख्याभ्यौ योगो भस्त ||

अथाप्यसवैविभक्तिरित्यु च्यत एवमपि दोषः | कथम्‌ | इदं चाप्यद्यत्वे fag क्रियत एकस्मिन्नेक वचनं इयो्िवचनं बहुषु बहुवचनमिति* | कथं oe | एकवचनमुत्सगेः करिष्यते तस्य दिबहयोरथेयोदिव चनबहुवचने वाधके भविष्यतः || चाप्येवं विरहः करिष्यते | सवौ असवौः | भसवौ विभक्तयो ऽस्मादिति | कथं तर्द | सवौसवौ | असवौ विभक्तिर स्मादिति | त्रिकं पुन्विभक्तेसंज्ञम्‌ ||

नै x e v , AQUre..

Qe व्याकर्णमहाभाष्यय | म० ९,९१.६.

एवं गते कृत्यपि तृल्यमेतन्पान्तस्य कायं ग्रहणं तत्र | ततः परे चाभिमरता कार्यास््रयः HEMT ग्रहणेन योगाः | करत्तद्धितानां ग्रहणं तु कार्थं संख्याविशेषं द्यभिनिश्धिता ये। तेषां प्रतिषेधो भवतीति वक्तव्यम्‌ | इह मा मृत्‌ | एको दौ बहव इति | तस्मात्स्रादिग्रहणं कार्यं कृत्तद्धितानां ग्रहणं पाठे पाठेनेयमव्ययसंज्ञा क्रियते सेह प्रामोति | TN: परमनीचरैरिति | तदन्त- विधिना भविप्यति* | इहापि afe प्राभोति | rege: wee अत्युचैस हति | उपसजेनस्य नेति प्रतिभेपो भविष्यति | तर्हि प्रतिषेधो वक्तव्यः | वक्तव्यः | सभेनामसंज्ञायां प्रकृतः प्रतिषेध इहानुवर्तिष्यते | वै तत्र प्रत्याख्यायते | यथा तत्र प्रत्याख्यायत इहापि तथा शाक्यः प्रत्याख्यातुम्‌ | कथं तत्र प्रत्याख्या- यते | महतीयं संज्ञा क्रियत इति | इयमपि महती संज्ञा क्रियते | संज्ञा नाम यतो लघीयः | कुत एतत्‌ | sere हि संज्ञाकरणम्‌ | TT महत्याः संज्ञायाः करण एतत्मयोजनमन्वथेसंज्ञा यथा विज्ञायेत | व्येतीत्यव्ययमिति | पुनन व्येति | ayant सच्वगुणा एकत्वद्वित्वबहुत्वानि | एतानयो- , न्केचिद्ियन्ति केचिन्न वियन्ति | ये वियन्ति तदव्ययम्‌ ara त्रिषु sy wate विभक्तिषु |

a

वचनेषु सर्वेषु यत्न व्येति तदव्ययम्‌ ||

कृन्मेजन्तः १. १. २९

कथमिदं विज्ञायते | wat मान्त इति | आहोस्वित्कृदन्तं यन्मान्तमिति | किं चातः | यदि विज्ञायते wan मान्त इति कारयांचकार हारयांचकारेत्यत्र प्राभोति | अथ विज्ञायते कृदन्तं यन्मान्तमिति carat प्रतामः अत्रापि प्राप्रोति | यथेच्छसि तथा- स्तु || अस्तु तावक्कृद्यो मान्त इति | कर्थं कारयांचकार हारयांचकारेति | किं पुनर- ाव्ययसंज्ञया प्राथ्यते | अव्ययात्‌ [२.४.८२] इति लुग्यथा स्यात्‌ | मा भूरेवम्‌ | आमः [२.४.८१| इत्येवं भाविष्यति | सिध्यति | लिग्रहणं तत्रानुवतते | लिमर- हणं निवर्तिष्यते | यदि fade प्रत्ययमात्रस्य लुक्पराप्रोति | इष्यते प्रत्ययमा- चरस्य | आतधेष्यत एवं ore कृज्चानुप्रयुज्यते (ae |२.९.४०| इति | यदि प्रत्ययमात्रस्य लुग्भवति तत एतदुपपन्नं मव्रति | अथवा पुनरस्तु कृदन्तं

# ९.६. ७२. ¶† ९.१९ VW? { २.४. ८०.

पा० ALAE, | व्याकरगप्रदामाच्यम्‌ as

यन्मान्तमिति | कथं प्रतामौ पताम इति | आचायैपवृ्ति्लौपयति प्रस्ययलक्ष- गेनाव्ययसंश्चा भवतीति यदयं प्रहान्दाब्दं स्वरादिषु पठति ||

कन्मेजन्तश्चानिकारौकारपकतिः

कृन्मेजन्तथानिकारोकाररकृतिरिति THC | इह मा भृत्‌ | आधये आधेः |

विकीषैवे चिकीर्षोरिति | अनन्यप्रकृतिरिति वा tl २॥

अथवानन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम्‌ || किं पुनरत्र ज्यायः | अनन्यप्रकृतिवचनमेव ज्यायः | इदमपि सिद्धं भवति | कुम्भकारेभ्यः नगरकारेभ्य इति तत्तर्हि वक्तव्यम्‌ |

वा संनिपातलक्षणो विधिरनिमितं तददिषातस्थेति II

वा वक्तव्यम्‌ | कि कारणम्‌ | संनिपातलक्षणो विधिरनिमित्तं तिघातस्ये- स्थेषा परिभाषा कतेव्या | कः पुनरत्र विशेष एषा वा परिभाषा क्रियेतानन्यप्रकृ- तिरिति बोच्येत | अवदयमेषा परिभाषा कतेव्या | बहुन्येतस्याः परिभाषायाः प्रयोजनानि | कानि पुनस्तानि |

प्रयोजनं Fae तुग्विधेर््रमणिकुलम्‌ मामणिकुलम्‌ सेनानिकुलमित्यत्र gare कृते* हूस्वस्य पिति कृति तुग्भव- तीति तुक्मामोति | संनिपातलक्षणो विधिरनिमित्तं तदिषातस्येति दोषो भवति भैवदस्ति प्रयोजनम्‌ | बहिर दस्वत्वमन्तर ङस्तुक्‌ | भसि बहिर कमन्तरङके नरोपो वृत्रहभिः HS I

वृ्रहमिः भरणहमिरित्यत्र नलोपे gal स्वस्य पिति कृति लुग्भवतीति तुक्‌ mata | संनिपातलक्षणो विधिरनिमित्तं॑वदिघातस्येति रोषो भवति || एतदपि मासि प्रयोजनम्‌ | असिद्धो नलोपः | तस्यासिद्धत्वाच्न भविष्यति

उदुपधस्वमकित्वस्य निकुचिते il &

उदुपधस्वमकिस्वस्यानिमित्तम्‌ | निकुचिते | निकुचित इस्मत्र नलोपे gal उदुपधाद्भावादिकर्मेणोरन्यतरस्याम्‌ [ ९.२.२९ ] gered smite |

* ६.३. ६९. TAY ७१, { ८.२.७, § ८.२.२. T ६.४. २४. 13

९८ व्याकरगमरहाभाष्यय [ ro ९.९.६.

darren धिधिरनिमिन्तं॑तद्िधातस्येति दोषो भवति || एतदपि नासि प्रयोजनम्‌ | अस्त्वत्राकिश्वम्‌ | धातुलोप भआधेधातुके [९,९१.४] हति प्रतिषेधो भविष्यति ||

नाभावौ यथि दीष॑त्वस्यामुना

नाभावो यञि दीधेस्वस्यानिमित्तम्‌ | | अमुना | नाभावे कृते*ऽतो दीष यञि aft [७.३.९१ ०९;९०२| इति tet प्राप्रोति | संनिपातलक्षणो विधि- रनिमित्तं तदिषातेस्येति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | वष्यस्ये- तत्‌ मु टादेश इति†

area किच्वस्योपादास्त Il Il

ared किस्वस्यानिमित्तम्‌ | क्र | उपादास्तास्य स्वरः शिन्षिकस्येति | sree कृते स्थाष्वोरिश्च [2.2.99] edtet प्रामोति | संनिपातलक्षणो विधिरनिमित्तं -सद्धिघातस्येति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | उन्तमेतत्‌ | दीङः प्रतिषेधः स्थाष्वोरि्व इति ||

तिसृचतसृत्वं ङीष्विधेः 1 I

तिसृचतसृत्वं डीभ्विधेरनिमिसम्‌ | | तिलस्ति्ठन्ति | चतस्रस्ति्ठन्ति | तिसू- arama कृत|| ऋत्नेभ्यो ङीप्‌ | ४.१.५९ | इति डीप्मरापरोति | संनिपातलक्षणो विधिरनिमित्तं तद्िघातस्येति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | आचा- यपर वृतिज्ञोपयति तिसृ चतसृभावे कृते डीभ्भवतीति यदयं तिसृचतसू [ ६.४.४ | इति नामि दीषैत्वप्रतिषेधं शास्ति ||

इमानि afe प्रयोजनानि | शतानि सहस्राणि | afr sal ष्णान्ता षट्‌ [९.१.२४] इति षट्संज्ञा प्रामोति | संनिपातलक्षणो विधिरनिमित्तं तद्िघातस्येति दोषो भवति || शकटौ पद्धती | अच्वे कृते** ऽतः [४.१.४] इति टाप्पामोति | संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति दोषो मवति || हयेष उवोष | गुणे watt इजादे गुरुमतोऽनृच्छः [३.१.२६] हत्याम्भाभोति | संनिपातलक्चणो विधि- रनिमित्तं तदिषातस्येति दोषो भवति ||

# ७.३. ९२०. <.२.१.५ ६.१.५०. § ९.६.२०.* | ७,२.९९. J ५,९.७२. FF ७.३.९९९, TT ५.३.८६.

पा १,१.२९.] व्याकरणमहाभाष्वम्‌ ९९

तस्य दोषो TTT: प्रस्ययो व्णविचालस्य ९० It तस्यैतस्य लक्षणस्य दोषो aie: प्रत्ययो वणविचालस्यानिमित्तं स्यात्‌ | क़ अत इञ्‌ [ ४.१.९९ ]* | दाक्षिः शक्तिः | प्रत्ययः संनिपातलक्षणः | अङ््‌- संज्ञा† तद्येनिमित्तं स्यात्‌ आच्वं पुश्विधेः क्रापयति ९९ Il आत्वं पुण्विधेरनिमित्तं स्यात्‌‡ | | क्रापयतीति |

पुग्स्वत्वस्यादीदपत्‌ |] ९० Il पुग्त्रस्स्यस्यानिमित्तं स्यात्‌ऽ | | अदीदपदिति |I

त्यदाद्यकारष्टाव्विधेः Il ९३ स्यदाद्यकारष्टाभ्विधेरनिमित्तं स्यात्‌| | wl या ar il

gfefararerres पपिवान्‌ ९४ | . इङ्िधिराकारलोपस्यानिमित्तं स्यात्‌ | | पपिवान्‌ तस्थिवानिति |

मतुभ्विभक्तयुदा्तस्वं पूर्वनिघातस्य |] ९५ II

मतुभ्विभक्तयुदा्तत्वं पुर्वनिषातस्यानिमितत स्यात्‌** | अभिमान्‌ वायु-

मान्‌ | परमवाचा परमवाचे नदीहूस्वत्वं संबुद्धिकोपस्य |] ९६ II

नदीहूस्वत्व॑संबुद्धिलोपस्यानिमित्तं॒स्यात्‌†† | क्र | नदि कुमारि Arent ब्राह्मणि ब्रह्मबन्धु | हूस्वत्वे कृत रएङ्हूस्वात्संबुद्धेरिति लोपो प्रामोति | मा भूदेवम्‌ | डचन्तादित्येवं भविष्यति | सिध्यति | दीघोदिव्युध्यते हूस्वान्ताञ्च प्रामोति | इदमिह संप्रधार्यम्‌ | gered क्रियतां संबुद्धिलोप इति किमत्र कते- ष्यम्‌ | पर त्वाद्रस्वत्वम्‌ | नित्यः संबुद्धिलोपः | कृतेऽपि हस्वत्वे प्रापोत्यकृते

अपि | अनित्यः संबुद्धिलोपः | हि कृते हूस्वत्वे प्रामरोति | किं कारणम्‌ |

संनिपातलक्षणो विधिरनिमित्तं तद्धिषातस्येति |) एते दोषाः समा भूयांसो वा तस्माच्नार्थो ऽनया परिभाषया | हि दोषाः सन्तीति परिभाषा कतेव्या लक्षणं वा प्रणेयम्‌ | हि Reger: सन्तीति

*# ६.४, ९४८. ९.४.१३. { ६.९.४८ ७.२.३६. § ०.३.२६; ७.४.९. || ७.२.१०२; ४.९.४. J ०,२.६०; ६.४.६४. ++ ६.९.१०५; १६०; १५८. 14 ०.३.९००; ६.१.६९. | TT ६.९.६८.

१०० व्याकरनमहामाच्यय्‌ [ we ULE,

स्थाल्यो नाधिश्रीयन्ते मृगाः सन्तीति यवा नोप्यन्ते | दोषाः खल्वपि साकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्रम्‌ | कत एतत्‌ | हि दोषाणां लक्षणमस्ति | तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदथेमेषा परिभाषा कतेव्या प्रतिविषयं देषिषु ||

अव्ययीभावश्च ।१ ४९

अष्ययीभावस्याव्ययत्वे प्रयीजनं टुग्मुखस्वरोपचाराः

शव्ययीभावस्याव्ययत्वे प्रयोजनं किम्‌ | लुग्मुखस्वरोपचाराः लुक्‌ | उपाभि reaft | अव्ययात्‌ [२,४.८२] इति लुक्सिद्धो भवति || मुखस्वरः | उपाभ्निमुखः प्रत्यभिमुखः | नाब्ययदिक्डाब्दगो महत्स्थुलमुष्टिष्थुवत्सेभ्यः | ६.२.१६८ | इति प्रतिषेधः सिद्धो भवति |) उपचारः | उपपयःकारः उपपयःकाम इति | अतः कृकमिर्कसकुम्भपात्रकु द्याकर्णीष्वनव्ययस्य | ८.३.४६ | इति प्रतिषेधः सिद्धो भवति || कि पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम्‌ | परिगणनमित्याह

अपि खल्वाहुः | यदन्यदव्ययीभावस्याव्ययकृतं प्राप्रोति तस्य प्रतिषेधो वच्कव्य इति | किं पुनस्तत्‌ | पराङ्वद्धावः | पराङ्वद्धावे ऽव्ययप्रतिषेधथोदित, उचचैरधीयान नीचैरधीयानेव्येवमथेम्‌ | इहापि प्रामोति | उपाम्यधीयान प्रत्यम्यधीयान अकच्यव्ययग्रहण॒क्रियत† vas: नीचकैरित्येवमथेम्‌ | तदिहापि प्रामोति | उपाभिकम्‌ प्रत्यभिकामिति मुम्यव्ययप्रतिषेध उच्यते; दोषामन्यमहः दिवामन्या राज्निरिव्येवमथेम्‌ | इहापि प्रामोति | उपकुम्भ॑मन्यः उपमणिकंमन्यः || अस्य च्वावव्ययप्रतिषेष उच्यतेऽ दोषाभुतमहः दिवाभूता रात्रिरिव्येवमथेम्‌ | इहापि ्रामोति | उपकुम्भीभूतम्‌ उपमणिकीभुतम्‌ ||

यदि परिगणनं क्रियते नार्थोऽव्ययीमावस्याष्ययसंज्ञया | कथं यान्यव्ययी- मावस्याव्ययत्वे प्रयोजनानि | नैतानि सन्ति | यत्तावदुच्यते ल्गिति | आचार्यप्र- यृत्तिज्ञोपयति भवत्यव्ययीभावाह्ुगिति यदय नाव्ययीभावादतः [२.४.८३] इति प्रतिषेधं शास्ति | उपचारः | अनु त्तरपदस्थस्येति वतेते॥ | तत्र मुखस्वर एकः प्रयोजयति चैकं प्रयोजनं योगारम्भ प्रयोजयति | यथेतावल्पयो जनं स्यात्तत्रैवारयं रूयान्नाग्ययादव्ययीभावाचेति

# २.९.३५. ¶† ९.१.७९. { ९.१,६६-६७. ` § ०.५.१२, | ८.६.४९.

Go ६.१.४९ -४४. | व्याकरणयराभाच्यसम्‌ ९०९

शि सवेनामस्थानम्‌॥१।१।४२॥ सुडनपुंसकस्य।।९।१।४२॥

शि सवैनामस्थानं सुडनपुंसकस्येति चेज्जसि रिप्रतिषेधः |

शि सवेनामस्थानं डडन्पैसकस्येति चेज्जसि शेः प्रतिषेधः प्रामोति | कुण्डानि तिष्ठन्ति | वनानि तिष्ठन्ति* || असमथेसमासथाय॑ een ऽनपुंसकस्येति | हि नओ नपुंसकेन सामथ्यम्‌ | केन तर्हि | भवतिना | भवति नपुंसकस्येति ||

यत्तावदुच्यते शि सवेनामस्थानं छडनपंसकस्येति चेज्जसि शिप्रतिषेध इति |

नाप्रतिषेधात्‌ > नायं प्रसज्यप्रतिषेधो नपुंसकस्य नेति | किं तार्हि | पयुदासोऽवं यदन्यन्नपुंस- कादिति | नपुंसके ऽव्यापारः | यदि केनचित्माभरोति तेन भविष्यति पूर्वेण प्रामोति ||

svar ||

अथवानन्तरा या mA: सा प्रतिषिध्यते | कुत एतत्‌ | अनन्तरस्य विधिवौ भ- वति प्रतिषेधो वेति | gat प्ाप्निरमरतिषिद्धा तया भविष्यति | ननु चेयं aft: पवो mt वाधते | नोत्सहते प्रतिषिद्धा सती वाधितुम्‌ || यदप्युच्यते ऽसमथसमासथायं दष्टव्य इति यद्यपि वक्तव्यो ऽथवतर्दि बहूनि प्रयोजनानि | कानि | असूर्यैपरयानि मुखानि | अपुनर्गेयाः शोकाः | अभरादभोजी avert इति ||

वेति विभाषा ee tt

वेति विभाषायामर्थसंज्ञाकरणम्‌ वेति विभाषायामथेस्य संज्ञा कतैव्या | नवाशब्दस्य यो ऽथैस्तस्य संज्ञा भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | रान्दसंज्ञायां TAIT यथान्यत्र 2 II

शब्दसंज्ञायां हि सत्यामथस्यासंप्रत्ययः स्यादथान्यत्र | अन्यत्रापि शब्दसंज्ञायां wee संप्रत्ययो भवति नाथस्य | कान्यत्र | दाधा ष्वदाप्‌ |९.९१.२०]| तर- # ४.९.७२.

९०९ ध्याकरगरहाभाष्यम [म० ९.१.६.

rat घः [२२] इति घुग्रहणेषु धम्रहणेषु शाब्दस्य संप्रत्ययो भवति नार्थस्य || तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ |

इतिकरणो अर्थनिर्दशार्थः 1

इतिकरणः क्रियते सो ऽथनिर्देशयार्थो भविष्यति | किं गतमेतदितिनादोस्विच्छब्दा- धिक्यादथोधिक्यम्‌ | गतमित्याह | कुतः | लोकतः | तद्यथा | लोके गौरित्यय- मादेति गोरब्दादितिकरणः परः प्रयुज्यमानो गोशब्दं स्वस्मात्पदाथौखच्याययति | TSH स्वस्मात्पदाथौत्पच्युतो यासावथैपदा्थकता तस्याः शाब्दपदा्थैकः संपद्यते | एवमिहापि नवाश्ब्दादितिकरणः परः प्रयुज्यमानो नवादाष्दं स्वस्मात्पदाथोखच्या- वयति | ase स्वस्मास्पदाथलच्युतो यासौ शबम्दपदार्थकता तस्या रीकिकमथे संप्रत्याययति | वेति यदम्यते वेति यत्मतीयत इति |!

समानदाब्दप्रतिषेधः || Il

समानदाष्दानां प्रतिषेपो वक्तव्यः | नवा कुण्डिका | नवा षटिकेति | किं स्यायथेतेषामपि विभाषासंज्ञा स्यात्‌ | विभाषा दिक्समासे बहुव्री [१.१.२८] | दक्षिणपवैस्यां शालायाम्‌ | अचिरकृतायां संप्रत्ययः स्यात्‌

वा. विषिपूर्वकत्वात्मतिषेधसंभरस्ययो यथा रकि

Sey दोषः | किं कारणम्‌ | विपिपूवैकत्वात्‌ | विधाय किंचिन्न वेत्युच्यते | तेन प्रतिषेधवाचिनः संप्रत्ययो भवति | तद्यथा लोके | भामो भवता गन्तव्यो ar | नेति गम्यते || आसि कारणं येन लोके प्रतिषेधवाचिनः संप्रत्ययो भवति | किं कारणम्‌ | विलिङ्कं हि भवाक्षीके Feat करोति | अङ हि समानलिङ्खो निर्देशः क्रियतां Terra: संप्रत्ययो भविष्यति | तद्यथा | रामो भवता गन्तव्यो Ta: | परत्यम इति गम्यते || vasa जानीमः कचिद्याकरणे समानणिङो निर्देशः क्रियत इति | अपि कामचारः प्रयोक्तुः शब्दानाममिसंबन्धे | तद्यथा | यवागूभेवता भोक्तव्या नवा | यदा यवागृङब्दो मुजिनाभिसंबध्यते भुजिनेवादराब्देन तदा प्रति- बेधवाचिनः संप्रत्ययो भवति | यचागूभेवता भोक्तव्या नवा | नेति गम्यते | यदा यवागृङ्ाब्दो नवारब्देनाभिसंबध्यते भुजिना तदा प्रस्यम्रवाचिनः संप्रत्ययो भवति | यवागूनेवा भवता भोक्तव्या | प्रत्यमेति गम्यते | चेह वयं विभाषा-

पा० ९,१.४४. | व्याकरणमहाभाष्यम्‌ ९०३

अहणेन सववीदीन्यभिसंबभीमः | दिक्समासे बहुव्रीहौ सववँदीनि विभाषा भवन्तीति | किं तर्हि | भवतिरभिसंबध्यते | दिक्समासे sesh सवौदीनि भवन्ति विमाषेति ||

विष्यनित्यत्वमनुपपन्नं प्रतिषेधसंज्ञाकरणात्‌ tl & विधेरनित्यत्वं नोपपद्यते | gaa शुशुवतुः शुशुवुः | शिश्वाय rag: शिशियुः* | किं कारणम्‌ | प्रतिषेधसंशञाकरणात्‌ | wre संज्ञा क्रियते | तेन विभाषाप्रदेशेषु प्रतिषेधस्यैव संप्रत्ययः स्यात्‌ II

सिद्धं तु प्रसज्यप्रतिषेधात्‌ ll

सिद्धमेतत्‌ | कथम्‌ | प्रसज्यप्रतिषेधात्‌ | प्रसज्य किंचिच्च वेस्युच्यते | तेनोभयं भविष्यति || | विप्रतिषिद्धं तु ll Il विप्रतिषिद्ध तु भवति | अत्र ज्ञायते केनाभिम्रायेण प्रसजति केन निवृति करोतीति |

वा प्रसङ्गसामर्थ्यादन्यतवर प्रतिषेधविषयात्‌ It

धष दोषः | किं कारणम्‌ | प्रसङ्सामथ्यौत्‌ | प्रसङ्साम्या्च विधिम विष्यस्यन्यत्र प्रतिषेधविषयात्‌ | प्रतिषेधसामथ्यद प्रतिषेधो भविष्यत्यन्यत्र विधि- विषयात्‌ || तदेतत्क सिद्धं भवति | याप्राप्े विभाषा | या हि प्रापे कृतसामर्थ्यस्तत्र gan विधिरिति कृत्वा प्रतिषेधस्यैव संमत्ययः स्यात्‌ | एतदपि सिद्धम्‌ | कथम्‌ | विमापेति महती संज्ञा क्रियते | tar a नाम यतो लघीयः | कुत एतत्‌ | weary हि संज्ञाकरणम्‌ | तत्र॒ महत्याः संज्ञायाः करण एततयोजनमुभयोः संज्ञा यथा विज्ञायेत नेति चवेति | तत्र या तावदप्राप्ने विभाषा तत्र प्रतिषध्य नास्तीति कृत्वा वेत्यनेन विकल्पो भविष्यति | या हि प्रापे विभाषा तज्रोभयमुष- स्थित भवति नेति वेति | तत्र नेत्यनेन प्रतिषिद्धे वेत्यनेन विकल्पो भविष्य- ति || एवमपि

, विधिप्रतिषेधयीर्युगपदववनानुपपास्तिः ९० विधिप्रतिषेधयोयगपडचनं नोपपद्यते | wars शुशुवतुः Tea: | शिशाय शिशियतुः श्िधिवयुः | किं कारणम्‌ |

(` _ *५९९०

१०४ व्याकरणप्रहाभाष्यम्‌ [Fo ULE,

भवतीति Sa प्रतिषेधः ९९ भवतीति चेदतिषेधो प्राप्रोति ||

नेति चेन्न विधिः Il ९२ नेति चेदहिधिने सिध्यति

सिद्धं तु पूर्वस्योेरेण वाधितस्वात्‌ ९३ सिद्धमेतत्‌ | कथम्‌ | पूवैविधिमुत्तरो विधिवोधते | इतिकरणो अथनिरदेशा्ं इव्युक्तम्‌ II साध्वनुशासने ऽस्मिन्यस्य विभाषा तस्य साधुस्वम्‌ ९४

साध्वनुदासने अस्मिञ्डाखे यस्य विभाषा क्रियते विभाषा साधुः स्यात. समासश्चैव हि विभाषा तेन समासस्थैव विभाषा साधुस्वं स्यात्‌ | अस्तु | यः साधुः प्रयोदेयते ऽसाधुने प्रयोश्यते | चैव हि कदाचिद्राजपुरुष इत्यस्यामवस्थाया- मसापुत्वमिष्यते | aft

देधाभतिपत्तिः || ९५

Ret शाब्दानामप्रतिपत्तिः | हच्छामथ पुनर्विमाषाप्रदेशोषु हषं शब्दानां प्रतिप्िः स्यादिति तच्च सिध्यति || यस्य पुनः कायाः शब्दा विभाषासौ समासं निवै- तैयति | यस्यापि नित्याः शाब्दास्तस्याप्येष दोषः | कथम्‌ | विभाषामरहणेन साधुत्वमभिसंबध्यते | किं af€ | समाससंज्ञामिसंबभ्यते | समास इत्येषा संशा विभाषा भवतीति | तद्यथा | मेध्यः पञ्यु्विभाषितः | मेध्योऽनङ्ान्विभाषित इति| ब्ैतिचायते ऽनड्ाच्ानड़ानिति | किं तर्हि | आलग्धव्यो नालब्धव्य इति

कार्ये युगपदन्वाचययोगपद्यम्‌ ९६ कार्येषु WY युगपदन्वाचयेन यतुच्यते तस्य युगपद चनता प्रामोति | तव्य- ्व्यानीयरः [३.१.९६] क्‌ मण्डूकात्‌ [४.९.९९९] इति || यस्य पुनर्ित्याः Ta: प्रयुक्तानामसौ साधुस्वमन्वाचष्टे | ननु यस्यापि कायोस्तस्याप्येष दोषः | कथम्‌ | प्रत्ययः परो भवतीत्युच्यते चैकस्या परकृतेरनेकस्य प्रत्यय- स्य युगपस्परसत्वेन संभवो अस्ति | नापि ब्रूमः प्रस्ययमाला भ्ाभोतीति | कि af |

# Q.rr,

प° १,९.४४. | व्याकरणमरहाभाष्यम्‌ ९०५

कर्तव्यमिति प्रयोक्तब्ये युगपद्ितीयस्य तृतीयस्य प्रयोगः प्रामोतीति | नैष दोषः | अर्थगत्यर्थः शब्दप्रयोगः | अथ संप्रत्यायविष्यामीति शाब्दः प्रयुज्यते | वत्रैकेनो- क्तत्वान्तस्या्थेस्य द्वितीयस्य प्रयोगेण भवितव्यमुक्ताथीनामप्रयोग इति ||

आचा्देरारीलने तदिषयता Ay

आचाथदेश्चदीलनेन यदुच्यते तस्य तद्विषयता प्राति | इको हस्व ऽङ्चो गारवस्य [६.२.६१] प्राचामवृ दाकफिन्बहुलम्‌ [४.९.९६०] इति गालवा एव दस्वान््रयुञ्जीरन्प्रा्षु वैव हि फिन्स्यात्‌ | तद्यथा | जमदभ्निवो एतत्पञ्चममव- दानमवाग्यन्तस्माच्नाजामदम्यः पत्चावन्तं जुहोति || यस्य पुनर्नित्याः शब्दा गाल- aren तस्य पूजार्थे Braet कीत्येथम्‌ | ननु यस्यापि कायोस्तस्यापि Fars गालवम्रहणं स्याहेदामहणं Herz ||

तत्कीर्तने देधाप्रतिपक्निः tl ९८

तत्कीतैने हैष शब्दानामप्रतिपत्तिः स्यात्‌ | इच्छामश्च पुनराचायेम्रहणेषु देदाय- हणेषु हषं दाब्दानां प्रतिपत्तिः स्यादिति तच्च सिध्यति ||

अरिष्यो वा विदितत्वात्‌ |] ९९

अदिष्यो वा पुनरयं योगः | किं कारणम्‌ | विदितत्वात्‌ | यदनेन योगेन प्रा- थ्यते तस्याथैस्य विदितत्वात्‌ | येऽपि देतां set नारभन्ते तेऽपि विभाषेत्युक्ते ऽनि- त्यत्वमवगच्छन्ति | याज्ञिकाः खल्वपि संज्ञामनारभमाणा विभाषेव्युक्ते अनित्यत्व- मवगच्छन्ति | तद्यथा | मेध्यः Talia: | मेध्यो ऽनड्ान्विभाषित इति | भल- ग्धव्यो नालब्धव्य इति गम्यते || WATT: खल्वपि संश्ञामारभमाणो भूयिष्टमन्यैरपि शब्दैरेतमथं संप्रत्याययति | बहुलम्‌ अन्यतरस्याम्‌ उभयथा वा एकेषामिति

अपरास त्रिसंदायाः २० इत उत्तरं या विभाषा अनुक्रमिष्यामो अपने ता द्रष्टव्याः | त्रिसंशयास्तु भवन्ति Te TT उभयत्र वेति || az विभाषा जसि [23.3222] | परापे ऽपराप्र उभयज्र वेति संदेहः | कथ प्रापे कथं ana कथं वोभयत्र | VIM: TAHT पद्यते तयपञ्चायजादेदाः क्रियते* तेन वा नित्ये MA ऽन्यत्र

५.२.४१४, 14

Yok व्याकरणयहाभोाष्यय्‌ || [ Fo १,१९.६.

वाप्राप्त उभयत्र वेति | अप्राप्ते | भयच्मत्ययान्तरम्‌ | यदि परस्ययान्तर मुभयीती- कारो प्राभोति | मा भुदेवम्‌ | मात्रच इत्येवं भविष्यति" | कथम्‌ | माज्रजिति नेदं प्रत्ययग्रहणम्‌ | कि aff | प्रस्याहारमहणम्‌ | संनिविष्टानां प्रत्याहारः | मा्रशब्दालमृत्यायचश्चकारात्‌† | यदि प्रत्याहारग्रहणं कति तिष्ठन्ति अत्रापि भ्राभोति | अत इति यतेते | एवमपि तैलमात्रा घृतमात्रा अत्रापि प्रामोति | सद्- दास्याप्यसंनिविष्टस्य भविष्यति प्रत्याहारेण हणम्‌ ||

ऊर्णोरविभाषा [९.२.३६]

प्रापे SH उभयत्र वेति संदेहः | कथं प्राप्रे कथं ama कथं वोभयत्र | असंयोगा्िद्‌ कित्‌ [९.२.९] हति वा नित्ये प्रापे =्यत्र वाप्राप्र उभयत्र वेति | अप्राप्ते || अन्यद्धि किच्त्वमन्यन्डिन्त्वम्‌ |

एकं चेन्डित्कितो

यद्येकं डिक्कितौ ततो ऽस्ति संदेहः | अथ हि नाना नास्ति स्देहः | यद्यपि नानिवमपि संदेहः | कथम्‌ | ग्रोणवीति | सावैधातुकमपित्‌ [१.२.४] इति वा नित्ये प्राप्रे ऽन्यत्र वाप्राप्र उभयत्र वेति | अप्राते ||

विभाषोपयमने [2.2.28] II

ma ऽपाप्न उभयत्र वेति संदेहः | कथं प्राप्ते कथं वाप्राप्रे कथं बोभयत्र | गन्धने [९.२.९१९ | इति वा नित्ये प्राप्रे ऽन्यत्र ame उभयत्र वेति | अप्राते | गन्धन इति निवृत्तम्‌ ||

अनुपसर्गाद्वा [९.३.४३]

ma sam उभयत्र वेति संदेहः | कथं प्राप्रे कथं aM कथं apres | बृत्तिसगीतायनेषु क्रमः [९.३.२८ | इति वा नित्ये प्रापने ऽन्यत्र aa उमयन्र येति | अप्राप्रे | वृत्त्यादिष्विति निवृत्तम्‌

विभाषा वृक्षमृगादीनाम्‌ [२.४.९२] II

प्राप्रे saa उभयत्र वेति संदेहः | कथं प्राप्रे कथं arma कथं वोभय | जातिरप्राणिनाम्‌ [२.४.६] इति वा नित्ये प्राप्रे ऽन्यत्र ama उभयत्र वेति | ema | जातिरप्राणिनामिति निवृत्तम्‌ |)

# ४,९.९५. ५.२.२७-४६, ५.९०४.

v

To १,१.४२. | व्याकरणमरहाभाच्यम्‌ ९०७

उषविदजागृभ्यो ऽन्यतरस्याम्‌ [३६.१.३८] Il प्रापे sim wire वेति dee: lat प्राप्ने at amet कथं योभयत्र | प्रत्ययान्तादिति* ar Grex प्राते न्यत्र aA उभयन्र वेति | अप्राते | प्रत्ययान्ता धात्वन्तराणि || दीपादीनां विभाषा [३.९.६९] Il mt rm उभयत्र वेति संदेहः | at प्राप्रे कथं ama कथं ana | भावक्मेणोः [३.९.६६ | इति वा नित्ये प्राप्ते ऽन्यत्र ame उभयत्र वेति | अप्राप्ते | कर्तरीति fe वतैते | एवमपि संदेहो न्याय्ये वा कतरि क्मकतेरि बेति | नास्ति संदेहः | सकमेकस्य कतो कमेवद्भवत्यकमेकाथ दीपादयः | अकर्मका अपि वै सोपसगौः सकमैका भवन्ति | कमौपरिष्टा विधयः कर्मस्थभा- वकानां कर्मस्थक्रियाणां वा भवन्ति कतुस्थभावकाथ दीपादयः विभाषाग्रेभथमपू्वेषु [३.४.२४] It TA Sa उभयत्र वेति संदेहः | कथं प्रापे कथं ama कथं बोभयन्र | आमीदेण्ये [३.४.२२] इति वा नित्ये प्रापे ऽन्यत्र ane उभयत्र वेति | अप्रा | आभीशण्य इति निवृत्तम्‌ || तृन्नादीनां विभाषा [६.०.९६९ II प्राप्रे ऽपाप्र उभयत्र वेति संदेहः | कथं प्रापे कथं arma कथं बोभयन्र | भआक्रोढो [६.२.१९८ | इति वा निस्य प्रापे ऽन्यत्र वाप्राप्र उभयत्र वेति | sone | sary इति निवृत्तम्‌ || एकहलादौ पूरयितव्ये ऽन्यतरस्याम्‌ [६.६.५९] TH प्राप्न उभयत्र वेति dee: | कथं प्राप्ते कथं ame कथं बोभयन्र | उदकस्योदः संज्ञायाम्‌ [६.३.९७] हति वा नित्ये प्राप्ने ऽन्यत्र वापराप्र उभयत्र वेति | अप्राप्ते | संज्ञायामिति निवृत्तम्‌ ||

ae पदान्तस्यान्यतरस्याम्‌ [७.३.८९

प्राप्ते wm उभयत्र वेति संदेहः | कथं प्रापे कथं ame कथं array | waite वा नित्ये प्राते ऽन्यत्र वाप्राप्न उभयचर वेति | sort | इति निवृतम्‌ |

* ३.९.३५. २,९.४८.

१०८ ब्याकरणमहाभाच्यय्‌ | | | म० ९.९.६. सपूवायाः भरथमाया विभाषा [८.९.२६] प्रापे sa उभयत्र येति संदेहः | कथं प्राप्रे कथं वाप्राप्े कथं वोभयत्र | चादिभिर्योग* हति वा नित्ये प्राप्रे sax वाप्राप्र उभयत्र वेति | अप्राप्रे | चादि- भिर्योग इति निवृत्तम्‌ ग्रो asa विभाषा | ८.२.०२९ | || प्रापे a उभयत्र वेति संदेहः | कथं प्राप्रे कथं ana कथं वोभयत्र | यङीति वा नित्ये प्राप्ते ञन्यत्र वाप्राप्र उभयत्र वेति | sent | यङीति निवृत्तम्‌ प्रापे | AX II इत Tat या विभाषा अनुक्रमिष्यामः प्राप्ते ता द्रष्टव्याः | त्रिसंशयास्तु भवन्ति प्रापे Sa उभयत्र वेति || विभाषा विप्रखपि [९.३.५०] II प्रापे ऽप्राप्र उभयत्र वेति संदेहः | कथं प्रापि कथं amet कथं वोभयत्र | ष्यक्तवाचाम्‌ |९.२.४८ | हति वा नित्ये प्राप्रे ST वाप्राप्न उभयत्र वेति | प्रे | व्यक्तवाचामिति हि वतेते || : विभाषोपपदेन प्रतीयमाने [९.३.७७] II

mat sm उभयत्र वेति dee: | कथं प्रापे कथं are कथं वोभय | स्वरितजितः |९.२.७२| इति वा नित्ये परापरे ऽन्यत्र वामाप्र उभयत्र वेति | प्रापने | स्वरितञित हति हि वतेते

तिरोऽन्तर्धौ विभाषा कृमि [९.४.७१.,७२] II

प्राप्ते sm ware घेति dee: | कथं प्राप्रे कथं ana कथं वोभयत्र | अन्तधौविति वा नित्ये प्रापे ऽन्यत्र वापाप्र उभयज्र वेति | प्राप्रे | अन्तधौविति हि वर्षते

अधिरीभ्वरे विभाषा कमि [५.४.९,७.९८] II mt sa उभयत्र वेति सदेहः | कथं प्रापे कथं ant कथं वोभयत्र | हैर इति था नित्ये प्रापे ऽन्यत्र वाप्राप्र उभयत्र येति } प्राप | श्र इति हि यतैते II

# 41 oR ४.

प° १,१.४४, | व्याकरणमहाभाष्य | Loe

दिवस्तदर्थस्य विभाषोपसर्गे [२.३.५८,५९]

प्राप्रे ora उभयत्र वेति संदेहः | कथं धापन कथं arma कथं वोभयत्र | तदर्थस्येति वा निव्ये प्रापने ऽन्यत्र वाप्राप्र उभयत्र वेति | प्राप्रे | तदथंस्येति हि sae ||

THAT || २२ Il

इत उत्तरं या विभाषा अनुक्रमिष्याम उभयत्र ता द्रष्टव्याः | त्रिसंशयास्तु भवन्ति प्राते प्राप्न उभयत्र वेति ||

हक्रोरन्यतरस्याम्‌ [९.४.५३] II

प्रापे oa उभयत्र वेति dee: | कथं प्रापने कथं at कथं वोभयत्र | गतिबुदिम्रत्यवसानाथेदाब्दकमौकमेकाणाम्‌ [९.४.९२] इति वा निव्ये प्रापने ऽन्यत्र am उभयत्र वेति | उभयत्र | प्रापे तावत्‌ | अभ्यवहारयति सैन्धवान्‌ अभ्यव- हारयति सैन्धवैः | विकारयति सैन्धवान्‌ विकारयति सैन्धवैः | ` अप्रापे | हरति भारं देषदत्तः हारयति भारं देवदत्तम्‌ हारयति भारं देवदन्तेन | करोति कटं देवदत्तः कारयति कटं देवदन्तम्‌ कारयति कटं देवदत्तेन ||

यदि विभाषा साकाङ्क [३.२.९९६,९९४|

प्राप्रे. om उभयत्र वेति संदेहः | कथं प्राप्रे कथं anne कथं वोभयत्र | यदीति वा नित्ये प्राप्ने ऽन्यत्र वापराप्न उभयज्र वेति | उभयत्र | प्रप्ते तावत्‌ | अमि- जानासि देवदत्त यत्कदमीरेषु वत्स्यामः | यत्कदमीरेष्ववसाम | यत्तत्ीदनान्भो- wae | यत्तत्रीदनानमुञ्ज्महि | अप्रा | अभिजानासि देवदत्त कदमीरान्गमि- प्यामः | कदमीरानगच्छाम तत्रीदनान्भोष््यामहे | तत्रौदनानभुञ्ज्महि ||

विभाषा श्वेः [६.९.३०| II

प्राप्रे sq उभयत्र वेति संदेहः | कथं प्राप्रे कथं apt कथं बोभयत्र | कितीति* वा नित्ये प्रापे ञन्यत्र वाप्राप्र उभयत्र वेति | उभयत्र | प्रापे तावत्‌ | Tay: भुभुवः | शिश्वियतुः शिशियुः | अपापे | शुशाव भुहाविथ | शिश्वाय शिश्चयिथ ||

—— ee (षी मणिर

# ६,९.९५.

९९० व्याकरणपमहाभाष्यय्‌ [ Fo ९.९.६.

विभाषा संघुषास्वनाम्‌ [७.२.५८] II

संपूवोदुषेः प्रापि आप्र उभयत्र वेति संदेहः | कथं प्राते कथं aa कथं वोभयत्र | घुषिरविशब्दने [७.२.२६] इति वा नित्ये प्रापे ऽन्यत्र वाप्राप्र उभयत्र वेति | उभयत्र | प्राप्रे तावत्‌ | Ager रज्जुः संघुषिता रज्जुः | sone | dae वाक्यम्‌ संपुषितं वाक्यम्‌ || आङ्‌ःपुवोत्स्वनेः प्रापे sie उभयत्र वेति संदेहः | कथं प्रापने कथं amet कथं बोभयत्र | मनसीति“ वा नित्ये प्राते ऽन्यत्र arg उभय वेति | उभयत्र | प्राप्रे तावत्‌ | आस्वान्तं मनः आस्वनितं मनः | sone | आस्वान्तो देवदत्तः आस्वनितो देवदत्त इति |]

इति श्रीभगवत्पतच्रलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे षष्ठमाह्धिकम्‌ |!

FON,

Te १,१.४५. | व्याकरगमहाभाच्यय्‌ UAL

इग्यणः संप्रसारणम्‌ १. २. ४५

किमियं वाक्यस्य संप्रसारणसंज्ञा क्रियते | इग्यण इत्येतहाक्यं traces भवतीति | आहोस्विदणेस्य | इग्यो यणः स्थाने वणैः संप्रसारणसंज्ञो भवतीति | कथाज्र विरोषः |

संमसारणसंज्ञायां वाक्यसंज्ञा चेदणंविधिः संप्रसारणसंश्षायां वाक्यसंज्ञा चेद्ृणेविधिने सिध्यति | संप्रसारणात्परः पूर्वो भवति* संप्रसारणस्य दीर्घो भवतीति† | हि वाक्यस्य संप्रसारणसंज्ञायां सत्यामेष निर्देश उपपद्यते नाप्येतयोः कार्ययोः संभवोऽस्ति || अस्तु तर्हि बर्णस्य ||

वणेसंज्ञा Sra I I area चेिवैत्तिने सिध्यति ष्यङः संप्रसारणम्‌ [६.१.९३] इति | एव हि तावदिग्दुरुभो यस्य संज्ञा क्रियते | अथापि कथंचिष्ठभ्येत केनासौ यणः स्थाने स्यात्‌ | अनेनैव ह्यसौ व्यवस्थाप्यते | तदेतदितरेतराश्रयं भवति | इतरोतराभ्रयाणि कायौणि प्रकल्पन्ते ||

विभक्तिविदोषनिर्देशस्तु ज्ञापक उभयसंज्ञास्वस्य II

यदयं Marae करोति संप्रसारणात्परः पूर्वो भवति संप्रसारणस्य dat भवति ष्यङः संप्रसारणमिति तेन ज्ञायत उभयोः संज्ञा भवतीति | यन्ता- बदाह संप्रसारणास्परः पूर्वो भवति संभरसारणस्य दीर्घौ भवतीति तेन ज्ञायते वणैस्य भवतीति | यदप्याह sae: संम्रसारणमिति तेन ज्ञायते वाक्यस्यापि संज्ञा भवतीति |

अथवा पुनरस्तु षाक्यस्थैव | ननु चोक्तं संप्रसारणसंज्ञायां वाक्यसंज्ञा चेदणोवि- धिरिति | नैष दोषः | यथा काकाज्जातः काकः दयेनाज्जातः दयेन एव॑॑संप्रसा- Mand संप्रसारणम्‌ | यत्तत्संभरसारणाज्नातं संप्रसारणं तस्मात्परः पूर्वो भवति तस्य दीर्घो भवतीति || अथवा Teas हि वाक्येषु वाक्थैकदेशान््यु््ानाः पदेषु पदैकदेशान्‌ | वाक्येषु तावहाक्थेकरे शान्‌ | प्रविश पिण्डीम्‌ aay तपेणम्‌ | पदेषु परैकदेशान्‌ | देवदत्तो दत्तः सत्यभामा भामेति | एवमिहापि संप्रसारणनिवत्तात्सं- TATA MI संप्रसारणात्संप्रसारणस्येत्येष वाक्यैकदेशाः

# ६,१.९० ८. ६.३. ९३९,

९९२ Il व्याकरणमहाभाष्य tl | म० ९.९.५७.

प्रयुज्यते | तेन aren fart विज्ञास्यामः | संप्रसारणनिवृत्ता्संप्रसारणनिवत्तस्ये- ति || अथवाहांयं संप्रसारणात्परः पूर्वो भवति संप्रसारणस्य दीर्घो भवतीति वाक्यस्य संप्रसारणसंज्ञायां सत्यामेष निर्देश उपपन्नो नाप्येतयोः कायेयोः संभ- वोऽस्ति Ta वचनाद्विष्यति ||

अथवा पुनरस्तु Trey | ननु चोक्तं बणैसंज्ञा चेन्नि्त्तिरिति | नैष दोषः | इतरेतराभ्रयमात्रमेतच्योदितम्‌ | Ta चेतरेतराभ्रयाण्येकत्वेन परिहतानि सिद तु निव्यशब्दस्वादिति* | नेदं॑तुल्यमन्यैरितरेतराभ्रयैः | हि तत्र किंचिदुच्यते ऽस्य स्थाने आकारैकारौकारा भाव्यन्ते ते वृद्धिसंज्ञा भवन्तीति | इह पुनरुच्यत SN यणः स्थाने वणैः ॒संप्रसारणसंज्ञो भवतीति || एवं ate भाविनीयं संज्ञा fagrert | तद्यथा | कथित्क॑चित्तन्तुवायमाह | अस्य सूरस्य शाटकं वयेति | परयति यदि शाटको वातव्यो ऽथ वातव्यो शाटकः शाटको वातव्यश्चेति विप्रतिषिद्धम्‌ | भाविनी खल्वस्य संज्ञाभिप्रेता मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्धव तीति | एवमिहापि यणः स्थाने भवति यस्याभिनिवृत्तस्य संप्रसारण- मिव्येषा संज्ञा भविष्यति || अथवेजादियजादिप्रवृत्तिश्ैव हि रोके meat यजा- चुपदे दास्विजादिनिवृत्तिः प्रसक्ता प्रयुञ्जते पुनर्लोका wey उप्नमिति | ते मन्यामहे ऽस्य यणः स्थान इममिर्कं प्रयुञ्जत इति | तत्र तस्यासाध्वभिमतस्य Tan साधुस्वमवस्थाप्यते किति साधुभैवति डिति साधुभवतीति ||

आयन्त टकितौ ४६

समासनिर्देशयो st तन्न ज्ञायते आदिः को ऽन्त इति | तद्चथा | अजा- विधनौ देवदत्तयज्ञदत्ावित्युक्ते तत्र wat कस्याजा wt कस्यावय इति | यद्यपि तावल्लोक एष दृष्टान्तो दृष्टान्तस्यापि gence निवतेको भवति | अस्ति चेह कथित्पुरूषारम्भः | अस्तीत्याह | कः | संख्यातानुदेशो नामः ||

कौ पुनष्टकितावाच्न्तौ भवतः | जआगमावित्याह | युत्त पुनयैन्निव्येषु नाम शब्दे प्वागमश्ासनं स्याच्च निस्येषु नाम Wey कुटस्थैरविचाकिभिर्वर्णैमेवितव्यमनपायो- पजनविकारिभिः | आगम नामापूवः शब्दोपजनः | अथ युक्तं यत्नित्येषु दाब्दे- area: स्युः | षाड युक्तम्‌ | रशाब्दान्तरैरिह भवितव्यम्‌ | तत्र शाब्दान्तराच्छ- म्दान्तरस्य प्रतिपत्तिर्युक्ता | आदेदास्र्शीमे भविष्यन्त्यनागमकानां सागमकाः |

[बि

# ९.९,९.१ ¶† ६.९.९५. ९.६.५०.

पा० १.१.४६. | व्याकरणमहाभाष्यय || ९९३

तत्कथम्‌ | संज्ञाधिकारोऽयम्‌ | आद्यन्त चेह संकीर्त्यते टकारककाराितावु MPAA | तत्रा्न्तयोटकारककाराविती संते भविष्यतः | तत्राधातुकस्येङ्लादेः [७.२.३९ हत्युपस्थितमिदं भवत्यादिरिति | तेनेकारादिरादेशो भविष्यति | एतावदिह सू्रमि- डिति | कथं पुनरियता सत्रेणेकारादिरादेदो लभ्यः | लभ्य इत्याह | कथम्‌ | बहुब्रीहिनिर्देरात्‌ | बहुत्रीदिनिर्देहो ऽयम्‌ | इकार आदिरस्येति | यद्यपि तावदश्नैत- चछक्यते वक्तुमिह कथं लुडःलङ्ल द्हेवदुदा्तः [६.४.७९] हति यत्रादाक्यमुदा- सम्रहणेनाकारो aay | तत्र को दोषः | अङकस्योदाच्तत्वं प्रसज्येत | नैष रोषः | त्रिपदोऽयं बहुत्रीहिः | तत्र॒ वाक्य एवोदात्तय्रहणेनाकारो विङ्ोष्यते | भकार उदात्त आदिरस्येति | यत्र तध्यनुवृ्यैतद्वत्याडजादीनाम्‌ [६.४.७२] हति | वशष्यस्येतत्‌ | अजादीनामटा सिद्धमिति || अथवा यत्तावदयं सामान्येन शक्रोत्युषदेष्ट॑तत्तावदुपदि दाति प्रकृतिं ततो वलाद्याधधातुकं ततः पथादिकारम्‌ | तेनायं विषेण शब्दान्तरं समुदायं प्रतिपद्यते | तदयथा | खदिरवुर्वुरयोः | खदिरवुर्ुरौ मौरकाण्डो TAT | ततः पथादाह कण्टकवान्खदिर इति | तेनासौ aor द्रव्यान्तरं समुदायं प्रतिपद्यते || जथयैतयानुपृव्यौय॑ शब्दान्तर मुपदि शाति प्रकृतिं ततो वलाद्याधेधातुकं ततः पथादिकारं यस्मिस्तस्यागमबुडिभेवति ||

टकितोराद्यन्तविधाने प्रत्ययपरतिषेधः

टकितोराद्यन्तविधाने प्रत्ययस्य प्रतिषेधो वक्तव्यः | प्रत्यय आदिरन्तो वा मा भूत्‌ | चरेष्टः [३.२.९६ | आतो अनुपसर्गे कः [३] इति || परवचनास्सिद्म्‌ | परवचनासस्यय आदिरन्तो वा भविष्यति! |

परवचनात्सिद्धमिति चेन्नापवादत्वात्‌ | 2 Il

परवचनास्सिद्धमिति चेत्तन्न | किं कारणम्‌ | अपवादत्वात्‌ | अपवादो ऽय॑ योगः | तशथा | मिदचो ऽन्त्यात्परः |९.१.४५७| इत्येष योगः स्थानेयोगत्वस्य; प्रत्ययपरत्व- स्य चापवादः | विषम उपन्यासः | युक्त तत्र यदनवकादौ भित्करणं स्थानेयोगत्वं प्रत्ययपरत्वं वाधत इह पुनरुभयं सावकाद्राम्‌ | को ऽवकाडः | टित्करणस्या- wart: | @a इतीकारो यथा स्यात्‌ | कित्करणस्यावकाङाः | कितीस्या- कारलोपो यथा स्यात्‌| | प्रयोजनं नाम तहक्तव्यं यत्निये।गतः स्यात्‌ | यदि चायं नियोगतः परः स्यात्तत एतत्मयोजनं स्यात्‌ कुतो नु खल्वेतद्धित्करणादय॑ परो

* ६,४.७४. F BAR T १.६५. ४९ § ५,९.१५ | ६,४.६४ 15

९१९४ व्याकरणयहाभाष्यय | [ Fo VA.

भविष्यति पुनरादिरिति कित्करणाद्च परो भविष्यति पुनरन्त इति | टितः खल्वप्येष परिहारो यत्र नास्ति संभवो यत्परथ स्यादादिथ | कितस्त्वपरिहारः | अस्ति हि संभवो यत्पर स्यादन्त्च | तत्र को दोषः | उपसर्गे षोः किः [३.३.९२ | | आध्योः प्रध्योः | नोङ्धात्वोः | ६.९.१७९ | इति प्रतिषेधः प्रसज्येत | टितधाप्यपरिहारः | स्यादेव wa टित्करणादादिने पुनः परः | तर्दीदानीमिदं स्यादित ईकारो भवतीति | उभयवान्‌ | गापोष्टक्‌ [ ३.२.८ ¦ इति ||

सिद्ध तु षक्यधिकारे वचनात्‌ Il I

सिद्धमेतत्‌ | कथम्‌ | षष्ठ्यधिकारे st योगः कतेव्यः | आद्यन्तौ टकितौ ष्ठीनिर्दिष्टस्येति ||

आद्यन्तयोर्वा षश्यथत्वात्तदभवे sewers: ||

आद्यन्तयोवौ षष्ठधथेत्वात्तदभावे षष्ट्या अभावे ऽसंप्रत्ययः स्यात्‌ | आदिर- न्तो at भविष्यति || युक्तं पुनयेच्छब्दनिमित्तको नामाथः स्याच्नाथनिमित्तकैन नाम राग्देन भवितव्यम्‌ | अथीनिमित्तक एव शाब्दः | तत्कथम्‌ | आद्यन्तौ षश्य- शौ | चान्न ost पयामः | तेन मन्यामह आद्यन्तावेवात्र स्तस्तयोरभावे ष- sure भवतीति |I

मिदचो ऽन्त्याव्रः IA Bs किमथमिदमुच्यते |

मिदचो =न्त्यात्पर इति स्थानपररप्रत्ययापवादः Il ९॥

मिदचो KN इत्युच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः“ स्था- नेयोगत्वस्य तावत्‌ कुण्डानि वनानि | पयांसि यशांसि | प्रत्ययपरत्वस्य | भि- नत्ति छिनत्ति | भवेदिदं युक्तमुदाहरणं कुण्डानि वनानि यत्र नास्ति संभवो यदय- मचो SATAY स्यास्स्याने चेति | इदं त्वयुक्तं पयांसि यशांसीति.। afer हि समवो यदचो ऽन्स्यास्परञच स्यात्स्थाने | एतदपि युक्तम्‌ | कथम्‌ | Re भआशा-

^ ९.६.४९; RAR. T ९.९. ७२, ३.९, ७८.

प०१,.१.४, | व्याकरणयहाभाष्यय ९१५

प्रवति नापि WTA: पठन्त्यपवारैरुत्सगौ वाध्यन्ताभिति | किं ate | लौकि- को ऽयं दृष्टान्तः | लोके हि सस्यपि समवे वाधनं भवति | तथथा | दधि arer- गेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं Gade भ- बति | एवमिहापि सत्यपि संमवे ऽचामन्त्यात्परत्वं षध्ठीस्थानेयोगत्वं बाधिष्यते ||

Taya मस्ञरनुषङ्कसंयागादिलोपाथम्‌

अन्स्यात्पूवौ मस्ेर्मिदक्तव्यः | किं प्रयोजनम्‌ | भनुषङ्संयोगादिलोपार्थम्‌ | भनुषड्नलोपा्थे संयोगादिलोपाथे | अनुषङ्लोपाथे तावत्‌ | AA: मप्नवान्‌ | संयो- गादिलोपा्ेम्‌ | Ag मकम्‌ ATT UI

TR

भार्जिम्च्योश्च tl |

भर्जिमर्व्योधान्स्यास्पूर्वो भिदक्तव्यः | भरूजा मरीचय इति || तर्हि वक्तव्यः | बक्तव्यः | निपातनास्सिद्धम्‌ | किं निपातनम्‌ | भरूजाराब्दो ऽङ्कल्यादिषु पद्यते मरीविशाब्दो बाह्यादिषु || fe पुनरयं पुवौन्त भआहोसित्परादिराहोस्विदभक्तः | कथं चायं Jara: स्यात्कथं वा परादिः कथं वाभक्तः | यद्यन्त इति वतेते ततः पुवौन्तः | अथादिरिति aaa ततः परादिः | अथोभयं निवृत्तं ततो अभक्तः | कात्र विदोषः |

अभक्ते दीर्घनलोपस्वरणस्वानुस्वारदीभावाः

यद्यभक्तो let प्राप्रोति | कुण्डानि वनानि | नोपधायाः [६.४.७] स्वै- नामस्थाने चासंबुडधौ [८] इति दी्धत्व प्रामोति | दीष || नलोप | नलोपश्च सिध्यति | अमन त्री ते वाजिना त्री षधस्था | ताता पिण्डानाम्‌ | नलोपः प्राति- पदिकान्तस्य [८.२.७] इति नलोपो प्रामोति | नलोप || स्वर | स्वरथ सिध्यति | सवौणि ज्योतीषि | सवस्य aft ६.९.९९९] इत्यादयुदात्तस्वं mae | स्वर || णत्व | णत्वं ष्यति | माषवापाणि त्रीहिवापाणि | gare प्रातिपदिकान्तनकारस्येति सिद्धम्‌ | परादौ विभक्तिनकारस्येति | अभक्ते नुमो ग्रहणं कतैष्यम्‌ | केतेव्यम्‌ | क्रियते न्यास एव | प्रातिपदिकान्तनुम्विभक्तिषु [८.४.९१ | इति | णत्व || अनुस्वार | अनुस्वारश्च सिध्यति | द्विर्षतपः परंतपः; | मो ऽनुस्वारो हीत्थनुस्वारो$ प्राभोति | मा भूदेवम्‌ | नापदान्तस्य Ais ८.३. Qe]

+ ७.९.६०; ६,४.२४;८.२.२९. ५.९.७०. -{ ६.३. ६७. § ८.६.२३.

९९६ व्याकरणमहाभाष्यमः [ Fo Uy,

aa भविष्यति | यस्तर्हि श्॒ल्यरः | वहंलिहो गीः | अभ्रंलिहो वायुः | अनु- स्वार || शीभाव .| arr सिध्यति | पुणी जतुनी तुम्बुरुणी | नपुंसका- दुत्तरस्यौडः कीभावो भवतीति* शीभावो प्रामोति || एवं ME परादिः करिष्यते |

परादौ गुणवृद्यीच्वदीर्धनटोपानुस्वाररीभाविनकारपरतिषेधः

यदि परादिर्गुणः प्रतिषेध्यः | wz जतुने तुम्बुरुणे | Asia [७.३.९११ इति गुणः प्रामोति | गुण वृद्धि | वृद्धिः प्रतिषेध्या | अतिसखीनि ब्राह्मणकुलानि | सख्युर संबद्ध [७.१.९२] इति fea sat aft [७.२.१९५ | इति वृद्धि ara | af || ओर्व | ओत्वं प्रतिषेध्यम्‌ | agit जतुनि तुम्बुरणि | हदुद्यामौदच घेः [७.३.११७-९१९] reed sone | aire || दीष diet सिध्यति | कुण्डानि वनानि | नोपधायाः सर्वनामस्थान इति deat प्रभोति | मा भृदेवम्‌ | अतो दीर्घो यथि छपि [७.३.१०९-९०२| इत्येवं भविष्यति | इह तर्द | अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि | दीष | नलोप | नलोप सिध्यति | अप्ने री ते वाजिना at षधस्था | ताता पिण्डा नाम्‌ | नलोपः प्रातिपदिकान्तस्येति नलोपो प्रामोति | नलोप || अनुस्वार | अनुस्वारश्च सिध्यति | द्विष॑तपः परंतपः | मो अनुस्वारो हठीस्यनुस्वारो mata | मा भूदेवम्‌ | नधापदान्तस्य क्षटीव्येवं भविष्यति | यस्तर्हि aera: | वहंलिहो गीः | अभ्र॑ठिहो वायुः | अनुस्वार || शीभावेनकारप्रतिषेधः | ahaa नकारस्य प्रतिषेधो बक्तव्यः | पुणी जतुनी तुम्बुरुणी | सनुम्कस्य शीभावः M- भोति | नैष दोषः | निर्देदयमानस्यादेश्ा भवन्तीत्येवं भविष्यति | यस्ता निर्दिरयते तस्य प्रामोति | कस्मात्‌ | नुमा व्यवहितत्वात्‌ || एवं ME Tara: करिष्यते |

पूर्वान्ते नपुसकोपसजंनट्रस्वत्वं द्विगुस्वरश्च Il

यदि पुवौन्तः क्रियते नपंसकोपसजेनहू स्वत्वं द्विगुस्वरथच सिध्यति | नपुंसको- पसजैनहूस्वत्वम्‌ | आराश्लिणी धाना शष्कुलिनी | निष्कौराम्बिनी निवौराणसिनी।| दविगुस्वरः | पज्चारलिनी ददारलिनी ; | नुमि कृतेऽनन्स्यत्वादेते विधयो प्रामुवन्ति||

वा बहिरङ्गलक्षणत्वात्‌ Il ©

वैष दोषः | किं कारणम्‌ | बदिरङ्लक्षणत्वात्‌ | बहिर ङो नुमन्तरङ्ा एते

* ७.५.९९; eR. ०.५, ७द; LA MONE { ५.५ OR ९.२.१९.

To Ve, | व्याकरणप्रहाभाष्यय्‌ ९९७

विभयः | असिद्ध बहिरङ्मन्तरङ्े get भुयान्परिहारः | संघातभक्तो ऽतौ नोत्सहते ऽवयवस्येगन्ततां विहन्तुमिति कृत्वा द्विगुस्वरो भविष्यति |

एच इग्घस्देरो ४८

किमथेभिदमुच्यते |

एच इक्सवणांकारनिवृच्य्थम्‌

एच इग्भवतीत्युच्यते सवणेनिवृ््यथेमकारनिवृत्त्यथे | wai ey ता- वत्‌ | एडो हृस्वशासनेष्वषे एकारो ऽध ओकारो वा मा भूदिति || अकारनिवृ- ee | इमावैचौ समाहारवर्णौ | मात्रावणैस्य मात्रेवर्णोवणैयोः | तयोद्ैस्व- Tay कदाचिदवणैः स्यास्कदाचिदिवर्णोवर्णौ | मा कदाचिदवणे भूरित्येवमथमिद- मुच्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | दीषप्रसङ्ः | दीषोस्त्विकः प्रामु- वन्ति | किं कारणम्‌ | स्थानेऽन्तरतमो भवतीति* | ननु Gene इत्युच्यते तेन दीघो भविष्यन्ति | विषयाथेभेतस्स्यात्‌ | एचो हूस्वप्रसङ्क इग्भवतीति |

दीर्घापरसङ्गस्तु निवर्तकत्वात्‌ | 2 1

रीषोणां विकामप्रसङ्कः | किं कारणम्‌ | निवतेकस्वात्‌ | नानेनेको निर्वत्यन्ते | किं afe | अनिको निवत्यैन्ते | सिद्धा ह्यत्र हृस्वा इकथानिकथच तत्रानेनानिको निवत्यैन्ते ||

TAHA OAT TTA: |

सिद्धमेङः सस्थानत्वात्‌ ll

सिद्धभेतत्‌ | कथम्‌ | एङः सस्थानत्वादिकारोकारौ भविष्यतो ऽप एकारो sf भोकारो वा भाविष्यति | ननु We: सस्थानतरावर्धैकारार्धौकारौ | वी स्तः | यदि हि ती स्यातां तावेवायमुपदिरोत्‌ | ननु मोग्डन्दोगानां सात्यमुभिराणायनीया अधेमेकारमधमोकारं चाधीयते | खजाते अश्वसूनृते | अध्वर्यो अद्रिभिः छतम्‌ | शक्रं ते अन्यद्यजतं ते अन्यदिति | पाषदकृतिरेषा तत्रभवतां त्रैव लोके नान्यस्मिन्वेदे ST एकारो SY ओकारो वास्ति || अकारनिवृच्यर्थनापि नार्थः |

* १,०९.. «9 °

are व्याकरणमहाभाष्यम [ म० UA,

एेचोश्योत्तरभूयस्त्वात्‌ Il

ेचोोत्तरभुयस्त्वादवर्णो भविष्यति | भूयसी मात्रेवर्णोषणेयोरल्पीयस्य- wer | भूयस एव vents भविष्यन्ति | तद्यथा | ब्राह्मणभ्राम भानीयता- भिस्युच्यते तत्र चावरतः पञ्चकारकी भवति ||

षष्ठी स्थानेयोगा ७९

किमिदं स्थानेयोगेति | स्थाने योगो ऽस्याः सेयं स्थानेयोगा | सप्रम्यलोषो निपा- तनात्‌ || तृतीयाया चैस्वम्‌ | स्थानेन योगो ऽस्याः सेय स्थानेयोगा किमथे पुनरिदमुच्यते |

qa: स्थानेयोगवचनं नियमार्थम्‌ ||

नियमाथौ ऽयमारम्भः | waa ष्ट्यथो यावन्तो वा ते सर्वे षश्यामुखारि- तायां प्रामुवन्ति | इष्यते व्याकरणे या षष्ठी सा स्थानेयोभेव स्यादिति तश्चा- न्तरेण यल सिध्यतीति ष्याः स्थानेयोगवचनं नियमाथेम्‌ | एवमथेमिदमु- च्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

अवयवषश्यादिष्वतिपरसङ्ः शासो गोह इति 2 |

अवयवषष्ठ्यादयस्तु सिध्यन्ति | TT को दोषः | शास इदङ्हलोः [६.४.३४] इति शासेश्चान्त्यस्य स्यादुपधामान्रस्य | Serra गोहः |६.४.८९| इति गेहेधान्त्यस्य स्यादुपधामात्रस्यः

अवयवषध्यादीनां चाप्राधिर्योगस्यासंदिग्धत्वात्‌

अवयवषष्यादीनां नियमस्याप्राप्निः | किं कारणम्‌ | योगस्यासंदिग्धस्वात्‌ | संदेहे नियमो चावयवषष्ठधादिषु संहेहः | किं वक्तव्यमेतत्‌ | हि कथम- नुच्यमानं गंस्यते | लौकिको st Tera: | तद्यथा | लोके कंचिस्क्िर्एच्छति मामान्तरं गमिष्यामि पन्थानं मे भवानुपदिदात्विति | तस्मा आचष्टे | अमुभ्भिच- वकारो हस्तदक्षिणो ग्रहीतव्यो safer हस्तवाम इति | यस्तत्र तियैक्पयो भवति तस्मिन्संदेह इति कृत्या नासावुपदिदयते | एवाभिहापि संदेहे नियमो न॒ चावयवषष्यादिषु संदेहः ||

पा ९.९.४९. | व्याकरणमहाभाष्यम्‌ ९९९.

अथवा स्थाने ऽयोगा स्थानेयोगा | किमिदमयोगेति | अव्यक्तयोगायोगा || अथवा योगवती यगा | का पुनर्योगवती | यस्या बहवो योगाः | कुत एतत्‌ | afta हि मतुम्भवति ||

विशिष्टा वा षष्ठी स्थानेयोगा tl II

अथवा fatter वश्यामीत्थंलिडग षष्टी स्थानेयोगा भवतीति | तलिङमवयवषषटपादिषु करिष्यते || ययेवं रास इदङ्हलोः शा हौ [६.४.३९] शासिम्रहणं कतेव्य॑॑स्थानेयोगाथे लिङ्कमासङ्श्यामीति | कतेव्यम्‌ | यदेवादः पुरस्तादवयवषष्ठयथे परकृतमेतदु त्तर ्रानुवृ त्तं सत्स्थानेयोमाथे भविष्यति | कथम्‌ | अधिकारो नाम त्रिप्रकारः | कथिदेकदेशास्थः सवे शालमभिज्वलयति यथा प्रशीषः इपरज्वलितः wa वेदमाभिज्वलयति | भपरो अधिकारो यथा रज्ज्वायसा वा बद्धं काश्चमनुकृष्यते तददनुकृष्यते चकारेण | अपरो ऽधिकारः प्रतियोगं तस्यानिरदेशाथं इति योगे योग उपतिष्ठते | water पक्षो ऽधिकारः प्रतियोगं तस्यानिर्देशार्थ इति तदा हि यदेवादः पुरस्तादवयवषष्धर्थमेतदुन्तरत्रानुवृ्तं सत्स्थानेयोगाथे भवि- प्यति | संप्रत्ययमा्रमेतद्भवति | apart शाब्दं लिङ शक्वमास ङ्कम्‌ | एवं तद्य- aa ates करिष्यते तत्पमकृतिमास्कन्त्स्यति ||

यदि नियमः क्रियते यत्रैका षष्टयनेकं Pret तत्र सिध्यति | अङ्स्य इलः अणः संप्रसारणस्येति† | हरपि rer soft विष्यः संप्रसारणमपि ` विशेष्यम्‌ | भसति पुनार्नियमे कामचार एकया watt Aaa | तद्यथा | देवदत्तस्य पुत्रः पाणिः कम्बल इति | तस्माचार्थो नियमेन | ननु चोक्तमे- कशतं TEM यावन्तो वा ते सर्वे षष्ठयामुच्चारितायां प्रामुवन्तीति | प्रैष दोषः | यद्यपि लोके बहवो अभिसंबन्धा आथ यौना मौखाः सवा शाब्दस्य तु शाब्देन को ऽन्यो अभिसंबन्धो भवितुमहैत्यन्यदतः स्थानात्‌ | शब्दस्यापि राब्देनानन्तरा- दयो अभिसंबन्धाः | अस्तेभूभेवतीति‡ संदेहः स्थाने नन्तरे समीप इति | संदेह- माज्रमेतद्भवति सवसंदेहेषु चेदमुपतिष्ठते व्याख्यानतो विशोषप्रतिपत्तिर्म हि संदेहा- दलस्षणमिति | स्थान इति व्याख्यास्यामः || तर्हीदानीमयं योगो azn: | वक्तव्य | किं प्रयोजनम्‌ | षष्ठ्यन्तं स्थानेन यथा युज्येत यतः TALE रिता | कि कृतं भवति | निर्दिरयमानस्यादेहा भवन्तीव्येषा परिभाषा कतैव्या भवति ||

# ५.२.९४४, T ६.४.९६; २; ६.३. VY ९३९. २.४.५२.

९२० व्याकरणय्रहाभाच्यय |! [Fo १,१, ५, स्थानेऽन्तरतमः ५०

किमुदाहरणम्‌ | इको यणचि [६.९.७७] | दध्यत्र | मध्वत्र | ताठुस्थानस्व तालुस्थान बष्ठस्थानस्यीषठस्थानो यथा स्यात्‌ | नैतदस्ति | संख्यातानुदेशेनाप्येत- स्सिद्धम्‌* || इदं aft | तस्थस्थमिपां ताम्तस्तामः [ २.४.१०९ | इत्येकार्थस्यैका्थो व्यथेस्य व्यर्थो eer बहर्थो यथा स्यात्‌ ननु चैतदपि संख्यातानुदेशेनैव (Azz II इदं तर्हि | भकः सवर्णे दीधैः[६.१.१०१ | इति दण्डाम्‌ सुपाम्‌ दधीन्द्रः मधष इति कण्ठस्थानयोः कण्ठस्थानस्तालुस्थानयोस्ताठुस्थान ओष्टस्थानयोरोष्ठस्थानो यथा स्यादिति || अथ स्थान इति वतेमाने पुनः स्थानहणं किमथेम्‌ | यत्रानेकविध- मान्तयँ TT स्थानत एवान्तयै बलीयो यथा स्यात्‌ | किं पुनस्तत्‌ | चेता स्तोता | प्रमाणतो ऽकारो गुणः प्रामोति | स्थानत एकारौकारौ | पुनः स्थानम्रहणादेकारौका- रौ भवतः || अथ तमम्प्हणं किमथेम्‌ | श्वयो हो ऽन्यतरस्याम्‌ [८.४.६२ | इत्यत्र सोष्मणः सोष्माण हति द्वितीयाः प्रसक्ता नादवतो नादवन्त इति तृतीयाः | तम- न्प्हणाश्े सोष्माणो नादवन्तथ ते भवन्ति चतुथाः | वाग्धसति eared ||

किमथे पुनरिदमुच्यते |

स्थानिन एकत्वनिर्देशादनेकादेरानिर्देराच सर्वपरसङ्स्तस्मास्स्थाने ऽन्तरतमवचनम्‌ Il

स्थान्येकत्वेन निर्दिदयते | अक इति | अनेकथ पुनरादेशः प्रतिनिर्िरयते | दीरष इति | स्थानिन एकत्वनिर्देदादने कादे रानिर्देशाच्च सवेप्रसङ्कः | wt सव्र प्रामु- वन्ति | इष्यते चान्तरतमा एव स्युरिति तच्चान्तरेण aa सिध्यति तस्मास्स्था- नेऽन्तरतम इति वचन॑ नियमाथम्‌ | एवमथमिदमुच्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

यथा पुनरियमन्तरतमनिवृत्तिः सा किं प्रकृतितो भवति | स्थानिन्यन्तरतमे षष्ठी- ति | आहेस्विदादे दातः | स्थाने प्राप्यमाणानामन्तरतम आदेशो भवतीति | कुतः

पुनरियं विचारणा | उभयथापि तुल्या संहिता | स्थाने ऽन्तरतम उरप्रपर इति Il

किं चातः | यदि प्रकृतित इको यणचि | ९.१.७७ | यणां ये ऽन्तरतमा हइक- स्तत्र षष्ठी यत्र षष्ठी तत्रादेशा भवन्तीतीहैव स्यात्‌ | दध्यत्र मध्वत्र | TATA बरह्मबन्ध्वथौमित्यत्र स्यात्‌ | Mews: पुनरन्तरतमनिवै चौ सस्यां wer षष्ठी

To ९.१.५०. | व्याकरणमहाभोष्यय्‌ | १२९

यत्र षष्ठी तत्रादेदा भवन्तीति सवत्र सिद्धं भवति || तथेको गुणवृडी [ ९.१. ya ऽन्तरतमा इकस्तत्र षष्ठी यत्र षष्ठी तत्रादेशा भवन्तीतीहैव स्यात्‌ | नेता ठविता नायकः लाधकः | चेता स्तोता चायकः स्तावकः इत्यत्र स्यात्‌ | आदे- दातः पुनरन्तरतमनिवत्ती सत्यां सवैत्र षष्ठी यत्र क्षी तत्रादेदा भवन्तीति सरवेत विद्धं भवति || तथा ऋवणैस्य गुणवृद्धप्रसङ्के गुणवृद्योयेदन्तरतममूवणे तत्र षष्ठी यत्र षक तत्रादेदा भवन्तीतीरैव स्यात्‌ | कती हतौ आस्तारकः निपारकः | आस्तरिता निपरिता कारकः हारक इत्यत्र स्यात्‌ | आदेदातः पुनरन्तरतम- Rit सत्यां सवत्र षष्टी यत्र षष्ठी तत्रादेशा भवन्तीति सवत्र fat भवति II अथादेशतो ऽन्तरतमनिवृ ततौ सत्यामयं दोषः | वान्तो चि प्रत्यये [ ६.१.७९] | स्थानिनिर्देद्यः कर्तव्यः | ओकारौकारयोरिति वक्तव्यम्‌ | एकरिकारयोमौ भूदिति | प्रकृतितः AAA सस्यं वान्तादेशस्थैष्षु यान्तरतमा प्रकृतिस्तत्र षष्ठी यत्र षषी TMC भवन्तीत्यन्तरेण स्थानिनिर्देदौ fae भवति | आदे दातो ऽप्य- aaa सत्यां दोषः | कथम्‌ | वान्त्रहणं न॒ करिष्यते | वि प्रत्यय एचो अयादयो भवन्तीस्येव | यदि क्रियते चेयम्‌ जेयमित्यत्रापि प्रामोति | क्षय्यजय्यौ शक्यार्थे [६.१.८१] इत्येतन्नियमाथे भविष्यति | किज्योरेवैच इति | तयोस्तर्दि हाक्याथौदन्यत्रापि wae | te पापम्‌ जेयो वृषल इति | उभयतो नियमो विज्ञास्यते | किज्योरेषैवः | अनयोश्च शक्यां एवेति | हृहापि तर्हि नियमान्न ॒प्राभोति | say way | अवरयलाव्यम्‌ अवरयपाव्यमिति | तुल्यजातीयस्य नियमः | कथ्च तुल्यजातीयः | यथाजातीयकः eat | कथं- जातीयकः क्षिज्योरेच्‌ एकारः | एवमपि रायमिच्छति रैयति अत्रापि प्राभोति | रायिरछन्दसः | दृष्टानुविधिरछन्दसि भवति | ऊदुपधाया गोहः [ ६.४.८९ | | अदेशतो ऽन्तरतमनिव चौ सत्यामुपधाम्रहणै कतेव्यम्‌ | प्रकृतितः पुनरन्तरतमनिवनती सत्यामूकारस्य गोहो यान्तरतमा प्रकृतिस्तत्र षष्ठी TT षष्ठी तत्रादेशा भवन्ती- तयन्तरेणोपधाम्रहणै सिद्धं भवति | आदे शतो ऽप्यन्तरतमनिरव ती सत्यां दोषः | क्रियत एतन्न्यास एव || रदाभ्यां निष्ठातो नः पूरवैस्य दः [८.२.४२] | आदे- शतो ACTA सत्यां तकार परहणं कतेष्यम्‌ | प्रकृतितः पुनरन्तरतमनिर्व ar सत्यां नकारस्य निष्ठायां यान्तरतमा प्रकृतिस्तत्र षष्टी यत्र षष्ठी तत्रादेक्चा भवन्ती- व्यन्तरेण तकारम्रहण Ae भवति | आदेश्यतो ऽप्यन्तरतमनिरवैक्तौ स्यां दोषः |

क्रियत एतन्न्यास एव || 16 um

१२१ व्याकरणमहाभाष्यम्‌ [ Fo Vy,

किं पुनरिदं निवेतेकम्‌ | अन्तरतमा अनेन ee | आहोस्विस्मतिपादकम्‌ | अन्येन Agari प्रतिपत्तिः | कथात्र विदोषः |

स्थानेऽन्तरतमनिवंतैकै entrar: a I

स्थानेऽन्तरतमनिषैतैके सवैस्थानिनां निवृतिः प्राभोति अस्यापि प्राप्रोति | दभि मधु | अस्तु | कथिदन्य आदेदाः प्रतिनिर्दिदयते तत्रान्तयेतो दधिदाब्दस्य दधिशब्द एव मधुशब्दस्य मधुशब्द एवादेश्यो भविष्यति | यदि चैवं Ader तत्र दोषः स्यात्‌ | बिसं बिसम्‌ मुसलं मुसलमिति | इण्कोरिति षत्व प्रामोति* अपि चेष्टा व्यवस्था प्रकल्पेत | तद्यथा ते भारे तिलाः at मुहूतैमपि नाव- तिष्ठन्त एवमिमे वणो महुतेमपि नावतिष्ठेरन्‌ || अस्तु तर्हि प्रतिपादकम्‌ | अन्येन निवृ तानामनेन प्रतिपत्तिः |

निर्वृत्तपतिपत्तो निर्वृत्तिः

निवत्तप्रतिपततौ निवृत्तिने सिध्यति | सर्वे स्त्र प्राज्ुवन्ति | किं त्युच्यते नि- वैतिनै सिध्यतीति | साधीयो नि्त्तिः सिद्धा भवति gar AAR सिभ्य- तीति | कि तर्द | इष्टा व्यवस्था प्रकल्पेत | सर्वे सर्वत्रेष्यन्ते || इदमिदानीं किमथे स्यात्‌ | अनर्थकं |

अनथेकमेतत्स्यात्‌ | यो हि भुक्तवन्तं ब्रूयान्मा भुक्था इति किं तेन कृतं स्यात्‌| उक्तवा ll ¢ Il किमुक्तम्‌ | Re तु षष्ठ्यधिकारे वचनादिति† | षश्चचचधिकारे अयं योगः कतेव्यः | स्थाने ऽन्तरतमः षष्ठीनिर्दिष्टस्येति प्रत्यात्मवचनं & Il

भरस्यास्ममिति वक्तव्यम्‌ | किं प्रयोजनम्‌ | यो यस्यान्तरतमः स॒ तस्य स्थाने यथा स्यादन्यस्यान्तरतमो ऽन्यस्य स्थाने मा भूरिति

# ८,३, ५७, ५९, T UAB,

पा० १,९.५०. | व्याकरणयहाभाष्यम्‌ |! ९२३

प्रत्यात्मवचनमरिष्यं स्वभावसिदत्वात्‌ || 9 Il

परत्यात्मवचनमशिष्यम्‌ किं कारणम्‌ | स्वभावसिद्धत्वात्‌ | स्वभावत एत- Raq तद्यथा | समाजेषु समाशेषु समवायेषु चास्यतामित्युक्ते चोच्यते प्र- त्यात्ममिति प्रत्यात्मं चासते ||

अन्तरतमवचन ll ८॥

अन्तरतमवचनं चादिष्यम्‌ | योगञ्चाप्ययमशिष्यः | कुतः | स्वभावसिद्धत्वा- देव | तद्यथा | समाजेषु समारोषु समवायेषु चास्यताभिव्युक्ते नैव कृदाः करैः सहासते पाण्डवः पाण्डुभिः | येषामेव किंचिदथकृतमान्तये तैरेव सहासते || तथा गावो दिवसं चरितवत्यो यो यस्याः प्रसवो भवति तेन सह Aca | तथा यान्ये- तानि गोयुक्तकानि संघुष्टकानि भवन्ति तान्यन्योन्यं परयन्ति दान्दं कुवेन्ति || एवं तावचेतनावत्खु | अचेतनेष्वपि | तद्यथा | लोष्टः rat बाहूवेगं गत्वा नैव तियै- ग्गच्छति नोध्वैमारोहति पृथिवीविकारः प्रथिवीमेव गच्छस्यान्तयेतः | तथा या एता आन्तरिश्यः सर्मा आपस्तासां विकारो धुमः आकाहादेदे निवाते नैव तिय- ग्गच्छति नावागवरोहस्यभ्विकारो ऽप रव ॒गच्छत्यान्तयेतः | तथा ज्योतिषो विकारो Farge निवाते खुप्रज्वकितो नैव तिर्यग्गच्छति नावागवरोहति ज्योतिषो विकारो ज्योतिरेव गच्छत्यान्तयेतः ||

व्यस्जनस्वरव्यतिक्रमे तत्कालप्रसङ्ः ९२ Il

व्यञ्ज्जनव्यतिक्रमे स्वरव्यतिक्रमे तत्कालता प्राति | व्यञ्नव्यतिक्रमे | इष्टम्‌ wa | आन्तयेतो ऽधमात्रिकस्य व्यस्जनस्याधमात्रिक इक्परामोति || नैव लोके वेदे ऽधमाजिक इगस्ति | कस्तर्हि | मात्रिकः | यो ऽस्ति भविष्यति || स्वरव्यतिक्रमे | दध्यत्र मध्वत्र कुमायेत्र ब्रह्मबन्ध्वथेमिति | आन्तयेतो मात्रिक- हिमातिकस्थेको मात्रिको fray वा यण्प्रामोति | न्नैव लोके वेदे aA हिमाजिको वा यणस्ति | कस्तर्हि | arena: | यो अस्ति सं भविष्यति

अक्षु चानेकवणादेदोषु Il ९० I असु चानेकवणोदेशेषु तत्कालता प्राभोति | हदम हश्‌ [९.३.२ | | आन्तयेतो

ऽधेतृतीयमात्रस्येदमः स्थाने ऽधतृतीयमान्रमिवणे प्रामोति || Ae दोषः | भाव्यमानेन सवणानां ग्रहण नेव्येवं भविष्यति ||

९२४ व्याकरणमशाभाष्यय | | Fo ९.१.७. गुणवृ्येञ्मवेषु ९९ Il

गुणवृ्येज्भावेषु तत्कालता प्रामोति | खदा इन्द्रः खटन्द्रः | BET उदकं खटरो- दकम्‌ | खटा शेषा Gee | ae ढा az | aE एलका खदरैलका | Wet ओदनः weet: | wer रेतिकायनः खद्ौतिकायनः | खटा ओपगवः wera हति | आन्तयेतलिमात्रचतुमोत्राणां स्थानिनां त्रिमात्रचतुमोत्रा आदेशाः प्रामुवन्ति | नैष दोषः | तपरे गुणवृद्धी | ननु तः परो यस्मात्सो अयं तपरः | नेत्याह | तादपि परस्तपरः | यदि तादपि परस्तपर WATT [३.३.५७] इहैव स्यात्‌ | यवः स्तवः | कवः पव इत्यत्र स्यात्‌ | नैष तकारः | कस्तर्हि | दकारः | किं दकारे प्रयोजनम्‌ | अथ किं तकारे | य्थसंदेहाथस्तकारो दकारो अपि | भथ मुखद्धखाथस्तकारो दकारोऽपि || एज्भावे* | कुवौति HA | आन्तयेतो ऽेतृतीयमाच्रस्य टिसं्ञकस्याधेतृतीयमात्र एः प्रामोति || नैव कोके वेदे ऽे- तुतीयमात्र wer ||

ऋवर्णस्य गुणवृद्धिप्रसङ्गे eaves ass ९२ | कवणेस्य गुणवुद्धिपरसङ्के सवैप्रसङः | सर्वे गुणवृदिसंश्ञका ऋवणेस्य स्थाने भ्रामुवन्ति | किं कारणम्‌ | अविदोषात्‌ | हि कथिद्िशेष उपादीयत एवंजाती- यको गुणवृद्धिसंत्ञक ऋवणेस्य स्थाने भवतीति | अनुपादीयमाने विषे eaves: | ऋवणेस्य स्थाने रपरषसङ्खादवर्णस्यान्तयम्‌ ९२ II वैष दोषः | किं कारणम्‌ ऋवणैस्य स्थाने रपरप्रसङ्गात्‌ उः स्थाने ऽग्‌ प्रसज्यमान एव रपरो भवतीत्युच्यते तत्र ऋवणेस्यान्तयेतो रेफवतो रेफवानकार एवान्तरतमो भवति || सर्वादेदाप्रसङ्गस्त्वनेकाल्त्वात्‌ ९४ ॥। सवौदेरास्तु गुणवृद्धिसंज्ञक ऋवणैस्य प्रामोति | किं कारणम्‌ | अनेकाल्स्वात्‌ | अनेकाल्दत्सवैस्य [९.१.९९] इति II वानेकाल्त्वस्य तदाश्रयत्वादृवणोदेकास्याविषातः | A

वैष दोषः | किं कारणम्‌ | अनेकाल्त्वस्य तदान्रयत्वात्‌ | यदायमुः स्थाने + २.४.७९. ९.१.५१.

qT? १,१.५१. | व्वाकरणमहाभाष्यम्‌ १२५

तदानेकार्‌ | अनेकाल्त्वस्य तदाभरयत्वादृवणोदे हास्य विघातो भविष्यति || अथवा- नान्तरयमेतैतयोरान्तयैम्‌ | एकस्याप्यन्तरतमा प्रकृतिनौस्त्यपरस्याप्यन्तरतम आदेशो नास्ति | एतदेवैतयोरान्तयम्‌

संप्रयोगो वा न्टाश्दग्धरथवत्‌ |] ९६ Il अथवा नष्टाशदग्धरथवतस्संप्रयोगो भवति | aaa | vara नष्टो ममापि रथो दग्ध उभौ संप्रयुज्यावहा इति | एवमिहापि तवाप्यन्तरतमा प्रकृतिनोस्ि ममाप्यन्तरतम आदेशो नास्स्यस्तु नौ संप्रयोग इति | विषम उपन्यासः | चेतना- वस्स्वथाखकरणाङ्ा लोकै संप्रयोगो भवति | वणाश्च पुनरचेतनास्तत्र॒रकिकृतः संप्रयोगः | यद्यपि वणौ अचेतना यस्त्यसौ प्रयुङ्के चेतनावान्‌

` एजव्णयोरादेद अवर्ण स्थानिनो ऽवर्णपभधानस्वात्‌ | ९७ II एजवणेयोरादेे STH प्रामोति | roar माकौपगवः | किं कारणम्‌ स्थानिनो ऽवणैप्रधानत्वात्‌ | स्थानी ह्यत्रावणेप्रधानः || सिद्धं तुभयान्तर्यात्‌ ९८

सिद्धमेतत्‌ | कथम्‌ | उभयोर्यो ऽन्तरतमस्तेन भवितव्य चावणेमुभयोर- न्तरतमम्‌ |

उरण्रपरः WRIA Pe I

किमिदमुरप्रपरवचनमन्यनिवृ्यथम्‌ | उः स्थाने ऽणेव भवति रपरथेति | आहो- स्विद्रपरत्यमनेन विधीयते | उः स्थाने ऽण्चानण्च अण्तु रपर इति | कथात्र विदोषः || उररपरवचनमन्यनिवृच्यर्थं चेददात्तादिषु दोषः II उरप्पर वचनमन्यनिवृत्त्यथे चेवुदात्तादिषु दोषो भवति | के पुनरूदात्तादयः | उदात्तानुदा्तस्वरितानुनासिकाः | कृतिः हतिः” | कृतम्‌ हतम्‌। | प्रकृतम्‌ प्रह- तम्‌‡ नः पाहि | अस्तु तद्युः स्थाने ऽण्चानण्च अण्तु रपर इति |

+ ६.९.९९० 1 ३.९. ९९.९५८. { ६.२.०९ ६.९. ९५८ ८.४.९९. § ८.२.९०२.

१२६ व्याकरणपरदाभाच्यभ्‌ | To VX,

उः स्थाने रपर इति चेदुणवृग्योरवणाप्रतिपत्तिः

उः स्थाने रपर इति चेह्ुणवृग्योरवणेस्या्रतिपत्तिः | कतौ हतो वाषे- गण्यः | किं हि साधीय ऋवर्णस्यासवर्णे यदव स्यान्न पुनरेडन्वौ | पूवैस्मन्नपि पक्ष एष दोषः | किं हि साधीयस्तत्राप्यृवणैस्यासव्णे यदवणे स्याच्च पुनरिवर्णो- वर्णौ | अथ मतमेतदुः स्थाने cero vas se भवति रपरथेति सिद्धा पुमैस्मिन्पक्षे ऽवणैस्य प्रतिपत्तिः | यत्तु तदुक्तमुदात्तादिषु दोषो भवतीतीह दोषो जायते | जायते | जायते दोषः | कथम्‌ | उदात्त हइत्यनेनाणो अपि परतिनिर्दिरयन्ते ऽनणो ऽपि | यद्यपि प्रतिनिर्दिदयन्ते तु प्रामुवन्ति | किं कारणम्‌ | स्थाने ऽन्तरतमो भवतीति*+ | कुतो नु खल्वेतद्योः परिभाषयोः सावकादायोः समवस्थितयोः स्थाने न्तरतम हत्युर प्रपर इति स्थाने न्तरतम इत्यनया परिभाषया व्यवस्था भविष्यति पुनरुरप्रपर इति | अतः किम्‌ | अत एष दोषो जायत उदात्तादिषु दोष इति | ये चाप्येत ऋवणेस्य स्थाने प्रतिपदमादेशा उच्यन्ते तेषु रपरत्वं प्राभोति | ऋत इद्धातोः [७.१.१० ° | उदोष्ठचयपूर्वैस्य [९०२] इति||

सिद्धं तु Tax रपरत्वात्‌ II

सिद्धमेतत्‌ | कथम्‌ | TAS रपरत्वात्‌ | उः स्थाने ऽप्रसज्यमान एव रपरो भवतीति | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | स्थान इति वतेते स्थानराब्दथ प्रसङ्गवाची | यद्येवमादेदो ऽविदोषितो भवति | आदेशश्च विदोषितः | कथम्‌ | दितीयं स्थानग्रहणं प्रकृतमनुवतैते तश्रैवमभिसंबन्धः करिष्यते | उः स्थाने ऽण्स्थान इति उः vas ऽष्प्रसज्यमान एव रपरो भवति ||

अथाण्महणं किमथे रपर हत्येवोच्येत | रपर इतीयत्युच्यमाने इदानीं रपरः स्यात्‌ | डः, स्थाने भवति | wat: स्थाने भवति | आदेशः |

आदे रपर इति चेद्रीरिविधिषु रपरमरतिभेधः Tea रपर इति चेग्रीरिविधिषु रपरत्वस्य प्रतिषेधो वक्तव्यः | के पुना रीरिविधयः | अकङ्लोपानडनङ्रीङ्रिडदे शाः | अकङ्‌ | सौधातकिः† | लोपः |

पैतृष्वसेयः | आनङ्‌ | होतापोतारौ | अनङ्‌ | कतो हतौ¶ | रीङ्‌ | माग्रीयति पित्रीयति** | रिङ्‌ | क्रियते द्वियते11 ||

FAAS, ¶† ४,९.९७, { ४,९. १२२. § ९.२.२५. भु ७,९.९४, + ७,४.२७. fp ०.४.२८.

प° १,६.५९. | व्याकरगणपहाभोष्यम्‌ |! ९२७ उदात्तादिषु || & Il

किम्‌ | रपरत्वस्य प्रतिषेधो वक्तव्यः | क्तिः इतिः | कृतम्‌ हतम्‌ | प्रकृतम्‌ प्रहतम्‌ | नः पाहि तस्मादण्महणं कतेव्यम्‌

एकादिरास्योपसंख्यानम्‌ & Il

एकादेशस्योपसंख्यानं weary | weed: मारदयेः* | किं पुनः कारणं Rafe उः स्थाने ऽप््रसज्यमान एव रपरो भवतीत्युच्यते चायमुरेव स्थाने अण्डिष्यते | किं तार्हि | उथान्यस्य || भवयवम्रहणास्सिद्धम्‌ | यदत्र ऋवणे तदा- त्रयं रपर स्वं भविष्यति | तद्यथा | माषा भोक्तव्या इत्युक्ते eT अपि भुज्यन्ते |

अवयवग्रहणास्सिद्धमिति चेददिरो रान्तप्रतिषेधः |

अवयवम्रहणास्सिद्धमिति चेदादेशे रान्तस्य प्रतिषेधो वक्तव्यः | होतापोतारौ | यैवोधान्यस्य स्थाने ऽग्रपरो भवत्येवं उः स्थाने ऽण्चानण्व सो ऽपि रपरः स्यात्‌ || यदि पुनक्ररवणोन्तस्य स्थानिनो परत्वमुच्येत | zea: मालदयैः | tt शक्यम्‌ | इह हि रोषः स्यात्‌ | कतो हतो | किरति गिरति; | ऋवणोन्तस्ये- त्युच्यते चेतकृवणौन्तम्‌ | ननु चैतदपि व्यपदेशिवद्भावेन ऋवणौन्तम्‌ | अर्थवता व्यपदेशिवद्भावो Ae starz | Tenet शक्यम्‌ || चेदेवमुपसंख्यानं कतै- व्यम्‌ | इह रपरत्वस्य प्रतिषेधो वक्तव्यः | मातुः पितुरिति || उभयं वक्तव्यम्‌ | कथम्‌ | इह यो इयोः षष्ठीनिर्दिष्टयोः Tas भवति रभते ऽसावन्य- तरतो व्यपदेशम्‌ | तद्यथा | देवदत्तस्य FA: देवदत्तायाः पुत्र इति || कथं मातुः पितुरिति | अस्त्वत्र रपरत्वम्‌ | का रूपसिद्धिः | रात्सस्य [८.२.२४] इति सकारस्य लोपो रेफस्य विसजेनीयः¶ | Ft शक्यम्‌ | इह हि मातुः करोति पितुः करोतीत्यप्रत्ययविसजेनीयस्येति षत्वं प्रसज्येत+* | अप्रस्ययविसर्जनीयस्ये- qa प्रत्ययविसजेनीयशायम्‌ | gat त्र प्रत्ययो रात्सस्येति | एवं तर्हि भ्ातुष्पुत्रमहणं ्ञापकमेकादे शानिमित्तासस्वग्रतिषेधस्य†† | यदयं कस्कादिषु भातु- waa पठति तजञ्ज्ञापयत्याचार्यो नेकादेदानिमित्तात्षत्वं भवतीति

किं पुनरयं gaa आहोस्वित्परादिराहोस्विदभक्तः | कथं चायं पुवौन्तः

+ ६.९. ८७, FOR २५. { ७.३. ८४; ७.९. ९००. FAY ९९९; ८.२. ६६; ८.३, १४; ६.३. ९९९. | QT ८.२.९५. ८,३.४९. TT <८.२,४१*.

१२८ व्याकरंणमहाभोष्यमः [ Fo ९.१.७७,

स्यात्कथं वा परादिः कथं वाभक्तः | यद्यन्त हति वतैते* ततः gate: | अथा- दिरिति वतेते ततः परादिः | अथोभयं निवृत्तं ततो ऽभक्तः | कथात्र विदोषः |

अभक्ते ASTM PATA MANTIS AMAT: प्रत्यया- व्यवस्था | Il

यद्यभक्तो दीषेत्वं प्रामोति | गीः get | रेफवकारान्तस्य धातोरिति Stet प्राप्रोति | किं पुनः कारणं रेफवकाराभ्यां धातुर्धिोष्यते पुनः पदं विशेष्यते रेफवकारान्तस्य पदस्येति | नैवं शक्यम्‌ | इहापि प्रसज्येत | अभिवौयुरिति | एवं तर्हि रेफवकाराभ्यां पदं विदोषयिष्यामो धातुनेकम्‌ रेफवकारान्तस्य पदस्येको धातोरिति | एवमपि प्रियं ब्रामणि कलमस्य प्रियग्रामणिः प्रियसेनानिः अत्रापि mate | तस्माद्धातुरेव विशेष्यते धाती विदोष्यमाण इह दीधेत्वं प्रामोति | गीः पूः | दीषै || रुत्व | रत्वं सिध्यति | निजेगिल्यते | मो यङि [८.२.२० ] इति wet प्रामोति || नैष दोषः | मर इत्यनन्तरयोगैषा ost | एवमपि स्वर्अ- गिल्यत इत्यत्रापि प्रामोति | एवं ate यडगनन्तयै विरोषयिष्यामः | अथवा इति पञ्चमी | wet || यक्स्वर | यक्स्वरश्च सिध्यति | गीयेते स्वयमेव | पेते स्वयमेव | अचः करयकि [६.१.१९९ | हव्येष स्वरो प्राभोति रेफेण व्यवहितत्वात्‌ | नैष दोषः | स्वरविधौ व्यञ्जञनमविद्यमानवदिति नासि व्यवधानम्‌ | यक्स्वर || अभ्यस्तस्वर | अभ्यस्तस्वरश्च सिध्यति | माहि स्म ते पिपदः | माहि स्म ते fre | भभ्यस्तानामादिरुदात्तो भवस्यजादौ लसावधातुक इत्येष स्वरो प्राप्रोति रेफेण ध्यवहितत्वात्‌ || नैष दोषः | स्वरविधौ व्यश्जनम- विद्यमानवदिति नास्ति व्यवधानम्‌ | अभ्यस्तस्वर || दलादिहेष | हलादि- दोष सिध्यति | ववृते ववृधे** | अभ्यासस्येति हकादिशेषो प्रामोति†1 | हलादि- कोष || विसजेनीय | विसर्जनीयस्य प्रतिषेधो वक्तव्यः | THE: नापेत्यः | खरवसानयोर्धिसजंनीयः [ ८.३.१९ | इति विसजनीयः mia | विसजेनीय I प्रत्ययाव्यवस्था | प्रत्यये व्यवस्था प्रकल्पते | किरतः गिरतः | रेफो sopra: Tera अपि तत्र व्यवस्था प्रकल्पते एवं तर्हि पुवोन्तः करिष्यते |

पूर्वान्ते वंवधारणं विस्जनीयपरतिषेधो यक्स्वरश्च | Il यदि पृवोन्तो रोरवधारणं कतेष्यम्‌ | रोः TT [८.३.९६] | रोरेव इषि

+९.९.४६. †०५.९.९००;१०२, {८.२.७६. 6७.३१.८३. वु ६.१.९८९. ++७,४.६६. †19.४,६०,

पाण १,९.५९. | व्याकरणमहाभाष्यम ११२,

नान्यस्य रेफस्य | सर्पिष्षु धनुष्षु | इह मा भूत्‌ | गीर्षु पूषु | परादावपि सत्य- वारणं कतेव्यं चतुध्विव्येवम्थम्‌ || विसजमीयप्रतिषेधः | विसजेनीयस्य प्रति- बेधो वक्तव्यः | Tee: ate: | खरवसानयोधिसजेनीयः [८.३.१९ | इति asia: पामोति || परादावपि विसज॑नीयस्य wat वक्तव्यो नाकेल्पिरि- स्येवमथेम्‌ | कल्षिपदसंघातभक्तो ऽसौ नोत्सहते ऽवयवस्य पदान्ततां विहन्तुमिति कृत्वा विसजेनीयः arate || यक्स्वरः | यक्स्वरथं सिध्यति | मीयेते स्वयमेव | पुयेते स्वयमेव | अचः कर्वृयकि [६.९.१९९] इत्येष स्वरो प्रामोति | तष दोषः | उपरे इति वतेते || अथवा पुनरस्तु परादिः |

परादावकारोपोत्वपुक्परतिभेधश्चङ्युपधाटस्वत्वमिटो जव्यवस्थाभ्यासलो- पो ऽभ्यस्ततादिस्वरो waar Yo II

यदि परादिरकारलोपः प्रतिषेभ्यः | कतो हतौ | अतो लोप आधधातुक इत्थ छारलोपः प्रामोति || नैष दोषः | उपदेश इति aval | यद्युपदेदा हति वतैते धिनुतः कृणुतः $ अत्र कोपो प्रामोति | नोपदे दा ग्रहणेन प्रकृतिरभिसंबध्यते | किं afe | आधेधातुकमभिसंबध्यते | array यदकारान्तमिति | भकार- रोप || ओस्व | ओत्वं प्रतिषेध्यम्‌ | चकार जहार | आत णलः [७.९.३४] rented प्रामोति || त्ष दोषः | निर्दिरयमानस्यादेशा भवन्तीव्येवं भविष्यति | यस्तर्हि निर्दिदयते तस्य कस्मान्न भवति | रेफेण व्यवहितत्वात्‌ | sitet || पुक्प- तिषेषः | पुक्‌ प्रतिषेध्यः | कारयति हारयति | आतां पुगिति4 gaara | पुक्परतिषेधः || चड््बयुपधाद्रूस्वत्वम्‌ | चड्द्युपधाहूस्वत्वं सिध्यति | अचीक- रत्‌ भजीहरत्‌ | णो चङ्युपधाया ह्रस्वः [७.४.९१ | इति gered प्रामोति | चडन्युपधाहस्वत्वम्‌ || इटो ऽ्यवस्था | इटश्च व्यवस्था प्रकल्पते | आस्तरिता निपरिता | इडपि परादी रेफोऽपि | तेत्र व्यवस्था प्रकल्पते | इटो व्यवस्था || मभ्यासलोषपः | अभ्यासलोपश्च वक्तव्यः | ववृते ववृधे | अभ्यासस्येति हतादि- शेषो प्रामोति** | अभ्यासलोपः || अभ्यस्तस्वर | अभ्यस्तस्वर सिध्यति माहिस्मते पिपरः | मा हि स्म ते बिभरुः | अभ्यस्तानामादिरुदात्तो भवत्य जारौ रसावैधातुक11 इत्येष स्वरो प्राति | अभ्यस्तस्वर || तादिस्वरः | तादिस्वरथ सिध्यति | प्रकतौ प्रकलुम्‌ | प्रहतौ प्रहतम्‌ | तादौ निति कृत्यतौ [६.२.९०] ह्येष स्वरो प्रामोति || नैष दोषः | उक्तमेतत्‌ | कृदुपदेशे

--- se - ~ --~-~~----

* ६.९.९८६. + ६,४.४८. { ६.४.३७. § ३.९.८०. ०,३.२६. ` कक ७,४.६०. TT ६.२.९८९. 17

९३० व्याकरणमहाभाष्यय [ Fo VAY,

at ताद्यथैमिडथंमिति* | तारिस्वरः || दीषैस्वम्‌ | feet सिध्यति | गीः ` पुः | रेफवकारान्तस्य धातोरिति। दीषेत्वं प्रामोति ||

अलो -<न्तयस्य LLL RR

केमिदमल्पमहणमन्त्यविदोषणमाल्येस्िदादे विशेषणम्‌ | किं चातः | यद्यन्त्य- विद्रोषणमादे श्यो विरदोषितो भवति | तत्र को दोषः | अनेकारप्यादेदो <न्त्यस्य प्रस- ज्येत || यदि पुनरलन्त्यस्येद्यु च्यते | तत्रायमप्यथौ जकाल्िस्सवस्य [९.१.५९ इत्येतन्न वक्तव्यं भवति | हदं नियमार्थे भविष्यति | अकेवान्त्यस्य भवति नान्य इति | एवमप्यन्त्यो अविदोषितो भवति | त्र को दोषः | वाक्यस्यापि पदस्याप्य- न्त्यस्य प्रसज्येत || यदि खल्वप्येषो ऽभिप्रायस्तन्न क्रियेतेत्यन्त्यविदौषणे ऽपि सति तच्च करिष्यते | कथम्‌ | Sarat न्त्यस्येत्येतक्नियमाथं भविष्यति | उदेवाने- काठन्त्यस्य भवति नान्य इति ||

किमयं पुनरिदमुच्यते |

अलो sega स्थाने विज्ञातस्यानुसंहारः अलो =न्त्यस्येत्युच्यते स्थाने विज्ञातस्यानुसंहारः क्रियते स्थाने प्रसक्तस्य ||

इतरथा ्यनिष्टप्रसङ्ः || Il

इतरथा ह्यनिष्टं प्रसज्येत | टिककिन्मितो ऽप्यन्त्यस्य स्युः || यदि पुनर्य array विज्ञायेत |

योगरोषे ll किम्‌ अनिष्टं प्रसज्येत | टिक्किन्मितो ऽप्यन्त्यस्य स्युः || तस्मात्छधूच्यते |

शलो Soa स्थाने विज्ञातस्यानुसंहार इतरथा ह्यनिष्टप्रसङ इति Tu ।९ ५२

तातडन्त्यस्य स्थाने कस्मान्न भवति | डि चालो ऽन्त्यस्येति प्राप्रोति | * ६.२.५०.* ८.२.५६. T ९.९.५३. § ०.९.१५.

पा० १,१.५ २-५५. | व्याकरण पहाभाष्यम |! ARV

arate marry सावकारात्वादिप्रतिषेधात्स्वादेदाः |

तातङि frente सावकादराम्‌ | कोऽवकादाः | गुणवृद्धिपरतिषेधार्थो डकारः* | तातङ (उत्करणस्य सावकाङास्वाद्िप्रतिषषःस्सवौदेशो भविष्यति || प्रयोजनं नाम पदक्तव्यं यन्नियोगतः स्यात्‌ | यदि चायं नियोगतः सवोदेशः स्यात्तत एतस्रयो- जनं स्यात्‌ | कुत एतन्डित्करणादयं सवोदेदो भविष्यति पुनरन्त्यस्य स्यादिति एवं तर््तदेव श्ापयति तातडन्त्यस्य स्थाने भवतीति यदेतं fed करोति | इतरथा हि ae एर्प्रकरण† एव ब्रुया्तिद्योस्तादाशिष्यन्यतरस्यामिति ||

अदेः परस्य NW VIL egy ti

अरोऽन्त्यस्यादे ःपरस्यानेकान्दिात्सवंस्थेत्यपवादविप्रतिषेधात्सर्वदेशः।।९।।

अलोऽन्त्यस्येत्युत्सगेः | तस्यादेः परस्यानेकालिदात्सरवैस्येत्यपवादी | अपवा- दविप्रतिषेधात्तु aaa भविष्यति | अदेः परस्येव्यस्यावकाशः | ब्यन्तरुपसर्भे- भ्यो ऽप हैत्‌ [ ६.३.९७ | द्वीपम्‌ अन्तरीपम्‌ | अनेकाल्डित्सर्वस्येत्यस्याव- ara: | अस्तेभूः [ २.४.९२ | भविता भवितुम्‌ | इहोभयं प्रामोति | अतो भिस एस्‌ [9.9.8] | अनेकाल्शित्सषेस्येत्येतद्धवति विप्रतिषेधेन || शित्सवेस्येत्यस्या- ware: | हदम इद्‌ | ९.३.२३ | हतः हह | आदेः परस्येत्यस्यावकादाः | एव | इहोभयं प्रामोति | अष्टाभ्य आश [७.१.२९] | शिस्सवैस्येस्येतद्वति वि- प्रतिषेधेन ||

अनेकादिशव्छवंस्य ५९५

शित्सर्वस्येति किमुदाहरणम्‌ | इदम इश्‌ [९.३.३] हतः इह | नैतदस्ति प्रयोज- नम्‌ | शित्करणादेवात्र सवं देशो भविष्यति | हदं तर्द | अष्टाभ्य ओर्‌ [७.१.२९ || ननु चात्रापि शित्करणादेव ated भविष्यति ! इदं ale | जसः री [७.९.९७] | जरशसोः शिः [२०] | ननु चात्रापि शित्करणदेव सवीदेरो भवि- प्यति | अस्त्यन्यद्छित्करणे प्रयोजनम्‌ | किम्‌ | विशेषणार्थः | क्र विदोषणार्थ- नायः | शि सवेनामस्थानम्‌ [१.१.४२] विभाषा Set: [६.४.९३६] इति Il

AAS ३.४.८९.

९३२ व्याकरणम्रहाभाष्यम्‌ || [ Fo ९.१.७.

शित्सर्वस्येति शक्यमकतुम्‌ | कथम्‌ | अन्त्यस्यायं स्थाने भवच्च प्रत्ययः स्यात्‌ | सत्यां प्रत्ययसंज्ञायामित्संज्ञा स्यात्‌ | असत्यामित्संज्ञायां लोपो स्यात्‌ | भसति लोपे काल्‌ | यदानेकाल्तदा सवोदेशाः | यदा सवोदेशस्तदा Tera: | यदा परत्ययस्तदेत्संश्ञा* | यदेत्संज्ञा तदा लोपः† || एवं ताह सिद्धे सति यच्डित्सर्वस्येत्याह तञ्ज्ञापयस्याचार्यो -स्त्येषा परिभाषा नानुबन्धकरतमनेकाल्स्वं भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | तत्रासरूपसवोदेशदाप्यतिषेषेषु प्रथ्कनिर्देरो नाकारान्तस्वा- Raat तच्च वक्तव्यं भवतीति ||

इति श्रीभगवत्पतञ्जञकठिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे सप्रममाद्धिकम्‌ ||

# ९.३.८. १.३.९. { ९.३.९.*

To ९.९.५६. | H व्याकरणमहाभाष्यय्‌ ९३३

स्थानिवदादेसो ऽनदिधौ १. ५६

वत्करणं किमथम्‌ | स्थान्यादेदो ऽनल्विधावितीयव्युच्यमाने संज्ञाधिकारो अयं TT स्थान्यादेास्य संज्ञा स्यात्‌ | TT को दोषः | आड यमहन आत्मनेपदं भव- तीति* वधेरेव स्याद्धन्तेने स्यात्‌ | वत्करणे पुनः क्रियमाणे दोषो भवति | स्था- निकायेमादे दो अतिदिदयते गुरुवदुरुपुत्र इति यथा || अथादेशमहणं किमर्थम्‌ | स्थानि- वदनान्विधावितीयत्युच्यमाने इदानीं स्थानिवत्स्यात्‌ | यः स्थाने भवति | कथ स्थाने भवति | आदेशाः | इदं तर्हि प्रयोजनमादेहामात्रं स्थानिवव्यथा स्यात्‌ | एकदे- दविकृतस्यापसंख्यानं चोदयिष्यति† तत्न वक्तव्यं भवति || अथ विधिग्रहणं किम- थेम्‌ | स्वैधिभक्तयन्तः समासो यथा विज्ञायेत | अलः परस्य विधिरल्विधिः | अलो विधिरस्विधिः | ale विधिरल्विधिः | अला विधिरल्विधिरिति | नैतदस्ति प्रयो- जनम्‌ | प्रातिपदिकनिर्देशो ऽयम्‌ | प्रातिपदिकनिर्देशाथाथतन्त्रा भवन्ति कांचि- साधान्येन विभक्तिमाप्रयन्ति | तत्र प्रातिपदिकार्थ निर्दिष्टे यां यां विभक्तिमाभ्रयितुं बुद्धिरुपजायते सा साभ्रयितव्या || इदं तर्हि प्योजनमुत्तरपदलोपो यथा धिज्ञायेत | भलमाञ्नयते serra: | serra विधिरल्विधिरिति | यत्र प्राधान्येनालाश्रीयते तत्रैव प्रतिषेधः स्यात्‌ | यत्र विदोषणत्वेनाकाश्रीयते तत्र प्रतिषेधो स्यात्‌ | किं प्रयोजनम्‌ | प्रदीव्य प्रसीव्येति वलादिलक्षण goat भूदिति; || |

किमथे पुनरिदमुच्यते |

स्थान्यादेदापृथश्छादादेरौ स्थानिवदनुदेरो गुरुवहुरुपुतर इति यथा | Il

अन्यः स्थान्यन्य आदेशः | स्थान्यादेशापृथश्छददितस्मात्कारणात्स्थानिकायेमादेद परामोति | तत्र को दोषः | आङो यमहन आत्मनेपदं भवतीति* हन्तेरेव STAT स्यात्‌ | इष्यते वधेरपि स्यादिति तच्चान्तरेण vat सिध्यति | तस्मात्स्थानिवदनु- देशः | एवमथमिदमु्यते | गुरुवटुरुपुत्र इति यथा | तद्यथा | गुरुवदस्मिन्गुरुपुज वर्तितव्यमिति गुरौ यत्काय तहुरुपुतरे ऽतिदिरयते | एवमिहापि स्थानिकायमादेदो तिदिदयते || नैतदस्ति प्रयोजनम्‌ | लोकत एतस्सिद्धम्‌ | तद्यथा | लोके यो यस्य Tay भवति रभते ऽतौ तत्कायोणि | तद्यथा | उपाध्यायस्य शिष्यो याज्यकुलानि गत्वाग्रासनादीनि कभते | THT तावछ्ठोक एष दृष्टान्तो दृष्टान्तस्यापि तु पुरुषारम्भो

णी

* ९.२. २८. T ९.९. ५६. ०.२. ३९,

९३४ | NN व्याकरणय्रहाभाष्ययः |! | To १,१.८.

radar भवति | अस्ति चेह कशित्पुरुषारम्भः | अस्तीत्याह | कः | स्वरूपवि- धिनौम* | हन्तेरास्मनेपदमुच्यमानं हन्तेरेव STANT स्यात्‌ || एवं तद्योचायपरवृत्ति- कञौपयति स्थानिवदादेशो भवतीति यदयं युष्मदस्मदोरनादेदे |७. ९.८६ | हत्यादेश- प्रतिषेधं शास्ति | कथं कृत्वा ज्ञापकम्‌ | युष्मदस्मदोर्विभक्ती कायेमुच्यमानं कः TAZ , यदादेश स्यात्‌ | प्यति त्वाचार्यः स्थानिवदादेशो भवतीत्यत आदेयो प्रतिषेधं हासि || इदं ate प्रयोजनम्‌ | अनल्विधाविति प्रतिषेधं बश्यामीति | हह मा भूत्‌ | शोः पन्थाः gat || एतदपि नास्ति प्रयोजनम्‌ | भावार्यप्रयृत्तिज्ञोपयत्यल्विषौ स्थानिवद्भावो भवतीति यदयमदो जग्धिल्येप्ति किति [२.४.३६] इति ति किती- त्येव सिद्धे ल्यन्महणं करोति || तस्मात्नर्थो ऽनेन योगेन | आरभ्यमाणे ऽप्येतस्मिन्योभे

अल्विधौ प्रतिषेधे fairer अाभिस्तस्यादर्वानात्‌ 2

अस्विपी प्रतिषेधे ऽसव्य पि विशेषणे समाश्रीयमाणे ऽसति तस्मिन्विदोषणे आ- परििधेः | प्रदीव्य प्रसीव्य | किं कारणम्‌ | तस्याददोनात्‌ | वल देरित्युच्यते‡ चात्र वलादि पदयामः |) ननु चैवमथे एवायं यलः क्रियते ऽन्यस्य कायेमुच्यमानम- न्यस्य यथा स्यादिति | सत्यमेवमर्थो तु प्रामोति | कं कारणम्‌ |

सामान्यातिदेदो विरोषानतिदेदराः

सामान्ये ह्यतिदिरयमाने विदोषो नातिदिष्टो भवति | तद्यथा | ब्राह्मणवदस्मिन्‌ क्षत्रिये वर्वितव्यमिति सामान्यं यद्भाद्मणकाय gaara ऽतिदिरयते यदरिष्टं माठरे कैम्डिन्ये वा तदतिदिदयते | एवमिहापि सामान्यं areas तदतिदिश्यते यद्िदिष्टं वलादेरिति तदतिदिदयते || यद्येवम्रहीत्‌ $ हट हेटि [८.२.२८] इति सिचो लोपो प्रापेति | अनल्विधाविति पुनरुच्यमान इहापि प्रतिषेधो भविष्यति| प्रदीव्य प्रसीव्येति | विशिष्टं ह्येषो ऽलमाश्नयते ads नाम | इह प्रतिषेषो भवि- ष्यति | अग्रहीदिति | विशिष्टं Ber नलमाश्रयत हट नाम || यरि तर्हि सामान्य- मप्यतिदिदयते Prayer

सत्याश्रये विधिरिष्टः 1)

सति वलादित्व इटा भवितव्यम्‌ | अरुदिताम्‌ अर्दितम्‌ भरुदित¶ | किमतो यत्ति मवितव्यम्‌ |

FUL ४५८. TO ८४) ८९} ७,२.९०; ६.९. ५८, { ७,२.३५. ७.२.६०९. For ७६.

पा० १.१.५६, ] व्याकरणमरहाभाष्यम ९३५

प्रतिषेधस्तु प्राभोत्यल्विधित्वात्‌ tl

प्रतिषेधस्तु प्राति कै कारणम्‌ | अल्विधित्वात्‌ | अल्विधिरयं भवति तत्रानल्विधाविति प्रतिषेधः प्राप्रोति

वानुदेरिकस्य प्रतिषेधादितेरेण भावः || & I वैष दोषः | किः कारणम्‌ | आनुदेशिकस्य प्रतिषेधात्‌ | अस्त्वत्रानुदोशिकस्य वलादित्वस्य प्रतिषेधः स्वाश्रयमत्र वलारिष्वं भविष्यति || नेतदिवदामहे वलादि `. वलारिरिति | किं तर्हिं | स्थानिवद्धावात्सा्वैधातुकत्वमेषितव्यं तत्रानल्विधाविति प्रतिषेधः प्रामोति |]

किं पुनरादेशिन्यल्याओ्रीयमाणे प्रतिभेषो भवत्यादोस्विदविदोषेणारेश आदेशिनि | कथात्र विदोषः |

अददेइयल्विधिप्रतिषेभे कुरुवधपिबां गुणवृद्धिप्रतिषेधः || आदेदयल्विधिप्रतिपेषे Ferra गुणवृख्योः प्रतिषेधो वक्तव्यः | कुर्वित्यत्र MARA SIN स्वाश्रयं लघुपधत्वं तत्र ठघुपधगुणः प्रामोति* | वधक- मित्यत्र स्थानिवद्भावादङ्संज्ञा apr चादुपधत्वं तत्र वृद्धिः परामोति। | पिनेस्यत्र स्थानिवद्धावादङकसंज्ञा art लघु पधत्वं तत्र गुणः प्रामोति‡ || अस्तु तद्ेवि- शेषेणादेदा आदेोश्चिनि |

आदेइयादेदा इति चेत्सुभिरदतिदिषपूषसंस्यानम्‌ I

आदेरयादेशा इति चेत्छपिङ्दतिदिषटेषुपसंख्यानं कतेव्यम्‌ | डप्‌ वृक्षाय षाय | स्यानिवद्धावात्प्ंज्ञा स्वाभ्रयं यञादिस्व तत्र प्रतिषेधः प्रामोति $। छप्‌ तिङ्‌ | अरुदिताम्‌ अरुदितम्‌ अरुदित | स्थानिवद्धावात्सावेधातुकसंज्ञा arr वलादित्वं तत्र प्रतिषेधः प्रामोति4 | तिङ्‌ || कृदतिदिष्टम्‌ | भुवनम्‌ इवनम्‌ भुवनम्‌ | स्थानिवद्भावास्मत्ययसज्ञा apr चाजारित्वं तत्र प्रतिषेधः प्रामोति^* || किं पुनरत्र ज्यायः | आदोशिन्यल्याभ्रीयमाणे प्रतिषेष इत्येतदेव ज्यायः | कुत एतत्‌। तथा ययं विषिष्टं स्थानिकायमादेदोऽतिदिशति गुरुवट्वुरुपुत्र इति यथा | तदथा | गुदवदस्मिन्गुरुपुत्रे वर्वितव्यमन्यत्रोच्छिष्टभोजनात्पादोपसंमहणाचेति | यदि गुर-

+ ६.४. ११९०; ७.द. ८६. २.४. ५४; ७.२. ११६. { ७.१, ७८; ८६. $ ७.९. ९३; BR. ९०२ q ९०९; ७.२ ९.९; ६.४

९३६ व्याकरग्महाभाष्यम्‌ [ १,९१.८.

पुत्रोऽपि गुरुमैवति तदपि Hered भवति || अस्तु तद्योदोशेन्यल्याभ्रीयमाणे प्रति- te: | ननु नोक्तमदेदयल्विधिप्रतिषेषे कुरुवधपिनां गुणवृदधप्रतिषेध इति | नैष दोषः | करोतौ तपरकरणनिर्देरास्सिद्धम्‌ | पिधिरदन्तः | वधकमिति नायं ण्वुल्‌ अन्यो ऽयमकराब्दः किदौणारिको रुचक इति यथा

एकदेराविकतस्योपसंख्यानम्‌ Il Il एकदे राविकृतस्योपलंख्यानं कतेव्यम्‌ | किं प्रयोजनम्‌ | पचतु पचन्तु* | तिङ्- हणेन ग्रहणं यथा स्यात्‌ ||

एकदे राविकृतस्यानन्यत्वास्सिद्धम्‌ Il Yo Il

एकदे शाविकृतमनन्यवद्भवतीति तिङ्हणेन म्रहणं भविष्यति तद्यथा | शा कर्णे वा पुच्छे वा छिन्ने श्चैव भवति नाश्नो गदेभ इति II

अनित्यविज्ञानं तु तस्मादुपसंख्यानम्‌ ९९ II

अनित्यविज्ञानं तु भवति | नित्याः शब्दाः | निव्येषु नाम राब्देषु कुटस्थैराविचालि- भिर्वर्णैभवितव्यमनपायोपजनविकारिभिः | तत्र एवायं विकृतधेव्येतन्निव्येषु नो- पपद्यते | तस्मादुपसंख्यानं कतेष्यम्‌ ||

भारद्वाजीयाः पठन्ति || एकदेशविकृतेषुपसंख्यानम्‌ || एकदेदाविकृतेषुषसं - ख्यानं कतेष्यम्‌ | किं प्रयोजनम्‌ | पचतु पचन्तु | तिङ्हणेन प्रहण यथा स्यात्‌ | किं कारणं स्यात्‌ || अनादेदात्वात्‌ आदेशः स्थानिवदिव्युच्यते चेम ा- Sar: || रूपान्यत्वाच्च || अन्यत्खल्वपि रूपं पचतीत्यन्यत्पचचिति | इमे ऽप्यादेशाः | कथम्‌ | आदिरयते यः आदेदा इमे चाप्यादिदयन्ते || आदेशाः स्थानिवदिति चेच्वानाभ्रितत्वात्‌ || आदेशः स्थानिवदिति चेत्तन्न | किं कारणम्‌ | अनाभ्रितत्वीत्‌ | योऽ्ादेदो नासावाश्रीयते यथाभ्रीयते नासावादेशः | नैतन्मन्तव्यं समुदाय आश्रीयमाणे ऽवयवो नाश्रीयत इति | अभ्यन्तरो हि समुदायस्यावयवः | तव्यथा | वृक्षः प्रचलन्सहावयवैः प्रचलति || wert इति चेदान्विधिप्रसङ्ः || आग्नय इति चेदल्विधिरयं भवति तच्रानल्विधाविति प्रतिषेधः प्रामोति | नेष दोषः | मैवं सति कथिदप्यनल्विधिः स्यात्‌ | उच्यते चेदमनल्विधाविति तत्र प्रकर्षेगतिर्बिज्ञास्यते साधीयो यो ऽल्विधिरिति | कश्च साधीयः | यत्र प्राधान्येनालाश्रीयते | यत्र नान्त-

HO १,९.५६. | व्वाकरणमहाभाष्यम AR

रीयको ऽलाभ्रीयते नासावल्विधिरिति || अथवोक्तमादेशाग्रहणस्य प्रयोजनमादे- aaa स्थानिवद्यथा स्यादिति ||

अनुपपन्नं स्थान्यादेरास्व नित्यत्वात्‌ ९२

स्थान्यादेदा हत्येतान्नेत्येषु शब्देषु नोपपद्यते | किं कारणम्‌ | नित्यत्वात्‌ | स्थानी हि नाम यो भूस्वा भवति | आदेदो हि नाम यो ऽमूस्वा भवति | एतच्च नित्येषु शब्देषु नोपप्चते यत्सतो नाम विनाशः स्यादसतो वा प्रादुभोव इति ||

सिद्धं तु यथा लोकिकवैदिकेव्वभूतपूर्वैऽपि स्थानराब्दभ्रयोगात्‌ | ९३ Il

सिद्धमेतत्‌ कथम्‌ | थथा say वैदिकेषु कृतान्तेष्वभूतपूर्वेऽपि स्थान- शब्दो वर्तते | कोके तावदुपाध्यायस्य स्थाने शिष्य इत्युच्यते तत्रोपाध्यायो भूतपूर्वो भवति | वेदेऽपि सोमस्य स्थने पूतीकतुणान्यमभिषुणुयादिस्युच्यते तत्र सोमो भूतयु्बो भवति ॥।

कार्यविपरिणामाद्वा सिद्धम्‌ ll ९४

भथवा कायैविपरिणामास्सिद्धमेतत्‌ | किमिदं कार्यविपरेणामादिति | कायौ बुद्धिः सा विपरेणम्यते | ननु कायोविपरिणामादिति भवितव्यम्‌ | सन्ति चैव ह्त्तरपदिकानि हृस्वत्वानि | अपि बुद्धिः संप्रत्यय इत्यनथौन्तरम्‌ | कार्या qe: कायः संप्रत्ययः कायस्य संप्रत्ययस्य विपरिणामः कार्यविपरिणामः कायैवि- परिगामादिति परिहारान्तरमेषेदं मत्वा पठितं कथं चेदं परिहारान्तरं स्यात्‌ | यदे AATT CAA a वतते ATT चापि स्थानराब्द वतेते | कथम्‌ Terr | तयथा | कथत्कस्मेविदुपदिाति प्राचीनं म्रामादाम्ना इति | तस्य स्ैत्रा्नवुदिः प्रसक्ता | ततः पश्चादाह ये क्षीरिणो ऽवरोहवन्तः पृथुपणंस्ते न्यमोधा इति | सं तत्राज्रबुद्धा न्यमोधवुद्धि प्रतिपग्यते | ततः परयति बुद्यःजनांथापकृष्यमाणाल्यमो- धाथाधीयमानान्‌ | नित्या एव स्वस्मिन्विषय आम्ना नित्या न्यमरधा बुद्धिस्त्व- स्य विपरिणम्यते | एवमिशप्यस्तिरस्मा अविशोषेणोपदिष्टः | तस्य सवैत्रास्तिबुद्धिः प्रसक्ता | सोऽस्तेभूरभवतीत्यस्तिवुख्या भवतिबुद्धिं प्रतिपद्यते | ततः परयति बुद्या- स्ति चाप्कृष्यमाणं भवतिं चाधीयमानम्‌ | नित्य एव स्वस्मिन्विषये ऽसिर्िस्यो भवतिदिस्त्वस्य विपरिणम्यते ||

> २.४. # २.४. ५२. `

AN = -क

18

९६८ व्याकरणयमरहाभाष्यमः [Fo १.१.८.

अपवादप्रसङ्गस्तु स्थानिवच्वात्‌ ९९

अपवाद उत्सगेकृतं प्रामरोति | कमेण्यण्‌ [३.२.९१] आतोऽनुपसर्गे कः [द] इति के ऽप्यणि कृतं प्रामोति | किं कारणम्‌ | स्थानिवच्वात्‌

उक्तं वा | ९६ | किमुक्तम्‌ | विषयेण तु नानालिङ्करणास्सि्धमिति* || अथवा

सिद्धं तु षष्ठीनिर्दिष्टस्य स्थानिवद्चनात्‌ ९५७ II सिद्धमेतत्‌ | कथम्‌ षष्ठीनिर्ि्टस्यादेशः स्थानिवदिति वक्तव्यम्‌ | तत्त षष्ी- निरिष्टमहणै कतेव्यम्‌ | कतैव्यम्‌ | प्रकृतमनुवतेते | प्रकृतम्‌ षष्ठी स्थानेयोगा [१.९.४९] इति ll भथवाचायेभरवृत्तिज्ञोपयति नापवाद उत्सगेकृत भवतीति थदयं दयन्चादीनां UAT: करोति | दयन्‌ भम्‌ भना शाः भुरिति |

तस्य दोषस्तयादेरा उभये प्रतिषेधः ९८

तस्यैतस्य लक्षणस्य दोषः | तयादेश उभये प्रतिषेधो षक्तव्यः† | उभये देव- मनुष्याः | तयपो महणेन प्रहणाज्जसि विभाषा प्रापनोति; नैष रोषः | अयच्य- त्ययान्तरम्‌ | यदि प्रत्ययान्तरमुभयवीतीकारो प्रामोति | मा भूदेवम्‌ मात्र- rae भविष्यति» | कथम्‌ | मात्रजिति नेदं प्रत्ययग्रहणम्‌ | किं तर्हि | प्रत्या- हारप्रहणम्‌ | संनिविष्टानां प्रत्याहारः | warden! | यदि प्रत्याशारम्रहणं कति तिष्ठन्ति अत्रापि प्रापोति | अत इति वतैते**| एवमपि तेलमात्रा घृतमात्रा अत्रापि प्रामोति | सदृशस्याप्यसंनिविष्टस्य भवति प्रत्याहारम- हणेन हणम्‌ ||

जात्याख्यायां वचनातिदेदो स्थानिवद्धावप्रतिषेधः |) ९९ जात्याख्यायां वचनातिदेदो†† स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः | व्रीहिभ्य आगत इत्यत्र पेडिति [७.३.१११] इति गुणः प्राभोति | तेष दोषः | उक्तमेतत्‌ अथातिदेदास्सिदमितिः ्याञ्ग्रहणे tq: || २० || उन्धाम्प्रहणे दीष आदेशो स्थानिवदिति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

* ag? ९.* -† ५.२. ४४. [ ९.५.९१. ४,९.९५ FJ ५.२.६७-४३. FF vay, 1 ९.२. ५८. fT ९.२ ५८.४

पर” १,१.५६. | व्याकरणमहाभाष्य ९३९.

Rent: ates: | उन्धाग्पहणेन परहणास्छलोपो मा भूदिति" | ननु दीषोदिस्युच्यते | तच्च वक्तव्यं भवति | किं पुनरत्र ज्यायः | स्थानिवस्तिषेध एव ज्यायान्‌ | इदमपि सिद्धं भवति | अतिखटाय अतिमालाय | याडापः [७. ३.१९१२] इति याण्न भवति | अथेदानीमसस्यपि स्थानिवद्धाषे ea कृते पि्ासी args इति कृत्वा याडाप इति याद्‌ कस्माच्च भवति | लक्षणप्रतिपदोक्तयोः परतिपरोक्तस्थेवेति | ननु चेदानीं सत्यपि स्थानिवद्भाव एतया परिभाषया शाक्य मिहोपस्यातुम्‌ | tere | हीदानीं कचिदपि स्थानिवद्भावः स्यात्‌ || ततर्द षक्तव्यम्‌ | वक्तव्यम्‌ | प्रशिष्टनिरदैरास्सिद्धम्‌ | प्रशिष्टनिरदेशोऽयम्‌ | डी इकारान्तात्‌ आप्‌ आकारान्तादिति ||

आहिमभुवोरीदप्रतिषेधः २९

आहिमुवोरीटः प्रतिषेधो वक्तव्यः | आत्थ अभूत्‌‡ | अस्तित्रप्रहणेन भहणा- dz परामोति9 || आहेस्तावन्न वक्तव्यः | आचायेप्रवृत्तिज्ञोपयति नाहेरीड भवतीति यदयमाहस्थः [८.२.३९ | हति शलादिप्रकरणे wet शासि | नैतदस्ति ज्ञापकम्‌ | स्ति ह्न्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | भूतपूरवैगतिर्येथा विज्ञायेत | eT Rat मूतपुतै इति | यथेव थव्रचनमनथेकं स्यात्‌ | आथिमेवायमु्ारयेत्‌ | रुवः पठचानामादित आथो qa हति || भवतेथापि वक्तव्यः | अस्तिसिचो ऽपृक्ते [७,३.९६] इति हिसकारको निर्देशः | अस्तेः सकारान्तादिति |!

वध्यादेदो वृद्धितत्वप्रतिषेधः 22

वध्यादेशे वृद्धितत्वयोः प्रतिषेधो वक्तव्यः | वधकं पुष्करमिति4 | स्थानिवद्धा- वाहृ द्धतस्वे प्राुतः** || Ae रोषः | उक्तमेतत्‌ | नायं ण्वुल्‌ किंस्वन्यो ऽयमक- ue: किदौणारिको रुचक इति यथा ||

इद्धधिश्च || 23 Il

इडधधियः | आवधिषीष्ट11 | एकाच उपदेदो ऽनुदात्तात्‌ [७.२.१०] इति प्रति- वेधः ane नेष रोषः | आद्युदात्तनिपातन करिष्यते | निपातनस्वरः ्रकृतिस्वरस्य वाधको भविष्यति | एवमप्युपदोशिवद्धावो वक्तव्यः | यथेव हि

निपातनस्वरः प्रकृतिस्वरं वाधत एवं प्रत्ययस्वरमपि वाधेत | आवपिषीष्टेति | भेष

+ ९.२. ४८ ६.६. ६८. ७.द ९०२, { ३.४. ८४; २.५.५२. § ७.३. ९.७५५६. बु ay ५४१. # ७.२. ९९६; ७.३. ३२. TH २.४. ४२,

१४० व्याकरणमहाभाष्ये [ To UU,

ae: | आभधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु | तत्राधेधातुकसा- मान्ये वधिभावे कृते सति शेष्टत्वासत्ययस्वरो भविष्यति ||

आकारान्तालुक्षुक्पपिषेधः |] २४ Il

आकारान्ताचुक्षकोः TAT वक्तव्यः | विलापयति भाषयते* | ठीभीमरहणेन TEMA प्रामुतः1† || रीभियोः प्रिष्टनिर्देदास्सिदधम्‌ | saa: प्रचिष्टनिरद- asa | ठी हैकारान्तस्य | भी है हेकारान्तस्य चेति |!

Seay राभावजभावपित्वहिकेपिच्वपरतिषेधः || २५

लोडादेदा एषां प्रतिषेधो वक्तव्यः | शिष्टात्‌ हतात्‌ भिन्तात्‌ कुरुतात्‌ स्तात्‌ || Sees कृते शाभावो जभावो धित्वं art रएत्त्वमित्येते विधयः प्रा्ुवन्ति || Re दोषः | इदमिह संप्रधायैम्‌ | लोडादेशः क्रियतामेते विधय इति किमत्र क- तैव्यम्‌ | परत्वाह्णोडदेशः | अथेदानीं लोडादेशे कृते पुनःप्रसङ्विज्ञानास्कस्मारेते भिधयो भवन्ति | vara विप्रतिषेधे यद्वाधितं तहाधितमेवेति कृत्वा |

- अ्रयादेरी खन्तप्रतिषेधः २६ Il

भ्रयादेशे aver प्रतिषेधो वक्तव्यः | तिखणाम्‌ | feral कृते तै खयः [७.१.९३] इति vara: परामोति वैष दोषः | gate संप्रधायेम्‌ | तिखभावः क्रियतां यादे श्च इति किमत्र कतैव्यम्‌ | परत्वात्तिखभावः | अथेदानीं तिदखमावे कृते पुनःप्रसङ्विज्ञानात्नयादेदाः कस्मान्न भवति | THA विप्रतिषेधे यद्वाधितं तद्वाधितमेवेति ||

आम्विधौ 29

आम्विपौ ater प्रतिषेधो वक्तव्यः | चतसरस्तिष्ठन्ति | चतखभाभे कते¶ चतुरनड्होरामुदात्तः [७.१.९८] इत्याम्मामोति || नेष दोषः | हदमिह संप्रधा- यम्‌ चतदभावः क्रियतां चतुरनडुहोरामुदास हत्यामिति किमत्र कर्तैव्यम्‌ | परत्याञ्चतदभावः | अथेदानीं चतद्भावे कते पुनःप्रसङ्गविज्ञानादाम्कस्माच्र भवति | सकृद विप्रतिषेधे यद्वाधितं तद्ाधितमेवेति ||

* ६.९. ५१; ५१. ७.३, ३९; ४०. T ७.९. ३५. $ ६.४. ३५; BE; YOU; ९०६; AVS, | J or. ९९.

(यि ee 1 1 1 कि +

¶१ १,९.५७. | व्याकरंणमरहाभाच्यय I १४९

स्वरे TEAST Il २८ Il

स्वरे वस्वादेशे प्रतिषेधो वक्तव्यः | विदुषः* परय | शतुरनुमो Tass अन्तोदा्तादित्येष स्वरः1 प्रामोति || नैष दोषः | भनुम इति प्रतिषेधो भवेष्यति | नुम इत्युच्यते चात्र नुमं पदयामः | अनुम इति नेदमागमयहणम्‌ | किं al | ्रत्याहारब्रहणम्‌ | संनिविष्टानां प्रत्याहारः | उकारात्रभूत्या नुमो मकारात्‌‡ | यदि प्रत्यःहारम्रहणं लुनता पुनता अत्रापि प्रभोति | अनुम्प्रहणेन Bed विदो- ध्यते | किं तर्हि | sere विदोष्यते हाता यो अनुस्क इति | अवदयं चैतदेवं विज्ञे यम्‌ | आगमग्रहणे हि सर्तीह प्रसज्येत | मुज्चता मुत्त इति ||

गीः पएर्वणिच्ात्वस्वेरेषु ५९ II गोऽ पूर्ैणि्वास्वस्वरेषु प्रतिषेपो वक्तव्यः | ray शवलग्वसम्‌^* | सर्वत्र विभाषा गोः [६.१.१२२] इति विभाषा geet प्रामोति नैष दोषः | एङ हति वतेते†† तत्रानल्विधाविति प्रतिषेधो भविष्यति | एवमपि हे चित्रगो अम्रम्‌ अत्र प्रापनोति || Grea | चित्रगुः fry Frere: | गोतो भित्‌ [७.९.९ ०] इति fret प्राप्रोति || आत्वम्‌ | fret परय | दवलगुं परय | ओत geet ्रभेति‡‡ | नैष दोषः | तपरकरणास्सि्धम्‌ | तपरकरणंसामथ्योण्णित््वारवे भविष्यतः || स्वर | बहुगुमान्‌ | गोदवन्साववणे [६.१.९८२] इति प्रतिषेधः प्राति || करोतिपिन्योः प्रतिषेधः || Bo ||

करोतिपिम्योः प्रतिषेधो बक्तव्यः | कुर पिवेति | स्थानिवद्धावाछषूपधगुणः प्रामोति$ऽ$ || उक्तवा |] ३९ किमुक्तम्‌ | करोतौ तपरकरणनिर्े शास्सि पिबिरदन्त इति¶¶ |

अचः परस्मन्पवैविधो १. ५.७ tt

भच इति किमथेम्‌ | प्रभः | gear | आक्राष्टाम्‌ | आगत्य || प्रभः विन्न इत्यत्र छकारस्य शकारः“ * परनिभित्तकः | तस्य स्थानिवदावःच्छे [६.९.७३ | इति ` २,१.१६. ६.६. ६७२. { १.९. ७२-०.६. ५८. Saver Towa. 4 ९.२.४८.

11 ५.१. १९०९. oa ९.१.९२. §6§ ९.४, ९९०; ७,३.७८; ८६. बु ९.९. ५६.* न+ #६.४, XB.

९४९ व्याकरभमयदाभाष्यम्‌ [Fo UA,

तुक्पाभोति | अच हति वचनाच्च भवति | नैतदस्ति प्रयोजनम्‌ | क्रियमाणे आपे वा MET ऽवरयमत्र तुगभावे Ta: कतेव्यः | अन्तर ङुत्वाद्धि तुक्मामोति हदं तर्हि | बयुत्वा स्युत्वा | वकारस्य Be परनिमितकः | तस्य स्यानिवद्धावादचीति यणदिशो* mats | अच इति वचनादूवति | एतदपि नास्ति प्रयोजनम्‌ | स्वाभरयमत्रार्स्वं भ॑विष्यति | अथवा यो ऽ्रादेदो नासावाश्रीयते यथाभ्रीयते नासावादेशः || इदं तर प्रयोजनम्‌ | आक्राष्टाम्‌ | ear लोपः परनिमित्तकः | तस्य ॒स्थानिवद्धावात्षढोः कः सि [८.२.४९१] इति कत्वं प्रामोति | भच इति वचनान्न भवति | एतदपि नास्ति प्रयोजनम्‌ | बदेयत्येतत्‌ | पूवेत्रासिद्धे स्थागि- वदिति || इदं aft प्रयोजनम्‌ | आगत्य अमिगत्य | अनुनासिकलोपः परनिमित्तकः | तस्य स्थानिवद्धावाद्धस्वस्येति ga प्रामोति | अच इति वचनाद्वति |I

कथ परस्मिन्निति किमथम्‌ | युवजानिः | हिपदिका | वैयाघ्रपद्यः | आदीध्ये || युवजानिः वधुजानिरिति जायाया निङ्‌ |९.४.९३४| परनिमित्तकः | तस्व स्थानिवङ्धावाहठीति वलोपो4 प्राभोति | परस्मिन्निति वचनाद्वति | चैतदस्ति प्रयोजनम्‌ | स्वाश्रयमत्र sect भविष्यति | अथवा योऽत्रादेशो नासावाश्रीयते याभ्रीयते नासावादेशः || इदं प्रयोजनम्‌ | शिपदिका त्रिपदिका | पादस्य लोपो परनिमित्तकः | तस्य स्थानिवद्ावात्यद्धावो प्रामोति** | परस्मिन्निति वचनाद्भवति | एतदपि नास्ति प्रयोजनम्‌ | पुनर्ठेपिवचनसामथ्यौर्स्थानिवद्धावो मविष्यति†† || इदं ate प्रयोजनम्‌ | वैयाघ्रपद्यः ‡‡। ननु चात्रापि पुनवैचनसाम- थ्यंदेव भविष्यति | अति ्यन्यस्पुनर्लौपवचने प्रयोजनम्‌ | किम्‌ | यन्न भसंज्ञा | व्या्नपात्‌ इयेनपादिति || इदं चाप्युद्राहरणम्‌। आदीध्ये MAY | इकारस्थेकारो 55 परनिमित्तकः | तस्य स्थानिवद्ावादीव्णयेोर्दीधीवेव्योः [७.४.९२] इति लोपः प्राप्रोति | परस्मि्चिति वचनाच भवति ||

अथ पूवैविधाविति किमथेम्‌ | हे गौः | बाभवीयाः | नेषेयः | हे गीरिव्यी- कारः¶44 परनिमित्तकः | तस्य स्थानिवद्भावादेङ्हूस्वास्सैनुद्धेः [६.१.६९] इति लोपः परामोति | पुैविधाविति वचनान्न भवति | नेतदत्ति प्रयोजनम्‌ भचार्य- भ्रवृत्तिङ्खापयति संबुदधिठेपि स्थानिवद्भावो भवतीति यदयभेङ्हस्वास्संबुदेरिस्ये- yet करोति | नेतदस्ति श्ञापकम्‌ | गेऽ्थैभेतत्स्यात्‌ | THE प्रत्याहारमदर्णं

+ ५.४.९१; ६.४. ९३०. 1 ६.४. ९४८ ५.४.९. 4 ५.४.९३८; ४.९. ९०५; ६.४. ९३०; ०.३.३. 66 २.४. ee, TJ ७.९. ९०.

पा० ९,९.५७. | व्याकर्णमहामाच्यय्‌ १४३

करोति | इतरथा दयोहूस्वादित्येव ब्रूयात्‌ || हदं तं प्रयोजनम्‌ | बाभवीयाः माधवी- याः* | वान्तादेशः परनिमित्तकः | तस्य स्थानिवद्ावाद्धलस्तदितस्य [६.४.१९९ ०] हति यलोपो प्रामोति | पुवैविधाविति वचनाद्वति | एतदपि नासि प्रयोजनम्‌ | स्वाश्रयमत्र हल्त्वं भविष्यति | ऽथवा यो ्ादेशो नासावाश्रीयते यथाश्रीयते नासावादेशः || इदं ता प्रयोजनम्‌ | नैधेयः | आकारलोपः परनिमित्तकः | तस्य स्थानिवड्भावादव्यज्लक्षणो हमर प्रामोति | पुथैभिधाविति वचनाङवति |

अथ भिपिव्रहणं किमथेम्‌ | सथेविमक्तयन्तः समासो यथा विज्ञायेत | Tet विधिः Taare: | Tran: पूवैविधिरिति | कानि पुनः पुवैस्माश्रिपौ स्थानिव- दावस्य प्रय) जनानि | बेभिदिता | माथिःतेकः | अपीपचन्‌ | बेभिदिता चेच्छिदिते- ARCH कृत Tarrant इट्‌प्रतिभेधः भ्रामोति‡ | स्थानिवद्धावान्न भवति || माथितिक इत्यकारलोपे कृतेऽ तान्तात्क¶ इति area: प्रामोति | स्थामिवद्धावाब भवति || अषीपचन्निव्येकादेह कृते ऽभ्यस्ताञ्तेजुस्भवतीति जुस्मावः प्रामोति** | स्थानिवद्भावान्न भवति || नेतानि सन्ति प्रयोजनानि | कुतः | प्रातिपदिकनिर्देश्ो ऽय॑ प्रातिपदिकनिर्देशाथार्थेतन्ना भवन्ति कांचित्माधान्येन विभक्तिमाश्रयन्ति | aa प्रातिपदिकार्थं निर्दिष्टे यां यां विभक्तिमाभ्रयितुं बरुदिरूपजायते सा सान्रयितव्या || इदं तर्द प्रयोजनं Aes स्थानिवद्यथा स्यादनाभ्रीयमाणायामपि प्रकृती | वाय्वोः अध्वस्बोः11 लोपो व्योवैलि [६.१.६६ | इति योपो मा भूदिति असि प्रयोजनमेतत्‌ | किं asia |

भपरधिधाविति तु वक्तव्यम्‌ | किं प्रयोजनम्‌ | स्वविधाथपि स्थानिवद्भावो यथा स्यात्‌ | कानि पुनः स्वविधो स्थानिवद्भावस्य प्रयोजनानि | भयन्‌ आसन्‌ | धिन्वन्ति कृण्वन्ति | दध्यत्र मध्वत्र | चक्रतुः चक्रुः || इह तावदायन्‌ आस्चितीणस्स्योय- ण्ोपयोः‡‡ कृतयेरनजादित्वादाङजादीनाम्‌ [६.४.७२] इत्याण्न प्रामोति | स्था- निवद्भावाद्वति || धिन्वन्ति कृण्वन्तीति TNT कृते वलादिलक्षण इट्‌ प्रामोति 5 | स्थानिवद्धावाच्च भवति || दध्यत्र MAA यणादेशे कृते संयोगान्तलोपः AAI | स्थानिवद्धवाच्र भवति || चक्रतुः चक्रुरित्यत्र यणादेशे कृते ऽनच्त्वाद्धियैचनं mata * | स्थानिवद्धावाद्भवति || यदि तर्द स्वविधावपि स्थानिवद्भावो भवति

+ ४.९. ९०६; ७२. १९७; BV. ९४६; ६.९. ७२; ४.२.९९४ ; ६.४. ९४८ ; १५९, ६.३. ९२; ५.४.५४; २.२.९८; ४.६. १२२. ५.४. ४८; ७.२. ९०.

6 ४.४, ५१; ७.६, ५०; ६.४. ९४८. ७.३.५९. FF ६.९. ९७; ३.४. ९०९. tt an, ७७, TE ९.४. ८९; ९१९. 66 ५.९. OO, ०२.३५८. YF ६.९. ७७; ८.२.२३. FFF ६.९. ८७; ९.

९४४ व्याकरणमहामाष्यम्‌ [ TOURS

दाभ्याम्‌ देयम्‌ लवनम्‌ अत्रापि भ्रामोति | हाभ्यामिस्यत्रास्वस्य स्थानिवद्धावादीर्त्वै प्राभोति* | देयमितीत्वस्य स्थानिवद्धावाह्ुणो प्रामोति।† | कवनःमेति गुणस्य स्या- निवद्धावादवादेरो प्राप्रोति || नेष रोषः | स्वाश्रया अभ्रैते विधयो भविष्यन्ति || wee वक्कव्यमपरविधाविति | वक्तव्यम्‌ | पूवैविधाधिरथेव सिद्धम्‌ | कथम्‌ पूवेग्रहणेनादेशो अभेसंबध्यते | अजादेशः परनिमितकः Tet विधिं प्रति स्था- Frama | कुतः yaar | आदे शादिति। किं ale | निमित्तमभेसं बध्यते | अजादेशः परनिमित्तकः per विधि प्रति स्थानिषद्धवति | कुतः Teer | निमित्तादिति | भथ निमित्ते अभिसंबध्यमाने यत्तदस्य योगस्य मुधोभिषिक्तमुदःहरणं तदपि संगृहीतं भवति | कि पुनस्तत्‌ | पटुया yaad वाढं संगृहीतम्‌ | ननु चेकारयणा व्यव- हितस्वान्नासो निमिसास्पर्वो भवति | व्यवहिते अपि पूवैदाम्दो वतेते | तदथा | पूवे मथुरायाः पाटलिपुत्रमिति || अथवा पुनरस्त्वादेशा एवाभिसंबध्यते | कथं यानि स्वविभी स्थानिवद्भावस्य प्रयोजनानि | नैतानि सन्ति | इह तावदायन्‌ आसन्‌ धिन्व- न्ति कृण्वन्तीति | अयं विधिद्राब्दो scare कमसाधन विधीयते विधिरिति | अस्ति भावसाधनो विधानं विधिरिति | तत्र कर्मसाधनस्य विधिदाब्दस्योपादाने सवेमिषठ संगृहीतमिति कृत्वा भावसाधनस्य विधिदाब्दस्योपादानं विज्ञास्यते | पुवेस्य विधाने भ्रति पूवैस्य भावं प्रति पूवैः स्यादिति स्थानिवद्धवतीत्येवमाड्‌ भवेष्यतीद्‌ भविष्यति || दध्यत्र मध्वत्र चक्रतुः चक्रुरिति परिहारं वष्यति¶ ||

कानि पुनरस्य योगस्य प्रयोजनानि |

स्तोष्याम्यहं पदिकमौदवाहि ततः शोभूते शातनीं पातनीं नेतारवागच्छतं धारणिं Crary ततः पश्वात्खंस्यते aaa II

इह तावत्पादिकम्‌ आदवाहिम्‌ हातनीम्‌ पतनीम्‌ धारणिम्‌ रावणिभिस्यकार- कपे कृते“ Tarr ऊडषछठोपष्टेलोप हस्यते eva: tt ayaa | स्थानिवद्धावाच भवन्ति | Heat ध्वंस्यते | गिले(पे gall अनिदितां हल उपधायाः कति [६.४.२४] इति नलोपः प्रामोति | स्थानिवद्धावान्न भवति || नैतानि सन्ति प्रयोजनानि | असि- इवदत्रा भात्‌ [६.४.२२] इस्यनेनाप्येतानि सिद्धानि || इदं ae प्रयोजनम्‌ | याज्यते वाप्यते | गिलेपे कृते ‡‡ यजादीनां किति [६.१.१९] इति संप्रसारणं परा- भोति | स्थानिवद्धावान्च भवति | एतदपि नास्ति प्रयोजनम्‌ | यजादिभिरत्र कित वि-

* ७.२. ९०२; ७.३. ६०२. ¶† ६.४. ६५; ०.३. ८४. ७.३. ८४; ६.९. ७८. 6 HA, ७७. ८.२.२३१; ९.९. ५९. ++ ६.४.९४८. 11 ६.४. १९०; १२२; ९९४; ८४४. {1 ६.१. ५१.

पा० १.१.५५. | व्याकरणगग्रहाभाष्यय्‌ |! ९४५

शेषयिष्यामो यजादीनां यः किदिति | कञ्च यजादीनां कित्‌ | यजादिभ्यो यो विहित इति| art यजादिभ्यो विहितः || इदं तर्हि प्रयोजनम्‌ | पटा मृब्येति | परस्य यणादेशो HA” पु्ैस्य प्रापरोतीकारयणा व्यवहितत्वात्‌ | स्थानिवद्धावाद्भवति | किं पुनः कारणं परस्य तावद्भवति पुनः पृवेस्य | नित्यस्वात्‌ | नित्यः परयणादेशः कृते ऽपे पूर्ययणादेशे परामोत्यकृते आपि प्राभोति | नित्यत्वात्परयणादेहे कृते TET प्रापनोति | स्थानिवद्धायाद्वति || एतदपि नास्ति प्रयोजनम्‌ | असिद्ध बहिरङ्- लक्षणमन्तरङ्लक्षण इत्यसिद्धत्वाद्रहिर ङ्लक्षणस्य परयणादेशस्यान्तरङ्लक्षणः पूर्वै यणादेशो भविष्यति | अवदयं चेषा परिभाषाभ्रयितव्या स्वरार्थम्‌ | कल्यौ हर््यै- area हल्पुवोत्‌ [ ६.९.१७४ | इत्येष स्वरो यथा स्यात्‌ | अनेनापि सिद्धः स्वरः | कथम्‌ | भारभ्यमाणे नित्योऽसी

आरभ्यमाणे तस्वस्मिन्योगे नित्यः पुबैयणादेदाः | कृते ऽपि परयणादेशे परामो-

स्वकृते पि || परयणादेश्यो ऽपि नित्यः | कृते अपि TAMA प्रापोस्यकृतेऽपि | | परश्चासौ व्यवस्थया | व्यवस्थया चासौ परः || युगपत्संमवो नास्ति चास्ति Servet संभवः || कथं सिध्यति | afters सिभ्यति

wet बहिर ङ्लक्षणमन्तर ङलक्षेण हत्यनेन सिध्यति || एवं तर्हिं यो ऽतरोदा- सयण्वदाश्रयः स्वरो भविष्यति | हैकारयणा व्यवहितत्वान्न प्रामोति | स्वरविधौ ष्यञ्जनमविद्यमानवद्भवतीति नास्ति व्यवधानम्‌ | सा तरेषा परिभाषा कतैव्या | ननु चेयमपि कतैव्यासिडं बहिर ङ्लक्षणमन्तर लक्षण इति | बहुप्रयोजनैषा परि- भाषा | अवदयमेषा कतेव्या | सा चाप्येषा लोकतः सिद्धा | कथम्‌ | प्रत्यङ्कवर्वी लोको रश््यते | त्था | पुरुषो ऽयं प्रातरुत्थाय यान्यस्य प्रति शरीरं कायाणि तानि तावत्करोति ततः उदां ततः संबन्धिनाम्‌ | प्रातिपदिकं चाप्युषदिष्टं सामा- न्यभूते अये वतैते | सामान्ये वतेमानस्य ष्यक्तिरुपजायते | व्यक्तस्य सतो लिङ- स॑ख्याभ्यामन्वितस्य TTT योगो भवति | यथैव चानुपृव्यौथनां प्रादुभौवस्त- चैव शब्दानामपि तद्रत्कर्थिरपि भवितव्यम्‌ | हमानि तर्द प्रयोजनानि | पटयति

* ६.९.. 9७,

19

१४६ | व्याकरणमहाभाष्यम्‌ | [ म० AAS,

अवधीत्‌ बहुखटुकः || पटयति लघयतीति टिलोपे कृते* ऽत उपधायाः [७.१.९१६ इति वृद्धिः प्रामोति | स्थानिवद्धावाच्न भवति || अवधीदित्यकारलोपे कृते† जो हकादेकंषघोः [७.२.७] इति विभाषा वृद्धिः प्रामोति | स्थानिवद्भावान्न भवति बहुखदरुक हत्यापो ऽन्यतरस्याम्‌ [७.४.९९] इति geet कृते TAA sea pay [६.२.१७४] हत्येष स्वरः प्रामोति | स्थानिवद्धावाच्र भवति .

इह वैयाकरणः treat इति य्वोः$ स्थानिवद्भावादायावौ¶ प्रामुतस्तयोः प्रतिषेधो TAT: |

अचः पूर्वविज्ञानदेचोः सिद्धम्‌

` यो ऽनादिष्टादवः पूर्वस्तस्य विधि प्रति स्थानिवद्भाव आदिष्टाञचैषो ऽचः पूर्वः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | भच इति पचमी | अचः पूवस्य | यद्येवमादेश्यो विशेषितो भवति | आदेश त्रिरोषितः | कथम्‌ | ब्रुमो यस्षष्ठी- निर्दिष्टमज्महणं तत्पज्चमीनिर्दिष्टं कतैव्यमिति | किं तद्यन्यत्कतेव्यम्‌ | अन्यश्च क्ैव्यम्‌ | यदेवादः षष्ठीनिरि्टमज्महणं तस्य दिक्दाबैर्योगे** पञ्चमी भवति | अजादेशः परनिमित्तकः पृवेस्य विपि प्रति स्थानिवद्भवति | कुतः पवस्य | अच इति | तदथा | आदे शः crate: | तस्य दिक्दाब्र्योगे wait भवति | अजा- देदाः परनिमित्तकः पूवेस्य विधिं प्रति स्थानिवद्धवति | कुतः पूवस्य | आदेारिति

तवरादेदालक्षणभतिषेधः ॥।

TMA काय प्रामोति तस्य प्रतिषेधो वक्तव्यः | वाय्वोः अध्वर्य्वोः9| लोपो व्योवैलि [६.९.६६ | इति यलोपः प्रामोति || असिद्धवचनास्सिद्धम्‌ | अजा- देशः परनिमित्तकः पूवस्य Afr प्रत्यसिद्धो भवतीति वच्कव्यम्‌ |

असिद्धवचनास्सिदभिति वेदुत्सगलक्षणानामनुदेराः ३॥ भसिद्धवचनास्सिद्धमिति चेदुत्सगेलक्षणानामनुरेशः कतैव्यः | ra मृब्येति ननु चैतदप्यसिद्धवचमास्सिद्धम्‌ | . असिद्ध वचनात्सिद्धामिति चेन्नान्यस्यासिद्धवचनादन्यस्य भावः || # भसिद्धवचनास्सिद्धमिति चेत्तन्न | किं कारणम्‌ | नान्यस्यासिडवचनादन्यस्य

# ६.४, १५५. ६.४. ५८ { 9.2.2. § ६,९. ७७, q ६.९. ७८. ## २.३, २९.

To L.A», | व्याकरणय्रहाभाष्यम्‌ ९४७

भावः | ह्यन्यस्यासिडस्वादन्यस्य प्रादुभौवो भवति | हि देवदन्तस्य eat हते देवदश्तस्य प्रादुभवो भवति | -

तस्मास्स्थानिंवदचनमसिदव्वं | ९॥

तस्मास्स्थानिवद्धावो वक्तव्यो असिद्धत्व we मृब्येत्यत्र स्थानिवद्धावः | वाय्वोः अध्वर्य्वोरिस्यसिडत्वम्‌ || |

उक्तं वा | & Il किमुक्तम्‌ | स्थानिधदचनानर्थक्यं शालालिद्धस्वादिति*। विषम उपन्यासः | युक्तं तत्र यदेकादेाशाख Fra सिद स्यात्‌ | अन्यदन्यस्मिन्‌ | इह पुनर- युक्तम्‌ | कथं हि तदेव नाम तस्मिन्नसिद्धं स्यात्‌ | तदेव चापि तस्मिच्रसिडं भवति | वक्ष्यति ara: | चिणो लुकि तम्रहणानथक्य॑ संघातस्याप्रत्ययत्वाल्तलो- पस्य चासिद्धत्वादिति। | चिणो लुक्‌ विणो ठुश्येवातिद्धो भवति || |

काममतिदिह्यतां वा सच्चासच्ापि नेह मारो ऽस्ति | moat हि वाक्यदोषो वाक्यं atts हि अथवा वतिनिर्देशो st कामचार वतिनिदेशि वाक्यरोषं समथेयितुम्‌ | TTT | उह्षीनरवन्मद्धेषु यवाः | सन्ति सन्तीति | मातृवदस्याः कलाः | सन्ति स- न्तीति | एवमिहापि स्थानिवद्भवति स्थानिवनच्न भवतीति वाक्यशेष समथेयिष्यामहे | इह तावस्पटु चा मृद्येति यथा स्थानिनि यणादेदोः भवत्येवमादेदोऽपि भवति | इहेदानीं वाय्वोः अध्वय्वौरिति यथा स्थानिनि यलोपो भवव्येवमादेदो अपि भवति || किं पुनरनन्तरस्य विधिं प्रति स्थानिवद्भाव आहोस्विसपूवेमात्रस्य | कात्र विदोषः।

अनन्तरस्य चेदेकाननुदाचदिगुस्वरगतिनिषातिषूपसंख्यानम्‌ Ut

अनन्तरस्येति चेदेकाननुदासदिगुस्वरगतिनिधातेषूपसंख्यानं कतेव्यम्‌ || एकान- नुदा | ठुनीद्यत्र पुनीष्त्र‡ | अनुदात्तं पदमेकवजेम्‌ [६.१.१९८] इत्येष स्वरो प्राप्रोति || Apert | career: दशारल्यः | इगन्तकाल [६.२.२९] इत्येष स्वरो प्राति || गतिनिषात | यखलुनीद्यत्र serps | तिडिः चोदात्तवति ८.१.७१] इत्येष स्वरो प्रामोति || अस्तु तर्हि पूवेमात्रस्य |

Far, ८६#. ६.४. ९०४, { ३.१. ; ६.१. 99,

[1

९४८ व्याकरणमहाभोष्यय्‌ | म० ९.९.५८.

पूर्वमात्रस्येति चेदुपधाहस्वस्वम्‌ Il

पूथैमात्रस्येति चेदुपधादूस्वत्वं वक्तव्यम्‌ | वादितवन्तं प्रयोजितवान्‌ अवीवद- fet परिवादकेन | किं पुनः कारणं सिध्यति | यो ऽतौ भौ णिर्तुप्यते* तस्य स्थानिवद्वावाद्ध स्वत्वं waiter

yeas Il Team सिध्यति | Fame fren ae मारश्प्व्चः | हलोऽन- न्तराः सैयोगः [१.१.७] इति संयोगसंज्ञा संयोगे गुर [१.४.९९] इति Ted गुरोरिति श्रुतो प्रामोति | ननु यस्याप्यनन्तरस्य विधि प्रति स्थानिवद्धाव- स्वस्याप्यनन्तरलक्षणो विधिः संयोगसंज्ञा विधेया ||

वा संयोगस्यापुवंविधिस्वात्‌ Xo II वैष दोषः किः कारणम्‌ | संयोगस्यापूवैविषित्वात्‌ | पृवैविधिः संयोगः | किं af€ | पूवैपरविधिः संयोगः || एकादे्ास्योपसंख्यानम्‌ ९९

एकादेशास्योपसंरट्यानं कतैव्यम्‌ | भायसौ गौमतौ चातुरौ आनडुहौ पादे उद- बाहे | caret कृते¶ नुमामौ care ऊडिव्येते विधयः प्रामुवन्ति** || किं पुनः कारणं सिध्यति | उभयनिमित्त्वात्‌ Il भजारेशः परनिमित्तक हस्युच्यत उभयनिमिच्थायम्‌ ||

उभयादेरत्वाश्च || ९६३ II अच MAT ह्युच्यते ऽचोधायमादेदाः || नैष दोषः | यत्तावदुच्यत उमय- निमिन्तस्वादिति | इह यस्य मामे नगरे वानेकं कायै भवति शाक्रोत्यसौ ततो ऽन्य- तरद्यपदेष्ुम्‌ | तद्यथा | ara गरुनिमित्तं वसामः | अध्ययननिभमित्तं॑ वसाम इति || यदप्युच्यत उभयादे शात्वाच्ेति | इह यो इयोः षष्ठीनिर्दिष्टयोः was भवति रभते ऽसावन्यतरतो व्यपदेशम्‌ | तद्यथा | देवदत्तस्य पुत्रः | देवदन्तायाः पुत्र इति Il

9 ४.४. ५९. TMA { ६.४. ९८; ६.९. ७७. § ८.२.८६. J ६.९. ८८; <७, OF ७.१. ७०;९.८; ६.४. ९३० ; ARR,

पा ९,१.५७. | व्वाकरणमरहाभाष्यम्‌ १४९ अथ MIT: स्थानिवद्धवव्युताहो | ware विदोषः | हलचोरादे राः स्थानिवदिति चेदिंदासेस्तिकोप casa: ९४ II हलचोरादेशः स्थानिवदिति वेर्िदातेस्तिलोप* एकादेशो† वक्तव्यः | विङाकः

विहा शतम्‌ विदाः |

स्थूलादीनां यणादिकोपे ऽवादेदाः ९९ स्थूलादीनां यणादिलोपे gat sarees वक्तव्यः | स्थवीयान्‌ दवीयान्‌ It

केकयमित्रस्वरियादेरा शत्वम्‌ |] ९६

केकयमित्रय्वोरियादेरा¶ एत्वं सिध्यति | कैकेयः Fea: | अचीस्येत्वं ^“

सिध्यति || उत्तरपदलोपे Il ९७ ll

उन्लरपदलोपे दोषो भवति | दध्युपसिक्ताः सक्तवो दधिसक्तवः†† | अचीति

wear: प्रापरोतिः‡ || wear यणियङ्वङः ९८ II |

यङ्लोपे$$ यणियङ्ुवडो सिध्यन्ति | चेच्यः नेन्यः चेक्षियः चेक्रियः लोदुवः

पोपुवः | अचीति यणियङ्वडो¶¶ सिध्यन्ति || अस्तु तर्द स्थानिवत्‌ || अस्थानिवत्त्वे zeart गुणवृद्धि प्रतिषेधः |] ९९

अस्थानिवस्वे यङ्लोपे गुणवृ्योः*** प्रतिषेधो वक्तव्यः | लोलुवः पोपुवः स- सीसृपः मरीमृज इति | Ae दोषः | धातुलोप आषेधातुके [९.१.४] इति प्रतिषेधो भविष्यति ||

किं पुनराश्रीयमाणायां परकृत स्थानिवद्वत्याहोस्विदविरेषेण | कथात्र AT: |

अविरेषेण स्थानिवदिति चेद्धोपयणदेदो गुरुविधिः Qe

अविदषेण स्थानिवदिति चेद्धोपयणादेशयोगु विधिने सिध्यति | Beare पित्तार- प्र दारध्यश्च माश्ध्वश्च111† | दलो अनन्तराः संयोगः [९.९.७] इति संयोगसंज्ञा संयोगे गुर [९.४.९९] इति गुरुसंज्ञा गुरोरिति gar प्रामोतिः‡‡ * ५.१.२४; ५.२. VA ४८६.४.९४२. FRU { ६.४.१५६. Faye F ७.३.२.

०* ६.९. ८७. TF २.९. ३२४५. {{ ६.९. ७७. §§ २.४. ७४. TT ६.४. ८२; ७७, OFF ७.३. ८४; ८६ ; OW ९९४, TTT ६.४. ९८ ; ६.९, ७७. TTT ८.२. ८९.

१५० व्याकरणपहाभाष्वय्‌ [wo UU

द्विर्वचनादयश्च प्रतिषेधे 2% दिर्वचनादयश्च प्रतिषेधे वक्तव्याः | द्विवैचनवरेयरोपेति* |

क्सलोपे टुग्वचनम्‌ || २२ Il

क्सलोषे† लुग्वक्तव्यः | अदुग्ध अदुग्धाः | लुग्वा दुहदिहरिहगृहा मास्मनेषदे

दन्स्ये [७.३.७६ | इति हन्तेषंस्वम्‌ || २३ I!

हन्ते घत्वं वक्तव्यम्‌ | परन्ति wy अप्रन्‌‡ || अस्तु तद्यौश्रीयमाणायां प्रक-

ताविति | ग्रहणेषु स्थानिवदिति चेञ्जग्ध्यादिष्वादेराप्रतिषेधः || २४ Il

हणेषु स्थानिवदिति चेज्जग्ध्यादिष्वादेशस्य प्रतिषेधो वक्तव्यः | निराद्य स- माऽ | अदो जग्धिल्यैप्नि किति [२.४.२६] इति जग्धिभावः प्रामोति ||

यणदेरो युकोपित्वानुनासिकास्वपरतिषेधः २५९

IMA युलेोपेत्वानुनासिकात्वानां प्रतिषेधो वक्तव्यः || यलोप | वाय्वोः अध्वर्यवः | लोपो व्योवैकि [६.९.६६ | इति यलोपः प्राभोति || ware | अकुर्वि आशाम्‌ अकुव्योशाम्‌ | नित्यं करोतेये [६.४.९०८,९०९| इत्युकारलोषः प्रामोति || हस्व | अलुनि आशाम्‌ अलुन्याश्ाम्‌ | है हल्यघोः [६.४.१११] हतीत्यं प्राभोति || अनुनासिकात्व | अज्ञि आद्याम्‌ भजतत्याशाम्‌ ये विभाषा [६.४.४३] इत्यनुनासिकारस्वं प्रामोति | |

रायास्वप्रतिषेधश्च || ५६ Il राय revert प्रतिषेधो वक्तव्यः | रायि आशाम्‌ राय्याशाम्‌ रायो हलि [७.२.८९ | इत्यात्वं प्रापोति

AS यलोपप्रतिषेधः || २५७ II

at यलोपस्य प्रतिषेधो वक्तव्यः | सौर्ये नाम हिमवतः शङ्के तद्वान्सौर्यी हिम- वानिति साविचाञ्रये afar wa” हति यलोपः प्रामोति11 ||

#* ९.९.५८. FOR. ७२; ८.२.२६. { ६.४.९८; ७.३. ५४, § ६.४. ५९. Yar, ७७. ## ६,४.९६. tt ६.४. UVR,

१,१.५८. | व्याकरणमहाभाष्य १५९

अतो Be यलोपवचनम्‌ || २८ II

अतो दीर्घे यलोपो वक्तव्यः | गागौभ्याम्‌ वात्साभ्याम्‌ | AF कृत* आपत्यस्य तदिति ऽनाति [६.४.१५९] हति प्रतिषेधः प्राति | Ae दोषः | आभ्रीयते तत्र प्रकृतिस्तदित इति | सर्वेषामेष परिहारः | wh Amer प्रयोजनं धविधि- मात्रे स्थानिवश्यथा स्यादनाश्रीयमाणायामपि प्रकृताविति || अथवा पुनरस्त्वविशि- षेण स्थानिवदिति | ननु चोन्तमविदोषेण स्थानिवदिति चेद्योपयणादेशे गुरुविधि- वचनादयश्च saat लुग्वचनं हन्तेधैस्वमिति | तैष दोषः | यत्तावदुच्यते अविशेषेण स्थानिवदिति चेष्ठोपयणादेद्यो गुरुविधिरिति | उक्तमेतत्‌ | वा संयोग- स्यापूवैविधित्वादिति || यद्युच्यते द्विवेचनादयश्च प्रतिषेधे वक्तव्या इति | उच्यन्ते न्यास एव || क्सलोपे लृग्वचनमिति | त्रियते न्यास एव || हन्ते्ैत्वमिति | सप्तमे परिहारं वद्यति!||

पदान्तद्िवचनवेरेयरोपस्वरसवणोनुस्वारदीषंजश्च- विधिषु १।१।५८

पदान्तविधिं प्रति स्थानिवदिव्युच्यते ax वेतस्वानिति रः प्राभोति‡ | वैष रोषः | भसंज्ञात्र वापिका भाविष्यति तसौ मत्वर्थे [९.४.९९ | इति | अकारान्तमे- ame प्रति | पदसंजतां प्रति सकारान्तम्‌ | ननु चेवं विज्ञायते यः संप्रतिपदान्त इति| कर्मसाधनस्य विधिाष्दस्योपादान एतदेवं स्यात्‌ | अय विधिद्यष्दो seater कर्म- साधनो विधीयते विधिरिति | अस्ति भावसाधनो विधानं विधिरिति | तत्र भावसा- धनस्य विधिदाब्दस्योपादान एष दोषो भवति | हह ब्रह्मवन्ध्वा ब्रह्मबन्ध्वै धकारस्य weet प्राप्रोति || अस्ति पुनः रकिचिद्धावसाधनस्य विधिराष्दस्योपादाने सती संगृहीतमाहोस्विहोषान्तमेव | अस्तीत्याह | इह कानि सन्ति यानि सन्ति कौ स्तः यौ स्त इति यो ऽसौ पदान्तो यकारो वकारो वा yaa सन श्रूयते | षडिकथापि सिद्धो भवति“ | वाचिकस्तु सिध्यति††| अस्तु तार्हि कमसाधनः | यदि कर्मसाधनः पडिको सिध्यति | अस्तु af€ भावसाधनः | वाचिको सिध्यति | वाचिक- eed संवदेते | ween ऽत्र यल्ः‡‡ || कथं ब्रह्मबन्ध्वा weak | उभयत

४.१. ६६; ६.१. १०१. ; २.४. १७; ८.२.३९. ६.४, ९१९९; ६.१. ७७ ; ७८, FE ५.३. ७८; ८३ ; ६.४ १४१८; १.४. १,७; ८.२, ३९. +t ८.२. ३०. TT ५.३. ८४१,

९१५५२ .॥ व्याकरणयहाभाष्यय्‌ [ Fo १.१.८.

art नान्तादिवदिति || कथ॑॑वबेतस्वान्‌ | मैवं mat पदस्यान्तः पदान्तः पदान्तवि्पिं प्रतीति | कथं तर्हि | पदे ऽन्तः पदान्तः पदान्तविधिं प्रतीति || अथवा यथैवान्यान्यपि पदकार्योण्युपञवन्ते रत्वं जरत्वं चैवमिदमपि पदकारयेमुपोष्यते | किम्‌ | भसंज्ञा नाम ||

वरे यलोपविधिं प्रति स्थानिवद्भवतीस्युख्यते तत्र ते ऽप्छ यायावरः * प्रवपेत पिण्डान्‌ अवणैलोपवि्धिं प्रति स्थानिवत्स्यात्‌ | नेष दोषः | नैवं विज्ञायते वरे यलोपविधिं प्रति स्थानिवद्भवतीति | कथं afe | वरे यलोपविधिं प्रतीति | किमिदमयलोपवि्िं प्रतीति | भवणेलोपविधि प्रति यटोपविपि प्रतीति || अथवा योगविभागः करिष्यते | at at स्थानिवत्‌ | ततो यलोपवि्ि प्रतिन स्थानिवदिति || यलोपे किमुदाहरणम्‌ | कण्डूयते प्रत्ययः कण्डूरिति{ | नैतद- स्ति | कौ od स्थानिवत्‌ || इदं ate | सौरी$ वलाका | तैतदस्ति | उपधात्व- विधिं प्रति स्थानिवत्‌ || हदं तर्हि प्रयोजनम्‌ | आदित्यः4 | नैतदस्ति | पुवै- aes स्थानिवत्‌ || इदं तर्हिं | कण्डूतिः वल्गृतिः*° | नैतदस्ति प्रयोजनम्‌ | कण्डूया वल्गुयेति भवितव्यम्‌ || इदं तर्द | कण्डूयतेः क्तेच्‌ | ब्राह्मणकण्डूतिः ्षत्रियकण्डूतिः ||

प्रतिषेधे स्वरदीधयलीपेषु लोपाजददेरो स्थानिवत्‌

प्रतिषेपे स्वरर्दधेयलोपविधिषु लोपाजादेशो स्थानिवद्भवतीति वक्तव्यम्‌ || स्वर | आकर्षिकः विकीषैकः जिहीषेकः1† | यो यन्य आदेशः स्थानिवदेवासौ भवति | पन्चारल्यः दशारल्यः‡‡ | स्वर || दीधे | प्रतिदीत्रा प्रतिदीत्रे9§ | यो wer आदेशाः स्थानिवदेवासौ भवति | किर्योः गिर्योः¶¶ | दीपे || यलोप | ब्राह्मणक- ण्डूतिः क्ष्नियकण्ड्ूतिः | यो हन्य आदेशः स्थानिवदेवासौ भवति | वाय्वोः अध्व- य्वोरिति || Tate वक्तव्यम्‌ | वक्तव्यम्‌ | इह हि लोपो अपि THA आदेशो ऽपि विधिगम्रहणमपि प्रकृतमनुवतेते दीघौदयो ऽपि निर्दिरयन्ते | केवलं तत्राभिस॑- . बन्धमात्रं कतेव्यम्‌ | स्वरदीषेयलोपविधिषु लोपाजादेशो स्थानिवदिति | आनु- पूर्व्येण संनिविष्टानां यथेष्टमभिसंबन्धः शाक्यते कतु चैतान्यानुपूर्व्येण संनिषि- शानि | अनानुपूर्व्येणापि संनिविष्टानां यथेष्ट मभिसंबन्धो भवति | aera | अन-

#* ३.२. ९७६ ; ६.४. ४८; ६.९. ६६. T ६.४. ६४. T ६.४. ४८; ६.१९. ६६. § ५,४. ९४८; ९४९, J ४.२. २४; ४.३. ५९; ८.४. ६४. ** ६.४, ४८; ६.९. ६६. TT ४.४. ९; ३.९. ९३३; ६.४.९४८; ४८; ६.९. VSR, TT ६.९. ७७ ; ६.२. ae.

§§ ६.४, ९३४; ८.२. ७७, TT ६.९. ७७,

0 ed _

Te १,९.५८. | व्याकरंणमहाभष्यिय्‌ || ९५३

ङाहमुदहारि या स्वं हरसि शिरसा कुम्भं भगिनि साचीनममिधावन्तमद्राक्षीरिति | तस्य यथेष्टमभिसंबन्धो भवति | उदहारि भगिनि या त्वं कुम्भं हरसि शिरसान- ङ़ं साच्ीनमभिधावन्तमद्राक्षीरिति ||

क्िुगुपधात्वचङ्परनिद्रीसकुस्वेषुपसंख्यानम्‌ Il 2

क्रिलुगुपधात्वचङ्परनिहौसकुस्वेषुपसं स्यान कतेव्यम्‌ || दौ किमुदाहरणम्‌ | कण्डूयतेरपरस्ययः कण्डूरिति | नैतदस्ति | यलोपविधिं प्रति स्थानिवत्‌ || इदं ate | पिपठिषतेरम्रस्ययः पिपठीः" | तैतदस्ति | दीपैविर्धि प्रति स्थानिवत्‌ || हदं तर्हिं | लावयतेर्तीः पावयतेः पौः† | त्ैतदस्ति | अकृत्वा वृद्यावदेदौ णिलोपः | भरत्ययलक्षेणेन वृद्धिभेविष्यति || इदं तर्हि | लवमाचष्टे रवयति | लवयतेरभस्ययो जः पौः | स्थानिवद्धावाण्णेरूण्न प्रापनोति | द्रौ ot स्थानिवदिति भवति || एवमपि सिध्यति | कथम्‌ क्तौ णिलोपो गावकारलोपस्तस्य स्थानिवद्धावादूण्न प्राप्रोति | नैष रोषः | वैवं विज्ञायते दौ ot स्थानिवदिति | कथं afe | द्वौ विधिं प्रतिन स्थानिवदिति || लुकि किमुदाहरणम्‌ | बिम्बम्‌ बदरम्‌; | नैतदस्ति | पुंवद्धावेनाप्येत- स्िद्धम्‌$ || इदं तर्हि | भआमलकम्‌॥ | एतदपि नासि | वश्यत्येतत्‌ | HS लुग्वचनान- wet प्रकृत्यन्तरत्वादिति* * || हदं तर्हि | पञ्चभिः पटरीभिः क्रीतः पञ्चपदुः दश्यपटु- रिति† | ननु चैतदपि पुंवद्धावेनैव सिद्धम्‌ | कथं पुंवद्भावः | भस्याढे तद्धिते पुंव- वतीति | भस्येव्युच्यते यजादौ भ॑ भवति{‡ चात्र यजां परयामः | प्रत्य- यलक्षणेन यजादिः | wip नासि प्रत्ययलक्षणम्‌ | एव ate उक्डसोधेव्येवं मविष्यति$ऽ | उक्डसोथेस्युच्यते चात्र ठक्छसौ पदयामः | प्रत्ययलक्षणेन | लुमता तस्मििति¶¶ प्रत्ययलक्षणस्य प्रतिषेधः || खल्वप्यवरयं ठगेव क्रीतप्रस्ययः क्रीताणथौ एव ar तद्धिताः | किं तर्द | अन्येऽपि तद्धिता ये लुकं॑प्रयोजयन्ति | TEACH देवता भस्येति Ta: दशेन्द्रः Talla: ददाभिः***||उपधात्वे किमु- राहरणम्‌ | पिपटिषतेरप्रस्ययः पिपठीरिति | Facer | दीपैविपि प्रति स्थानि- षत्‌ || हृदं afe | कैरी वलाका | नैतदस्ति | यलोपविपिं प्रति स्थानिवत्‌ | हदं तर्हि | पारिखीयः1†11 || चङ्परनि्हरीसे चोपसंख्यानं कर्तव्यम्‌ | वादितवन्तं प्रयो-

* ६.४. ४८; ८.२. ६६; ७६, T ६.४. ५९; ९९; ६.१. ८९. + { ४.३. ९४० ९५३; १.२. ४९; (६.४. ९४८). § ५.३. ३५.* बु ४.३. ९४४. PRAGA TH ५.९. ९९; २८; ९.२. ४९; (६.६. ७७9). OTE ९.४.६८. §§ ५.३. २५.* TT ९.९. uate FFF ४.२. २४; ४.९. ८८ ९.२ ४९; (४.९. VR; RO; ६.४. ९४८).

TTT ४.९. २७; ५.४. ९४८; ४.२. ९४९. 20

१५४७ व्याकरनमहाभाष्यम |i [ Fo ९.१.८,

जितवान्‌ अवीवददीणां aftareaa* | किं पुनः कारणं सिध्यति | at ser at Aga तस्य स्थानिवद्भावाद् स्वत्वं प्राभोति | ननु चैतदप्युषधात्ववि्धिं प्रति स्थानिवरिव्येव सिद्धम्‌ | fara एतदहक्तव्यम्‌ | | प्रत्ययविधाविति | इह मा मृत्‌ पटयति कषयतीति† || कुत्वे चोपसंख्यान॑ कतैव्यम्‌ | अचैयतेरकैः मचेय- तर्मकंः{ | नैतद्धञन्तम्‌ | ओणादिक एष कटाब्दस्तस्मन्नाष्टमिकं कुत्वम्‌ | एत- दपि णिच म्यवहितत्वान्न प्रामोति || पूर्वत्रासिद्धे पुवेत्रासिद्धे स्थानिवदिति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

प्रयोजनं क्सलोपः AST II क्सलोपः सलोपे प्रयोजनम्‌4 | अदुग्ध अदुग्धाः | लुग्वा दुदिहरिहगुहामा- त्मनेपदे दन्त्ये [७.३.७३ | इति ठुग्बहणं कंतेव्यं भवति || दध आकारखोप आदिचतुर्थत्वे II दध आकारलोप** आदिचतुथेतवे प्रयोजनम्‌ | धत्से पद्ध धद्धुमिति | दधस्तथोथ [८.२.२३८ | इति चकारो कतेव्यो भवति || Sal यमां यमि Sir £ II हलो यमां यमि लोपे प्रयोजनम्‌ | आदित्यः | हलो यमां यमि लोपः A भवति17 || अद्लोपणिरोपौ संयोगान्तलोपपभूतिषु | Tata संयोगान्तलोपप्रभृतिषु प्रयोजनम्‌ | पापच्यतेः पापक्तिः | यायज्यतेयोया्टिः | पाचयतेः पाक्तिः | याजयतेयौष्टेः‡ || दविवंचनादीनि ll दविवेचनादीनि पठितव्यानि भवन्ति | पूवैत्रासिद्धेनैव सिद्धानि भवन्ति | किमविदोषेण | नेव्याह |

७.४. ९. ६.४, ९५५; (७.२. ९९६). ३.३. ९९; ६.४. ५९; ७.३, ५५२. § «८.२. १०. ८.२.२६. +र ६.४. १९२. 1 ८.४.६४. | tt ६.५. ४८; ५९; ८.२.३२०; १६.

९,१.५९. | व्याकरणयपहाभाष्यय्‌ || १५५

वेरेयलोपस्वरवजंम्‌ | वरेयलोपं स्वरं वजेयित्वा || तस्य दोषः संयोगादिलोपलत्वणत्वेषु || ९० || तस्यैतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणव्वेषु || संयोगारिकोप | काक्यर्थम्‌ वास्यथेम्‌ ` | स्कोः संयोगाद्योरन्ते [८.२.२९] इति लोपः प्रामोति || कत्वम्‌ | निगायेते निगाल्यते। | अचि विभाषा [८.२.२१] इति लत्वं प्रामोति | णत्वम्‌ | माषवपनी व्रीहिवपनी | प्रातिपदिकान्तस्येति णत्वं प्रामोति ||

Ra ऽचि १. १. ५९ आदेशे स्थानिवदनुदेरात्द्रतो द्विवचनम्‌

MY स्थानिवदनुदेश्यात्तहतः | ara: | आदे दावतो aA प्रामोति || तत्र को दोषः |

तत्राभ्यासरूपम्‌ II तत्राभ्यासरूपं सिध्यति | चक्रतुः चक्रुरिति || अञ्ग्रहणं तु ज्ञापकं रूपस्थानिवद्धावस्य Il Il

यदयमज्परहणं करोति तञ्ज्ञापयत्याचा्या रूपं स्थानिवद्वतीति | कथं कृत्वा array | अञ््रहणस्थैतत्मयोजनमिह मा भूत्‌ जेभ्रीयते देध्मीयत ea” | यदि रूपं स्थानिवद्भवति ततो उज्प्रहणमथेवद्भवति | अथ हि कायें नाथौ उज्पहणेन | भव- aaa हिवैचनम्‌ || |

aa गाङ्प्रतिषेधः Il तत्र गाङः प्रतिषेधो वक्तव्यः | अधिजगे | हवणौभ्यासता प्रामोति || व्त- ष्यः | गाङ्‌ किरि [२.४.४९] इति Roarcar निर्देशाः | Ae रकारादाविति || कृत्थयेजन्तदिवादिनामधातुष्वभ्यासरूपम्‌ IT Il स्यजन्तदिवादिनामधातुष्वभ्यासरूपं तिभ्यति | कृति [ अविकीतेत्‌।†। कृति

# ६.९. ७७, ६.४. ५९. tT ६.४. ९४८. § ८.४.९९. J vr ७७; ९, नैन ७.४, ३९. TT ७.९, ९०९.

१५६ व्याकरणमहाभाष्यम्‌ [ Fo ९,९१.८.

फएजन्त | जग्े मम्ते* | एजन्त || दिवादि | दुद्यूषति छस्युषति। | दिवादि || नाम- ` धातु | भवनमिच्छति भवनीयति भवनीयतेः सन्‌ बिभवनीयिषति‡ || एवं ताहि प्रत्यय इति वक्ष्यामि |

TIT इति चेत्कृव्येजन्तनामधातुष्वभ्यासरूपम्‌ | &

प्रत्यय इति चेत्कृस्येजन्तनामधातुष्वभ्यासरूपं सिध्यति | दिवादय एके परि- ताः || एवं ate हिवैचननिमित्ते ऽच्यजादेदाः स्थानिवदिति वश्यामि | aft निमित्तदाष्द उपादेयो ह्यन्तरेण निमित्तदाष्दं॑निभमिन्तार्थो गम्यते | अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते | तद्यथा | दधित्रपुसं प्रत्यक्षो ज्वरः | ज्वरनि- भित्तमिति गम्यते | नडुलोदकं पादरोगः | पादरोगनिमित्तमिति गम्यते | आयुषै- तम्‌ आयुषो निमित्तमिति गम्यते || अथवाकारो मत्वर्थीयः | दिवेचनम- स्मिन्नस्ति सो st feta द्विवै चन इति || एवमपि ज्ञायते कियन्तमसौ कारं स्थानिवद्ध वतीति | यः पुनराह दिवचने acer इति कृते तस्य हिवेचने स्थानिवच्र भविष्यति || एवं तर्हि प्रतिषेधः प्रकृतः सो अनुवर्तिष्यते | प्रकृतः | पदान्त- feta [९.१.५८ | इति | दिवैचननमिभिन्ते ऽच्यजादेदो भवतीति | एवमपि जञायते कियन्तमसौ कालमादेदो भवतीति | यः पुनराह TTT क्तैव्य इति कृते तस्य द्विवचने sagan भविष्यति || एवं तद्युभयमनेन क्रियते प्रत्ययथ विक - ष्यते हिवेचनं | कथं पुनरेकेन यलेनोभयं लभ्यम्‌ | रभ्यमित्याह | कथम्‌ | एकदोषनिर्देशात्‌ | एकरोषनिर्देशो ऽयम्‌ | द्रव चनं हिवेचनं शिवैचनम्‌ | raat कतेष्ये Rear अचि प्रत्यय इति दविवैचननिमित्ते अचि स्थानिवद्वति

दिर्वचननिमित्ते चि स्थानिवदिति Four स्थानिवद्वनम्‌ II

हिवेचननिमित्ते ऽचि स्थानिवदिति चेण्णौ स्थानिवद्भावो वक्तव्यः | भवनुनाव- विषति अवचुक्षावयिषति || वक्तव्यः |

ओः पुयण्जिषु वचनं ज्ञापकं णो स्थानिवद्भावस्य Il Il

यदयमोः पुयण्ज्यपरे [७.४.८०] इत्याह तञक्षापयत्याचार्यो भवति णौ स्था- निवदिति | यद्येतञ्ज्ाप्यते अचिकीतेत्‌ अत्रापि प्राभोति | तुल्यजातीयस्य ज्ञापकम्‌ | कश्च तुल्यजातीयः | यथाजातीयकाः पुयण्जयः | कर्थजातीयकाथैते | भवणेषराः II कथं जग्ते मम्ले | अनैभिततिकमान्त्वं शिति तु प्रतिषेधः II

# ६.९, ४५९. T ६,४. ९९; ६.९, ७७, T ७.३. ८४; ६.९. ७८,

~ a te. oe ee 1

T? ९.९.५९. | ध्याकरणमरहाभाष्यय १५७

कानि पुनरस्य योगस्य प्रयोजनानि | पपतुः पपुः तस्थतुः तस्थुः | जग्मतुः जग्मुः | आटिटत्‌ आदित्‌ | चक्रतुः चक्रुरिति | आछ्लोपोपधालोपणिलोपयणा- रेदोषु * कृतेष्वनच्कत्वाद्ि्वचनं प्राभोति। | स्थानिवद्ावाद्वति || नैतानि सन्ति प्रयोजनानि | पूवैविप्रतिषेषेनाप्येतानि सिद्धानि | कथम्‌ | व्यति ध्चाचायेः | fra- चन यणयवायावादेशाष्छोपोपधालोपाणिलोपकिकिनोरुच्वेभ्य इतिः | पुयैविप्रति- वेषो पठितस्यो भवति || किं पुनरज्र ज्यायः | स्थानिवद्भाव एव ज्यायान्‌ | पूषैविमर- तषेधे हि सतीदं वक्तव्य स्यात्‌ | ओदौदादेशस्योदवति चुदुतुश्यरादेरभ्यासस्येति | ननु aries वक्तव्यम्‌ऽ | पराथे मम भविष्यति सन्यत इद्धवतीति4 | ममापि aed पराथे भविष्यत्युत्परस्यातस्ति [७.४.८८, ८९. | इति | इत्वमपि स्वया वक्तव्यं यत्समानाञ्चयं तदर्थम्‌ | उत्पिपविषते संयियविषतीत्येवमयेम्‌ || तस्मास्स्था- निवरि्येष एव Te ज्यायान्‌ ||

इति श्रीभगवत्पतच्जरलिविरचिते भ्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे STARA

FRY ६४; २९८; ५९; ६.९. ७७. ६.१, ९; २. { ६.९, ९२.* § ७.४. ८०. Fay. a,

१५८ व्याकरणवहाभाष्यम्‌ || [ Fo UR,

Nat ST UW १।१।६०॥

अथेस्य संज्ञा कतेव्या Weer मा भूदिति | इतरेतराश्रयं भवति | केतरे- तरा्रयता | सतो ऽददौनस्य संज्ञया भवितव्यं संज्ञया चाददौन भाव्यते तदेतदि- तरेतराश्रयं भवति | इतरेतराभ्याणि प्रकल्पन्ते |

कोपसंज्ञायामर्थसतोरुक्तम्‌ किमुक्तम्‌ | अथस्य तावदुक्तम्‌ | इतिकरणो अथनिर्देशाथं इति“ | सतो

samy | सिद्धं तु निव्यदाब्दत्वादिति। | नित्याः wear: | नित्येषु शब्देषु सतो stares संज्ञा क्रियते संक्ञयाददीनं भाव्यते ||

TAIT सवैस्यान्यत्रादृष्टत्वात्‌ २॥

सवैप्रसङ्स्तु भवति | सवैस्याददीनस्य लोपसंज्ञा प्रामोति | किं कारणम्‌ | सर्ब- स्यान्यत्रादृष्टत्वात्‌ | सर्वो हि शब्दो यो यस्य प्रयोगविषयः ततो ऽन्यत्र TTT ay जवयित्यत्राणो seat तत्राददोनं लोप इति लोपसंज्ञा प्रामोति | तत्र को दोषः|

तत्र प्रत्ययलक्षणप्रतिषेधः Il

तत्र प्रत्ययलक्षण काये wala तस्य प्रतिषेधो वक्तव्यः [ अचो ञ्णिति [७.१.१९९ | इति वृद्धिः प्रामोति | नैष रोषः | जिगत्यङ्स्याचो वृद्धिरुच्यते | यस्मालत्ययविधिस्तदादि प्रत्यये ऽदं भवति; | यस्मात्न प्रत्ययविधि तत्पमत्यये परतः | यच्च प्रत्यये परतो तस्मात्मत्ययविधिः || किपस्तद्येद दनं तत्राददीनं लोप इति लोपसंज्ञा प्रामोति | तत्र को दोषः | तत्र प्रत्ययलक्षणप्रतिषेधः | नर प्रत्यय- लक्षणौ काये प्राति तस्य प्रतिषेषो वक्तव्यः | हूस्वस्य पिति कति तुग्भवतीति तुक्परामोतिऽ ||

सिद्धे तु प्रसक्तादरानस्य लोपसंक्ञित्वात्‌ ४॥

सिद्धमेतत्‌ | कथम्‌ | प्रसक्ताददोनं लोपसंज्ञं भवतीति वक्तव्यम्‌ | यदि प्रस- ्ताददोनं array भवतीत्युच्यते भामणीः सेनानीः अत्र वृद्धिः प्रामोति¶ृ | प्रस- ्ताददोनं लोपसंज्ञं भवति षष्टीनिर्दिष्टस्य | यदि षष्ठीनिर्दिषटस्येत्युच्यते चाहलोप

९.९. ४४. 1 ९,२.९.४ [ १,४.९३. $ ६.९.७६. ३.२. ९; ७.२. ९९५.

पा० ९.९.६० -६९. ] व्याकरणयहाभाच्यम १५९. एवेत्यवधारणम्‌ [८.९.६२] चादिकोपे धिभाषा [६ | इत्यत्र लोपसंज्ञा प्रामोति | अथ प्रसक्तादर्शनं लोपसंज्ञं भवतीत्युच्यमाने कथमेवैतस्सिभ्यति | को हि शब्दस्य

rag: | यत्र गम्यते चार्थो भयुज्यते अस्तु ate प्रसक्तादहोनं लोपसं भवतीत्येव | कथं anit: सेनानीः | योऽत्राणः प्रसङ्गः Past वाध्यते" ||

प्रत्ययस्य SHIST १. १. ६१. प्रत्ययमहणं किमयम्‌ |

लुमति प्रत्ययगप्रहणमपरव्ययसंज्ञारतिषेधा्थम्‌ लुमति प्रत्ययग्रहणं क्रियते ऽपस्ययस्थैताः संज्ञा मा भूवन्निति || किं प्रयोजनम्‌ |

पयोजनं तद्धितङुकि कंसीयपरदाव्ययोर्दुकि गोप्रकृतिनिवृच्यर्थम्‌ || २॥।

तद्धितलुकि hepa कंसीयपरदाव्ययोध लुकि प्रकृतिनिवृच्यथेम्‌ | लुक्त- द्ितलुकि [१.२.४९] इति गोरपि† लुक्मरामोति प्रत्ययग्रहणान्न भवति | कंसी- TARTAR लुक्च [४.३.१६८ | इति प्रकृतेरपि लुक्मामोति प्रत्ययग्रहणान्न भवति || गोनिवृच्यर्थेन तावत्नाथेः |

योगविभागात्तिद्धम्‌ = Il योगविभागः करिष्यते | गोरुपसजेनस्य | गोऽन्तस्य प्रातिपदिकस्योपसजेनस्य ren भवति | ततः at: | खीप्रतययान्तस्य प्रातिपदिकस्योपसजेनस्य हृस्वो भवति | ततो टुक्तदितलुकीति जिया इति वतेते गोरिति निवृत्तम्‌

कंसीयपरराव्ययोर्विरिष्टनिर्दैरास्सिदम्‌ ॥| क॑सीयपरद्याव्ययोरपि विशिष्टनिर्देशः कतैव्यः | कंसीयपरदाव्ययो्यैजयैी मवतमछयतो लुग्भवतीति | चावदयं विशिष्टनिर्देशः कतेव्यः क्रियमाणे ऽपि वै प्रत्ययम्रहण उकारसश्यम्दयोमौ fate | कमेः सः कंसः | TeSys परद्यु- रिति | नैष दोषः | उणादयो व्युत्पन्नानि प्रातिपदिकानि | एषो ऽनन्यार्थो धिशिष्टनिर्देशाः कतेव्यः TATE वा कतैव्यम्‌ II

* ३.२. ६९. + ९.२. ४८.

९६० व्वाकरणमरहाभाष्यम्‌ |! [ Fo ९,१५.९.

उक्तवा ll ९॥ किमुक्तम्‌ | उन्धाप्मातिपदिकम्रहणमङ्भपदसंज्ञायै Tew लुगथमिति* ||

षष्ीनिरशायं तु | वष्ठीनिदेदाथै तर्हि प्रत्ययग्रहणं कतैव्यम्‌ | षष्ठीनिर्देशो यथा प्रकल्येत || अनिर्देशे हि षश्यर्थाप्रासिरिः

अक्रियमाणे हि प्रस्ययब्रहणे षष्ठ धथेस्याप्रसिद्धिः स्यात्‌ | कस्य | स्थानेयोगस्वस्य || w पुनरिह THM: प्रत्ययसहणेन यावता सर्वत्रैव THAI अणिोस्त- द्राजस्य TSN: शाप eat | इह काचित्थ्ठी जनपदे FT [४.२.८९] इति | त्रापि प्रकृतं प्रत्ययप्रहणमनुवतेते | क्र प्रकृतम्‌ | प्रत्ययः परथ [३.९.१,२ इति | तदै प्रथमा्निर्रिष्ट षष्ठीनिर्िष्टेन Fert: | उन्धाप्पातिपदिकात्‌ [४.१.९] इत्येषा पञ्चमी प्रत्यय इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य [९.९.६७। इति | प्रत्ययविधिरयं प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति | नायं प्रत्य- यविधिः | विहितः vert: प्रकृतथानुवतैते

सवादेशाथ वा वचनप्रामाण्यात्‌

wage ae प्रत्ययमहणं कतेव्यम्‌ | दुक्‌गलुलुपः सवौदेशा यथा स्युः | अथ क्रियमाणे ऽपि प्रस्यय्रहणे कथमिव लुक्‌म्लुलुपः स्वदेशा wat: | षचन- प्रामाण्यात्‌ | प्रत्ययप्रहणसामथ्योत्‌ || एतदपि नास्ति प्रयोजनम्‌ | आचायेप्वृत्ति- श्ौपयति लुक्‌श्लुलुपः Wey भवन्तीति यदयं लुग्वा दुहदिहकिहगृष्टामास्मनेपदे दन्त्ये [७.३.७३ | इति लोपे प्रकृते लुकं शासि |!

उन्तराथं तु ll

उत्तरा तर्हि प्रत्यय्रहणं कतैव्यम्‌ | कतैष्यम्‌ | क्रियते तत्रैव प्रस्ययलोपे प्रत्ययलक्षणम्‌ [१,९.६२] इति | दितीयं कतैव्यम्‌ | कृत्छप्रस्ययलोपे प्रत्ययलक्षणं यथा स्यात्‌ | एकदेशलोपे मा भूदिति | smite | स॑ रायस्पोषेण ग्भीयेतिः II

THT प्रत्ययलक्षणम्‌ १. ९. ६२ भरस्ययमरहणं किमर्थम्‌ | लोपे प्रत्ययलक्षणमितीयत्युध्यमाने सौरथी चैहतीति?

# ४.९. ९.# २,४.५८; ६२; ६४; ७२. { ७,२. ७९} (६,४.६७). 6 ६.४.३७.

TT hn

WT ९.९.६२. | व्याकरणयहाभाष्यय LEX

Tiras: we प्रसज्येत* | Ae दोषः | तैव विज्ञायते लोपे प्र॑स्ययलक्षणै भवति प्रस्ययस्य प्रादुभोव इति | कथं तर्हि | प्रत्ययो लक्षेण यस्य कायस्य AGA ऽपि मवतीति || इदँ तर्हि प्रयोजनम्‌ | सति प्रस्यये यस्मामरोति तस्मत्ययलक्षणेन यथा स्वात्‌ | लोपोत्तरकालं यत्माभोति तत्मत्ययलक्षिणेन मा भूदिति | किं प्रयोजनम्‌ | TASH सेनानिकुलम्‌ | ओग्तरपदिके हस्वत्वे at हृस्वस्य पिति कृति तुक्‌ [१.१.७१] इति तुक्मामोति मा भूरिति | यदि तरि यस्सति प्रत्यये प्रामोति तत्त्ययलक्षणेन भवति लोपोन्तरकालं Teas तन्न भवति जगत्‌ जनगदित्यत्र तुर प्राप्रोति | areca ह्यत्र तुगागमः | तस्माच्राथे एवमर्थैन प्रत्यय्रहणेन | कस्माच भवति भामणिकुलम्‌ सेनानिकुलम्‌ | बहिर दरस्वत्वम्‌ | अन्तर ङुस्तुक्‌ |. wee बहिर ङ्मन्तरङके || इदं तर्हि प्रयोजनम्‌ | कृत्जप्रत्ययलोपे प्रत्ययलक्षणं वथा स्यादेकदेशलोपे मा भूदिति | आघ्नीत | सं रायस्पोषेण ग्मीय | पूवेस्मिच्चपि योगे प्रत्ययग्रहणस्थैतव्मयोजनमु्तम्‌ | अन्यतरच्छक्यमकतैम्‌ || अथ हितीयं प्रत्य- wet fray प्रत्ययलक्षणं यथा स्यादणेलक्षणं मा भूदिति | गवे हितं मोहि- वम्‌ | रायः कुलं रैकुठमितिऽ || किमथे पुनरिदमुच्यते |

प्रस्ययकेपि प्रत्थयलक्षणवेचनं सदेन्वाख्यानाच्छाखस्य || II प्रत्ययलोपे प्रस्ययलक्षणमि्युच्यते सदन्वाख्यानाच्छालस्य | सच्छालेणान्वाख्या- यते सतो वा शाखमन्वाख्यायकं भवति सदन्वाख्यानाच्छालरस्य | उगिदचां सवै- नामस्थानेऽधातोः [७.९.७० | इतीहैव स्यात्‌ | गोमन्तौ यवमन्तौ | गोमान्‌ यवमा- Gert स्यात¶ | इष्यते स्यादिति तचान्तरेण यलं सिध्यति | अतः प्रत्य- यलोपे प्रस्ययलक्षणवचनम्‌ | एवमथैमिदमुच्यते || अस्ति प्रयोजनमेतत्‌ किं तर्हीति |

लुक्युपसख्यानम्‌ 2 Il लुक्युपसंख्याने ater | पञ्च aa” || किं पुनः कारणं सिध्यति | are हि विधानम्‌ Il Il लोपे हि प्रत्ययलक्षणै विधीयते तेन लुकि प्रामोति || * ar, ७८. + ५.२. ६९. t ३.२. ९७८१; ७६; ६.४. ४०. § २.४. 04 ; (६.९.७८), q ८.२.२२. FF OY, २२,

2)

९६२ व्याकरगपरशाभाष्यम [ म० ULE,

वादशनस्य लोपसं्ञिस्वात्‌

` वा कतेव्यम्‌ | किं कारणम्‌। अददोनस्य कोपसंक्षित्वात्‌ | अदशनं Sree भवतीत्युच्यते लुमत्संज्ञा्ाप्यदद्ीनस्य क्रियन्ते | तेन लुक्यपि भविष्यति | येवं

प्रत्ययादर्दानं तु दुमत्संज्ञम्‌ परत्ययाददीनं तु eA TAT प्रामोति | तत्र को दोषः |

awa ofa स्डुविधिप्रतिषेधः ll £ त्र लुकि दुविधिरपि प्रामोति after: | अत्ति हन्ति" | a [६.१.१०] ` इति हिवैचनं प्रामोति Il

वा पृथक्सज्ञाकरणात्‌ ५७ Il

वैष दोषः | किं कारणम्‌ | परथक्संज्ञाकरणात्‌ | परथक्संश्ञाकरणसामथ्यो- gfe चुधिधिर्मे भविष्यति || तस्माददहनसामान्याघठोपसंश्ञा erecta अवगाहते | यथैव तद्यैददौनसामान्याह्ठोपसंज्ञा लुमत्संज्ञा अवगाहत एव॑ लुमत्संज्ञा अपि लोपसं॑श्ञा- मवगाहेरन्‌ | तत्र को दोषः | अगोमती गोमती संपतता गोमतीभूता† | लुक्तद्धितलुकि [१.२.४९] इति ङीपो लुक्मसज्येत | ननु चात्रापि वा एथक्संज्ञाकरणादित्येव सिद्धम्‌ | यथैव aff प्रथक्संज्ञाकरणसामभ्यीह्युमत्संशञा लोपसंज्ञं नावगाहन्त एवं लोपसंश्ञापि saree नावगाहेत | TT एव दोषो लुक्युपसंख्यानमिति | अस्त्य- न्यद्योपसंज्ञायाः पृथक्संज्ञाकरणे प्रयोजनम्‌ | किम्‌ | लुमत्संज्ञा यदुच्यते तद्यो- Tara मा भूदिति

लुमति प्रतिषेधाद्वा il < Il अथवा यदयं लुमताङ्स्य [९.१.६३ | इति प्रतिषेधं चास्ति तज्ज्ञापयत्या- चार्यो भवति लुकि प्रत्ययलक्षणमिति | सतो निमित्ताभावात्पदसंज्ञाभावः | Il सन्मत्ययो येषां कायोणामनिमित्तं राज्ञः पुरुष इति AAs ऽप्यनिमिसं

स्यात्‌ राजपुरूष इति| अस्तु तस्या अनिमित्तं या स्वादौ पदमिति पदसंज्ञा या तु सुबन्तं पदमिति*” पदसंज्ञा सा भविष्यति | सव्येतस्मत्यय आसीदनया भविष्यत्य.

# २.४, ७२. ५.४. ५०; ६.९.७9. Pare 6 २.४. ७९. बृ ९,४.१७. ** wy. ९६४,

प° १,१.६२. | व्याकरनयहाभाच्यय ९६३

नया भविष्यतीति | लप्र इदानीं प्रत्यये यावत एवावधेः स्वारौ पदमिति पदसंज्ञा तावत एवावधेः gat पदमिति | afer प्रत्ययलक्षणेन यजादिषपरतेति कृत्वा भसंज्ञा प्रामरोति* ||

त्दीधस्वयोश् विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात्यरिवीरिति ९०

तुग्दीधेत्वयोओ्च विप्रतिषेपो नोपपद्यते | | परिवीरिति! | किं कारणम्‌ | एकयोगलक्षणत्वात्‌ | एकयोगलक्षणे तुग्दीधैत्ये | इह लुभ प्रत्यये सवोणि प्रत्यया- ahr कायौणि waren भवन्ति | तान्येतेन परस्युत्थाप्यन्ते | अनेमैव तुगने- मैव दीधैत्वमिति | तदेकयोगलक्षणं भवति | एकयोगलक्षणानि प्रकल्पन्ते ||

सिद्धं तु स्थानिसंज्ञानुदेरादान्यभाव्यस्य ९९

सिद्धमेतत्‌ | कथम्‌ | स्थानिसं्ञान्यभूतस्य भवतीति वक्तव्यम्‌ | किं कृतं भवति| सत्तामात्रमनेन क्रियते | यथाप्रपे तुग्दीधैत्वे भविष्यतः || तदन्तव्यं भवति | यथ- प्येतदुच्यते अथवैतर्हि स्थानिवद्भावो नारभ्यते | स्थानिसंज्ञान्यभूतस्यानल्विधाविति वद्यामि | य्येवमाडो यमहन आत्मनेपदं भवतीति हन्तेरेव SMAI स्यात्‌ | हि काचिद्धन्तेः carter या वधेरतिदिदयेत | हन्तेरपि संज्ञासि | का | हन्तिरेव | कथम्‌ | स्वं रूपं शष्दस्याराष्द संश्षा [१.९.६८ | इति वचनात्स्वं ` रूपं दाब्दस्य संज्ञा भवतीति हन्तेरपि हन्तिः संज्ञा भविष्यतीति ||

भसंज्ञाडीपष्फ गोरात्वेषु सिद्धम्‌ Il ९२ Il

भसंश्ञाङीप्ष्फगोरात्वेषु सिद्धं भवति || भसंज्ञा | राज्ञः पुरुषो राजपुरुषः | प्रत्ययलक्षणेन यचि भम्‌ [९.४.१८.| इति भसंज्ञा प्राभोति | स्थानिसंज्ञान्यभूत- स्यानल्विधाविति वचनाच्च भवति || ङीप्‌ | चित्रायां जाता चित्रा$ | ्रत्ययलक्षणे- नाणन्तादितीकारः smal | स्थानिसैज्ञान्यभूतस्यानल्विधाविति वचनाच्च भवि- ध्यति || on | वतण्डी“ | प्रत्ययलक्षणेन यञन्तादिति ष्फः प्रामोति†1 | स्थानि- शन्यमूतस्यानल्विधाविति वचनाच्च भवति || गोरात्वम्‌ गामिच्छति गव्यति; { | श्ययलक्षणेनाम्यौतोऽस्ासोः [६.१.९३] इत्यात्वं प्रामोति स्थानिसंशषान्यभुत- व्यानल्विधाविति वचनाच्च भवति || `

* ६.४. ९८. T ६.९.९५; ७९ ; ६.४. २, T ९.३, २.८. § ४.३. ९६; ३४ +; १.२. ४९. बु ४.९. ९९९. कक ४,१९.९०८; ९०९. Tt ४.९. ९७. Tt २.४. ७९.

१६४ ll व्याकरणमहाभोष्यय्‌ |! [ Fo ALS, तस्य दोषो डीनकाररोपेच्वेम्विधयः |} ९३

तस्यैतस्य रक्षणस्य दोषो डौ नकारलोपः | आर्द्र चर्मन्‌ रोहिते चर्मन्‌* | tet यलक्षणेन यचि भम्‌ [९.४.९८ | इति भसंज्ञा frat भवति | स्थानि्संज्ञान्यभूत- स्यानल्विधाविति वचनान्न प्रामोति | Per आशीः | प्रत्ययलक्षणेन इती- fret सिद्ध भवतिः | स्थानिसंजञान्यमूतस्यानल्विधाविति वचनाच प्रामोति || इम्‌ अतृणेट्‌$ | पस्ययलक्षणेन हलीतीम्िद्धो भवति | स्थानिसंज्ञान्यभूतस्यानल्विधाविति वचनान्न प्रामोति सूत्र भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं सतो निमित्ता- भावास्पदसंज्ञाभावस्तुग्दीर्षस्वयो् विप्रतिषेधानुपपत्तिरेकयोगलक्षणत्वात्परिवीरिति नैष दोषः | वश्ष्यस्यत्र परिहारम्‌ | इहापि परिवीरिति शालरपरविप्रतिषेधेन पर- स्वाहीधेस्वं भविष्यति ||

कानि पुनरस्य योगस्य प्रयोजनानि |

पयोजनमपृक्तशिलोपे नुममामो गुणवृदिदीर्षत्वेमडाद्ञ्भ्विधयः ।। ९४॥

ara AAT कते** नुममामौ गुणवृद्धी दीरषत्वमिमडाौ अम्वि- धिरिति प्रयोजनानि |] नुम्‌ | अमे त्री ते वाजिना त्री षधस्था | ता ता षिण्डा- नाम्‌†† | नुम्‌ || अमामौ हे अनङुन्‌ अनङ्ान्‌‡‡ || गुणः | भधोक्‌ अलेद्‌9ऽ वृद्धिः | न्यमादै44 || दीधत्वम्‌ | अमन श्री ते वाजिना त्री षधस्था | ता ता पिण्ड- नाम्‌*** || हम्‌ | अतृणेद्‌ || अडादै | भषोक्‌ अलेट्‌ | देयः ओनः†11 || श्म्विधिः | भभिनोऽ | अच्छिनोऽज;{‡ || अध्क्तशिलोपयोः कृतयोरेते विधयो agate | प्रत्ययलक्षणेन भवन्ति || मैतानि सन्ति प्रयोजनानि | स्थानिवद्धावेनाप्येतानि सिद्धानि। सिध्यन्ति | आदेशः स्थानिवादिस्युच्यते लोप आदेशाः | लोपो ऽप्यादेशः | कथम्‌ | आदिदयते यः आदेशाः | कोपो ऽप्यादिदयते | दोषः खल्वबि स्याद्यदि लोषो नादेशः स्यात्‌ | इहाचः परस्मिन्पू्यविभौ [९.१.९७] इत्येतस्य भूयिष्ठानि लोप उदाहरणानि तानि स्युः || यजत्र ae स्थानिवद्भावो नास्ति तदथेमयं योगो वक्तव्यः | क्र स्थानिवद्भावो नास्ति | यो अल्विधिः | किं प्रयोजनम्‌ | प्रयोजनं ङौनकार लोपेचवेभ्विधयः ||

+ ७.९.३९. ६.१. ६७, { ६.५.१४. § ६.९.९८. Fors ++ ६.९. ६८; ७०. TT ७.९, ७२, TT ७.९. ९९} ९८. §§ ७.६. ८६, WT ७.२. ९९४. a ६.४, ८, 11 ६.४. ७९; ©. TIT a... ७८.

To १,९.६३. | SITAR || १६५

भसंज्ञाओीपष्फगोरास्वेषु दोषः || ९९ II

भसंक्ञाङीप्ष्फगोरात्येषु दोषो भवति || भसंज्ञायां तावच्च दोषः | आचायेप्र- वृत्तिङ्गोपयति प्रत्ययलक्षणेन vee भवतीति यदयं सिसंबुग्योः [८.२.८] इति प्रतिषेधं शास्ति || State वैवं विज्ञायते ऽणन्तादकारान्तादिति | कथं तदि | अण्यो sarc इति || ष्फे ऽपि मैवं विज्ञायते यञन्तादकारान्तादिति | कथं ate | यञ्यो sarc हति || गोरात्वे अपि Rt विज्ञायते ऽम्यचीति | कथं aff | अच्यमीति || प्रयोजनान्यपि ate तानि सन्ति | यत्तावदुच्यते नकारलोप इति क्रियत एतच्यास एव ङिसंबुद्योरिति || हत्त्वमपि | वश्यत्येतत्‌ | शास हस्व आशासः क्राविति* || इम्विधिरपि | हतीति निवृत्तम्‌ | यरि echt निवृत्तं तृणहानि अत्रापि प्रामोति | एवं तद्यैचि नेव्यप्यनुवर्षिष्यते। || तर्हीदानीमयं योगो वक्तव्यः | वक्तव्य | कि प्रयोजनम्‌ | प्रत्ययं गृहीत्वा यदुच्यते तस्मत्ययलक्षणेन यथा स्थात्‌ | aed गृहीस्वा यदुच्यते तस्पत्ययलक्षणेन मा भूदिति | किं प्रयोजनम्‌ शोभना TTT SH खदृषद्राद्मणः‡ | सोमेच्नसी अलोमोषसी [६.२.१९७] इत्येष स्वरो मा मूदिति।।

हमताङ्गस्य १. १. ६२. oafa प्रतिषेध एकपदस्वरस्योपसंख्यानम्‌ Il Il

लुमति प्रतिषेध एकपदस्वरस्योपसंख्यान कतेव्यम्‌ | एकपदस्वरे लुमता तुमरे प्रत्ययलक्षणं भवतीति वक्तव्यम्‌ || किंमविदोषेण | नेत्याह |

सर्वामन्तितसिञ्खुक्स्वरवर्जम्‌ II सर्वस्वरमामन्नितस्वरं सिज्लुक्स्वरं यजयित्वा || स्वंस्वर | सवैस्तोमः wage:§ | सर्व॑स्य सुपि [६.९.१९९] इत्याशुदान्तस्वं यथा स्यात्‌ || आमन्लि- स्वर | सर्षिरागच्छ | सप्रागच्छत | आमन्त्रितस्य [६.१.९९८ | हत्याद्युदान्तत्यं यथा स्यात्‌ || सिज्लुक्स्वर | मा हि दाताम्‌ | मा हि धाताम्‌ | आदिः rat ऽम्यतरस्याम्‌ [६.९.१८७] इत्येष स्वरो यथा स्यात्‌ || किं प्रयोजनम्‌ |

प्रयोजनं Praga स्वराः | अिनिकिस्स्वरा लुकि प्रयोजयन्ति | गगः वत्साः | विदाः wat: 4 | उष्ट्रीवाः

# ६.४. ३४१. + 9.३. ८७. { >.४. ७९, § २.४, ७९, ६.२, ९, २.४. ६४.

१६६ व्याकरगपहाभाच्यय | Fo ९.१.९.

वामरज्लुः* | ञ्नितीस्याष्ुदालत्व॑ मा भूदिति 11 इह अत्रयः कितः [६.१.१६९] `इत्यन्तोदात्तत्वं मा भूदिति ||

, पथिमथोः सवेनामस्थाने पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम्‌ | पथिप्रियः मथिभ्रियःऽ | पथिमथोः सवैनामस्थाने [६.१.९९९] इत्येष स्वरो मा भूदिति

अह्यो रविधौ

AR TNT लुमता तुमे प्रस्ययलक्षणं भवतीति वक्तव्यम्‌ | अहरैदाति | अहमु रोऽसुपि [८.२.६९] इति प्रत्ययलक्षणेन प्रतिषेधो मा भुदिति II

उत्तरपदत्वे चापदादिविधौ Il

उन्तरपदत्वे चापदादिविषौ लुमता eR प्रत्ययलक्षणं भवतीति वक्तष्यम्‌ | परमवाचा परमवाचे | परमगोदुहा परमगोदुहे | परमश्वलिहा परमश्वलिहे | पदस्य [८.९. १६.] इति प्रत्ययलक्षणेन कुत्वादीनि* ar भुवक्तिति || अपदादिविधावि- ति किमर्थम्‌ दधिसेचौ दधिसेचः | सात्पदा्योः [८.३.११९] इति प्रतिषेधो यथा स्यात्‌ || यद्यपदारिविधाविव्युच्यत उन्तरपदाधिकारो प्रकल्पेत | TT को दोषः | कर्णो वणैठक्षणात्‌ [ ६.२.११२ | इत्येवमादिविधिने सिध्यति || यदि पुननेलोपा- दिविधौ शरुव्यन्ते†† लुमता लुप प्रस्ययलक्षणै भवतीत्युच्यते | वैवं शाक्यम्‌ | इह हि राजकुमार्यी राजकुमायं इति ara! प्रसज्येत | शैष दोषः | यदेतस्सिति शाकलं नेव्येतसत्यये शाकलं Afr वक्ष्यामि $$ | यदि प्रत्यये शाकलं नेत्युच्यते दपि अधुना मधु अधुना4१ अत्रापि प्रसज्येत | प्रत्यये शाकलं भवति | कस्मिन्‌ यस्मायः प्रत्ययो विहित इति || इह तर्हि परमदिवा पर मदिवे दिव उत्‌ [६.९.९३१ sere प्रापतीति || अस्तु तद्यैविरोषेण | ननु चोक्त मुत्तरपदाधिकारो प्रकल्येतेति | वचनादुत्तरपदाधिकारो भविष्यति ||

तत्तद वक्तव्यम्‌ | वक्तव्यम्‌ | अनुवृत्तिः करिष्यते | इदमस्ति यस्मात्मस्यय- विधिस्तदादि प्रत्यये ऽङ्कम्‌ |९.४.९३ | | छग्रिडन्तं पदम्‌ [९४|| यस्मात्छप्निङ्षि- स्तदादि सुबन्तं | नः क्ये |९९| नान्तं क्ये पदसंज्ञं भवति यस्मात्क्यविधिस्तदारि सुबन्तं | सिति [१६] सिति पुय weet भवति यस्मास्सिदिधिस्तदादि

# ५.३, ९००, T ६.९, ९९७, २.४. ६५९. § २.४. ७९; ६.२. ९, ७.९. २३. क* ८.२.३०. oO ८.२.७८२. 4 ५.९. ९२७. 66 ६.९. ९२७. TF ९.२, ९७.

Te १,१९.६३. | भ्वाकःर्यकहाभाचष्यय ९६७

सुबन्तं | स्वादिष्वसवेनामस्थाने [९७] | स्वादिष्वस्ैनामस्थाने पूर्वै पदसंज्ञं भवति यस्मास्स्वादिविधिस्तरादि सुबन्तं | यचि भम्‌ [९८] | यजादिप्रत्यये ya भं भव- ति यस्मा्यजादिविपिस्तदादि get || इह at परमवाक्‌ असवैनामस्थान इति प्रतिषेधः प्रामोति | अस्तु तस्याः प्रतिषेधो या स्वारौ पदमिति पदसंज्ञाया तु gard पदमिति पदसंज्ञा सा भविष्यति | सत्येतत्मत्यय आसीदनया भविष्यत्यनया भविष्यतीति | or इदानीं प्रत्यये यावत एवावधेः स्वादौ पदमिति पदसंज्ञा तावत रवावधेः सुबन्तं पदमिति | अस्ति प्रत्ययलक्षणेन सवेनामस्थानपरतेति कृत्वा प्रतिषेधश्च बलीयांसो भवन्तीति प्रतिषेधः प्रामोति || नाप्रतिषेधात्‌ | नायं भ्रसज्यप- तिषेधः सवैनामस्थाने नेति | किं तरि | परासो st यदन्यत्स्वैनामस्थानादिति | सवेनामस्थानेऽव्यापारः | यदि केनचित्मामोति तेन भविष्यति | पूर्वेण प्रामोति | अप्रपेवौ | अथवानन्तरा या प्राप्निः सा प्रतिषिध्यते | कुत एतत्‌ अनन्तरस्य विधिव भवति प्रतिषेधो वेति | पवौ प्रानिरप्रतिषिद्धा तया भविष्यति | ननु चेयं nih: पुवौ mit वाधते | नोत्सहते प्रतिषिद्धा सती बाधितुम्‌ || यथेव परमवाचौ परमवाच इति खप्रिडन्तं पदमिति पदसंज्ञा प्राप्रोति | एवं तर योगविभागः करिष्यते | स्वादिषु पुव पदसंज्ञं भवति | ततः सवेनामस्थाने Say | पुव पदसंज्ञं भवति | ततो भम्‌ | भसंज्ञं भवति यजादावसवेनामस्थान इति || यदि afe सावपि पदं भवव्येचः ुतविकारे पदान्तग्रहणं चोदयिष्यति * इह मा भूत्‌ भग्र करोषि गीरिति तस्मिन्क्रियमाणे अपि met | वाक्यपदयोरन्त्यस्येव्येवं तत्‌ || इह ate दधिसेचौ दधिसेचः सात्पदा- दोरिति पदादिलक्षिणः षत्वप्रतिषेधो प्रारोति | मा भूदेवं पदस्यादिः पदादिः पदादेर्नेति | कथं afe | पदादादिः पदादिः पदादेननेत्येवं भविष्यति | मैवं शक्यम्‌ | इहापि प्रसज्येत | my ary स्वश्चु कुमारीषु किश्ोरीष्विति | साखतिषेषो ज्ञापकः स्वादिषु पदत्वेन येषां पदसंज्ञा तेभ्यः MATA भवतीति || इह ale बहुसेचौ बहुसेचः | बहुजयं प्रत्ययः | अत्र पदादादिः पदादिः पदादे्नेत्युख्यमाने अपि नं raft | एवं तद्युत्तरपदत्वे पदादिविषौ लुमता gh प्रत्ययलक्षणं भवतीति वक्ष्यामि तत्नियमाये भविष्यति पदादिषिधायेव पदान्तविधाविति || कथं बहुसेचौ बहुसेचः | वहु्पुवैस्य पदादिविधावेव पदान्तविधाविति Tez ऽन्त्यस्य Il इन्दे ऽन्त्यस्य लुमता लुन प्रस्ययलक्षणं भवतीति वक्तव्यम्‌ | वाक्लश्कचम्‌ ||

* ८.२. ९०७.

१६८ व्याक्र्गमहाभाष्यम्‌ [ Fo ९,१९.९. इह अभूवन्निति पत्थयलक्षणेन gers: प्रामोतिः |

सिच उसी TAF आकारप्रकरणात्‌ सिच उसो sree: | किं कारणम्‌| आकारप्रकरणात्‌ | भतः [३.४.११०] इत्येतत्ियमाथे भविष्यति | आत एव सिज्छुगन्ताच्ान्यस्मास्सिज्छगन्तारिति || हृह इति युभ्मत्पुल्लो ददाति Free ददातीत्यन्र प्रत्ययलक्षणेन युष्मदस्मदोः षष्ठीचतुर्थीडितीयास्थयोवौच्नावौ [८.९.२०] इति व्रान्नावादयः प्राभुवन्ति |

युष्मदस्मदोः स्थग्रहणात्‌

स्थग्रहणं aa क्रियते तच्छयमाणविभक्तिविरहोषणं विज्ञास्यते | अस्स्यन्यत्स्थय- ener प्रयोजनम्‌ | किम्‌ | सविभक्तिकस्य aTaraet यथा स्युरिति | नेतदस्ि ` प्रयोजनम्‌ | पदस्य [१६] इति वतेते विमक््यन्तं पदं तत्रान्तरेणापि स्थग्रहणं सविभक्तिकस्यैव भविष्यति | watt यत्र विभक्त्यन्तं पदं यत्र तु खलु विभक्तौ पदं तत्र सिध्यति | मामो वां दीयते | भामो नौ दीयते | जनपदो घां दीयते | जनपदो ओरी दीयते | सवै्रहणमपि प्रकृतमनुवतते‡ तेन सविभक्तिकस्यैव भविष्यति || इह ayant याजयांचकरेति9 तिङतिङः [८.९.२१८] इति तस्य निषातस्त- स्माच्ानिषधातः प्रामोति |

आभि fesrarrer चानिघातस्तस्माच्च निघातः |} Xo II आमि लिकोपाच्तस्य चानिषातस्तस्मा् निघातः सिद्धो भवष्यति ||

अङ्गाधिकार इटो विधिप्रतिषेधौ 11 ९९॥

अङ्गाधिकार इटो विधिप्रतिषेधौ सिध्यतः | जिगमिष संविवृत्स¶ृ | atg- स्थेतीटो विधिप्रतिषेधौ प्राजुतः** |

क्रमर्दर्विस्वं || ९२ II किच | हटञ्च विधिप्रतिषेधौ | नेत्याह | अदेरो ऽयं चः पठितः | क्रमेथ दीषै- स्वम्‌ | उक्क्राम संक्रामेति1† || ve किचिदङगाधिकारे लुमता लुते प्रत्ययलक्षणेन भवति किचिश्ान्यत्र भवति।

# २.४. ७७, ३.४. ९०९. T ८.९, ९८, § २,४. ८९. J ६.४. १०५. FF ७,२, ९८ ; ५९. Tt ७.९. ५६.

Fo २.९.६५. | {| व्याकरणग्रहाभाष्यय १९९ ..

पदि पुनने लुमता तस्मिन्नित्युच्यते | अथ लुमता तस्मिन्निव्युच्यमाने किं सिदध- ara विधिप्रतिषेधौ wade वादं सिद्धम्‌ | नेटो विधिप्रतिषेषौ परस्मैपदेष्वित्युच्यते | कथं aff | सकारादाविति agar परस्मेपदग्रहणम्‌ | खल्वपि क्रमेर्दधित्वं पर स्मे पदेष्ित्युच्यते | कथं aff | रितीति तद्विशेषणं परस्भै- THETA ||

लुमता तस्मित्रिति चेद्निणिङदेदरास्तरोपे ।। ९३

a लुमता तस्मिन्निति चेद्धनिगिडादेहास्तलोपे सिध्यन्ति | अवधि भवता दस्युः | अगायि भवता मामः | अध्यगायि भवतानुवाकः | तलोपे कृते* लुङीति हनिणिङादेशा प्रापरुवन्ति† || नैष दोषः | लङीति हनिणिडदे शा उच्यन्ते | किं afe | आधधातुक इति afar orem || इह सवैस्तोमः wags: सवस्य सुपीर्याद्युदात्तत्वं प्रामोति | तच्चापि वक्तव्यम्‌ | वक्तव्यम्‌ | तुम- ताङ्स्येत्येव सिद्धम्‌ | कथम्‌ कमता कपे ऽङ्ाधिकारः प्रतिनिर्दिरयते | किं

ति | यो ऽसौ लुमता लुप्यते तस्मिन्यदङ्ुं तस्य यत्काय तन्न भवति | एवमपि सवेस्वरो सिध्यति | कर्तव्यो यलः II

अटो =न्त्यालुवे उपधा १. १. ६५ किमिदमल्प्रहणमन्त्यविदोषणम्‌ | एवं भवितुमहेति |

उपधासंक्ञायामल्ग्रहणमन्त्यनिदैराश्चेत्सघातप्रतिषेधः |X |

उपधासंज्ञायामस्पहणमन्त्यनिर्देदाभेत्स॑घातस्य प्रतिषेधो वक्तव्यः | संघातस्यो- पधासंज्ञा प्रामोति | तत्र को दोषः. | शास इदङ्हलोः [६.४.२३४] रिष्टा शिष्टः | संघातस्येरवं॑प्रामरोति || यदि पुनरलन्त्यादित्युच्यते | एवमप्यन्त्यो ऽविदोषितो भवति | तत्र को दोषः | संघातादपि पुवेस्योपधासंज्ञा प्रसज्येत | त्र को दोषः | शास इदङ्हलोः रिष्टः शिष्टवान्‌ | शाकारस्येत््वं प्रसज्येत | दूतं भिद्यते | वथान्यासमेवास्तु | ननु वचोक्तमुपधासंज्ञायामल्प्रहणमन्त्यनिर्देडाभेत्संघातप्रतिषेध इति | नैष दोषः | अन्त्यचिज्ञानास्सिद्धम्‌ | सिद्धमेतत्‌ | कथम्‌ | अलोऽन्त्यस्य विधयो भवन्तीव्यन्त्यस्य भविष्यति | ५५.१०५. | २.५.५३; १९; ९८०.

22 M

` १७० व्याकरभमहाभाष्यम्‌ | Fo ULE,

अन्स्यविज्ञानास्सिद्धमिति वेन्नानथेके ऽलोऽन्त्यविधिरनभयासविकारे ॥२॥

अन्त्यविन्ञानास्सिद्धमिति चेत्तन्न | किं कारणम्‌ | नानथेके ऽलो न्त्याविधिरनभ्या- सविकार | अनथंके ऽलोऽन्त्यविधिर्नत्येषा परिभाषा कतेव्या | किमविोषेण | नेत्याह। अनभ्यासविकारे | अभ्यासविकारान्वजयित्वा | भृञामित्‌ [७.४.७६] अर्पिषि- getter [99] इति || कान्येतस्याः परिभाषायाः प्रयोजनानि |

पयोजनमष्यक्तानुकरणस्यात FA Ul अन्त्यस्य प्रामोति | अनथेकेऽलोऽन्त्यविधिने भवतीति दोषो भवति || Raz स्ति प्रयोजनम्‌ | आचायेप्वृत्तिज्गौपयति नान्त्यस्य wet भवतीति यदयं नाेडि- तस्यान्त्यस्य तु वा [६.१.९९] इत्याह ||

ष्वसोरेदावभ्यासरोपश्च tl ष्वसोरे दावभ्यासकोप्च [६.४.११९] इत्यन्त्यस्य प्रामोति | अनथेके ऽलो =न्त्य- विधिनेति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | पुनर्लोपवचनसामथ्यौत्सर्वस्य भविष्यति || अथवा Brava: करिष्यते ददित्सर्वस्येति। सबवौदेदयो भविष्यति | तर्हिं शकारः कतेव्यः | कतेष्यः | क्रियते न्यास एव franca FST: | ष्वसोरेद्धावभ्यासलोपदथेति |

आपि कोपो ऽको ऽनवि ll ५॥ तिष्ठति gaat | अन्यथा व्याख्यायते | आपि हि रोप इत्यन्त्यस्य प्रामोति | अनथके ऽलो ऽन्त्यविधिर्नेति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | भन एव लोपं वक्ष्यामि | तदनो महणं कतेव्यम्‌ | कर्तव्यम्‌ | प्रकृतमनुवतेते | कर प्रकृतम्‌ | अन्नाप्यकः [७.२.१९२] इति | तै प्रथमार्निर्ठं षष्ठीनिर्दिष्टेन Jerk: | हलीत्येषा areata प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मि्धिति निर्दिष्टे pet [१.९.६६] इति Il |

अत्र रोपो ऽभ्यासस्य || & I!

अत्र लोपो ऽभ्यासस्य [७.४.९८ | इत्यन्त्यस्य प्रामोति | नानथेके ऽलोऽन्त्यवि- धिरिति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | अक्रमहणसामथ्यौत्स्वस्व

+ ६.१, ९८. TV ५५. T ७.२ ९९१.

qr १,१९.६६-६७. | व्याकरगग्रहाभाष्यय US

भविष्यति || अस्स्यन्यदज्रमहणस्य प्रयोजनम्‌ | किम्‌ सन्रधिकारो start | इह मा भूत्‌ eH ददौ | अन्तरेणाप्यज्रमरहणै सच्वधिकारमपेक्षिष्यामहे || संस्तर्हि सकारादिरपेश्यते सनि सकारादाविति | इह मा भूत्‌ | जिज्ञापयिषति | अन्तरेणा- प्वत्रमरहणं at सकारादिमपेक्षिष्यामहे प्रकृतयस्तद्यपेश्यन्ते | एतासां प्रकृतीनां लोपो यथा स्यात्‌ | इह मा भूत्‌ | पिपक्षति यियक्षति | अन्तरेणाप्यत्रमहणमेताः कृतीरपेक्षिष्यामहे || विषयस्तद्येपेशष्यते | मुचोऽकर्मकस्य गुणो वा [७.४.९७ इति | इह मा भूत्‌ मुमुक्षति गामिति | अन्तरेणाप्यत्रमहणमेतं विषयमपेक्िष्या- महे | कथम्‌ | अकर्मकस्येस्युच्यते तेन यत्रैवायं मुचिरकमकस्तत्रैव भविष्यति || तस्मान्ना्थो ऽनया परिभाषया नानथेके ऽलो =न्त्यविधिरिति ||

अलो SATA ऽलुपधेति वा tt

अथवा व्यक्तमेव पठितव्यमलो seat ऽ्लुपधासंञो भवतीति || rate वक्तव्यम्‌ | वक्तव्यम्‌ |

अवचनाछ्छोकविज्ञानास्सिद्धम्‌ il il

अन्तरेणापि वचन लोकविज्ञानाल्सिद्धमेतत्‌ | तद्यथा | लोके ऽमीषां ब्राह्मणा- THAT आनीयतामित्युक्ते यथाजातीयको न्त्यस्तथाजातीयको न्त्यातपू्े भानीयते ||

तस्मिन्निति निर्दिष्टे पूवस्य १. ae

तस्मादिव्युत्तरस्य १. १. ६.७

किमुदाहरणम्‌ | इह तावत्तस्मित्तिति निर्दिष्टे पुरवैस्येति | इको यणचि [६.१.७७] दध्यत्र मध्वत्र | इह तस्मादित्यु स्येति | व्यन्तरुपसर्गेभ्यो ऽप॒ हत्‌ [६.३.९७] दीपम्‌ अन्तरीपम्‌ समीपम्‌ || अन्यथाजातीयकेन शाब्देन Aka: क्रियते ऽन्यथा- जातीयक उदाह्ियते किं तद्युदाहरणम्‌ | इह तावत्तस्मित्तिति निरे पुर्ैस्येति तस्मिच्रणि युष्माकास्माकौ [४.२.२] इति | तस्मादित्युत्तरस्थेति तस्माष्ठसो नः पसि [६.१.१०३ इति हदं चाप्युदाहरणमिको यणचि व्यन्तहपसर्भभ्यो ऽप दिति कथम्‌ | स्वैनाप्नायं निर्देशः (कियते सवैनाम सामान्यवानि | तत्र सामान्ये निर्दिष्टे fate अप्युदाहरणानि भवन्ति || किं पुनः सामान्य को बा

९७२ व्याकरणमहाभाष्य [Fo ULE,

विशेषः | गौः सामान्यं कृष्णो विदोषः | तर्हीदानीं कृष्णः सामान्यं भवति गौर्विशेषो भवति | भवति | यदि afe सामान्यमपि विशेषो Fart ऽपि सामान्यं सामान्यविरोषो प्रकल्येते | प्रकल्पेते | कथम्‌ | विवक्षातः | यदास्य गः सामान्येन विवक्षिते भवति कृष्णो विररोषत्वेन तदा गौः सामान्यं कृष्णो विदोषः | यदा कृष्णः सामान्येन विवक्षितो भवति Naa विवक्षितस्तदा कृष्णः सामान्यं faze: || अपर आह | प्रकल्येते | कथम्‌ | पितापुत्रवत्‌ | तद्यथा | एव कंचित्मति पिता भवति कंचित्मति पुत्रो भवति | एवमिहापि एव कंचित्ति सामान्यं कंचित्प्रति ate: || एते खल्वपि भदीशेकानां बान्तैतरका भवन्ति ये सवैनाप्रा निर्देदाः क्रियन्ते | एतेहि बहूतरकं व्याप्यते || अथ किमथै- मुपसर्गेण निर्देहः क्रियते | शाब्दे सप्तम्या fee पुवेस्य काये यथा Sey मा भूत्‌ | जनपदे अतिद्यायन इति | किं गतमेत्ुपसर्गेणाहोस्विच्छब्दाधिक्यादथो- पिक्यम्‌ | गतमित्याह | कथम्‌ | निरयं बहिभोवे वतेते | तद्यथा निष्क्रान्तो देशाचिर्देदाः | बहिर्देदा इति गम्यते | राब्दथ शब्दाद्वहिभूतो ऽर्थो ऽवहिमूतः || अथ निर्दिष्टग्रहणं किमर्थम्‌ |

निर्दिष्टग्रहणमानन्तयार्थम्‌ निर्दिष्ट ब्रहणं क्रियत आनन्तयोथेम्‌ | आनन्तयेमात्रे काये यथा स्यात्‌ | इको यणचि | दध्यत्र मध्वत्र | हह मा भूत्‌ | समिषौ समिधः | दृषदौ दृषदः || किमथे पुनरिदमुच्यते |

तस्मिस्तस्मादिति पूर्वोत्तरयोयौगयोरविरेषाज्नियमार्थं वचनं दध्युदकं | पचत्योदनम्‌ || 2 Il तस्मिस्तस्मादिति पुर्वोत्तरयोर्योगयोरविदोषान्नियमार्थो ऽयमारम्भः | भामे देव-

दत्तः | पूवैः पर हति संदेहः | ामाहेवदत्तः | पूवैः पर इति संदेहः | एवमिहाधीको यणचि | दध्युदकं पच्येदनम्‌ | उभाविकावुभावची | अचि पूर्वस्यात परस्येति संदेहः | तिङतिङः [८.९.२८ | gatas: Freres: परस्येति संदेहः | इष्यते चात्राचि पुवेस्य स्यादतिङः परस्येति तच्ान्तरेण यलं सिध्यतीति नियमार्थे वच- नम्‌ | एवमथेभिदमुच्यते |! अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | अथ यत्रोभयं निर्दिरयते किं तत्र geen कार्य भवत्याहोसिित्परस्येति ||

ae ee ~=

—_ ee = ~

ne = ~ काणा

# ४.२, ८१; ५.३. ५५.

Te १,१.६६ ६७. | व्याकरस्नगहतभाच्यय्‌ t! ९७३

उभयनिर्देरो विप्रतिचेधात्पत्बमीनिर्देदाः उभयनिर्देशे विप्रतिषेधात्पन्वमीनिर्देश्लो भविष्यति || कि प्रयोजनम्‌ |

प्रयोजनमतो रसा्वेधातुकानुदान्तत्वे बद्यति तास्यादिभ्य ऽनुदात्तस्वे सप्रमीनिर्देदो ऽभ्यस्तसिजथे इति | तस्मिन्‌ क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसावधातुके परतस्तास्यादीनामिति ` संदेहः | तास्यादिभ्यः परस्य लसार्वधातुकस्य [I बहोरिष्ठादीनामादिकोपे tl Il बहोरुत्तरेषाभिष्ठेमेयसामिष्ठेमेयःसु परतो बहोरिति संदेहः t | बहोरतरेषा- मिष्ठेमेयसाम्‌ || गोतो णित्‌; 1) £ गोतः परस्य स्वैनामस्थानस्य सवेनामस्थाने परतो गोत इति संदेहः | गोतः परस्व सवेनामस्थानस्य || रुदादिभ्यः सावेधातुकेऽ Il Il रुदादिभ्यः परस्य सावैधातुकस्य सावधातुके परतो रुदादीनामिति संदेहः | MMos: परस्य सावेधातुकस्य || आने मुगीदासः I आस उत्तरस्यानस्याने परत आस इति ee: | आस उत्तरस्यानस्य || आमि atara: सुद्‌** Weary उन्तरस्याम आमि परतः सवैनाम्न इति संदेहः | TAT उ्तरस्यामः |

पेरड्स्याण्नद्याः1 ९० II न्या Tacs Bat eg परतो नद्या इति संदेहः | न्या उत्तरेषां ङिताम्‌ |

याडापः; || १९॥ जाप उत्तरस्य ङितो डिति परत आप इति संदेहः | आप उत्तरस्य a: ||

~~~ ९.१. ५८६४. = 1† ६.४. ९५८. er, ९० § ७,२. ७६. ०.२. ८२, ८३. + ७.१, ५.२. TF 9.2. AWA, ९१२ tt ७.३. ११३.

१७४ व्याकर्णयदाभाष्यय | To VLR.

ङ्मो द्रस्वादचि safer” || AQ il . ङम Taceqrar ऽवि परतो ङम हति dee: | Fa उत्तरस्याचः ||

विभक्तिविदोषनिदैशानवकारात्वादविप्रतिषेधः ९३

विभक्तिविरोषनिरदेशस्यानवकाशात्वादयुक्तो st विप्रतिषेधः | wae कृत- सामथ्यौ सप्तम्यकृतसामथ्यौ Tait कृत्वा प्मीनिर्देको भविष्यति ||

यथार्थं वा षष्ठीनिरदैराः ९४ Il mare वा .षक्ठीनिरेशः कतैव्यः | यत्र पूवस्य कारयैमिष्यते तत्र पूवस्य षष्ठी eae | यत्र॒ परस्य काययैमिष्यते तत्र परस्य षष्ठी कतैव्या || तर्द तथा निर्दराः weer: | कतैव्यः | अनेनैव प्रकुप्निमेविष्यति | तस्मि्चिति निर्र्टि पुवैस्य षष्ठी | तस्मादिव्युत्तरस्य ष्ठी || तत्तर्हि षष्ठीग्रहणं कतैव्यम्‌ | कतेव्यम्‌ | ्रकृतमनुवतेते | प्रकृतम्‌ | षष्टी स्थानेयोगा [९.१.४९ | इति II प्रकल्पकमिति चेत्नियमाभावः ९५९ प्रकल्पकमिति चेत्नियमस्याभावः | उन्तं Baraat ऽयमारम्म इति || प्रत्य- ath खल्वपि पञ्चम्यः प्रकल्पिकाः स्युः तत्न को दोषः | Taam: सन्‌ [३.१.९| | after इत्येषा पन्चमी सच्चिति प्रथमायाः षष्ठीं प्रकल्पयेसस्मादि- स्युलरस्येति | अस्तु | कथिदन्य आदेशः प्रतिनिर्दिरयते तत्रान्तयेतः सनः सन्नेव भविष्यति | नेव॑ शक्यम्‌ | इत्संज्ञा प्रकल्पेत | उपदेशा इतीत्संजञोच्यते† || म्रकृतिविकाराव्यवस्था Il ९६

भरकृतिविकारयोअ व्यवस्था प्रकल्पते | इको यणचि | अचीस्येषा सप्रमी यणिति प्रथमायाः TS प्रकल्पये्तस्मिन्निति निर्दिष्टे Trae

ससमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रकृषिस्तत्रोभयकार्यपसङ्गः ९७ I

TATA भावादुभयन्रैव Tt प्रामरोति | तास्यादिभ्य इत्येषा पञ्चमीं लखावैधातुक इत्यस्याः सप्तम्याः षष्ठीं प्रकल्पयेत्तस्मादिस्यु्तरस्येति | तथा लसातै- धातुक इत्येषा सप्तमी तास्यादिभ्य इति पन्चम्याः षीं प्रकल्पयेत्तस्मित्निति निर्दिष्टे पषैस्येति | वत्र को दोषः | तत्रोभयकायप्रसङ्ः | उभयोः कायै तत्र प्रामोति || त्रैव

¥ ८.३, ३२. FARA

T? ९.९.६८. | व्याकरणरहाभाष्यम्‌ ९७५

रोषः | यत्तावदुच्यते प्रकल्पकमिति Berean हसि मा भुधियमः | सप्रमीनिर्रिष्टे पूवस्य ost प्रकल्प्यते wee परस्य | यावता सप्रमीनिर्दिटे पुवैस्य षष्टी परकल्प्यत रवं पञ्चमीर्निरिष्टे परस्य नोस्सहते सप्रमीनिर्रिषटे परस्य काये भवितुं नापि Tees पूर्वस्य || यदप्युच्यते प्रत्ययविधौ खल्वपि पत्चम्यः प्रकल्पिकाः स्युरिति सन्तु प्रकल्पिकाः | ननु चोक्तं गुपिज्किद्यः ater पञ्चमी alate प्रथमायाः षष्ठी प्रकल्पयेत्तस्मारि्यु तर स्येति | परिष्टतमेतन्न aes आदेदाः प्रतिनिर्दिरयते तत्रान्तर्यतः सनः सन्नेव भविष्यतीति | ननु Ae At शक्यमित्स॑ज्ञा प्रकल्ये- तोपरेदा इतीत्संज्ञो च्यत इति | स्यादेष दोषो यदीत्संज्ञादेदां प्रतीक्षेत | तत्र॒ खलु कृतायामित्संज्ञायां लोपे कृत आदेशो भविष्यति | उपदेश इति हीत्संज्ञोच्यते | मथवा नानुस्पन्ने सनि प्रकुप्या भवितव्यं यदा aera: संस्तदा कृतसामथ्यौ पञ्च- मीति कृत्वा प्रकरतनिने भविश्यति || यदप्युच्यते प्रकृतिविकाराव्यवस्था चेति तत्रापि कृता प्रकृतौ षष्ठीकं इति विकृतौ प्रथमा यणिति यत्र नाम सौत्री षी नास्ति तत्र TR भवितव्यम्‌ | भथवास्तु तावदिको यणचीति यत्र नाम सौत्री षष्ठी | यदि चेदानीमचीव्येषा सप्रमी यणिति प्रथमायाः षष्ठीं प्रकल्पये्तस्मिच्निति निर्दिष्टे erg | कथिदन्य आदेङाः प्रतिनिर्दिदयते तत्रान्तयैतो यणो यणेव भवि- ष्यति || यदप्युच्यते anise भावादुभयत्र बष्ठीपकुभिस्त्रोभयकायभरसङ्क इति | आचायेप्रवृ्िज्ञोप्यति नोभे युगपल्मकल्पिके भवत इति यदयमेकः पूथैप- रयोः [६.१.८४] इति पुवेपरब्रहणं करोति ||

खं सूपं खब्दस्याराब्दसंज्ञा ।१९।६८

रूपग्रहणं किमथे स्वं शब्दस्याशम्दसंज्ञा भवतीत्येव रूपं शब्दस्य संज्ञा भवि- ष्यति | हयन्यस्स्वं शब्दस्यास्त्यन्यदतो रूपात्‌] एवं तर्हि सिद्धे सति यद्रुपसहणं करोति तञ्ज्ञापयत्याचार्यो ऽस्त्यन्यद्रुपास्स्वं शब्दस्येति | किं पुनस्तत्‌ | अर्थः | किमेतस्य ज्ञापने प्रयोजनम्‌] अथेवद्रहणे नानयेकस्येव्येषा परिभाषा कतेव्या भवति ||

किमथे पुनरिदमुच्यते | राब्देनार्यगतेरर्थस्यासंभवात्तद्वाचिनः संज्ञाप्रतिषेधार्थं स्वंरूपवचनम्‌ ९॥

PNM ATA मम्यते | गामानय दध्यशानेत्यथे आनीयते SA भुज्यते। भये- स्यासंभवात्‌ | इह व्याकरणे ये कार्यस्यासंभवः | Hee |४.२.३ दे | इति शाक्यते

१७६ व्याकरणप्रहाभाष्यम्‌ [Fo UA,

SHOT: परो कतुम्‌ | शब्देनाथेगतेरथेस्यासंभवा्ावन्तस्तहाचिनः शम्दास्ता- व्यः सर्वेभ्य उत्पत्तिः प्रामोति | इष्यते तस्मादेव स्यादिति तच्चान्तरेण यन्न सिध्यतीति तद्वाचिनः संज्ञाप्रतिषेधा्थे स्वंरूपव चनम्‌ | एवमथेमिदमुच्यते || वा शब्दपूर्वको ह्यर्थे संपस्ययस्तस्माद्थनिवृ्तिः || 2 II वैतत्मयोजनमस्ति | किं कारणम्‌ | शाब्दपुवेको ह्यर्थ संप्रत्ययः | राब्दपूरवैको द्यथेस्य संप्रत्ययः | आतश्च शब्दपुवेको यो अपि ्यसावाहुयते AAT नाम यदानेन नोपलब्धं भवति तदा प्रच्छति AR भवानाहेति | शाब्दपुवेकच्ाथेस्य संप्रत्यय इह व्याकरणे शाब्दे कायस्य संभवो st ऽसंभवस्तस्मादथेनिवृत्तिः | तस्मादथोनिवृत्ति- मेविष्यति || इदं ae प्रयोजनमाब्दसंज्ञेति वक्ष्यामीति | इह मा भूत्‌ | दाधा ष्व- दाप्‌ [१.१.२०] तरप्रमपी घः [२२] इति |

संज्ञाप्रतिभेधान्थक्यं वचनप्रामाण्यात्‌ | ३॥।

संज्ञाप्रतिषेधश्ानथेकः | शब्दसंज्ञायां स्वरूपविधिः कस्माच्च भवति | वचन- प्रामाण्यात्‌ | राब्दसंज्ञावचनसामथ्योत्‌ || ननु वचनप्रामाण्यात्संक्ञिनां संप्रत्ययः स्यात्स्वरूपम्रहणाच् संज्ञायाः | एतदपि नास्ति प्रयोजनम्‌ | आचार्येभवृत्तिज्ञोपयति शब्दसंज्ञायां स्वरूपविधिभेवतीति यदयं ष्णान्ता षट्‌ [९.१.२४] इति षकारा- न्तायाः संख्यायाः षट्‌ संज्ञां शास्ति | इतरथा हि वचनप्रामाण्याञ्च नकारान्तायाः संख्यायाः संप्रत्ययः स्यास्स्वरूपग्रहणाद्च षकारान्तायाः | नैतदस्ति ज्ञापकं हि षकारान्ता संज्ञा | का तर्हि | डकारान्ता | असिद्धं seat" तस्यासिदधत्वात्षका- रान्ता || मन्त्रा्यथं तर्हीदं वक्तव्यम्‌ | मन्त ऋचि यजुषीति यदुच्यते तन्मन्लशम्द KANT यजुःदाब्दे मा भूत्‌ |

मन्त्ाद्यथमिति चेच्छाख्रसामथ्योदर्थगतेः सिद्धम्‌ Ul ४॥

मन्त्रा्थेमिति चेत्तन्न | किं कारणम्‌ | शाखस्य सामथ्योदथेस्य गतिभेविष्यति |

मन्त्र ऋचि यजुषीति यदुच्यते मन्त्रदाब्द ऋक्शब्दे यजुःशब्दे तस्य कायस्य

संभवो नास्तीति कत्वा मन्त्रादिसहचरितो यो ऽथैस्तस्य गतिर्भविष्यति साहचयौत्‌ | सित्तद्विरोषाणां वृद्लाद्यथम्‌ ll I

सिक्निर्देराः कतेव्यः | ततो वक्तव्यं ae wet भवतीति | किं प्रयो-

नन > ~~ = ~~~ ~~ ~ ~~~ 0 a ee

# ८.२. ३९.

Mo १,१.६९. | भ्याकरनगहाभोाष्यम्‌ १७

जनम्‌ | gare | विभाषा बृक्षमृग [२.४.९२] हति | अक्षन्यमोधम्‌ अक्ष- न्यग्रोषाः ||

पित्पर्यायवचनस्य स्वाद्यर्थम्‌ Il I

पित्रिर्देशः कर्तव्यः | ततो वक्तव्य पयौयवचनस्य तदविेषाणां हणं भवति स्वस्य रूपस्येति | कं प्रयोजनम्‌ | स्वार्थम्‌ स्वे पुषः [३.४.४०] | स्व- पोषं पुष्यति | trey विद्यापोषम्‌ गोपोषम्‌ अश्वपोषम्‌ |!

जित्पयायवचनस्थेव राजाद्यर्थम्‌ Il

जिनिर्देशाः ater: | ततो वक्तव्यं प्यौयवचनस्थैव weot भवति | किं प्रयो- जनम्‌ | राजा्य्थेम्‌ | सभा राजामनुष्यपूवौ [१.४.२२] | इनसभम्‌ हेश्रसभम्‌ | तस्यैव भवति | राजसभा | तद्विरोषाणां भवति | पृष्पमिन्रसमा

चित्तस्य तद्विदेषाणां मत्स्याद्यर्थम्‌ il

सि्धिर्देदाः कर्तव्यः | ततो वक्तव्य तस्य म्रहणं भवति तदिशेषाणां चेति | किं प्रयोजनम्‌ | मस्स्याद््थेम्‌ पर्लिमस्स्यमृगान्दन्ति [४.४.३९] | मास्सिकः | aaron | शाफरिकः शाकुलिकः | पयोयवचनानां भवति | भजिष्मा- नहन्तीति || अस्यैकस्य पयायव चनस्येष्यते | मीनान्न्ति Are: ||

अणुदित्सवणस्य चाप्रत्यथः १. १. ६९,

अप्रत्यय इति किमथेम्‌ | सच्रादौ समिक्ष उः [३.२.९६८] | सांप्रतिके [४.६.९] Il अस्यल्पमिदमुच्यते ऽमत्यय इति | अप्रत्ययादेशरिक्किम्मित इति वक्तव्यम्‌ | प्रत्यय उदाहतम्‌ | आदेशो | इदम इश्‌ [९.३.२| | इतः इह | टिति | रविता afar’ | किति | वभूव | मिति | हे अनडन्‌‡ || टितः परिहारः | आचायेभवृत्तिज्ौपयति टिता सवणोनां ग्रहणं भवतीति यदयं ग्रहो किरि दीषैस्वं शास्ति | तैतदस्ति array | नियमा्थमेतत्स्यात्‌ | ग्रहो अलिटि दीष एषेति | यरि वृतो वा [७.२.३८] इति विभाषां हास्ति || सर्वेषामेव परिहारः | भाव्यमा- नेन सवणौनां हणं नेत्येवं भविष्यति || प्रत्यये भूवान्परिहारः | अनमिधाना-

* 0.2, ३५. + ६.४. ८<. ७.९. ५९, § ७.२. ६७. 23

९७८ ध्याकरनयपहाभाष्यमः [ Fo UL.

स्रस्ययः सवणौच् पदीष्यति | ante प्रस्ययः सवणैम्रहणेन गृह्णीयाच्च तैरथेस्याभि- धानं स्यात्‌ | अनभिधानाच्न भविष्यति || इदं तर्हि प्रयोजनम्‌ | इह Renita केचित्पत्याय्यन्ते | Tea: प्रतीयन्ते दीषोः प्रत्याय्यन्ते | यावद्भुयास्पत्यास्यमानेन सव - गोनां weet नेति तावदमत्यय इति | कं gate: सवणैग्रहणेन गृह्णीयात्‌ | eH | यलाधिक्याचर ब्रहीष्यति | gt तर्हि गृह्णीयात्‌ | अनण्त्वाच्च भहीष्यति | एवं तर्हि सिद्धे सति यदप्रत्यय इति प्रतिषेधं शास्ति तञ्ज्ञापयत्याचार्यो भवस्येषा परिभाषा भाव्यमानेन सवणोनां महण नेति किमथे पुनरिदमुच्यते |

अण्सवणस्थेति स्वरानुनासिक्यकालभेदात्‌ अण्सवणेस्येत्यु च्यते | स्वरभेदादानुनासिक्यमेदात्कालभेदाचचाण्सवणोच्र गृह्णीयात्‌ | इष्यते सवणेग्रहणं स्यारिति तच्चान्तरेण gat a सिध्यतीत्येवमथमिदमुच्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्दति |

तत्र प्रत्याहारग्रहणे सवणौग्रहणमनुपदेदात्‌ | 2 तत्र प्रत्याहारम्रहणे TANT रहण प्रामोति | अकः सवर्णे दीधः [६.१.९०१ इति | किं कारणम्‌ | अनुपदेशात्‌ | यथाजातीयकानां संज्ञा nar तथाजातीयकानां संप्रस्यायिका स्यात्‌ | हस्वानां क्रियते हूस्वानामेव संप्रत्यायिका स्यारषीणां स्यात्‌ || ननु geet: प्रतीयमाना दीषोन्संप्रत्याययिष्यन्ति |

हस्वसंमत्ययादिति चेदुचार्यमाणसंभस्यायकस्वाच्छब्दस्यावखनम्‌ | ३॥ शूस्वसंप्रत्ययादिति चेदु्चाथमाणः शब्दः संप्रत्यायको भवति संप्रतीयमानः। तद्यथा | कगिव्यक्ते संपाठमात्र गम्यते नास्या अर्थो गम्यते | एवं af& वणपाठ एवोपदेशः करिष्यते |

वणैपाठ seg इति वेदवरकारत्वात्परिभाषाया अनुपदेदाः

वणेपाठ उपदेश इति चेदवरकालस्वास्परिभाषाया अनुपदेशः | किं पगा दत्रा- क्क्रियत इत्यतो ऽवरकाला | नेत्याह | स्वैथावरकाॐैव | वणानामुपदेदास्तावत्‌ | उपदेद्ो्तरकाठेस्संजञा | इत्संज्ञोत्तरकाल आदिरन्त्येन सहेता [९.९.७१] इति मत्याहारः प्र्याहारोत्तरकाला सवणैसंज्ञा | सबण॑संशो्तरकालमणुदित्सवणेस्य

To १.९.६९. | व्याकरणयहाभाच्यय || ९,ॐ२,

चाप्रत्यय इति | सैषोपदेशो्रकालावरकाला सती वणौनामुस्पन्तौ निमितत्वाय कल्पयिष्यत इत्येत ||

तस्मादुषदेडाः Il & Il तस्मादुषदेदाः कतेष्यः ||

तत्रानुवृत्तिनिरदेशो सवणांग्रहणमनण्स्वात्‌ || II तत्रानुवृत्तिनिर्देशे सवणोनां wet परामोति | अस्य च्वौ [७.४.३२] यस्येति [६.४.९४८ | | किं कारणम्‌ | अनण्त्वात्‌ | ह्येते ऽणो ये qq | के तर्हि | ये ऽक्षरसमान्नाय उपदिदयन्ते || एवं तद्येनण्त्वादनुवृत्ती नानुषदे शा प्रत्याहारे | उच्यते चेदमण्सवणौन्गृह्णातीति | तत्र वचनाद्भविष्यति || वचनाद्यत्र तच्चास्ति | नेदं वचनाह्भ्यम्‌ | अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | एते प्रत्याहाराणामादितो वणौस्तैः सवणौनां महणं यथा स्यात्‌ || एवं ate

सवर्णे ऽण्ग्रहणमपरिभाष्यमाकतिग्रहणात्‌ tl 9 I सवर्णे ऽण्महणमपरिभाष्यम्‌ | कुतः | आकृतियहणात्‌ | अवणौकृतिरुपदिष्टा सा सवेमवणेकुलं पहीष्यति | तथेवणोकृतिः | तथोवणोकृतिः || ननु चान्याकृतिरका- रस्वाकारस्य |

अनन्यत्वाञ्च || || अनन्याकृतिरकारस्याकारस्य |

अनेकान्तो श्यनन्यत्वकरः tle Il

यो ्नेकान्तेन भेदो नासावन्यत्वं करोति | तद्यथा | यो मोथ गोध मेदः सो अन्यत्वं करोति | यस्तु खलु गोाश्चस्य भेदः सो ऽन्यत्वं करोति ||

अपर आह | सवर्णेऽण््रहणमपरिभाष्यमाकृतिगरहणादनन्यत्वम्‌ | सवर्णेऽण्रह- णमपरिभाष्यम्‌ | आकृतिग्रहणादनन्यत्वं भविष्यति | अनन्याकृतिरकारस्याकारस्य | अनेकान्तो ह्यनन्यत्वकरः | यो हयनेकान्तेन भेदो नासावन्यत्वं करोति | तद्यथा | यो गो गो भेदः सो saat करोति | यस्तु खलु Marry भेदः सो ऽन्यत्वं करोति |

१८० व्याकरणमहामाष्यय्‌ [Wo ALS,

तदश हल्ग्रहणेषु || ९० II एवं कृत्या हल्पहणेषु सिद्धं भवति | gar कि [८.२.२६] sary भवात्तम्‌ भवात | यतरैतच्नास्त्यण्सवणौन्गृह्णातीति | अनेकान्तो यनन्यत्वकर इत्यु- यम्‌ |

हुतविलम्बितयोश्चानुपदेदात्‌ ९९

हुताविलम्वितयोधानुपदेशान्मन्यामह आकृतिग्रणास्सिद्धमिति | यदयं कस्यां- Fgh वणौनुपदिदय सवत्र कृती भवति || भस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

वृत्तिपृथचछं तु नोपपद्यते gag wel नोपपद्यते || तस्मात्तत्र तपरनिर्देशास्सिद्धम्‌ || ९६३ तस्मात्तत्र TIAA: Baer: | कतैष्यः | क्रियत एतड्यास एव | भवो भिस tq [७.१.९] इति ||

तपरस्तव्कारुस्य ye

अयुक्तो ऽयं निर्देशाः | तदित्यनेन कालः प्रतिनिरदिरयते तदित्ययं वणैः | तत्रायुक्तं वणैस्य कालेन सह सामानाधिकरण्यम्‌ || कथं ate निर्देशः wae: | तस्कालकारस्येति | किमिदं तत्कालकालस्येति | Ter कालस्तत्कालः | तस्कालः कालो यस्य सो ऽय॑ तत्कालकाठः | तत्कालकालस्येति || ae तथा निर्देशः कतेव्यः | कतेव्यः | उत्तरपदलोपो द्रष्टव्यः | तद्यथा | उष्ट्रमुखमिव मुख- मस्य सो ऽयमुषट्ूमुखः | खरमुखः | दव॑ तत्कालकालस्तत्कालः | तत्कालस्येति || अथवा साहचयीत्ताच्छष्ड्मौ भविष्यति | कालसहचरितो वर्णो अपि काल एव

किं पुनरिदं नियमाथमाहोस्वित्मापकम्‌ | at नियमाय स्यात्कथं वा प्रापकम्‌ | यद्त्राण्महणमनुवतेते ततो नियमायेम्‌ | अथ निवृत्तं ततः प्रापकम्‌ || ure Fras: |

तपरस्तस्कालस्थेति नियमार्थमिति चेहीर्धग्रहणे स्वरमिज्नाग्रहणम्‌ |

तपरस्तत्कालस्येति नियमार्थमिति चेही्ग्रहणे स्वरभिच्वानां weet प्राप्रोति | केषाम्‌ | उदा्तानुदालस्वरितानुनासिकानाम्‌ || अस्तु ave प्रापकम्‌ |

पा १,१.७०. | व्याकरणमरहाभाष्यम्‌ १८९

पापकमिति चेद्रस्वम्रहणे दीर्षशुतपरतिषेधः Il 2 II पापकमिति येद्धस्वम्रहणे दीषेश्ुतयोस्तु प्रतिषेधो वक्तव्यः ||

विप्रतिषेधास्सिद्धम्‌ Il

अण्सवणोन्शृद्धातीत्येतदस्तु तपरस्तत्कालस्थेति वा तपरस्तत्कालस्यस्येतद्भवति विप्रतिषेधेन | अण्सवणोन्गृह्णातीस्यस्यावकाशः | हृस्वा अतपरा अणः | तपरस्त- स्कालस्येत्यस्यावकाहाः | dares: | gay तपरेषुभयं ene | तपरस्तस्का- तस्येत्येतद्कवति विप्रतिषेधेन || यद्येवं

दुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्‌ |

दुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यान कतेव्य॑ तथा मध्यमायां हुतविलसम्बितयोस्तथा विलम्बितायां द्वुतमध्यमयोः | किं पुनः कारणं सिध्यति कालभेदात्‌ | ये हि द्रुतायां वृत्तौ वणोजिभागाधिकास्ते मध्यमायां ये मध्यमायां वणोजिभागाधिकास्ते विलम्बितायाम्‌ ||

सिद्धे त्ववस्थिता वणो वक्तुथिराचिरवचनादू्यो विदोष्यन्ते

सिद्धमेतत्‌ | कथम्‌ | अवस्थिता वणौ ब्रुतमध्यमविलम्विताद्ध | किंकृतस्वर्दि aaa: | वक्कुधिराचिरवचनाहृततयो विदोष्यन्ते | वक्ता कथिदाश्मिधायी मवति | ary वणोनमिधत्ते | कथिधिरेण कथिशिरतरेण | त्यया | तभेवाध्यानं कथिदादु गच्छति कथिधिरेण गच्छति कथिधिरतरेण गच्छति | रथिक आद्य गच्डत्याश्चिकथिरेण पदातिधिरतरेण || विषम उपन्यासः | अधिकरणमत्राध्वा व्रनतिक्रियायाः | तत्रायुक्तं यदधिकरणस्य वृदिद्वासौ स्याताम्‌ || एवं ताह स्फोटः शब्दो ध्वनिः शब्दगुणः | कथम्‌ |

भेर्यांघातवत्‌ ५॥

तद्यथा भेयोषातः | भेरीमाहत्य कशिर्िदाति पदानि गच्छति कथिश्जिरास्कथि- त्वारिंशत्‌ | स्फोट तावानेव भवति ध्वनिकृता ate: a: SHSM Wart ध्वनिस्तु खलु seat | जल्पो महां केषांचिदुभयं तस्स्वमावतः ||

१८२ व्याकरणयहाभाष्यय [wo ९.९ .९.

आदिरन्त्येन सहेता 9१ It

आदिरन्स्थेन सहेतेव्यसंभस्ययः afar ऽनिर्देरात्‌ XU आदिरन्त्येन सहेतेत्यसं्रत्ययः | किः कारणम्‌ | संज्ञिनो अनिर्देशात्‌ | हि संज्ञिनो निर्दिरदयन्ते |

fae स्वादिरिता सह तन्मभ्यस्येति वचनात्‌ 2 सिद्धमेतत्‌ | कथम्‌ आदिरन्त्येन सहेता गृह्यमाणः स्वस्य रूपस्य याह- कस्तन्मध्यानां चेति वक्तव्यम्‌ ||

संबन्धिदाब्दैर्वा तुल्यम्‌ संबन्धिशब्दैवौ तुल्यमेतत्‌ | तद्यथा संबन्धिशब्दाः | मातरि वर्तितव्य॑ पितरि दयुभ्रूषितव्यमिति | चोच्यते स्वस्यां मातरि स्वस्मिन्पितरीति संबन्धाश्च गम्यते या यस्य माता यश्च यस्य पितेति | एवमिहाप्यादिरन्त्य इति संबन्धिशष्दावेतौ | तत्र॒ संबन्धादेतद्न्तव्यं यं प्रत्यादिरन्त्य हति भवति तस्य ब्रहणं भवति स्वस्य रूपस्येति ||

येन विधिस्तदन्तस्य १।१।

इह कस्माच्च भवति | इको यणचि |६. ९१.७७] दध्यत्र मध्वत्र | अस्तु | अलो sere विषयो भवन्तीत्यन्स्यस्य भविष्यति | नैव शक्यम्‌ | ये जेकाल आदे- दास्तेषु दोषः स्यात्‌ | एचो ऽयवायावः [६.१.७८] इति | te दोषः | यथैव प्रकृतितस्तदन्तविधिर्भवव्येवमादेदातो ऽपि भविष्यति | तत्रैजन्तस्यायाच्यन्ता आ- ean भविष्यन्ति || यदि Ft कचिदैरूप्यं तत्र दोषः स्यात्‌ | अपि चान्तरङ्वहि- TH प्रकल्येयाताम्‌ | aT को दोषः | स्योनः स्योना | अन्तरङ्लक्षणस्य यणा- देहस्य बहिरडलक्षणो गुणो‡ वाधकः प्रसज्येत | ort ater यणादेशो नहब्दमाभरित्य गुणः || अल्विधिथ$ प्रकल्येत | योः पन्थाः इति | तस्मासकृते तदन्तविधिरिति वक्तव्यम्‌ | वक्तव्यम्‌ | येनेति करण एषा तृतीया | अन्येन चान्यस्य विधिभैवति | त्था | देवदत्तस्य समाहा शाराधैरोदनेन यज्ञ-

FU. BY T ६.१९. ७9, { 02. ८६. § १.९. ५२. q 9.4. ८४; ८५; ७.२. YOR,

qo . 2 ,५७९-०२. | ब्याकरणमहाभाष्यम्‌ १८३

इतः अ्डईतिविधन्ते | तथा dard दस्त्यश्वरथपदातिभिः | एवमिहाप्यचा धातोथतं free | अकारेण प्रातिपदिकस्येओं विधत्ते ||

war विधिस्तदन्तस्येति चेद्रहणोपाधीनां तदन्तोपाधिप्रसङ्ः | aa विषिस्तदन्तस्येति चेद्रहणोपाधीनां तदन्तोपाधितापरसङ्ः | ये म्रहणोपाधयस्ते अपि कद्दन्तोपाधयः स्युः | तत्र को दोषः | उत प्रत्ययादसंयोगपवौत्‌ [६.४.१०६ ह्व्यसयोगपुयैम्रहणमुकारान्तविशेषणं स्यात्‌ | TT को दोषः | असंयोगपवै्रहणेनेहैव पथुखासः स्वात्‌ | EMT TRA | इह स्यात्‌ | STAT TANT || तथोदोच- Wer [७.१.९०२] इत्योष्ठपूर्वैग्रहणमृकारान्तविरेषणं स्यात्‌ | तत्र को दोषः | \ Rea प्रसज्येत | संकीणमिति | इह स्यात्‌ | निपुतौः ' पिण्डा इति |

सिद्धे तु विदोषणविरोष्ययीर्ययेष्टत्वात्‌ || 2 It ata | कथम्‌ | यथेष्टं विदोषणविशोष्ययोर्योगो भवति | यावता यथेषट- Re तावदुतश्च प्रस्ययादसंयोगपुवोदिति नासंयोगपुवेहणेनोकारान्तं॑विशष्यते | किं afe | उकार एव विदोष्यते | उकारो यो ऽसंयोगपुवेस्तदन्तासस्ययादिति || marae नौष्पूर्वैमहणेन ऋकारान्तं विदोष्यते | किं तर्हि | ऋकार एव विशेष्यते | ऋकारो ओष्ठचपूवैस्तदन्तस्य धातोरिति

समासप्रत्ययविधौ प्रतिषेधः समासविधौ प्रत्ययविषी प्रतिषेधो Tet: || समासविधौ तावत्‌ | Hara Arita: समस्यते | कष्टश्रितः नरकश्रितः | कष्टं परमश्रित इत्यत्र मा भूत्‌ | Tah | नडस्यापत्यं नाडायनः$ | इह भवति | खत्रनडस्यापत्यं Shar: || Pa AIT | नेत्याह | उगिद्र्णग्रहणवजंम्‌

VE वणम्रहणं ante | उगिद्रहणम्‌ | भवती अतिभवती महती अलतिस्बृदतीग | वर्ण्रहणम्‌ | भत इञ्‌ [४.१.९९] दाक्षिः शाक्तिः || अस्ति चेदानीं कञ्िस्केवलो sare: प्रातिपदिकं ॒यदर्थो विधिः स्यात्‌ | अस्तीत्याह | ats: रभ. सस्यापस्यम्‌ जत इञ्‌ इः II

~ _~_~_~_~_~_-_-[--__~_~______-_-~-~_~_~~~_~-_-~--~_~__~---~_~_~_~~~_~~] ~~~] FAY. ९७, ४.९, ९९५९. { २.९. २४. § ४.९. ९९. वु ४.९.

१८४ SITET ae | | भ० VUE,

THERA: सर्वनामाव्ययधातुविधावुपसंख्यानम्‌ ९॥

अकज्वतः सर्वनामाव्ययविधौ wea धातुविधावुपसंख्यानं कतेवष्यम्‌ | अक- ज्वतः | सर्वके धिश्वके* | अष्ययविषौ | उदकैः नीचकैः | भम्बतः | भिनत्ति छिनत्ति{ || किं पुनः कारणं सिध्यति | इष्ट तस्य वा महणं भवति तदन्तस्य वा चेदं तन्नापि तदन्तम्‌ ||

सिद्धं तु तदन्तान्तवचनात्‌ |! & Il

Rata | कथम्‌ | तदन्तान्तवचनात्‌ | तदन्तान्तस्येति वक्तव्यम्‌ | किभिदं तदन्तान्तस्येति | तस्यान्तस्तदन्तः | तदन्तो ऽन्तो यस्य तदिदं तदन्तान्तम्‌ | तदन्ता- न्तस्येति || ate तथा निर्देशः कतैव्यः | कर्ैव्यः | उत्तरपदलोपो द्रष्टव्यः| तद्यथा | उष्रमुखमिवं मुखमस्योष्रमुखः | खरमुखः | एवमिहापि तदन्तो sat यस्य तदन्तस्येति ||

तेदेकदेदावित्ानादया Perez II

तदेकदेदाविज्ञानाद्वा पुनः सिद्धमेतत्‌ | तदेकदेदाभूतस्तद्हणेन गृद्यते | तद्यथा | गङ्गा यमुना देवदत्तेति | अनेका नदी गं यमुनां प्रविष्टा गङ्ायमुनाम्रहणेन गृष्यते | तथा देवदत्तास्थो mit देवदत्ता्हणेन Tat || विषम उपन्यासः | इहं केचिच्छब्दा अ्तपरिमाणदनामथोनां वाचका भवन्ति एते संख्याशब्दाः परि- ATTY | पञ्च HARTA भवन्ति | द्रोणः खायीढकमिति तैवा- धिके भवन्ति न्यूने | केचिद्यावदेव तद्भवति तावदे वाहये एते जातिदाम्दा गुण- wear | ts घृतमिति खार्यं मपि भवन्ति द्रोणे ऽपि | GET नीलः कृष्ण इति हिमवत्यपि भवति वटकणिकामात्रे ऽपि द्रव्ये | arent संज्ञा अक्तपरिमाणाना- मथोनां क्रियन्ते ताः केनाधिकस्य स्युः || एवं तद्योचा्यभवृत्तिक्तौपयति तदेकदेश भूतं ager गृह्यत इति यदयं नेदमदसोरकोः ७.१.९९] इति सककारयोरि- दमदसोः प्रतिषेधं चासि | कथं कृत्वा ज्ञापकम्‌ | इदमदसोः कायैमुष्यमानं कः भरसङ्खो यत्सककारयोः स्यात्‌ | परयति त्वाचायेस्तदेकदे शाभूतं तद्भहणेन गृद्यत इति ततः सककारयोः प्रतिषेधं शास्ति ||

कानि पुनरस्य योगस्य प्रयोजनानि |

¥ Or. ९७, + २.४, CW ६.९. ९६.

१.१.०२. | व्वाकरनम्रहाधाष्यम्‌ १८५

प्रयोजनं सवंनामाव्ययसंज्ञायाम्‌

सर्वनामाव्यंयसंज्ञायां प्रयोजनम्‌ | सर्वे परमसर्ये विशवे परमविशे | उचः परमेशः Ha: परमनीतैरिति |

उपपदविधौ भयाढयादि ग्रहणम्‌ | उपपदविपौ भयाद्यादिपहणं प्रयोजनम्‌† | भयंकरः अभयंकरः | आद्य करणम्‌ स्वाद्यंकरणम्‌ ||

डीम्विधावुगिद्हणम्‌ |i ९० I डीम्विधावुिद्भहणं प्रयोजनम्‌‡ | भवती अतिभवती | मंहती अतिमहती ||

प्रतिषेधे स्वसादिग्रहणम्‌ ९९ I] धतिषेपे स्वस्रादिम्रहणं प्रयोजनम्‌ | स्वसा परमस्वसा | दुहिता पर मदुहिता |!

अपर्मिाणविस्तादिग्रहणं प्रतिभेध il ९२॥

अपरिमाणविस्तादिमदणं प्रतिषेष प्रयोजनम्‌ | अपरिमाणविस्ताचितकम्बल्ये- भ्यो तद्धितलुकि [४.९.२२] | fer दविपरमविस्ता | त्रिविस्ता जेपरम- विस्ता | ब्याचिता द्विपरमाचिता |!

दिति १३ | दितिमहणै चे प्रयोजनम्‌ | दितेरपत्यं ta: | अंदितेरपत्यमादिस्यः | हित्य- दित्यादित्य [४.९.८९] हइत्यदितिम्रहणं कतेष्यं भवति || रोण्या अण्‌ Il ९४ VI रोण्या अण््हणं प्रयोजनम्‌ | आजकरोणः Heater: तस्य ९९ Il

तस्य चेति वक्तव्यम्‌ | रौणः || किं पुनः कारणं सिध्यति) तदन्ता्च तदन्त- विधिना सिद्धं केवलाञ्च व्यपदोशिवद्धावेन | व्यपदेद्धिवद्धाबो मातिपदिकेन | किं पुनः कारणं व्यपदेरिवद्भावो ऽपातिपदिकेन | इह सतान्ताब्रगभवति TNA

* १,९.२७; ३७. FEB Tare § १.९.९० Turse 249 |

१८६ व्याकरणपमरहाभाष्यम्‌ | Fo VA,

भवतीति* Saargeatray भूरिति | तैतदस्ति प्रयोजनम्‌ | सिद्धमत्र तदन्ता तदन्तविधिना केवलाच्च व्यपदोशशिवद्धाषेन | सो ऽयमेवं सिद्धे सति यदन्तम्रहणं करोति तज्ज्ञापयत्याचायेः ख्तरान्तादेव ददान्तादेवेति | नात्र तदन्तादुत्पसतिः TAKA | इदानीमेव हयुक्तं समासप्रत्ययविषौ प्रतिषेध इति || सा त्येषा परिभाषा कतैव्या | कतव्या | आचायेप्रवृत्तिज्ञो पयति म्यपदेरिवद्धावो प्ातिपदिकेनेति यदयं पूवो- fat: सपवोञ्च [९. २.८६, ८७] इत्याह | नैतदस्ति श्ञापकम्‌ | अस्ति ्यन्यदे- तस्य वचने प्रयोजनम्‌ | किम्‌ | सपुवौत्पुवौदिनिं वक्ष्यामीति | यत्तर्हि योगधि- भाग करोति | इतरथा हि पुवौत्सपुवौदिनिरित्येव च्रूयात्‌ || किं पुनरयमस्थैव दोष- स्तस्य चेति | नेत्याह | यथानुक्रान्तं यचानुत्र स्यते सवैस्थैव दोषस्तस्य चेति |!

रथसीताहलेभ्यो यद्विधौ | ९६ I रथसीताहकेभ्यो यदिषौ' प्रयोजनम्‌ | रथ्यः परमरथ्यः | सीत्यम्‌ परमसीत्यम्‌ | हल्या परमहल्या || सुसवर्धिदिक्राब्देभ्यो जनपदस्य || ९७ सुसवोधेदिक्राब्देभ्यो जनपदस्य प्रयोजनम्‌‡ | छपा्चालकः खमागधकः | सु | स्वै | सवेषात्चाठकः सवेमागधकः | सव | | अधपाज्चालकः अधमागधकः | अधे || दिक्दाम्द | पुवेपात्चालकः पूवेमागधकः || | ऋतोवृद्धिमद्िधाववयवानाम्‌ ९८ ऋतो वृंद्धिमदिधाववयवानां प्रयोजनम्‌» | पुवेश्चार दम्‌ अपरशारदम्‌ | FATT अपरनैदाघम्‌ | ठञ्विधौ संख्यायाः ९९ ठञ्विधौ संख्यायाः प्रयोजनम्‌ | tanta पञ्चषािकम्‌

धर्मान्नजः Qo II

धमौत्रञः प्रयोजनम्‌** | धम चरति धार्मिकः | अधमे चरत्याधर्मिकः | अध- मौयेति11† वक्तव्यं भवति

# ४.२, ६० ; ५.२. ४५९. ४.२. ९२६; ४.४. ५६; ९९; ९७, JT ४.२. ९२५; ७.३. १२; ९३. § ४.३. ९६; ७.३. ९९. J] wr ५७; ५८} १८; ९९, मक ४.४. ४९, tT ४.४. ४९.

पा ०९.१.५२. | व्याकरणम्रहाभाष्यम्‌ १८७

पदाङ्गाधिकारे तस्य तदुत्तरपदस्य |! २९

पदाङ्गाधिकारे तस्य तदुत्तरपदस्य चेति वक्तव्यम्‌ || पदाधिकारे किं प्रयोजनम्‌ |

प्रयोजनमिषटकेषीकामाखानां चिततूलभारिषु" | 22 II

इष्टकचितं चिन्वीत vacated चिन्वीत | इषीकतूलेन मुञ्ेषीकतुलेन | मालभारिणी कन्या उत्पलमालभारिणी कन्या || अङ्गाधिकारे किं प्रयोजनम्‌ |

महदप्स्वसृनप्रृणां ATA | २३॥। महदप्स्वसृनपृणां दीषेविधो प्रयोजनम्‌ || महान्‌ परममहान्‌ | महत्‌ || अप्‌ | भापसिष्ठन्ति स्वापत्िष्ठन्ति | अप्‌ || स्व | स्वसा स्वसारौ स्वसारः परमस्वसा परमस्वसारौ परमस्वसारः | ere || नप्र | नप्रा नप्तारौ नप्रारः | एवं परमनप्रा परमनप्रारौ परमनप्रारः ||

पद्युष्मदस्मदस्थ्याद्यनदुहौ नुम्‌ Il २४

पद्भावः प्रयोजनम्‌; | eae: Tea | अस्ति चेदानीं कधित्केवलः पाच्छब्दो यदर्थो धिधिः स्यात्‌ | नास्तीत्याह | एवं तद्येडगधिकारे प्रयोजनं नास्तीति कृत्वा पदाधि- arent प्रयोजनमुक्तम्‌ | हिमकाषिहतिषु [६.३.९४] | यथा पत्काषिणौ पतकाषिण एवं परमपचक्काषिणौ परमपत्काषिणः | यरि तर्हिं पदाधिकारे पादस्य तदन्तविधिभैवति पादस्य पदाज्यातिगोपहतेषु [६.२३.९२| यथेह भवति | पादेनोपहतं पदोपहतम्‌ | अत्रापि स्यात्‌ | दिग्धपादेनोपहतं दिग्धपादोपहतमिति | एवं तद्यङुाधिकार एव प्रयोजनम्‌ | ननु चोक्तं नास्ति केवलः पाच्छब्द इति | भयमस्ति पादयतेरम- त्ययः पात्‌ | प्रदा पदे पठ्‌ युष्मट्‌ अस्म्‌ | युयम्‌ वयम्‌ अतियुयम्‌ भतिवयम्‌ || अस्थ्यादि | अस्थ्ना द्रा सक्थ्ना परमास्थ्ना परमदधा परमस- eT || अनडुहो नुम्‌** | अनङ्ान्‌ परमानङ्गान्‌ |!

श्ुपयिमधिपुंगोसखिवतुरनडुिग्रहणम्‌ | २९ Il गुपथिमथिपुंगोसलिचतुरनङुन्निम्रहणं प्रयोजनम्‌†1† | at: ze: | पन्थाः TT न्याः | मन्थाः डमन्थाः परममन्थाः | पुमान्‌ परमपुमान्‌ | गीः सुगौः | सखा सखायी

* ६.३. ६५. + ६.४. ९०; ९९. tT ६.४. ९३०. § OR, ८६; ९३. J ७,९. ७५९. Oy, ८२. TH ७.९. ८४; ८५ ; ८९; ९०; ९२; ९८५३९.

{er | व्याकरणम्हाभाष्यम्‌ [ म० UU,

सखायः FIAT खसखायौ wast: परमसखा परमसखायौ परमसखायः | चत्वारः परमचत्वारः | अनद्धाहः परमानद्धाहः | ्रयाणाम्‌ पररमत्रयाणाम्‌ ||

त्यदादिविधिभस्त्ादिस्त्रीग्रहण | AR व्यदादिविधिभलरादिलीमहणं प्रयोजनम्‌ | सः अतिसः* | भखका भलिका

निर्मलका निर्मलिका बहुभलक्रा बहुभलिका1 | जीमहणं प्रयोजनम्‌! | जियौ खियः राजलियौ रजलियः ||

वर्णग्रहणं सवत्र Il २५७ II

वर्णग्रहणं सर्वत्र प्रयोजनम्‌ | STAT | अङ्गाधिकारे चान्यत्र | अन्य- ्ोदाहतम्‌ | अङ्गाधिकारे | अतो Hat याथि सुपि [७.३.१०९-९ ०५ | इहेव स्यात्‌ आभ्याम्‌ | घटाभ्यामित्यत्र स्यात्‌ ||

प्रत्ययग्रहणं चापन्चम्याः Ae II

परत्ययमहणं चाप्रज्चम्याः प्रयोजनम्‌ | यञिञोः फम्भवतिऽ$ | गाग्यौयणः वा- स्स्यायनः Wasa: परमवास्स्यायनः | अपज्चम्या इति कमथम्‌ | दष- fink परिषत्तीणो" ||

अक्ैवानथेकेन नान्येनानभकेनेति वक्तव्यम्‌ | किं प्रयोजनम्‌ | हन्प्रहणे** शी erent मा भूत्‌ | उद्हणे।1गसुद्रहणम्‌ | खीग्रहणे;‡ शखीग्रहणम्‌ | सं मरहणे$$ पायसं करोतीति मा भूत्‌ || किमथैमिदमुच्यते पदाङ्गाधिकारे तस्य तदुत्तर पदस्य चेत्येव (AS चेदं तन्नापि तदुत्तरपदम्‌ Ta वक्तव्यं भवति || किं पुनरत्र ज्यायः | तदन्तविधिरेव ज्यायान्‌ | इदमपि सिद्धं भवति | परमातिमहान्‌ | wake त्रैव तच्चापि तदुत्तरपदम्‌ || अनिनस्मन्म्रहणानि चाथेवता चानथकेन तदन्तविधि प्रयोजयन्ति | अन्‌ राज्ेत्यथैवता साद्भेव्यन्थकेन¶¶ | अन्‌ || इन्‌ | दण्डीस्य्थ- वता वाग्मीत्यनर्थकेन*** | इन्‌ ll aq | पया इत्यर्थवता wate इत्यनथै- aattt | अस्‌ || मन्‌ | छनारमेत्यथैवता इप्रथिमेत्यन्थकेन{‡{ | al

यस्मिन्विधिस्तदादावल्ग्रहणे || ५९ | भल्परहणेषु यस्मिन्विधिस्तदादाविति वक्तव्यम्‌ | किं प्रयोजनम्‌ | अचि श्युधातु-

+ ७.२, ९०२. ¶† ७.३. ४७. ५.४, ७९. § ४.९. ९०९. q ८.२. ४२. ## ६.४. ९२. tT ८.४. ६९. TT ६.४. ७९. §§ ६.९. ९२७. TW] ६.४. ९३४. नै कैक ६.४. १२. ; ९६ ttt ६.४. ९४. Tit ४.९. UY

Mo L.A 9%, | व्याकरणयहाभाष्यय्‌ १८९

भुवां य्वोरियङ्वडौ [ ६.४.७७ | इतीहैव स्यात्‌ भियो भुवी | Art: भ्रुव इत्यत्र स्यात्‌

वृदवियस्याचामादिस्तदरूडम्‌ .।२.। SR

वृद्धिबहणं॑किमथेम्‌ | यस्याचामादिस्तटृडधमितीयत्युच्यमाने wen: राक्षिताः अत्रापि प्रसज्येत | वृद्धिमहणे पुनः क्रियमाणे दोषो भवति || अथ यस्यग्रहणं arty | यस्येति व्यपदेशाय || अथाज्हणं किमथेम्‌ | वृद्धियेस्यादिस्त- हृद्धमितीयत्युच्यमान इहैव स्यात्‌ | ेतिकायनीयाः ओपगवीयाः | इह स्यात्‌ | मार्गयाः वास्सीया इति | अज्ग्रहणे पुनः क्रियमाणे दोषो भवति || अथादिमर- हणं किमथेम्‌ | वृद्धियेस्याचां तदृडधमितीयत्युच्यमाने सभासंनयने भवः सामासंनयन इत्यत्र प्रसज्येत | आदिग्रहणे पुनः क्रियमाणे दोषो भवति |

वृद्धसंज्ञायामजसंनिवेदादनादित्वम्‌ II वृद्ध संज्ञायामजसंनिवेशादादिरिव्येतत्नोपपद्यते | चां संनिवेदो अस्ति || ननु वैवं विज्ञायते ऽजेवादिरजादेरिति | नैवं शक्यम्‌ | इहेव प्रसज्येत | भौपगवीयाः | इृह स्यात्‌ | गार्गीया इति || एकान्तादित्वं तर्द farsa | एकान्तादित्वे सर्वप्रसङ्गः || 2 Il इहापि १सज्येत | सभासंनयने भवः साभासंनयन इति ||

सिद्धमजाकतिनिरदैशात्‌ tl

सिद्धमेतत्‌ | कथम्‌ | अजाकृति्भिर्दिरयते || एवमपि व्यञ्जनैव्यैवहितत्वाच TA |

व्यञ््ननस्याविद्यमानत्वं यथान्यत्र II | व्यश्चनस्याविद्यमानवद्धावो वक्तव्यो यथान्यत्रापि व्यश्जनस्याविद्यमानवद्धावो भवति | क्रान्यत्र | स्वरे || वा नामधेयस्य Il

वा नामधेयस्य Ted वक्तव्या | देवदत्तीयाः* दैवदत्ताः | aren: WITT: || |

FRR ९९५

Yo व्याकरणमरहाभाष्यय्‌ [ Fo ULE,

गोत्रोत्तरपदस्य 1 Il

गोत्रोत्तरपदस्य वृद्धसंज्ञा वक्तव्या | कम्बलचारायणीयाः ओदनपाणिनीयाः घृतरौढीयाः

भोत्रान्ताद्रासमस्तवत्‌ Il

गोजान्ताहासमस्तवत्पत्ययो भवतीति वक्तव्यम्‌ | एतान्येवोदाहरणानि || किन- विदोषेण | नेत्याह |

जिहाकास्यहरितकास्यवर्जम्‌

Rreraret हरितकास्यं वजेयित्वा | जहाकाताः हारितकाताः || किं पुनरत्र ज्यायः | गोत्रान्तादासमस्तवदित्येव ज्यायः | इदमपि fast भवति | पिङलका- ण्वस्य च्छात्राः पेङ्लकाण्वाः* ||

त्यदादीनि ।१ ७४

यस्याचामादिमहणमनुवतेत उताहो | किं चातः | यद्यनुवतेत इह प्रस- ज्येत स्वत्पुत्रस्य च्छात्रास्त्वास्पुत्राः ATTA: | इह स्यात्‌ त्वदीयः मदीय इति || अथ निवृ्तमेङ्‌ प्राचां BY [१.९.७९ | यस्याचामादिम्रहणै कतेव्यम्‌ || एवं Te नुवतेते | कथं rege: माल्पुत्रा इति | संबन्धमनुवर्तिष्यते | वृद्धिर्यस्याचामादि- स्तहृडधम्‌ | स्यदादीनि वृद्धसंज्ञानि भवन्ति | वृदधिर्यस्याचामादिस्तङ्ृद्धम्‌ | एङः प्राचां देशे यस्याचामादि्रहणमनुवतेते वृदिब्रहणं निवृत्तम्‌ | तद्यथा | कित्का- न्तारे समुपस्थिते साथंमुपादत्ते | यदा निष्कान्तारीमूतो भवति तदा साथे जहाति |

एङ्‌ प्राचां देशो १. se

एङ्‌ प्राचां देशो शैषिकेष्विति वक्तव्यम्‌ | सपुरिकी तैपुरिका | स्कौनगरिकी स्वौनगरिकेति† ||

इति श्रीभगवत्पतद््रलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पारे नवममाह्धिकम्‌ || weer समाप्तः |

न्न

# ४.२. ९९९, ४.२, ९९७.

|

mga ऽञ्णिन्ङित्‌ ९. १. कित्किदचने तयोरभावादमरसिदिः

डिःस्किद्चने तयोरभावान्डकारककारयोरभावान्डिन्त्वकित्त्वयोरप्रसिदिः | सता धरमिसंबन्धः शाक्यते कतु चात्र ङकारककारावितौ पयामः | तद्यथा | चित्र- गुदेवदत्त हति यस्य ता गावो भवन्ति एव ताभ्यां Pat शक्यते अभिसं- बन्दुम्‌ || भाव्येते तद्येनेन | गाङ्टादिभ्यो अञ्णिन्डिडध वतीति | atin ss किदवतीति* |

भवतीति चेदादिराप्रतिभेधः || 2 |

भवतीति चेदादेदास्य प्रतिषेधो वक्तव्यः | ङकारककारावितावादेदौ TA: | कथं पुनरित्संज्ञो नामादेदाः स्यात्‌ | किं हि वचनाच्च भवति || एवं ate षध्ीनि- een उच्यन्ते चात्र षी पयामः गाङ्टादिभ्य इत्येषा पत्चम्यञ्णि- दिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति TTT ATT [१.१.६७] हति I] संज्ञा- करणं तर्हीदम्‌ | गाङुटादिभ्यो अञ्णिन्डिन्स॑जञो भवतीति | असंयोगालिटस्स॑ज्ञो भवतीति |

संज्ञाकरणे HET ऽसंपत्ययः शब्दभेदात्‌ ll

संज्ञाकरणे कद्हणे ऽसंपरस्ययः स्यात्‌ | किं कारणम्‌ | राब्दभेदात्‌ | अन्यो हि शाब्दः तीत्यन्यः कितीति डितीति | तथा किड्हणेषु उिदद्रहणेषु चानयो- रेव संप्रत्ययः स्यात्‌ || तद्रदतिदेदास्तद्येयम्‌ | गाङ्टादिभ्यो अञ्णिन्डिद्गद्भवतीति | असंयोगाछिदट वतीति | सं तर्हि वतिनिर्देशः करव्यो न्तरेण वतिमति- देशो गम्यते | अन्तरेणापि वतिमतिदेशो गम्यते | तद्यथा | एष ब्रह्मदत्तः | wane ब्रह्मदत्त इत्याह तेन मन्यामहे ब्रह्मदत्तवदयं भवतीति | एवमिहाप्य- fet उिदिस्याह डिड्कदिति गम्यते | आकितं किदित्याह किङ्कदिति गम्यते |

FAR,

१९२ व्याकरणमहाभीोष्यम्‌ (I | Fo १,२.१.

तद्रदतिदेरो ऽकिद्विधिपरसङ्खः li |

तद्ृदतिरेशो ऽकिषिधिरपि प्रामोति | खजिदृशोद्वैल्यमकिति [६.९.५८] | fa- खक्षति दिदृक्षते* | अकिद्क्षणो ऽमागमः प्राप्रोति ||

सिद्धं तु प्रसज्यप्रतिषेधात्‌ II सिद्धमेतत्‌ | कथम्‌ भरसज्यायं प्रतिषेधः क्रियते किति नेति ||

सवत्र सन्नन्तादात्मनेपदप्रतिषेधः tl & II

सर्वेषु परेषु सन्नन्ताद।त्मनेपदं प्रामोति | Taga निचुकूरिषति | डिति इत्यात्मनेपदं mat तस्य प्रतिषेधो वक्तव्यः || सिद्धं तु पूवस्य कार्यातिदेदात्‌ सिद्धमेक्त्‌ | कथम्‌ | पुवेस्य Tenet तदतिदिश्यते | किं वक्तव्यमेतत्‌ | eI कथमनुच्यमानं गंस्यते | सपनम्यर्थेऽपि वतिमेवति | तद्धा | मथुरायामिव मथुरा- वत्‌ | पाटलिपुत्र इव पाटरिपुत्रवत्‌ | एवं (sitar डिद्रत्‌ || अथ किमथे प्रथङ्धुर्किती क्रियेते सवै किदेव वा स्याग्डिदेव वा|

पृथगनुबन्धत्वे प्रयोजनं वचिस्वपियजादीनामसंप्रसारणं सार्वधातु- कचङादिषु Il Il

पथगनुबन्धस्वे प्रयोजनं वचिस्वपियजादीनामसंप्रसारणं सावेधातुके चडादिषु at || सार्वधातुके प्रयोजनम्‌ | यथेह भवति ga: seared स्वपितः स्वपिथः अत्रापि प्राभोति || चडादिषु प्रयोजनम्‌ | के Persea: | चङमड्जिङ्ङ्निवथ- wae: | चङ्‌ | यथेह भवति शुनः शुनवानिव्येवमशिधियत्‌ अत्रापि प्राभोति | अङ्‌ | यथेह मवति दनः Ta इत्येवमश्चत्‌ अवोचत्‌ अत्रापि प्रामोति | नजिङ्‌ | यथेह भवति शप्र इत्येवं cary अत्रापि प्रामोति | gery | यथेह भवतीष्ट इत्येव यज्वा अत्रापि प्राभोति | sere | यथेह भवत्युषितं इत्येवमावसंथः अत्रापि प्राप्रोति | नङ्‌ | यथेह भवतीष्टमित्येवं यत्तः अत्रापि प्राभोति ||

जाग्रोऽगुणविधिः जागर्तेरगुणविधिः प्रयोजनम्‌ | यथेह भवति जागृतः जागूथ हत्यङितीति प- यदास एवं जागरितः जागरितवानिस्यत्रापि प्रामोति |

+ ९. २. ६०. ९.३. ९२. ६.१. १५. § ७.३. ८५,

९.२.४. | व्याकरगप्हाभाष्यम्‌ il WR

ane आह | ann गुणविधिः | जागर्तैगुणविधिः प्रयोजनम्‌ | यथेह भवति जागरितः जागरितवानित्येवं जागृतः जागृथ इत्यत्रापि प्रामोति |

कुटादीनाभिदप्रतिषेधः Xo II कुटदीनामिरप्रतिषेधः प्रयोजनम्‌ यथेह भवति लत्वा पुत्वा भ्युकः किति [७.२. 22] इतीटप्रतिषेध एवं नृविता धुविता अत्रापि प्रामोति |

कायां किस्मतिषेधश्च ९९

कायां कित्पमतिषेधथ्च प्रयोजनम्‌ | किंच | इटप्रतिषेधथ | नेत्याह | अदेदोऽयं चः पठितः | enrat कित्मतिषेध इति | यथेह भवति देवित्वा सेवित्वा छा सेट्‌ [१.९.९८ | इति प्रतिषेध एवं कुटित्वा after अत्रापि प्रामरोति || अथवा देश एवायं चः पठितः | छायां कित्मतिषेधशट्‌प्रतिषेधशअ्च | कित्परतिषेध उदाहतम्‌ | Fa7- तिषेधः | यथेह भवति लत्वा पूत्वा aaa: कितीतीट्‌प्रतिषेध एवं नुवित्वा धुषित्वा अत्रापि प्राभोति | स्यादेतस्मयोजनं यद्यस्य नियोगत आतिदेदिकेन ॐन्वेनीपदेशिकं fret वाध्येत | सत्यपि तु Ret किदेवैषः | तस्माच्रूत्वा धूत्वेत्येव भवितव्यम्‌ ||

सावेधातुकमपित्‌ २।9॥

सावेधातुकमरहणं किमयम्‌ | अपिदितीयस्युच्यमान आधातुकस्याप्यनेनापितो न्वं प्रसज्येत | कतौ हतौ | नैष दोषः | आचार्यप्रवृ्तिज्गौपयति नानेनाधेधातु- कस्यापितो Ret भवतीति यदयमाधधातुकीयान्का्िन्डितः करोति चङ्ङुजि- ङ्ड्निवथङ्नडः | सावधातुके ऽप्येतज्ज्ञापकं स्यात्‌ | नेत्याह | तुल्यजातीयस्य ज्ञापकम्‌ | कथ तुल्यजातीयः | यथाजातीयकाथङ्ङ्जिङङुनिबथड्नङः | कथंजा- तीयकाथैते | आधेधातुकाः || यथ्येतदस्ति वुल्यजातीयस्य ज्ञापकमिति weer दुग्विकरणानां ज्ञापकौ स्यातां नजिङतैमानकालानां ङनिम्भूतकालानामथङ्हाम्द ओीणादिकानां TTA wl | तस्मात्सार्वधातुकमरहणं ery

किं पुनरयं पयुदासो यदन्यसित इति | आहोखित्मसज्यायं प्रतिषेधः पितेति | ware विशेषः |

अपिन्ङिदिति चेच्छनेकादेराप्रतिषेध आदिवच्वात्‌ % II अषिन्डिदिति धेच्छबेकादेशे प्रतिषेधो वक्तव्यः | च्यवन्ते Tas | कि कारणम्‌

25 9

१९७ व्याकरणमरहाभाच्यय [ Fo ९.२.९.

आरिवन््वात्‌ | पिदपितोरेकादेशो ऽपित आदरिवस्स्यात्‌ | स्स्यन्यस्पित इति कृत्वा feet प्राभोति || अस्तु तर्हि प्रसज्यप्रतिषेधः पित्तेति | पिन्डिदिति चेदुत्तमेकादेदाभरतिषेधः > II पिधेति चेदुन्तमरैकादेदो प्रतिषेधः प्रामोति | तुदानि लिखानि* किं कारणम्‌ | भआदिवन्वादेव | पिदपितोरेकादेदाः पित आदिवस्स्यात्तश्र पित्रेति प्रतिषेधः प्राभोति | यथेच्छसि तथास्तु | ननु चोक्तमुभयथापि दोष इति | उमयथापि दोषः | एका- देशः Tah स्थानिवदिति स्थानिवद्धावाद्यवभानम्‌

असंयोगालिट्‌ कित्‌ ।२।५॥

KINA लिटः कित्वं गुणाद्विपरतिषेधेन ऋदुपपेभ्यो किटः fret गुणाद्वति चिप्रतिषेधेन1 | ववृते ववृषे ||

उक्तवा ll किमुक्तम्‌ | वा क्सस्यानवकारात्वादपवादो गुणस्येति‡ || विषम उपन्यासः | युक्तं तत्र यदनवकाड्यं कित्करणं गुणं वाधत इह पुनरुभयं सावकाशम्‌ | कित्कर- णस्यावकाशः | ईजतुः हैजुः$ | गुणस्यावकाह्ाः | वर्तित्वा वर्धित्वा¶| इहोभयं प्रा- भोति | ववृते ववृधे | परत्वाहुणः प्रामोति || इदं तद्युक्तमिष्टवाची परदाब्दो विप्र- AY परं यदिष्टं तद्धवतीति+* ||

इन्धिभवतिभ्यां ।२।६॥ किमथेमिदमुच्यते | इन्धेः संयोगा वचन भवतेः Met भयं योगः शाक्यो ऽवक्तुम्‌ | कथम्‌ | इन्धेष्छन्दोविषयत्वाह्ूवो वुको नित्यस्वात्ताभ्यां किदवनानर्थक्यम्‌ ९॥

इन्धेभछन्दोविषयो Bz | न्तरेण च्छन्द इन्ेरनन्तरो लिड्‌ लभ्यः | आमा भाषायां भवितव्यम्‌†1† | भुवो वुको नित्यत्वात्‌ | भवतेरपि नित्यो galt | कृते

* ३.४. ९२. ७.६. ८९. { ३.९, ४५१. § ६.९. ९५. J ९.२. ९८. +** ९.४. २१. Tt ९.९. १६. tt ६.४. ८८.

पा० V,2.4-8 | व्याकरणमरहाभाष्यम्‌ १९९५

अपि प्राभोत्यकृतेऽपि | ताभ्यां किडचनानयेक्यम्‌ | ताभ्यामिन्धिभवतिभ्यां किद्चन- मनयेकम्‌ ||

मृडमृद गुषकुषङ्किरावदवसः क्तवा १. ९२ `७

किमर्थं मृडादिभ्यः परस्य शकः किच्वमुच्यते किदेव हि चका | चका सेद्‌ [2.2 १८] इति प्रतिषेधः प्रामोति तद्वाधनार्थम्‌ || यरि तर्द मृडादिभ्यः परस्य छः किच्वमुच्यते नार्थो चका सेडित्यनेन किच्वप्रतिषेधेन | इदं नियमाय भवि- प्यति | मृडादिभ्य एव परस्य च्छः कित्त्वं भवति नान्येभ्य इति | यदि नियमः क्रियत इहापि तर्हि नियमान्न प्रामोति | लत्वा पूत्वा | अत्राप्यकिच््वं प्रामोति | तुल्यजातीयस्य नियमः | कश्च तुल्यजातीयः | यथाजातीयको मृडादिभ्यः परः हका | कथं जातीयकथच मृडादिभ्यः परः शका | सेट्‌ || एवमप्यस्स्यत्र कं्िदिभाषि- तेदे* सोऽनिटां नियामकः स्यात्‌ अस्तु तावे सेटस्तेषां weet नियमाथे इदानीं विभाषितेट्‌ तस्य Tet विध्यथं भविष्यति ||

रुदविदपरुषय्रहिखपिप्रच्छः संश्च ॥१।२।८॥ स्वपिप्रच्ड्योः सच्रथे यहणं किदेव हि च्छा || |

इको यर्‌ ।॥१।२।९॥ किमथेमिकः परस्य सनः किच्वमुच्यते | इकः कित्व गुणो या भूत्‌ इकः किस्वमुख्यते गुणो। मा भूदिति | चिचीषति तुषटुषति || तरैतदस्ति प्रयो- जनम्‌ ¦ | दीघांरम्भात्‌ दीषेत्वमन्र वाधकं भविष्यति; || कृते भवेत्‌ | कृते खलु Ga गुणः प्रामोति

# ७,२, ५०, | + ७.६. ८४. पं ६.४. ९६.

ARE | व्याकरनगहाभाष्यय्‌ | म० ९.२.९१.

अनथकं त्‌ भनथेकमेवं सति det स्यात्‌ || नानथेकम्‌ |

rare

cart diaarareagn भविष्यति || भवेद्धस्वानां दीषैवचनसाम-

ATT स्यात्‌ दीघाणां तु प्रसञ्यते ९॥

दीघोणां तु खलु गुणः प्राति | ननु दीघोणामपि दीषैवचनसामभ्यौद्भुणो भविष्यति | दीघोणां ater: भ्रामुवन्ति | किं कारणम्‌ | हि भुक्तवान्पुन- Ys कृतरमभनुः पुनः Tyr कारयति | ननु पुनःप्वृत्तिरपि दृष्टा | MAT TS RAT पुनः TY कारयति |

सामथ्यांदि पुनमाव्यय

सामथ्योत्तत्र पुनःपरवृत्तिभेवति भोजनविदोषाच्छिल्पिविदोषाहवा | दीषौणां पुन- दरषित्वव्रचने किंचिलखयोजनमस्ति | अकृतकारि खल्वपि शालरमभिवत्‌ | तद्यथा | अभ्भियैददग्धं तहहति || दीषीणामपि दीषेवचन एतत्मयोजनं गुणो मा भूदिति | कृतकारि खल्वपि we पजेन्यवत्‌ | तद्यथा | पंजेन्यो यावदूनं पणे सवैमभि- aaa || यथैव तर्द दीषैवचनसामथ्योहुणो भवत्येवमृदित्तवमपि* प्राभोति | चिकीषेति जिहीषेतीति |

दिनं दीधेसं श्यम्‌ | नाकृते दीपै Heed प्राभोति | किं कारणम्‌ | ऋत इत्युच्यते || भवेद्भस्वानां नाकृते दीर्घं ext स्यादीषौणां तु खल्वकृतेऽपि ade क्टदिचत्वं प्रामोति | | Sabri नाकृते ata दीषोणामपि नाकृते दीषै afeet प्राति | यदा dear गुणो बाधितस्तत उत्तरकालमृदिवं भवति || गिलोषस्तु प्रयोलनम्‌ |! २॥ इदं तर्दि प्रयोजनं णिलोपो यथा स्यादिति।। ज्ञीप्सति ।| कास्ताः निपतिताः | क्र किर्स्वं क्र णिलोपः | को वाभिसंबन्धो यत्सति Pret णिलोपः स्यादसति

FOX. ९००, ५.४. ५९.

TM? URLO-A, | व्याकरणनमशाभाष्यम्‌ १९७

स्वात्‌ | एषो अमिसंबन्धो यस्सति किस्स्वे सावकाशं दीषैस्वं परत्वाण्णिलोपो वाधते ऽसति पुनः Rt ऽनवकारं Heer यथैव गुणै वाधत एवं णिलोपमपि वधेत | कत्र णिलोपस्यायकादः | कारणा हारणा | दीधेस्वस्यावकाशः | चिचीषति Teale | इहोभयं प्राभोति | श्ीप्सति | परत्वाण्णिलोपः || भसत्यपि et सावकादां दीषै- त्वम्‌ | कोऽवकाद्यः | इस्भावः | निभित्सति प्रभित्सति | मीनातिमिनोत्योर्दषित्वे कृते are महणं यथा स्यात्‌" || यथैव aerate किचवे सावका दीधैत्वं परत्वा- Pret वाधत एवं गुणोऽपि वाधेत | तस्माक्किस्वं वक्तव्यम्‌ || ..

शकः कित्वं गुणो मा भूहोधारम्भात्कूते भवेत

अनर्थकं T read दीघाणां तु प्रसज्यते

साम्याद्धि graben दीषंसंश्रयम्‌ |

date नाकृते दीधे गिरोपस्तु प्रयोजनम २॥

हटन्ताञ्च ९. ।२।१०॥

अयुक्तोऽयं निर्देशाः | कथं हीको नाम हलन्तः स्यादन्यस्यान्यः | कथं ale निर्देशः कतैव्यः | इग्वतो हठ इति | wert यियक्षति arate प्रामोति। | एवं तहीगुपधाद्धलन्तादिति वश्यामि | एवमपि carr प्रामोति | at भिद्यते || यथान्यासमेवास्तु | ननु चीक्तमयुक्तोऽयं निर्देदा इति | नायुक्तः | अन्तदाब्दौऽयम- स्त्येवावयववाची | तव्यथा | वखान्तः वसनान्तः | वल्रात्रयवो वसनावयव इति गम्यते | अस्ति सामीप्ये aaa | तद्यथा | उदकान्तं गत इति | उदकसमीपं गत इति गम्यते तद्यः सामीप्ये वतेते तस्येदं ्रहणम्‌ || एवमपि दम्भेन सिध्यति{ | MEAT हल्न तस्मादुत्तरः सन्‌ | TENT AT: सन्नासाविक्समीपे हल्‌ | एव तर्द

दम्भर्हैल्ग्रहणस्य जातिवाघकस्वास्सिद्धम्‌ ९॥ हल्जातिरनर्दिदयते | इक उत्तरा या हल्जातिरिति

छिङ्किचावारमनेपदेषु १. २।११. कथमिदं विज्ञायते | आत्मनेपदं यौ लिङ्किवाविति | भआहोस्विदात्मनेपदेषु

* ७,४. ५४, $+ ६.९. XS. ७.४, ५६; ६,४.२४.

We व्याकरभवहायाच्यम्‌ [ Fo VAY,

परतो यौ fara | किं चातः | यदि विज्ञायत आस्मनेपदं यी रिङ्धिचा- विति लिङ्दोषितः सिजविदहोषितः | अथ विज्ञायत आत्मनेपदेषु परतो यौ लङ्किचाविति सिज्विशेषितो लिडविशोषितः || यथेच्छसि तथास्तु | अस्तु तावदात्मनेपदं यौ लिङ्किचाविति | ननु चोक्तं ठिददोषितः सिजवेदोषित इति | सिच्च विशेषितः | कथम्‌ | आत्मनेपदं सिज्नास्तीति कृत्वात्मनेपदपरे सिचि कारये विज्ञास्यते | भथवा पुनरस्त्वात्मनेपदेषु परतो यो Barats | ननु चोक्तं सिज्वि- दषितो asap इति | लिङ्‌ Masa: | कथम्‌ | आत्मनेपदेषु परतो लिङ्ा- स्तीति कृत्वात्मनेपदे लिङि काये विज्ञास्यते || नैव वा पुनरर्थो लिङ्िदेषणेनात्म- नेपदमहणेन | कि कारणम्‌ | afefe aaa” | आत्मनेपदेषु चैव लिङ्‌ ब्लादिने परस्मैपदेषु | तदेतस्सिज्विदोषणमात्मनेपदमरहणम्‌ || अथ सिभ्विदोषण आत्मनेष- दमहणे सति किं प्रयोजनम्‌ | इह मा भृत्‌ | अयाक्षीत्‌ अवात्सीत्‌। | नैतदस्ि | इक इति वतेते || एवमप्यनेषीत्‌ अचैषीत्‌ अत्रापि प्रामोति | एतदपि नास्ति प्रयो- जनम्‌ हलन्तादिति वतेते || एवमप्यकोषीत्‌ अमोषीत्‌ अत्रापि प्राप्रोति | नैतदस्ति | afore वतेते || एवमप्यभरत्सीत्‌ अच्छैत्सीत्‌ अत्रापि manta | नैतदस्ति | हग्रक्षण- योगणवद्योः प्रतिषेधो चैषेग्लक्षणा वृद्धिः 9| हदं तर्हि प्रयोजनम्‌ | इह मा भूत्‌ | अद्राक्षीत्‌ अस््ाहमीत्‌ | किं स्यात्‌ | अकि्लक्षणो ऽमागमो स्यात्‌ TI

स्थाघ्वोरिच्च १.७ इश कस्य Ta कस्य हेतोरिकारस्तपरः क्रियते |

दीर्घो या भूत्‌ दीर्घो मा भूदिति || त्ते ऽवि सः। अन्तरेणाप्यारम्भं॑सिद्धोऽत्र दीर्षो धुमास्थागापाजहाति [६.४.६६] इति Il अनन्तरे FAT मा मूत हदं तर्हि प्रयोजनमनन्तरे gat मा भूदिति | कुतो नु खल्वेतदनन्तराथं आरम्भे स्वो भविष्यति पुनः ga इति ||

# ९.२, ९, TEV ९५. {‡ ९.९. § ७.२. ३. qT ६.९, ५८.

षि 7 ` न्ब (yee oo कन

To LAL, | व्याकरणमहाभाष्वम्‌ १९९

| grey विषये स्मृतः विषये ga उच्यते* यदा विषयो भवितव्यमेव तदा श्रुतेन II

श्च कस्य तकारेत्त्वं दीर्घो मा area ऽपि aq: | अनन्तरे पुतो मा भूतबुतश्च विषये स्मृतः

क्लासेट्‌ ॥१।२।१८॥ सेडिति कृते shart

सेडि्येव सिदध नार्थः च्कामहणेन || निष्टायामपि aff ` mana | गुपितः

गुधितवानिति | निष्ठायापमवधारणात्‌ |

निष्ठायामवधारणाच्न भविष्यति | किमवधारणम्‌ | निष्ठा शीरूस्विदिमिदिषवि- दिषृषः [१.२.१९ | हति परोक्षायां afe प्रामोति | किं स्यात्‌ | पपिव पपिम | कितीत्याकारकोषो स्थात्‌ | मा भूदेवम्‌ | estes भविष्यति† || इदं तर्हि | जम्मिव जभरिव | करतीत्युपधालोषो‡ स्यात्‌ .

ज्ञापकाच्च परोक्षायाम्‌ ` श्ञापकात्परोक्षायां भविष्यति | किं ज्ञापकम्‌ |

सनि चल्प्रहणं faz: ९॥

यदयमिको we [१.२.९| इति षल्पहणं करोति तञ्ज्ञापयत्याचायै ओपदे- शिकस्य किम्वस्य प्रतिषेधो नातिदेशिकस्येति | कथं कृत्वा श्षापकम्‌ | सल्पहण- स्यैततयोजनमिह मा भूत्‌ | शिहायिषत इति | यदि चात्रातिदेिकस्यापि (केस्व- स्य प्रतिषेधः स्याज्जल्महणमनथेकं स्यात्‌ | अस्त्वत्र fret a सेडिति प्रतिषेधो. भविष्यति | परयति त्वाचार्य आौपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति ततो genet करोति || नैतदस्ति श्चापकम्‌ | उत्तराथमेतस्स्यात्‌ स्थाष्वोरिष [१.२.१७] wort यथा स्यादिह मा भूत्‌ | उपास्थायिषाताम्‌ उपास्थायिषत |

श्वं कित्संनियागेन | किरत्वसंनियोगेनेश्वमुच्यते | तेनासति rer get भविष्यति |

* ८.२. ९०५. tT ६.४. ६४, { ६.४. ९८. § ६.४. ९६२; ७.६. ६३.

२०० व्याकरगम्रहाभाष्यम [ Fo ९.२.९

रेण तुल्यं सुधीवनि | तद्यथा | खुधीवा पीवेति | ॐीप्सनियोगेन उच्यमानो ऽसति ङीपि vata" || अथवास्त्वत्रेचवम्‌ | का SSS: | वृद्धौ कृतायामायारेशो भविष्यति ||

वस्वथेम्‌ वस्वथे तर्हि च्छायहणं कतेव्यम्‌ | वसौ द्यौ पदेशिकं किन्त्वम्‌ | किं स्यात्‌| पपिवान्‌ तस्थिवान्‌ | कितीत्याकारलोपो स्यात्‌ | मा भूदेवम्‌ | इरि Vert भविष्यति || इदं afe जग्मिवान्‌ जप्निवान्‌ | कती्युपधालोषो{ स्यात्‌ |

किदतीदेशात्‌ अस्त्वत्रौपदेिकस्य कित्त्वस्य प्रतिषेधः | आतिरोशिकमत्र Bet भविष्यति| यत्र ae तत्प्रतिषिध्यते | अस्तरेराजिवानिति || एवं तर्द च्छान्दसः wa: | लिट्‌ च्छन्दसि सावैधातुकमपि भवति | तत्र सावेधातुकमपिन्डिनद्वतीति4 eq wart भविष्यति ||

निगृहीतिः निगृहीतिः प्रयोजनम्‌ | इदं तर्हि प्रयोजनम्‌ | हह मा भूत्‌ | निगृहीतिः उप- जिहितिः निकुचितिः” || तत्तर्हि च्कामहणं कतेव्यम्‌ | कतेव्यम्‌ |

THT विग्रहात्‌ ।२॥ उपरिष्टाद्योगविभागः करिष्यते††| सेद्‌ | निष्ठा शीङ्स्विदिमिदिषिविदिधृषः

[28] | मृषस्तिति्षायाम्‌ [2°] | उदुपधाद्धावादिक्मेणोरन्यतरस्याम्‌ [29] | ततः 9S: | Ter निष्ठा सेण्न किद्धवति | ततः का | er सेण्न fax- वति | oe इति निवृत्तम्‌ Il

सेडिति कृते saat निघ्ठायामवधारणात्‌ |

ज्ञापकान्न परोश्चायां सनि दल्प्रहणं विदुः

इत्वं कित्संनियोगेन रेण तुल्यं सुपीवनि |

tert किदतीदेशानिगृहीतिः wat विग्रहात्‌ i

+ ४.९. ७;१९२. + ६.४. ६४. tT ६.४. ९.८, § ९.२. ५. शु ९.२. ४. #* 09.2, oF, TT 2.2% २२.

To ९.२.२१-२५.| व्याकरणपहाभाच्यय २०९

उदुपधादूावादिकमंणोरन्यतरस्याम्‌ ।२। २१ इह कस्माच भवति | गुधितः गुधितवानिति |

उदुपधाच्छपः Il चभ्विकरणेभ्य इष्यते ||

पूडः क्लाच॥ LILIES ll

पूङः च्कानिष्टयोरिटि वा rag: सेटप्रकरणात्‌ Il Il qe: च्कानिष्ठयोरिरि विभाषा sata | किं कारणम्‌ | सेदूप्रकरणात्‌ | सेडिति

वतैते*||

वा सेट्‌त्वस्याकिदाश्रयत्वादनिटि वा कित्वम्‌ | २॥

वैष दोषः | किं कारणम्‌ | सेदत्वस्याकिदा भ्रयत्वात्‌ | अकिदाशभ्यं सेट्‌- त्वम्‌ यदाकिन््वं॑तदेटा भवितव्यम्‌ | सेट्त्वस्याकिदान्रयत्वादनिटच्ेव विभाषा ret भविप्यति | eS पूडो महणं क्रियते† तेन वचनादिट्‌ सेट्प्रकरणाचे- टेव विभाषा (ard प्राप्रोति |

afeat ह्यम्रहणम्‌ Il ३॥। इद्धिषौ हि पडो ब्रहणं कतेव्यं भवति || भारद्वाजीयाः पठन्ति || नित्यमकिच्वमिडाद्योः च्काम्रहणमु रायम्‌ || निस्यम- Arafat: सिद्धम्‌ | कथम्‌ | विभाषामध्ये अयं योगः क्रियते विभाषामध्ये ये विधयस्ते नित्या भवन्ति | किमथे तर्हि चाग्रहणम्‌ | चकाब्रहणमुत्तरार्थम्‌ | उत्तराय met क्रियते | नोपधात्थफान्तादा [22] वश्चिलुज्च्युतथच |२४| इति II

तृषिमृषिकृरोः कारयपस्य १. २। २५ कारयपग्रहणं किमथेम्‌ | कारयपमहणं पुजाथेम्‌ | वेत्येव हि वतेते ||

# ९.२. ९८. ७.२. ५९. { ९.२. २९. 26 ध्व

RoR व्याकरणमरहाभाष्यमः || [FOU |

रलो व्युपधादलादेः संश्च १. ।२। २६ किमिदं रलः चऋासनोः fet विधीयत आहोस्वित्पतिषिष्यते | कि चातः | यदि विधीयते ्ामहणमनथेकम्‌ | किदेव हि चका | अथ प्रतिषिध्यते सन्महण- मनथेकम्‌ | अकिदेव हि सन्‌ || अत Tat पठति | रलः चासनोः कित्वम्‌ II रलः च्ासनोः fared विधीयते | ननु चोक्तं चकाप्रहणमनथकं किदेव हि च्छेति | नानथेकम्‌ | चका सेट्‌ [९.१.१९८] इति प्रतिषेधः प्राति तद्वाधनायेम्‌ ॥।

ऊकालो ऽन्छखदीषेष्ुतः १. २.७

अयुक्तो ऽयं Ady: | इत्यनेन कालः प्रतिनि्दिदयत इत्ययं वणैः | तत्रायुक्तं वणैस्य कालेन सह सामानाधिकरण्यम्‌ || कथं तर्हि निर्देशाः कर्तव्यः | ऊकालकाल इति | किमिदमुकालकाल इति इत्येतस्य काल ऊकाकः | ऊकालः कालो ऽस्य ऊकालकाल इति || तर्हिं तथा निर्दराः कतेव्यः | कर्तव्यः | उन्तरपदलोपो ST TET: | तद्यथा | उषटरमुखभिव मुखमस्योषटूमुखः | खरमुखः | एवमुकालकाल ऊकाल इति || अथवा साहचयौत्ताच्छब्ं भविष्यति | कालसह- चरितो वणः | वर्णो ऽपि कारु एव ||

स्वादिषु समसंख्यापसिदिर्भिर्ददावेषम्यात्‌ gentey समसंख्यत्वस्याप्रसिदिः | कि कारणम्‌ | निरददातिषम्यात्‌ | तिसः ear एकः ast | वैषम्यात्संख्यातानुदेशो* प्रामोति || सिद्धं तु समस॑ख्यत्वात्‌ > सिद्धमेतत्‌ कथम्‌ | समसंख्यत्वात्‌ | कथं समसंख्यत्वम्‌ | त्रयाणां हि विकारनिर्देदाः Il

ज्रयाणामयं प्रचिषटनिरेदाः | at grarat ब्रयाणामयं प्रतिषटनिर्देश इति | तिखणां संज्ञानां करणसामथ्यीत्‌ || यद्यपि ara tran संज्ञानां करणसामथ्योञ्जा-

# UR. YO,

Ho ९,२.२६-२७. | व्याकरणमहाभाष्य .२०३

यते च्रयाणामयं प्रशिष्टनिर्देशा इति कुतस्स्वेतदेतेनानुपूर्व्यण संनिविष्टानां संज्ञा मवि- ष्यन्तीति | आदौ मान्निकस्ततो हिमात्रस्ततलिमात्र इति | पुनमोतरिको मध्ये वान्ते वा स्यात्तथा हिमात्र आदौ वान्ते वा स्यात्तथा त्रिमात्र आदौ षा मध्येवा स्यात्‌ || अयं तावन्निमात्रो ऽशाक्य आदौ वा मध्ये वा कतुम्‌ | कुतः | FAP हि प्रकृतिभावः प्रसज्येत* | मान्रेकहिमात्रिकयोरपि erat पूर्वै निपततीति माज्रि- कस्य पु्ैनिषातो भविष्यति || यत्तावदुच्यते st तावज्जिमात्रो ऽकाक्य भदौ वा मध्ये Taq gar हि प्रकृतिभावः प्रसज्येतेति | garter: प्रकृतिभावः gare चानेतैव | यदि Grave आरौ वा मध्ये वा eegadyarey स्यात्कुतः प्रकृतिभावः || यदप्युच्यते मा्रिकद्िमाश्निकयोरपि ced पूवे निपततीति मात्नि- कस्य पुवैनिपातो भविष्यतीति | हूस्वाभ्रया हि धिसंज्ञा{ gerd चानेनैव | यदि मात्रिको मध्ये वान्ते वा स्याद्भस्वसंक्ञैवास्य स्यास्कुतो Meter कुतः पूवैनिपातः एवमेषा व्यवस्था प्रकल्पते || एवं तद्योचायेप्रवृत्तिज्ञोपयति मान्निकोऽन्ते भव- तीति यदय विभाषा पृष्टप्रतिवचने हेः |८. २.९३ | इति मात्रिकस्य शरुतं शास्ति | कथं कृत्वा ज्ञापकम्‌ | योऽन्ते श्ुतसंज्ञकः | यदि मात्रिकोऽन्ते स्याल्छुतसंञास्य स्यात्‌ | तत्र मात्राकालस्य माच्राकालवचनमनथेर्क स्यात्‌ || मध्ये तर्हि स्यादिति | अत्राप्याचायपरवृत्तिज्ञौपयति मात्रिको मध्ये भवतीति यदयमतो दीर्घो यञि पि [७.३.९१०१-१०२| इति दीधेत्वं शासि | कथं कृत्वा श्ापकम्‌ | यो मध्ये दीषेसंज्ञकः | यदि मात्रिको मध्ये स्याहीषसंज्ञास्य स्यात्‌ | तत्र मात्राकालस्य मात्राकालवचनमनर्थकं स्यात्‌ || द्विमात्रस्तदयन्ते स्यादिति | अत्राप्याचायप्रवृत्ति- होपयति arn sat भवतीति वदयमोमभ्यादाने [८.२.८७] इति दिमान्नि- कस्य तं शास्ति | कथं कृत्वा ज्ञापकम्‌ योऽन्ते छतसं क्षकः | यदि द्िमा- ast args स्यात्‌ | तत्र द्विमात्राकालस्य द्विमात्राकालवचनमनयेकं स्यात्‌ || मात्रिकेण चास्य पुवैनिपातो वाधित इति कृत्वा क्रान्यत्रोत्सहते भवितु- मन्यदतो मध्यात्‌ || एवमेषा व्यवस्था प्रकुप्रा || मवेव्यवस्था प्रकुप्रा

दीर्प्ुतयोस्तु पर्वसंज्ञामसङ्ः

दीषुतयोरपि पुवेसंज्ञा प्रामोति | का | हृस्वसंज्ञा | किं कारणम्‌ | अण्स- वणोन्गृह्णातीतिऽ ||

# ६.१. १२५. fT २.२. ३२. T १.४.७. § ९.९. ६९.

२०४ व्याकरणमहाभाष्य | Fo VAL,

सिद्धं तु तपरनिदैरात्‌ & सिद्धमेतत्‌ | कथम्‌ | तपरनिर्देशः कतैव्यः | उदृकाल इति || weet द्रुतायां तपरकरणे मध्यविलसम्बितयोरुपसंख्यानं ASAT |

हुतादिषु चोक्तम्‌ Il Il

किमुक्तम्‌ | सिदध त्ववस्थिता वणो वक्तुधिराचिरवचनाहृसयो विरोष्यन्त HT | ate तपरनिर्देशः कतेव्यः | कतेव्यः | इह कालग्रहणं क्रियते यावच्च तपर- करणं तावत्कालग्रहणम्‌ | प्रत्येकं TATE: परिसमाप्यते | उकाल ऊकाल ऊर्काल इति || अथवेकसंज्ञाधिकारेऽयं योगः कतैव्यः1† | तत्रैका संज्ञा भवति या परानवकाश्चा चेत्येवं हि Toga: Trea भविष्यति || अथवा स्वं रूपं शष्द- स्यादाब्दसंज्ञा | १.१.६८ | इत्ययं योगः प्रत्याख्यायते | तत्र यदेतद शब्द संजञेत्येतद्यया विभक्त्या निर्दिरयमानमथेवद्भवति तया निर्दिष्टमुत्तरत्रानुवर्षिष्यते | अणुदित्सवणेस्य चाप्रत्ययः |१.१.६ ९] अशब्दसंज्ञायामिति || अथवा हूस्वसंज्ञावचनसामभ्योहीषे- तयोः prea भविष्यति | ननु चेदं प्रयोजनं स्यात्संज्ञया विधाने नियमं वश्या- मीति. हूस्वसंज्ञया यदुच्यते तदचः स्थाने यथा स्यादिति | स्यदेतलयोजनं यदि किंचित्कराणि garam स्युः | यतस्तु खलु यावद्ग्रहणं तावद्भस्वम्रहणम- तोऽरकिचित्कराणि हूस्वशासनानि || हदं ate प्रयोजनमेच इण््रस्वादेदो [९.९.४८] इति वद्यामीति | अनुच्यमाने द्येतस्मिजिहै स्वप्रे दोष्वेच हग्भवतीति वक्तव्यं स्यात्‌| gen नपुंसके प्रातिपदिकस्य [९. २.४७] एच हग्भवतीति | णौ चडनबयुपधाया ger: [७.४.९| एच इग्भवतीति | हस्वः हलादिः दोषः [७9. ४.९९,६ | एच इग्भवतीति|| संज्ञा नाम यतो लघीयः | कुत एतत्‌ | wears हि संज्ञाकरणम्‌ | लघीयच Agena इग्भवतीति पुनः संज्ञाकरणम्‌ | चिद्वैस्वप्रदेशेष्वेच हग्भवतीति षड़हणानि | संज्ञाकरणे पुनरष्टौ | gece वक्तव्या | तिहस्वप्रदेशेषु हूस्व्रहणं कतेव्यं हूस्वो हृस्वो हूस्व हति | एच इग््रस्वादेहा इति | सोऽयमेव कधीयसा न्यासेन सिद्धे यद्करीयांसं यलमारभते तस्थैतस्रयोजनं sige Trea मा भूरिति

TATU LIVI PaaS आहोसिरलोऽन्त्यापवादः$ | कथं चायं तच्छेषः स्या-

¥ ९.९, 02%, ९.५. ९. ९.२. २८५, § १.९. ५२.

TM? १,२.२८. | व्याकरणमहाभाष्यम्‌ २०५

wad वा तदपवादः | यथेकं वाक्यं aed अलो ऽन्त्यस्य विधयो भवन्ति अचो हस्वदीषेञ्चता अन्त्यस्येति ततोऽयं तच्छेषः | अथ नाना वाक्यम्‌ अलोऽन्त्यस्य. वि- धयो भवन्ति अचो हृस्वदीधेशुता अन्त्यस्यानन्स्यस्य चेति ततोऽयं तदपवादः | क- अश्र विदोषः |

दस्वादिविधिरकोऽन्स्यस्थेति चेदचिपरच्छिद्रामादिभभृतिहनिगमिदीर्चै- त्वञ्ग्रहणम्‌ Il इूस्वादिविधिरलोऽन्त्यस्थेति वेहचिप्रच्छिशामादिप्रमृतिहनिगमिदीर्धष्वज्पहणं क- तव्यम्‌ | वचिप्रच्छोरीर्घो * ऽच इति वक्तव्यम्‌ | अनन्त्यतस्वादि प्राभरोति || शामा- दीनां Hatt sz हति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामरोति || हनिगम्योर्दर्ष sq इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्राभोति || अस्तु afe तदपवादः |

अच्ेन्नपुसकटूस्वाकृत्सार्वधातुक नामिदीर्षेष्वनन्त्यपरतिषेधः II

अचथेच्नपुंसकटूस्वाकृस्सा्वैधातुकनामिरीर्षष्वनन्त्यस्य प्रतिषेधो वक्तव्यः | हृस्वो नपुंसके प्रातिपदिकस्य [९.२. ४७] यथेह भवति | रै अतिरि | मौ अतिनु | एवं इवाग्ब्राह्मणकुलमित्यत्रापि wns || अकृत्सावेधातुकयोर्दषिः [७.४. २९| यथेह मवति | चीयते स्तूयते | एवं भिद्यते अत्रापि प्रामोति नामि [६.४.२] दीर्घो यथेह भवति | अभ्नीनाम्‌ वायूनाम्‌ | एवमत्रापि परामोति | षण्णाम्‌ || वैष दोषः | नोपधायाः [६.४.७] gerard भविष्यति | प्रकृतस्थैष नियमः स्यात्‌ | किं प्रकृतम्‌ | नामीति | तेन भवेदिह नियमात स्यात्‌ | षण्णाम्‌ | अन्यते तन्यते अत्रापि प्रामोति अथाप्येवं नियमः स्यान्नोपधाया नाम्येवेति | एवमपि भवेदिह नियमाच्र स्यात्‌ | अ- न्यते तन्यत इति | षण्णामित्यत्र safe | अथाप्युभयतो नियमः स्यान्नोपधाया एव नामि नाम्येव नोपधाया इति | एवमपि भिद्यते डवाग्ब्राह्मणकुलमित्यक्रापि wate | एवं तर्हि ger दीषेः ga इति यत्र ब्रूयादच हत्येतत्त्रोपस्थितं द्रष्टव्यम्‌ किं कृतं भवति | द्वितीया षष्ठी agers | तत्र कामचारो गृद्यमाणेन वाच॑ विरे- धयितुमचा वा गृद्यमाणम्‌ | यावता कामचार इह तावदचिप्रच्छिङामादिप्रभृतिहनि- गमिदीर्ेषु गृद्यमाणेनाचं विदोषविष्यामः | एतेषामचो eat भवतीति | इहेदानीं नपु सकटूस्वाकृत्सावेधातुकनामिदीर्षेष्वचा yea विहोषयिष्यामः | नपुंसकस्य दस्यो

¥ ३.२, ९७८. | + ७9. ३. Ov. ६,४, ९६.

२०४ व्याकरणमहाभाष्य | Fo VAL,

सिद्धं तु तपरनिदैदात्‌ ¢ Il

सिद्धमेतत्‌ | कथम्‌ | तपरनिर्देश्चः ater: | उदूकाल इति || यद्येवं द्रुतायां तपरकरणे मध्यचिलभ्बितयोरूपसंख्यानं कालभेदात्‌ |

हुतादिषु चोक्तम्‌ | & I

किमुक्तम्‌ | सिद्धं त्ववस्थिता वणो वक्तुधिराचिरवचनाहृत्तयो विरोष्यन्त इति*॥। ate तपरनिर्देशाः war: | करतैव्यः | इह कालम्रहणं क्रियते यावच्च तपर- करणं तावत्काठग्रहणम्‌ | प्रव्येकं HWE: परिसमाप्यते | उकाल ऊकाल Rare इति || अथवेकसंज्ञाधिकारेऽयं योगः कतैव्यः† | तत्रैका संज्ञा भवति या परानवकाशा चेत्येवं हि दीधेश्चुतयोः पुवेसंज्ञा भविष्यति || अथवा स्व॑ रूपं राब्द- स्याराब्दसंज्ञा |९.९.६ | इत्ययं योगः प्रत्याख्यायते | तत्र यदेतद शाब्द संजञेव्येतद्यया विभक्त्या निर्दिदयमानमथेवद्वति तया निर्दिष्टमुत्तरत्रानुवर्तिष्यते | अणुदित्सवणैस्य चाप्रत्ययः [९.१.६९] अश्चब्दसंज्ञायामिति || अथवा हस्वसंज्ञावचनसामभ्योदीषे- gan: पूवेसंज्ञा भविष्यति | ननु चेदं प्रयोजनं स्यात्संज्ञया विधाने नियमं वक्या- मीतिः हस्वसंज्ञया यदुच्यते तदचः स्थाने यथा स्यादिति | स्यदेतसयोजन॑ं यदि किंचित्कराणि हस्वह्यासनानि स्युः | यतस्तु खलु यावदज्परहणणं तावद्भस्वमरहणम- तो ऽर्किचित्कराणि हृस्वशासनानि || इदं ate प्रयोजनमेच इग््रस्वादेरे [१.९.४८] इति aera | अनुच्यमाने हयेतस्मिजिहे स्वप्रदेरोष्वेव हग्भवतीति वक्तव्यं स्यात्‌। हूस्वो नपुंसके प्रातिपदिकस्य [९.२.४७] एच हग्भवतीति | भौ चडन्युपधाया हस्वः [७.४.९| एच इग्भवतीति | हस्वः हलादिः दोषः [७. ४.९९, ° | एतच इग्भवतीति॥ संज्ञा नाम यतो लघीयः | कुत एतत्‌ | रुष्वथे हि संज्ञाकरणम्‌ | लीय जिह स्वपदे शोष्वेच इग्भवतीति पुनः संज्ञाकरणम्‌ | च्रिहस्वपरदे शोभ्वेच हग्भवतीति eset | संज्ञाकरणे पुनरष्टौ | gerd वक्तव्या | Agee, हस्वम्रहणं कतेव्यं हूस्वो Feat Fea हति | एच इग््रस्वादेशा इति | सोऽयमेव लघीयसा न्यासेन सिद्धे यद्रीयांसं यलम।रभते तस्थैतत्मयोजनं दीषेषचुतयोस्तु Freer मा मृदिति

TAT NW LIRR URS! tt किमयमलोऽन्त्यहेष आहोस्िदलोऽन्त्यापवादः$ | कथं चायं तच्छेषः स्या-

# ९.९. ७०*, ९.४. ९. { ९.२. २८१, § UA ५२.

प° १,२.२८. | व्याकरणमहाभाष्यम्‌ २०५

ead वा तदपवादः | यथेकं वाक्यं तथेदं अलो ऽन्त्यस्य विधयो भवन्ति अचो दस्वदीधैश्चुता अन्त्यस्येति ततोऽयं तच्छेषः | अथ नाना वाक्यम्‌ अलोऽन्त्यस्य वि- धयो भवन्ति अचो हूस्वदीध्ुता अन्त्यस्यानन्स्यस्य चेति ततोऽय॑ तदपवादः | क-

अत्र विषः |

दस्वादिविधिरलोऽन्स्यस्थेति चेद्रचिप्रच्छिदामादिप्रभृतिहनिगमिदीर्ष- त्वञ्ग्रहणम्‌ || II हूस्वादिविधिरलोऽन्त्यस्येति चेदचिप्रच्छिदामादिप्रभृतिहनिगमिदीर्घेष्वज्महणं क- तव्यम्‌ यचिप्रच्छचोर्दी्थो* ऽच इति वक्तव्यम्‌ | अनन्त्यस्वाद्धि प्रामोति || WAT दीनां दीर्घो ऽच इति वक्तव्यम्‌ | अनन्त्यत्वाद्धि प्रामोति | हनिगम्योर्दर्भाः sq इति वक्तव्यम्‌ | अनन्त्यत्वाडि प्रामोति || अस्तु तर्हिं तदपवादः |

अचभ्येन्नपुंसकट्रस्वाकृस्सार्वधातुकनामिदीर्घेष्वनन्त्यप्रतिषेधः II

TATA THETA HANAN TH AM AAT AT प्रतिषेधो वक्तव्यः | स्वो Tyan प्रातिपदिकस्य [९.२. ४७| यथेह भवति | रै अतिरि | नौ अतिनु | एवं इवाग्ब्राह्मणकुलमित्यत्रापि प्राभोति || अङृस्सावेधातुकयोर्दषिः [७.४. २९| यथेह मवति | चीयते स्तूयते | एवं भिद्यते अत्रापि प्राप्रोति || नामि[६.४.३ | दीर्घो यथेह भवति | अभ्रीनाम्‌ वायुनाम्‌ | एवमत्रापि प्राभोति | षण्णाम्‌ || Me दोषः | नोपधायाः [६.४.७] इत्येतत्तियमाथे भविष्यति | प्रकृतस्थैष नियमः स्यात्‌ किं प्रकृतम्‌ | नामीति | ar भवेदिह नियमात स्यात्‌ | षण्णाम्‌ | अन्यते तन्यते अत्रापि प्रामोति | अथाप्येवं नियमः स्यान्नोपधाया नाम्येवेति | एवमपि भवेदिह नियमाच स्यात्‌| अ-

न्यते तन्यत इति | षण्णामित्यत्र प्रामोति | अथाप्युभयतो नियमः स्यान्नोपपाया एव

नामि नाम्येव नोपधाया इति | एवमपि मिद्यते डवाग्ब्राह्मणकुलमित्यत्रापि प्रामोति।। एवं तर्हि gett दीषेः शरुत इति यत्र ब्रूयादच हत्येतत्ततरोपस्थितं द्रष्टव्यम्‌ | किं कृतं भवति | (eater षष्ठी प्रादुभोव्यते | तत्र॒ कामचारो गृह्यमाणेन वाच॑ विे- षयितुमचा वा गृद्यमाणम्‌ | यावता कामचार इह तावदचिपरच्छिरामादिप्रभृतिहनि- ममिदीर्षेषु गृद्यमाणेनाचं विडोषयिष्यामः | एतेषामचो दीर्घो भवतीति | इहेदानीं नपु- सकटूस्वाकृत्सावैधातुकनामिदीर्षष्वचा गृद्यमाणं विदोषयिष्यामः | नपुंसकस्य स्वो

# ३.२. ९७८१. ७.३, ७४. ६.४, ९६.

२०६ व्याकरणमहाभाष्यम्‌ [म० १.२.१९.

भवत्यचः | अजन्तस्थेति | अकृत्सार्वैधातुकयोदीर्षा ऽचः | अजन्तस्येति | नामि Get भवत्यचः | अजन्तस्येति || इह कस्माच भवति दौः पन्थाः इति* |

संज्ञया विधाने नियमः Il 2 II

daar ये विधीयन्ते तेषु नियमः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | अजिति हि वतेते† | तत्रैवमभिसंबन्धः करिष्यते | अचो ऽज्भवति हृस्वो दीधः श्रुत इत्येवं भाव्यमान इति || अथ पुवेस्मिन्योगे ऽज्पहणे सति किं प्रयोजनम्‌ |

अञ्ग्रहणं संयोगाच्समुदायनिवृच्ययथम्‌ » अनज्परहणं क्रियते संयोगनिवृत््यथमच्समुदायनिवृत्त्यथं | dares तावत्‌ | प्रत्य प्ररक्ष्य | दूस्वस्य पिति कृति तुक्‌ |६.९. ७९| इति तुग्मा भू- दिति | अच्समुदायनिवृ्यथम्‌ | fase | तितउच्छाया | दीषौत्पदान्ताह [६.१.७९,७६ | इति विभाषा मा भूदिति

उच्चैरुदात्तः ९.।२। २९. नीवैरगुदात्तः १।२।३.०॥

कि धष्ठीनिर्दिष्टमज्पहणमनुवतेत उताहो at | किं चातः | यद्यनुवतैते हल्स्व- orm व्यश्जनमविद्यमानवदिव्येषा परिभाषा प्रकल्पते | कथं हलो नाम स्वर- पाभिः स्यात्‌ | एवं तर्हि निवृत्तम्‌ | बहून्येतस्याः परिभाषायाः प्रयोजनानि || अथ प्रथमानिर्दिष्टमज्पहणमनुवतेत उताहो at | किं चार्थोश्नुवृत्त्या | बाढमर्थो यद्येते व्यश्नस्यापि गुणा लक्ष्यन्ते | ननु प्रस्यक्षमुपलमभ्यन्ते | इषे त्वोर्जे स्वा | नेते व्यञ््रनस्य गुणाः | अच. एते गुणास्तत्सामीप्यात्तु व्यश्नमपि तहुणमुपलभ्यते | तद्यथा | इयो रक्तयोवेलयोमेध्ये शङ्क वसरं तहुणमुपलभ्यते | बढरपिटके रक्तको लोहकंसस्तूहुण उपलभ्यते || कुतो नु खल्वेतदच एते गुणास्तत्सामीप्यात्तु व्यञ्जन- मपि तटुणमुपलभ्यत इति पुनव्ये्जनस्थैते गुणाः स्युस्तत्सामीप्याच्वजपि तहुण उपलभ्यत इति | अन्तरेणापि व्यद््रनमच एवैते गुणा ठक्ष्यन्ते पुनरन्तरेणाचं व्य्नस्योच्चारणमपि भवति | अन्वथे खल्वपि निर्वचनम्‌ | स्वयं राजन्ते स्वरा अन्वगभवति व्यञ्जनमिति ||

¥ ७,१. ८४; ८५; ७.२. LOR, T १.२. २.७. ९.२. २८.

प० १,२,२९-३९. | व्याकरणमहाभाष्यम्‌ II २०७

उचनीचस्यानवस्थितसत्वात्संज्ञापरसिदिः |

इदमु्चनीचमनव्रस्थितपदा्थैकम्‌ | तदेव हि कंचिस्पत्युश्ेभेवति arent नीचैः | एवं कचित्कथिदधीयानमाह Ae रोरूयसे नीचेयैतेतामिति | तमेव तथाधी- यानमपर आह किमन्तदेन्तकेनाधीष उचचवैतैतामिति | एवमु ्चनीचमनवस्थितपदा- येकं तस्यानवस्थानात्संज्ञाया अप्रसिद्धिः || एवं तर्दि लक्षणं करिष्यते | भायामो रारुण्यमणुता खस्येत्युञचैःकराणि शब्दस्य | आयामो गात्राणां निग्रहः | दारुण्य स्वरस्य दारुणता रूक्षता | अणुता खस्य कण्ठस्य संवृतता | उच्चैःकराणि शब्दस्य || भय नीचैःकराणि शाब्दस्य | अन्ववसर्गो मादैवमुरुता खस्येति नीचैःकराणि शाब्दस्य | अन्ववसगो गात्राणां शिथिलता | मादेवं स्वरस्य मृदुता ज्जिग्धता | उरुता खस्य महत्ता कण्ठस्य | इति नीचैःकराणि शाम्दस्य || एतदप्यतरैकान्तिकम्‌ | यदल्पप्राणस्य सर्वेशचिस्तन्महाप्राणस्य TAN: ||

सिद्धं तु समानप्रक्रमवचनात्‌ || 2 II

सिद्धमेतत्‌ | कथम्‌ | समाने परक्रम हति वक्तव्यम्‌ | कः पुनः प्रक्रमः | उरः कष्ठः शिर इति ||

समाहारः रितः ।२९।२९ समाहारः स्वरित इत्युच्यते | कस्य समाहारः स्वरितसं्ञो भवति | अ- चोरिस्याह | समाहारोऽचोश्ेन्नाभावात्‌ समाहारोऽचोथेन्तच् | कि कारणम्‌ | अभावात्‌ | चोः समादारोऽस्ति | नन्वयमस्ति गाङ्केऽनुप इति | नैषोऽचोः समाहारः | अन्योऽयमुदात्तानुदा्योः स्थान एक आरिदयते || एवं तर्हि गुणयोः | गुणयोश्ेन्नाच्मकरणात्‌ A I गुणयोः समाहार हति Beret | किं कारणम्‌ | अस्मकरणात्‌ | अजिति यतेते ||

सिद्धै स्वच्समुदायस्याभावाच्द्ुणे संभत्ययः Il सिद्धमेतत्‌ | कथम्‌ | भच्छमुदायो नास्तीति कत्वा ATTA: समाहार गु-

२०८ व्याकरणमहाभाष्यम्‌ [ मण UR,

णस्य संप्रत्ययो भविष्यति || कथं पुनः समाहार इत्यनेनाच्छा्यः प्रतिनिरदष्टुम्‌ | मतुम्लोपोऽत्र द्रष्टव्यः | तद्यथा | पुष्पका एषां ते पुष्पकाः | कालका एषां ते का- लका इति | एवं समाहारवान्समाहारः || अथवाकारो मत्वर्थीयः | तद्यथा | तुन्दः घाट इति || wad त्रैस्वयै प्रकल्पते | तत्र को दोषः | त्रस्वर्येणाधीमह इव्ये- तज्नोपपद्यते | Ragen | किं afe | अजपेक्षम्‌ त्ैस्वर्येणाधीमहे ज्िप्रकारे- रज्मिरधीमहे कैथिदुदात्तगुशैः कैधिदनुदात्तगुणेः केथिदुभयगुणेः | तद्यथा | गुञ्ध- गुणः TS: | कृष्णगुणः कृष्णः | इदानीमुभयगुणः तृतीयामाख्यां रभते क- ल्माष इति वा सारङ इति वा | एवमिहाप्युदात्तगुण उदानः | अनुदा्तगुणो ऽनुदात्तः | हदानीमुभयवान्स तृतीयामाख्यां लभते स्वरित इति ||

तस्यादित उदात्तमधेहस््म्‌ १. २।२२॥

irae तत्र Giger प्रामोति | कन्या | शक्तिके शाक्तिके* | Re रोषः | मात्रचोऽत्र लोपो द्रष्टव्यः | अधेहूस्वमाज्रमषहूस्वमिति || किमथभि- दमुच्यते | आमिभ्रीमूतमिवेदं भवति | तद्यथा | क्षीरोदके dren | भमिभश्रीभुत- त्वान्न ज्ञायते कियल््ीरं कियदुदकं कस्मित्रवकाहो क्षीरं कस्मिन्नवकाश उदक- मिति | एवमिहाप्यामिभ्रीभूतत्वाच् wat कियदुदात्तं कियदनुदात्तं कस्मिच्रवकार्च उदात्तं कस्मिच्रवकाशोऽनृदात्तमिति | तदाचायेः उहद्भुत्वान्वाचष्ट इयदुदाच्मिय- दनुदात्तमस्मिन्रवकादा उदात्तमस्मित्रवकादोऽनुदात्तमिति || यद्ययमेवं उहक्किम- न्यान्यप्येवंजातीयकानि नोपदिङहाति | कानि पुनस्तानि | स्थानकरणानुप्रदानानि | व्याकरणं नामेयमुल्तरा विद्या | सोऽसौ छन्दः शालेष्वभिविनीत उपलब्ध्यावगन्तु- मुत्सहते | यद्येवं ना्थौऽनेन | इदमप्युपलब्ध्या गमिष्यति || संज्ञाकरणं तर्हीदम्‌। तस्य स्वरितस्यादितोऽधेहूस्वमुदात्तसंश्ञमिति | किं कृतं भवति | च्रिरुदात्तप्रदेदोषु स्वरितम्रहणं कतैव्यं भवति | उदान्तस्वरितपरस्य THAT: [१.२. ४०|| उदा- तस्वरितयोर्येणः स्वरितो ऽनुरात्तस्य [८. २. ४] नोदात्तस्वरितोदयम्‌ [८.४.६७] इति || संज्ञाकरणं fe नाम यतो ota: | कुत एतत्‌ | लष्वथे हि संज्ञाकर- णम्‌ | लीय ्रेरुदात्तप्रदेशोषु स्वरितम्रहणं पुनः संज्ञाकरणम्‌ | त्रिरुदान्तप्र- देशेषु स्वरितग्रहणे नवाक्षराणि संज्ञाकरणे पुनरेकादश || एवं तद्यभयमनेन क्रियते

# ८.२. ९०३.

एना 9713 का छ, ककः _ +) मण ~^ ~~ ~ . = ~~ aN ee

To १,२.३२. | ब्याकरनमहाभाष्यय्‌ २०९

ऽन्वाख्यानं संज्ञा | कथं पुनरेकेन qt लभ्यम्‌ | लभ्यमित्याह | कथम्‌ | अन्वथेयहण्रं विज्ञास्यते | तस्य स्वरितस्यादितोऽषदूस्वमुदा्तसंं भव- तीति | wearer चात उदात्तम्‌ || यदि तर्द संज्ञाकरणमुदात्तादर्यदु च्यते त्स्यरितादेरपि प्रामोति | अन्वाख्यानमेव तर्हीदं मन्दबुद्धेः |

स्वरितस्यार्धदट्स्वोदाचादोदान्तस्वरितपरस्य THAT LATA MATT स्वरितात्कार्य स्वरितादिति सियर्थम्‌ tl ९॥।

PLATT TEAM उदात्तस्वरितपरस्य AAT: [९.२.४०] इत्थेतस्मा- AUN TARPS LATHAM TAIT स्वरितः [८.४.६६] हत्यतः कतैव्यम्‌ | fe प्रयोजनम्‌ | स्वरितादिति सिद्यथेम्‌ | स्वरितादिति fara स्यात्‌ | स्वरिता- त्संहितायामनुदात्तानाम्‌ [९.२.३९ | इति | हमं मे TS यमुने सरस्वति भुतुद्धि | w तर्दि स्यात्‌ | यः सिद्धः स्वरितः | art" देवदसयज्ञदन्ती ||

स्वरितोदातार्थं 11 २॥

स्वरितोदात्ताथै तत्रैव wey ] qaqa स्वरितस्य Fare: [१.२.३७] | इन्द्र आगच्छ | तर्हि स्यात्‌ | यः सिद्धः स्वरितः | खनब्रह्मण्यो-“ मिन्द्र आगच्छ ||

स्वरितोदात्ताश्ास्वरितार्थ॑म्‌ स्वरितोदात्ताञ्चास्वरितार्थे ata कतेव्यम्‌ | x आगच्छ | हरिव आगच्छ || स्वरितपरसन्नतरार्थं ।। स्वरितपरसच्ततराये तत्रैव कतैव्यम्‌ | उदात्तस्वरितपरस्य सचरतरः [१.२.

४०] | माणवक जटिलकाध्यापक न्यङ्‌ | ale स्यात्‌ | यः सिद्धः स्वरितः | माणवक जटिलकाभिरूपक wt || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ |

देवब्रह्मणोरनुदान्तवचनं ज्ञापकं स्वरितादिति सिङत्वस्य Il देवब्रह्मणोरनुदा्तवचनं$ ज्ञापकं सिद्ध इह स्वरित इति || यथेतञ्ज्ाप्यते स्वरितोदात्तात्परस्यानुदात्तस्व स्वरितत्वं sat | ब्रूमो देवब्रद्मणोरनुदालतवचनं ज्ञापकं सिद्ध इह स्वरित इति | कि तर्हि | परमेतत्काण्डमिति || * ६.१६. ९८५. ५.२. ५३; ८.२, ४. T ५.३. ९२; ५.९. ९८५. § ९.२.३८. 27 >

, २९० व्याकरणपहाभीष्यम | [Fe ९.२.९.

एकश्रुति Tet २।३३.

fate पारिभाषिक्याः संबुद्े्महणभेकवचनं संबुद्धिः [२.३.४९] | आहो- स्विदन्वथेमहणं संबोधनं संबुद्धिरिति | किं चातः | यदि पारिभाषिक्या देवा बह्माणः* अत्र प्रामोति | अथान्व्थैसहणं दोषः | यथा रोषस्तथास्तु Il

किं पुनरियमेकञनुतिरुदात्ताहोस्विदनुदान्ता | नोदान्ता | कथं ज्ञायते | यदय- मुञैस्तरां वा vege: [९.२.३९] इत्याह | कथं कृत्वा त्तापकम्‌ | अतन्त्र तर- निर्देशः | यावदुचैस्तावदुश्ैस्तरामिति || यदि af€ नोदात्तानुदात्ता | अनुदासा कथं ज्ञायते | यदयमुदात्तस्वरितपरस्य सन्नतरः [९.२.४०] इत्याह | कथं कृत्वा Wray | तन्त acca: | यावत्सच्चस्तावत्सच्नतर इति || Sar ज्ञाप- कान्यामुदात्तानुदा्तयोमेध्यमेकभ्चुतिरन्तरारं दियते

अपर आह | किमियमेकभ्चुतिरुदात्तोतानुदात। | उदात्ता | कर्थं saat | यदय- मुञस्तरां वा वषट्धार इत्याह | कथं कृत्वा ज्ञापकम्‌ | तन्त्रं तरनिरदेदाः | उचैदेष्रो- धैस्तरामिव्येतद्भवति यदि agar agen | अनुदात्ता | कथं ज्ञायते | यदयमुदात्तस्वरितपरस्य THAT हस्याह | कथं कृत्वा ज्ञापकम्‌ | तन्तं तरगनिर्देदाः। सन्नं दृष्टा सन्नतर इत्येतद्भवति || एते तन्त्रे ae सप्र स्वरा भवन्ति | ware: | उदात्ततरः | अनुदात्तः | अनुरा्तरः | स्वरितः | स्वरिते उदानः सोऽन्येन विशिष्टः | एकभुतिः सप्रमः |)

सुत्रह्मण्यायां खरितस्य तूदात्तः १।२ ३.७॥ सुब्रह्यण्यायामोकार उदात्तः It II उब्रहमण्यायामोकार उदात्तो भवति | उब्रह्मण्योम्‌ || आकार आख्याते परादिश्च > Il आकार आख्याते परादिथदात्तो भवति | इन्द्र आगच्छ | afta आगच्छ || वाक्यादौ TEE Il Il वाक्यादौ दै हे उदात्ते भवतः | इन्द्र आगच्छ | हरिव आगच्छ |

# १.२.९६८

GO ९,२,३३-३९, | व्याकरणयमहाभाष्यय्‌ VU मघवन्वर्ज॑म्‌ आगच्छ मघवन्‌ || सुत्यापराणामन्तः Il सुल्यापराणामन्त उदात्तो भवति व्यहे Tey sae सुस्याम्‌ ` असावित्यन्तः Il & Il असाधित्यन्त उदातो भवति | गार्ग्यो यजते | वात्स्यो यजते || | अमुष्येव्यन्तः 9 Il अमुष्येस्यन्त TaN भवति | दाक्षेः पिता यजते स्यान्तस्योपोत्तमं Il Il

स्यान्तस्योपोत्तममुदात्तं॑भवत्यन्तश्च | गाग्यैस्य पिता यजते | बास्स्यस्य पिता यजते ||

वा नामधेयस्य |! Il

वा नामधेयस्य स्यान्तस्योषोलममुदात्तं भवति | देवदत्तस्य पिता यजते | देव- trex पिता यजते ||

देवब्रह्मणोरनुदात्तः ९. IAL

देवबह्यणोरनुदात्तस्वमेके I देषब्रह्मणोरनुदा्तत्यमेकं इच्छन्ति | देवा ब्रह्माणः | देवा ब्रह्माणः ||

स्वरितात्संहितायामनुदात्तानाम्‌ ९. २९

स्वरितास्संहितायामनुदात्तानामिति चेष्येकयोरैकभरु्यवचनम्‌

स्वरितास्संहितायामनु दात्तानामिति चेद्रचेकयोरैकभ्ुत्यं वक्तव्यम्‌ | आभ्रिषे- श्यः | पचति | किं पुनः कारणं सिध्यति | बहुवचनेन निर्देशाः क्रियते तेन Taye eat स्यात्‌ ll नैष दोषः | नात्र निर्देदास्तन्त्रम्‌ | कथं

२९२ व्याकरगपदाभाच्यम्‌ [Fo ९.२.९.

पुनस्तत्रैव नाम freq: कियते verre स्यात्‌ तत्कारी watered | नान्तरीयकत्वादत्र बहूवचनेन निर्देशाः क्रियते ऽवरयं कयाचिद्िमक्त्या केनचिह- चनेन निर्देशाः weet इति | त्था | कथिदचरार्थी शालिकलापं सपलालं सतुष- माहरति नान्तरीयकत्वात्‌ | यावदादेयं तावदादाय तुषपलालान्युत्छजति | तथा कथिन्मांसार्था मल्स्यान्सकण्टकान्सद्रकलानाहरति नान्तरीयकत्वात्‌ | स॒ याव- दादेयं तावदादाय शकलकण्टकानुस्खजति | एवमिहापि नान्तरीयकलत्वाद्रहुव चनेन

निर्देशः क्रियते PAPE ||

अविरोषेगेकन्रुत्यमिति चेव्यवहितानामपरसिदिः 2

अविरोषेणैकञ्चुत्यमिति चेव्यवहितानाग्रैकश्चुत्यं पराभोति | इमं मे TS यमुने सरस्वति भुतुद्धि Il

अनेकमपीति तु वचनास्सिद्धम्‌ ||

अनेकमप्येकमपि स्वरितात्परं संहितायामेकञ्चुति भवतीति वक्तव्यम्‌ | Rate | at तर्हि Rat | यथान्यासमेवास्तु | ननु चोक्त स्वरितास्संहितायामनुदात्ताना- मिति Weare व्यवहितानामप्रसिद्धिरिति | नेष दोषः | कथम्‌ | एकरोषनिरदेशोऽयम्‌ | अनुदात्तस्य चानुदात्तयोभानुदात्तानां चानुदालाना- भिति | एवमपि षटूप्रभृतीनामेव प्रामोति | षटूप्रभृतिष्येकदोषः परिसमाप्यते | rae वाक्यपरिसमाप्निर्ेति व्येकयोरपि भविष्यति ||

अपृक्तं THAT ULI ४९. il

अपृक्तसंज्ञायां हल्ग्रहणं स्वादिकेपे हलो ग्रहणार्थम्‌ अपक्तसं शायां हल्त्रहणं कतेव्यम्‌ | एकहल्प्त्ययोऽपृक्तसंश्ो भवतीति वच्त- व्यम्‌ | किं प्रयोजनम्‌ | स्वादिलोपे हलो ऽग्रहणाथेम्‌ | स्वादिलोपे लो महण कर्तव्यं भवति | हल्उन्धाम्भ्यो दीधोत्खतिस्यप्क्तं हल्‌ [६.१.६८] इत्यप्क्तस्येस्येव सिद्धम्‌ || अणिञद्ुगथेमल््रहणम्‌ | अणिजो्ग्थ॑मल्महणं कर्तव्यम्‌ | किं प्रयोज- नम्‌ | aired भहणं करव्यं भवति | ष्यज्षत्रियाषभितो यमि लुगणिओः [२.४.९८] इस्यप्रकतस्येत्येव सिद्धम्‌ |

sane Oa te eon 1) 7. शष

= set ee. . . ~ - [भव ee ne ee et . ae

Go १,२.४६. | व्याकरणमहाभाष्य २९३

SPs चेण्णेऽतिप्रसङ्गः >

अणिओओद्ुगथेमिति चेण्णेऽतिप्रसङ्खो भवति | इहापि प्राभोति | फाण्टाहतेरपस्यं माणवकः Kester इति” || णवचनसामथ्यौचच भविष्यति |

वच्नप्रामाण्यादिति ware वचनम्‌ वचचनप्रामाण्यादिति चेत्फभिवृच्यथमेतत्स्यात्‌ | फगतो मा भूदिति |

पैलादिषु वचनास्सिदधम्‌

यदथेतावलयोजनं स्यात्पैलादिष्वेव‡ पाठं कुर्वति | wT पाठादन्येषामपि wat निवृत्तिमेवति | एवं सिद्धे सति यदयं ot शास्ति तज्ज्ञापयत्याचार्यो नास्य लुग्भ- वतीति |

तान्येतानि her म्रहणानि भवन्ति | अष्क्तसं्ञायां Erect कतैव्यम्‌ | स्वा- RAY हलो बहणै कतेव्यम्‌ | अणिञटुकि महणं कतेव्यम्‌ | अल्महणेऽपि है क्रियमाणे तान्येव Hie महणानि भवन्ति | अष्क्तसंज्ञायामल्पमहण कर्तव्यम्‌ | स्वादिलोषे हलो महणं कतैव्यम्‌ | arg AE कते्व्यं भवत्यप्क्तब्रहणं कतेव्यम्‌ | तत्र नास्ति लाघवकृती विदोषः || भयमस्ति विदोषः | अल्यदहणे क्रियमाण एकम्रहणं करिष्यते | कस्मान्न भवति | दर्विः जागृविः$ | ase यः प्रत्ययः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | अल्प्रहणसा- mar | यदि ase चान्यथ तत्र स्यादल्प्रहणमनथेकं स्यात्‌ || हल्प्रहणेऽपि (क्रेय- माण एकमहणं करिष्यते | कस्मान्न भवति | दर्विः जागृविः | ea यः प्रस्ययः | PR वक्तव्यमेतत्‌ | शि | कथमनुच्यमानं गंस्यते | हल्पहणसामथभ्यीत्‌ | यदि यो शट्‌ चान्यञ्च तत्र स्याद्धल्प्रहणमनथकं स्यात्‌ | भस्त्यन्यडल्रहणस्य प्रयो- जनम्‌ | किम्‌ | हलन्तस्य यथा स्यादजन्तस्य मा भूदिति || एवं तर्द सिदे सति यदल्महणे क्रियमाण एकमररणं करोति तञ्ज्ञापयत्याचार्यो ऽन्यत्र वर्णमहणे जाति- गरहणं मवतीति | किमेतस्य क्ञापने प्रयोजनम्‌ | दम्भेदैल्पदणस्य जातिवाचकत्वा- त्विद्धमिस्युक्तं¶ agri भवति ||

@ ४.९, ९५०; F ४.९, Yor, २.४, ५९. § ५.९, ४.७, 7 ९,२, ९०४.

२१९४ : व्याकरणमहाभाष्यम्‌ | [ म० ९,२.१.

त्युरूषः समानाधिकरणः कमेधारयः १।२। ४२

तव्पुरुषः समानाधिकरणः कर्मधारय इति चेत्समासेकार्थस्वादभसिद्धिः | ९॥ तत्पुरुषः समानाधिकरणः Weg इति चेत्समासस्थैकाथेत्वात्संश्ञाया अप्र- af: | एको ऽयमथेस्तस्पुरुषो नामानेकाथभ्रयं सामानाधिकरण्यम्‌ || सिद्ध तु पदसामानाधिकरण्यात्‌ 2 Il

सिद्धमेतत्‌ | कथम्‌ | तत्पुरुषः समानाधिकरणपदः कमेधारयसंज्ञो भवतीति वक्तव्यम्‌ | सिध्यति | at तर्हिं भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं॑तत्पु- रषः समानाधिकरणः कर्मधारय इति चेत्समातैकाथेत्वादप्रसिदिरिति | मष दोषः | at तत्पुरुषोऽस्त्येव प्राथमकल्पिको यस्मित्नैकपग्यमैकस्वर्येमेकविभक्तेस्वं | अस्ति तादथ्यौतताच्छब्दं तत्पुरुषाथोनि पदानि तत्पुरुष इति | तद्यस्तादथ्यौसाच्छम्ड aad मणम्‌

प्रथमानिर्दिष्टं समास उपसजेनम्‌ ७२

प्रथमानिर्दिष्टं समास उपसर्जनमिति चेदनिर्देदात्मरथमायाः समासे संज्ञाप्रसिदिः ९॥

प्रथमानिर्दिष्टं समास उपसजैनमिति चेदनिरदेशासथमायाः समास उपसजनसं-

ज्ञाया अप्रसिदिः | हि कष्टादीनां समासे“ प्रथमां परयामः सिद्धं तु समासविधाने वचनात्‌ ९॥

सिद्धमेतत्‌ | कथम्‌ | समासविधाने परथमानिर्िष्टमुपस्नसंक्ं भवतीति वक्त-

ष्यम्‌ || तत्तर्हि वक्तव्यम्‌ | [र वा तादथ्यांत्ताच्छन्द्यम्‌ |

वा वक्तव्यम्‌ | किं कारणम्‌ | तादथ्योत्ताच्छग्थं भवति | समासा शाखं समास इति ||

* aX ४.

GT १,२.४२-४४. | व्याकरणमहाभाष्यम्‌ २१५

यस्य . विधो परथमानिर्देशस्ततोाऽन्यताप्युपसओनसंज्ञापरसङ्ः |

यस्य विधौ प्रथमानिर्देशः क्रियते ततोऽन्यत्रापि तस्योपसजनसंश्चा प्रामोति | ue: कुमारीं राजकुमारीं Ara: | Renters हितीयान्तं प्रथमानिर्दिष्टं तस्य wane ऽप्युपसर्जनसंज्ञा ma” ||

fae तु यस्य विधो तं प्रतीति वचनात्‌ |

सिद्धमेतत्‌ | कथम्‌ यस्य विषौ ceramics तं प्रति तदुपसजैनसंज्ं भव- तीति वक्तव्यम्‌ || vale वक्तव्यम्‌ | वक्तव्यम्‌ | उपसजेनमिति महती संज्ञा क्रियते | dar नाम यतो लघीयः | कुत एतत्‌ | weary हि संश्ञाकरणम्‌ | सत्र महत्याः संज्ञायाः करण एतस्मयोजनमन्वथेसंज्ञा यथा विज्ञायेत | अग्रधानमु- पसजैनमिति प्रधानमुपसजैनमिति dara | तत्र संबन्धारेतदगन्तय्यं यँ प्रति यदप्रधानं त॑ प्रति तदुपसजंनसंश्ञं भवतीति ||

अथ यत्र डे षष्ठ्यन्ते कस्मा्त्र प्रधानस्योपसजेनसंज्ञा भवति | राज्ञः पुरुषस्य राजपुरषस्येति† | |

धष्ठयन्तयोश्चोपसर्जनत्व उक्तम्‌ & किमुक्तम्‌ | THAT: समासे अथाभेदाखधानस्यापुवैनिपात इतिः | एव चेदमकृतं भवेदुपसजेनं पवेमित्यथेथाभिच्च इति कृत्वा प्रधानस्य पवैनिपातो भवि- cafe || यद्यपि तावदेतदुपसजेनकाये परिहतमिदमपरं प्राभोति | राज्ञः कुमायोः राजकुमा्यीः | गोजियोरुपसजेनस्य [१.२.४८ | इति हूस्वत्वं me | Sh at ll ७॥ | किमुक्तम्‌ | परवछिङ्मिति शब्द दाब्दाथोवितिऽ | तग्रौपदेशिकस्य दूस्वत्वमा- तिदेशिकस्य अवणं भाविष्यति ||

एकविभक्ति चापूवैनिपाते १. ४५

हितीयादीनामप्यनेनोपसजेनसंज्ञा प्राभोति | तत्र को दोषः | ततरापुवनिपात इति प्रतिषेधः प्रसज्येत || नाम्रतिषेधात्‌ नाय॑ प्रसज्यप्रतिषेधः पूर्वनिपाते नेति |

* ९.२. ४८; २,२. ९०, + २.२. ८. {‡ २.२. ९०४. § २,४. २५४.

२९६ ll ब्याकरणग्रदाभोच्यय्‌ [Fo ९.२.९.

किं तर्हि | पवुदासोऽयं यदन्यत्पूैनिपातादिति | gaat व्यापारः | यदि केनवित्मामरोति तेन भविष्यति पूर्वेण प्राति तेन भविष्यति || sent | अथवानन्तरा या MA: सा प्रतिषिध्यते | कुत Taq | अनन्तरस्य विधिवो भवति प्रतिषेधो वेति | gar प्रापनिरप्रतिषिद्धा तया भविष्यति | ननु चेवं प्रातिः पूरौ प्रधि वाधते | नोत्सहते प्रतिषिद्धा सती वाधितुम्‌ |

एकविभक्तावषछ्यन्तवचनम्‌ Il

एकविभक्तावषष्ठचयन्तानामिति वक्तव्यम्‌ | इह मा भूत्‌. | भध पिप्पल्या अर्धपिप्पली इति II

उक्तं वा ll >॥ किमुक्तम्‌ | परवद्धिङ्मिति रशाम्दशाब्दाथोविति‡ | तज्रीपदेिकस्य हस्वत्व- भातिदेशिकस्य अवणं भविष्यति || कानि पुनरस्य योगस्य प्रयोजनानि

प्रयोजनं द्विगुप्रा्रापन्नालपूर्वोपसगाः क्तार्थ

fag: | पत्चभिर्गोभिः क्रीतः TTT: || पराप्तापत्त4 | प्रापो जीविकां पराप्रजी- rm: | आपन्नो जीविकामापत्नजीविकः || अर॑पुवै** | अलं कुमायौ अल॑कुमारिः।। उपसगौः क्तार्थ** | निष्कौदास्बिः निवोराणसिः ||

हति श्रीभगवत्पतश्जरलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य fala पादे प्रथममादह्धिकम्‌ || -

लययोः

=+ ९.२. ४८, २.२.२. { २.४. २६५. $ २.९.५९. . बु २.२. ४. * २.२. ९८४.

पा० १,२.४५. | ष्याकरणमरहाभाच्यय्‌ २९७

अथवदधातुर प्रत्ययः प्रातिपदिकम्‌ २. ७५ it

अथैवदिति व्यपदेशाय वणोनां मा भूदिति | किं स्यात्‌ | वनम्‌ धनमिति नलोपः प्रातिपदिकान्तस्य |८.२.७| इति नलोपः प्रसज्येत || अधातुरिति किम- थेम्‌ | अहन्युत्रमिति || अधातुरिति दाक्यमकतुम्‌ | कस्माच्च भवति अहन्वृ्र- भिति | आचार्यप्रयृत्तिज्ञौपयति धातोः प्रातिपदिकसंज्ञा भवतीति यदयं सुपो धातुप्रातिपदिकयोः [२.४.७९१] इति धातुम्रहणै करोति | नैतदस्ति ज्ञापकम्‌ | परतिषिद्धाथमेतस्स्यात्‌ | अपि काकः दयेनायत* इति || अप्रत्यय इति किमयेम्‌ | काण्डे Hat || अप्रत्यय इति शाक्यमकतुम्‌ | कस्मान्न भवति काण्डे Re इति | कृलदितमह्णै नियमार्थं भविष्यति | कृलदितान्तस्थैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भवति नान्यस्येति ||

अ्थवत्यनेकपदपरसङ्गः अथवति प्रातिपदिकसंज्ञायामनेकस्यापि पदस्य प्रातिपदिकसंज्ञा प्राप्ति | दश राडिमानि षडपूपाः कुण्डमजाभिनं परलपिण्डः भधरोरुकमेतत्कुमायोः स्फयकृ- वस्य पिता प्रतिहीन इति || समुदायोऽत्रानथेकः |

समुदायोऽन्थक इति चद वयवायेवच्वात्समुदायार्थवत्त्वं यथा कोके 21!

समुदायोऽनथक इति चेदवयतैरर्थवद्धिः समुदाया अप्यर्थवन्तो भवन्ति यथा लोके | तद्यथा | लोक आद्यमिदं नगरं गोमदिदं नगरभित्युच्यते तत्र सवे आद्या भवन्ति सर्वे वा गोमन्तः || यथा लोक ह्युच्यते लोके चावयवा एवाथे- वन्तो समुदायाः | आतथाघयवा एवाथेवन्तो समुदाया यस्य हि amet

भवति तेन कायै करोति यस्य ता गावः सन्ति तासां शीरं धृतं चोपमुङ्े `

ञन्थरेतदरष्ुमप्यशाक्यम्‌ | का तर्हीय॑वाचोयुक्तिराद्यमिदं नगरं गोमदिदमिति | एवैषा वाचोयुक्तिः | इह तावदाद्यमिदं नगरमित्यकारो मत्वर्थीयः | आद्या अ- स्मिन्सन्ति तदिदमाद्यमिति | गोमदिदमिति मस्वन्तान्मत्वर्थयो लुप्यते || एवमपि

वाक्यप्रतिषेधोऽथव स्वात्‌ tl 81)

वाक्यस्य प्रातिपदिकसंज्ञायाः प्रतिषेधो वक्तव्यः | देवदत्त गामभ्याज TST

* ३.९. ९९. XX ४७. { ९. २. ve. 28 u

xe

२९८ व्याकरणपहाभाष्यय्‌ | [Wo ९.२.२.

देवदत्त गामभ्याज कृष्णामिति | किं कारणम्‌ | अथेवच्वात्‌ | अर्थवय्येतदाक्यं भवति || तै पदाथौदन्यस्याथेस्योपलभ्धिभेवति वाक्ये |

पदार्थादन्यस्यानुपलन्धिरिति चेत्यदायाभिसंबन्धस्योपलन्धिः पदाथीदन्यस्यानुपलभन्धिरिति चेदिदमुच्यते | पदार्थाभिसंबन्धस्योपलग्धिमवति वाक्ये | इह देवदत्त इत्युक्ते कतौ निर्दिष्टः कर्म क्रियागुणौ चानिर्दि्टौ | गामिव्युक्ते कर्म निर्दिष्टं कतौ Garp चानिर्दि्टौ | अभ्याजेव्युक्ते क्रिया निर्दिष्टा कतृ- कर्मणी गुणथानिर्दिष्टः | yet गुणो निर्दिष्टः aga क्रिया चानिर्दिष्टा | इहेदानीं देवदत्त गामभ्याज Yaa स्वै निर्दिष्टं भवति | देवदत्त एव कतौ नान्यः | ta कमे नान्यत्‌ | अभ्याजिरेव क्रिया नान्या | भुङ्कामेव कृष्णा- भिति | एतेषां पदानां सामान्ये वतेमानानां यद्िरेषेऽवस्थानं वाक्याथः ||

तस्मात्प्रतिषेधः | &

तस्मास्रतिषेधो वक्तव्यः | वक्तव्यः |

अर्थवत्समुदायानां समासग्रहणं नियमार्थम्‌

अथेवत्समुदायानां समासप्रहणं नियमाथे भविष्यति | समास एवाथवतां समुदायानां प्रातिपदिकसंज्ञो भवति नान्य इति || यदि नियमः क्रियते प्रकृतिप्रत्य- यसमुदायस्य प्रातिपदिकसंज्ञा प्रामोति | बहुपटवः उद्चकैरिति। | किं pacer प्रातिपदिकसंज्ञया mart | प्रातिपदिकादिति स्वाग्युत्पत्तर्यथा स्यात्‌‡ | नैष रोषः | यथैवात्राप्ातिपदिकत्वास्स्वाद्युत्पत्तिने भवत्येवं लुगपि9 भविष्यति | तत्र॒ यैवा- सावन्त्र्तिनी विभक्तेस्तस्या एव wat भविष्यति | नैवं शक्यम्‌ | स्वरे हि दोषः स्यात्‌ | बहुपटव इत्येवं स्वरः प्रसज्येत | बहुपटव हति चेष्यते | पठिष्यति द्या- ara: | चितः सप्रकृतेबेहकजयथेमिति4 | तस्यां पुनठुप्रायां यान्या विभक्तिरुत्प- ते तस्याः प्रकत्यनेकदेदास्वादन्तोदात्तत्वं भविष्यति || एवं तद्यौचार्यपरवृत्ति- ज्ञोपयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञेति यदयमप्रत्यय इति प्रतिषेधं हास्ति | तदन्तप्रतिषेधः | तर्द sam: प्रत्ययप्रतिषेधो वक्तव्यः | ननु चाय प्राप्यर्थो ऽपि वक्तव्यः | नाथः प्राप्यर्थन | कृत्तद्धितमहणं नियमाथे भविष्यति | कृत्तदितान्तस्थैव प्रत्ययान्तस्य प्रातिपदिकसंज्ञा भविष्यति

- ------~ ~~~ ~--

+ ५.३. ६८. T ५.३, ७१,, ४.९. ९, ; >, § २.४. OX, 7 ६.९. ९६३ +,

षा° १,२.४५. | व्याकरणमहाभाष्यम्‌ २९९

नान्यस्य प्रत्ययान्तस्येति | एषोऽनन्याथैः प्रत्ययप्रतिषेधो वक्तव्यः प्रकृतिप्रत्यय- समुदायस्य वा प्रातिपदिकसंज्ञा वक्तव्या || उभयं वक्तव्यम्‌ | तुल्यजातीयस्य नियमः कथ तुल्यजातीयः | यथाजातीयकानां समासः | क्थजातीयकानां समासः | सुबन्तानाम्‌ || सुप्निङ्मुदायस्य ate प्रातिपदिकसंज्ञा प्रामोति | सुप्निडु- wae प्रातिपदिकसंज्ञारभ्यते | जहि कमेणा बहुलमाभीष्ण्ये कतोरं चाभिद- धातीति* | तन्नियमाथे भविष्यति | एतस्यैव सुप्निङ्मुदायस्य प्रातिपदिकसंज्ञा भवति नान्यस्येति || तिङकमुदायस्य ate प्रातिपदिकसंज्ञा प्रामोति | तिङुमुदाय- स्यापि प्रातिपदिकसंज्ञारभ्यते | आख्यातमाख्यातेन क्रियासातत्य इति" | तन्नियमाथ भविष्यति | एतस्यैव तिङ्मुदायस्य प्रातिपदिकसंज्ञा भवति नान्यस्येति |

अर्थवत्ता नोपपद्यते केवलेनावचनात्‌ Il

अथेवन्ता नोपपव्यते वृक्षशब्दस्य | किं कारणम्‌ | केवलेनावचनात्‌ | केव- केन वृक्ष्ा्देनार्थो गम्यते | केन तरि | समप्रत्ययकेन ||

वा प्रत्ययेन नित्यसंबन्धात्केवकस्याप्रयोगः Il

चैष दोषः | किं कारणम्‌ | प्रत्ययेन नित्यस॑बन्धात्‌ | नित्यसंबन्धावेतावर्थौ प्रकृतिः प्रत्यय इति प्रत्ययेन नित्यसंबन्धात्केवलस्य प्रयोगो नभविष्यति || TUT ऽन्यदाचरे | आन्नान्पृ्टः कोविदारानाचष्टे | अर्थवत्ता नोपपद्यत केवठेनावचनारिति भवानस्माभिथोदितः केवलस्याप्रयोगे हेतुमाह | एवं किल नाम कृत्वा चोद्यते समुदायस्यार्थ प्रयोगादवयवानामप्रसिद्धिरिति ||

सिद्धं त्वन्वयव्यतिरेकाभ्याम्‌ | ९॥।

सिद्धमेतत्‌ | कथम्‌ अन्वयाव्यतिरेकाच्च | को ऽसावन्वयो व्यतिरेको वा | इह वृक्ष TH RIS: श्रूयते वृक्षशब्दो ऽकारान्तः सकारञ्च प्रत्ययः | अर्थो अपि कथिद्भम्यते मुलस्कन्धफलपलारावानेकत्वं | वृक्षावित्युकते कथिच्छब्दो हीयते कथिदुपजायते कथिदन्वयी | सकारो दीयत ओकार उपजायते वृक्षशब्दो ऽकारा- न्तोऽन्वयी | अर्थोऽपि कथिड्धीयते कधिदुषजायते aera | एकत्वं हीयते हित्व- मुपजायते मूलस्कन्धफलपलादावानन्वयी | ते मन्यामहे यः शब्दो हीयते तस्यासा- वर्थो योऽथ हीयते यः शाब्द उपजायते तस्यासावर्थो योऽथ उपजायते यः शब्दो Sat तस्यासावर्थो योऽ्थऽन्वयी || विषम उपन्यासः | बहवो हि शाब्दा एकाथ

* Ay, ७२, ग्र,

२२० व्याकरणमहाभाष्यम्‌ [ Fo ९.२.२.

भवन्ति | तद्यथा | इन्द्रः TH: पुरहतः पुरंदरः | कन्दुः कोष्ठः कुद्यल इति | ` एकथ शब्दो TET: | तद्यथा | अक्षाः पादाः माषा हति ¡ अतः किं साधीयो ऽथैवत्ता सिद्धा भवति | ब्रुमोऽथेवत्ता सिध्यतीति | वार्णिताथेवत्तान्वयव्यतिरे- काभ्यामेव | तत्र कुत एतदयं प्रकृत्यर्थो ऽय॑ प्रत्यया इति पुनः प्रकूतिरेबोभावर्थौ न्रुयालत्यय एव वा | सामान्यशाब्दा एत एषं स्युः सामान्यदाब्दा्च नान्तरेण विशेषं प्रकरणं वा विदरोषेष्ववतिष्ठन्ते | यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः कर्रिमधिदर्थे प्रतीतिरुपजायते ऽतो मन्यामहे नेमे सामान्यश्म्दा इति | चेत्सामा- Faye: प्रकृतिः प्रकृत्यर्थे वतैते प्रत्ययः प्रत्ययार्थ || किं पुनरिमे वणो अथेवन्त आहोस्विदनथैकाः |

व्ण॑स्यार्थवदन्थकत्व उक्तम्‌ Yo Il

किमुक्तम्‌ | अर्थवन्तो वणो धातुप्रातिपदिकमरत्ययनिपातानामेकवणीनामथदरी- नाद्ृणेव्यत्यये चाथौन्तरगमनादहणानुपलब्धौ चानथगतेः सघाताथवत्त्वा्च | संघात- Sardegna wig | अनथेकास्तु प्रतिवणेमथौनुपरम्धेवैणेव्यत्ययापायोपजन- विकारेष्वर्थददनादिति* || तत्रेदमपरिंहतं संघाताथवर्वा्ेति | तस्य परिहारः |

संघाता्भवत्वाचेति Beet Tact गुणेन गुणिनोऽ्यभावः ९९.

संघाताथेवन्त्वाचेति चेदृदयते हि पुनरतदर्थन गुणेन गुणिनोऽैभावः | तद्यथा | एकस्तन्तुस्त्वक्त्राणे ऽखमथस्तत्समुदायश्च कम्बलः समथः | TRY तण्डुलः yer तिघाते ऽसमथेस्तत्समुदायथच afr समम्‌ | gary वल्वजो बन्धने ऽसमर्थ- स्तत्समुदायथ Cay: समथो भवति || विषम उपन्यासः | भवतिहि तत्र याच यावती चाथेमात्रा | भवति हि किंचित्मत्येकस्तन्तुस्त्वक्त्राणे समथ THY तण्डुलः ्षुत्मतिषाते समथे एकश्च वल्वजो बन्धने समथः | इमे GT अत्यन्तायैवा- नथेकाः || यथा ate cars विहतानि प्रत्येकं व्रजिक्रियां प्रत्यसमर्थानि भवन्ति MATT रथः समथ एवमेषां वणोनां समुदाया अथवन्तो ऽवयवा अनथका हति ||

निपातस्यानर्थकस्य प्रातिपदिकत्वम्‌ ९२

निपातस्यानयेकस्य प्रातिपदिकसंज्ञा वक्तव्या | खञ्जति निश्चरति | कम्बते

[ 9 82 ~+ ^

~+ + pe न्ट

पा० ९,२.४५, | व्याकरणपमदाभाष्यम || १२९

प्रलम्बते || किं पुनरत्र प्रातिपदिकसंज्ञया mar | प्रातिपदिकादिति स्वाद्युत्पत्तिः * सुबन्तं पदमिति पदसंज्ञा पदस्य पदात्‌ [८.१.९६-९७] इति निघातो यथा स्यात्‌ || नैतदस्ति प्रयोजनम्‌ | सस्यामपि प्रातिपदिक संज्ञायां स्वाशुत्पत्तिम प्राति | किं कारणम्‌ | हि प्रातिपदिकसंज्ञायामेव cage: प्रतिवद्धा | कि तर्हि | एकत्वारिष्वर्थेषु स्वादयो विधीयन्तेऽ चेषामेकत्वादयः सन्ति || Fe दोषः | अविरोषेणोत्यग्यन्त उत्यच्चानां नियमः क्रियते || अथवा प्रकृतानथोनपेकष्य नियमः | के प्रकृताः | एकत्वादयः | एकस्मिनच्नेवाथे एकवचनं योने बहुषु | इयोरे- वाथेयोिवचनं नैकस्मिच्च बहुषु | बहुष्वेवार्थेषु बहुवचनं तैकस्मिन्न इयोरिति AUT AAT AMMA ATA ATA भवत्यथैवत्कृतमिति यदयमधिपरी भ- न्थेकौ [१.४.९ दे | इत्यनथकयोगव्युपसगेसंज्ञावाधिकां कर्मप्रवचनीयसंशां शास्ति ||

किं पुनरयं पयुदासो यदन्यतमस्ययारिति | आहोस्थित्मसज्यायं प्रतिषेषः प्रत्ययो नेति | कथात्र विशेषः |

अप्रत्यय हति Arana प्रतिषेधोऽन्तवच्वात्‌ || ९६३ II अप्रस्यय इति चेत्तिबेकादेदो प्रतिषेधो वक्तव्यः | काण्डे Hey | किं कारणम्‌ | rare | तिबतिपोरेकादे शो ऽतिपोऽन्तवस्स्यात्‌ | अस्स्यन्यत्तिप इति कृत्वा प्रातिपदिकसंज्ञा प्रामोति¶ |! अस्तु तर्हि प्रसज्यप्रतिषेधः प्रस्ययो नेति |

प्रत्यय इति Agsarey प्रतिषेध आदिवच्वात्‌ ९४

प्रत्यय इति चेदङेकादेशे प्रतिषेधः प्रामोति | ब्रह्मबन्धूः ** | किं कारणम्‌ | भदिवस्वात्‌ | प्रत्ययाप्रत्यययोरेकादेशः परस्ययस्यादिवस्स्यात्‌ | तन्न प्रत्ययो नेति प्रतिषेधः प्रामोति || Ar दोषः | आचार्यप्रवृत्तिज्गौपयल्यु तन्त ऊङन्तास्स्वादय इति यदयं नोङ्धात्वोः [६.९.१७९ | हति विभक्तिस्वरस्य प्रतिषेधं शासि || अथवा हे त्र प्रातिपदिकसंज्ते अवयवस्यापि समुदायस्यापि | तज्रावयवस्य या प्रातिपदिक संञा तयाभ्तवद्धावास्स्वाद्युत्पत्तिभेविष्यति ||

सुब्खोपे प्रस्ययलक्षणस्वात्‌ ९५ Il TANI प्रत्ययलक्षणेन प्रतिषेधः प्रामोति | राजा तक्षा11| प्रत्ययलक्षणेन प्रत्ययो

* ४,६९.९; ९. T ९.४. ९४. { «.९, Re, § VB. २९२२. 4] ९.२. ४७, ४.९, ६६, TT ६.९. ६८} (८.२. श).

२२२ व्याकरणमहाभाष्यम म०९.२.२.

नेति प्रतिषेधः प्रामोति || नैष दोषः आचार्यपरवृत्तिलोपयति प्रत्ययलक्षणेन प्रतिषेधो भवतीति यदयं डिनसंबुद्योः [८.२.८ | इति प्रतिषेधं शास्ति |

अथवा पुनरस्तु पयुदासः | ननु चोक्तमप्रत्यय इति चेत्तिबेकादेदो प्रतिषेधो ऽन्तवन्त्वादिति | प्रसज्यप्रतिषेपेऽप्येष दोषः | हे ह्यत्र प्रातिपदिकसंज्ञे जवयवस्यापि समुदायस्यापि | गृह्यते प्रातिपदिकाम्रातिपदिकयोरेकादेशः प्रातिपदिकम्रहणेन | तस्मादुभाभ्यामपि वक्तव्यं स्या द्रस्वो नपुंसके यत्तस्येति | किं नपुंसके | नपुंसकं यस्य गुणः | कस्य नपुसकं गुणः | प्रातिपदिकस्य ||

कृत्तदवितसमासाश्च १। २। ७६

समासम्रहणं किमथेम्‌ |

समासमग्रहण उक्तम्‌ Il II किमुक्तम्‌ | अथेवत्समुदायानां समासम्रहणं नियमाथेमिति* ||

seal नपुंसके प्रातिपदिकस्य १। २। ४७ प्रातिपदिकम्रहणं किमथेम्‌ |

नपुंसकह्रस्वत्वे प्रातिपदिक ग्रहणं तिननिवृच्य्थम्‌ It नपुंसक्ूस्वत्वे प्रातिपदिकग्रहणं त्रियते तिन्निवृच्यथेम्‌ | तिबन्तस्य हूस्वत्वं मा भूत्‌ | काण्डे HY | रमते ब्राह्मणकुलमिति अव्ययप्रातिषेधः |} 2 Il

अव्ययानां प्रतिषेधो वक्तव्यः | दोषा ब्राह्मणकुलम्‌ | दिवा ब्राह्मणकुलमिति तर्हि वक्तव्यः | वक्तव्यः | नात्राव्ययं नपुंसके वतेते | किं ale | अधिक-

रणमत्राव्ययं नपुंसकस्य || इह तरिं प्रामोति | काण्डीमूतं वृषलकुलम्‌ | कु्यीमूतं बुषलकुलमिति ||

¥ ९.२. ४५४,

पा० ९,२,४६-४८. | व्याकरणय्रहाभाष्यम्‌ RRQ

वा लिङ्गाभावात्‌ Il ३॥

वा वक्तव्यम्‌ | किं कारणम्‌ | लिङ्ाभावात्‌ अलिङ्मव्ययम्‌ || किं पुनरय- मव्ययस्थैव परिहार आहोस्वित्तिबन्तस्यापि | तिबन्तस्याषीस्याह | कथम्‌ | अव्ययं हि रिचिद्िभक्तयथेप्रधानं RRP | Sea विभक्त्यथेप्रधानं Rema क्रियाप्रधानम्‌ | तिबन्तं चापि किंचिदहिभक्त्यथेप्रधानं क्रिचिक्छिया- प्रधानम्‌ | काण्डे Te इति विभक्त्यथेप्रधानं रमते ब्राह्मणकुलमिति क्रियाप्रधानम्‌ | वैतयोरथेयोर्छिङ्संख्याभ्यां योगोऽस्ति || अवदयं चैतदेवं विज्ञेयम्‌ | क्रियमा- णेऽपि हि प्रातिपदिकम्रहण इह प्रसज्येत | काण्डे क्ये | हे ह्यत्र प्रातिपदिकसंज्ञ भवयवस्यापि समुदायस्यापि | गृह्यते प्रातिपदि काप्रातिपदिकयोरेकादेशः प्रातिष- दिकम्रहणेन | तस्मादुभागभ्यामपि वक्तव्यं स्याद्भस्वो नपुंसके यत्तस्येति | किं नपुंसके | नपुंसकं यस्य गुणः | कस्य नपुंसकं गुणः | प्रातिपदिकस्य ||

येकादेद्रादीर्वेचवेषु प्रतिषेधः यञेकादे शरीर्पैरवेषु प्रतिषेधो वक्तव्यः | युगवरत्राय युगवरत्रार्थम्‌ युगवर- परेभ्यः || यजेकादे दादीर्धैच्वेषु बहिरङ्लक्षणत्वास्सिद्धम्‌ | ५॥ बहिरङ्ग एते विधयः“ | अन्तर gerry | असिद्धं बहिर ङमन्तरङ्गे

गोखियोरुपसजनस्य ७८

उपसर्जनहूस्वत्वे I

उपस्नटूस्वत्वे | किम्‌ | यओकादेरदीर्े्वेषु प्रतिषेधो वक्तव्यः | अतिखटाय सतिखदराथेम्‌ अतिखद्रेभ्यः || उपसजैनहूस्वत्वे | किम्‌ | बहिरङ्लक्षणत्वात्सिद्ध- भित्येव | बहिरङ्ग एते विधयः | अन्तर इूस्वत्वम्‌ असिद्धं बहिरङ्मन्तर कके ||

eset कनिवृत््यर्थम्‌ II गोटाङ्हणं कतेग्यम्‌ | किमिदं टाडिति | प्रत्याहारम्रहणम्‌ | क्र संनिविष्टानां प्रत्याहारः | टापः प्रभृत्या TST ऊकारात्‌। | किं प्रयोजनम्‌ | are |

* ६.९. VOX; ७.२, YOR; १,०द . Tt ४.९. ४७८५

२४ व्याकरणमहाभाष्यम [ म०९.२.२.

ater धातुलियाअ gered मा भूदिति | अतितन्त्रीः अतिन्रीः भतिलरमीरिति तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | सलीमहणं स्वथते त्र स्वरितेनाधिकारगतिभैवति+ | जयाम्‌ [४.९. | ह्येवं प्रकृत्य ये विहितास्तेषां ect विज्ञास्यते | स्वरितेनाधि- कारगतिर्भवतीति दोषो भवति || यद्येवं प्रत्ययप्रहणमिदं भवति तत्र प्रत्यय्महणे यस्मात्स AAAI भवतीतीह प्रामोति | अतिराजकु मारिः अतिसेनानीकुमारि- रिति | अलीप्रत्ययेनेत्येवं तत्‌ ||

श्यसो बहुत्रीहौ पुंवद्रवनम्‌ Il

Saar aga पुंवद्भावो वक्तव्यः | बहचः म्रेयस्योऽस्य बहृभ्रेयसी | वि्मा- नन्रयसी |

पू्वैपदस्य प्रतिषेधो गासमासानिवृच्य्थम्‌

पु्मैपदस्य प्रतिषेधो वक्तव्यः| किं प्रयोजनम्‌ गोसमासनिवृ््यथेम्‌ | are समासनिवृत्त्यथं || गोनिवृत्त्यथे तावत्‌ | गोकुलम्‌ गोक्षीरम्‌ गोपालक इति समासनिवृ्यथेम्‌ | राजकुमारीपुत्र सेनानीकु मारीपुत्र इति | किमुच्यते समास- निवृत्त्यथमिति पुनरसमासोऽपि किचि्पुवैपदं wet: प्रतिषेधः स्यात्‌ | ख्यन्तस्य प्रातिपदिकस्योपसजेनस्य हृस्वो भवतीत्युच्यते चान्तरेण समासं ख्यन्तं प्रातिपदि- कमुपसजेनमस्ति | ननु चेदमस्ति खट्रापादः मालापाद इति | एकादेशे कृतेऽन्ता- दिवद्भावा्माप्नोति | उभयत aera नान्तादिवत्‌

Repeat तावन्नार्थः | गोऽन्तस्य प्रातिपदिकस्योपसर्जनस्य शस्यो भवती- स्युख्यते चैतद्गोऽन्तम्‌ | ननु वैतदपि व्यपदेशिवद्भावेन गोऽन्तम्‌ | व्यपदेशिवद्धा- वोऽप्ातिपदिकेन || समासनिवृत्तयर्थेन चापि नाथैः | छ्यन्तस्य प्रातिपदिकस्योपसजेनस्य cat भवतीस्युच्यते प्रधानमुपसजेनमिति संबन्धिदाब्दावेती | तत्र संबन्धादेतद्ग- न्तव्यं य॑ प्रति यदप्रधानं तस्य चेत्सोऽन्तो भवतीति | अवदयै चैतरेव॑विक्तेयम्‌ | उच्यमानेऽपि हि प्रतिषेध इह प्रसज्येत | पञ्च कुमायः प्रिया अस्य पञ्चकुमारी- प्रियः | ददयकुमारीप्रिय इति

कपि ^ Il कपि प्रतिषेधो वक्तव्यः | बहुकुमारीकः बहुवृषलीकः† ||

# ९.३. ९९४, ५,४, १५३.

पा० 1.2.88, | व्याकरणमहाभाष्य || २२५ इन्द्रे || & il इन्दे प्रतिषेधो वक्तव्यः | कुङटमयुर्यौ ||

उक्तं वा il ७॥

किमुक्तम्‌ | कपि तावदुक्तं कपि [७.४.९४] इति प्रतिषेध इति | तरैतद- स्तयुक्तम्‌ | केऽणः [७.४.९३ | इति या हूस्वपराप्निस्तस्याः प्रतिषेधः | कुत एतत्‌ | अनन्तरस्य विधिवौ भवति प्रतिषेधो वेति | अवरयं चैतदेवं aay | यो हि मन्यते या यावती हृस्वप्राप्निस्तस्याः स्वस्याः प्रतिषेध इतीहापि तस्य प्रतिषेधः प्रस- ज्येत | प्रियं ्रामणि* ब्रा्मणकुलमस्य प्रियमामणिकः | प्रियसेनानिकः || इदं तद्यु- क्तम्‌ | कपि कृते नन्त्यत्वा दर स्वत्वं भविष्यति | इदमिह संप्रधार्यम्‌ | कक्कि- यतां हू स्वत्वमिति किमत्र कतेव्यम्‌ | परत्वात्कप्‌ | अन्तरङ्ग हूस्वत्वम्‌ | अन्तर - ङतरः कप्‌ | ननु चायं कप्समासान्त इत्युच्यते | तादथ्यो ताच्छब्द्यं भविष्यति | येषां पदानां समासो तावत्तेषामन्यद्वति कप तावत्पतीक्षते || इन्देऽप्युक्तम्‌ | किमुक्तम्‌ | परनलिङ्मिति राब्दशाब्दाथोविति | तत्रीपदोशिकस्य हूस्वत्वमातिदे- शिकस्य श्रवणं भविष्यति ||

SmI १। २। ४९.

तद्धितदुक्यवन्त्यादीनां प्रतिषेधः तद्धितलुक्यवन्त्यादीनां प्रतिषेधो वक्तव्यः | अवन्ती कुन्ती कुरूः‡ ||

तद्धितटुक्यवन्त्यादीनामप्रतिषेधो ऽलुक्परत्वात्‌ Il

तद्धितलुक्यवन्त्यादीनामप्रतिषेधः | अनथकः प्रतिषेधो ऽपरतिषेधः | लुङस्माच भवति | अलुक्परत्वात्‌ | लुकीस्युच्यते चात्र लुकं परद्यामः || लुकीति तेषा warn wen विज्ञातुं हि लुका वौवोपयैमस्ति | का तर्हिं | सत्सप्रमी | लकि सतीति | सत्सप्रमी चेत्परामरोति || एवं तर्हीदमिह व्यपदेदयं सदाचार्यो ग्वपदिदाति | किम्‌ | उपसजेनस्येति वतेते$ | जातिरुपसजनम्‌ ||

# ९.१. ४७, २.४. २६५. tT १.९. ९७९ ; VOR; YOR; ६५६६६. § ९.२. ४८. 29

२२६ व्याकरणमहामाष्यम [ Fo १,२.२.

दद्रोण्याः १। २।५९०

दाण्या नेति वक्तव्यम्‌ गोण्या नेत्येव सिद्धम्‌ | नाथे इच्वेन || का रूपसिद्धिः | पञ्चगोणिः दश्गोणिः* |

हूस्वता हि विधीयते | ` हस्वस्वमचत्र विधीयते गोजियोरुपसजनस्य [१.२.४८] हति | इति वा वचने तावत्‌ इदिति वोच्येत नेति वा को न्वत्र विरोषः | माज्ाथं वा कृतं भवेत अथवा मात्राथमिदं वक्तव्यम्‌ | गोणीमात्रमिदं गोणिः1 || अपर अह | MOA इयं प्रकरणात अशिष्य गोण्या इत्त्वम्‌ | किं कारणम्‌ | प्रकरणात्‌ | प्रकृतं हूस्वत्वम्‌ | हस्व इति वतेते+ || ननु aa: | सृच्थादयथमथापि वा खच्याद्यथेमिदं द्रष्टव्यम्‌ | peas: Tyas:

श्ोण्या नेति amet श्स्वता हि विधीयते | इति वा वचने तावन्पात्राथं वा कृतं भवेन ९॥ गोण्या इं प्रकरणात्सुच्याद्यथमथापि वा

लुपि युक्तवदूचक्तिवचने १. २।५१ I

व्यक्तिवचने इति किमथेम्‌ | दिरीषाणामदूरभवो ara: रिरीषाः$ | तस्य ग्रामस्य वनं शिरीषवनम्‌ | क्रिं स्यात्‌ | विभाषौषधिवनस्पतिभ्यः [८.४.६ | इति णत्वं प्रसज्येत ||

अपर आह | कटुबदयौ अदूरभवो स्रामः कटुबदरी | षष्ठी युक्तवद्भावेन मा भूदिति || भथ व्यक्तिवचने इत्यप्युच्यमाने कस्मादेवात्र भवति षष्ठ्यपि हि

# ५.१. ६७; २८, ५.२. ३७५. Tar. ४. ४.२, ७०; CR,

पा० १.२.५०-५१. | व्याकरणमहाभाष्यम्‌ २२७

वचनम्‌ | नेदं पारिभाषिकस्य वचनस्य Ter | कं Me | अन्वथेग्रहणम्‌ | उच्यते वचनमिति | एवमपि षष्ठी maa षष्ठचपि ह्युच्यते | लुपोक्तत्वा्तस्या- थस्य द्वितीयस्य प्रयोगेण न॒ भवितव्यमुक्ताथोनामप्रयोग इति | आतिदेशिकी afk mata | एवं तर्हि प्रागपि sage वत्तं चापीह यावता युक्तम | वक्तुश्च कामचारः प्राण्वृ्तेर्लिङ्संख्ये ये प्रागपि वृत्तेयुन्तं वनस्पतिभिनेगरं वृत्तं चापि' युत्त वनस्पतिभिनेगरम्‌ वृत्ते युक्तवद्धावो विधीयते | कामचार प्रयोक्तुः प्राग्वृततर्ये लिङुसंख्ये ते afaeg वृत्तस्य वा ये लिङुसंख्ये ते | यावता कामचारो वृत्तस्य ये लिड्संख्ये ते अति- देश्येते प्राग्वृत्तर्ये || किमथे पुनरिदमुच्यते |

अन्यत्राभिधेयव्यक्तिवचनभावाह्ुपि युक्तवदनुदेदाः॥ % II अन्यज्रामिधेयवलछिङवचनानि भवन्ति | क्वान्यत्र | ठुकि | रवणः दूषः | लवणा यवागूः | लवणं शाकमिति* | अन्यत्राभिधेयवव्यक्तिवचनानि भवन्ति af | इहाप्यभिधेयवदि ङ्‌ वचनानि प्रामुवन्ति | हृष्यन्ते चाभिधानवस्स्युरिति तच्चा- न्तरेण यलं सिध्यतीति oft यक्तवदनुदेशः | एवमथेमिदमुच्यते || afer प्रयोजनमेतत्‌ | किं तर्हीति |

ot ऽदरानसंज्ञित्वादर्थगतिर्नोपपद्यते 2 I

लुन्नामेयमददौनस्य संज्ञा क्रियते! eater लिङ्संख्ये शक्येते अतिदेष्ुम्‌ |

तुषो ऽदद्रौनसं्ित्वादथेगतिर्नोपपर्यते वाददीनस्याराक्यत्वादर्थगतिः साहचर्यात्‌

चैष दोषः | किं कारणम्‌ | अददहोनस्यादाक्यत्वात्‌ | अदद्ौनस्य radar

भशक्ये अतिदेषटुमिति कृ त्वाददौनसह चरितो योऽथैस्तस्य गतिभैविष्यति साहचर्यत्‌ || योगाभावाञ्चान्यस्य II अददौनेन योगो नास्तीति कृत्वाददौनसहचरितो योऽथेस्तस्य गतिर्भविष्यति

साहचयात्‌ || + ४.४, २२; २४. T ९.९. ६९.

२२८ व्याकरणमरहाभाष्यम्‌ | म० VAR,

समास उत्तरपदस्य बहुवचनस्य FT: Il ¢ Il

समास उत्तरपदस्य बहुवचनस्य लुपो युक्तवद्भावो THT: | मधुरापन्चालाः* | कै प्रयोजनम्‌ | नियमार्थम्‌ | समास उत्तरपदस्थैव | क्र मा भूत्‌ | पन्चालमधुरे इति||

AAMT चाजातेः ।२।५२

कथमिदं erat | जातियदिोषणमिति | आहोस्विज्जतेर्यानि विदोषणा- नीति | किं चातः | यदि विज्ञायते जातियैिदोषणमिति सिद्धं waren जनपद इति after: सपन्तपानीयो बहुमाल्यफल इति सिध्यति | अथ विज्ञायते जाते- योनि विशेषणानीति सिद्धं aie: संपन्नपानीयो बहुमाल्यफल इति पज्चाला जनपद इति सिध्यति || एवं तर्हि नैवं विज्ञायते जातियंदिशेषणमिति नापि जातेयोनि विशेषणानीति | कथं तर्द | विदोषणानां युक्तवद्भावो भवत्या जातिप्रयोगात्‌ || किमथे पुनरिदमुच्यते |

विरैषणानां वचनं जातिनिवृत्य्थम्‌ I

जातिनिवृ्यर्थोऽयमारम्भः || किमुच्यते जातिनिवृत््यथै इति पुनर्विरोषणा- नामपि युक्तवद्भावो यथा स्यादिति |

समानाधिकरणत्वास्तिद्धम्‌ |) 2 Il

समानाधिकरणत्वाद्ि शेषणानां MATRA भविष्यति || यद्येवं नार्थो ऽनेन | TUT जाते्यु्तवद्धावो भवति | कान्यत्र | बदरी सष्मकण्टका मधुरा वक्ष इति | किं पुनः कारणमन्यत्रापि जातेयुक्तवद्धावो ने भवति | आविष्टरिङा जातियेष्िङ्मुपादाय प्रवतेत उत्पत्तिप्रमृत्या Rares aes जहाति || तर्ही- दानीमयं योगो वक्तव्यः | वक्तव्यश्च | किं प्रयोजनम्‌ | इदं तत्र तत्रोच्यते गुण- वचनानां शाब्दानामाभ्रयतो लिङवचनानि भवन्तीति | तदनेन क्रियते ||

हरीतक्यादिषु व्यक्तिः Il 2 Il

हरीतक्यादिषु ्यक्तिमेवति युक्तवद्धावेन | हरीतक्याः फलानि हरीतक्यः1 कलानि || |

a ----जिनक

+ ४.२, ८१. ४.३. १४०; ARE,

MT? १,२.५२-५८, | व्याकरणग्रहाभाष्यम्‌ २२९

खरुतिकादिषु वचनम्‌ | खलतिकादिषु वचनं भवति युक्तवद्भावेन | खलतिकस्य पवेतस्यादूरभवानि वनानि खलतिकं * वनानि || मनुष्यल्पि प्रतिषेधः मनुष्यलुपि प्रतिषेधो वक्तव्यः | चभ्च्ाभिरूपः | वधिका दद्रीनीयः। `

तदशिष्यं संज्ञाप्रमाणलात्‌ १.। २।५२.

किं या एताः कृत्रिमाष्टिघुषभादिसंज्ञास्तसामाण्यादरिष्यम्‌ | नेत्याह | संज्ञानं संज्ञा ||

जात्याख्यायामेकस्मिन्बहुवचनमन्यतर स्याम्‌ १.। २।५८

इदमयुक्तं वतेते | किमत्रायुक्तम्‌ | बहवस्तेऽथोस्तत्र युक्तं बहुवचनम्‌ | तच्यदे- कवचने हासितव्ये बहुवचनं शिष्यत एतदयुक्तम्‌ | बहुष्वेकवचनमिति नाम वन्त- व्यम्‌ || अत उत्तरं पठति|

जात्याख्यायां सामान्यामिधानादेकार्थ्यम्‌

जात्याख्यायां सामान्याभिधानारैकाथ्ये भविष्यति | यत्तद्रहौ व्रीहित्वं यमे यवत्वं Me Way तदेकं तञ्च Pray | तस्थैकत्वादेकवचनमेव प्रामोति | इष्यते बहुवचनं स्यादिति तचान्तरेण यलं सिध्यतीति जात्याख्यायामेकस्मिन्बहुवचनम्‌ | एवमथेमिदमु च्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

तत्रैकवचनदिरा उक्तम्‌ Il 2 Il किमुक्तम्‌ | व्रीहिभ्य आगत इत्यत्र षेरडिति [७.३.१११] इति गुणः प्रामो- तीति || नैष दोषः | अर्थातिदेरास्सिद्धम्‌ Il 1 अथतिदेश्ोऽयम्‌ | नेदं पारिभाषिकस्य वचनस्य Teo | किं तर्हि | अन्वथे-

# ४.२. ७2; ५२. ५.३. ९७; ९८. { १.१. ५६१.

९३० | व्याकरणम्रहाभाष्यय्‌ |! [ Fo AR

महणम्‌ | उच्यते वचनम्‌ | ae वचनं बहुवचनमिति | यावद्भूयादेकोऽ्या बहूवद्ध वतीति तावदेकस्मिन्बहु वचनमिति ||

संख्याप्रयोगे प्रतिषेधः * Il संख्याप्रयोगे प्रतिषेधो weer: | एको व्रीहिः ava: उभिक्ष करोति ||

अस्मदो नामयुवप्रत्यययोश्च ।। Il अस्मदो नामप्रयोगे युवप्रस्ययप्रयोगे प्रतिषेधो वक्तव्यः || नामप्रयोगे | are देवदत्तो ब्रवीमि | अं यज्ञदत्तो ब्रवीमि || युवप्रत्ययप्रयोगे | अहं गाग्योयणो व्रवीमि | अहं वात्स्यायनो ब्रवीमि || युवग्रहणेन नाथः | अस्मदो नामप्रत्यय- प्रयोगे नेत्येव | इदमपि fast भवति | अहं गार्ग्यो ब्रवीमि | ae वात्स्यो बरवीमि || अपर आह | अस्मदः सविदोषणस्य प्रयोगे नेत्येव | इदमपि सिद्धं भवति | अहं पटुब्रेषीमि | अहं पण्डितो ब्रवीमि ||

अशिष्यं वा बहुवत्पुथक्छाभिधानात्‌ & Il अशिष्यो वा बहुवद्धावः | किं कारणम्‌ | एथक्कामिधानात्‌ | परथक्कैन हि द्रव्याण्यभिधीयन्ते | बहवस्तेऽथोस्तत्र युक्तं बहुवचनम्‌ | किमुच्यते प्रथक्काभि- धानादिति यावतेदानीमेवोक्तं जात्याख्यायां सामान्याभिधानदिकाथ्यैमिति |

जातिकाब्देन हि द्रव्याभिधानम्‌ जातिश्चम्देन हि द्रव्यमप्यभिधीयते जातिरपि | कथं पुनज्ञौयते जातिशब्देन द्रव्यमप्यभिंधीयत इति | एवं हि कथिन्महति गोमण्डले गोपाठकमासीनं प्रच्छति | अस्त्यत्र काचिद्वां परयसीति | परयति पदयति चायं गाः पृच्छति कांचि- दत्र गां परयसीति नूनमस्य द्रव्यं विवक्षितमिति | तद्यदा द्रव्याभिधानं तदा ag- aaa भविष्यति यदा सामान्यामिधानं तरै कवचनं भविष्यति ||

अस्मदो TNT २। ५९

अयमपि योगः शक्योऽवक्तुम्‌ | कथम्‌ अहं व्रवीमि आवां ब्रुवः वयै ब्रूमः | इमानीन्द्रियाणि कदाचिस्स्वातन्ल्येण विवक्षितानि भवन्ति | तद्यथा | इदं मे अक्षि ay पदयति | अयं मे कणेः ay शृणोतीति | कदाचिस्पारतन्ल्येण | अनेनारेणा इष

पा० १,२.५९-६३. | व्याकर्णमहाभाष्यम्‌ २३९

प्रयामि | अनेन कर्णन ae भृणे मीति | waar स्वातन्ल्येण विवक्षा तदा बहुब- चनं भविष्यति यदा पारतन्त्येण तदैकवचनद्िवचने भविष्यतः |

फल्गुनी परोष्ठपदानां नक्षत्रे २।६०

अयमपि योगः दाक्योऽवक्तम्‌ | कथम्‌ उदिते qa फल्गुन्यौ उदिताः Far: फल्गुन्यः उदिते पूर्व प्रोष्ठपदे उदिताः Jat: प्रोष्ठपदाः | फल्गुनीसमीपगते चन्द्र - मसि फल्गुनी शब्दो वतेते | बहवस्तेऽथोस्तत्र युक्तं बहुवचनम्‌ | यदा तयोरेवाभि- धानं तदा द्विवचनं भविष्यति ||

छन्दसि पुनवंस्पोरेकवचनम्‌ १. ६९. विराखयेश्च १. ।६२

इमावपि योगी शक्याववक्तुम्‌ | कथम्‌ |

पुनव॑सुविराखयीः सुपां सुलुकपूवैसवर्णेति सिद्धम्‌ I पुनवरैखविशाखयोः at छट क्पूवेसवण [७.९.३९] इत्येव सिद्धम्‌ ||

तिष्यपुनवेस्वोनेक्त्रदन्दरे बहुवचनस्य द्विवचनं नित्यम्‌ ॥१।२।६२॥

तिष्यपुनयेस्वोरिति किमथेम्‌ | कृत्तिकारोहिण्यः | नक्षत्र इति किमर्थम्‌ | तिध्यश्च माणवकः GAT माणवको * तिष्यपुनवैसवः || अथ नक्षत्र इति वतेमाने† पुन- नेकषत्रमहणं किमथम्‌ | अयं तिष्यपुनवैखराब्दोऽस्स्येव ज्योतिषि वतेते | अस्ति कालवाची | तद्यथा | बहवस्तिष्यपुनवेसवो ऽतिक्रान्ताः | कतरेण तिष्येण गत इति | तद्यो ज्योतिषि वतैते तस्येदं हणम्‌ || अथवा नक्षत्र इति वतैमाने पुनमैक्षत्रयह- णस्थेतत्रयोजनं विदेशस्थमपि तिष्यपुनर्वस्वोः काथ तदपि नक्षत्रस्थैव यथा स्यात्‌ | तिष्यपुष्ययोनेक्षत्राणि यलोपो वन्त्य इतिः नक्षत्र्रहणं कतेष्यं भवति || अथवा नक्षत्र इति वतैमाने पुननेक्षत्रमहणस्थैततप्रयोजनं तिष्यपुनवैङ्पयायवाचिनामपि यथा

* ५.२, ३; ४; ४.३.९६; ३४. ९.२. ९०, tT ६.४. २९४९१,

२३२ व्याकरणमहाभाच्यम्‌ { Fo VR.

स्यात्‌ | gayprta सिभ्यपुनवैस्‌ || अथ इन्द इति किमथेम्‌ | यस्तिष्यस्तौ पुन- da येषां इमे तिष्यपुन्वैसव उन्मुग्धाः || बहुवचनस्येति किमथम्‌ | उदितं तिष्य- gag | कथं चात्रैकवचनम्‌ | जातिदन्द एकवद्धवतीति | अप्राणिनामिति प्रतिषेधः mata” | एवं aie सिद्धे सति यद्रहुवचनय्हणं करोति तज्ज्ञापयत्याचार्यैः सर्वो इन्द्रो विभाषैकवद्धवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | बाभ्रवद्ालङुगयनम्‌ बाभ्रवदालड्गायना इत्येतस्सिद्धं भवति || अथवा नाज्नभवन्तः प्राणिनः प्राणा एवा- भवन्तः ||

इति श्रीभगवत्पतञ्जकिधिरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य हितीये पारे दितीयमाह्धिकम्‌ ||

~~~ ~~ ee ~ ~

~~~ ~ 0 षि a दा मा

#* 2.4.4,

qo १.२.६४. | Saraterrenireyy , २३३

सरूपाणामेकरोष एकविभक्तौ २।६५४

रूपग्रहणं किमथेम्‌ | समानानामेक दोषं एकविभक्तावितीयस्युच्यमाने यत्रैव सवै समानं रब्दोऽथेशच तत्रैव स्यात्‌ | वृक्षाः क्षा इति | इह स्यात्‌ | अक्ताः | पादाः माषा इति | रूपग्रहणे पुनः क्रियमाणे दोषो भवति | रूपं निमित्तत्वे- नाश्रीयते श्रुती Sore || waa किमर्थम्‌ | सरूपाणां शेष एकवि- भक्ताविती यत्युच्यमाने raat दोषः प्रसज्येत | एकम्रहणे पुनः क्रियमाणे दोषो भवति || अथ दोषम्रहणं किमथेम्‌ | सरूपाणामेक एकविभक्तावितीयव्युच्य- मान अदेश्ोऽयं विज्ञायेत | तत्र को दोषः | sre अश्वी | आन्तर्यतो द्युदा- वतः स्थानिनो द्युदात्तवानादेशः प्रसज्येत | लोप्यलोपिता प्रकल्पेत | तत्र को दोषः | गगोः वत्साः | विदाः Tat: | अञ्यो बहुषु यञ्यो बहुष्विस्युच्यमानो लुम प्रामोति' | मा भूदेवम्‌ | अन्तं saggy यजन्तं यद्रहुष्वित्येवं भविष्यति | नैवं wer | इह हि दोषः स्यात्‌ | कारयपप्रतिकृतयः कारयपा इति! || एकविभ- ताविति rrr | पयः पयो जरयति | वासो वासम्छादयति | ब्राह्मणाभ्यां कृतं ब्राह्मणाभ्यां देदीति

किमथ पुनरिदमुच्यते |

पत्यं राब्दनिवेरा्ैकेनानेकस्याभिधानम्‌ }। ॥।

प्रत्ये दाब्दा अभिनिषिशन्ते | किमिदं प्रत्यर्थमिति | अथमथे प्रति प्रत्यर्थम्‌ | ay शब्दनिवेङादेतस्मात्कारणाचचैकेन राष्देनानेकस्याथेस्याभिधानं प्राप्रोति .| तत्र को दोषः |

तत्रानेकाथोभिधाने SRT | 2 I तज्रानेकाथीभिधाने जेकडाष्दत्वं प्रापोति | इष्यते चैकेनाप्यनेकस्याभिधानं स्यादिति तच्यान्तरेण यलं सिध्यति |

तस्मादेकरोषः

एवमथमिदेमुच्यते || अस्ति प्रयोजनमेतत्‌ ।° किं तर्हीति | किमिदं vera Ta अभिनिविरान्त इत्येतं इृष्टान्तमास्थाय सरूपाणामेकदरोष आरभ्यते पुनर-

# २.४, ६४. ४.१, ९०४; ५.३. Be; ९२. 30 9

२३४ व्याकरणमहाभाष्य [ To ९.२.३.

rere शब्दा अभिनिविरान्त इ्येतं दृष्टान्तमास्थाय विरूपाणामनेकदोष आरभ्यते | तत्रैतत्स्याह्लधीयसी सरूपनिव॒त्तिगेरीयसी विरूपप्रतिपत्तिरिति | तच्च | ठीयसी विरूपप्रतिपत्तिः | किं कारणम्‌ | यत्र हि बहूनां सरूपाणामेकः शिष्यते तत्रावरतो इयोः सरूपयोर्मिवृत्तिवे्तव्या | स्यात्‌ | एवमप्येतस्मिन्सति किंचिदाचायैः सुकर- ach मन्यते सुकरतरकं चैकदोषारम्भं मन्यते ||

किं पुनरयमेकविभक्तावेकदोषो भवति | एवं भवितुमर्हति |

एकविभक्ताविति चेन्नाभावादिभक्तेः ° Il

एकविभक्ताविति चेत्तत | किं कारणम्‌ | अभावादिमक्तेः | हि समुदाया- त्रा विभक्तिरस्ति | किं कारणम्‌ | अप्रातिपदिकत्वात्‌ | ननु चाथ॑वत्मातिपदिक- fafa” प्रातिपदिकसंज्ञा भविष्यति | नियमान्न प्रामोति | अथैवत्समुदायानां समा- amet नियमाथमिति ||

यदि पुनः परथक्सर्वेषां विभक्तिपराणामेक शेष उच्यते |

पृथक्सवैषामिति चेदेकदोषे परृथग्विभच्युपर्न्धिस्तदाश्रयत्वात्‌

पृथक्सर्वेषामिति WRIT प्रथग्विभक्तयुपरभ्धिः wns | किमुच्यत एक- शेषे पथग्विभक्तयुपठन्धिरिति यदा समयः कृतो केवला प्रकृतिः प्रयोक्तव्या नं केवलः प्रत्यय इति | तदाभ्रयत्वास्मापोति | यत्र हि प्रकृतिनिमित्ता प्रत्ययनि- वृत्तिस्तत्रापरत्ययिकायाः प्रकृतेः प्रयोगो भवति | अभिचित्‌ सोमडदिति यथाः | यत्र प्रत्ययनिमित्ता प्रकृतिनिवृत्तिस्तज्ाप्रकृतिकस्य प्रत्ययस्य प्रयोगो भवति | अधुना हयानिति यथाऽ | अस्तु | संयोगान्तलोपेन सिद्धम्‌ | कुतो नु खल्वेत- स्परयेोवृक्षदाब्दयोर्मिवृत्तिमेविष्यति पुनः पुवैयोरिति | तैतत्स्यात्पुषैनिवृत्तावपि सत्यां संयोगादिलोपेन सिद्धमिति“ | सिध्यति | तत्रावरतो इयोः सकारयोः अवर्णं ॒प्रसज्येत | यत्र संयोगान्तलोपो नास्ति तत्र चन सिध्यति | wa संयोगान्तलोपो नास्ति | दिवचनबहुवचनयोः ||

यदि पुनः समास एकदोष उच्यते | कि कृतं भवति | wearer: परि- हतो भवति || wale समासमरहणं acer | कतेव्यम्‌ | प्रकृतमनुवतेते | OH कृतम्‌ | agrees बहुवचनस्य द्विवचनं नित्यम्‌ [१.२.६३] इति|

#* ALR, ४५९. T ९.२. ४५. T ६.१९. ६८. § ५.१. ९७; ; ६.४. ९४ ८.--५.२, ४०; ६.३, ९९ ६.४. ९४८. J ८.२. २३. #क ८.२, २९,

पा० १,२.६४. | व्याकरणमहाभाष्यम्‌ | २३५

समास इति चेत्स्वरसमासान्तेषु दोषः Il & समास इति चेस्स्वरसमासान्तेषु दोषो भवति | स्वर | अश्थाश्थ अश्वौ | समासान्तोदात्तत्वे* कृत THAT: प्रामोति | हदमिह संप्रधार्यम्‌ | समासान्तोदा- we क्रियवामेकदोष इति किमत्र कतेव्यम्‌ | परत्वात्समासान्तोदात्तत्वम्‌ | समा- सान्तोदात्तत्वे दोषो भवति | स्वर || समासान्त | KH KH ऋच | समा- सान्ते कृतेऽसारूप्यादेकदोषो प्रामोति | इदमिह संप्रधायेम्‌ | समासान्तः क्रियता- मेकदोष इति किमत्र कतेव्यम्‌ | परत्वात्समासान्तः | समासान्ते दोषो भवति ||

अङ्काश्रये चैकदोषवचनम्‌ UI ARTA कायै THAT वक्तव्यः | स्वसा स्वसारौ स्वसारः | भङ्ा- भ्रयेः कृते ऽसारूप्यादेकदोषो प्रामोति | इदमिह संप्रधायेम्‌ | अङुगभ्रयं क्रियता- way इति किमत्र कतेव्यम्‌ | परत्वादङ्ान्रयम्‌ तिङ्मासे तिङ्मासव चनम्‌

तिङ्मासे तिङुमासो वक्तव्यः || एकं तिङुहणमनथेकम्‌ | समासे तिदुःमास इत्येव | नानथेकम्‌ | तिङ्मासे प्रकृते» तिङ्मासो वक्तव्यः ||

तिङ््िपिप्रतिषेधश्च Il तिङ afta: कथित्पतिषेध्यः | पचति ` पचति पचतः | तःराष्दो विधेयस्तिक्ाब्दः प्रतिषेध्यः || यदि पुनरसमास एक दोष उच्यते | असमासे वचनलोपः ९० यद्यसमासे वचनलोपो वक्तव्यः || ननु चोत्पततैव वचनलोपं चोदिताः स्मः | हिवचनबहुवचनविर्धिं इन्दम्रतिषेधं वस्यति तदथे पुनथोद्यते || द्विवचनवबहूुवचनविधिः | ९९ II दिवचनबहुवचनानि विधेयानि | वृक्षय वृक्ष Ter | वृक्षथ वृक्षथ वृक्षच वृक्षा इति ||

# ६.१. २२३. fT ५.४. ७४, (२.४. ५९; ६.३. २५.) ७.३. ९१०; ६.४. ९९. § २.९. ७२७ 7”.

२३६ | व्याकरणमहाभाष्यय [ मण ९.२.३.

दन्द्प्रतिषेधश्च ९२ Il इन्द्रस्य प्रतिषेधो वक्तव्यः | वृक्षथ वृक्ष git | वृक्षच वृत qe gem इति | चार्थे इन्द्रः [२.२.२९] इति न्दः प्रामोति | नैष दोषः | अनव- काशा एकशेषो इन्द्रं वाधिष्यते | सावकाशा एकदेषः | कोऽवकाङाः | तिड- न्तान्यवकादाः || यदि पुनः परथक्सर्वेषां विभक्त्यन्तानामेक शेष उच्यते | किं कृतं भवति | कथि- हचनलोपः परिहतो भवति | विभक््यन्तानामेकरोषे विभक्त्यन्तानामेकंेषे विभक्त्यन्तानामेव तु निवृत्तिभैवति |

एकविभक्तयन्तानामिति तु पृथग्विभक्तिप्रतिषेधायथम्‌ Az Il

एकविभक्त्यन्तानामिति तु वक्तव्यम्‌ | किं प्रयोजनम्‌ परथग्विभक्तिप्रतिषे- waa प्रथग्विभक्त्यन्तानां मा भृत्‌ | ब्राह्मणाभ्यां कृतं ब्राह्मणाभ्यां देहि।

वार्थविप्रतिभधाद्युगपद्रचनाभावः | ९४॥।

धष दोषः | किं कारणम्‌ | अथेनिप्रतिषेधात्‌ | विप्रतिषिद्धावेतावर्थौ करतौ amen युगपत्निरदेष्ुम्‌ | तयोर्विप्रतिषिदत्वाद्युगपदचनं भविष्यति ||

अनेकार्थाश्रयश्च पुनरेकरोषः ९९ MAHAL संपरत्यायविष्यामीव्येकशेष आरभ्यते |

तस्मात्नैकशथब्दत्वम्‌ | UE Il तस्मादेक ्यब्दत्वरं भविष्यति || अयं afe दोषः | कथिहचनलोपो हिवचन- बहु वचनविधिदेन्दप्रतिषे थेति || यदि पुनः प्रातिपदिकानामेकशेष उच्यते | किं कृतं भवति | वचनलोपः परिहतो भवति | परातिपदिकानामेकरीषे मातृमात्रोः प्रतिषेधः सरूपत्वात्‌ | Vs I

प्रातिपदिकानामेकरेषे मातृमाज्रोः प्रतिषेधो वक्तव्यः | माता जनयिश्री मातारौ धान्यस्य मातुमातारः | किं कारणम्‌ | सरूपत्वात्‌ | सरूपाणि ह्येतानि

ह) 8

पा० ९,२.६४. | 1 व्याकरणमहाभाष्यय्‌ २३७

प्रातिपदिकानि || किमुच्यते प्रातिपदिकानामेकदोषे agar: प्रतिषेधो वक्तव्य इति पुनयैस्यापि विभक्त्यन्तानामेकदोषस्तेनापि agar: प्रतिषेधो वक्तव्यः स्यात्‌ | तस्यापि aa क्रचिदिभक्त्यन्तानि सरूपाणि | मातुभ्यां मातृभ्यां चेति| अथ मतमेतद्विभक्तयन्तानां सारूप्ये भवितव्यमेवैकरोषेणेति प्रातिपदिकानामेवैकशेषे दोषो भवति | एवं कृत्वा चोद्यते ||

हरितहरिणरथेतरयेनरोहितरोहिणानां खियामुपसंख्यानम्‌ ५८ II

हरितहरिणदयेतदयेनरोहितरोदिणानां जियामुपसं ख्यानं कतेव्यम्‌ | हरितस्य at हरिणी | हरिणस्यापि हरिणी | हरिणी हरिणी हरिण्यी | caret खी रयेनी | दयेनस्यापि रयेनी | इयेनी इयेनी ARN | रोहितस्य सी रोहिणी | रोहिणस्यापि रोहिणी | रोहिणी रोहिणी रोदहिण्यौ ||

वा पदस्यार्थ प्रयोगात्‌ Il ९९

वैष दोषः | किं कारणम्‌ | पदस्यार्थ प्रयोगात्‌ | पदमर्थे प्रयुज्यते विभ- यन्तं पदम्‌ | रूपं चेहाभ्रीयते सूपनिमेहथ दाब्दस्य नान्तरेण कौकिकं प्रयो- ग्रम्‌ | तस्मि ऊौकिके प्रयोगे सरूपाण्येतानि ||

अपर आह | वा पदस्यार्थे प्रयोगात्‌ | वैष पक्ष एवास्ति प्रातिपदिकानामेक- शेष इति | कारणम्‌ | पदस्यार्थ प्रयोगात्‌ | पदमर्थै प्रयुज्यते विभक्त्यन्तं पदम्‌ | रूपं चेहाभ्रीयते Satter शाब्दस्य नान्तरेण कौकिकं प्रयोगम्‌ | तस्मिथ Sra प्रयोगे प्रातिपदिकानां प्रयोगो नास्ति

अथानेन TNT: स्यालातिपदिकानामेकशेष इति | वाढमथेः | किं वक्तव्य- मेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एतेनैवामिहितं सत्रेण सरूपाणाभेकदोष एकविभक्ताविति | कथम्‌ | विभक्तिः सारूप्येणाश्रीयते | अमरौमित्तिक एकरोषः | एकविभक्तौ यानि सरूपाणि तेषाभेकशेषो भवति | | यत्र वा तत्र वेति ||

अथानेन पक्षेणाथेः स्याहिभक्तयन्तानामेकरेष इति | aera: | कि वक्त- व्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एतदप्येतेनैवामिहितं सत्रेण सरूपा- Taare एकविभक्ताविति कथम्‌ | नेदं पारिभाषिक्या विभक्तेमेहणम्‌* | किं तरि | अन्व्थेग्रहणम्‌ | विभागो विभक्तिरिति | एकविभागे यानि सरूपाणि तेषामेकशेषो भवतीति || ननु चोक्तं कथिद्चनलोपो शिवचनबहुवचनविषिदन्हमति-

# ९.४. ९०४,

९३८ व्याकरणप्रहाभाष्यम [Wo VAR,

बेषञचेति | नैष दोषः | यत्तावदुच्यते कथिद्रचनलोपो द्विवचनबहुवचनविधिरिति। सहविवक्षायामेकदोषः | युगपदिवक्षायामेक शेषेण भवितव्यम्‌ | तर्ही दानीमिरं भवति sera वृक्षच वृक्षौ वृक्ष Tere वृक्षच वृक्षा इति | नैतत्सहविवक्षायां भवति | अथापि निदशेयितुं बुद्धिरेवं निद दौयितव्यम्‌ | वृक्षौ वृकी Far | वृक्षा वृक्षा्च वृक्षाश्च gen इति || यदप्युच्यते हन्दम्रतिषेषथ् वक्तब्य इति | नैष देषः | अनवकाश एकशेषो इन्द्रं वाधिष्यते | ननु चोक्तं सावकाशा THAT: कोऽवकाशः तिङनन्तान्यवकादा इति | तिडन्तान्येकशेषारम्भं ॒प्रयोजयन्ति | किं कारणम्‌ | यथाजातीयकानां द्वितीयस्य पदस्य प्रयोगे सामथ्येमस्ति तथाजाती- यकानामेकदोषः | तिङन्तानां द्वितीयस्य पदस्य प्रयोगे सामथ्येमस्ति किं कारणम्‌ | एका हि क्रिया | एकेनोक्तत्वात्तस्याथेस्य द्वितीयस्य प्रयोगेण भवित- व्यमुक्ताथोनामप्रयोग इति | यदि ata क्रिया दिव चनबहुवचनानि सिध्यान्ति | पचतः पचन्ति | नैतानि क्रियापेक्षाणि | किं ate | साधनापेक्षाणि ||

अथवा पुनर स्त्वेकविभक्ताविति | ननु चोक्तमेकविभक्ताविति चेन्नाभावादविभक्ते- रिति | नैष दोषः | परिहतमेतत्‌ | अथैवत्मातिपदिकमिति प्रातिपदिकसंज्ञा भवि- ष्यतीति | ननु चोक्तं नियमान्न sofa अथेवत्समुदायानां समासम्रहणं नियमार्थ मिति | नैष दोषः | तुल्यजातीयस्य नियमः | कथ तुल्यजातीयः | यथाजातीयकानां समासः | कथंजौतीयकानां समासः | सुबन्तानाम्‌

सवैत्रापत्यादिषुपसंख्यानम्‌ Qo

सर्वेषु पक्षेष्वपत्यादिषुपसंख्यानं कतेव्यम्‌ | भिक्षाणां समूहो भैक्षमिति" || स्वै- quae प्रातिपदिकानां चैक रोषे सिद्धम्‌ | अपत्यादिष्वि्युच्यते बहवशाप्या- दथः | गगस्यापर्यं बहवो गगौः† | एका प्रकृतिबेहवथ यजः | असारूप्यादेक- शेषो प्रामोति | ननु यथैव बहवो यञ एवं प्रकृतयोऽपि बहयः स्युः | नैवं ray | इह हि दोषः स्यात्‌ | गगौः वत्साः विदाः उवौ इति | अञ्यो बहुषु यञ्यो बहुष्वित्युच्यमानो oa प्रामोति | मा भुदेवम्‌ | sored यद्रहुषु यजन्तं यद्वहु- Raat भविष्यति | ननु चोक्तं नैवं शक्यमिह हि दोषः स्यात्कादयपप्रतिक्ृतयः कारयपा इति | नैष दोषः | ठौकिकस्य तच्र‡ गोत्रस्य ग्रहणं चेतद्टौकिकं गोत्रम्‌ || अथवा पुनरस्त्वेका प्रकृतिबेहवश्च यञः | ननु चो्तमसारूप्यारेकशेषो प्ामोतीति | |

¥ ४.२. ३८. ४.६. YOK; २.४. ६४. tT २.४. ६४.

MT? १.२.६४. | व्याकरणम्रहाभाष्यय्‌ २३९.

सिद्धं तु समानाथौनामिकरेषवचनात्‌ २९ Il

सिद्धमेतत्‌ | कथम्‌ | समानाथौनामेकदोषो भवतीति वक्तव्यम्‌ || यदि समा- नाथोनाभेक रोष उच्यते कथमक्षाः पादाः भाषा इति |

नानायानामपि सरूपाणाम्‌ || A It नानाथौनामपि सरूपाणामेकलेषो वक्तव्यः ||

एकार्थानामपि विरूपाणाम्‌

एकाथोनामपि विरूपाणामेक हषो वक्तव्यः | वक्रदण्डथ कुटिलदण्डशच वक्र- TA कुरिलदण्डाविति वा ||

स्वरभिन्नानां यस्योत्तरस्वरविधिः २४ II स्वरभिन्नानां यस्योत्तरस्वरविधिस्तस्थैकदषो वक्तव्यः | अक्षाल्तथ अक्षो" |

भीमांसकथ मीमांसक मीमांसकौ। || इह कस्माच्च भवति | cane हौ दवै चेति|

संख्याया अयौसंप्रस्ययादन्यपदार्थत्वाच्चानेकरोषः || २५॥

संख्याया अथो संप्रत्ययादेकदोषो भविष्यति | देकावित्यनेनार्थो गम्यते | wares संख्याया gaan भविष्यति | एकश्चैकथेत्यस्य वित्यर्थः | शै दौ चेत्यस्य चत्वार इत्यथैः || नेती स्तः परिहारौ | यत्तावदुच्यते संख्या- या अथासंप्रत्ययादिति | अथोसंप्रत्ययेऽप्येकदेषो भवति | तद्यथा | गाग्ये गाग्यी- यणथ गार्ग्यौ; | चोच्यते वृद्धयुवानाविति भवति चैकरोषः | यदप्युच्यतेऽन्य- wares | अन्यपदार्थऽप्येकदोषो भवति | तद्यथा | Rafer Grater raat इति तयोधत्वारंडादित्यथेः || एवं ale नेमौ पृथक्परिहारौ | एक- परिहारोऽयम्‌ | संख्याया अथोसंप्रत्ययादन्यपदाथेत्वाचचेति | यत्र Tals एव बान्यपदाथेतैव वा भवति तत्रैकशेषो गार्ग्यौ Regt हति यथा || अथवा नेम एकरोषशष्दाः | यदि afe नेम एकशेषदाब्दाः समुदायशब्दास्तर्दि भवन्ति | तत्र को दोषः | एकवचनं प्रामोति | एकाथो हि समुदाया भवन्ति | तद्यथा | यूथम्‌ शतम्‌ वनमिति || सन्तु तर्क दोषदहाभ्दाः | frat सारूप्यम्‌ | अन्योऽन्यकृतं

# ३.९. ; ६,९. ९९७. T ६.९, ९९२ ; ९९७. { ९.२. ६५,

२४० व्याकरणमहाभाष्यम्‌ [ Fo १,२.३.

सारूप्यम्‌ | सन्ति पुनः केचिदन्येऽपि Tear येषामन्योऽन्यकृतो भावः | सन्ती- त्याह | तद्यथा | माता पिता भ्रतिति || विषम उपन्यासः | THAT शाब्दाः प्रवृत्ता अपायेष्वपि वतेन्ते | इह पुनरेकेनाप्यपाये भवति चत्वार इति || अन्यदिदा- नीमेतदुच्यते THIS शब्दाः प्रवृत्ता अपायेष्वपि वतेन्त इति | यत्तु भवानस्मांथो- दयति सन्ति पुनः केचिदन्येऽपि War येषामन्योऽन्यकृतो भाव इति तत्रैते ऽस्मा- भिरुपन्यस्ताः | तत्रैतद्भवानाह THEA शब्दाः प्रवृत्ता अपायेष्वपि वतैन्त इति | एतच वात्तेम्‌ |

एकैको नोदयन्तुं भारं Tals Ted तत्र |

एकैकः कतो TT वा स्युः कथ युक्तम्‌ ||.

कारणमुद्यमनं चेत्तोद्यच्छति चान्तरेण तत्तुल्यम्‌ |

तस्मात्टथक्श्थक्ते कतरः सव्यपेक्षास्तु ||

प्रथममध्यमोत्तमानामेकरीषो ऽसरूपत्वात्‌ २६ Il

प्रथममध्यमोन्तमानामेकडेषो वन्तव्यः | पचति पचसि पचथः | Tale पचामि पचावः | vata पचसि पचामि पचामः | किं पुनः कारणं सिध्यति | असरूपत्वात्‌ ||

द्विवचनबहुवचनापसिद्धिश्ैकार्थत्वात्‌ २७

दिवचनबहुचनयोशाप्रसिद्धिः | किं कारणम्‌ | एकाथैस्वात्‌ | एकोऽयमवदिाष्यते तेनानेन तदर्थेन भवितव्यम्‌ | किमर्थेन | यदर्थ एकः | Aerie: | एक एका- थैः | नेकार्थ्यम्‌ | नायमेकाथैः | किं तर्हि | व्यर्थो बहर्थश् |

TRAN चेदारम्भानर्भक्यम्‌ |] ०८ II नैकाथ्येमिति चेदेकदोषारम्भोऽनथेकः स्यात्‌ || इह हि शाब्दस्य स्वाभाविकी वानेकाथैता स्याहाचनिकी वा | तद्यदि तावत्स्वाभाविकी अदिष्य THT एकेनोक्तत्वात्‌ QP II

अशिष्य gage: | किं कारणम्‌ | एकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य प्रयोगेण भवितव्यमुक्तायोनामप्रयोग इति || अथ वाचनिकी तदक्तव्यमेकोऽयमवशिष्यते व्यथौ भवति बहथेथेति | वक्तव्यम्‌ | सिङमेकदोष इत्येव | कथं पुनरेको ऽयमवाशिष्यत हस्यनेन व्यथेता बहथेता वा WET रुब्धुम्‌ | तथैकदोषकृतम्‌

~ ~~ ----- ..

०१.२.६४. | व्याकरणमहाभाष्यम्‌ २४९

ह्यन्तरेण तद्वाचिनः शब्दस्य प्रयोगं तस्याथेस्य गतिभेवति | Tear पुनरन्तरे- णापि तद्ाचिनः शब्दस्य प्रयोगं तस्याथंस्य गरतिभेवतीति aaa सोमख्दिति यथा | ते मन्यामहे लोपकृतमेतद्येनात्रान्तरेणापि TAT: शाब्दस्य प्रयोगं तस्या- Ter गतिर्भवतीति | एवमिहाप्येकदोषक्ृतमेतय्येनात्रैकोऽयमवदिष्यत इत्यनेन व्यर्थ- ता बहथैता वा भवति || उच्येत तर्हि तु गम्येत | यो हि गाम इति त्रूयाद- श्व वा गौरेति जातुचित्संप्रतययः स्यात्‌ || तेनानेकाथोमिधाने यल कुवैतावइयं रोकः पृष्ठतो ऽनुगन्तव्यः | केष्वर्थेपु Arar: aware इति | लोके. चै- कस्मिन्वृक्ष इति प्रयुञ्जते इयोवृक्षाविति बहुषु वृक्षा हति | यदि ale ठोकोऽवदयं Tee प्रमाणं किमथमेकदोष आरभ्यते | अथ किमथे लोप आरभ्यते | प्रत्यय- रक्षणमाचायैः प्राथयमानो जोपमारभत एक रोषारम्भे पुनरस्य किचित्मयोजन- मस्ति || ननु चोक्तं प्रस्यथे राब्दनिवेदरान्नैकेनानेकस्यामिधानमिति | यदि चेकेन रब्देनानेकस्याथस्याभिधानं स्यान्न TAT WAIT: कृतः स्यात्‌ |

प्रत्यय राब्दनिपेदादेकेनानेकस्याभिधानादम्रत्यर्थमिति चेत्तदपि परत्यर्थमेव Ro Il प्रत्ये रान्दनिवेशादेकेनानेकस्याभिषानादप्रत्यथमिति चेदेवमुच्यते | यदप्येके- नानेकस्याभिधानं भवति तदपि प्रत्यर्थमेव | यदपि द्यथौवर्थो प्रति तदपि प्रत्यथ- मेव | यदपि द्यथनथंन्प्रति तदपि प्रत्यधमेव || यावतामभिधानं तावतां प्रयोगो न्याय्यः | याववामथनाममिधानं भवति तावतां शब्दानां प्रयोग इत्येष पन्नो न्याय्यः |

यावतामभिधानं तावतां प्रयो न्याय्य इति चेदेकेनाप्यनेकस्या- भिधानम्‌ ३९ Il यावतामभिधानं तावतां प्रयोगो न्याय्य इति चेदेवमुच्यते | एषोऽपि न्याय्य एव यदप्येद-ननेकस्याभिधानं भवति || यदि दकेनानेकस्याभिधानं भवति णक्ष- न्योष एकेन क्तत्वादपरस्य प्रयोगोऽनुपपन्नः एकेनोक्तत्वात्तस्यार्थस्यापरस्य प्रयोगेण भवितव्यम्‌ | किं कारणम्‌ | उक्ताथानामपरयोग इति |

एकेनीक्तत्वादपरस्य प्रयोगो ऽनुपपन्न इति चेदनुक्तत्वात््क्षेण न्यग्रो- धस्य न्यग्रोधप्रयोगः |] ३२ Il

एकेनोक्तस्वादपरस्य प्रयोगोऽनुपपन्न इति चेदनुक्तः अक्षेण न्यम्रोधाथे हति कृत्वा | um

९४२ व्याकरगणमहाभाष्यम्‌ [ Fo UR,

न्यमरोधदाब्दः प्रयुज्यते कथमनुक्तो यदिदानीमेवोक्तमेकेनाप्यनेकस्यामिधानं भवतीति | संरूपाणाभेकेनाप्यनेकंस्याभिधानं भवति विरूपाणाम्‌ || किं पुनः कारणं सरूपाणामेकेनाप्यनेकस्याभिधानं भवति पुतनर्विरूपाणाम्‌ | अभिधानं पुनः स्वाभाविकम्‌ || ३६ Il स्वाभाविकमभिधानम्‌ ||

उभयदरौनाञ्च ६४ Il उभयं खल्वपि seat | विरूपाणामप्येकेनानेकस्याभिधानं भवति | तद्यथा | धावा क्षामा | शावा faced पृथिवी नमेते इति | विरूपाणां किल नाभैकेनाने- कस्याभिधानं enter पुनः सरूपाणाम्‌ || आङस्यभिधानादैकं विभक्तो वाजप्यायनः ३९ THs शाब्द विभक्तौ वाजप्यायन आचार्यो न्याय्य मन्यते | एकाकृतिः सा चाभिधीयत इति || कथं पुनज्ञोयत एकाकृतिः सा चामिधीयत इति | प्रख्याविदोषात्‌ ३६ हि गौरित्युक्ते विदोषः प्रख्यायते pa नीला कपिला कपोतिकेति || यथपि तावसखख्याविशेषाजज्ञायत एकाकृतिरिति कुतस्स्वेतत्साभिषीयत इति | अब्यपव्गगतेश्च || ३५७ अध्यपव्गेगतेथ मन्यामह आकृतिरभिषीयत इति | हि भैौरिव्युक्ते व्यपवर्गो गम्यते भुङ्का नीला कपिला कपोतिकेति || ज्ञायते वैकोपदिष्टम्‌ || ३८ I ज्ञायते खल्वप्येकोपदिष्टम्‌ | गौरस्य कदाचिदुपदिष्टो भवति | तमन्यस्मिन्दे- शे ऽन्यस्मिन्काले ऽन्यस्यां वयोऽवस्थायां Ter जानास्ययं गौरिति || कः GATT विदोषः प्रख्याविदोषारित्यतः | तस्थेवोपोद्रलकमेतत्‌ | प्रख्याविरोषाज्ज्ञायते वैको- पदिष्टमिति || , धर्मदाखं तथा 82 एवं कृत्वा धर्मेशाखं भरयृत्तम्‌। ब्राह्मणो हन्तव्यः सुरा TAS ब्राह्मण-

पा० ९,२.६४. | व्याकरणमरदाभाष्यनम्‌ || २७१३

मात्रं हन्यते सुरामा पीयते | यदि द्रव्यं पदाथः स्यादेक ब्राह्मणमह- लकां सुरामषीस्वान्यत्र कामचारः स्यात्‌ || कः पुनरस्य विशेषो ऽष्यपवगेग- aterm: | तस्थैवोपोद्रलकमेतत्‌ | अव्यपवगेगते् धमेदालं तथेति ||

अस्ति चेकमनेकाधिकरणस्थं युगपत्‌ अस्ति खल्वप्येकमनेकाधिकरणस्य युगपदुपलभ्यते | किम्‌ | आदित्यः | व्थथा | एक आदित्योजेकाधिकरणस्थो युगपदुपलभ्यते || विषम उपन्यासः | Rat दष्टा- दित्यमनेकाधिकरणस्थं युगपदुपलभते || एवं वर्हि

इतीन्द्रवदिषयः | Yo Il तव्यथा | एक इन्द्रो ेकस्मिन्क्रतुदात आहुतो युगपत्सवेश्र भवति | एवमा-

कृतिरपि युगपत्सर्वत्र भविष्यति || अवदय वैतदेवं विज्ञेयमेकमनेकाधिकरणस्थ युगपदु पलभ्यत इति |

नैकमनेकाधिकरणस्थं युगपदिति चेत्तथेकदोषे ४९ | यो हि मन्यते नैकमनेकाधिकरणस्थं युगपदुपभ्यत हत्येकदोषे तस्य दोषः स्यात्‌ | एकदोषेऽपि प्रैको वृक्षशब्दोऽनेकमथै युगपदभिदधीत || अवदय चैतदेवं विज्ञेयमाकृतिरभिधीयत इति |

द्रव्याभिधान ह्यारस्यसंप्रत्ययः ४० Il द्व्याभिषाने सत्याकृतेर संप्रत्ययः स्यात्‌ || TT को दोषः |

तव्रासवेद्रव्यगतिः ४३ Il

तत्रास्ैद्रव्यगतिः प्राभोति | असवद्रव्यगती को दोषः | गौरनुबन्ध्योऽजोऽप्री- पोमीय इति | एकः शाखोक्तं कुर्वातापरोऽाखोक्तम्‌ | area क्रियमा- णे विगुणै कमे भवति विगुणे wat फलानवापिः || ननु च॒ यस्याप्याकृतिः पदाथस्तस्यापि यद्यनवयवेन चोद्यते चानुबध्यते विगुणं कम भवति विगुणे कमणि फलानवाभिः | एकाकृतिरिति प्रतिज्ञा हीयेत | यच्चास्य पक्षस्योपादाने परयोजनमेकदोषो वक्तव्य इति स॒ चेदानीं वक्तव्यो भवति | एवं तद्येनवयवेन चोद्यते प्रत्येकं परिसमाप्यते यथादित्यः | ननु यस्यापि द्रव्यं पदायेस्तस्या-

२५४ व्याकरणमहाभाष्यय्‌ It [Fo ARR,

प्यनवयवेन aaa wah a परिसमाप्यते | एकदोषस्त्वया वक्तव्यः | त्वयापि तर्हि दिवचनबहुवचनानि साध्यानि

चोदनायां चेकस्योपाधिवृत्तेः | ४४ | चोदनायां चैकस्योपाधिवृत्तेमेन्यामह आकृतिरभिधीयत इति | आप्रेयमष्टाक- पालं निर्वपेत्‌ | एकं निरुप्य ` द्वितीयस्तृतीयञ्च निरुप्यते | यदि xet पदाथः स्यादेक निरुप्य द्वितीयस्य तृतीयस्य निवेपणं प्रकल्पेत || कः पुनरेतयोजौ- तिचोदनयोर्षिशेषः | एका निवृ ततेनापरा निवर्तन

| द्रव्याभिधानं व्याडिः || VS Il द्रव्याभिपानं व्याडिराचार्यो न्याय्यं मन्यते | द्रव्यमभिधीयत इति ||

तया लिङ्वचनसिदिः || ४६ एवं कृत्वा लिङ्वचनानि सिद्धानि भवन्ति | ब्राह्मणी ब्राह्मणः ब्राह्मणी त्रा- am इति || चोदनासु तस्यारम्भात्‌ Il V9 |

चोदनाड तस्यारम्भान्मन्यामहे द्रव्यमभिधीयत इति | गौरनुबन्ध्योऽजो ऽग्रीषोमीय इति | आकृती चोदितायां द्रव्य आरम्भणाठम्भनपरोक्षणविरसनादी मि क्रियन्ते |

चेकमनेकाधिकरणस्थं युगपत्‌ | ४८ II

खेल्वप्येकमनेकाधिकरणस्थं युगपढुपलभ्यते | द्येको देवदत्तो युगपत्सु्र भवति मथुरायां II

विनादो परादुभौवे सर्वं तथा स्यात्‌ Il ४९ किम्‌ | Arata प्रादुःष्या्च | चामृत इतिश्वा नाम लोके प्रचरेत्‌ | insite इति सर्वै गोभूतमनवकाद स्यात्‌ | आशि त्रैरूप्यम्‌ Il ५० अस्ति खल्वपि वैरूप्यम्‌ | गो ater खण्डो मुण्ड इति II

Te १,२.६४. | व्याकरणमहाभावष्यय्‌ २४५

तथा विग्रहः ५९ Il एवं कत्वा विग्रह उपपन्नो भवति | ater गीथेति || व्य्थेषु सुक्तसंरायम्‌ Il ५२ II

वयर्थेषु मुक्तसं दायं भवति | आकृतावपि पदाथ एकदोषो बक्तव्यः | अक्षाः

पादाः माषा इति लिङ्वचनसिद्धि्गुणस्यानिस्यत्वात्‌ ५३ Il

लिङ्वचनानि सिद्धानि भवन्ति | कुतः | गणस्यानित्यत्वात्‌ | अनित्या गृणा भपायिन उपायिनथ | किं एते area: | नेत्याह | खीपुंनपुसकानि सत्तवगुणा एकत्वदित्वबहूत्वानि | कदाचिदाकृतिरेकत्नेन युज्यते कदाचिद्धित्वेन कदाचिद्र- त्वेन कदाचित्लीत्वेन कदाचिस्पुस्त्वेन कदाभिन्नपुंसकत्वेन || भवेधिङ्परिहार उपपत्नो वचनपरिहारस्तु नोपपद्यते | यदि हदि कदाचिदाकृतिरेकत्वेन युज्यते कदा- Amat कदाचिद्धहुस्वेनकाकृतिरिति प्रतिन्ञा हीयेत यास्य प्क्षस्योपादाने प्रयो- TAHARI वक्तव्य इति चेदानीं वक्तव्यो भवति || एवं ale लिङ्- षचनसिदिर्गुणविवक्षानित्यत्वात्‌ | लिङ्वचनानि सिद्धानि भवन्ति | कुतः | गुण- विवक्षाया अनित्यत्वात्‌ | अनित्या गुणविवक्षा | कदाचिदाकृतिरेकत्वेन विवक्षिता भवति कदाचिद्धित्वेन कदाचिद्रहुस्वेन कदाचित्लीत्वेन कदाचिस्पुस्त्वेन कदाचि- श्रपुंसकत्वेन || भवे्ठिङ्परिहार उपपन्नो वचनपरिहारस्तु नोपपद्यते | यदि कदा- चिदाकृतिरेकस्वेन विवक्षिता भवति कदाचिद्ित्वेन कदाचिद्रहुत्वेनैकाकृतिरिति aaa हीयेत यच्चास्य पक्षस्योपादाने प्रयोजनमुक्तमेकंोषो वन्तव्य इति चेदानीं वक्तव्यो भवति || लिङ्परिहारथापि नोपपद्यते | किं कारणम्‌ | आविष्ट- लिङा जातियेलिद्कमुपादाय प्रवतेत उत्पत्तिप्रभृत्या विनारात्तिडं जहाति | त- are त्रैयाकरणेः शाक्य ठीकिकं किङ्मास्थातुम्‌ | अवदय कचिस्स्रकृतान्त भास्थेयः | कोऽसौ स्वकृतान्तः |

संस्त्यानप्रसवो FSET | संस्स्यानप्रसवी Sear | किमिदं संस्त्यानप्रसवाविति | संस्त्याने स्त्यायतेदंटस्त्ी Fa: सप्प्रसवे FATT I ननु लोकेऽपि स्स्यायतेरेव खी खते पुमान्‌ | अधिकरणसाधना लोके at |

` २४६ व्याकर्णमरहाभाष्यम्‌ II [ Fo ९.२.३.

स्त्यायत्यस्यां गभे इति | कतैसाधनथ पुमान्‌ | दते पुमानिति | इह पुनरभयं भाव-

साधनम्‌ | स्त्यानं प्रवृत्ति | कस्य पुनः स्त्यानं ली प्रवृत्तिवो पुमान्‌ गुणानाम्‌ |

केषाम्‌ शब्दस्पदीरूपरसगन्धानाम्‌ | सवौ पुनरमुतैय एवमास्मिकाः संस्त्यानप्रस- वगुणाः शब्दस्पदीरूपरसगन्धवस्यः | यत्राल्पीयांसो गुणास्तत्रावरतलयः शाब्दः स्पशौ रूपमिति | रसगन्धौ सवत्र | प्रवृत्तिः खल्वपि नित्या | हीह कथि- aft स्वस्मिन्नात्मनि मुहूतेमप्यवतिष्ठते | aia यावदनेन वधितव्यमपचयेन ar युज्यते | तद्योभयं सवत्र | यद्युभयं सवेत्र कुतो व्यवस्था | विवक्षातः | संस्त्या- नविवक्षायां ot प्रसवविवक्तायां पुमानुभयोरप्यविवक्षायां नपुंसकम्‌ | तत्र लिङ्- वचनसिद्धिगणविवक्षानित्यत्वादिति Beate Trea: || वचनपरिहारस्तु नो- पपद्यते | वचनपरिहार्थाप्युपपच्ः | इदं तावदयं प्रष्टव्यः | अथ यस्य get पदाथः कथं तस्थैकवचनद्िवचनबहुवचनानि भवन्तीति | एवं वक्ष्यति | एक- स्मित्ेकवचन॑ं दयो चनं बहुषु बहुवचनमिति | यदि तस्यापि वाचनिकानि स्वाभाविकान्यहमप्येवं वश्याम्येकस्मिन्नेकवचनं gift बहुषु बहुवचन- मिति | दह्याकृतिपदा्थिकस्य द्रव्यं पदार्थो द्रव्यपदाथिकस्य वाकृतिने पदाथः | उभयोरुभयं wat: कस्यचित्तु fern किंचिह्वुणभूतम्‌ | आकृतिपदा- Geers: प्रधानभूता द्रव्यं गुणभूतम्‌ द्रव्यपदार्थिकस्य द्रव्य प्रधानभूतमाकृ- तिगणभूता || गुणवचनवद्रा ९४ Il

गुणवचनवद्का लिङ्वचनानि भविष्यन्ति | तद्यथा | गुणवचनानां इाष्दानामा- भयतो लिङ्कवचनानि भवन्ति | शुक वलम्‌ ET शाटी pS: कम्बलः ape कम्बलो YT: कम्बला इति | यदसौ cet Arar भवति गुणस्तस्य यदिदं वचनं तहणस्यापि भवति | एवमिहापि यदसौ द्रव्यं भ्निताकृतिस्तस्य aes वचनं Ternary भविष्यति ||

अधिकरणगतिः साहचर्यात्‌ & Il

आकृतावारस्भणादीनां संभवो नास्तीति कत्वाकृतिसहचरिते ger आरम्मणा- दीनि भविष्यन्ति ||

चैकमनेकाधिकरणस्थं युगपदित्यादिव्यवद्विषयः ५६ खल्वप्येकमनेकाधिकरणस्थं युगपदुपलभ्यत LAAT भविष्यति |

‘qo 284-88, | ध्याकरनयहाभोष्यय २४७

war | एक आरिस्योऽेकाधिकरणस्थो युगपदुपलभ्यते || विषम उपन्यासः | te द्र्टानेकाभिकरणस्यमारित्यं युगपदुपलमते || एवं तर्हीतीन्द्रवदिषयः | तयथा | एक इन्द्रो जेकस्मिन्क्रतुशत आहतो युगपस्सरवैत्र भवति | एवमाकृतियै- गपत्सवे्र भविष्यति ||

अविनारो ऽनाभरितस्वात्‌ tl ९७ II

rare आकृतेरधिनाशः | कुतः | अनाितस्वात्‌ | अनान्निताकृतिदरै- ष्यम्‌ || किमुच्यते ऽनाभितस्वादिति यदिदानीभेवोन्तमधिकरणगतिः साहचयो- दिति || एवं तद्योविनादोऽैकात्म्यात्‌ | द्रव्यविनादा आकृतेरविनाशः | कुतः | अनैकास्म्यात्‌ | अनेक आत्माकृतेग्ैव्यस्य | तद्यथा | वृक्षस्थोऽवतानो वृक्षे BA अपि विनदयति || वैरूप्यविप्रहौ दम्यभेदात्‌ ५८ वैरूप्यथिम्रहावपि द्रव्यभेदादविष्यतः |

ग्यर्थेषु सामान्यास्सिद्धम्‌ ९९ II

बिभिच्ार्थेषु arent सवेम्‌ | अश्रोतेरक्षः | vat: पादः | मिमी- tare: | तत्र त्रियासामान्यास्सिद्धम्‌ || अपरस्त्वाह | पुराकल्प एतदासील्षोडश माषाः काषौपणं Teer माषरशंवट चः | तत्र स॑ख्यासामान्यास्सिद्धम्‌

वृदो यूना तद्क्षणश्वेदेव विशेषः ॥.१। RIES

इह कस्मान्न भवति | अजथ वकेरथ | seer किशोर | TET ATA | ह्क्षणेदेव ANT इत्युच्यते चात्र THAT एव विदोषः | amet एव विशेषो यत्समानायामाकृमौ WTAE: |

खी पुंवच्च १। २। ६६.

इदे सर्वेष्वेव dinety विचायते लीयहणे ओीप्रत्ययम्रहणं षा स्यास्ल्यथै- weet वा खीहाब्दमहणं येति | रकि चातः | यदि प्रत्ययग्रहणं षा शब्दम्रहणं था

२७८ व्याकरणमहामाष्यय्‌ [ Fo १,२.२,

TH गाग्यौयणौ wh: केन यद्राब्दो aT | अलियामिति हि ST च्यते* | इह गार्गी गाग्यायणी गगौन्पदय तस्माच्छसो नः पुंसि [६.१.१०३] इति नत्वं प्राभोति || अथाथन्रहणं दोषो भवति | यथा दोषस्तथास्तु

इह कस्मान्न भवति | अजा वकेरथ | वडवा ars | उद्रीष करभसेति | तल्लक्षणश्चेदेव विदोष इव्युच्यते चात्र तल्लक्षण एव विदोषः | तह- क्षण एव FAI यत्समानायामाकृतौ शाब्दभेदः ||

पुमान्स्िया १.। ९। as

इह कस्मान्न भवति | हंसश्च वरटा | कच्छपथ Tat | ऋदयथ रोहि- चेति | तल्वक्षण्ेदेव विदरोष ह्युच्यते चात्र तष्ठक्षण एव विदोषः | तह्क्षण एव विशेषो यत्समानायामाकङ्तौ ware: ||

MITA खसृदुहितृभ्याम्‌ १। २।६८

किमथेभिदमुच्यते | पुमान्लियेव्येव सिद्धम्‌ | सिध्यति | तष्टक्षणथेदेव विङोष इत्युच्यते चात्र त्क्षण एव विदोषः | तष्ठक्षण एव विशेषो यत्समा- नायामाकृती शब्दभेदः || एवं ae सिद्धे सति यदिमं योग शालि तञ्ज्ञापयत्या- चार्यो Tart TRAE एव विरोषस्तत्रैकशोषो भवतीति | किमेतस्य sa प्रयोजनम्‌ | हसथ वरटा कच्छपथ डली KAT रोदिचयेत्यत्रैक दोषो भ- वति पूवेयोर्योगयोभूयान्परिहारः | यावद्भूयादोत्रं यूनेति ताबद्ृदधो qa | qaqa गोत्रस्य वृद्धमिति संज्ञा क्रियते ||

असरूपाणां युवस्थविरस्रीपुंसानां विदोषस्याविवक्ितत्वात्सामान्यस्य विवल्षितत्वाल्सिद्धम्‌ | Il असरूपाणां युवस्थविर खीधुसानां arena: सामान्यं विवक्षितम्‌ |

विदोषस्याविवल्षितत्वात्सामान्यस्य विव्ितत्वात्सरूपाणामेकदोष एकविभक्तौ ९.९. ६४.| इत्येव सिद्धम्‌ II

२.४, ६४.

पा० १.२.६०-६९, | व्याकरणमहाभाष्य २४९

पुमान्स्तिया [९.२. ६७| इह कस्मान्न भवति ब्राद्यणवत्सा ब्राह्मणीव- त्सति

बाह्मणवत्साजाह्यणीवत्सयोर्छङ्स्य विभक्तिपरस्य विदोषवाचकत्वादने- mare: || 2 Il

ब्राह्मणवत्साब्राह्मणीवत्सयोररिङ्कस्य विभक्तिपरस्य विदोषवाचकत्वादेकश्चेषो भविष्यति | यत्र लिङं विभक्तिपरमेव Pawar तत्रैकदोषो भवति | नात्र लिङं विभक्तिपरमेव विदोषवाचकम्‌ || यदि तर्दि यत्र fos विभक्तिपरमेव वि - रोषवाचकं त्रैकदोषो भवतीह प्रापोति | कारकथ्च कारिका कारकौ | ह्यत्र लिङ विभक्तिपरमेव विदोषवाचकम्‌ || कथं पुनरिदं विज्ञायते | weet ar खी tenses Are इति | आहोस्विद्था या खी तद्वक्षणथेदेव are इति | किं चातः | यदि विज्ञायते शब्दो या सखी veers (are इति सिद कारक कारिका* .च कारकौ | हृदं तु सिध्यति गोमांध गोमती गोमन्तौ | अथ विज्ञायते sat या खी तद्वक्षणधेदेव are इति सिद्धं गोमांथ गोमती गोमन्तौ | इदं तु (तेध्यति कारकथ कारिका कारकौ | उभयथापि पटु पटरी! षटू vara सिध्यति || एवं तर्हि नेवं विज्ञायते राब्दो या खी तष्टक्षणथेदेव विदोष इति नाप्य्थो या ली तद्यक्षणथेदेव विदोष इति | कथं तर्द | शब्दाथौ या खी तत्स- दावेन ase विदेष आश्रीयते | एवं Herat wha: | ब्राह्मणवत्सा ब्राह्मणी वत्सेति || एवं तर्हीदमिह व्यपदेरयं सदाचार्यो व्यपदिहयति किम्‌ | तदित्यनुवतैते | तदित्यनेन प्रकृतौ ayer प्रतिनिरदिदयेते | कौ प्रकृतौ | प्रधाने | प्रधानं या weet प्रधानं यार्थखीति |

नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्याम्‌ १। २। ६९. I

अयं योगः राक्यो ऽवक्तुम्‌ | कथं भुङ्थ कम्बलः YR Tat तदिदं भुकं ते इमे शुके | yer कम्बलः yar बृहतिका ys वलं तदिदं pe तानीमानि भङ्गानि |

# 02, ४४. fT ६,९. ७७, 32 M

२५० व्याकरणमहाभाष्यम्‌ I | Fo ९.२.३.

प्रधाने कार्यसंमत्ययाच्छेषः I प्रधाने कायेसंप्रस्ययाच्छेषो भविष्यति | किं प्रधानम्‌ | नपुंसकम्‌ | कर्थं gaara नपुंसकं प्रधानमिति | एवं हि दृरयते लोके | aaa गुणसंदेहे नपुंसकलिङ्क प्रयुज्यते | किं जातमित्युच्यते | इयं चैव हि जायते खरी वा पुमान्वा | तथा विदूरे ऽव्यक्तमारूपं दृष्टा वक्तारो भवन्ति महिषी रूपमिव ब्राह्मणी रूपमिव | प्रपाने का्यसंप्रत्ययान्नपुंसकस्य देषो भविष्यति || इदं afe प्रयोजनमेकवबास्या- न्यतर स्यामिति वश््यामीति | एतदपि नास्ति प्रयोजनम्‌ |

आृतिवाधित्वादेकवचनम्‌ Il

आकृतिवाचित्वादेकवचनं भविष्यति | यदा द्रव्याभिधानं तदा द्िवचनबहुव- चने भविष्यतः ||

भातृपुत्री स्वसुदुहितृभ्याम्‌ १. २।६.८॥ पिता मात्रा १. ।९ Le श्वदरुरः PAT १. ER किमथेमिदमुच्यते | पुमान्स्तिया [९.२.६७] इत्येव सिद्धम्‌ | भ्रातृपुत्र-

Repent कारणाद्रव्ये दाब्दनिवेदाः भनातृपुत्रपितुशमुराणां ATT शब्द- निवेशो भवति |

maaan कारणाह्रव्ये रान्दनिवेरा इति चेच्ुल्यकारणत्वाः त्सिद्धम्‌ ll % Il

यदि तावद्धिभर्तीति भ्राता स्वसयेप्येतद्भवति | तथा यदि पुनाति प्रीणातीति वा पुरो दुहितयेष्येतद्भवति | तथा यदि पाति पालयतीति वा पिता मातयेप्येतद्भवति | तथा यद्याश्वाप्तव्यः खशुरः शञ्वामप्येतद्धवति ददनं वे हेतुः | हि स्वसरि aaa Teas |

दीनं हेतुरिति चेनतुल्यम्‌ 2 I

दशनं हेतुरिति चेत्तुल्यमेतदवति | स्वसर्यपि aga दृरयतां तुल्यं हि कारणम्‌ || वा एष लोके संप्रत्ययः | हि लोके भ्रातानीयतामिस्युक्ते स्व- सानीयते |

To १.२.६८-७२. | व्याकरणप्रहाभाष्यय २५९

aera Il Il afert चेतदष्टव्यं भवति स्वसरि भरातृत्वम्‌ किविषयम्‌ | एकदोषविष- यम्‌ युक्तं पुनयेन्नियतविषया नाम शब्दाः स्युः | वाढं युक्तम्‌ | अन्यत्रापि तद्विषयददोनात्‌ Il अन्यत्रापि नियतविषयाः शाब्दा दृदयन्ते | त्था | समाने रक्ते वर्णे गो- लोहित इति भवत्यश्चः दोण इति | समाने काले वर्णे गौः कृष्ण इति भव- wen हेम इति | समाने भुङ्के वर्णे गौः श्रेत इति भवत्यः ककं इति ||

त्यदादीनि FT १।२।.७२

त्यदादितः शोषे पुंनपुंसकतो लिङ्वचनानि Il त्यदादितः दोषे पुंनपुंसकतो Sears भवन्ति | सा देवदत्त तौ | सा कुण्डे तानि || अद्न्द्तत्पुरुषविरोषणानाम्‌ > Il

अद्वन्दृतत्युरुषविशेषणानामिति वक्तव्यम्‌ | इह मा भूत्‌ | ARE: सा मयुरी कुक्टमयूरयौ ते | अधं पिप्पल्यास्तदधेपिप्पली सा अधेपिप्पल्यौ ते ||

अयमपि योगः शक्यो ऽवक्तुम्‌ | कथम्‌ | त्यदादीनां सामान्यार्थत्वात्‌ त्यदादीनां सामान्यमर्थः | ara सामान्यं देवदत्तेऽपि हि स॒ इत्येतद्धवति यज्ञदत्तेऽपि | त्यदादीनां सामान्या्थत्वाच्छेषो भविष्यति || इदं तर्द प्रयोजनं परस्य दोषं वक्ष्यामीति | परस्य चोभयवाचित्वात्‌ Il उभयवाचि परम्‌ || | gaara Il | पुवैस्य खल्वपि दोषो दृदयते | यश्च तावानय यावानयेति || इदं Te प्रयोजनं इन्दो मा भूदिति | एतदपि नास्ति प्रयोजनम्‌ |

२५२ व्याकरण महाभाष्यम्‌ It [wo ९.२...

सामान्यविरोषवाचिनोश्च दन्द्राभावात्सिद्धम्‌ It & Il

सामान्यविरोषवःचिनथ इन्दो भवतीति वक्तव्यम्‌ || यदि सामान्यविशेष वाचिनेोदन्दो भवतीत्युच्यते भुद्रामीरम्‌ गोबली वरम्‌ तृणोपमिति सिथ्यति। नैष दोषः | इह तावच्द्राभीरमिति | आभीरा जात्यन्तराणि | गोबरीवदेमिति | गाव उत्काठितपुंस्का वाहाय विक्रयाय | लिय एवावशशिष्यन्ते | तृणोलप- मिति | अपामुलपमिति नामधेयम्‌ || wale वक्तव्यम्‌ | वक्तव्यम्‌ | सामा- न्येनोक्तत्वाद्विरोषस्य प्रयोगो भविष्यति | सामान्येनोक्तत्वात्तस्याथेस्य भिशेषस्य प्रयोगेण भवितव्यम्‌ | किं कारणम्‌ | उक्ताथीनासप्रयोग इति || तर्हीदानीमिदं मवति तं ब्राह्मणमानय गाग्यैमिति | भवति यदा नियोगतस्तस्थेवानयनं भवति | एवं aff येनैव खल्वपि हेतुनैतद्वाक्यं भवति तं ब्राह्मणमानय गाग्यैमिति तेमैव हे- तुना वृत्तिरपि प्राभोति | तस्मात्सामान्यभिहोषवाचिनोदेन्दो भवतीति वक्तव्यम्‌ ||

ग्राम्यपयुसंषेष्वतरूणेषु खी १. ।२। ७२

भयमपि योगः Wet वक्तम्‌ | कथं गाव इमाथरन्ति अजा इमाथरन्ति | गाव उत्कालितपुंस्का वाहाय विक्रयाय | जिय एवावशिष्यन्ते || इदः तर्हि प्रयोजनं माम्येषध्विति वद्यामीति | इह मा भत्‌ | TST हमे शकरा इम इति | कः पुनरहैत्यमाम्याणां पुंस उत्कालयितुं ये भहीतुमदाक्याः कुत एव वाहाय विक्रयाय ll इदं तर्दि प्रयोजनं पशुष्विति वद्यामीति | इह मा भूत्‌ | ब्राहम- णा इमे वृषला इमे | कः पुनररत्यपमुनां पुंस उत्कालयितुं ये ऽङाक्या वाहाय विक्रयाय || इदँ तर्हि प्रयोजनं संधेष्िति वद्यामीति | इद मा मृत्‌ | एतौ गावौ चरतः | कः पुनरैति निज्ञोते अर्थे ऽन्यथा प्रयोक्तम्‌ || इदं तरि प्रयोजनम- तरुणेष्विति वश््यामीति | इह मा भूत्‌ | उरणका इमे वकंरा इम इति | कः पुनरदैति तरुणानां पुंस उत्कालयितुं ये saz वाहाय विक्रयाय ||

अनेकदाफेष्विति वक्तव्यम्‌ | इह मा भूत्‌ | अश्वाथरन्ति | गदेभाशर न्तीति

इति श्रीभगवत्पतञ्जकिविरचिते व्याकरणमहाभाष्ये प्रथमस्याभ्यायस्य द्वितीये पादे तृतीयमाद्विकम्‌ || पादश्च TAA: ||

भूवादयो धातवः १. ।२.। १.

कुतो st वकारः | यदि तावस्संहितया निर्देशः क्रियते भवादय इति भवित-

व्यम्‌ | अथासंहितया wares इति भवितव्यम्‌ || अत Tat पठति | भूवादीनां षकारोऽयं मङ्लार्थः प्रयुज्यते

माङ्कलिक आचार्यो महतः शाखेषस्य ATT वकारमागमं TAS | मङ्- लादीनि मङ्लमध्यानि मङ्गलान्तानि हि शाख्राणि प्रथन्ते वीरपुरुषाणि भव- न्त्यायुष्मत्पुरुषाणि चाध्येतारथच मङ्लयुक्ता यथा स्युरेति अथादिग्रहणं किम- थेम्‌ यदि तावत्पद्यन्ते नाथे आादिम्रहणेन | अन्यत्रापि ह्ययं पठन्नादिपहणं करोति | क्रान्यत्र | मृडमृदगुधकुषक्किशवदवसः त्का | ९.२. | इति | अथ पद्यन्ते नतरामथं आदिपरहणेन | द्यपठिताः शाक्या आदिमहणेन विदोषयि- तुम्‌ एव॑ तर्द सिद्धे सति यदादिमरहणं करोति तञ्ज्ञापयत्याचा्यो ऽस्ति पाठो बाद्यञ्च सूत्रादिति | किमेतस्य ज्ञापने प्रयोजनम्‌ | पाठेन धातुसंजञेत्येतदुपपन्नं भवति ||

पाठेन धातुसंज्ञायां समानराब्दप्रतिषेधः

पाठेन धातुसंज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः | या इति धातुयौ इत्या- बन्तः | चा इति धातुवो इति निपातः | नु इति धातुनु इति प्रत्ययश्च निपातश्च | दिविति धातुर्दिवितिं भ्रातिपदिकम्‌ || किं स्याद्यद्ेतेषामपि धातुसंज्ञा स्यात्‌ | धातोः [३.१.९१] इति तव्यदादीनामुत्पत्तिः प्रसज्येत | नैष दोषः | साधने तव्यदादयो विधीयन्ते साधनं क्रियायाः | क्रियामावात्साधनाभावः | साधनाभावात्सत्या- मपि धातुसंज्ञायां तव्यदादयो भविष्यन्ति || इह ate याः पररय आतो धातोः [६.४.९४०] इति लोपः प्रसज्येत | नैष दोषः | अनाप इव्येवं सः† || अस्य afe वाड्यम्दस्यः निपातस्याधातुरिति‡ प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत | अप्रातिपदिकस्वास्स्वा्यत्पत्तिने स्यात्‌ Ae दोषः | निपातस्यानर्थकस्य प्रातिपदि करत्वं चोदितं तज्रानथकम्रहणं करिष्यते | निपातः प्रातिपदिकमित्येव || इह aff

# ३.९. ९५६, T ६.४, ९४० *. ९.२. Be, § ९.२. ४५.

२५४ व्याकरणमहाभाष्यम्‌ II [ Fo ९.२.९१.

TAZ vay श्रुधातुभुवां य्वोरियङुवड [६.४. 99] इत्युवडादेशः प्रसज्येत | नैष दोषः | आचार्यभरवृत्तिज्ञोपयति प्रत्ययस्योवडादेश्यो भवतीति यदयं तत्र शुरहणं करोति || अस्य तर्हि दिव्छाम्दस्याधातुरिति प्रातिपदिकसंज्ञायाः प्रतिषेधः प्रसज्येत | अप्रातिपदिकस्वात्स्वाद्युत्पत्तिने स्यात्‌ | नैष दोषः | आचार्यपरवृ्तज्ञो- पयव्युत्पद्यन्ते दिव्शाब्दास्स्वादय इति यदयं दिवः सावैीच्त्वं॑शास्ति* | नेतदसि ज्ञापकम्‌ | अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | दिब्दाभ्दो यत्पातिपदिकं तदथेमेतत्स्यात्‌ | अक्षद्यूरिति | वा अत्रेष्यते | अनिष्टं प्रामोतीष्टं सि- ध्यति | एवं तद्येननुबन्धकम्रहणे सानुबन्धकस्येस्येवमेतस्य न॒ भविष्यति | एवमप्यननुबन्धको ₹िव्शाब्दो नास्तीति कृत्वा सानुबन्धकस्य म्रहणं विज्ञास्यते ||

परिमाणग्रहणं परिमाणग्रहणं कतेव्यम्‌ | इयानवधिध।तुसंज्ञो भवतीति वक्तव्यम्‌ | कुतो arg age भविष्यति Tt Haye हति || यदि पुनः क्रियावचनो धातुरिव्येतल्वक्षणं क्रियेत | का पुनः क्रिया | हहा | का पुनरीहा | चेष्टा | का पुनधेष्टा | व्यापारः || सर्वथा भवाञ्दाब्देनैव राब्दा- नाचष्टे किचिदथैजातं निद दौयत्येवं जातीयिका श्रियेति | क्रिया नामेयमत्यन्ता- परिदृष्टा | अङ्कया क्रिया पिण्डीमुता निददोयितुं यथा गभो निदठितः | सासाव- नुमानगम्या | कोऽसावनुमानः | इह सर्वेषु साधनेषु संनिहितेषु कदाचित्पचतीस्ये- तद्वति कदाचिच्च भवति | यस्मिन्साधने संनिहिते पचतीस्येतद्धवति सा नुनं क्रिया | अथवा यया देवदत्त इह भूत्वा पाटाटेपुल्रे भवति सा नुनं क्रिया |! कथं gaat क्रियावचनाः पचादय इति | यदेषां करोतिना सामानाधिकरण्यम्‌ | कि करोति पचति | किं करिष्यति पदेयति | किमकार्षीत्‌ अपाक्षीदिति || तत्र

क्रियावचन उपसंर्मप्रत्ययप्रतिषेधः | क्रियावचने धातावुपस्प्रत्यययोः प्रतिषेधो वक्तव्यः | पचति प्रपचति || किं पुनः कारणं प्रामोति |

संघातेनार्थगतेः Yl संघातेन ह्यर्थो गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण ||

* ७.९. ८४.

पा० ९.३.९. | व्याकरणमहाभाष्य २५५

अस्तिभवतिविद्यतीनां धातुत्वम्‌ | «९ ll

अस्तिभवतिविद्यतीनां धातुसंज्ञा वक्तव्या | यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं aft तथास्त्यादीनां निददयैते | हि भवति किं करोति अस्तीति || | |

मत्ययार्यस्याव्यतिरेकात्पकृस्यन्तंरेषु

परत्ययाथेस्याव्यतिरेकाल्यकृत्यन्तरेषु मन्यामहे धातुरेव क्रियामाहेति | पचति पठति | प्रकृत्यर्थो ऽन्यथान्यथ प्रत्ययाथेः एव II

धातोश्वायाभेदात्त्ययान्तरेषु

धातोाथमेदात्पत्ययान्तरेषु मन्यामहे धातुरेव क्रियामाहेति | पक्ता पचनम्‌ पाक इति | प्रत्ययार्थो ऽन्यथान्यथ भवति प्रकृत्यथेः एव || कथं पुनक्तौयते ऽवं प्रकृत्यर्थो ऽयं प्रत्ययाथे इति |

सिद्धं त्वन्वयव्यतिरेकाभ्याम्‌ || £ Il

अन्वयाच्च व्यतिरेकाच्च | कोऽसावन्वयो व्यतिरेको at | इह पचतीत्युक्ते कथिच्छम्दः श्रुयते पच्छाब्दथकारान्तो ऽतिदाब्दञ्च प्रत्ययः | अथीऽपि कथिद्गम्यते Ase: कतेत्वमेकत्वं | पठतीत्युक्ते कथिच्छब्दो हीयते कथिदुपजायते कथिदन्वयी | पच्ाष्दो हीयते पठशब्द उपजायते अतिशब्दो ऽन्वयी | अर्थोऽपि कथिद्धीयते कधिदुपजायते कथिदन्वयी | विङ्ित्तिर्हीयते पठिक्रियोपजायते कतैत्वं Yaar चान्वयि | ते मन्यामहे यः शाब्दो हीयते तस्यासावर्थो योऽर्थो हीयते यः TT उपजायते तस्यासावर्थो याऽथ उपजायते यः शब्दोऽन्वयी तस्यासावर्थो यो ्थोऽन्वयी || Ava उपन्यासः | बहवो हि राब्दा एकाथ भवन्ति | तद्यथा | इन्द्रः शक्रः पुरुहूतः पुरंदरः | कन्दुः कोष्ठः कु शठ इति | एकथ शाब्दो ae: | तद्यथा | अक्षाः पादाः माषा इति | अतः किं साधीयो strat सिद्धा भवति | नापि ब्रूमो ऽथेवत्ता सिध्यतीति | वाताथेवत्तान्व यव्यतिरेकाभ्यामेव | तत्र कुत एतदयं प्रकृ स्यर्थो ऽय॑ प्रत्यया इति पुनः प्रकृतिरेवोभावर्थौ च्ूयात्मत्यय एव वा | सामान्यङाम्दा एत एव॑ स्युः | सामान्यराब्दाथ नान्तरेण प्रकरणं विद्योषणं वा विोषेष्ववतिष्ठन्ते | यतस्तु खलु नियोगतः पचतीत्युक्ते स्वभावतः करस्मिथिदिरोषे

२५६ व्याकरणमहाभाष्यम्‌ [ Fo १,२३.९.

THATS वतेते ऽतो मन्यामहे नेमे सामान्यराब्दा इति | चेस्सामान्यरन्दाः प्रकृतिः प्रक्रत्यर्थे वतैते प्रत्ययः प्रत्ययार्थे ||

त्रियाविरोषक उपसर्गः Il II

पचतीति क्रिया गम्यते तां प्रो विशिनष्टि || यद्यपि तावद्त्रैतच्छक्यते वक्त यत्र धातुरुपसगे व्यभिचरति यत्र खलु तं व्यभिचरति तत्र कथम्‌ | अध्येति अधीत इति | यद्यप्यत्र धातुरुपसगे व्यभिचरत्युपसगेस्तु धातुं व्यभिचरति | ते मन्यामहे एवास्याधेरन्यत्राथः स॒ हहापीति | कः पुनरन्यत्राधेरथेः | अधि- सुपरिभावे वतैते || हह तर्द व्यक्तमथीन्तरं गम्यते | तिष्ठति प्रतिष्ठत इति | तिष्ठ- तीति व्रजिक्रियाया निवृत्तिः प्रतिष्ठत इति व्रजिक्रिया गम्यते | ते मन्यामह उप- स्भेकृतमेतब्येनात्र व्रजिक्रिया गम्यत इति | sist इृष्टापचार आदिकमैणि वतेते | चेदं नास्ति बह्थौ अपि धातवो भवन्तीति | तद्यथा | वपिः प्रकिरणे दृष्टम्डे- ` दने चापि यतैते | केदादमभ्रु वपतीति | ee: स्तुतिचोदनायान्नाञ्च दृष्टः प्रेरणे चापि वतेते | अभिवो इतो वृष्टिमीटे मरतो ऽमुतश्यावयन्तीति | करोतिरम्‌तम्रा- दुभौवि इष्टो निर्मैलीकरणे चापि वैते | प्रष्ठ कुर | पादौ कुरु | उन्मृदानेति गम्यते | निस्ेपणे चापि वतेते | कटे कुरु | घटे कुरु | अरमानमितः कुरु | स्थापयेति गम्यते | एवमिहापि तिष्ठतिरेव त्रजिक्रियामाह तिष्ठतिरेव त्रजिक्रियाया निवृत्तिम्‌ || अयं तर्हि दोषः | अस्तिभवतिविद्यतीनां धातुत्वमिति ||

यदि पुनभोववचनो धातुरिस्येवं लक्षणं क्रियते | कथं पुनज्ञोयते भाववचनाः पचादय इति | यदेषां भवतिना सामानाधिकरण्यम्‌ | भवति पचति | भवति प- ह्यति | भवत्यपाक्षीदिति || कः पुनभावः | भवतेः स्वपदार्थो भवनं भाव इति | यदि भवतेः स्वपदार्थो भवनं भावो विप्रतिषिद्धानां धातुसंज्ञा प्रामोति | भेदः Sa: | अन्यो हि भावो ऽन्यो ऽभावः | आतथान्यो भावो ऽन्यो ऽभाव इति यो हि यस्य भावमिच्छति तस्याभावं यस्य चाभावं तस्य भावम्‌ || पचादीनां धातुसंज्ञा प्रामोति | यथा हि भवता क्रियावचने धावी करोतिना प्रचादीनां सामानाधिकरण्यं निदितं तथा भाववचने धातौ Meat | करोतिः पचादीनां सवीन्काठान्सवोन्पुरषान्सवोणि वचनान्यनुवतैते भवतिः पुनवेतेमानकाठं चैवैकत्वं || का त्हीयं वाचोयुक्तिभैवति पचति भवति पक्ष्यति भवत्यपाक्षीदिति | एषैषा ` वाचोयुक्तिः पचादयः क्रिया भवतिक्रियायाः कर्ठ्यो भवन्तीति | यद्यपि ताव-

__ ~ _ ००५ ~ 69 eT eee

To LAK, | व्याकर्णमहाभोष्यम्‌ ७५५७

are वक्तु यत्रान्या चान्या क्रिया यत्र खलु वैव क्रिया तत्र कथम्‌ | भवेदपि भवेत्‌ | स्यादपि स्यादिति | अत्राप्यन्यत्वमस्ति | कुतः | कालमेरात्साध- नभेदा्च | एकस्यात्र भवतेभवतिः साधनं सवैकाठश्च प्रत्ययः | अपरस्य ard साधनं वतेमानकाल्च प्रत्ययः || यावतात्राप्यन्यत्वमस्ति vars क्रिया भव- तिक्रियायाः कर्यो भवन्तीत्यस्त्वयं कतृसाधनः | भवतीति भाव इति | किं कृतं भवति | विप्रतिषिद्धानां wre सिद्धा भवति | भवेद्िप्रतिषिद्धानां धातुसंज्ञा सिद्धा स्यातातिपदिकानास्रपि प्रामोति | वृक्षः अक्ष हति | किं कारणम्‌ | एतान्यपि हि भवन्ति || एव ae कमेसाधनो भविष्यति | भाव्यते यः भाव इति | क्रिया चैव हि भाव्यते स्वभावसिद्धं तु द्रव्यम्‌ | एवमपि मवेत्केषांचिन्न स्याद्यानि भाव्यन्ते | ये त्वेते carreras प्रामोति | माता पिता रातेति | सवथा वय॑ प्रातिपदिकपयुदासाच्च मुच्यामहे || परिष्यति ararat भूवादिपाठः प्रातिपदिका- णपयत्यादिनिवृद्यथे इति | यावता परिष्यति पचादय क्रिया भवतिक्रिययाः करव्यो भवन्तीत्यस्त्वयं कतसाधनः | भवतीति भाव इति | कि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एतेनैवाभिहितं सत्रेण भुवादयो धातव इति | कथम्‌ | नेदमादि्रहणम्‌ | बदेरयमौणारिक हञ्कर्तृसाधनः | भुवं वदन्तीति भूवादय इति II

भाववचने तदर्थप्रत्ययप्रतिषेधः

माववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधो वक्तव्यः | Arar इति | fe स्यात्‌ | भरितीत्या्वं प्रसज्येत* | तद्धि धातोर्विहितम्‌। |

इतरेतराश्रयं प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः |] II इतरेतराञ्यं भवति | केतरेतराञ्मयता | प्रत्यये भाववचनत्व॑ तस्मा प्रत्ययः | उत्पन्ने हि प्रत्यये भाववचनत्वं॑गम्यते तावद्भाववचनादुत्पाश्ः | तदेतदितरेतराश्र्य भवति | इतरेतराभ्याणि प्रकल्पन्ते ||

सिद्धं तु नित्यराब्दत्वादनाभ्रित्य भाववचनत्वं प्रत्ययः |] ९० ||

सिद्धमेतत्‌ | कथम्‌ | नित्याः शब्दाः | नित्येषु शाब्देष्वनाभित्य भावबच- नत्वं प्रत्यय उत्पद्यते ||

ar, ४५, ६.९. ४५४. 33

२५८ व्वाकरणमहामाध्यम्‌ [ म० ९.३.९.

प्रथमभावग्रहणं Il ९९ II

प्रथमभावम्रहण कतेव्यम्‌ प्रथमं यो भावमाहेति | कुतः पुनः प्राथम्यं कि शब्दत आहोस्विदथेतः | किं चातः | यदि शब्दतः सन्नादीनां धातुसंक्ञा maa | पुत्रीयति वलीयतीति | arta: सिधा सन्नादीनां धातुसंज्ञा एव तु दोषो warren तदरथप्रत्ययपरतिषेष इति | एवं ate नैवाथेतो नापि दाम्दतः | अभमिधानतः | खमध्यमे ऽभिधाने यः प्रथम भावमाह ||

इह एव भाववचने धाती दोषास्त एव क्रियावचनेऽपि | तत्र एव परि- हाराः | तन्रेदमपरिहतमस्तिभवतिविद्यतीनां धातुत्वमिति | तस्य परिहारः | कां पुनः क्रियां भवान्मत्वाहास्तिभवतिविद्यतीनां धातुसंज्ञा पराभोतीति | किं यत्तदेवदत्तः कंसपात्यां पाणिनौदनं ax इति | ब्रूमः कारकाणि क्रियेति | किं ate | कारकाणां प्रवृत्तिविदोषः क्रिया | अन्यथा कारकाणि भुष्कौदने प्रवतैन्ते ऽन्यथा मांसौदने | यद्येवं सिद्धास्तिभवतिविद्यतीनां धातुसंज्ञा | अन्यथा हि कारका- ण्यस्तौ प्रवतैन्ते न्यथा हि नियतौ || षड्कावविकारा इति स्माह भगवान्वाष्वौ- वणिः | जायते अस्ति विपरिणमते वधते ऽपक्षीयते विनदयतीति | सथैथा स्थित इत्यत्र धातुसंज्ञा प्रामोति | वाद्यो हेतेभ्यस्तिष्ठतिः | एवं तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यं द्रव्यस्य निवतैकम्‌ | एवं हि कथिस्क॑चित्पृच्छति | किम- वस्थो देवदत्तस्य व्याधिरिति | are | वधेत हति | अपर आह | अपक्षीयत इति | अपर आह | स्थित इति | स्थित इत्युक्ते वधतेथापश्चीयतेथ निवृत्तिभवति || अथवा नान्तरेण क्रियां भुतभविष्यदृतेमानाः काला व्यज्यन्ते | अस्त्यादिभिश्चापि भूतभविष्यदतेमानाः काला व्यज्यन्ते || अथवा नान्यटृष्टेनान्यदाख्येयम्‌ | तेन भविष्यति किं करोति अस्तीति ||

अथ यद्येव क्रियावचनो धातुरित्येष war ऽथापि भाववचनो धातुरिति किं गतमेतदियता सत्रेणाहोस्विदन्यतरस्मिन्पक्षे भुयः TT कतेव्यम्‌ | गताभित्याह | कथम्‌ | अयमादिराब्दो सस्त्येव व्यवस्थायां वतेते | तद्यथा | देवदत्तादीन्समुप- विष्टानाह देवदत्ताय आनीयन्तामिति | उत्थाप्यानीयन्ते | अस्ति प्रकारे वतेते | तद्यथा | देवदत्ताय आद्या अभिरूपा Tata: प्लवन्तः | देवदत्तप्रकारा इति गम्यते | प्रत्येकं चादिशब्दः परिसमाप्यते | भ्वादय इति वादय इति | तद्यदा तावक्कियावचनो धातुरित्येष पक्षस्तदा भू इत्यत्र आदिदाब्दः व्यवस्थायां बतैते षा इत्यत्र आदिशब्दः प्रकारे | भु हस्येवमादयो वा इव्येर्व॑प्रकारा

qe 4.3.2. |] व्याकरणमरहामाच्यम्‌ २५९.

हति | यदा तु भाववचनो धातुरित्येष पक्षस्तदा वा इत्यत्र य॒ आदिशब्दः व्यवस्थायां भू इत्यत्र आदिशब्दः प्रकारे | वा हत्येवमादयो भु इत्येवंप्रकारा इति || यदि तर्हि लक्षणं क्रियते नेदानीं पाठः कतैव्यः | कतैव्यथच | किं प्रयोजनम्‌ |

भूवादिपाठः परातिपदिकाणपयत्यादिनिवृच्यर्थः ९५ I

भूवादिपाठः कतेष्यः | किं प्रयोजनम्‌ | प्रातिपदिकाणपयत्यादिनिवृत््यथः | `

marae आणपयत्यादिनिवृच््यथे्च | के पुनराणपयत्यादयः | भण- पयति वहति तीति ॥|

स्वरानुबन्धकज्षापनाय | ९३ Il स्वरानुबन्ध्ञापनाय पाठः कर्तव्यः | स्वराननुबन्धां् ज्ञास्यामीति | न्तरेण पाठं स्वरा अनुबन्धा वा शक्या विज्ञातुम्‌ || ये त्वेते न्याय्यविकरणा उदात्ता अननुबन्धकाः पद्यन्त एतेषां पाठः शक्यो sway | एतेषामप्यवरय- माणपयत्यादिनिवृच्यथेः पाठः war: | कतेव्यः | शिष्टप्रयोगादाणपयत्या- रीनां निवृत्तिमेविष्यति | चावदयं शिष्ट्रयोग उपास्यो येऽपि पद्यन्ते तेषामपि विपयोसनिवृच्यथैः | रोके हि कृष्यर्थे aft प्रयुञ्जते teat RAT ||

उपदेशो ऽजनुनासिक इत्‌ १.।२.।९

उपदेशा इति किमर्थम्‌ | अभ्र ओ* भपुः | Seat यो अनुनासिकस्तस्य मा भूदिति || कः पुनरुदैश्ोपदे शयोधिदोषः प्रस्यक्षिमाख्यानमुपदेदो गणिः प्रापणमु- TU: प्रव्यक्त तावदाख्यानमुपदे शः | तद्यथा | अगोज्ञाय Hat सक्थनि कर्णे वा गृहीत्वोपदिद्ाति | at गौरिति | प्रत्यक्षमाख्यातमाह | उपदिष्टो मे गीरिति ।| गुणैः प्रापणमुदेशः | तद्यथा | कश्चित्कंचिदाह | देवदन्तं मे भवानुदि- शप्विति | इहस्थः पाटरिपुतरस्थं देवदत्तमुदियति | भङ्दी कुण्डी किरीटी Wea वृत्तबाहु्लोहिताक्षस्तुङ्नासो विचित्राभरण Far देवदत्त इति | गुणैः प्राप्यमाणमाह | उद्िष्टो मे देवदत्त इति II .

इत्संज्ञायां सव॑प्रसङ्ो अविरोषात्‌ || इत्संज्ञायां स्वैप्रसङ्ः | सवैस्यानुनासिकस्येत्संज्ञा प्रामोति | अस्यापि प्राभोति |

* ६.९, ९२६.

२६० व्याकरणयमहाभाच्यय [ Wo ९.३.९१.

अभर at अपः | किं कारणम्‌ | artery | हि क्िदिदोष उपादीयत एव- जातीयकस्यानुनासिकस्येत्संज्ञा भवतीति | अनुपादीयमाने धिदोषे सवेभसङ्ः Il किमुख्यते अ्नुपादीयमाने fags इति | कथं नामोपादीयते यदोपदेश हत्वुच्यते | लक्षणेन Ee: | संकीर्णावुहेरोपदेशौ | प्रत्यक्षमाख्यानमुहेद्यो गुणै प्रापण- मुपदेशः प्रत्यक्षं तावदाख्यानमुहेशाः | तद्यथा | कित्कंचिदाह | अनुवाकं मे भवानुदिदालििति | तस्मा आचष्टे | इषेत्वकमधीष्व | दांनोदेवीयमधीष्बेति | प्रत्यक्षमाख्यातमाह | seer मे ऽनुवाकस्तमध्येष्य इति || गुणे प्रापणमुपदेदाः | तद्यथा | कथित्क॑विदाह | भामान्तर गमिष्यामि पन्थानं मे भवानुपदिशत्विति | तस्मा आचष्टे | अमुष्मिच्चवकारे हस्तद्षिणो महीतव्यो ऽमुष्मिन्हस्तवाम इति | गुणैः प्राप्यमाणमाह | उपदिष्टो मे पन्था इति | एवभेतौ स॑कीर्णावुहेरोपदेदौ II एव॑तर्हीत्कायौभावादत्रेत्संज्ञा भविष्यति | ननु लोप Tens स्यात्‌ | अकायै लोपः | इह हि राब्दस्य व्यथे उपदेशः | कायौर्थो वा भवत्युपदेशः भ्रव- Tat वा | art चेह नास्ति | कार्ये चासति यदि श्रवणमपि स्यादुषदेशो ऽन्थकः स्यात्‌ || इदमस्तीत्कायम्‌ | अभ्र अरितः | अनन्तरलक्षणायामित्स॑- जायां सव्यामादितथ्च |७. २.९६ | इतीटूप्रतिषेधः प्रसज्येत ||

सिद्धे qatar ऽनुनासिकवचनात्‌ || 2

सिद्धमेतत्‌ | कथम्‌ | उपदेशाने यो अनुनासिकः इत्संज्ञो भवतीति वक्तव्यम्‌ | किं पुनरुपदेदानम्‌ | शालम्‌ | सिध्यति | सूत्रं तर्हि भिद्यते || यथान्यासमेवास्तु | ननु चोक्तमित्संज्ञायां सवेप्रसङ़ो ऽविकोषादिति | नैष दोषः | उपदेशा इति wat करणसाधनः | सिध्यति | wererge प्रामोति† | ब्रूमो कतेरि कारके सैज्ञायाम्‌ [३.३.९९] इति | किं तर्द | weer [२.३.१२९] इति | तत्रापि सैज्ञायामिति वतेते चैषा संज्ञा | प्रायवचनादसंज्ञायामपि भविष्यति; | परायव- चनात्संज्ञायामेव स्याद्वा वा ह्युपाधेर्पाधिभेवति विरोषणस्य वा विरोषणम्‌ | यदि नोपापेरप्राधिर्भवति विशेषणस्य वा rere कल्याण्यादीनामिनङ्‌ः [४.९.९२६ कुलटाया वा [९१७] इनद्धिभाषा प्रामोति | इनङेवात्र प्रधानम्‌ | विहितः प्रत्ययः प्रकृतथानुवतेतेऽ | हह ae वाकिनादीनां कुकु [४.१.९५८] पुत्रान्ताद- न्यतरस्याम्‌ [१९९] इति कुण्विभाषा प्रामोति | अत्रापि ata प्रधानम्‌ |

FAR ३.२३. ६९७. T १.१. १९८. § ४.९. ९२०.

पा० 22,2, | व्याकरणगहाभाच्यय्‌ tt २६१

विहितः प्रत्ययः परकृतथानुषतेते | एव॑ चेदमक्ृतं भवति नोपापेरपाधिमवति Aare घा विदोषणमिति कथिहोषो भवति | एवं कृष्वा षञ्न प्रा- मोति एवं ate कृस्यल्युटो ago [३.३.१९३] हत्येवमत्र घञ्मविष्यति ||

हलन्त्यम्‌ १।२.।२.

हखन्स्ये सर्वप्रसङ्गः सर्वान्त्यस्वात्‌ Il.

हलन्त्ये सवप्रसङ्कः | स्वस्य हल इत्संज्ञा प्रापनोति | किं कारणम्‌ | सवौ-

न्त्यत्वात्‌ | सर्वो हि हल्‌ त॑ तमवधिं प्रत्यन्त्यो भवति || सिद्धं तु व्यवसितान्त्यत्वात्‌ || 2 II

सिद्धमेतत्‌ | कथम्‌ | व्यवसितान्त्यत्वात्‌ | व्यवसितान्त्यो esata भवतीति वक्तव्यम्‌ | के पुनव्यैवसिताः | धातुप्रातिपदिकप्रत्ययनिपातागमादे शाः | सिध्यति | at afe भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं हलन्त्ये सर्वप्रसङ्गः सवौन्त्य- त्वादिति | नैष दोषः | आहायं हलन्त्यमिस्संज्ञं भवतीति सवथ हल्‌ त॑ तमवधि रत्यन्त्यो भवति तत्र प्रकषेगतिर्धिज्ञास्यते | साधीयो योऽन्त्य इति | कथ साधीयः यो ष्यवसितान्स्यः || अथवा सापेक्षोऽयं निर्देशः क्रियते चान्यर्किचिदपेद्यमस्ति तेन व्यवसितमेवापेक्षिष्यामहे ||

लकारस्यानुबन्धान्ञापितत्वादल्ग्रहणाभरसिद्धिः Il Il लकारस्यानुबन्धस्वेनाज्ञापितत्वाद्धल्प्रहणस्याप्रसिद्धिः | दलन्त्यमित्संश्ं भवती- त्युच्यते रकारस्थैव तावदित्संज्ञा प्रामोति।† ||

सिद्धं वु कुकारनिरदेशात्‌ सिद्धमेतत्‌ | कथम्‌ | लकारनिरदे शः कर्तव्यः | हलन्स्यमित्स॑ज्ं भवति लका- रथेति वक्तव्यम्‌ ||

एकरोषनिर्देरादइा Il अथवैकशेषनिरेशोऽयम्‌ | हल्‌ हट्‌ हल्‌ हलन्त्यभित्संज्ञं भवतीति ||

# ४९, ९५७. | ¶† ९.६. ७९.

९६२ व्याकरणबहाभाष्यम्‌ [ Fo ९.३.९.

अथवा ककारस्थैवेदं गुणभूतस्य TET तच्रोपदेशोऽजनुनासिक हत्‌ [९.२. 2] इती- eda भविष्यति || अथवाचायप्रवृ्तिक्षोपयति भवति लकारस्येत्संज्ेति यदय णं fat करोति

प्रातिपदिकम्रतिषेधो seated | & Il

अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधो वक्तव्यः | उदश्चित्‌ शक्ररिति | अकृत्तद्धितान्तस्येति किमथेम्‌ | कुम्भकारः नगरकारः | ओपगवः कापटव इति* ||

इद्थाभावास्सिद्धम्‌ Il I!

TRAPATT TAT भविष्यति || इदमस्तीत्काथे तिस्स्वरितम्‌ [६.१.९८९ इति स्वरितत्वं यथा स्यात्‌ | तैतदस्ति | प्रत्यय्रहणै तत्र चोदयिष्यति || इदं afe | राजा तक्षा | ज्नितीत्याद्युदात्तत्वं यथा स्यात्‌ | ज्नितीस्युच्यते तत्र व्यपव- गोभावान्न भविष्यति || इदं तर्द | स्वर्‌ | उपोत्तमं रिति [६.१.२१७] इत्येष स्वरो यथा स्यात्‌ | स्वरितकरणसामथ्यौन्न भविष्यति | न्यङ्स्वरौ स्वरिताविति || इह तर्हि | अन्तर्‌ | उत्तमदा्दलिप्रमतिषु वतेते चात्र त्रप्रमृतयः सन्ति || इह तर्दि सनुतर्‌ उपोत्तमं रितीत्येष स्वरो यथा स्यात्‌ अन्तोदात्तनिपातनं करिष्यते निपातनस्वरो रित्स्वरस्य वाधको भविष्यति || एतचात्र युक्तं यदित्कायोभा- वादित्संज्ञा स्यात्‌ | यत्रैत्कायै भवति भवति तत्रत्संज्ञा | तद्यथा | आगस्त्यकौ- ण्डिन्ययोर गस्तिकुण्डिनच्‌ [२.४.७०] इतिऽ ||

विभक्तो तुस्माः १.।२।५

विभक्तो तवर्गमतिधेधो तद्धिते विभक्तौ तवगेप्रतिषेषो ऽतद्धित इति वक्तव्यम्‌ | इह मा भूत्‌ | किमोऽत्‌ [९.३.१९२] प्रेप्सन्दीप्यसे | काधमासा इति || ate प्रतिषेधो वक्तव्यः | वक्तव्यः | आचायेप्रवृ्तिज्ञोपयति विभक्तौ तद्धिते प्रतिषेधो भवतीति यदय- मिदमस्थमुः [९.२.२४] इति मकारस्येत्संश्ञापरित्राणा्थमुकारमनुबन्धं करोति यदयेतज्ज्ाप्यत इदानीमित्यत्रापि प्रामोति¶ | हत्कायौभावाद्रेत्सं्ञा भविष्यति |

# ३.२. ९; ४.९. ८३ ; ९२. T&A. ९८५१, ay, १९.७. $ ५.९. ९५३. FY ५.३. ९८.

पा० 1.2, 8-9, | व्याकरणगहाभाच्यम्‌ २६३

इदमस्तीत्कायै भिदयोऽन्स्यात्परः [१.१.४७] हइत्यचामन्स्यास्यरो यथा स्यात्‌ | rena कृते* नास्ति विषो मिदयोऽन्त्यास्पर हति वा परत्वे प्रत्ययः पर इति वा | एव तावदिरदभावो प्राभोति | किं कारणम्‌ | प्राग्दिशः परत्ययेध्वित्यु च्यते | कः पुनरदेतीरभावं प्राण्दिदाः प्रत्ययेषु वक्तुम्‌ | कि तर्हि | प्राग्दिदोऽ्थेषिदभावः किंसवेनामबहुभ्यो ऽव्यादिभ्यः प्रस्ययोत्पत्तिः‡ || एवं तर्द तदोऽप्ययं वक्तव्यः | तदश्च मिदचोऽन्त्यास्परल्थेन सिध्यति | ननु चात्राप्यत्वे कृते नास्ति ATA भिदचोऽन्स्यात्पर इति वा परत्वे प्रत्ययः पर इति वा | तद्यत्वं प्रामोति | किं कारणम्‌ | विभच्काधिस्युच्यते || एवं ताहि यकारान्तौ दानीं करिष्यते | किं यकारो श्रूयते | लु्रानिर्दिष्टो यकारः II

चुटू १.।२ 9 I

चुश्चुष्वणपोश्चकारप्रतिषेधः चुत्चुप्वणपोअ्चकारस्य प्रतिषेधो वक्तव्यः** | केशचुज्चुः Aart: || इद्थाभावास्सिदम्‌ tl II हइत्कायोभावादनरेत्संज्ञा भविष्यति || इदमस्तीत्का्यै चितो set उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्‌11† | पित्करणमिदानीं किमथ स्यात्‌ | पित्करणं किमथमिति चैत्यर्यायार्थम्‌ tl ॥।

पित्करणं किमथेमिति चेत्पयौयार्थमेतत्स्यात्‌‡‡ || एवं तर्द यकारादी चु्जु- cart | कि यकारो श्रूयते | टुप्निर्दिषटो यकारः ||

इर उपसंख्यानम्‌ हर उपसंख्यानं कतैव्यम्‌ | AAT | अरुधत्‌ भरौत्सीत्‌$$ || भवयवयहणा- स्सिद्धम्‌ | रेफस्यात्र हलन्त्यम्‌ [2.2.2] इतीत्संज्ञा भविष्यतीकारस्योपदेशेऽज- मुनासिकः [2] इति | अवयवग्रहणादिति चेदिदिद्िधिपरसङ्गः Il II अवयवमहण्णादिति चेदिदिद्िधिरपि प्रामोति | भेत्ता न्ता | इरित नुम्धातोः

# ५.३. इ. १.९. २. ५.६. २. $ ५.३.९९ ७.२. Yor ++ ५.९. ९६. 11 ५.९. ९९३. Tr २.९. ४. §§ ३.९. ५७.

९६४ ` व्याकरणमहाभाष्वम्‌ [ To VAR.

[७.९.९८ | इति नुम्भापरोति || यदि पुनरयमिदिरहिधिः कुम्भीधान्यन्यायेन विश्ञा- यते | तद्यथा | कुम्भीधान्यः arr इत्युच्यते | यस्य कुम्भ्यामेव धान्यं कुम्भी. धान्यः | यस्य पुनः कुम्भ्यां चान्यत्र नासौ कुम्भीधान्यः | नायमिदिदहिषिः कुस्भीधान्यन्यायेन शक्यो विज्ञातुम्‌ हह हि दोषः स्यात्‌ | Zale | नन्दथु- रिति | एवं afe नैवं विज्ञायत इकार इदस्य सोऽयमिरित्‌ तस्येदित इति | कथं तर्हि | हकार एवेत्‌ इदित्‌ इदिदन्तस्येति || अथवा ऋकारस्थैवेदभित्वेभुतस्य मरह- णम्‌* | ततरोपदेशेऽजनुनासिक इतीत्संज्ञा भविष्यति || अथवाचायेपरवृत्तिज्ञोपयति नैवंजावीयकानाभिदिदिधिभैवतीति यदयभिरितः कांिन्रुमनुषन्तान्पठति | उबुन्दिर्‌ निश्ामने | स्कन्दिर्‌ गतिशोषणयोः || अथवाचायप्रवृत्तिन्ञौपयतीशोग्दस्येत्संश्ा भवतीति यदयमिरितो वा [३.९.९७] हत्याह || अथवान्त इति वतैते ||

तस्य STE ९।३।९॥

तस्यम्रहणं किमथम्‌ इस्स॑ज्ञकः प्रतिनिर्दिदयते | वरैतदस्ति प्रयोजनम्‌ | प्रकृत- भिदिति घेते | प्रकृतम्‌ | उपदेशो ऽजनुनासिक इत्‌ [2.2.2] इति | तदै प्रथ- मानिर्दिष्टं॑षधीनिर्दिषटेन Ferd: | अथौदहिभक्तिविपरिणामो भविष्यति | vara | wert देवदत्तस्य गृहाणि | आमन्त्रयस्वैनम्‌ | देवद लमिति गम्यते | देवदत्तस्य गावो oar हिरण्यं | जाद्यो वैधवेयः | देवदत्त हति गम्यते | पुरस्तात्यध्ीनि- fe सदथौह्धितीयानिर्दिष्टं प्रथमानिर्दिष्टं भवति | एवमिहापि पुरस्तासथमानि- fee सदथीत्षठीनिर्दिष्टं भविष्यति || इदं तर्द प्रयोजनम्‌ ये अनेकाल हत्संक्ता- स्तेषां लोपः सवोदेशो यथा स्यात्‌ | अथ क्रियमाणेऽपि तस्य्रहणे कथमिव लोपः सवोदेशो लभ्यः | भ्य इत्याह | कुतः | वचनप्रामाण्यात्‌ | तस्यप्रहणसामथ्योत्‌||

इतो रोपे णल्च्कानिष्ठासृपसंख्यानमिस्पतिधेधात्‌ Il

इतो लोपे centered कतेव्यम्‌ ! णद्‌ at पपच | क्रा | देवित्वा सेवित्वा | निष्ठा | शायितः शयितवान्‌ | किं पुनः कारणं सिध्यति | इततिषेधात्‌ | प्रतिषिध्यते steer | णलुत्तमो rar भवति | क्का सेण्न faxata | निष्ठा सेण्न किद्धवतीतिः ||

WH UAL, | व्वाकरणमहामाष्यम्‌ It २६५

सिद्ध तु णलादीनां ग्रहणप्रतिषेधात्‌ २॥ सिद्धमेतत्‌ | कथम्‌ | भलादीनां प्रहणानि प्रतिषिध्यन्ते | गज््मो वा णिद्ूह- णेन गृह्यते | चका सेण्न किद्भहणेन गद्यते | निष्ठा सेण्न agers गृह्यत इति | निर्दिषटोपाद्या निर्िष्टलोपाडा सिद्धमेतत्‌ | भथवा निर्रिषटस्यायं कोपः क्रियते तस्मास्सिद्धमेवत्‌ || तत्र तुस्मानां प्रतिषेधः तत्र तुस्मानां प्रतिषेधो वक्तव्यः | तस्मात्‌ तस्मिन्‌ | यस्मात्‌ यस्मिन्‌ | वृषाः अक्षाः | भवचिनवम्‌ अडनवम्‌ अकरवम्‌ वोचारणसामध्यात्‌ | «९ वा वक्तव्यः | किं कारणम्‌ | उच्ारणसामथ्योदत्र लोपो भविष्यति "|| अनुबन्धकतेषे भावाभावयोरविप्रतिषेधादगप्रसिदधिः | & अनुबन्धलोपे भावाभावयोधिरोधादप्रसिद्धिः | ज्ञायते केनाभिमायेण प्रस- जति केन निवृत्ति करोतीति fae त्वपवादन्यायेन Il Il सिद्धमेतत्‌ | कथम्‌ | अपवादन्यायेन || किं पुनरिह तथा यथोत्सगौपवादौ | भावो हि कायौर्थो ऽनन्यार्थो रोपः || काये करिष्यामीत्यनुबन्ध आसज्यते कायोदन्यन्मा भूदिति लोपः UI अथ यस्यानुबन्ध आसज्यते किं तस्थैकान्तो भवत्याहोस्विदनेकान्तः | एकान्तस्तत्रोपलन्धेः |] . एकान्त इत्याह | कुतः | TATA: | तत्रस्थो ्सावुपलमभ्यते | त्था | TWN शाखा वृक्षेकान्तोपलमभ्यते || तत्रासरूपस्वीदिशदाप्यतिषेधे परथछनिदैदोऽनाकारान्तत्वात्‌ | ९० तत्रासरूपविशौ दोषो भवति | कर्मण्यण्‌ [२.२.९१] आतोऽनुपसर्गे कः [३] इति

34m

२६६ व्याकरणमहाभाष्य |! [० ९.२.९.

कविषये ऽणपि प्रामरोति* || सवीदेरो दोषो भवति | दिव भैौत्सववादेदाः प्रामोति। I दाप्मतिषेषे एथक्छनिर्ददाः कतेव्यः | अदाब्देपाविति वक्तव्यम्‌; | किं पुनः कारणं सिध्यति | अनाकारान्तत्वात्‌ | ननु चास्ये कृते भविष्यति | तद्यास्वं प्रामोति | क्रि कारणम्‌ | अनेजन्तत्यात्‌$ || अस्तु तद्ेनेकान्तः |

अनेकान्ते वृत्तिविरोषः ९९ II

यद्यनेकान्तो वृत्तिविदोषो सिध्यति | किति णिर्तीति कायौणि सिध्यन्ति | किं हि तस्येद्भवति Went स्यात्‌ || एवं तद्येनन्तरः |

अनन्तर इति चेत्पूवंपरयोरित्कृतप्रसङ्कः ९२ Il अतन्तर इति चेत्पवैपरयोरित्कृतं परामोति | वुञ्छण्‌¶ I

सिद्धं तु व्यवसितपाठात्‌ ९३ Il

| सिद्धमेतत्‌ | कथम्‌ | व्यवसितपाठः कतैव्यः | वुञ्‌ छण्‌ || चावदयं व्यवसिवपठः कतेव्यः |

इतरथा दह्येकान्तेऽपि संदेहः ९४

अक्रियमाणे व्यवसितपाठ एकान्तेऽपि संदेहः स्यात्‌ | तत्र श्ायते किमयं पूवस्य भवत्याहोस्वित्परस्येति |] संदेहमाज्रमेतद्भवति सवसंदेहेषु चेदमुपतिष्ठते ध्याख्यानतो विदोषप्रतिपत्तिने हि संदेहादलक्षणमिति yeaa व्याख्यास्यामः

| grat Il ९९ Il

gear पुनः सिडमेतत्‌ | वृद्धिमन्तमाद्युदासं cer अदिति व्यवसेयम्‌ | अ- न्तोदात्त दष्टा किदिति** || युक्तं पुनयेदृत्निमित्तको नामानुबन्धः स्यान्नानुबन्ध- ART नाम वृत्तेन भवितव्यम्‌ | वृत्तनिमित्तक एवानुबन्धः | वृत्तज्ञो ararat ऽनुबन्धानासजति | |

उभयमिदमनुबन्धेषुक्तमेकान्ता अनेकान्ता इति | किमत्र न्याय्यम्‌ | एकान्ता इस्येव न्याय्यम्‌ | कुत एतत्‌ | अत्र हि हेतुव्येपदिष्टो यञ्च नाम सहेतुकं तञ्याय्यम्‌ | नूनु चोक्तं तत्रासरूपसवोदेशदाप्मतिषेधे परथ्छनिर्देशोऽनाकारान्तत्वादिति | अस-

Sarde ७.९. ८४; ९.९, ५५. { ९.९.२०० § ६.९. ४५. {vr ८०. *+ ७,२, ९९७; ९९८ ; ६.९, ९९७ ; ९६५.

qe X,2,%0,] व्याकरणयरहाभाष्यम RES

सूपविषौ तावच्च दोषः | आचार्यप्रवृिज्ञोपयति नानुबन्धकृतमसारूप्यं भवतीति यदयं रदातिदधास्योर्विभाषा [३.१.१३ ९] इति विभाषा at हास्ति || यदप्युक्तं सवौदेश्च इति | अतराप्याचार्यमवृततिश्ौपयति नानुबन्धकृतमनेकाल्त्वं भवतीति यदयं (शत्सर्वस्य [१.१.९९] हस्याह || यदप्युक्तं राप्मतिषेधे पृथत्कनिर्देदाः करैव्य इति | कतेव्यः | शाचारयप्रवृत्तिज्ञोपयति नानुबन्धकृतमनेजन्तस्वं भवतीति यदयमुरीचां माञो व्यतीहारे [३.४.९९] इति Fe: सानुबन्धकस्यास्वभूतस्य महणं करोति

यथासंख्यमनुदेशः समानाम्‌ १.।२.।१.०

किमिहोदाहरणम्‌ | इको यणचि [६.१.७७] | दध्यत्र मध्वत्र | तैतदस्ति | स्था- नेऽन्तरतमेनाप्येतत्सिद्धम्‌* | कुत आन्तर्यम्‌ | ताटुस्थानस्य ताठुस्थान ओष्ठस्थान- स्यौ्ठस्थानो भविष्यतीति || इदं तर्द | तस्थस्थमिपां ताम्तम्तामः [३.४.९०९] इति | ननु चैतदपि स्थानेऽन्तरतमेनैव सिद्धम्‌ | कुत आन्तर्यम्‌ | varietal व्यथस्व व्यर्थो बहमथस्य बहौ भविष्यतीति || इदं तर्हि | वुदीश्लातुरवमेीकूचवा- राड्क्४ण्डञ्यकः [४.३.९४ | इति II

किमथे पुनरिदमुच्यते |

संज्ञासमासनिर्देरात्सर्मैपभरसङ्ो अनुदेरास्य तत्र यथासंख्यवथनं नियमार्थम्‌

संशया amen निर्देशाः क्रियन्ते | संज्ञया तावत्‌ | परस्मैपदानां गलतुद्धस्थ- लयुसणल्वमाः |३.४.८२९| इति | समासैः | तूदीदालातुरवमेतीकूचवाराडक्ण्ड- saa: [४.३.९४ | इति | संत्ञासमासनिर्दे रादेतस्मात्कारणास्सर्वमसङः | सवै- स्योहेशस्य सर्वो SIT: प्रामोति | इष्यते gated यथा स्यादिति तथान्तरेण

यलं सिध्यतीति तत्र यथासंख्यवचनं नियमाथेम्‌ | एवमथेमिदमुच्यते || कि पुनः कारणं संज्ञया ama निर्देशाः क्रियन्ते |

संज्ञासमास्निंदाः पृथग्विभक्तेसंत्यनुारणार्थः संशया समासैथ da: क्रियन्ते Tar: संक्तिनथ मोयीचरमिति |

# AY ५९०,

९६८ ll व्थाकरणमरदाभाष्ययमः [ भण ९,२३.९.

भकरणे सवैसंप्रत्ययार्थः प्रकरणे सर्वेषां संप्रत्ययो यथा स्यात्‌ | विदो लटो वा [३.४.८२] इति Il किं पुनः Wea: साम्यं संख्यातानुदेदो भवत्याहोस्विदथेतः | कथात विदोषः |

संख्यासाम्यं शाब्दतश्वेण्णलादयः परस्मैपदानां डारौरसः भथमस्या- यवायाव टच इस्यनिर्दराः अगमको निदेशो अनिर्देशः | परस्मैपदानां णलतुङधस्थलथुसणल्वमाः [६.४.८२] इति णलादयो बहवः परस्मेपदानामिव्येकः we: | वैषम्यात्संसू्यातानुदेश्ो ्राभोति || डारीरसः प्रथमस्य * | डारौरसो बहवः प्रथमस्येत्येकः शाब्दः | वेषम्या- स्संख्यातानुरेश्चो mats || एचो ऽयवायावः |६.१.७८ | | अयवायावो बहव एच इत्येकः शाब्दः | वेषम्यात्संख्यातानुदेदो प्रामोति || अस्तु Terra: |

अर्थतश्चेल्ललटोर्नन्यरीहणसिन्धुतक्षशिादिषु दोषः

अर्थतथेल्लेोर्मन्धरीहणसिन्पुतक्षदिलादिषु दोषो भवति || स्यतासी Teer: [३.१.६६ | | स्यतासी दौ कलुटोरित्यस्य ्रयोऽथौः | वैषम्यात्संख्यातानुदेशो mae || नन्दिमदिपचादिभ्यो ल्युणिन्यचः [२.१.१२४] | नन्दादयो बहवो ल्युणिन्यचलयः | वैषम्यास्संख्यातानुदेश्लो maa || अरीहणादयो बहवो बुआदयः सप्रदशा† | वेषम्यात्संख्यातानुदेशो प्रामोति || सिन्धुतक्षशिलादिभ्यो ऽणओी [४.३.९३] | सिन्धुतक्षश्िलादयो बहवो ऽणओौ हौ | वैषम्यात्संख्याता- sear प्राभोति

आत्मनेपदविधिनिष्ठासावधातुकद्वि्रहणेषु |) £ Il

आस्मनेपदविधिनिष्ठासावेधातुकदिग्रहणेषु दोषो भवति || आत्मनेपदविधिश्च सिध्यति | अनुदात्तङित आत्मनेपदम्‌ [९.३.९२] | अनुदात्तडिती हइावात्मनेपदमि- त्यस्य aaa: | ततर संख्यातानुदेदाः प्रामोति || निष्ठा | रदाभ्यां निष्ठातो नः पूर्वस्य दः [८.१.४२ हति | रेफदकारौ दौ निष्ठेत्यस्य हावर्थौ $ | तत्र संख्यातानुदेशः ` भ्रामोति ll सावेधातुकषिमरहणेषु दोषो भवति | भसोरछोपः [६.४.१११] | अमस्ती हौ सावेधातुकमिस्यस्य gail | तत्र संख्यातानुदेदाः wn

FRR ८५. THR CO FUR oe, {९.१.२६९ ३.४.९९३.

पा० १,३.१०. | | व्याकरणमशाभाष्यय REX

एङः get प्रतिषेधः एडः Trea प्रतिषेधो वक्तव्यः | TS: पदान्तादति उसिङ्सो [६.१.९०९ १९०] | उसिडसौ हावेडिःत्यस्य हाव | तत्र संख्यातानुरेदहाः प्रामोति || अस्तु ale शब्दतः | ननु aren स॑ख्यासाग्यं शम्दतथेण्णलादयः परस्मैपदानां डारौरसः प्रथ- मस्यायवायाव एच इत्यनिर्देश इति | नैष दोषः | स्थानेऽन्तरतमः [१.१.९ °| इत्य- नेन व्यवस्था भविष्यति | कुत आन्तयैम्‌ | एका्थस्थैका्थ व्यथेस्य व्यर्थो बहथेस्य wee: | संवृतावणेस्य संवृतावर्णो विवृतावणैस्य विवृतावणेः ||

अतिप्रसङ्गो गुणवृद्धिपरतिषेभे कति < अतिप्रसङ्खो भवति गुणवृद्धिप्रतिषेधे किति* | गुणवृद्धी हे कितौ हौ | तत्र संख्यातानुदेदाः TAU | AT दोषः | गकारोऽप्यत्र निर्दिदयते | तद्रकारमहणं कतेव्यम्‌ | क्ेव्यम्‌ | क्रियते न्यास एव | ककारे गकारअत्वेभूतो। निर्दि इयते | गिति किति ANT II उदि कूले रुजिवहोः उदिकूले हे रुजिवही दवौ | तत्र संख्यातानुदेशः wala || नैष रोषः | नोदिरूप- पदम्‌ | किं तर्हि | विशेषणं रुजिवहोः | उस्पुवौभ्यां रजिवहिभ्यां Fe उपपद इति || तच्छीलादिषु धातुत्रिग्रहणेषु ll ९० Il तच्छीलादिषु धातुन्िमदणेषु रोषो भवति | विदिभिदिच्छिदेः कुरच्‌[२.२.९६९]| विदिभिदिच्छिदयलयस्तच्छीलादयखयःऽ | ay संख्यातानुदेशः प्रामोति | धञादिषु दिग्रहणेषु i) ९९ घादिषु द्विमरहणेषु दोषो भवति | निरभ्योः Fear: [३.३.२८] | निरभी है gen हौ | तत्र संख्यातानुदेशः प्रामोति || मैष दोषः | इष्यते चात्र संख्याता- मुदेशः | निष्पावः भभिलाव इति || , एव॑ तहकतैरि कारके भावे चेति¶ दौ Tea दौ | तत्र संख्यातानुदेशः me | अवे Tat: करणाधिकरणयोः ९२ तृखौ हौ करणाधिकरणे हे** | तच्र संख्यातानुदेदाः प्रभोति Ik

= ९.९. ५. fewer ३.२. ३९ १.२. ९३४ 4 ३.२. ९. ; ९८. # ३.९. VR; ९९

९७० | व्याकरणयहाभाष्यम्‌ [ म० Aa,

कर्तृकर्मणोश्च YHA” 1] VB कतकमेणी हे भूङृजी दौ | तत्र संस्यातानुदेदाः प्रामोति अनवकरष्त्यमरषयोरर्किवृ्तेऽपि! ९४ भनवकुत्यमर्षौ दौ pases दवे | ax संख्यातानुदेशः प्रामोति

Sat: च्ाणमुलौो ९५ II कृभ्वौ डौ enrrger हौः तत्र संख्यातानुदेशः प्रामोति || अधीयानविदुषोगछन्दोनाह्यणानि ९६ छन्दोव्राह्मणानीति हे अधीते वेदेति HS | तत्र संख्यातानुदेशः भरामोति

रोपधेतोः पधिदृतयोः ९७ रोपधेतोः प्राचाम्‌ [४.५.१२३] तदच्छति पथिदूतयोः [४.३.८९] | रोपे- षी दौ पथिदूती डौ | तत्र संख्यातानुदेशः wie II तत्र भवस्तस्य व्याख्यानः क्रतुयज्ञेभ्यश्च ९८ II लत्रमवस्तस्यव्याख्यानौ क्रलुयजञौ AT | तत्र संख्यातानुदेशः भामोति |

संघादिष्वञ्पभृतयः ९९ Il संघादिष्वञमृतयः** संख्यातानुदेशेन सिध्यन्ति || Ae दोषः | धोषम्रहण- मपि तत्र कतेव्यम्‌ || वेशोयदाआदेर्भगाद्यल्खो || २०.॥ बेदोयदाभादी हौ यल्खौ Ott | तत्र संख्यातानुदेदाः प्रभोति

ङसिङसोः ख्यत्यात्परस्य २९ II ऊसिङसौ डौ ख्यत्यौ डौः; | तत्र संख्यातानुदेशः mie |

वा समानयोगववनात्‌ ।। २२ II धैष दोषः | किं कारणम्‌ | समानयोगवचनात्‌ समानयोगे संख्यातानुदेशै वरेयामि ||

+ 2.3. ९२७, ३.१३, ९४५. { ३.४, ६९ ; ५९. § ४.२. ६६; ५९. J RR. ५९; ९५३६८ PF ४.३.९२७. Th ४.४. ९६९ ; ६६२. IT ६.९. ९९०; ९९६,

Teo ९.३.९९. ध्याकरगग्रहाभाच्यय्‌ २७९.

तस्य दोषो विदो लटो वा AR तस्यैतस्य लक्षणस्य दोषो विदो लटो वा [द.४.८ द| इति संख्यातानुदेशो orate | ध्माधेटोः नाडीसुष्योश्च QV Il

४्माधेटोनीडीमु्योच* संख्यातानुदेशो प्रामोति |

खलगोरथात्‌ इनिक्रकव्यचश्च1 २५ Il संख्यातानुदेशो प्रामोति |

सिन्ध्वपकराभ्यां कन्‌ अण at २६॥ संख्यातानुदेदो प्रामोति `

युष्मदस्मदोश्वादेराः || २७ II भुष्मदस्मरोथादेदाः9 संख्यातानुदेदोन सिध्यन्ति || तस्माद्यस्मिन्पसे ऽल्पीयांसो ोषास्तमास्थाय प्रतिविधेयं दोषेषु || अथवै्षं naa | यथासंख्यमनुदेशः समानां स्वरितेन | ततो अधिकारः | अधिकार भवति स्वरितेनेति | एवमपि स्वरितं Ter संदेहः स्यात्‌ | श्ञायते किमयं समसंख्याथं आहोस्विदधिकाराथं इति | संदेहमात्रमेतद्कवति सवसंदेहेषु चेदमुपति- छते व्याख्यानतो ara हि संदेहादलक्षणमिति ardent इति व्या- ल्यास्यामः ||

स्वरितेनाधिकारः ।२३।१९१ tt

किमथमिदमुच्यते | अधिकारः प्रतियोगं तस्यानिदैशार्थः

धिकारः क्रियते प्रतियोगं तस्यानिर्देदाथे इति | किमिदं प्रतियोगमिति | योगं योग प्रति प्रतियोगम्‌ | योगे योगे तस्य महणं मा काषेमिति || किं गतमेतदियता दत्रेण | गतमित्याह | कृतः | लोकतः | तद्यथा | लोके अधिङृतोऽतौ भामेऽधिकृ- तोऽसौ नगर ह्युच्यते यो यत्र व्यापारं गच्छति | शाब्देन घाप्यधिकृतेन कोऽन्यो व्यापारः शक्योऽवगन्तुमन्यदतो योगे योग उपस्थानात्‌ ||

* ३.२. २९; ३०. १. २.५०५९. { १.६.६२) दद. § ४.३.९-१; ८. ९. २०२६.

YK व्याकरणमहाभाष्य [ Fo ९.३.१.

वा fafezaarnfrsacararer रोके २॥

वैतत्मयोजनमस्ति | किं कारणम्‌ | Alteran tata AF | निर्दिरयमानमधेकृतं गम्यते | तद्यथा | देवदत्ताय गैर्दीयतां यज्ञदत्ताय विष्णुमभि- orate | गौरिति गस्यते | एवमिहापि पदरुजविास्पृशो घञ्‌ [२.३.९६ | स्थिरे [९७] भावे [९८] घञिति गम्यते || |

अन्यनिर्दैशस्तु निवर्वकस्तस्मात्परिभाषा I अन्यनिरदैशस्तु लोके निवतैको भवति | waar | देवदत्ताय गौर्शयतां यज्ञ- दत्ताय कम्बलो विष्णुमित्राय चेति | कम्बलो गोनिवतेको भवति | एवमिहा- प्यभिविधौ भाव इनुण्‌ [२.२.४४] घञ निवतेकः स्यात्‌ | तस्मास्परिभाषा | तस्मात्परिभाषा कतेव्या ||

अधिकारपरिमाणाज्ञानं तु | ४॥

अधिकारपरिमाणा्ञानं तु भवति | ज्ञायते कियन्तमवधिमधिकारोऽ्नुषतेत

इति अधिकारपरिमाणज्ञानार्थं तु

अधिकारपरिमाणज्ञानाथमेव तद्येयं योगो बक्तव्यः | अधिकारपरिमाणं ज्ञा- स्यामीति | कथं पुनः स्वरितेनाधिकार हत्यनेनाभिकारपरिमाणं शक्यं विज्ञातुम्‌ | एवं seats | स्वरिते नाधिकार इति | स्वरितं दृष्टाधिकारो भवतीति | केने- दानीमधिकारो भविष्यति | लीकिकोऽधिकारः |

नाधिकार इति बेदुक्तम्‌ Il ९॥ ` किमुक्तम्‌ | भन्यनिदंशस्तु निवतेकस्तस्मासपारिभाषेति || अधिकारा्थमेव तदयं योगो वक्तव्यः | ननु चोक्तमधिकारपरिमाणाज्ञानं विति | यावतियो ऽलनुबन्धस्तावतो योगानिति वचनास्सिद्धम्‌ | & Il यावतिथो ऽलनुबध्यते तावतो योगानधिकारोश्नुवतेत इति वक्तव्यम्‌ || अथे- दानीं यत्राल्पीयांसोऽलो भूयसश्च योगानधिकारोऽनुवतेते कथं तत्र कतैव्यम्‌ | भूयसि प्राग्वचनम्‌

भूयसि प्राग्वचनं कतेव्यम्‌ | प्रागमुत इति वक्तव्यम्‌ || तत्तर्हि वक्तव्यम्‌ | wea | संदेहमाभ्रमेतद्भवति सवसंदेहेषु चेदमुपतिषठते व्याख्यानतो चिश्ेषपरति-

पा० ९.२.९१९. | व्याकरणमहाभाष्यम्‌ ९.७३

aera हि संदेहादलक्षणमिति प्रागमुत इति व्याख्यास्यामः || यद्येवं नार्थोऽनेन | केनेदानीमधिकारो भविष्यति | रौकिको अधिकारः | ननु चोक्तं नाधिकार इति चेदुक्तम्‌ किमुक्तम्‌ अन्निर्देशचस्तु निवतैकस्तस्मात्परिभाषा | संदेहमात्रमेतद्धवति सवसंदेहेषु चेदमुपतिष्ठते व्याख्यानतो विदोषपरतिपत्तिने हि संदेहादलक्षणमिल्यु- त्तम्‌ | इनुण्वञिति संदेहे घञिति व्याख्यास्यामः ||

तर्हीदानीमयं योगो वक्तव्यः | वक्तव्यथ | किं प्रयोजनम्‌ | स्वरितेनाधि- कारगतिर्यथा विज्ञायेत | अधिकं कायैम्‌ | अधिकः कारः |

अधिकारगतिः | गोजियोरुपसजेनस्य [९.२.४८] इत्यत्र गोटाङ्हण चोदितं तत्न wat भवति | dre स्वरायिष्यते | स्वरितेनाधिकारगतिभेवतीति जियाम्‌ [४.१.३] इत्येवं परकृत्य ये प्रत्यया विहितास्तेषां महणं विज्ञास्यते | तन्न स्वरिते- नाधिकारगतिभेवतीति रोषो भवति |

अधिकं कायम्‌ | अपादानमाचायेः किं न्याय्यं मन्यते यत्र प्राप्य निवृत्तिः | तेनेहैव स्यात्‌ मामादागच्छति नगरादागच्छति | सांकारयकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र स्यात्‌ | स्वरितेनाधिकं कायै भवतीत्यत्रापि सिद्धं भवति || तथाधिकरणमाचायेः किं न्याय्यं मन्यते यत्र Hee आधारात्मा व्यापी भवति | तेनेहैव स्यात्‌ तिलेषु तैलम्‌ दधि सर्पिरिति | गङायां गावः कूपे गगेकुलमित्यत्र स्यात्‌ | स्वरितेनाधिकं काये भवतीत्यत्रापि fest भवति | अधिकं कायम्‌

अधिकः कारः | पूवैविप्रतिषेधा पठितव्या भवन्ति | गुणवृद्ौस्वतूज्वद्ा- वेभ्यो नुस्पूवेविप्रतिषिद्धं नुमचिरत॒ज्वद्धावेभ्यो नुडिति* | TAA स्वरथिष्येते ` तत्र स्वरितेनाधिकः कारो भवतीति नु्ुटौ भविष्यतः || कथं पुनरधिकः कार इत्यनेन पू्ैविपरतिषेधाः शाक्या पठितुम्‌ | लोकतः | Tea | लोके ऽभिकमयं कारं करोतीत्युच्यते योऽयं gio: सन्बवद्धिः सह art वहति | एवमिहाप्य- पिकमयं art HUM At योऽय TI: सन्परं वाधते ||

अधिकारगतिः erat विरेषायाधिकं कायेम्‌ | अथ यो ऽन्यो अधिकः कारः पूवैविप्रतिषेधाथेः सः |

हति ओभिगवत्यतच्जञरिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य तृतीये

पादे प्रथममाहविकम्‌ ||

¥ 0.4. ९५.५. 35 M

२७४ व्याकरणयमहाभोष्यय्‌ | [ Fo V2.2, अनुदात्तङित आत्मनेपदम्‌ १.।२.।१२

विकरणेभ्यः प्रतिषेधो वक्तव्यः | चिनुतः नुतः लुनीतः पुनीतः | डित इत्यात्मनेपदं प्राोति* || नैष दोषः | नैवं विज्ञायते ङकार इदस्य सोऽयं डित्‌ डित इति | कथं तर्द | उकार एवेत्‌ छित्‌ डित इति || अथवोपदेश इति वतेते† | अथवोक्तमेतस्सिद्धं तु पूवैस्य कायोतिदेशादिति{ || सवेथा sess प्रामोति | एवै तर्हिं धातोरिति वतेते | क्र प्रकृतम्‌ | भूवादयो धातवः [१.३.९] इति | तदै प्रथमानिर्दिष्टं waite चेहार्थः | अथथाद्विभक्तिविपरिणामो भविष्यति |. तद्यथा | उच्चानि देवदत्तस्य गृहाणि | आमन्त्रयस्वैनम्‌ | देवदत्तमिति गम्यते | देवदत्तस्य गावो Sar हिरण्यं | आद्यो Baa: | देवदत्त इति गम्यते | पुर- स्तात्यधीनिर्दि्टं सदथौलखथमानिर्दिषटं हितीयानिर्दिष्टं भवति | एवमिहापि पुरस्ता- सथमानिर्रिष्टं सदथत्पतचमीनिर्िष्टं भविष्यति ||

किमथे पुनरिदमुच्यते |

आस्मनेपदवचनं नियमार्थम्‌ || नियमार्थोऽयमारम्भः | किमुच्यते नियमार्थो ऽयमिति पुनर्विध्यर्थोऽपि स्यात्‌ | खविधानादिहितम्‌ > II

कविधानाद्यास्मनेपदं परस्मैपदं च॒ विहितम्‌$ || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | विकरणैस्तु व्यवदहितत्वान्नियमो प्रामोति | gate संप्रधा्यम्‌ | विकरणाः क्रियन्तां नियम इति किमत्र कतैव्यम्‌ | परत्वाहिकरणाःग¶ | नित्याः खल्वपि विकरणाः | कृतेऽपि नियमे प्रामुवन्त्यक्ृतेऽपि प्रा्ुवन्ति | नित्यत्यास्पर त्वा विकरणेषु कृतेषु विकरणैव्यैवदहितत्वान्नियमो प्रामोति || Fe दोषः | अनवकाञ्चो नियमः | सावकाहाः | कोऽवकादाः | एते ठुग्विकरणाः श्लूविकरणा लिङ्‌- ल्द || यदि पुनरियं परिभाषा विज्ञायेत | कि कृतं भवति | arta संज्ञापरिभाषं यत्र काये तत्र द्रष्टव्यम्‌ | लस्य तिबादयो भवन्तीत्युपस्थितमिदं भवस्यनुदा तडिति आत्मनेपदं arene परस्मैपदम्‌ [१.३.७८] इति || एवमषी- तरेतराभयं भवति | केतरेतराश्रयता | अभिनिव्लानां लस्य स्थाने तिवादीनामा-

+ ६.२. ४. FRR TUR 9 १,४.०८. TU ++ १.४.०९ yoo

पा० १.२.१२. | व्याकरणमहाभाष्वम्‌ 7 २७५५

भवति | इतरेतराश्रयाणि प्रकल्पन्ते || परस्मैपदेषु तावत्नेतरेतराभ्रयं भवति | परस्मैपदानुक्रमण करिष्यते | अवद्यं कतेव्यमनुपराभ्यां कृञः [९.३.७९ इत्येवमथेम्‌ | ननु चैतदप्यात्मनेपदानुक्र मण एव करिष्यते | स्वरितयितः RAPT क्रियाफले [९.३.७२] आत्मनेपदं भवति कतेयेनुपराभ्यां कृ ओओ नेति || आत्मनेपदेषु चापि नेतरेतराग्रय॑ भवति | कथम्‌ | भाविनी संज्ञा विज्ञास्यते इखत्रदाटकवत्‌ | तद्यथा | कथिस्कंचि्तन्तुवायमाह | अस्य सत्रस्य शाटकं वयेति | परयति यदि शाटको वातव्यो ऽथ वातव्यो शाटकः शाटको वातव्यश्चेति विप्रतिषिद्धम्‌ | भाविनी खल्वस्य संज्ञाभिप्रेता मन्ये वातव्यो यस्मिन्नुते शाटक हत्येतद्भवतीति | एवमिहापि लस्य स्थाने कंतेव्यो यस्याभिनिवृत्तस्यातमनेपदमित्येषा संज्ञा भवि- ` ष्यति || अथवा पुनरस्तु नियमः | ननु चोक्तं विकरणै्व्यैवहितत्वान्नियमो ्ामोतीति | नैष दोषः | आचायेप्वृत्तिज्ञोपयति विकरणेभ्यो नियमो बलीयानिति यदयं विकरणविधावास्मनेपदपरस्मेपदान्याभ्रयति | पुषादिग्युताद्यदितः परस्मै- पदेषु [३.१.५९] आत्मनेपदेष्वन्यतरस्याम्‌ [९४] हति | नेतदत्ि ज्ञापकम्‌ | भभिनिवृंत्तानि हि लस्य स्थान आत्मनेपदानि परस्मैपदानि | यत्तदयनुपसगोदा [९.३.४३ | इति विभाषां शासि `

fe पुनरयं प्रत्ययनियमः | अनुदात्तङित एवात्मनेपदं भवति भावकमेणो- रेवास्मनेषदं * भवतीति | आहोस्विखकृत्यथेनियमः | अनुदात्तडित आत्मनेपदभेष भावकमेणोरास्मनेपदभेवेति | कात्र विदोषः |

तत्र प्रत्ययनियमे रीषवचनं परस्मेपदस्यानिवृत्तत्वात्‌ Il Il तत्र प्रत्ययनियमे ere कतेव्यं परस्मैपदनियमाथेम्‌ | दोषात्कतेरि परस्मै- पदम्‌ [९.२.७८] इति | किं कारणम्‌ | परस्मै पदस्यानिवृत्तत्वात्‌ | प्रत्यया नियताः Treat तत्र परस्मैपदमपि प्रामोति | तत्र॒ दोषग्रहणं Hat परस्मैपदनियमा्थम्‌ | शेषादेव परस्मैपदं भवति नान्यत इति ||

Faq आत्मनेपदवचनं तस्यान्यत्र नियमात्‌ | क्यष आत्मनेपदं वक्तव्यम्‌ | लोहितायति कोहितायते† | किं पुनः कार्णं न. सिध्यति | तस्यान्यत्र नियमात्‌ | तद्यन्यत्र नियम्यते || उच्यते IMA

तहचनादविष्यति || अस्तु तर्हि प्रकृत्यथेनियमः | * १.३. UR ९.१. ५०,

२७६ , व्याकरणमहाभाच्यमः | [ Fo ९.३.२,

अङृत्यथनियमे sarang:

परकृत्यथैनियमे sagt प्रत्ययानामभावः | अनुदा्तङितस्तजादयो प्राभुवन्ति | Re दोषः | अनवकाशास्तृजादय उच्यन्ते* ते वचनाद्धविष्यन्ति | सावकारा- स्तृजादयः | को ऽवकादाः | परस्मैपदिनो stare: | त्रापि नियमात प्रामुवन्ति II तव्यदादयस्तर्दिं भावकर्मेणोर्मियमान्च प्रामुवन्ति | तव्यदादयोऽप्यनवकारशाः | ते वचनाद्धविष्यन्ति† || चिण्तर्दिं भावकर्मणोर्नियमाच्च प्राति | चिणपि वचनाड- विष्यति‡ || घञ्तर्हि भावकमेणोर्मियमान्न sofas | तत्रापि प्रकृतं क्मग्रहणमनु- वैते | क्र प्रकृतम्‌ | अण्कर्मणि [३.३.९२] इति || तदे तजरोपपदविरोषण- मभिपेयविरोषणेन Fert: | चान्या प्रकृतमन्याथे भवति | खल्वप्यन्यखकृ- तमनुवतैनादन्यद्वति हि गोधा सपेन्ती सपेणादहिभेवति || यत्तावदुच्यते नान्यार्ये परकृतमन्याथे भवतीत्यन्याथेमपि प्रकृतमन्याये मवति | तद्यथा | शाल्यथे कुल्याः प्रणीयन्ते ताभ्यश्च पानीयं पीयत उपस्प्यते शालय भाव्यन्ते | यदप्युच्यते खल्वप्यन्यत्पकृतमनुवतेनादन्यद्वति हि गोधा सपेन्ती सर्पणादहिभैवतीति waded स्यात्‌ | शब्दस्तु खलु येन येनाभिसंबध्यते तस्य तस्य विद्येषको भवति

रोषवचनं || Il

Tet कतेव्यम्‌ | होषात्कतेरि परस्मैपदम्‌ [ १.२.७८ | इति | प्रयोजनम्‌ | शेषनियमार्थम्‌ | प्रकृत्यौ नियतौ vera अनियतास्ते दोषेऽपि प्राभुवन्ति | तच्च शोषम्रहणं कतेव्यम्‌ | होषात्कतेरि परस्मैपदमेव नान्यदिति

कर्तरि चास्मनेपदविषये परस्मेपदमतिषेधार्थम्‌ II

कतेरि चार्मनेपदविषये परस्मैषदपरतिषेधाथे श्ितीयं शोषग्रहणं कतैव्यम्‌ | शोषाच्छेष इति वक्तव्यम्‌ | इह मा भूत्‌ | भिद्यते Fae: स्वयमेवेति || कतर- स्मिन्पक्षे ऽय॑ दोषः प्रकृत्यथेनियमे प्रकृत्यथेनियमे तावन्न दोषः | प्रकृव्यर्थौ नियती प्रत्यया अनियतास्तत्र नाथैः aa कतैप्रहणाचैष दोषः || प्रस्यय- नियमे तद्येयं दोषः | प्रस्यया नियताः प्रकृस्यथोवनियतौ ax कतैयहणं aed मावकर्मेणोर्निवृ ्यथेम्‌ | कतर्रहणाचैष दोषः प्रकृ त्यथेनियमे Braet शाक्यम- करम्‌ | कथम्‌ | प्रकृत्यौ नियतौ प्रत्यया अनियताः | ततो agar परस्मैपदं

+ ३.५. ९३३ २.४. 92 ३.९. ६६ $ RR. ९८ भू ३.९. ८७

पा० १.२.१४. | व्याकरणमरहाभाष्यम्‌ २७७

भवतीति | तक्नियमाथै भविष्यति | यत्र परस्मैपदं चान्यञ् प्रामोति तच्र परस्मैपदमेव भवतीति [| Tae प्रत्ययनियमे द्वितीयं शेषग्रहणं कतैव्यम्‌ | कतेव्यम्‌ | योग- विभागः करिष्यते* | अनुदा डित आत्मनेपदम्‌ | ततो भावकर्मेणोः | ततः कतैरि | कतैरि चात्मनेपदं भवति भावकर्मणोः | ततः करमैव्यतिहारे | कर्वरीस्येव | भाव- कर्मेणोरिति निवृतम्‌ || यथैव तर्हि कमणि waft भवत्येवं भावेऽपि waft arate | एति जीवन्तमानन्दः† | नास्य किंचिद्रुजतीति; ll हितीयो योगविभागः करिष्यते$ | भनुदात्ताडिति आत्मनेपदम्‌ ततो भावे | ततः कमेणि | क्मेणि चात्मनेपदं भवति | ततः waft | कतरि चात्मनेषदं भवति | कमेणीत्यनुवतेते भाव हति निवृ म्‌ | ततः कमेव्यतिहारे | कतेरीस्येव | कमेणीति निवृत्तम्‌ || एव- मपि होषग्रहणं कतेव्यमनुपराभ्यां कृञः [९.३.७९] हत्येवमथम्‌ | हह मा भूत्‌ | अनुक्रियते स्वयमेव | पराक्रियते स्वयमेव | ननु चैतदपि योगविभागादेव सिद्धम्‌ | सिध्यति | अनन्तरा या प्रा्निः सा योगविभागेन शक्या वाधितुम्‌ | कुत एतत्‌ | अनन्तरस्य विधिवौ भवति प्रतिषेधो वेति | परा प्रापनिरप्रतिषिद्धा तया प्रामोति | ननु चेयं fe: परां ht वाधते | नोत्सहते प्रतिषिद्धा सती वाधितुम्‌ || एवं तर्हि matt कमेव्यतिहारे [१.३.९४] इत्यत्र कतैग्रहणं प्रत्याख्यायते तत्पमकृतमुत्तरत्रा- नुवर्विष्यते | शेषात्कतैरि कतैरीति¶ | किमथेमिदं कर्तरि कर्तरीति | कर्मैव यः कतो तत्र यथा स्यात्‌ | कतौ चान्यश्च यः कतौ तत्र मा भूदिति | ततो अनुपराभ्यां aa: | कतैरि कतेरीस्येव ||

कतेरि HAMA १।२।१४॥

क्रियाव्यतिहार इति वक्तव्यम्‌ | कमेव्यतिहार इत्युच्यमान हह प्रसज्येत | देवदत्तस्य धान्यं व्यतिलुनन्तीति | इह स्यात्‌ व्यतिलुनते व्यतिपुनत इति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | क्रियां हि लोके कर्मत्ुपचरन्ति | कां क्रियां करिष्यसि | किं कमे करिष्यसीति || एवमपि कमैव्यम्‌ | ncaa मयोः कृत्रिमे संमस्ययो भवति || क्रियापि कृत्रिमं wt | सिध्यति | कपरी- Recast कमे [१.४.४९ | इत्युच्यते कथं क्रिया नाम क्रिययेप्सिततमा स्यात्‌ | क्रियापि क्रि ययेप्तिततमा भवति | कया क्रियया | संपदयतिक्रियया प्रार्थयति-

+ ९.३.१९४. 1 ३,३.९८. { २.३. ५४. 6 ५.३.९३. १4 ९.३. ७८.

~~

ase व्याकरणमहाभाष्य fo १.३.२.

क्रिययाध्यवस्यतिक्रियया वा | इह एष मनुष्यः प्रेक्षापूवेकारी भवति qe तावत्काचिदथे संपद्यति संदृष्टे प्राथना प्रार्थिते ऽयवसायो ऽध्यवसाय आरम्भ आरम्भे निवृत्ति्निवृत्ती फलावापिः | एवं क्रियापि कृत्रिमं कमे || एवमप्युभयोः कृत्रिमयोरुभयगतिः प्रसज्येत | तस्माक्करियग्यतिहार इति वक्तव्यम्‌ || वक्तव्यम्‌| इह Halt व्यतिहार इतीयता सिद्धम्‌ | सोऽयमेवं सिद्धे सति यत्कर्ममहणं करोति तस्यैतसयोजनं क्रियाव्यतिहारे यथा स्यात्कमैव्यतिहारे मा भूरिति |

अथ कतैम्रहणं किमयम्‌ |

कर्मव्यतिहारादिषु कर्त्रहणं भावकममनिवृच्यर्थम्‌ ९॥ कमेव्यतिहारादिषु RAC क्रियते भावकमेणोरनेनात्मनेपदं * मा भूरिति इतरथा हि तत्र मरतिभेधे भावकर्मणोः प्रतिषेधः | >

अक्रियमाणे RITE भावकमेणोरप्यनेनात्मनेपदं प्रसज्येत | TT को दोषः | तत्र प्रतिषेपे भावकमेणोः प्रतिषेधः | तत्र प्रतिषेपे† भावकर्मणोरप्यनेनात्मनेपदस्य प्रतिषेधः प्रसज्येत | व्यतिगम्यन्ते ar: | व्यतिहन्यन्ते दस्यव इति |!

वानन्तरस्य प्रतिषेधात्‌ Il

चैष दोषः | किं कारणम्‌ | अनन्तरस्य प्रतिषेधात्‌ | अनन्तरं यदात्मनेष- दविधानं तस्य प्रतिषेधात्‌ | कुत एतत्‌ | अनन्तरस्य विधिवौ भवति प्रतिषेषो वेति | पवौ पराप्निरमतिषिद्धा तया भविष्यति | ननु चेयं sft: पूर्वौ aft वाधते | नोत्स- हते प्रतिषिद्धा सती वाधितुम्‌ || उत्तराये ae कतैमहणं कतैव्यम्‌ | कतैव्यम्‌ | क्रियते तत्रैव दोषात्कतेरि परस्मैपदम्‌ [१.३.७८] इति | तीयं करग्रहणं Te ष्यम्‌ | किं प्रयोजनम्‌ | कर्तैव यः कतौ तत्र यथा स्यात्‌ | कतो चान्य यः कतो तत्र मा भूदिति ||

गतिर्हिंसार्थभ्यः ।१५ ti

प्रतिषेधे हसादीनामुपसंख्यानम्‌ II

प्रतिषेधे शसादीनामुपसंख्यानं कतैव्यम्‌ | व्यतिहसन्ति व्यतिजल्पन्ति ष्यति- पठन्ति | |

# ९.३. ९३. ९.३. ९५.

पा० १.३.१५-२०. | | व्याकरणम्रहाभाष्यय्‌ २७९,

हूरिवह्योरपरतिषेधः 2 इरिवद्योरमप्रतिषेधो भवतीति वक्तव्यम्‌ | संप्रहरन्ते राजानः | संविवहन्ते गर्गी रिवि | वहिगैत्यथेः | देशान्तरप्रापणक्रियो वहिः ||

तरेतरान्योऽन्योपपदाच्च १. ३. १६

परस्परोपपदाच्च II

परस्परो पपदा्येति वक्तव्यम्‌ | परस्परस्य व्यतिलुनन्ति | परस्परस्य व्यति- पुनन्ति ||

विपराभ्यां नेः ।२.।१९॥

Tree कतैव्यम्‌ | इह मा मुत्‌ | परा जयति सेनेति || Tale वक्तव्यम्‌ | वक्तव्यम्‌ | यद्यपि तावदयं NP दृष्टापचार उपसगेधानुपसगेायं तु खलु विद्य्दो ऽदृष्टापचार उपसगे एव | तस्यास्य को ऽन्यो हितीयः सहायो भवितुमरै- स्यन्यदत उपसगात्‌ | तथा | अस्य गोर्दितीयेनाथे इति गीरोबोपादीयते नाशो Tat इति ||

आडो दो ऽनास्यविहरणे A २०

आड दो ्यसनक्रियस्य Il II आड दो ऽव्यसनक्रियस्येति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | विपादिकां ध्या- ददाति | कुर व्याददातीति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | इहाडो दो नास्य इतीयता सिद्धम्‌ | सोऽयमेव सिद्धे सति यद्धिहरणय्हणं करोति तस्थैतत्- योजनमास्यविहरणसमानक्रियादपि यथा स्यात्‌ | यथाजातीयका चास्यविहरणक्रिया तथाजातीयकात्रापि || स्वाङ्क्मंकाञ्च || 2 Il

स्वाङ्कमकाथेति वक्तव्यम्‌ | इह मा भत्‌ व्याददते Pasar: पतङ्- मुखमिति ||

२८० व्याकरणमहाभाष्यय [ Fo V3.2, कीडोऽनुसंपरिभ्यश्च LIRR

उपसगेमहणं कतेव्यम्‌ | इह मा भूत्‌ | अनु क्रीडति माणवकमिति || समो ऽकूजने |! II समो ऽकूजन इति वक्तव्यम्‌ | इह मा भूत्‌ | संक्रीडन्ति राकटानि |! आगमेः क्षमायाम्‌ २॥ आगमेः क्षमायामुपसंख्यानं कतेव्यम्‌ | आगमयस्व तावन्माणवषक || शिक्षेजिज्ञासायाम्‌ II शिसेजिश्ासायामुपसंख्यानं कतेव्यम्‌ | Pare रिते | धनुषि Ari किरतेरह्षजीविकाङुलायकरणेषु किरतेहेषेजीविकाकुलायकरणेषुपसंख्यान कतैव्यम्‌ | अपस्किरते वृषो दष्टः | अपस्किरते कुङकटो भक्ष्यार्थी | अपस्किरते श्वाञ्नयार्थी हरतेगेतताच्छील्ये Il & Il हरतेगेतताच्छील्य उपसंख्यान कतैव्यम्‌ | tena अनुहरन्ते | मातृकं गा- वोऽ्नुहरन्ते || आङि नुमरच्छयोः I £ आङ नुप्रच्छचोरुपसंख्यान कतेव्यम्‌ | आनुते शृगालः | आपृच्छते गुरुमिति || | आरिषि नाथः Il आशिषि नाथ उपसंख्यानं कतेव्यम्‌ | सर्पिषो नाथते | मधुनो नाथते दाप उपलम्भने Il हाप उपलम्भन उपसंख्यानं कतेव्यम्‌ | देवदत्ताय We | यज्ञदत्ताय शपते ||

समवप्रविभ्यः स्थः LIRR

आङः स्थः प्रतिज्ञाने Il आङः स्थः प्रतिक्नान इति वक्तव्यम्‌ | अस्तिं सकारमातिष्ठते | आगमौ Jorge आतिष्ठते | विकारौ गुणवृद्धी भातिष्ठते

* ३.४, ८५९,

पा० १,३.२१-२५. }] ध्याकरणमहाभाष्यम्‌ ९८९ .

उदोऽनूष्वैकमेणि १.।३।२४

उद रंहायाम्‌ Il It उद हैहायामिति वक्तव्यम्‌ | इह मा भूत्‌ | उत्तिष्ठति सेनेति Il

उपान्मन्त्रकरणे १।२.। ९५९

| उपाहेवपूजासंगतकरणयोः उपाहिवपुजासंगतकरणयोरिति वक्तव्यम्‌ | आदित्यमुपतिष्ठते | चन्द्रमसमुप- तिष्ठते || संगतकरणे | रथिकानुपतिष्ठते | अश्ारोहानुपतिष्ठते बहूनामप्यचिन्लानामेको भवति वित्तवान्‌ | परय TATA ऽस्मिन्यदर्कमुपतिष्ठते ha मंस्थाः सचिन्तो ऽयमेषोऽपि हि यथा वयम्‌ | एतदप्यस्य कापेय यदकैमुपतिष्ठति || अपर आह | उपाहेवपुजासंगतकरणमित्रकरणपयिध्विति वक्तव्यम्‌ | सैगत- करण उदाहतम्‌ || मित्रकरणे | रथिकानुपतिष्ठते | अश्ारोहानुपतिष्ठते || परथि | भयं पन्थाः ु्रमुपतिष्ठते | अयं पन्थाः साकेतमुपतिषठते | ` वा किप्सायाम्‌ 2 I

वा लिप्सायामिति वक्तव्यम्‌ | भिक्षुको ब्राह्मणकुलमुपतिष्ठते | भिश्षुको ब्राहम- गकुलमुपविष्ठतीति वा il

SPAT तपः १।३। २.७

भकर्मकादिव्येव* | उत्तपति वण qatar: ||

| स्वाङ्गकमकाञ्च II स्वाङ्कर्मका्येति वक्तव्यम्‌ | उत्तपते पांणी | वितपते पाणी | उत्तपते पृष्ठम्‌ | वितपते पृष्ठम्‌ II अथोदिनभ्यामित्यन्न कि प्रत्युदाह्रियते | निष्टप्यत इति | किं पुनः कारणमात्म-

FAR, २६ 36 m

९८द्‌ व्वाकरणय्रहापाच्यय [Fo १.३२.

नेपदभेवोदाहियते परस्मैपदं Tes स्यात्‌ | तपिरयमकर्मकः | wate aft सोपसगौः सकर्मका भवन्ति | चान्तरेण HaHa सकर्मका अकमैका भवन्ति | यदुच्यते चान्तरेण कमेकतोरं सकर्मका अकमक भवन्तीत्यन्तरेणापि कमैकतौरं सकर्मका अकर्मका भवन्ति | त्था | नदी वहतीत्यक्मैकः | भार बहतीति सकर्मकः | तस्माचिष्टपतीति rarest

आङो यमहनः १.।२.।२८

अक्मकादित्येव* | आयच्छति रज्जु कूपात्‌ | आहन्ति FIs पादेन

स्वाङ्कर्मकाशच Il स्वाङ्कर्मकाथयेति वक्तव्यम्‌ | आयच्छते पाणी | आहत उदरमिति ||

bY

समो गम्युच्छिभ्याम्‌ १.।२३।२९,॥ समो गमादिषु विदिप्रच्छिस्वरतीनामुपसंख्यानम्‌ Il

समो गमादिषु विदिप्रष्छिस्वरतीनामुपसंख्यानं कतैव्यम्‌ | संवित्ते | संपृच्छते | संस्वरते || अर्सिश्रुद्रिभ्यश्च |) २॥

afta वक्तव्यम्‌ | मा समृत | मा समृषाताम्‌ | मा समृषत | अर्ति || भु erat दृशि संपरयते

उपसर्गादस्यत्यृह्योर्वावचनम्‌ खपसगोदस्यत्युदयोर्येति वक्तव्यम्‌ | निरस्यति निरस्यते | समूहति समूहते II

आङ STAT १।३।४७०

ज्यीतिषासुद्रमने ञ्योतिर्दमन इति वक्तव्यम्‌ | इह मा भूत्‌ | आक्रामति धूमो हम्यैवलमिति ||

* ९.३. २६.

Go १,३.२८-५४. | व्याकरनमदाभाष्यय्‌ Ree

व्यक्तवाचां समुच्चारणे LIRIVL

व्यक्तवाचामिति किमर्थम्‌ | वरतनु संवदन्ति TET:

व्वक्तवाचामित्युच्यमनेऽप्यन्र प्रामोति | एतेऽपि हि ध्य्छवाचः | आत ध्य- वाचः HHS उश्यते कुङ्टो वदतीति || एव॑ तर्द व्यक्कवाचामिव्युख्यते aa एव हि ष्यक्तवाचस्तत्र प्रकर्षगतिर्धिज्ञास्यते | साधीयो ये ष्यक्तवाच इति | के साधीयः | येषां घाच्यकारादयो वणौ ष्यज्यन्ते | चेतेषां वाथ्यकारादयों वणौ व्वज्यन्ते | एतेषामपि वाच्यकारादब्रो वणो व्यज्यन्ते | आत व्यज्यन्त एवं शाहः Het: कुक डिति | तैव आहः | अनुकरणमेतत्तेषाम्‌ || अथवा Ae विज्ञायते व्यक्ता वाग्येषां हमे व्यक्कतवाच इति | कथं तरि | व्यक्ता षावि wi येषां हमे व्यक्तवाच इति |!

aay: १।२।५१

अवादौ गिरतेः I

भवाद्भ इत्यन्न गिरतेरिति वक्तव्यम्‌ | गृणातेमो भूत्‌ || TE वक्तव्यम्‌ वक्छव्वं प्रयोगाभावात्‌ | ATR इत्युच्यते चावपूरवेस्य गृणातेः प्रयोगोऽस्ति ||

समस्तृतीयायुक्तात्‌ X ।२। ५४

तृतीयायुक्तादिति किमयम्‌ | उभी लोकौ सैचरसि इम चामुं देवल | तृती यायु्तादिस्युच्यमाने sore प्रामोति | अन्रापि हि तृतीयया योगः || eae तृतीयायु्तादिस्युच्यते wer तृतीयया योगस्तत्र॒प्रकषेगतिर्विक्ञा-

` स्यते | साधीयो यत्र तृतीयया योग हति | साधीयः | ar तृतीयया

योगः श्रूयते

९८४ व्याकरणपहाभाच्यम्‌ [ म०९.२.२., दाणश्च सा चेतुं १।३।५५

सा चेत्तृतीया apart इत्युच्यते | कथ नाम तृतीया चतु्यैथे स्यात्‌ | एवं तद्यैरिष्टव्यवहारेऽनेन तृतीया विधीयत आत्मनेपदं | दास्या संप्रयच्छते | वृषल्या संप्रयच्छते | यो हि शिष्टव्यवहारो ब्रह्मणीभ्यः संप्रयच्छतीत्प्रेव तत्र भवित- श्यम्‌ | यद्येवं नार्थोऽनेन योगेन | केनेदानीं त॒तीया भविष्यत्यात्मनेपदं | सहयुक्ते तृतीया स्यादरचतिष्ारे set ary: | सहयुक्तेऽप्रधाने [ २.३.९९ | इस्येव तृतीया भविष्यति Tat कमैव्यतिहारे [ १.२.१४ ] इत्यात्मनेपदम्‌ II

उपाद्यमः MATH VIBE

हह कस्माच्च भवति | स्व॑ शाटकान्तमुपयच्छतीति | wet यदा स्व॑ करोति तदा भवितव्यम्‌ | aed स्वीकरण इति प्रामोति* | विचित्रास्तदधितवृत्तयः | नात- स्तद्धित उत्पशते ||

Ate: UW १।३।५८

अनोज्ञः प्रतिषेधे सकर्मकवचनम्‌ TIT: प्रतिषेधे सकमेकम्रहणै rer | इह मा भूत्‌ | भषधस्यानुजिन्ञा- सत इति || वाकर्मकस्योत्तरेण विधानात्‌ वा कतेव्यम्‌ | किं कारणम्‌ | अकमैकस्योत्तरेण विधानात्‌ | अक्मैका- STITT योगेनात्मनेपदं विषीयते पूरवैवस्सनः | ९.३.६१ | eat Il प्रतिषेधः पूवस्य |

पूर्ैस्य‡ art प्रतिषेधः | सकर्मकाथं आरम्भः | कथं पुनक्ञोथते पर्व स्यां प्रतिषेध हति | अनन्तरस्य विधिवौ भवति प्रतिषेधो वेति | कथं पुनश्जोयते

# ५.४. ५०, T ९.१. ४५. TUR. ५७,

पमी ee Ll 1;

Te १,३.५५-६०.| व्याकरणवहाभाष्यम्‌ - २८५

सकर्मकाथ आरम्भ इति | अकर्मकाज्जानातेः सन आत्मनेपदवचने प्रयोजनं नास्तीति कत्वा सकमकार्थो awa

ale: शितः १।२। ६.०

दादेः हितः परसमैपदाश्रयस्वादात्मनेपदाभावः॥ % th

शदेः शितः परस्मैपदाश्रयस्वादात्मनेषदस्याभावः | हीयते शीयेते शीयन्ते किं भोः शदेः शित्परस्मैषदेष्वित्युच्यते | खलु परस्मपदेष्वित्युच्यते परस्मै- पदेषु तु विज्ञायते | कथम्‌ | भनुदा्तड्ति आत्मनेपदं भावकमेणोरास्मनेषदमि- an” हो योगावुच्का दोषात्कतैरि परस्मैपदमुच्यते। | एवं परस्मेषदेषुच्यते परस्मैपदेषु विज्नायते | कः gata योगायुक्का दोषात्कतैरि षरस्मैपदं वक्तुम्‌ | किं तर्द | भविरोषेण सवैमास्मनेपदप्रकरणमनुक्रम्य शोषात्कतैरि परस्मै- पदमित्युच्यते | एवमपि परस्मैपदाश्रयो भवति | कथम्‌ | इदं तावदयं प्रष्टव्यः | ait नोच्येत किमिह स्यादिति | परस्मैपदभित्याह | परस्मैपदमिति वेत्परस्मैप- रायो भवति ||

सिद्धं तु लडादीनामात्मनेपदवंचनात्‌ ||

सिद्धमेतत्‌ | कथम्‌ | शदेरंडादीनामात्मनेपदं भवतीति वक्तव्यम्‌ || सिध्यति | aa afe भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं शदेः शितः परस्मैपदात्रयत्वा- रात्मनेपदाभाव इति | Re दोषः | दित इति Aer पञ्चमी | का तर | संबन्ध- पष्ठी | दितो यः ale: | कथ शितः शदिः | प्रकृतिः | दादेः शिखकृतेरेति II अथवाहायं we: शित इति शदिः रिदस्ि एवं विज्ञास्यामः शदेः शि- दविषयारिति || अथवा यद्यपि तावदेतदन्यत्र भवति विकरणेभ्यो नियमो बटीया- निीहितच्नास्ति | विकरणो हीहाश्रीयते शित इति ||

उपसगेपूव॑नियमे ऽङ्खयवाय उपसंख्यानम्‌

उपसगेपुवेस्य नियमे ऽडुचषाय उपसंख्यानं कंतेष्यम्‌ | न्यविदात व्यक्रीणीत! | किं पुनः कारणं feat | भटा व्यवहितत्वात्‌ | ननु चायमड्‌ धातुभक्तो धातुमहणेन महीष्यते | सिध्यति | भङ्गस्य इङुष्यतेऽ विकरणान्तं चाङ्कम्‌ |

+ AR. ९२; १६. . VR. ७८. ९.६.९७ ९८. § ६.४. ७९

RR ध्वाकरणक्रदाभाच्यय [ Fo ९.३.२१,

सो sat संषातमक्तो शाक्यो धातुमरहणेन पहीतुम्‌ | एव॑ तर्ीदमिहं संप्रधायैम्‌। अट्ियतां विकरण इति किमन्र कतेग्यम्‌ | परत्भादडागमः | नित्या विकरणाः* | कृतेऽप्यटि परापुबन्त्यकृतेऽपि प्राभुवन्ति | अपि नित्यः | कृतेष्वपि विकरणेषु भामोत्यकृतेष्वपि प्रामोवि | अनिस्योऽद्‌ | अन्यस्य कृतेषु विकरणेषु प्रामोत्यन्य- स्याकृतेषु शब्दान्तरस्य प्रामुवन्विधिरनिस्यो भवति || एवं तर्दीदिमिह संम- धायेम्‌ | भटियतां लादेश इति किमत्र कतैव्यम्‌ | परत्वादडागमः | निस्वो कादेशः | कृतेऽप्यटि भरामोस्यकृतेऽपि भ्राभोति | नित्यत्कछषादेशास्यात्मनेपद एवा- डागमो भविष्यति |

निव्यस्वाह्वादेरास्यात्मनेपदे ser इति शेदटोऽपि नित्यनिमिरत्वा- दात्मनेपदाभावः Il Ul

नित्यत्वाह्लादेदास्यात्मनेपद एवाडागम इति चेदेवमुच्यते |. अडपि नित्यनि- मिसः | कृते ऽपि कादेशे प्रामोत्यङृते अपि प्राभोति | अयो निव्यनिमिन्तत्वादात्मने- पदस्याभावः ||

तस्मादु पसंख्यानम्‌ वस्मादुपसंख्यानं कतैष्यम्‌ || कतेव्यम्‌ | अन्तरङ्कस्तर्दिं लादेशाः | तैतदिव- दामे ऽन्तरङ्खो नान्तरङ्क इति | अस्स्वयै निस्यान्तर कथ | अत्र खलु कादेशे कृते श्रीणि कायौणि युगपलाग्ुषन्ति विकरणा अडागमो नियमं‡ इति | wale सवतो नियमो रभ्येतं कतै स्यात्‌ | तन्तु कन्यम्‌ | अथापि विकरणादाडित्यड्‌ लभ्येतै- वमपि at स्यात्‌ | तत्तु ठभ्यम्‌ | किं कारणम्‌ | ages विकरणा एषित- व्यास्तरतः तरन्तीस्थेवमथेम्‌$ | अडाङ्भ्यामप्यन्यदाङ्ं पुवेमेषितव्यमुपाच्छेदित्येव- मंथेम्‌ | तत्र यारि कते ager कऋच्छिभावः¶ ania | ननु eee. कृते शष्दान्तरस्याकृत snes Fear पुनराड्‌ भविष्यति | पुनक्राच्छिभावः पुनराडिति चक्रकमव्यवस्था प्रामोति वैष दोषः | यत्तावदुष्यत आङ्ासपूषै ac एषि- लव्यास्तरतः तररन्तीत्येवमथेमिति | wet यत्र॒ विकरणा नित्या भाङ्मनित्यं तज्राङास्पूवै विकरणाः ey: | यत्रं सु खलूभर्यं नित्यं परत्वान्तत्राङं तावद्भवति || यदप्युच्यते ऽडादूभ्यामप्यन्यदाङगं पूवैमेषितव्यमुपाच्छदित्येवमथेमिति | अस्स्वत्राद्‌ | भारि कते ager ऋच्डिमाव ऋच्छिभावे कृते शब्दान्तर स्याकृत आडिति कृत्वा

9 ३.६ ०७; CL ६.४, ०८ ९.३. ९८ { ६.१.९०; ९८. Ff ०.६.९००. { ०,६.७८.

Te १,३.९२. | व्वाकरतयरामाष्वम्‌ ९८७

पुनराड्‌ भविष्यति | ननु ah पुनक्ख्डिभावः पुनराडिति चक्रकमव्यवस्था sT- mae | Ae रोषः | चक्रकेष्िष्ठतो ब्ववस्था | अथवा AA” तेषा पञ्चमी का afe | भिदोषणषष्ठी | नेर्यो FAR: | कथ AERA: | विशेष्यः | व्यवहितथापि शक्यते विदोषयितुम्‌ || थमा Prete पदं विशिरपि पदम्‌ | पदविधि सम- धनाम्‌ व्यवहितेऽपि सामथ्यै भवति ||

प्वेवत्सनः १।३.।६२ `

किमिदं gamer cater | भराक्सनो येभ्य भास्मनेपदमुक्तै तेभ्यः सच्चन्ते- भ्योऽपि भवतीति | आहोस्विदोगापेक्षम्‌ | प्रागेतस्माद्योगाथेभ्य sper तेभ्यः सच्नन्तेभ्य आत्मनेपदं भवतीति | किं चातः | यदि geet निमित्तमधि- शेषितं भवति | पूवैवत्सनो श्ञायते किमन्ताद्वितव्यमिति | अथ योगापेक्षमु- wee विधिम प्रकल्येत | बुभुक्षते उपयुयुक्षत eat || यथेच्छसि तथास्तु | अस्सु meray | ननु चोक्तं निमि्तमविद्रोषितं भवतीति | निमित्ते विरोषितम्‌ | कथम्‌ | सनमेवात्र निमिन्त्वेनापेक्िष्यामहे | पूववत्सन आत्मनेपदं भवति | कुतः| सन इति || अथवा पुनरस्तु योगापेक्षम्‌ | ननु चोक्तमुत्तरश्र विधिनं प्रकल्पेतेति | Arr cea: | कथम्‌ | उत्तरज्रापि पूवैवत्सन हइस्येवानुवर्तिष्यते ||

frat पुनरिदमुच्यते |

qaaeat इति शदिन्रियस्यर्थम्‌ हादिज्ियस्य्थो ऽयमारम्भः {| हादित्रियतिभ्यां सचन्ताभ्यामात्मनेपदं मा भूदिति | इतरथा हि ताभ्यां सन्नन्ताभ्यामास्मनेपदप्रतिषेधः 2 II

इतरथा छयनुच्यमाने ऽस्मिञ्दादिज्नियतिभ्यां सच्रन्ताभ्यामात्मनेपदस्य प्रतिषेधो व्कव्यः स्यात्‌ | हारात्सति मुमूर्षति || कथं पुनः पुवैवस्सन इत्यनेन शदिन्नियति- भ्यामात्मनेपदस्य प्रतिषेधः शाक्यो विज्ातुम्‌ | वतिनिर्दशोऽयं कामचार वतिनि- रशे वाक्यशेषं समथयितुम्‌ | व्यथा | उदहीनरवन्मद्रेषु यवाः | सन्ति सन्तीति | मातृवदस्याः कलाः | सन्ति सन्तीति | एवमिहापि पुषैवद्ूवति न॒ भवतीति | मवतीस्येवं वाक्यशेषं समथबिष्यामहे | यथा पूवैवोर्वोगयोःऽ सन्नन्ताभ्यामास्म-

* ९.६. ९७. ९३. ६५५ ६४. { ९.६. do ६९. § ९.६, ५.८ ५९.

ace व्याकरणमहाभाष्यम्‌ | म० ६.३.

at अवस्येवमिहापि शदिज्ियतिभ्यां सन्नन्ताभ्यामात्मनेपदं भवतीति || यदि ale शारि्नियत्यर्थोऽयमारम्भो विधिनं प्रकल्पते | आसिसिषते शिदायिषते | अथ विध्यथेः शदिभियतिभ्यां सचन्ताभ्यामास्मनेपदं पराति || यथेच्छसि तथास्तु | ब्त areata: | ननु चोक्तं विधिने प्रकल्यत इति | विधिश्च vam: | कयम्‌ | एतदेव grat सच्नन्तादात्मनेपदं भवतीति यदयं दादिज्ियतिन्यां सच्नन्ताभ्यामा- , स्मनेपदस्य प्रतिषेधं शास्ति || अथवा पुनरस्तु विभ्यथेः | ननु चोक्तं शरिन्निव- तिभ्यां सन्तन्ताभ्यामात्मनेषदं प्रामोतीति | Ae रोषः | परकृतं सनो नेव्यनुवर्तिष्यते | प्रकृतम्‌ | ज्ञाभरुस्मृदृदां सनः [१.३.९७] | arid: [५८] | सक्मैकास्सनो | प्रस्याङ्भ्यां श्रुवः [५९] सनो | दादेः शितः [६ ०| सनो | भियतेलैडि- wre [६९] सनो नेति | इहेदानीं पृवैवत्सन इति सन इत्यनुवतेते नेति निचृत्तम्‌ | एवं कृत्या सोऽप्यदोषो भवति यदुक्तं निमित्तमविदोबितं भवतीति || नेव वा पुनरत्र शदिन्नियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्रामोति | किं कारणम्‌ | शदेः धित इत्युच्यते दादिरेवात्मनेपदस्य निमित्तम्‌ | किं तर्हिं | शिदपि निमित्तम्‌ | अथापि शादिरेव शित्परस्तु निमित्तम्‌ | चायं सन्परः टित्परो भवति | यत्र ag Rraptat Rares | अत्रापि. न्ियतिरेवात्मनेषदस्य निमित्तम्‌ | किं र्हि | लुङ्िडिवपि निमित्तम्‌ | अथापि न्नियतिरेव लुङ्किङ्परस्तु निमित्तम्‌ | चायं सन्परः लुङ्धिङ्परो भवति ||

किं पुनः Gree यदास्मनेपदददोनं तत्सच्न्तस्याप्यतिरिशयते | एवं भवितुमदैति |

ूर्वस्यात्मनेपदददीनास्सन्नन्तादात्मनेपदभाव इति वेहुपादिष्वभसिदिः ।|३॥ पु्स्यात्मनेपदददौनास्सन्नन्तादास्मनेषदं भवतीति चेद्कपादिष्वप्रसिदिः गुपादी- नां प्रामोति | जुगुप्सते मीमांसत इति“ | Wea: प्राक्सन आत्मनेपदं नापि परस्मैपदं पयामः || सिद्धे तु पूर्वस्य चिङ्कातिदेदात्‌ ४॥ सिद्धमेतत्‌ | कथम्‌ | पुवेस्य यदात्मनेपदलिङं तत्सच्चन्तस्याप्यतिदिरयते ||

कृजादिषु तु लिङ्कपरतिषेधः ll ¢ कृादिषु तु eer प्रतिषेधो वक्तव्यः | अनुचिकीर्षति पराचिकीर्षतीति। I अस्तु तर्दि weet येभ्य आस्मनेपदं दृष्टं तेभ्यः सच्चन्तेभ्योऽपि भवतीति | ननु

# Rd. ५; ६. ९.१. OB ७९,

पा० ९.३.६३. | व्याकरणयहाभाष्यम्‌ २८९.

चो पूर्वस्यात्मनेपदददीनास्सचचन्तादात्मनेपदभाव इति चेह पादिष्वप्रजिदधिरिति नैष दोषः | अनुबन्धकरणसामथ्यादविष्यति || अथवावयवे कृतं लिड समुदा- वस्य विदोषं भवति | तद्यथा | गोः सक्थनि कर्णं वा कृतं fas समुदायस्य धिदोषकं भवति || यद्वयवे कृतं fos समुदायस्य विदोषकं भवति जुगुप्सयति मीमांसयतीत्यत्रापि wae | te दोषः | अवयवे कृतं लिङ्क कस्य समुदायस्य विदोषकं भवति | य॑ समुदायं यो ऽवयवो व्यभिचरति | सनं व्यभिचरति . णिच पुनव्येभिचरति | तद्यथा | गोः सक्थनि कर्णे वा कृतं (oy गोरेव विरोषक॑' भवति गोमण्डलस्य ||

प्रत्ययग्रहणं णियगर्थम्‌ & प्रत्ययस्य ब्रहणं कतेव्यम्‌ | पूवैवत्मत्ययादिति वक्तव्यम्‌ किं प्रयोजनम्‌ |

णियगथेम्‌ | णियगन्यादपि यथा स्यादिति | आकस्मयते विकुंस्मयते | इणीयते महीयत इति* |} तत्र को दोषः |

तत्र हैतुमण्णिचः प्रतिषेधः II

तत्र हेतुमण्णिचः प्रतिषेधो वक्तव्यः† | आसयति शाययतीति | सत्रं भिद्यते | यथान्यासमेवास्तु | कथम्‌ आकुस्मयते विकुस्मयते cies महीयत इति | अनुब- न्धकरणसामथ्योद्धविष्यति || अथवावयवे कृतं लिङं समुदायस्य विदोषकं भवति | तयथा | गोः सक्थनि कणं वा कृतं लि समुदायस्य विशेषक भवति || यद्यव यवे कृतं लिङ समुदामस्य विदोषकं भवति हणीययति महीययति अत्रापि प्रामो- ति | अवयवे कृतं लिङ्क कस्य समुदायस्य tes भवति | यं समुदायं यो ऽवयवो व्यभिचरति | यकं व्यभिचरति Prt तु व्यभिचरति | तद्यथा | गोः सक्थनि कणे वा कृतं लिङ्क गोरेव Aare भवति गोमण्डलस्य ||

आम्प्रत्ययवत्कृजो <नुप्रयोगस्य १.।२. ६२.

कृञ्यरहणं किमथेम्‌ | इह मा भूत्‌ | इहामास शैहामासतुः हेहामाङ्धः | कथं चात्रास्तेरमुभरयोगो भषति | प्रत्याहारम्रहणं vat विज्ञायते | कथं पुन्ञोयते तत्र प्रत्याहार सहणमिति | इह कृञ््हणात्‌ | इह कस्मालसत्याहार ब्रहणं भवति |

# ३.६. AG २५. ३.९. २६. t Rr, ४०. 37 9

Ro व्याकरणपहाभाष्यम [ To ९.३.२.

हेहेव कृञ्पहणात्‌ || अथेह कस्मान्न भवति | उदुम्भांचकार उदुम्जांचकार | ननु चाम्परत्ययवदित्युच्यते चात्राम्पत्ययादास्मनेपदं पयामः | ब्रूमो अनेनेति | किं तर्द | स्वरितमितः कर्चमिप्राये क्रियाफल आत्मनेपदं भवतीति * || तैव रोषः | हदं नियमार्थं भविष्यति | आम्परत्ययवदेवेति || यदि नियमार्थं विधिने प्रकल्पते | हेहांचक्रे उहांचक्र इति | विधिश्च sam: | कथम्‌ पूवेवदिति वतेते | आ- म्मस्ययवल्पूवेवदयेति ||

प्रोपाभ्यां युजेरयज्ञपात्रेषु ।॥ १.।२. ६४ स्वराद्युपखष्टादिति वक्तव्यम्‌ | उदय TTT. |!

NO NOTH

अपर आह | स्वराद्न्तोपडष्टादिति वक्तव्यम्‌ | TTS नियुद्ध विनियुङध II

समः ama UWA IR TES It किमथ विदेशस्थस्य महणं क्रियते समो गमादिष्येवोष्येतः |

समः सणुवः सकर्मकाथम्‌ ९॥ सकर्मकाथीऽयमारम्भः | अकर्मकादिति हि तत्रानुषतैते |!

भुजोऽनवने १.। २. ६६.

अनवनकौटिल्ययोरिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | परभुजति वाससी | निमुजति जानुरिरसी इति || त्तर वक्तव्यम्‌ | वक्तव्यम्‌ | यस्य भुजेरव- नमनवनै चाथेस्तस्य Tet चास्य भुजेरवनमनवनं चार्थः |

TON यत्कमम णो चेत्स कतौनाध्याने १.।२ ६.७ णेरात्मनेपदविधाने ऽण्यन्तस्य कर्मणस्तत्रीपलन्धिः

गेरात्मनेपदविधाने ऽण्यन्तस्य THA यदा ण्यन्ते तरेव HA भवति तदात्मने- पदं भवतीति वक्तव्यम्‌ ||

+ ९.६, ७२, TARR T ९.३, २९.

पा० V2.4 8-49, | व्याकरणमहाभाष्यय्‌ BAX

इतरथा हि सवैप्रसङ्ः 112 1

इतरथा हि सवेत्र vag: स्यात्‌ | इहापि प्रसज्येत | आरोहन्ति हस्तिनं ह- Rava: | आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान्‌ || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | कस्मान्न भवति आरोहन्ति हस्तिनं हस्तिपकाः आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यानिति | एवं वक्ष्यामि | गेरास्मनेपदं भवति | ततो sit gent भौ चेत्‌ | अण्यन्ते gent णौ चेण्णौ यदि तदेव कम भवति | ततः कतौ | कतौ चेत्स भवति णाविति || यद्येवं कमेकतोयं भवति तत्र कर्मकत- त्वास्तिदम्‌"* |

कर्मकर्वस्वास्सिद्धमिति Vapi ay वचनम्‌ IR Il

कर्मकतैत्वास्सिडमिति चेदयक्किणोर्निवृ्यथमिदं वक्तव्यम्‌ | कमोपदिष्टौ afy-

aT मा भूतामिति || वा afer: प्रतिषेधात्‌ `

वैष दोषः | किं कारणम्‌ | यक्कणोः प्रतिषेधात्‌ | प्रतिषिध्येते अत्र॒ य- A | ayer: प्रतिषेधे हेतुमण्णिभ्चित्रूजामुपसंख्यानमिति‡ || यस्तर्हि हेतु- मण्णिच्तदथेमिदं वक्तव्यम्‌ | तस्य कमोपदिषटौ ayo मा भूतामिति | उल्पुच्छ- यते पुच्छं स्वयमेव | उदपुपुच्छत पुच्छं स्वयमेव | अत्रापि यथा भारहाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन | यक्धिणोः प्रतिषेपे णिभ्रन्यि्न्धिन्रूजात्मनेपदा- कमकाणामुपसंख्यानमिति{ || चावदइयं प्रतिषेध आभ्रयितव्यः |

इतरथा हि यत्र नियमस्ततो ञन्यत्र afer: ¢ II

अनुच्यमाने eters नियमस्ततो ऽन्यत्र तेन यङ्कणोः प्रतिषेधो वक्तव्यः

स्यात्‌ | गणयति गणं गोपालकः | गणयति गणः स्वयमेव || आत्मनेपदस्य Il & Il जस्मनेपदस्य प्रतिषेधो वक्तव्यः | गणयति गणः स्वयमेव || आस्मनेपदप्रतिषेधाथं तु

आत्मनेपदप्रतिषेधार्थमिदं वक्तव्यम्‌ | गणयति गणः स्वयमेव | हष्यत TAT

ात्मनेपदम्‌ | किमिष्यत एवाहोस्िलामोत्यपि | इष्यते प्रामोति | कथम्‌ |

#* ३.९. ce १.२३. ९३. ३०६. AS ६६. ३.९. cet,

२९१ व्याकसर्णय्हाभाच्यमः | | Fo ९,२३.२.

अणाविति कस्येदं Ter | यस्माण्णेः oe कतौ वा विद्यते चैतस्माण्णेः Tea कतौ वा विद्यते || हदं ताहि प्रयोजनमनाध्यान इति वर्यामीति | इह मा भूत्‌ | स्मरति वनगुल्मस्य कोकिलः | स्मरयव्येनं वनगुल्मः स्वयमेवेति || एत- दपि नास्ति प्रयोजनम्‌ | कमौपरिष्टा विधयः कर्मस्थभावकानां कमैस्थक्रियाणां वा भवन्ति करस्थभावकथायम्‌ | एवं तर्हि सिद्धे सति यदनाध्यान इति प्रतिषेधं शासि तज्ज्ञापयत्याचार्यो भवत्येवंजातीयकानामात्मनेपदमिति | किमेतस्य ज्ञापने प्रयो- जनम्‌ | पदयन्ति भृत्या राजानम्‌ | Teas ETT | TATA मत्ये राजा | अ्रात्मनेपदं सिद भवति ||

आत्मनः कर्मत्वे प्रतिषेधः I

आत्मनः कमेत्वे प्रतिषेधो THT: | इन्त्यात्मानम्‌ | घातव्त्यास्मेति | afe बक्तव्यः |

वा ण्यन्ते ऽन्यस्य कर्तृस्वात्‌ II

वा वक्तव्यः | किं कारणम्‌ | ण्यन्ते ऽन्यस्य He अन्यद्त्राण्यन्ते कमौन्यो ण्यन्तस्य कतौ | कथम्‌ | हावास्मानावन्तरात्मा हारीरात्मा | अन्त- Ter तत्कमे करोति येन दारीरात्मा छखदुःखे अनुभवति | हारीरास्मा sent करोति येनान्तरात्मा इखदुःखे अनुभवतीति ||

खरितयितः कचेभिप्राये करियाफठे १।२।.७२

स्वरितञित इति किमथम्‌ | याति याति द्राति प्साति | स्वरितञित इति हाक्यमकुम्‌ | कस्मान्न भवति याति वाति द्राति प्सातीति | warns त्रिया- फल ह्युच्यते सर्वेषां कंत्ेभिप्रायं क्रियाफलमस्ति | एवं विज्ञास्यामः | येषां कत्रभिप्रायमकतरैमिप्रायं क्रियाफलमस्ति तेभ्य आत्मनेपद भवतीति | Wasi mapas क्रियाफलमस्ति | तथाजातीयकाः खल्वाचार्यैेण स्वरि- तयितः पठिता उभयवन्तो येषां कैमिप्रायं चाकभ्रैमिप्रायं क्रियाफलमस्ति अयाभिप्रयहणं किमथेम्‌ | स्वरितानितः ait क्रियाफल इतीयस्युध्यमाने यमेव arate क्रियाफलं तत्रैव स्यात्‌ टूम्‌ ठुनीते पूञ्‌ पुनीते | हह स्वात्‌ | यज्‌ यजते | वप्‌ वपते | अभिप्ररहणे पुनः क्रियमाणे दोषो भवति | अभिरा-

To \.३.७२-७८. | व्याकरणप्रहाभाष्यम्‌ It २९३

भिमुख्ये वतैते प्र आदिकर्मणि | तेन वं aR यं चाभिष्यति यं चाभिप्रागात्त्र सर्वत्राभिमुख्यमान्रे ft भवति || कञैमिपराये क्रियाफक इति किमथेम्‌ | पचन्ति भक्तकराः | कुवैन्ति कमैकराः | यजन्ति याजकाः | wane क्रियाफल इत्यु- च्यमाने sora प्राति | अत्रापि हि क्रियाफलं कतौरमभित्रेति | याजका यजन्ति गा रप्स्यामह इति | कर्मकराः Fifer पादिकमहरंष्स्यामह इति | एवं ate कतै- Cort क्रियाफल repeat सर्वत्र Halt क्रियाफलममि्रैति तत्र प्रकषेगतिर्बि- ज्ञास्यते | साधीयो यत्र कतौरं क्रियाफलमम्पिति | चान्तरेण यजिं यजिफकं aft वा वपिफलं ठभन्ते | याजकाः पुमरन्तरेणापि यजि गा लभन्ते भृतका पादिकमिति ||

दोषात्कतेरि परस्मेपदम्‌ १।३।.अ८

Varad पञ्चम्या चेदर्थं प्रतिषेधः ९॥ avast पञ्चम्या As प्रतिषेधो वक्तव्यः | मिद्यते yas: स्वयमेव | छिद्यते रज्जुः स्वयमेवेति* || एवं तर्हि दोष इति वद्यामि | सपम्या चेत्परकृतेः |] > II सप्रम्या चेत्मकृतेः प्रतिषेधो वक्तव्यः | आस्ते हेते च्यवन्ते नवन्ते! ||

सिद तूभयनिर्देशात्‌ सिद्धमेतत्‌ | कथम्‌ उभयनिरदेशाः कतैव्यः | ATs इति बन्कव्यम्‌ || कतम्रहणमिदानीं किमथे स्यात्‌ | |

करेग्रहणमनुपराद्यर्थम्‌ |v अनुपराद्यथेमेतत्स्यात्‌‡ | हह मा भूत्‌ | अनुक्रियते स्वयमेव | पराक्रियते स्वयमेवेति || सिध्यति | स्र तर्द भिद्यते | यथान्यासमेवास्तु | ननु चोक्तं रोष- वचनं पञ्चम्या चेदर्थे प्रतिषेध इति | नैष दोषः | कतरि कर्मव्यतिहारे [१.३.२१४] ह्यत्र Het प्रत्याख्यायते तसकृतमिहानुवर्विष्यते | शोषात्कतेरि कतैरीति किमिदं कतरि wade | कैव यः कतौ तत्र यथा स्यात्‌ | कतौ चान्यथ्च यः कतौ तन्न मा भूदिति |

# ३,९.. ८७; ९.३. ९३. T UR. ९२. T ९.१. ७९

२९४ व्याकरणमहाभाष्यय्‌ ` [ मण LAR. अनुपराभ्यां कृञः १।२। ७९,

किमथेमिदमुच्यते | परस्मेपदयव्रतिषेधारकादिषु विधानम्‌ परस्मैपदपरतिषेधात्कृआदिषु परस्मैपदं विधीयते प्रतिषिध्यते तत्र परस्मैपदं स्वरितञितः कंश्रैभिप्राये क्रियाफल आत्मनेपदं भवतीति* || भसि प्रयोजनमेतत्‌ | कि तर्हीति | तत्रात्मनेपदप्रतिषेधो ऽपरतिषिरस्वात्‌ || ‰॥ तत्रात्मनेपदस्य प्रतिषेधो वक्तव्यः | किं कारणम्‌ | अप्रतिषिद्धत्वात्‌ | श्ात्मनेपदं प्रतिषिध्यते | किं तर्हि | परस्मैपदमनेन विधीयते | वा द्युतादिभ्यो वावचनात्‌ Il Il वैष दोषः | किं कारणम्‌ | श्युतादिभ्यो वावचनात्‌ | यदयं द्युतादिभ्यो वाव- चनं करोति। तज्ज्ञापयत्याचार्यो परस्मैपदविषय आत्मनेपदं भवतीति || आत्मनेपदनियमे वा प्रतिषेधः | आत्मनेपदनियमे वा प्रतिषेधो वक्तव्यः | स्वरितभितः कजैभिप्राये क्रियाफल आ- त्मनेपदं भवति कतैर्यनुपराभ्यां कओ नेति || सिभ्यति | सज ale rae | यथान्या- समेवास्तु | ननु चोक्तं॑तज्रात्मनेपदपरतिषेधो ऽपतिषिद्ध त्वादिति | परिहतमेतच्च वा द्युतादिभ्यो वावचनादिति || अथवेदं तावदयं प्रष्टव्यः | स्वरिताथितः aan क्रियाफल आत्मनेपदं भवतीति परस्मैपदं कस्माच भवति | आत्मनेपदेन वाध्यते | यथैव तद्यत्मनेपदेन परस्मैपदं वाध्यत एवं परस्मैपदेनाप्यात्मनेपदं बाधिष्यते ||

TIPS TTA णेः १।२। ८६ बुधादिषु ये ऽकमेकास्तेषां महणं किमथेम्‌ | सकमेकाथेमचित्तवत्कतकाथे वा|| अणावकमेकाित्तवत्कतृकात्‌ १।२।८८ ॥।

अणावकर्मकादिति चुरादिणिचो ण्यन्तात्यरस्मेपदवखनम्‌

अणावकर्मकादिति चुरादिणिचो ण्यन्तास्परस्मैपदं वक्तव्यम्‌ | इहापि यधा + ९.६, ७२, †. ९.६. ९९. ९.१. ८<८.

Go १,३.७९-९३. | व्याकरणमहाभाष्यम २९५

स्यात्‌ | चेतयमानं प्रयोजयति चेतयतीति || यदि तद्यत्रापीष्यते अणिग्रहणमिदानीं किमथे स्यात्‌ | अकमेकम्रहणमण्यन्तविरोेषणं यथा विज्ञायेत | अथाक्रियमाणे Siren कस्याकमेकम्रहणं विदोषणं स्यात्‌ | णेरिति वतेते ण्यन्तविडेषणम्‌ | तत्र को दोषः | इहैव स्यात्‌ | चेतयमानं॑प्रयोजयति चेतयतीति इह स्यात्‌ | आसयति शाययतीति

सिद्धं त्वतस्मिण्णाविति वचनात्‌ || 2 II सिद्धमेतत्‌ | कथम्‌ | अतस्मिण्णौ यो ऽकमेकस्तत्रेति वक्तव्यम्‌ || सिध्यति | at तर्हि भिद्यते | यथान्यासमेवास्तु | ननु चोक्तमणावक्मकादिति चुरादिणिचो

ण्यन्तात्परस्मैपदवचनमिति | नैष दोषः | अणाविति कस्येदं Hoy | यस्माण्णेः राह्म कती वा विद्यते वैतस्माण्णेः TRA कतौ वा विद्यते |!

पादम्याङ्चमाङ्चसपरि मुहरुचिनृतिवदवसः Lt २। ८९

पादिषु पेट उपसख्यानम्‌ II पादिषु धेट उपसंख्यानं कतेष्यम्‌ | धापयेते शिद्युमेकं समीची ||

लुटि कुपः LIA

aria: स्यसनोरित्येतदनुकृष्यते | यदि तर्हि नान्तरेण चकारमनु- बृत्तिमेवति gan लुडि [९.३.९९] इत्यत्रापि चकारः कतेव्यो विभाषेत्यनुकषे- णायैः‡ | अथेदानीमन्तरेणापि चकारमत्रानुवृत्तिभेवतीहामि नाथे्क(रेण || एवं सवै चकाराः प्रत्याख्यायन्ते || इति MTT ATTA SACHA व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य तृतीये पादे हितीयमाद्किकम्‌ || weer समाप्तः || FUR. ८६. TAR. ५२. { ९.३, ९०.

HSH संज्ञा १।४।१

किम्ैमिदमुध्यते |

अन्यत संज्ञासमावेदान्नियमार्थं वचनम्‌ | II

अन्यन सं्ञासमावेशो भवति | क्रान्यत्र | लोके व्याकरणे | लोके तावत्‌ | इन्द्रः शक्रः FART: पुरदरः | कन्दुः कोष्ठः Fao इति | एकस्य द्रव्यस्य बहचयः संज्ञा भवन्ति | व्याकरणेऽपि कतेव्यम्‌ हतैव्यमित्यत्र प्रत्ययकृत्कृत्यसंज्ञानां समा- वेदो भवति | पाज्चालः वैदेहः वैदभे ह्यत्र प्रत्ययतदिततद्राजसंज्ञानां Tara भवति | अन्यत्र संज्ञासमावेशादेतस्मात्कारणादा कडारादपि संज्ञानां समावेशः प्राति | इष्यते Aha संज्ञा स्यादिति तच्चान्तरेण यलं सिध्यतीति नियमा वचनम्‌ | एवमर्थमिदमु च्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

कथं त्वेतत्सूत्र पठितव्यम्‌ | किमा कडारादेका संज्ञेति | आहोस्वित्माक्ृडारा- eat कायेमिति | कुतः पुनरयं सदेहः | उभयथा द्याचार्येण शिष्याः qa प्रतिपा- दिताः | केचिदा कडारादेका संज्ञेति | केचित्माक्ृडारात्परं कार्यीमिति | कथात्र विदोषः |

तत्रैक संज्ञाधिकारे तदचनम्‌

तत्रैकसंज्ञाधिकारे तहक्तव्यम्‌ | किम्‌ | एका संज्ञा भवतीति | ननु यस्यापि परं काये तेनापि परम्रहणं कतेव्यम्‌ | पराथ मम भविष्यति | विप्रतिषेधे चेति* | ममापि वर््कम्रहणै पराथ भविष्यति | सरूपाणामेकदोष एकविभक्तौ [९.२.६४ इति | संज्ञाधिकारथायम्‌ | तत्र किमन्यच्छक्यं विज्नातुमन्यदतः संज्ञायाः | तत्र ताबहाच्यम्‌ | कडारादेका | किम्‌ | एका संज्ञा भवतीति

अङ्संज्ञया भपदसंज्ञयोरसमावेदाः ।।

aera भपदसंज्ञयोः। समावेशो प्रामोति | सार्पिष्कः atten: याजुष्कः धानुष्कः | बाभव्यः माण्डव्य $ इति | अनवकारो भपदसंकञे अङुसंज्ञां वाधेया-

# ९.४.१२. ९.४. ९९; ९४; ९८ | ४.४. ५९} (५.९. ६३); ७.६. ५९; ८.३. ३९; ७.२. १९८. § ४,९. ९०६; (९०५); ६.४. ९४६; ७.२. ९९७.

Ge १.४.१. | व्याकरणमहाभाष्य २९७

ताम्‌ | परवचने हि नियमानुषपन्तेरभयसं्ञाभावः || यस्य पुनः परर॑कायेत्वं निय- मानुपपत्तेस्तस्योभयोः संज्ञयोभोवः सिद्धः | कथम्‌ पूर्वे तस्य भपदसंज्ञे पराङ्- संज्ञा | कथम्‌ | एवं वलयति | यस्मायत्ययविधिस्तदादि खभ्रिडन्तं पदम्‌ | नः क्ये | सिति | स्वादिष्वसवेनामस्थाने | यचि भम्‌ | तस्यान्ते प्रत्यये ऽङ्कमिति I तत्रारम्भसामथ्योच ATT warren भविष्यति || ननु यस्याप्ये- कसंज्ञाधिकारस्तस्याप्यङ्संज्ञापू्विके भपदसंज्े | कथम्‌ अनुवृत्तिः क्रियते | पयौयः प्रसज्येत | एका संज्ञेति वचनान्नास्ति यौगपच्येन संभवः

कर्मधारयत्वे तत्पुरुषग्रहणम्‌

कमैधारयत्वे तदुरुषम्रहणै कतेव्यम्‌ | तत्पुरूषः समानाधिकरणः क्मधा- रयः [९.२.४२ | इति | एकसंज्ञाधिकार हति चोदितम्‌ | अक्रि यमाणे ह्यनवकादा कमेधारयसंज्ञा तस्पुरुषसंज्ञां वाधेत | परवचने हि नियमानुपपेरभयसंज्ञाभावः II यस्य पुनः Tarte नियमानुपपन्तेस्तस्योभयोः संश्ञयोभौवः सिद्धः | कथम्‌ पुवौ तस्य कमेधारयसंज्ञा परा तद्पुरुषसंजञा | कथम्‌ एवं वर्यति | पुवैकाकसवे- जर्पुराणनवकेवलाः समानाधिकरणेन कर्मधारय इति" एवं सवै कमेधारयप्रकरण- मनुक्रम्य तस्यान्ते भ्रितादिस्तत्पुरुष gat | त्ारम्भसामथ्योच्च कमेधारयसंज्ञा watery aera भविष्यति || ननु यस्याप्येकसंज्ञाधिकारस्तस्यापि तदुरुषसंज्ञापूधिका कमेधारयसंज्ञा | कथम्‌ | अनुवृत्तिः क्रियते | पयोयः प्रस- ज्येत | एका संज्ञेति वचनान्नास्ति यीगप्येन संभवः |

तप्पुरुषत्वे दिगुचग्रहणम्‌ Il

तस्पुरुषत्वे द्विगु चम्रहणं कतैन्यम्‌ | तत्पुरुषः [२.९.२२] द्विगु [२३] इति चकारः कतैव्यः | अक्रियमाणे हि चकारे srraran दिगुसंज्ञा तत्पुरुषसंज्ञां वाधेत | परवचने हि नियमानुपपत्तेसभयसंज्ञाभावः || यस्य पुनः Wate नियमानुपप- तेस्तस्योभयोः सं्ञयोभीवः fre: | कथम्‌ gat तस्य दिगुसंज्ञा परा तत्पुर- परसंज्ञा | कथम्‌ | एवं वशयति | तदितार्थोत्तरपदसमाहारे [२.९.९१] सं- ख्यापूर्वो द्विगुः [९२] इति एवं सवे द्विगुप्रकरणमनुक्रम्य तस्यान्ते न्रितादिस्तत्पु- रष gat | तत्रारम्भसामथ्यौच्च fem tartare तद्युरुषसंज्ञा भवि- प्यति | ननु यस्याष्येकस॑क्ञाधिकारस्तस्यापि तस्पुरुषसंज्ापूर्मिका ayes |

# २.६. ४९. २.९, २४, 38 u

९९८ व्याकरणय्रदाभाष्यम [ Fo ९.४.१९.

कथम्‌ | अनुवृत्तिः frat | var: प्रसज्येत | एका संज्ञेति वचनान्रासि यौगपद्येन संभवः ||

गतिदिवःकमहेतुमत्सु चग्रहणम्‌ II & Il

गतिरिवःकमेहेतुमत्छु Tet कतेव्यम्‌ || Tram: क्रियायोगे |१.४.९९। गतिश [६ °| इति चकारः कतेव्यः | अक्रियमाणे हि चकारे ऽनवकादोपसगेसंज्ञा गतिसंज्ञां वाधेत | परवचने हि नियमानुपपत्तेरभयसंज्ञाभावः || यस्य पुनः पर- कायत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोभोवः सिद्धः | कथम्‌ | पूवौ तस्योपसगे- संज्ञा परा गतिसंज्ञा | तत्रारम्भसामभ्याचोपसर्गसंज्ञा पर॑ कार्यत्वाच्च गतिसंज्ञा भवि- प्यति || ननु यस्याप्येकसंज्ञाधिकारस्तस्याप्युपसगसंज्ञापू्षिका गतिसंज्ञा | कथम्‌ | अनुवृत्तिः क्रियते | पयौयः प्रसज्येत | एका संज्ञेति वचनाच्रास्ति यौग- पद्येन संभवः || गतिसंज्ञाप्यनवकादा सा वचनाद्विष्यति | सावकाद्या गतिसंज्ञा | को ऽवकाशः | ऊयोदीन्यवकादाः* | प्रादीनां या गतिसंज्ञा सानवकादा | गति | दिवः कम | साधकतमं करणम्‌ [९.४.४२] दिवः कम [४३] इति चकारः कतेव्यः | अक्रियमाणे हि चकारे ऽनवकाश्या AAMT करणसंज्ञं वाधेत | पर- वचने हि नियमानुपपत्तेरभयसंज्ञाभावः || यस्य पुनः परंकायेत्वं नियमानुपपत्ते- स्तस्योभयोः संज्ञयोभोवः सिद्धः | कथम्‌ | पूवो तस्य कमेसंज्ञा परा करणसंज्ञा | कथम्‌ | एवं वक्ष्यति | दिवः साधकतमं कमे | ततः करणम्‌ | करणसंशं भवति साधकतमम्‌ | दिव इति निवृत्तम्‌ | तत्रारम्भसामभ्यौच कर्मसंज्ञा पर॑का- Fare करणसंज्ञा भविष्यति || ननु यस्याप्येकसंज्ञाधिकारस्तस्यापि करणसं- ज्ञपूर्धिका कमेसंज्ञा | कथम्‌ | अनुवृत्तिः क्रियते | पयोयः प्रसज्येत | एका संज्ञेति वचनान्नास्ति यौगपद्येन संभवः | दिवः क्म || हेतुमत्‌ ara: कतौ [१.४.९४ | तत्पमयोजको हेतुश्च [५९] इति चकारः weer: | आक्रियमाणे हि चकारे AHN हेतुसंज्ञा कतेसंज्ञां ata | परवचने हि नियमानुपपत्तेरुभयसंज्ञाभावः || यस्य पुनः Rate नियमानुपपत्तेस्तस्योभयोः संज्ञयोभोवः सिद्धः | कथम्‌ | पुवो तस्य हेतुसंज्ञा परा कतैसंज्ञा | कथम्‌ | एवं व्यति | स्वतन्त्रः प्रयोजको हेतुरिति | ततः कतौ | ager भवति स्वतन्तरः | प्रयोजक हति निवृत्तम्‌ | तज्रारम्भसामथ्यौच हेतुसंज्ञा waters कतेसंञा भविष्यति || ननु यस्या-

# ९.४. ६९.

पा० ९.४.९१. | व्याकरणमहाभाष्य य्‌ २९९.

प्येकसंज्ञाधिकारस्तस्यापि कतृसंज्ञापर्मिका हेतुसं्ञा | कथम्‌ | अनुवृत्तिः क्रियते | qa: प्रसज्येत | एका संज्ञेति वचनाच्रास्ति यौगपथेन संभवः ||

गुरुखघुसंज्ञे नदीषिसं्ञे I! गुखलघुसंज्े wisest वाधेयाताम्‌* avitasy: वात्सीवन्धुः† | वैनम्‌; ras | परवचने हि नियमानुपपन्तेरुभयसंश्ञाभावः || यस्य पुनः पर॑कायैत्वं नियमानुप्तेस्तस्योभयोः संश्ञयोभोवः सिद्धः | कथम्‌ | पूर्वे तस्य नरीधिसंज्ञे षरे Tega | तत्रारम्भसा मथ्यौच्च MII परंकायत्वा्च Tees भविष्यतः || ननु यस्याप्येकसंज्ञाधिकारस्तस्यापि नदीषिसंज्ञापूधिके गुरुलघुसंज्ञे | कथम्‌ | अनुवृत्तिः क्रियते | var: प्रसज्येत | एका संज्ञेति वचनाच्रास्ति यौगपद्येन संभवः || | परस्मेपद संज्ञां पुरुषसंन्ञा | Il परस्मैपदसंज्ञा पुरुषसंज्ञा वाधेत 4 | परवचने हि नियमानुपपत्तेरभयसंज्ञाभावः || यस्य पुनः परं कार्यत्वं नियमानुपपत्तेस्तस्योभयोः संज्ञयोभोवः सिद्धः | कथम्‌ | पूवौ तस्य पुरुषसंज्ञा परा परस्मेपदसंज्ञा | कथम्‌ | एवं वक्ष्यति | तिर्ल्ीणि ht प्रथममध्यमोत्तमा इति | एवं सवै पुरुषनियममनुक्रम्य तस्यान्ते लः परस्मै- पदमिति | तत्रारम्भसामथ्यौञ पुरुषसंज्ञा Tartare परस्मैपदसंज्ञा भविष्यति || ननु यस्याप्येकसंज्ञाधिकारस्तस्यापि परस्भेपदसंश्षापूर्थिका पुरुषसंज्ञा | कथम्‌ | अनुवृत्तिः क्रियते | पयौयः प्रसज्येत | एका eal वचनाच्नासि यौगपद्येन संभवः || परस्मैपदसंक्नाप्यनवकाशा वचनाद्भविष्यति | सावकाशा परस्मैपदसंज्ञा | को ऽव- काराः | wane अवकाश्चः** ||

परवचने सिति पदं भम्‌ Il ९॥ aaa सिति प्रदं भसंज्ञमपि प्राभोति।† | अयं ते योनिक्रलियः{‡ | प्रजां विन्दाम xfer | आरम्भसामथ्यौञ्च पदसंज्ञा Tartare भसंञ्ञा प्रामोति गतिबुद्धयादीनां ण्यन्तानां कर्म कसंज्ञम्‌ Yo I गतिबुद्यादीनां ण्यन्तानां कमे कतेसंक्ञमपि प्रामोति9$ | आरम्भसामथ्योचच

# ९.४. ३-९२. FT ६.२, १५०९; ८.२. Ch, { २.२. ३२ ; ५.९. ९३९. § ६.४. ५६. J २.४.०८२; २०९. FF ३.२, १२४; ९०७, TH ९.४. ९६; ९८. [९.९.६०६ (६.४. १४६). ९.४. ५२; ५४.

३०० व्याकरणमहाभाष्यम्‌ [ Wo RBA

कमेसंज्ञा Tareas कतृसंज्ञा प्रामोति || नैष रोषः आचायप्रवृत्िज्ञोपयति कमेसंजञायां कतृसंज्ञा भवतीति यदयं हक्रोरन्यतर स्याम्‌ [९.४.९३] इस्यन्यतर- स्यांग्रहणं करोति || दोषवचनं पिसंज्ञानिवृच्यर्थम्‌ ९९

शेषहणं कतेव्यम्‌ | शेषो orate [१.४.७] इति | किं प्रयोजनम्‌ | विसंज्ञानिवृत््यथेम्‌ | नदीसंज्ञायां धिसंशञा मा भूदिति | शकटश्चै पडत्यै बु wea" | इतरथा हि wares धिसंज्ञारम्भसामथ्योचच डिति हस्वथ [९.४.६। इति नदीसंज्ञा |

वासंभवात्‌ ९२ I!

वा कतेव्यम्‌ | नदीसंज्ञायां धिसंज्ञा कस्मान्न भवति | असंभवात्‌ | को ऽसावसंभवः |

दस्वलक्षणा हि नदीसंज्ञा धिसंज्ञायां गुणः ९३

हूस्वलक्षणा हि नदीसंज्ञा धिसंज्ञायां गुणेन भवितव्यम्‌। | |

तत्र वचनपभामाण्यान्नदीसंज्ञायां धिसंज्ञाभावः ९४ I

तत्र वचनप्रामाण्यात्नदीसंज्ञायां Rear भविष्यति | किं कारणम्‌ | भाभ्र- याभावात्‌ |

आश्रयाभावान्नदीसंज्ञायां धिसंज्ञानिवृत्तिरिति चेदयणादेराभावः % Il

आभ्रयाभावात्नदीसंज्ञायां धिसंज्ञानिवृत्तिरिति चेदेवमुच्यते | यणादेदो ऽपिन

प्रामोति || नैष दोषः | नद्याधयत्वाद्यणादेदास्य दस्वस्य नदीसंज्ञाभावः || ९६

नद्याश्रयो यणादेशः | यदा नदीसंज्ञया विसंज्ञा वाधिता तत Taras यणा-

देशेन भवितव्यम्‌ | नद्यान्रयत्वाद्यणादेशस्य दूस्वस्य नदीसंज्ञा भविष्यति | बहुब्रीह्यथं तु ९४७ Il

बहुत्रीहिप्रतिषेधाथे तु होषम्रहणं कतेष्यम्‌ | दोषो बहुत्रीहिः [२. २.२२ | इति Il

किं प्रयोजनम्‌ |

¥ ७.३. ९९२; (५९१). ७.३. ९९१.

पा० १९.४.९. | व्याकरणमहाभाष्य ३०९१ प्रयोजनमव्ययीभावोपमानदिगुरूद्धोपेषु ।। ९८ अव्ययीभावे | carrey लोहितगङ्कम्‌* | उपमाने | शाखीदयामा कुमुद- vant | ay पञ्चगवम्‌ दशगवम्‌ | RENT | निष्कौराम्बिः निवौराणसिः5ऽ || तत्र शेषवचनादोषः संख्यासमानाधिकरणनञ्समासेषु बहुत्रीहि- तिषेधः ९९

तत्र दोष वचनाहोषो भवति | सख्यासमानाधिकरणनञ्समासेषु ae: प्रतिषेधः प्रामोति | संख्या | द्वीरावतीको देशः | श्रीरावतीको देदाः¶ | समानाधिकरण | वीरपुरुषको भामः*“ | नञ्समासे | अब्राह्मणको देशाः | अवृषलको Fatt || Bert दोषवचनात्परादिभिर्यं बहुत्रीहिः Il Qo II कोपे ोषवचनात्मारिभि्हत्रीहिम परामोति | प्रपतितपणैः प्रपणीकः | प्रप- तितपलाश्चः storey इतिः‡ || अथैकसंज्ञाधिकारे कथं ध्यति | एकसंज्ञा- Rant विप्रतिषेधाद्रहुव्रीहिः | cadena धिप्रतिषेधाद्हव्रीहिभविष्यति | एक संज्ञाधिकारे विप्रतिभेधाद्भहुव्रीहिरिति चेत्‌ mrt प्रतिषेधः २९. एकसंज्ञाधिकारे विप्रतिषेधाहव्रीहिरिति चेत्‌ क्तार्थ प्रतिषेधो वच्कष्यः | Pret ata: निवोराणसिः || तल्पुरुषोऽत्र बाधको भविध्यति | तत्पुरुष इति चेदग्यत्र क्तार्थात्मतिषेधः 22 तस्पुरुष इति चेदन्यत्र ककताथात्मतिषेधो वक्तव्यः | प्रपतितपणैः प्रपणकः | प्रपतितपलाशः प्रपाक इति || सिद्धं तु प्रादीनां क्तार्थ सत्पुरुषव्नात्‌ २३ Il सिद्धमेतत्‌ | कथम्‌ | प्रादीनां क्तार्थ तत्पुरुषो भवतीति वच्कतव्यम्‌ || कानि पुनरस्य योगस्य प्रयोजनानि |

प्रयोजनं हस्वसंज्ञां दीरषष्ुतौ | ९४

दूस्वसंज्ञां दीधेश्ुतसंज्ञे वाधेते$$ FURY (६.२. ५.१. ९५४). ¶† २.१. ५५ (५.४. ९५४; ९५३२). { २.९. ५९ «२ (६.२.१९).

२.२.१८५ (५.४. ९५६). ` (२.९.२०). +> (२.६.५८). OTT (RB). 1 (२.२. ९८*). §§ ९.२. २७.

३०२ व्याकरणयहाभाष्यम्‌ [ Fo ९,४.१९. तिङ्काव॑धातुकं छिङ्किटोरार्धधातुकम्‌ २५९ तिङः सार्वेधातुकसंज्ञां लिङ्किटोराधधातुकसंज्ञा वाधते" || अपत्यं वृद्धं युवा Il २६ Il अपत्यं वृद्धं Jade वाधते† || पिं नदी २७ I विसंज्ञं नदीसं्ञा वाधते; ||

रषु गुर ०८ Il लघुसंजञां गुरुसंज्ञा वाधते ||

पदं भम्‌ I ०२९ I पदसंज्ञं भसंज्ञा वाधते% ||

अपादानमुत्तराणि || Ro Il.

अपादानसंज्नामुत्तराणि कारकाणि वाधन्ते | क्र | धनुषा विष्यति | कंसपाग्रयां ye lat ae | धनुर्विध्यति ।। धनुषा विध्यतीत्यपाययुक्तत्वाच्च भरुवमपाये ऽपादानम्‌ १.४.२४ | हत्यपादानसज्ञा प्रामोति साधकतमं करणम्‌ |४२| इति करणसंज्ञा | करणसंज्ञा परा सा भवति || कंसपाच्यां YE इत्यत्रापाययुक्तत्वा- धुवमपायेऽपादानमित्यपादानसंज्ञा प्रामोत्याधारोऽधिकरणम्‌ |४९| इति चाधि- acre | अधिकरणसंज्ञा परा सा भवति || गां दोग्धीत्यत्रापाययुक्तत्वाचापा- arta प्राभोति कतुरीप्तिततमं कमे [४९] इति कमेसंज्ञा | aaa परा सा भवति || धनुधिध्यतीत्यत्रापाययुक्तत्वाच्चापादानसंज्ञा प्राभोति स्वतन्लः कतो [९४] इति कठसंज्ञा | are परा सा भवति II

कुधहुहोरुपसृषटयोः कम संप्रदानम्‌ ३९.॥। कुषद्रुहोरुपखष्टयोः WAIT संप्रदानसंज्ञा वाधते** ||

+ ३.४. १५२; १९५ ९९४५. 1† ४.५. १५२; ९६३. { १.४.३-७. § ९.४. ९०; ९९. 4 ९.४. ९४; ९८. गनैः ९.४. ६८; ३७.

पा० १,४.९१. | व्याकरणग्रहाभाष्यम्‌ ३०३

करणं पराणि ३२ करणसंज्ञा * पराणि कारकाणि वाधन्ते | क़ | धनुर्विध्यति | असिन्छिनत्तीति I

अधिकरणं क्म |] ३६ Il अधिकरणसंज्ञां कर्मसंज्ञा वाधते! | क्र | गेहं प्रधिदातीति II अधिकरण कतां ३४ Il अधिकरणसंज्ञा कतृसंज्ञा वाधते | | स्थाली पचतीति II SATIS कर्म | ३९ Il अध्युपखष्टं कमोधिकरणसंज्ञां areas || TIT कर्मभवचनीयसंक्ञा ३६ गत्युपसगेसंजञे कमेप्रवचनीयसंज्ञा वाधते | परस्मैपदमात्मनेपदम्‌ ३७ II परस्मैपदसज्ञामात्मनेपदसंज्ञा वाधते ** || | समासरसंज्ञाश्च ३८ Il समाससंज्ञा या याः परा अनवकाडाश्च तास्ताः FAT: सावकाशा वाधन्ते || अथवत्पातिपदिकम्‌ ३९ अथेवत्मातिपदिकसंज्ञं भवति ||

गुणवचनं Yo Il TAT भवत्यथेवत्‌ ||

समासकृत्तद्धिताव्ययसर्वनामासर्वलिङ् जातिः ५९

समास | समाससंज्ञा वक्तव्या | कृत्‌ | कृत्संज्ञा वक्तव्या | तदित | तद्धितस॑न्ना वक्तव्या | अव्यय | अव्ययसंज्ञा वक्तव्या | सवैनाम | सवै- नामसंज्ञा वक्तव्या | Taras जातिरिस्येतचच वक्तव्यम्‌ ||

१.४. ४२. 1 १.४. ४५; ४९. Priv ४५ ५८, § ९.४. ४६ ४९. FJ vv, «a; eo; ३. FH १.४, ९९. ९००.

३०४ व्याकरणग्हाभाष्यमय्‌ |) [ म० ९.४.१९.

संख्या || ४२ Il संख्यासंज्ञा THAT ||

च| vail gaat वक्तव्या || का greet | षदसंज्ञा |

एकद्रव्योपनिवेशिनी संज्ञा ४४ ti एकद्रव्योपनिवेशिनी wars वक्तव्यम्‌ किमथेमिदमुच्यते | यथान्यास एव .भूविष्ठाः संज्ञाः क्रियन्ते || सन्ति चैवात्र कािदपुवाः संज्ञाः | अपि चैतेनानुपरव्येण संनिविष्टानां वाधनं यथा स्यात्‌ | गुण- वचनसंज्ञायाधैताभिवौधनं यथा स्यादिति

विप्रतिषेधे परं कार्यम्‌ ॥१।४७।२॥

विप्रतिषेध इति कोऽयं शब्दः | विप्रतिपूवौस्सिेः कर्मव्यतिहारे षञ्‌ | इतरेत- रम्रतिषेधो विप्रतिषेधः | अन्योऽन्यप्रतिषेधो विप्रतिषेधः || कः पुनार्विपरतिषेधः |

al भरसङ्गवन्यायीवेकस्मिन्स विप्रतिषेधः ९॥।

्ौ ragt यदान्यारथौ भवत एकस्मिथ युगपत्ामुतः विप्रतिषेधः | पुन- Tart कर ैकस्मिन्युगपसामुतः वृक्षाभ्याम्‌ वृकषेष्वित्यन्यारथौ qa इत्यत युगपसामुतः || किं स्यात्‌ |

एकस्मिन्युगपद संभवात्पूवंपरमाभेरुभयपसङ्ः 2 एकस्मिन्युगपदसंभवात्पूवेस्याश्च परस्या Wea: || इदं विप्रतिषिदं _ यदुच्यत एकस्मिन्युगपदसंभवाल्पूवेपरमरापेरुभयप्रसङ्‌ इति | कथं takers नाम युगपदसंभवः स्यात्पुवैस्या् परस्या प्रापरुभयप्रसङ्थ स्यात्‌ | तैतदिपतिषिद्धम्‌ | यदुच्यत एकस्मिन्युगपदसंभवादिति का्ययो्युगपदसंभवः- रालयोरेभयप्रसङ्गः

तृजादिभिस्तुल्यम्‌ तृजादिभिस्तुल्यै पयोयः भामोति | तद्यथा | तृजादयः† पर्यायेण भवन्ति || किं पुनः कारणं तृजादयः पययेण भवन्ति |

सिषे

नैः ७.२. ९०३; YOR, T २.९. ९३२.

पाण 9.2, | व्याकरणमहामाष्यम्‌ ३०५

अनवयवप्रसङ्गात्परतिपदं fryer अनवयवेन प्रसज्यन्ते प्रतिपदं विधीयन्ते |

अप्रतिपत्निर्वोभयोस्तुल्यबकत्वात्‌ अप्रतिपसषिवो पुनरभयोः शालयोः स्यात्‌ | किं कारणम्‌ | तुल्यबलस्वात्‌ | तुल्यबते TA शासे | तद्यथा | इयोस्तुल्यवलयोरेकः प्रेष्यो भवति | तयोः पयायेण कायै करोति यदा apt युगपत्मेषयतो नानादिक्षु कार्ये भवतस्तदा यद्यसावविरोधार्थी भवति तत उभयोने करोति | किं पुनः कारणमुभयोनै करोति। यौगपद्यासंभवात्‌ | नास्ति यौगपद्येन संभवः ||

wa प्रतिपच्यये वचनम्‌ I! £ तत्र प्रतिपत्त्यथेमिदं वक्तव्यम्‌ || तव्यदादीनां व्वेप्रसिदधिः |

तव्यदादीनां* तु क\भस्याप्रसिद्धिः | हि किचित्तव्यदादिषु नियमकारि शा- खमारभ्यते येन तन्यदादयः स्युः | यञ्च भवता हेतुव्यैपदिष्टो ऽप्रतिपत्तिर्वोभयोस्तु- ल्यबलत्वादिति तुल्यः तव्यदादिषु || AT दोषः | अनवकाड्यास्तव्यदादय उ- च्यन्ते ते बचनाद्धिष्यन्ति | wy भवता हेतुव्येपदिष्टस्तजादिभिस्तुल्य॑पयोयः पातीति तुल्यः तव्यदादिषु ||

एतावरिह at विप्रतिषेधे परमिति | पठिष्यति याचायः | सकृदतौ विप्रतिषेधे maf तद्वाधितमेवेति† | पुनथ पठिष्यति | पुनःपरसङ्कधिज्ञानास्सिद्धमिति | कि पुनरियता and कभ्यम्‌ | waters | कथम्‌ इह भवता डौ हेतू व्यपदिष्टौ | तृजारिभिस्तुल्यं Tarr: प्रामोतीति | अप्रतिपत्तिर्वोभयोस्तुल्यवलत्वादिति | TMT तावदेष देतुस्त॒जादिभिस्तुल्यं पयोयः प्रामोतीति तदा विप्रतिषेधे परमित्य- नेन किः क्रियते | नियमः | विप्रतिषेधे परमेव भवतीति | तंदेतदुपपन्नं भवति aera विप्रतिषेषे यद्वाधितं तद्टाधितमेवेति | यदा त्वेष हेतुर प्रतिपत्तिर्वोभयोस्तु- ल्यबठस्वारिति तदा विप्रतिषेधे परभित्यनेन किं क्रियते | हारम्‌ | विप्रतिषेधे परं तावद्वति तस्मिन्कृते यदि पूर्वमपि प्राभोति तदपि भवति | तदैतदुपपत्तं भवति पुनःप्रसङ्कविक्ञानास्सिद्धमिति ||

FANS ५.२.४२१; १२९८१; ५.४. ६२५; ७.९. २६९१४. | ७.१. CaF ७,२.११ ७,४.९१; ९०४. 39 M

३०६ व्याकरणयहाभाच्यम्‌ [mo ९.४.१९.

विप्रतिषेषे परभिव्युक्काङुगधिकारे पूवेमिति वक्तव्यम्‌ | किं कृतं भवति | प्‌- वैविप्रतिषेधा पठितव्या भवन्ति | गुणवृख्यौर्वतुज्वद्धाषेभ्यो नुम्पूवैविपरतिषिद्धम्‌। नुमाचिरतृज्वद्वावेभ्यो नुडिति* | कथं ये परविप्रतिषेधाः | इच्वोच्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेनेति | at भिद्यते || यथान्यासमेवास्तु | कथं ये पवैविष- तिषेधाः | विप्रतिषेषे परमित्येव सिद्धम्‌ कथम्‌ | पर शब्दोऽयं gee: | अस्त्येव व्यवस्थायां वतेते | तद्यथा | पूवैः पर हति | अस्त्यन्यार्थे वतैते | Weyer: पर- भाय | अन्यपुल्रः अन्यभार्येति गम्यते | अस्ति प्राधान्ये बतेते | तद्यथा पर- मियं ब्राह्मण्यस्मिन्कदुम्बे | प्रधानमिति गम्यते | अस्तीष्टवाची wearee: | तद्यथा | परं धाम गत इति | इष्टं धामेति गम्यते | तद्य इष्टवाची पर श्रब्दस्तस्येदं मरहणम्‌ | विप्रतिषेधे परं यदिष्टं तद्वति II

अन्तरङ् il अन्तरङ्गं बलीयो भवतीति वक्तव्यम्‌ || किं प्रयोजनम्‌ |

प्रथोजनं यणेकादेथेच्वोच्वानि गुणवृदिदिर्वथनाह्ोपस्वरेभयः Il II

गुणाद्यणादेशः | स्योनः स्योना | गुण प्रामोति यणादेशः | Tear: स्यात्‌| यणादेदो भवस्यन्तरङ्तः || FRITS: | Gane: स्यौकामिः | वृद्धिश्च प्रामोति antares | परत्वाहृङधिः स्यात्‌ | यणादेशो भवस्यन्तरङ्तः || दिषैचनाद्यणा- देशः gg sequela | शि वैचनं प्राप्रोति यणादेदा्¶ | निस्यत्वादिर्वचनं स्यात्‌ | यणादेशो भवत्यन्तर ङतः || अष्लोपस्य यणादेशस्य नास्ति संप्रधारणा स्वराशणादेशः | dra: स्यौकामिः | स्वरथ प्रामोति यणादेशथ*° | परत्वार्स्वरः स्यात्‌ | यणादेशो भवत्यन्तरङ्तः || गुणादेकादेशाः | काद्रषेयो मन््रमपदयत्‌ | गुणथ प्रामोव्येकादेशा्†† | परत्वाहुणः स्यात्‌ एकादेशो भवस्यन्तरङ्तः |] FI रेकादेशः | Berni: सौत्थितिः | वृद्धिश्च प्राभोव्येकादेशथः‡ | weg: स्यात्‌ THT भवत्यन्तरङ्तः. || शिवेचनादेकादेशः। श्ञाया ओदनो Mer: | ्ोदनमिच्छति श्ञोदनीयति | शौदनीयतेः सन्‌ जुज्ञौदनीयिषति | Prat प्रागो- स्येकादेशथ9ऽ | नित्यत्वाद्धिवैचनं स्यात्‌ | एकादेशो भवत्यन्तरङ्तः || घछयोपा- देकादेशः | भुना शुने | अललोपथ प्रामोष्येकादेशा् 4 | wens: स्यात्‌ | FON, FO YH Pee FOL Ug‘ ९.२.००. Taygen

+न ६.६. ९९७; ७७, 1 ५.४. ९५४६; ६.९. ९०९. TL ७.२. ९९७; ६.९, ०९. §§ arg; ce ६.४. १३४; ६.६. १६०८.

qo १,४.२. | व्याकरणमहाभाष्यय्‌ ३०७

एकादेशो भवत्यन्तरङ्तः || Tage प्रयोजनम्‌ | नास्स्यत्र विषो लोपेन वा निवृत्ती wert greta वा | भयमस्ति विदोषः | भछ्योपेन Aydt सत्यामु- रात्तनिवृत्तिस्वरः प्रसज्येत* | नात्रोदात्तनिवृ्तिस्वरः प्राप्रोति | किं कारणम्‌ | गो्न्साववणै [ ६.१.९८२ | इति प्रतिषेधात्‌ | Be उदा्नियृ्निस्वरस्य प्र- तिषेधः | कस्य तर्हि | त॒तीयादिस्वरस्य† | यत्र॒ af€ तुतीयादिस्वरो नास्ति | भुनः Tear | एवं ae लाक्षणिकस्य प्रतिषेधं शिष्मः | fr af | येन केनचि- हक्षणेन ser विभक्तिस्वरस्य प्रतिषेधः | यत्र तर्हि विभक्तिनीस्ति | बहश्ुनीति{। यदि पनरयमुदात्तनिवृत्तिस्वरस्यापि परतिषेधो विज्ञायेत | मैवं शक्यम्‌ | इहापि प्रसज्येत | कुमारीति | एवं तद्योचायेप्रवृ्तिज्ञौपयति नोदान्तनिवृत्तिस्वरः दुन्यव- तरतीति यदयं श्रन्दाब्दं गौरादिषु safes | अन्तोदात्ताथै यल करोति | At हि स्यान्डीषैव || स्वरादेकारेशः | Auta: ैक्षमाणिः | स्वरथ प्राोव्येकादेकाथ¶ | परत्वात्स्वरः स्यात्‌ | एकादेशो भवत्यन्तर ङतः || गुणस्य चेस्वोक्वयो्च नास्ति सं्रपारणा |] वृद्धरि््वोत्वे | स्तैर्णिः पौर्विः वृद्धि प्राभोवीच््वोच्वे च^* | पर- ERE: स्यात्‌ | इन्व चवे भवतो ऽन्तर ङतः || शिवैचनादित््वोच्वे | आतिस्तीयेते maT | ret waters att | निस्यत्वाहिर्वचनं स्यात्‌ | FATA भवतो ऽन्तर ङतः || अघ्लोपस्य चेत्वोस्वयो् afer संप्रधारणा || स्वरे नास्ति fra: || इण्डिदरीनामाङणः सवर्णदीर्घस्वात्‌ ९० II

इण्डिनहीनामादुणः सवणेदीषेत्वाखयोजनम्‌ | अयज इन्द्रम्‌ अवप इन्द्रम्‌ | वृ इन्द्रम्‌ अक्ष इन्द्रम्‌ | इन्त्रम्‌ त॒ इन्द्रम्‌ | आहूुणथ प्राभोति सवणेदीषेस्वं ait | परत्वात्सवणेदीषैत्वं स्यात्‌ | age भवत्यन्तरङ्तः

वा सवर्णदीर्षस्वस्यानवकादास्वात्‌ || ९९

वैतदन्तर ङकेणापि सिध्यति | किं कारणम्‌ | सवणैदीषैस्वस्यानवकादास्वात्‌ भनवकादां सवणेदीषेत्वमाहुणं वाधेत || treats ऽस्त्यनवकादां परमिति | इ- हापि स्योनः स्योनेति Wet वक्तु वा परत्वादगुणस्येति ||

RETNA रस्वलोपाभ्याम्‌ ९२ It

ऊडनपोरेकादेश हैत्यलोपाभ्यां भवस्यन्तरङ्तः प्रयोजनम्‌ || हैस्वादेकादेहाः |

६.९.९६९. ६.९.९६८. { ६.२.९७५. 6 ५४.९.४९. नु ६.९. १९७; ९०९. FH ७.२. ९९७; ७.६. ९००; १०२. TH ६.९. ९; ७.९. ९००; ९०२. TT ar. ८७; ९०९,

३०८ व्याकरणमहाभाष्यम्‌ 1! [ Fo ९.४.९१.

wdtata माल्यति | हैत्वं प्रामोव्येकादेदाथ* | परत्वादीत्वं स्यात्‌ | एकादेशो भवत्यन्तरङ्तः || लोपादेकादेदाः | कामण्डलेयः arses: | लोप प्रापोव्ये- कादेदा्च† | wearer: स्यात्‌ | एकादेशो भवत्यन्तरङ्तः || अथ किमर्थमी- त्वलोपाभ्यामित्युच्यते लोपेत्वाभ्यामित्येवोच्येत | संख्यातानुदेशो; मा भूदिति | आपोऽप्येकादेशो लोपे प्रयोजयति | athe: वालाकिः§ ||

आच्वनपुंसकोपसर्जनहस्वत्वान्ययवायाविकादेदातुभ्विधिभ्यः १> "

MATAR TATA AAT AAR STA AVA भवन्त्यनः वेञ्‌ वानीयम्‌ | शो शानीयम्‌ | ग्ड ग्कानीयम्‌ | Scania | ग्लाच्छन्त, रम्‌ | आसवं प्रामोव्येते विधयः4 | परत्वादेते विधयः स्युः | आं : tea: || नपुंसकोपसजेनदरूस्वत्वं प्रयोजनम्‌ | भतियेत्र अतिन्वत्र | अति, अतिनुच्छन्नम्‌ | आराश्चलीदम्‌ धानारष्कुलीदम्‌ | निष्कौश्ाम्बीदम्‌ निवं दम्‌ | निष्वौशाम्बिच्छन्म्‌ निवौराणसिच्छन्लम्‌ | नपंसकोपसजनदूस्वत्वं विधयः ** | परत्वादेते विधयः स्युः | eaters भवत्यन्तर

तुग्यणेकदिदागुणवृ्योच्वदीर्ैत्वेस्वमुमेत्वरीविधिभ्यः ९४

यणेकादेशगुणवृद्धीत्त्वदीषत्वेत्वमुमेत्त्वरीविधिभ्यस्तुगभवत्यन्तरङ्तः | gare | अभ्िचिदश्र सोमदत्र || एकारेशात्‌ | अश्रिचिदिदम्‌ सोभडधदुः गुणात्‌ | भिचिते सोमखते || वृद्धेः प्र ऋच्छकः TSH: || ओत््वात्‌ सोमद्धति | afer | जगद्याम्‌ जनगद्याम्‌ || हैत्वात्‌ | जगत्यति जनग qa: | जभिचिन्मन्यः सोमखन्मन्यः || एन्त्वात्‌ जगश्यः जनगद्यः || greta पापकृत्यति ||

अनडनकङ्भ्यां चेति वक्तव्यम्‌ | aR | TREAT ||

तुक प्रामरोल्येते विधयः†1 | परत्वादेते विधयः |: | तुग्भवस्यन्तरङ्तः

इयडदेरो गुणात्‌ ५५॥ इयडादेशो गुणाद वत्यन्तर ङतः प्रयोजनम्‌ | धियति रियति | इयडादेशथ anata गुण | परत्वाहुणः स्यात्‌ | हयडादेशो भवत्यन्तरङ्गतः II

TT ६.९. ७९; ७३; ६.९. ७७; ९,०९; ७.२. १९१; ६.९. ९९; ७.२. Aye; ९०२; ७.४. ३३; ६.३. ६७४; OR. ९०३; ७.४. २७; ७.९, ९.४; ६.३. २५. TI ६.४. 9; ७,३. ८६.

qe LB] व्याकरणमरहामाष्यय्‌ ३०९. उवडमदे दाशचैति वक्तव्यम्‌ | प्राद्रवत्‌ प्रा्सुवत्‌ II | ग्धः संप्रसारणपृवैत्वं यणदेरात्‌ ९६ शेः संप्रसारणपूवेत्वं यणादेशाद्वत्यन्तर ङतः प्रयोजनम्‌ | FYI: ZA: | पुवेत्वं प्रामोति यणादेदाथ* | परत्वाद्यणादे शाः स्यात्‌ पूवैत्वं भवत्यन्तरङ्तः आकारलोपात्‌ ९७ कारकोपास्पूवैत्वं भवत्यन्तर ङतः प्रयोजनम्‌ | FEAT: जुहुवुः | पुवे- \ तओत्याकारलोपश्च। | परत्वादाकारलोपः स्यात्‌ | tet भवत्यन्तर ङतः || स्वरो Sara | ९८ II लोपादवस्यन्तरङ्कुतः प्रयोजनम्‌ | ओपगवी सौदामनी | स्वर प्रामोति Wat: स्यात्‌ | स्वरो भवत्यन्तरङ़्तः प्र्ययविधिरेकादेरात्‌ AS II

वेधिरेकादेशादवत्यन्तरङ्तः प्रयोजनम्‌ | अभिरिन्द्रः | वायुरुदकम्‌ | प्राभोत्येकादेशश्चऽ | परत्वादेकादे शः स्यात्‌ | प्रत्ययविधिभेवत्यन्तर-

9 ९९.५९ ग्द

७८८०-9 चमत ® = shee 960

"AMVYNOILOIQ HONSUe 1

arate वक्तव्यम्‌4 | अभिरत्र | वायुरत्र |

Seat वर्णविधेः Ilo Il

वणेविधेभैवस्यन्तर ङतः प्रयोजनम्‌ | पचत्वत्र | पठसत्वत्र | लादेदा् णादेशा्** | परत्वाद्यणादेशाः स्यात्‌ | लादेशो भवत्यन्तरङ्तः

[1 1 AQ 11 1 =

तव्पुरुषान्तोदान्तत्वं पू्वंपदभरकृतिस्वरात्‌ ।। ५९

तस्पुरुषान्तोदात्तस्वं पुवैपदभ्रकृतिस्वराद्वत्यन्तरङ्कतः प्रयोजनम्‌ पूवेराला- भियः अपरशालाप्रियः | तस्पुरुषान्तोदासस्वं प्रामोति पूर्वपदप्रकृतिस्वरत्वं att परत्वात्यूवैपदपभकृतिस्वरत्वं स्यात्‌ | तद्युरुषान्तोदात्तत्व भवत्यन्तरङ्तः || एतान्यस्याः परिभाषायाः प्रयोजनानि यदथेमेषा परिभाषा कतेव्या || यदि सन्ति प्रयोजनानीत्येषा परिभाषा क्रियते ननु चेयमपि कतेव्यासिद्धं बहिर ङुल-

#* ६.९. ९०८; ६.४. ८२. 4 ६.९. ९०८; ६.४. ६४, T ३.९. ३; ४; ६.४. ९४८. $ ४,६९.२; ६.९. ९०९. ६.१. ७७, FF ३,४.८६; ६.९. ७७. TH ६.६. २२३; ६.२.९.

३०८ व्याकरणमरशाभाच्यम्‌ 1 [ Fo ९.४.१९.

wdtata मारयति | इत्वं aT mera” | परत्वादीत्वं स्यात्‌ | एकादेक्ञो भवत्यन्तरङ्तः || लोपादेकादेदाः | कामण्डलेयः भाद्रबाहेयः | Serer प्राभो्ये- कादेदा्च† | परत्वाष्लोपः स्यात्‌ | एकादेशो भवत्यन्तर तः || अथ किम्थमी- त्वलोपाभ्यामिस्युच्यते लेोपेत्वाभ्यामित्येवोच्येत | संख्यातानुदेशो मा भुरिति | आपोऽप्येकारेशो कोपे प्रयोजयति | Athy: वालाकिः$ ||

आत्वनपुंसकोपसर्जनदृस्वत्वान्ययवायविकादेरातुभ्विधिभ्यः | AR

आन्त्वनपुंसकोपसजेनहूस्वत्वान्ययवायावेकादे दातुग्विधिभ्यो भवन्त्यन्तरङ्तः || वेञ्‌ वानीयम्‌ | शो शानीयम्‌। ग्लानीयम्‌ | SB म्ठानीयम्‌ | ग्लाच्छनच्नम्‌ म्ताच्छ- ज्ञम्‌ | आरव प्रामोव्येते विधयः4 | परत्वादेते विधयः स्युः | आव भवत्यन्त- रङ्तः || नपुंसकोपसजेनहूस्वत्वं प्रयोजनम्‌ | अतियत्र अतिन्वत्र | अतिरिच्छन्तम्‌ अतिनुच्छन्नम्‌ | आराशलीदम्‌ धानााष्कुरीदम्‌ | निष्कौराम्बीदम्‌ निवौराणसी- दम्‌ | निष्कौ राम्बिष्डन्नम्‌ निवौराणसिच्छन्नम्‌ | नपंसकोपसजेनहूस्वत्वं प्राभोव्येत विषयः ** | परत्वादेते विधयः स्युः | नपसकोपसजेनहूस्वत्वं भवत्यन्तर ङतः ||

तुग्यणेकदिदागुणवृग्योच्वदीर्षव्वेस्वमुमेत्वरीविधिभ्यः ९४

यणेकादेशगुणवु ग्ीन्त्वदीषैव्वेत्वमुमे्वरीविधिभ्यस्तुगभवत्यन्तरङ्तः || यणा- देशात्‌ | अभिचिदश्र सोमङदत्र || एकादेशात्‌ | अभ्निचिदिदम्‌ सोगखदुदकम्‌ || गुणात्‌ | अभिचिते सोमडते ॥| वृद्धेः प्र ऋच्छकः TSH: || ओीन्त्यात्‌ अभिचिति ara || दीषैत्वात्‌ | जगद्धाम्‌ जनगश्याम्‌ || हैत्वात्‌ | जगत्यति जनगत्यति | qa: | अभिचिन्मन्यः सोमद्न्मन्यः || एत्वात्‌ Serer: जनगद्यः || THA: | खक्ृत्यति पापक्त्यति ||

अनडानङ्भ्यां चेति वक्तव्यम्‌ कृत्‌ | THER ||

तुक Weert विधयः11 | परत्वादेते विधयः |: | तुग्मवत्यन्तरङ्तः ||

इयडदेरो गुणात्‌ ९५ इयडादेशो गुणाद्वत्यन्तर ङतः प्रयोजनम्‌ | धियति रियति | greta प्राप्रोति गुण्चः‡ | परत्वाहुणः स्यात्‌ | हयडगदेरो भवत्यन्तरङ्गतः II

# ७.४. ददे; ६.९. ९०९. T ६.४. ९४७; ६.९. ९०९. { ९.३. ९०. § ६.४.९४८. भु ६.९. ४५; BY. ७८; ७६. EV. ४७; ४८; ६.९. OC; ७६; ९०९. TT ६.९. OF ७३; ६.९. ७9; ९०९; WR. UY GY. SY; ७,३२. १९९; ९०२; ७.४. ३३; ६.३. ६७; OR. ९०३; ७.४. २७; ७.९. ९४; ६.६. २५. Tt ६.४. ७७; ७,३. ८६.

qo १.४.२.] ` व्याकरगमहाभाष्यय्‌ | ३०९.

TIS वक्तव्यम्‌ | प्रादुद्रुवत्‌ प्रा्धसुवत्‌ ||

श्वेः संप्रसारणपूर्वत्वं यणदेदात्‌ ९६

शेः संप्रसारणपूरैत्वं यणादेश्ाद्वस्यन्तरङ्तः प्रयोजनम्‌ FYI: ZA: |

पुवेत्वं प्रामोति यणादेश | TINT: स्यात्‌ | Tet भवत्यन्तर ङतः II आकारलोषात्‌ ९७॥

आकारलोपास्पवेत्वं भवत्यन्तर ङतः प्रयोजनम्‌ | जुदुवतुः जुहुवुः | पुवे- त्वं प्रामोत्याकारलोपश्च1 | परत्वादाकारलोपः स्यात्‌ | ret भवत्यन्तरङ्तः || | स्वरो लोपात्‌ ९८

स्वरो लोपाद्भवत्यन्तरङ्गतः प्रयोजनम्‌ | ओपगवी सौदामनी | स्वर प्रामोति लोपश्च | Wears: स्यात्‌ | स्वरो भवत्यन्तरङतः ||

प्रस्ययविधिरेकादेदरात्‌ AS

प्रतययविधिरेकादेशाद्भवत्यन्तरङ्तः प्रयोजनम्‌ | अभिरिन्द्रः | वायुरुदकम्‌ | रत्ययविपि्च प्रामोत्येकादेशथऽ | परत्वादेकारेशः स्यात्‌| प्रत्यय विधिभेवत्यन्तर- डतः II

mega वक्तव्यम्‌ | अभिरत्र | वायुरत्र ||

area वणविधेः || Qo , लादेशो वणैविधेभेवस्यन्तरङ्तः भयोजनम्‌ | पचत्वत्र | err | रादेशाथ भ्रति यणादेश्चथ** | परस्याश्यणादेदाः स्यात्‌ | कादेदो भवस्यन्तरङ्तः II

तद्युरुषान्तोदाचत्वं पूर्व॑पदमरकृतिस्वरात्‌ || २९

तद्पुरुषान्तोरात्तत्वं पुषेपदप्रकृतिस्वराद्वत्यन्तर ङतः प्रयोजनम्‌ | पुवैशाला- परियः अपरशालाप्रियः | तस्पुरुषान्तोदा्त्वं प्रामोति पू्वषदभरकृतिस्वर त्वं att परत्वाद्पूवैपदप्रकृतिस्वरत्वं स्यात्‌ | TATA AS भवत्यन्तरङ्तः || | एतान्यस्याः परिभाषायाः प्रयोजनानि यदथेमेषा परिभाषा कतेव्या || यदि सन्ति प्रयोजनानीस्येषा परिभाषा क्रियते ननु चैवमपि करैव्यासिद्धं बहिर ङ्ल-

६.९. ९०८; ६.४. CR. T ६.९. ९०८; ६.४. ६४. ३.९. द; ४; ६.४. ९४८. § ४.९.२; ६.९. ९०९६. Taro FF ३.४. ८६ ६.९.७० 11 ६.६. २२३; WAVY

३९० व्याकरगमहाभाष्यम [ To ९.४.९.

क्षणमन्तर ङलक्षण इति | किं प्रयोजनम्‌ | पचावेदम्‌ पचामेदम्‌ | असिद्धत्वा- द्रहिरङ्गलक्षणस्य गुणस्यान्तर ङ्गलक्षणभैत्व * मा भूदिति | उमे तर्हि कतेव्ये | नेत्याह | अनयैव सिद्धम्‌ | इहापि स्योनः स्योनेत्यसिदधत्वाद्रहिरङकलक्षणस्व गुणस्यान्तरङ्क- लक्षणो यणादेशो भविष्यति || taat बहिरङ्लक्षणमन्तर ङलक्षण इत्युच्यते sig: हिरण्यः असिद्धत्वाद्रहिर ङ्लक्षणस्योढो ऽन्तर लक्षणो यणादेशो प्रा- भोति | वैष दोषः | असिद्धं बहिर ङलक्षणमन्तरङ्लक्षण repent ततो वदेयामि नाजानन्तर्ये बहिषटपरकूषिरिति | सा वर्षा परिभाषा कतेव्या | कतेष्या आ- चायैपवृत्िज्गोपयति भवत्येषा परिभाषेति यदयं षत्वतुकोरसिद्धः [६.१.८६] इ- त्याह || et तर्हि परिभाषा ates बहिर ङलक्षणमन्तरङ्लक्षण इति | एषा कमैव्या | आचार्यप्रवृत्तिज्ञोपयति भवत्येषा परिभाषेति at वाह उव्‌ | ६.४.९३१ | इत्यूठ शास्ति ||

तस्य दोषः पू्वैपदोत्तरपदयोवंडि स्वरावेकादेशात्‌ | २२॥

TAT लक्षणस्य दोषः पूर्वोत्तरपदयोवृदिस्वरावेकादे शादन्तर ङतोऽभिनिव- ताञ्च get: पुरवैषुकामहामः अपरैषुकामशमः | गडोदकम्‌ तिलोदकम्‌ | उ- दकेऽ्केवते | ६.२.९६ | इति पूर्वोत्तर पदयोव्येपवगौभावाच स्यात्‌ || नैष .दोषः | आचायैप्रवत्तिज्ञोपयति पूर्वो्तरपदयोस्तावत्कायै भवति Fata इति यदयं नेन्द्र स्य परस्य | ७.३.५२ | इति प्रतिषेधं शास्ति | कथं कृत्वा ज्ञापकम्‌ | इन्द्रे डाव- चौ | तत्रैको यस्येति | ६.४.१४८ | इति लोपेन eat ऽपर एकादेशेन | ततो STH इन्द्रः ATH: | TT कः VAST वृद्धः | परयति त्वाचायेः पूवेपदोत्षरपदयो- स्तावत्कायै भवति तैकादेदा इति ततो नेन्द्रस्य परस्येति प्रतिषेधं दासि II

यणादेदादियुवौ २६

यणादेशादियुवावन्तरङ्तोऽभिनिवैन्तान्च प्राभुतः | वैयाकरणः सौवश्च इति | रक्षणं हि भवति य्वोवदधप्रसङ््‌ इयुवौ भवत इति || तेष दोषः | अनवकाहा- Prat | अचीस्युच्यते | किं पुनः कारणमचीस्युच्यते | इह मा भूताम्‌ ेवि- कायनः Arora इति | स्तामत्रेयुवौ लोपो व्योवैलि [६.१.६६ | इति लोपो भ- विष्यति | यत्र तार्हि तोषो नासि | व्रैयमेषः Bete इति |

# ३.४. ९३. T ६.४, ९९; ६.९. ७७, T ७,६.९४; ६.२. ९०५.

qe १,४.२. | व्याकरनय्रदाभाव्यम्‌ ३९१

उसि Tears Av Il

उसि पररूपाान्तर ङ्तोऽभिनिव ्ादियादेशो प्राोति* | पचेयुः यजेयुः रेष दोषः | त्रैव धिज्ञायते या इत्येतस्येय्मवतीति | कथं तरदं | यास्‌ इत्येतस्येय्‌ भवतीति |

लुग्लोपयणयवायावेकादेरोभ्यः |] २५ Il

लोपयणयवायावेकादेशेभ्यो दुग्बलीयानिति वक्तव्यम्‌ || लोपात्‌ | गोमान्धियो ऽस्य गोमसियः | यवमसियः | गोमानिवाचरति terete | यवमत्यते || यणा- देशात्‌ | म्रामण्यः कुठ ामणिकुलम्‌ | सेनान्यः कुलं॑सेनानिकुलम्‌ || अयवा- यावेकादेशोभ्यः | गवे हितं गोहितम्‌ | रायः कुलं रेकुलम्‌ | नावः कुलं eT | वृकाङ्गय॑वृकभयम्‌ yy met विधयः | परत्वादेते विधयः स्युः | लुग्बलीयानिति वक्तव्यं लुग्यथा स्यात्‌ | |

इति भगवत्यतश्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे प्रथममाद्धिकम्‌ ||

# ६.९. SE; ७.२, ८०, T XB. ७९; ६.९. ६८; ७७; OC; ९०६,

६११ व्याकरणप्रहाभाष्यम्‌ [ Fo ९.४.२.

यू ख्याख्यी नदी १।४।३.

यु इति किमथेम्‌ | wer माला | किं स्यात्‌ | खद्राबन्पुः मालाबन्पुः | नदी बन्धुनि [६.१.१०९] इत्येष स्वरः प्रसज्येत | इह बहुखटूक इति नदू- त्च [९.४.१९३ | इति नित्यः कप्मसज्येत || भैष दोषः | आचायेप्रवृत्तिज्ञौपयति नापो नदीसंज्ञा भवतीति यदय Scraps: [७.३.११६ | इति प्रथगान्महणं करोति || इह Te मात्रे मातुरिव्याण्नव्याः [११२] gene प्रसज्येत ||

किं पुनरिदं दीषेयोभरहणमाहोस्विद्धस्वयोः | कं चातः | यदि दीषेयोमेहणं यू इति निर्देशो नोपपद्यते | दीदि great: प्रतिषिध्यते" || उत्तरत्र† Act प्रकल्पेत यु दरूस्वाविति | यदरियू gett | ae gett a | यु दूस्वौ चेति विप्रतिषिद्धम्‌ || अथ हृस्वयोहे शकटे अत्रापि प्रसज्येत | नेष दोषः | अवरय- मत्र विभाषा नदीसंैषितव्या | उभयं Avast | हे शकटि हे शाकट इति || इह ae शकरिबन्धुरिति नदी बन्धुनीव्येष स्वरः प्रसज्येत | इह बहृहाकरिरिति vara नित्यः कप्मसज्येत | नैष दोषः | डिति gece [ ९.४.६ | इत्ययं नियमार्थो भविष्यति | Rare यु gett नदीसंज्ञौ भवतो नान्यत्रेति कैमथ- क्यान्नियमो भवति | विधेयं नास्तीति कृत्वा | इह चास्ति विधेयम्‌ | किम्‌ | नि- त्या नदीसंज्ञा प्राप्रा सा विभाषा विधेया | तत्रापूरवो विधिरस्तु नियमो अस्त्विस्य- ga एव विषिमेविष्यति नियमः || अथायं नित्यो योगः स्याखकल्पेत निय- मः | वाढं प्रकल्पेत | नित्यस्तर्हि भविष्यति | तत्कथम्‌ | योगविभागः करिष्य- ते$ | इदमस्ति | यू caret नदी | नेयङुवङ्स्थानावसखरी | | | वामि [ || ततो डिति | डिति चेयङ्वङ्स्थानी यू वाली नदीसंज्ञौ भवतः | त॑तो द्वौ | हूस्वौ यू caren डिति नदीसंज्ञौ भवतः | इयङ्वङ्स्थानौ वा नेति निवृत्तम्‌ || यद्येव श॒कटये अत्र गुणो प्राभोति | हितीयो योगविभागः करिष्यते शेषग्रहणं करिष्यते** | कथम्‌ | हदमस्ि | यू ख्याख्यौ नदी | नेयङ्वङ्स्थानावसखी | वामि | ततो डिति | डति चेयङ्वङस्थानौ यु वाली नदीसंज्ञौ भवतः | ततो ger | gett यु ल्याख्यौ डिति नदीसंज्ञौ भवतः | इयङुवङ्स्थानौ वा नेति निवृत्तम्‌ | ततो धि | at भवतः caret यु gett डिति | ततो safe | afraid यु reat Retr भवतः | ख्याख्यौ रितीति निवृलम्‌॥।

FRU ०५. १.४, ६. Fern § ९.४. ६. ०.३. ९९९. +न vve

पा० 4.8.2, | व्याकरणप्रहाभोष्यय्‌ RAR

यदि तर्हि रोषग्रहणं क्रियते नार्थ एकेनापि योगविभागेन | अविशेषेण नदीसं- ज्ञोत्सगेः | तस्या हस्वयोर्पिसज्ञा वाधिका | तस्यां नित्यायां प्राप्रायामिय॑ डिति वि- भाषारभ्यते || अथवा पुनरस्तु दीषयोः | ननु चोक्तं निर्देशो नोपपद्यत इति दी- ane पूवैसवणैः प्रतिषिध्यत इति | वा छन्दसि [६.१.९०६ | gad भविष्यति | छन्दसीत्युच्यते चेदं छन्दः | छन्दोवत्सूज्राणि भवन्तीति || यद्युच्यत उन्तर्र विशेषण प्रकल्पेत यु हूस्वाविति यदियू नद्स्वी ae eet AZ दस्वा- विति विप्रतिषिद्धमिति | वैतदिप्रतिषिद्धम्‌ | आहाय॑ यू genfafa | यरि यू get | अथ हृस्वौ यु | एवं विज्ञास्यामः | य्वोर्यी हस्वाविति | कौ य्वो- स्वौ | सवर्णी | अथ छ्याख्याविति कोऽयं शब्दः | जियमीचक्षाते sare | ययेवं ख्या-

ख्यायाविति mae” | अनुपसर्भे हि को विधीयते | तर्हीदानीमिदं भवति

यस्मिन्ददा सहस्राणि पुत्रे जाते गवां ददौ |

ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ||

छन्दोवत्कवयः कुवन्ति | BAB: || एवं तर्हिं कमसाधनो भविष्यति |

जियामाख्यायेते ख्याख्यौ | यदि कर्मसाधनः afer wafers सिध्यति | woh week AA भते || एवं तर्हि बह व्रीहि्मविष्यति | जियामाख्यानयोः ख्या- eh | एवमपि afer धातुजियाथ सिध्यति | तन्त्य wert AR ye एवं तर्हि विज्मविष्यति$ || अथवा पुनरस्तु एव | जियमाचक्षाते र्याख्यावि- ति | ननु चोक्तं ख्याख्यायाविति safe अनुपसर्ग हि को विधीयत इति | मुल- विभुजादिपाठास्को भविष्यति | एवं कृत्वा सोऽप्यदोषो भवति यदु

यस्मिन्दशा सहस्राणि पुत्रे जाते गवां ददौ |

ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवतीति ||

अथाख्याप्रहणं किमथेम्‌ |

नदीसंज्ञायामाख्याग्रहणं खीविषयार्थम्‌ ९॥ नदीसंज्ञायामाख्यासहणं क्रियते खीविषया्थम्‌ | लीविषयावेव यौ Met तयोरेव नदीसंज्ञा यथा स्यात्‌ | इह मा भूत्‌ भरामण्ये सेनान्ये जिया इति II

Farr २.२, ३. ३.३. ५८४. § ३.२. ७४, qT ३.२, ५. 40

३९४ व्याकरणयहाभाष्यम्‌ [ Fo १.४.२,

प्रथमलिङ्ग्रहणं 2 Il

पथमलिङ्कमहणं कतैव्यम्‌ | Ass यौ ख्याख्याविति वक्तव्यम्‌ किं प्रयोजनम्‌ | प्रयोजनं क्िवुप्समाक्चाः

aq) कु्मा्यै* ब्राह्मणाय | लुप्‌ | खरकुटचै† ब्राह्मणाय | समास | अतित- न्त्यै ब्राह्मणाय | अतिलष्म्यै ब्राह्मणाय || Tale वक्तव्यम्‌ | वक्तव्यम्‌ | भवय- वख्रीविषयत्वास्सिद्धम्‌ | अवयवोऽ् ज्ञीविषयस्तदाञ्नया नदीसंज्ञा भविष्यति |

अवयवस्रीविषयत्वास्सिद्धमिति चेदियङ्वङ्स्थानप्रतिषेधे यण्स्थान- प्रतिषेधप्रसङ्गो ऽवयवस्येयङ्वङ्स्थानत्वात्‌ Il भवयवललीविषयत्वास्सिद्धमिति चेदियङ्वङ्स्थानप्रतिषेधे{ यण्स्थानयोरपि य्वोः प्रतिषेधः प्रसज्येत | आध्यै प्रध्यै$ ब्राह्मण्यै | किं कारणम्‌ | अवयवस्येयङ्वङ्‌- स्थानत्यात्‌ | अवयवो जत्रेयङ्कुवङ्स्थानः4 ||

सिद्धं स्वङ्गरूपम्रहणाद्यस्याङ्गस्येयुवौ तत्मतिषेधात्‌ ५॥

सिद्धमेतत्‌ | कथम्‌ | अङ्करूपं yet | यस्याङ्स्येयुगौ भवतस्तस्येदं ai

बैतस्याङ्स्येयुवी भवतः || दरस्वेयुव्स्थानपवृत्तौ खीवचने Il

स्वौ pert मवृत्ती पराकु प्रत्तः सीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम्‌| aaa” अतिशकटच ब्राह्मण्यै | मा भूत्‌ शकटये** अति- शाकटये ब्राह्मणाय | धेन्वै अतिधेन्यै ब्राह्मण्यै | क्र मा भूत्‌ | धेनवे अतिधेनवे बराह्मणाय | Are अतिभियै ब्राह्मण्यै | मा मूत्‌ | भिये aah ब्राह्मणाय | भवै args ब्राह्मण्यै | मा भूत्‌ | भुवे अतिभुवे ब्राह्मणाय ||

अपर आह | ge Wert प्रवृत्तावपि लीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम्‌ | Hey अतिश्कटचै ब्राह्मण्यै | मा भूत्‌ | Hee अतिश- कटये ब्राह्मणाय | धेन्वै अतिधेन्यै ब्राह्मण्यै | मा भूत्‌ | धेनवे अतिधेनवे व्रा ह्मणाय | भरि अतिभियै ब्राह्मण्यै | क्र मा भूत्‌ | भ्रिये अतिधरिये ब्राह्मणाय | qt अतिभुतर ब्राह्मण्यै मा भूत्‌ भुवे अतिथुवे ब्राह्मणाय II

SN NSN = ~ ३.९. ३.२. १७८. ५३.९८, { ९.४. ४. § ५.१. ८२. ¶ृ ६.४. ७9७, *F ५.३.९८

Wo ९.४.९-९२. | व्याकरणयमहाभाष्यम |! ३९५

किमथे पुनरिदमुच्यते | प्रथमलिङ्कमरहण चोदितम्‌ | तदेष्यं॑विजानीयात्सवे- मेविकल्पत इति | तदाचार्यः सुदद्भूल्वान्वाचष्टे get चेयुव्स्थानौ प्रवृत्तौ भाक्‌ प्रवृत्तेः लीवचनावेवेति ||

षष्ठीयुक्त*छन्दसि वा १।४।९.॥

योगविभागः aaa: | षष्ठीयुक्तम्डन्दसि | षष्ठीयुक्तः पतिशाष्दग्छन्दसि धि- संज्ञो भवति | ततो वा | वा छन्दसि सर्वे विधयो भवन्ति | पां व्यत्ययः | fst व्यत्ययः | वणेग्यत्ययः | लिङ्गव्यत्ययः | कालव्यत्ययः | पुरुषव्यत्ययः | आत्मनेपदव्यत्ययः | परस्मैपदव्यत्ययः || eat व्यत्ययः | युक्ता मातासीद्धुरि दक्षिणायाः दक्षिणायामिति प्राप्रे ll fret व्यत्ययः | चषालं ये अश्वयूपाय तक्षति | तक्षन्तीति प्रापने || वणैव्यत्ययः | त्रिष्ुभौजः श्युभितमुम्रवीरम्‌ | हितमिति ma || लिङ्व्यस्ययः | warps | मघोस्त॒पा इवासते | मधुन हति प्रपि I कालव्यत्ययः | शोऽप्रीनाधास्यमानेन | चः सोमेन यद्यमाणेन | आधात शो यष्टेति प्राप* || पुरुषव्यत्ययः। अधा वीरैदंराभिर्वियूयाः | वियुयादिति प्रापे आस्मनेषदव्यत्ययः | ब्रह्मचारिणमिच्छते | इच्छतीति प्राने || परस्मैपदव्यत्ययः | परतीपमन्य ऊर्मियुध्यति | अन्वीपमन्य ऊर्भियुध्यति | युध्यत इति प्राप्रे

यस्मायत्ययविधिस्तदादि प्रत्ययेऽङ्म्‌ ४।१३.

यस्मादिति व्यपदेशाय || अथ प्रत्यययहणं किमथेम्‌ | यस्माहिधिस्तदादि प्र स्ययेऽमितीयव्युच्यमाने ली इयती1 खरी यतीत्यत्रापि प्रसज्येत‡ | प्रत्ययन्रहणे पुनः क्रियमाणे दोषो भवति || अथ विपि्रहणं किमर्थम्‌ | यस्मात्मत्ययस्तदादि प्र स्ययेऽङ्गमितीयत्युच्यमाने दधि भधुना मधु अधुना$ अत्रापि प्रसज्येत॥ | विधि- अहणे पुनः क्रियमाणे दोषो भवति || तदेतत्मत्ययम्रहणेन ATT समु- दितेन त्रियते संनियोगः | यस्माद्यः प्रत्ययो विधीयते तदादि तस्मिञ्नङ्संञ्ञं भवतीति || अथ तदादिग्रहणं किमथेम्‌ |

# ३.३. ९५. ५.२. ४०; ७,९. २; ६.३. ९०; ६.४. ५४८. T ६.४. ५४८. § ५.१. ९७. G ६.४. ९४८; ७.१. ७३.

३९६ ll व्याकरणगमरहाभाष्यय्‌ [ Fo V8.2,

अङ्गसंज्ञायां तदादिवचनं स्यादिनुमर्थम्‌ अङ संज्ञायां तदादिग्रहणं क्रियते स्याश्यथे TAT || स्याद्य तावत्‌ | करि- sara: करिष्यामः* |) नुमथेम्‌ | कुण्डानि वनानि

मित्सुटीरुपसंख्यानम्‌ 2 Il

भित्वतः उङ्तथोपसंख्यानं कतेव्यम्‌ || भित्वतः | भिनात्ति छिनत्ति | अभिनत्‌ अच्छिनत्‌; || डतः | संचस्करतुः संचस्करः9 | किं पुनः कारणं सिध्यति | इटो बहिर ङत्वात्‌ | बहिर ङ्कः खट्‌ | अन्तरङ्खो गुणः | असिं बहिर ङमन्तरङक | वष्य- aq | संयोगादेगुणधिधाने संयोगोपधव्रहणं xe | यदि संयोगोपधमहणं क्रियते नाथेः संयोगादिम्रहणेन | इहापि सस्वरतुः सस्वरूरिति संयोगोपधस्येत्येव सिद्धम्‌ भवेदेवमर्थन नाथः | इदं तु सिध्यति संचस्करतुः संचस्करुः || किं पुनः कारणं सिध्यति | इह तस्य वा et भवति तदादेवौ चेदं तच्चापि तदादि |

सिद्धं तु तदाद्यादिवचनात्‌ Il

सिद्धमेतत्‌ | कथम्‌ | तदाद्याश्चङ् संज्ञं भवतीति वक्तव्यम्‌ | किमिदं तदाद्ा- दीति | तस्यादिस्तदादिः | तदादिरादियैस्य तदिदं तदाश्यादीति || ae तथा निर्दराः कतेव्यः | कतेव्यः | उत्तरपदलोपो त्र द्रष्टव्यः | Tae | उष्ूमुखमिव मुखमस्योष्रमुखः | खरमुखः | एवं तदाद्यादि तदादीति ||

तदेकदेदाविज्ञानादवा सिद्धम्‌ ll ४॥

तदेकदे राविश्षानाद्वा सिद्धमेतत्‌ | तदेकदेशभूतं तद्भहणेन Jat | तद्यथा | Tet यमुना देवदत्तेति | अनेका नदी Tet यमुनां प्रविष्टा गङ्गगयमुना्रहणेन गृह्यते | तथा देवदत्तास्थो गभी देवदन्तामहणेन गृह्यते || विषम उपन्यासः | इह केचिच्छब्दा अक्तपरिमाणानामथौनां वाचका भवन्ति एते संख्याशब्दाः परि- माणङाष्दाश्च | प्च सपव्येकेनाप्यपाये भवन्ति | ब्रणः खायौढकमिति नेवाभिके भवन्ति न्यूने | केचिष्यावदेव तद्भवति तावदेवाहृये एते जातिशम्दा गुण- aes | ts घृतमिति खायोमपि भवन्ति द्रोणेऽपि | yar नीलः कृष्ण इति हिमवस्यपि भवति वटकणिकामात्रेऽपि द्रव्ये | asda चाप्यक्तपरिमाणानां क्रियते सा केनाधिकस्य स्यात्‌ || एव॑ तद्योचायप्रवृत्तिज्ञोपयति तदेकदेशाभूतं az

# ७.३, ९०९. ६.४, ८. TU ७८; ६.४. ७९. § ६.९. १३६; ७.४, ९०. | ७,४. ९०४,

पा० १.४.९२. व्याकरणयर्ाभाष्यम्‌ I ३९७

हणेन गृह्यत इति यदयं नेदमदसोरकोः [9.9.22] इति सककारयोः प्रतिषेधं दस्ति | कथं कृत्वा श्ञापकम्‌ | इदमदसोः कायेमुच्यमानं कः प्रसङ्खो यत्सक- कारयोः स्यात्‌ | परयति त्वाचायेस्तदेकदेशभूतं TREAT गृह्यत इति ततः सक- कारयोः प्रतिषेधं शास्ति ||

अथ इतीयं प्रत्ययप्रहणं किमयम्‌ |

पत्ययम्रहणं पदादावपसङ्काथम्‌

परत्ययम्रहणं क्रियते पदादावङ्कसंज्ञा मा भूदिति | किं स्यात्‌ | erty अर्थम्‌ ad | averages स्याताम्‌* ||

परिमाणा Il & II

afta द्वितीय प्रत्ययग्रहणं क्रियते | यस्मासत्ययविधिस्तदाद्यङ्मिती- यत्युच्यमाने राातयस्याप्यङ्संज्ञा प्रसज्येत ||

तत्तर्हि कतैव्यम्‌ | कतेव्यम्‌ | केनेदानीमङ्ककायै भविष्यति | प्रस्यय. इति भकृत्याङ्गकायैमध्येष्ये | यदि प्रत्यय इति परकृत्याङ्कायैमधीषे पराकरोत्‌ vite उपसगोल्यूवौवडाठौ प्रामुतः† |

सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तवित्ञानात्‌ Il

सिद्धमेतत्‌ | कथम्‌ | प्रत्ययम्रहणे यस्मात्स प्रत्ययो विहितस्तदादेस्तदन्तस्य हणे भवतीव्येषा परिभाषा कतेव्या || कः पुनरत्र विशेष एषा परिभाषा क्रियेत प्रत्ययम्रहण at | अवदयमेषा परिभाषा aaa | बहून्येतस्याः परिभाषायाः भ्रयोजनानि |

प्रयोजनं धातुप्रातिपदिकपरत्ययसमासतदितविधिस्वराः Il

धातु | देवदत्तथिकीषैति | संघातस्य urea प्रामोति t || प्रातिपदिक | देवदत्तो गाग्येः| संघातस्य प्रातिपदिकसंज्ञा प्रामोति || प्रत्यय | महान्तं पुत्रमिच्छति | सघाता- सरत्ययोत्पत्तिः प्रामोति¶|| समास | ऋद्धस्य राज्ञः पुरुषः | संघातस्य समाससंज्ञा प्रामोति^+*|| तदितविधि | देवदत्तो गाग्यौयणः | संघातात्तदितोत्पा्तिः प्रामोति†1|| स्वर | देवदत्तो गाग्यैः | संघातस्य भ्नित्यादिर्मित्यम्‌ [६.९.१९७] इत्याद्युदान्तस्वं

६.४. ७७; ७९,. fF ६.४, ७९; ७२. ३.१. ३२; २.४. ७९. § ९.२. ४६; २.४. ७९, q कक १.२. CET BY ९०९; २.४. ७९

३९८ व्याकरणप्रहाभाष्यम्‌ [ मण १.४.२.

arate || प्रत्ययग्रहणे यस्मात्स तदादेस्तदन्तस्य महणं भवतीति दोषो भवति || सा तषा परिभाषा कतैव्या | कतेव्या | एवं वक्ष्यामि | यस्माह्मत्ययविधिस्तदादि Tat गृह्यमाणे गृद्यते | ततोऽङ्म्‌ | अङ्गसंज्ञं भवति यस्मासत्ययविषिस्तदादि प्रत्यये ||

यदि प्रत्ययम्रहणे यस्मात्स ATE भवतीस्युच्यते अवतपेनकुलस्थितं ए- तत्‌ उदकेविदहीणे एतत्‌ सगतिकेन सनकुलेन समासो प्रामोति | एवं ate प्रत्ययमरहणे यस्मास्स तदादेभहणं भवती्युक्का ततो वक्ष्यामि

कृद्रहणे गतिकारकपृवस्यापि Il REN गतिकारकपुवैस्यापि vet भवतीव्येषा परिभाषा कतेव्या || कान्ये- तस्याः परिभाषायाः प्रयोजनानि |

प्रयोजनं समासतदितविधिस्वराः oll

समास | अवततेनकु लस्थितं एतत्‌ | sentra एतत्‌ | सगतिकेन सनकुलेन समासः सिद्धो भवति | समास || ताद्धितविधि | सांकूटिनम्‌ व्याव- क्रोशी | संघातात्तद्धितोत्पत्तिः सिद्धा भवति | तद्धितविधि स्वर | दूरात्‌ आगतः ठूरादागत इति‡ | अन्तस्थाथघञ्क्ताजवित्रकाणाम्‌ [६.२.१४२ ९४४ | इत्येष स्वरः सिद्धो भवति || Her गतिकारकपवैस्यापि west भवतीति दोषो भवति || सा तर्षा परिभाषा कतेन्या | eer | आचा्यप्रवृत्तिज्गौपयति भ- वत्येषा परिभाषेति यदयं गतिरनन्तरः [ ६.२.४९ | इस्यनन्तर प्रहणं करोति Il

सुप्तिडन्तं पदम्‌ १४ अन्तमरह्णं किमथे afte पदमिव्येवोच्येत | केनेदानीं तदन्तानां भविष्यति | तदन्तविधिना$ || अत उत्तरं पठति | पदसंज्ञायामन्तवखनमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्त- विधिप्रतिषेधार्थम्‌ ९॥

पदसंज्ञायामन्तमहणं क्रियते श्ञापकार्थम्‌ | किं ज्ञाप्यम्‌ | एतज्जञापयस्याचायौ aq संज्ञाविधौ प्रत्ययम्रहणे तदन्तविधिनै भवतीति | किमेतस्य ज्ञापने प्रयोज-

+ २.९. ४७, ५.४, ९५९४, {२,९.२९ ६.६.२. 6 ९.९. ७२,

qT? १,४.१४.१९०. ] व्याकरणमहाभाष्य ३१९.

नम्‌ | तरप्रमचौ षः [१.१.२२] तरप्रमबन्तस्य seer भवति | किं स्यात्‌ | कुमारी Ata | घादिषु नद्या हृस्वो भवतीति* gered प्रसज्येत || यदथेतज्ज्ञा- प्यते सच्राद्यन्ता धातवः [३.९.६२] हत्यन्तम्रहणं कतेष्यम्‌ | कृत्तद्धितसमासा [ ९.२.४६ ] हत्यन्तमदणं कतैव्यम्‌ | इदं ततीयं त्षापकाथेम्‌ || दहे तावक्करियेते न्यास एव | यदप्युच्यते कत्तद्धितसमासाभेत्यन्तग्रहणं कतेव्यमिति | कतेव्यम्‌ | अथेवदिति वतेते† कृलदडितान्तं वैवाथेवच्न केवलाः कृतस्तद्धिता वा || `

नः क्ये ॥१।४०७।१५॥

किमथेमिदमुच्यते खबन्तं॑षदमिव्येव सिद्धम्‌{ | नियमा्थीऽयमारम्भः | नान्तमेव क्ये पदसंज्ञं भवति नान्यत्‌ | क्र मा भूत्‌ | areata जुच्यतिऽ |

सादिष्वसवेनामस्थाने १।५७।१.७॥

असवेनामस्थान इत्युच्यते तत्र ते राजा तक्षा4 असर्वनामस्थान इति पदसंज्ञाया प्रतिषेधः प्रसज्येत || नाप्रतिषेधात्‌ | नाय॑ प्रसज्यप्रतिषेधः सवेनामस्थाने नेति | किं तर्हि | पर्वुदासोऽय॑ यदन्यत्सवैनामस्थानादिति | सर्वनामस्थाने अव्यापारः | यदि Irena तेन भविष्यति | पूर्वेण प्रामोति || अप्रापनैवौ अथवानन्तरा या प्राप्निः सा प्रतिषिध्यते | कुत एतत्‌ | अनन्तरस्य विधिवौ भवति प्रतिषेधो वेति | पूवो प्राप्निरप्रतिषिद्धा तया भविष्यति | ननु चेयं राभिः gat प्राप्न वाधते | नोत्सहते प्रतिषिद्धा सती वाधितुम्‌ || अथवा योगविभागः करिष्यते | स्वादिषु प्व Tea भवति | ततः सवैनामस्थाने ऽयचि | पूवे Tea भवति | ततो भम्‌ | भसं भवति यजादावसवेनामस्थान हति || यदि ate सावपि षदं भवत्येचः शुतविकारे पदान्तग्रहणं चोदितम्‌** हह मा भूत्‌ भद्रं करोषि गौरिति तस्मिन्क्रियमाणेऽपि प्रामोति | वाक्यपदयोरन्त्यस्येत्येवं तत्‌

FAR: WA: एतयोः Tada वक्तव्या | मुवदद्यः WCE:

# ६.३, ४३. ९.२. ४५. ९.४, ९४; २,४. ७९; ९.९. ६२. § ८.२. १०; ३९. नु ६.६. ५८; ९.९. ६२, ECR ९०७१.

३२० व्याकरणप्रराभाष्यम्‌ || [म० १,४.२.

यचि भम्‌ ॥१९।४।१८॥

भसंज्ञायामुत्तरपदलोपे TT: प्रतिषेधः Il भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधो वक्तव्यः | अनुकम्पितः षडङ्लिः ष- डिकः* || ` सिदडमचः स्थानिवत्वात्‌ 2 tl सिद्धमेतत्‌ कथम्‌ अचः स्थानिवद्धावाद्संज्ञा भविष्यति || इहापि तर्द प्रा- भोति | वागाशीदे्लो वाचिकं इति | वदेयत्येतत्‌ | सिद्धमेकाक्षरपुवेषदानामुत्तर पद- कोपवचनादिति† | इहापि तर्हि प्रामोति | texte: षडिकं इति | वद्यस्थेतत्‌ षष- छाजादिवचनास्सिद्धमिति। |) |

नभोऽङ्कखिरोमनुषां वत्युपसंख्यानम्‌ नभोऽङ्किरोमनुषां बल्युपसंसख्यानं कतेव्यम्‌ | नभस्वत्‌ अङ्किरस्वत्‌ मनुष्वत्‌. Il वृषण्वस्वम्धयोः Il

बृषणित्येतस्य वस्वश्चयोमसंज्ञा वक्तव्याऽ | वृषण्वद्ः | वृषणश्वस्य यच्छिरः | वुषणदवस्य मेने |

TH मवं LIVIA NH

अथग्रहणं frat तसौ मताविव्येवोच्येत | तसौ मतावितीयत्युच्यमान Fr स्यात्‌ पयस्वान्‌ यशस्वान्‌ | इह स्यात्‌ पयस्वी य्रास्वी | अथेग्रहणे पुनः क्रियमाणे मतुपि fee भवति य्ान्यस्तेन समानाथेस्तरसिमि् || यद्यथग्रहणं क्रियते पयस्वान्‌ यशस्वान्‌ अत्र प्रामोति | किं कारणम्‌ | हि मतुम्मत्वये वतेते | मतुबपि मत्वर्थे वतेते | त्था | देवदत्तशालायां ब्राह्मणा आनीयन्तामि- an यदि देवदत्तोऽपि ब्राह्मणो भवति सोऽप्यानीयते ||

अयस्मयादीनि च्छन्दसि ।४।२०॥

उभयसंज्ञान्यपीति वक्तव्यम्‌ | aT कता गणेन ||

* ५.३. ७८; ८३; ६.४. URS; ८.२. ३९. ५.३. ८४१. { ८.३. ५५५; ५९. § ८.४. २; ३७; (८.२.७). 4] ८.२.३०; (३९),

पाण १.४.१८-२९. | व्याकरणमहाभाष्य ३२९

बहुषु बहुवचनम्‌ ९. ।४७। ९९

बहुषु बहुवचनमित्युच्यते | केषु बहुषु | अर्षु | येवं ge: wa: अत्रापि पामोति | बहवस्ते sat मूलं स्कन्धः फलं पलाशाभिति || एवं तर्कवचनं हिव- wt बहुवचनमिति शब्दसंज्ञा एताः | येष्वर्थेषु स्वादयो विधीयन्ते तेषु बहुषु | केषु चार्थेषु स्वादयो विधीयन्ते | कमौदिषु | धै कमोदयो विभक्त्यथः | के atk | एकत्वादयः | एकत्वादिष्वपि वै विभक्तयर्थेष्यबरयं कमोदयो निमित्तत्वेनोपारेयाः | HAT एकत्वे कर्मणो HT कर्मणो बहुत्व इति || ale तथा निर्देशः कतैव्यो way भावप्रत्ययं गुणप्रधानो भवति निर्देशः | इह चेत्येके मन्यन्ते तदेके मन्यन्त इति पर त्वादेकवचनं पामोति* || बहुषु बहुवचनमित्येष योगः परः करिष्यते || सुत्र- विपयीसः कृतो भवति | इह बहरोदनः बहुः खूप इति परस्वाद्रहवचनं प्रामोति || नैष दोषः | यत्तावदुच्यते ह्यन्तरेण भावप्रत्ययं गुणप्रधानो भवति निर्देश इति तच | अन्तरेणापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः | कथम्‌ | इह कदाचिहूणो गुणिविरोषको भवति | तद्यथा | पटः ge इति | कदाचिच गृणिना गुणो व्यप- दिश्यते | पटस्य ge इति | तद्यदा तावहुणो गुणिविेषको भवति पटः YE हवि वदा सामानाधिकरण्यं गुणगुणिनोः | तदा नान्तरेण भावप्रत्ययं गुणप्रधानो भवति fea: | यदा तु गुणिना गणो व्यप्रदिरयते पटस्य Ye हति स्वप्रधानस्तदा गुणो भवति | तदा द्रव्ये षष्ठी | तदान्तरेण भावप्रत्ययं युणपरधानो भवति निर्देशः चेह वयमेकत्वादिभिः कमौदीन्विशेषविष्यामः | किं तर्हि | कमौदिभिरेकत्वादीन्वि - रोषयिष्यामः | कथम्‌ | एकस्मित्तेकवचनम्‌ | कस्थैकस्मिन्‌ | कर्मणः | इयोर्हिवच- नम्‌ | waka: | कर्मणोः बहुषु बहवचनम्‌ | केषां aT | कमेणामिति || कथं wey बहूवचनमिति | एतदेव ज्ञापयस्याचार्यो नानाधिकरणवाची यो बहुशाब्दस्तस्येदं हणं वैपुल्यवाचिन इति | किमेतस्य श्चापने प्रयोजनम्‌ | यदुक्तं AKA: बहुः TT इति परत्वाद्रहवचनं प्रातीति दोषो भवति || यदयप्युच्चत इस्येके मन्यन्ते तदेके मन्यन्व इति प्रत्वादेकवचनं प्रामोतीति तेष दोषः | एक शब्दोऽयं TEN: | अस्स्येव संख्यावाची | तद्यथा | एको डौ बहव इति | अस्त्यसदहायवाची | त्था | ara: श्कदलानि Taam: शषुद्रकैर्जितमिति | अस्त्यन्यार्थे वतेते | तद्यथा | सधमादो TH एकास्ताः | अन्या इत्यथैः | तथ्यो seat वतैते तस्यैष प्रयोगः

# ९,,४. २२, 41 wu

पादे हितीयमाह्िकम्‌

३९२९ व्याकरणमहाभाष्यम्‌ [Wo १.४.२. किमथे पुनरिदमुच्यते | सुधिडामविरोषविधानादृष्टविभरयोगस्वा्च नियमार्थं वचनम्‌ ९॥ सुपो अविशेषेण प्रातिपदिकमात्राहिधीयन्ते* | तिङो विद्रोषेण धातुमात्रारिषी- यन्ते | तत्रैतत्स्या्श्यप्यविशेषेण विधीयन्ते त्रैव विप्रयोगो sera इति | दृष्ट- धिप्रयोगत्वाञ्च | बृदयते खल्वपि विप्रयोगः | तद्यथा | अक्षीणि मे ददोनीयानि | पादा मे सुकुमारा हति | अम्निडोरविरोषविधानादृष्टविप्रयोगत्वा्च व्यतिकरः प्रामोति | इष्यते चाव्यतिकरः स्यादिति तच्ान्तरेण यलं सिध्यतीति नियमार्थे धचनम्‌ | एवम्थभिदमुच्यते || अथैतस्मित्नियमार्थे सति कि पुनरयं प्रत्ययनियमः | एकस्मिच्रेवैक वचनं इयोरेव Raat बहष्वेव बहूवचनमिति | आहोस्विदथनियमः। एकस्मित्ेकवचनभेव इयो्िवचनमेव wey बहूव चनमेवेति | कात्र विशेषः |

तत्र प्रत्ययनियमे अ्ययानां पदसंज्ञाभावो ऽसुबन्तस्वात्‌ | > ae प्रत्ययनियमे ऽव्ययानां पदसंज्ञा प्रामोति | उचैः नीचैरिति | कि कार- णम्‌ | अङ्खबन्तस्वात्‌ || अर्थनियमे rae il It अर्थनियमे सिद्धं भवति | अस्त्वथेनियमः || अथवा पुनरस्तु प्रत्ययनियमः | ननु चोक्तं तत्र प्रत्यग्रनियमे ऽष्ययानां पदसं्ञाभावो ऽसुबन्तत्वादिति | नैष दोषः | सुपां कर्मादयो ऽग्यथाः संख्या चैव तथा तिङाम्‌ | सुपां संख्या Fart: watery | तथा ETT II afwat नियमस्तत्र प्रसिद्धस्तत्र नियमः || नियमः प्रकृतेषु वा अथवा प्रकृतानथोनपेश्य नियमः | के प्रकृताः | एकत्थादयः | एकस्मिन्न कवचनं इयोने बहुषु | इयोरेव हिवचनं नैकस्मिच बहुषु | बहुष्वेव ag- वचनं इयोर्नैकस्मित्निति || अथवाचार्यपरवृल्षिज्गीपयस्युत्पद्न्ते ऽव्ययेभ्यः स्वादय इति यदयमव्ययादाष्डुपः [२.४.८२] इत्यव्यया्लुक हास्ति || इति श्रीमगवत्पतश्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे

* ४.९, २, ३.४. ७८,

Go ९.४.२३. | व्याकरणगमहाभाष्यम्‌ ३१३

ATH ।9। २३

किमिदं कारक हति | amity: | किं वक्तव्यमेतत्‌ | हि | कथमनु- च्यमान गंस्यते | इह हि व्याकरणे ये वैते लोके प्रतीतपदाथकाः शब्दास्तैरनरदेशाः क्रियन्ते wycret देवतेति या fa: कृत्रिमाश्टिषुषभसंज्ञास्ताभिः | चायं लोके भुवादीनां प्रतीतपदाथैकः शाब्दो खल्यपि shen संश्ान्यत्राधिधानात्‌ | संञ्ञाधिकारधायं तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः संज्ञायाः

कारक इति संज्ञानिरदैराशत्सं्जिनो ऽपि Fear: ९॥

कारक इति संज्ञानिर्देदाथेत्सं्िनो ऽपि निरंशः कतैष्यः | साधकं निर्वर्तकं कार- aes भवतीति वक्तव्यम्‌ ||

इतरया हयनिष्टपरसङ्खो ग्रामस्य समीपादागच्छतीत्यकारकस्य II

इतरथा alae प्रसज्येत | अकारकस्याप्यपादानसंशा प्रसज्येत | क्र | भाम- स्य* समीपादागच्छतीति || त्रैव दोषः | नात्र मामो ऽपाययुक्तः | किं तर्हि | समी- पम्‌ | यदा मामोऽपाययुक्तो भवति भवति तदापादानसंश्ञा | तद्यथा | मामादा- गच्छतीति

क्मसंज्ञापसङ्खो ऽकथितस्य जाह्मणस्य पुत्रं पन्थानं पृच्छतीति `

wads प्राभोत्यकथितस्य | क्र | ब्राह्मणस्य† पुत्रं पन्थानं पृच्छतीति || नैष दोषः | अयमकथितशब्दो -स्स्येवासं कीर्तिते वतेते | त्था | कथित्कनिस्संच- क्याह | भसावत्राकथितः | असंकीर्तित इति गस्यते | अस्त्यप्राधान्थे वतैते | तद्यथा | अकथितो अदौ भामे भकथितो ऽतौ नगर इत्युच्यते यो यत्रापरधानो मवति || तद्यदाप्राधान्ये ऽकथितराम्दो वतैते ate दोषः कर्मसंजञाप्रसङ्खोऽकथितस्य ब्राह्मणस्य Ft पन्थानं पृच्छतीति ||

अपादानं वृक्षस्य पणे पततीति Il

अपादानसं्ञा प्राभोति | | वृक्षस्य पणे पतति | कु्यस्य† पिण्डः पततीति |

# ९.४. २४. T ९.४. ५९.

३२४ ll व्याकरनपहाभाष्यपं {| | Fo %.2,3,

वापायस्याविवस्षितत्वात्‌ ९॥

वैष दोषः | किं कारणम्‌ | अपायस्याविवक्षितत्वात्‌ | ना्रापायो विवक्षितः | किं afe | संबन्धः | यदा चापायो धिवैक्षितो भवति भवति तदापादानसंज्ञा | त- था | वृ्लात्पणे पततीति | संबन्धस्तु तदा विवक्षितो भवति | ज्ञायते क- Fer वा कुररस्य वेति |

अयं तर्हि दोषः क्मेसं्ाप्रसङ्थाकथितस्य ब्राह्मणस्य पुत्रं पन्थानं एच्छतीति | नैष दोषः | कारकं इति महती संज्ञा क्रियते | det नाम यतो लघीयः | कुत एतत्‌ | were हि संज्ञाकरणम्‌ | तत्र महत्याः संज्ञायाः करण एतसयोज- नमन्वथसंज्ञा यथा विज्ञायेत | करोतीति कारकमिति `

अन्वर्थमिति चेदकर्तरि कर्तराब्दानुपपत्तिः || & अन्वथैमिति चेदकतैरि aU नोपपद्यते | करणं कारकम्‌ | अधिकरणं कारकमिति || सिद्धं तु पतिकारकं क्रियाभेदास्पचादीनां करणाधिकरणयोः aera: ७॥

fre: करणाधिकरणयोः कतृभावः | कुतः | प्रतिकारकं क्रियाभेदास्पचादी- नाम्‌ | पचादीनां हि प्रतिकारकं क्रिया भिद्यते | किमिदं प्रतिकारकमिति | का- car कारकं प्रति परतिकारकम्‌ || कोऽसौ प्रतिकारकं क्रियाभेदः पचादीनाम्‌ |

अभिश्रयणोदकासेखनतण्डुष्ावपनेपोपकर्षणक्रियाः प्रधानस्य कतः पाकः

अपिभ्रयणोदकासेचनतण्डुलावपनैषोपक्षणादिक्रियाः कुर्वन्नेव देवदत्तः प्रचती- स्युच्यते | तन्न तदा पचिवेतेते | एष प्रधानक पाकः | एतत्पधानकुः ETI

द्रोणं पचत्यादकं पचतीति संभवनक्रिया धारणाक्रिया चाधिकर- णस्य पाकः Il

रीण Trench पचतीति संभवनक्रियां धारणक्रियां कुर्वैती स्थाली पधती- स्युश्यते | तत्र॒ तदा परचिवेतेते | एषो अधिकरणस्य पाकः | एतदधिकरणस्य ayer |

पा० १.४.२२, | व्याकरणपरोभाष्यय्‌ ३२५

एधाः पश्यन्त्या विङ्धिचेज्वखिष्यन्तीति ज्वलनक्रिया करणस्य पाकः| ९०]

एधाः पश्यन्त्या विङ्कित्तेज्वैरिष्यन्तीति ज्वलनक्रिर्यां gaa काष्ठानि पचन्ती- सयुच्यन्ते | तत्र तदा पचिवैतेते | एष, करणस्य पाकः | एतत्करणस्य कृत्वम्‌ II

उद्यमननिपातनानि करतुन्डिदिक्रिया ९९

उव्थममनिपातमानि कुवैन्देवदन्तम्छिनम्तीत्युख्यते | तत्र तदा esas | एष प्रथानकरैष््डेदः | Trey: कतृस्वम्‌ ||

यत्तन्न तृणेन त॑स्परशोभ्डेदनम्‌ ९२

TANT उद्यमने निपातने परशुना छिद्यते TT TATA ITT || sae चैतदेवं विज्ञेयम्‌ |

ईतरथा श्यसित॒णयोण्डेदने अविद्रीषः स्यात्‌ ९३

यो हि मन्यत उष्यभननिपातनादेवैतद्वति च्ठिनतचीत्वसितुणयोभकेदने तस्य ` विषः स्यात्‌ | यदंसिना छिद्यते तृणेनापि sear ||

अपादानादीनां व्वैपरसिदिः 11 ९४ II

अपारानादीनां कतेत्वस्याप्रसिद्धिः | यथा हि भषता करणाधिकरणयोः कत्वं Ratha न. तथापादानादीनां क्त्वं निदरयेते ||

वा CATT A aT Aa: पयायेण वचनं वचनाश्रया संज्ञा 112411

वैष दोषः | किं कारणम्‌ | स्यतन्तरपरतन्तत्वात्‌ | east स्वातन्ल्यं पार न्ख्य वियक्षितम्‌ | तयोः पयोयेण वचनम्‌ | तयोः स्वातन्ल्यपारतन्स्ययोः पयोयेण वचनं भविष्यति | वचनाश्रया सज्ञा भविष्यति| त्था | बलादकादिष्योतते | बलाहके विद्योतते | बलाहको वि्योततं इति || किं तद्युच्यते ऽपादानादीनां स्वप सिद्धिरिति | एवं af ब्रूमो ऽपादानादीनां कतैत्वस्याप्रसिदिरिति | watt करणा- धिकरणयोः करत्वं निदशितमपादानादीनां करतैस्वनिदशौनाय | पीप tear: पुलाकः स्थाल्या निददौनाय | किं तर्हि | cara अप्रसिद्धिः | यावता eatery स्वातेन्ल्यं विद्यते वारतेन्छ्यं तक्र परस्वात्कतृंसंजेव भामति" || अत्रापि वा स्थतन्तरपर- TIAA: पयौयेण वचनं TAP संज्ञेत्येव ||

* ९.४. ९९४.

३१६ व्याकरगक्हाभाष्ययम | [ Fo ९.४.३.

यथा पुनरिदं भवता स्थाल्याः स्वातन्ल्यं॑ निदितं संभवनक्रियां धारणक्रियां

कुर्वती स्थाठी स्वतन्त्रेति Rat परतन्त्रा स्यात्‌ | यत्तत्मक्षालनं परिवर्तनं वा| वा एवमथ स्थाल्युपादीयते प्रक्षालनं परिवतेनं करिष्यामीति | किं ताहि | संभवनक्रियां धारणक्रियां करिष्यतीति Car चासौ स्वतन्त्रा | Rar पर- तन्त्रा | एवं तर्हि स्थाीस्थे यज्ञे कथ्यमाने स्थारी स्वतन्त्रा करस्थे यले कथ्यमाने परतन्त्रा || ननु भोः ayers वै यले कथ्यमाने स्थाली संभवनक्रियां धारण- क्रियां करोति | तत्रासौ स्वतन्त्रा | Rar परतन्त्रा || एवं ale प्रधानेन समवाये स्थाटी परतन्त्रा व्यवाये स्वतन्त्रा | तद्यथा | अमास्यादीनां राज्ञा सह समवाये पारतन्ल्य व्यवाये स्वातन्ह्यम्‌ | किं पुनः प्रधानम्‌ | कतौ | कथं Grater कती प्रधानमिति | यत्सर्वेषु साधनेषु संनिहितेषु कतौ प्रवतीथिता भवति || ननु चभोः प्रभानेनापि धै समवाये स्थाल्या अनेनार्थो धिकरण कारकमिति | हि कारक- भित्यनेनाधिकरणस्वमुक्तमधिकरणमिति वा कारकत्वम्‌ | उभौ चान्योऽन्यविशे- qa भवतः | कथम्‌ | एकद्रव्यसमवायित्वात्‌ | तद्यथा | गार्ग्यो देवदत्त इति | हि गाग्ये इत्यनेन देवदन्तस्वमुन्तं देवदत इत्यनेन वा गाग्यैत्वम्‌ | उभौ चान्यो- ऽन्यविशेषवौ भवत एकट्रव्यसमवायित्वात्‌ || एवं तर्हि सामान्यभूता क्रिया वपते तस्या Pate कारकम्‌ || अथवा यावद्भूयाक्कि्रायामिति तावत्कारक इति | एवं कृत्वा निर्देशा उपपन्नो भवति कारकं हति | इतरथा हि कारकेष्विति ब्रूयात्‌ ||

पुवमपायेऽपादानम्‌ १.। २४

धुवमिति किमर्थम्‌ | भरामादागच्छति शाकटेन* | मैतदस्ति | करणसंज्ञात्र वा- धिका भविष्यति+ || इदं af€ | मरामादागच्डन्कंसपाच्यां। पाणिनौदनं भुङ्‌ इति | अज्राप्यधिकरणसंज्ञा वाधिका भविष्यति || हदं ate वृक्षस्य पणे पतति | ere पिण्डः पततीति Il

जुगुष्साविरामपमादाथीनामुपसंख्यानम्‌ ९॥।

जुगुप्साविरामप्रमादायोनामुपसंस्यानं कतेव्यम्‌ || जुगुप्सा | अषमोज्लुगुप्सते | अधमोद्वीभत्वते || विराम | धमोदहिरमति | धमोन्निवतेते || प्रमाद | धमोल्ममा- शति | धमोन्मुद्यति .

# ९,४.४२. ९.४. ४५

पा० ९.४.२४-२५. | ॥व्याकरणमरहाभाष्यम्‌ |! ३२७

इह चोपसंख्यानं कतेव्यम्‌ | सांकादयकेभ्यः पाटलिपु्रका अमिरूपतरा इति

तत्र्हीद वक्तव्यम्‌ | वक्तव्यम्‌ | इह तावदधमौज्नुगुप्सते अधमोद्रीभस्सत इति एष मनुष्यः प्रे्षापूवैकारी भवति reals वुःखो ऽधर्मो नानेन कृत्यमस्तीति | gan संप्राप्य aaa | तत्र yarns ऽपादानमित्येव सिद्धम्‌ इह ध- माहिरमति धमौत्निवतैत इति धमौसपमा्यति धमोन्मुद्यतीति एष मनुष्यः संमित्न- बुद्धिर्भवति परयति नेदं किचिद्धर्मो नाम नैनं करिष्यामीति | बुद्धा समाप्य Raat | तत्र धुवमपाये ऽपादानमिव्येव सिद्धम्‌ || इह सांकादयकेभ्यः पाट- Rarer अभिरूपतरा इति यस्तैः साम्यं गतवान्भवति weg |

गतियुक्तेष्वपादानसंज्ञा नोपपद्यते ऽधुक्त्वात्‌ Il

गतियुक्तेष्वपादानसंज्ञा नोपपद्यते | अश्वाच्तस्तात्पतितः | रथालवीतार्पतितः | साथोदच्छतो हीन इति | किं कारणम्‌ | अधरुवस्वात्‌ Il

वाभरीग्यस्याविवक्षितत्वात्‌ || It

वैष दोषः | कि कारणम्‌ | अप्रीम्यस्याधिवक्षितत्वात्‌ | नात्राधरौष्यं विवस्षि- तम्‌। किं तर्हि | प्रीव्यम्‌ | इह तावदश्ान्ञस्तात्पतित इति AED ऽश्स्वमाभुगामिस्वं vat तञ्च विवितम्‌ | रथासरवीतात्पतित इति यत्तद्रये रथत्वं रमन्तेऽस्मिजथ इति तदभव तच्च विवितम्‌ | साथाडच्छतो हीन इति art साथेत्वं सहार्थी- मावस्तद्ुवं तञ्च विवक्षितम्‌ यथपि तावदत्रैतच्छक्यते वक्तुं ये AI ऽत्यन्तगति- युक्तास्तत्र कथम्‌ | धावतः पतितः | त्वरमाणात्पतित इति | अत्रापि वाप्रौव्य- स्याविवक्षितत्वादिस्येव सिद्धम्‌ || कथं पुनः सतो नामाविवक्षा स्यात्‌ | सतोऽप्य- विवश्षा भवति | तद्यथा | अलोमिकैडका | अनुदरा कन्येति | भसत्च विवक्षा भवति | समुद्रः कुण्डिका | विन्ध्यो वर्धितकमिति ||

भीव्राथीनां भयहेतुः १. ¢ २५

art योगः Tet वक्तुम्‌ | कथं "वृकेभ्यो विभेति दस्युभ्यो बिभेति चैरेभ्य- wad दस्युभ्यलायत हति | हह तावहकेभ्यो बिभेति दस्युभ्यो बिभेतीति .एष मनुभ्यः प्क्षापुवैकारी भवति ॒पदयति यदि मां बकाः परयन्ति yar मे मृत्युरिति | बुद्धया संप्राप्य निवतेते | तत्र भुवमपायेऽपादानम्‌ [९,४.२४] इत्येव

Be व्याङूरनवहाभाष्यय | Ho १.४.२.

fray ll इह चैरेभ्वखायते दस्युभ्यखायत हति एष मनुष्यः प्रक्षपुवैकारी areata परयति यदीमं चौराः waa ध्रुवमस्य वधबन्धनपरिङ्केशा इति | बुद्धा संप्राप्य निवतैयति | तच्र ध्रुवमपाये ऽपादानमित्येव सिद्धम्‌

पराजेरसोढः १।४५।२६.

भयमपि योगः दाक्यो वक्तुम्‌ | कथम्‌ अध्ययनास्यराजयत इति | एष मनुष्यः प्रे्षाप्यैकारी भबति reals दुःखमध्ययनं TM गुरवश्च दुरुपवारा इति lagen संप्राप्य निवतेते | तत्र धुवमपाये ऽपादानम्‌ [ ९.४.२४ | इत्येव =z |

बारणायानामीप्सितः १।9४७।२.७॥

किमुदाहरणम्‌ | माषेभ्यो गा वारयति | भवेदस्य माषा गावस्तस्य माषा ईप्सिताः स्युः | यस्य तु खलु गावो माषाः कथं तस्य माषा Herm: स्युः | तस्यापि माषा एवेप्तिताः | आतशरप्सिता यदेभ्यो गा वारयति || इह Fed वारयतीति कूपे ऽपादानसंज्ञा प्रामोति | हि तस्य कूप Hera: | कस्तर्हि | अन्धः | तस्यापि कूप ater: | परयत्ययमन्धः कूपं मा प्रापदिति || अथवा यथै- वास्यान्यत्रापदयत eat कूपे अपि || इह अभ्नेमौणवकं वारयतीति माणवके ऽपा- दानसंज्ञा प्राप्रोति | क्मसंज्ात्र वाधिका भविष्यति* | अभावपि तर्हिं वाधिका स्यात्‌ | तस्मादक्तव्य क्मेणो यदीप्सितमिति | दप्सितिप्सितमिति ar |

वारणार्थैषु कर्मग्रहणानर्थक्यं करतुरीष्सिततमं कर्मेति वचनात्‌ Il ९॥

Toy कमेम्रहणमनथेकम्‌ | किं कारणम्‌ | क्रीप्सिततमं कमे [ १.४.४९ | इति वचनात्‌ | agian कर्मेत्येव Azz II

अयमपि योगः शाक्यो sag | कथं माषेभ्यो गा वारयतीति | परयत्यवं यदीमा wrest गच्छन्ति yt सस्यविनाज्ञः weary ऽधर्मधैव राजमवं | बुदा संप्राप्य निबरेयति | तत्र भरुयमपाये ऽपादानम्‌ [ १.४.२४ | हत्येब सिद्धम्‌ Il |

* ९.४, ४९.

पा० ९.४.२६-२०..] | व्याकरणमहाभाष्यम २३२९.

अन्तर्धौ येनादर्खनमिच्छति १५।४।२८

अयमपि योगः शाक्यो ऽवक्तुम्‌ | कथम्‌ उपाध्यायादन्तैत्त हति | परयत्ययं यदि मामुपाध्यायः परयति धुवं प्रेषणमुपालम्भो वेति | बुद्धा संप्राप्य निवतेते | तत्र ध्रुवमपाये ऽपादानम्‌ [ १.४.२४ | इत्येव सिद्धम्‌ II

आख्यातोपयोगे 9 २९.

उपयोग हति किमथेम्‌ | नटस्य दणोति | भन्थिकस्य शुणोति | उपयोग इ- व्यु च्यमाने ऽप्यत्र प्रामोति | एषोऽपि ह्युपयोगः | आतथोपयोगो यदारम्भका THE गच्छन्ति नटस्य भ्रोप्यामो भन्थिकस्य teary इति || एवं तह्युपयोग ह्युच्यते सर्वैथोपयोगस्तत्र प्रकर्षगतिर्धिज्ञास्यते | साधीयो उपयोग इति | कथ साधीयः | यो Ture: || अथवोषयोगः को भवितुमहेति | यो नियमपू्वैकः | तद्यथा | उपयुक्ता माणवका इत्युच्यन्ते एते नियमपुवेकमधीतवन्तो भवन्ति |

किं पुनराख्यातानुपयोगे कारक माहोस्विदकारकम्‌ | कात्र विदोषः |

आसख्यातानुपयोगे कारकमिति चेदकथितस्वात्कर्मसंज्ञापरसङ्गः

आख्यातानुपयोगे कारकमिति चेदकथितत्वात्करमसंज्ञा मामोति* अस्तु तदच कारकम्‌ |

अकारकमिति चेदुपयोगवचनान्थक्यम्‌ | It यद्यकारकमुपयोगवचनमनर्थकम्‌ || अस्तु तर्हि कारकम्‌ | ननु चोक्तमाख्या- तानुपयोगे कारकमिति वचेदकथितस्वात्कर्मसंज्ञाप्रसङ्क इति | Wate: | परि गणनं वत्र क्रियते | दुहियाचिरुधिप्रच्छिभिक्षिचियामिति। | अयमपि योगः शाक्यो ऽवक्तुम्‌ | कथम्‌ उपाध्यायादधीत इति | अपक्रामति तस्मात्तदध्ययनम्‌ | यद्यपक्रामति किं नात्यन्तायापक्रामति | संततत्वात्‌ || अथवा ज्योतिवेज्ज्ञानानि भवन्ति |

जनिकतुः प्रकृतिः ९. 9 ३.० अयमपि योगः शक्यो sap | कथं Taga जायते | गोलोमाविलो-

#* २.४. ५९, tT ९.४.५१५. 42 5

३३० व्याकरण ग्रहाभोष्यय्‌ [ Fo २.४.२३.

मभ्यो Tat जायन्त इति | अपक्रामन्ति तास्तेभ्यः | यद्यपक्रामन्ति किं नात्यन्ताया- पक्रामन्ति | संततत्वात्‌ || भथवान्याान्याथ प्रादुभैवन्ति

भुवः प्रभवः UIP LAR

भयमपि योगः शक्यो वक्तुम्‌ | कर्थं हिमवतो गङ्ग प्रभवतीति | अपक्रा- मन्ति तास्तस्मादापः | यद्यपक्रामन्ति किं नात्यन्तायापक्रामन्ति | संततत्वात्‌ अथवान्याधान्या्च प्रादुभेवन्ति ||

कमणा यमभिप्रति संप्रदानम्‌ १।४७।२२॥

कमेमहणं किमथेम्‌ | यमभिप्रैति संप्रदानमितीयव्युच्यमाने कर्मेण एव संप्र- दानसंज्ञा प्रसज्येत | कमेग्रहणे पुनः क्रियमाणे दोषो भवति | कर्म निमित्तलये- नाश्रीयते || अथ tener किंमथेम्‌ | कमेणाभिपैति संप्रदानमितीयत्युच्यमाने ऽभिप्रयत एव संप्रदानसंज्ञा प्रसज्येत | sare पुनः क्रियमाणे दोषो भवति | य॑सयहणादमिप्रयतः संप्रदानसंज्ञा निभज्यते || अथाभिप्रमहणं किमथेम्‌ | कर्मणा यमेति संप्रदानमितीयत्युच्यमाने यमेव संप्रस्येति तत्रैव स्यात्‌ | उपाध्यायाय गां ददातीति | इह स्यात्‌ | उपाध्यायाय गामदात्‌ | उपाध्यायाय गां दास्यतीति | अमिप्रसहणे पुनः क्रियमाणे दोषो भवति | अभिराभिमुख्ये वतेते प्रदाब्द आदिक- मणि | तेन य॑ aba + Tae य॑ चामिप्रागादाभिमुख्यमात्रे सर्वत्र सिदध भवति ||

क्रियासहणमपि aac | इहापि यथा स्यात्‌ | ्राद्धाय ferret | युद्धाय सन्यते | पत्ये शेत इति || wale वक्तव्यम्‌ | वक्तव्यम्‌ | कथम्‌ | क्रियां हि लोके कर्मेत्युपचरन्ति | कां क्रियां करिष्यसि | किं कमे करिष्यसीति | एव- मपि कतेव्यम्‌ | कृत्रिमाकृत्चिमयोः कृत्रिमे संप्रत्ययो भवति || क्रियापि कृत्रिमं कमे | सिध्यति | कलुरीप्सिततमं कमे | १.४.४९ | इत्युच्यते कथं नाम क्रियया क्रियेप्सिततमा स्यात्‌ | क्रियापि क्रिययेप्तिततमा भवति | कया क्रियया | संद दीनक्रियया वा प्ा्थयतिक्रियया वाध्यवस्यतिक्रियया वा | इह एष मनुष्यः ्रकषापुवेकारी भवति बुद्धा तावत्कंचिदथं संपद्यति संदृष्टे we प्राथेनायाम-

पा० ९.४.३१-४२. | व्याकरणमहाभाष्यय्‌ ३६९

ध्यवसायो ऽध्यवसाय आरम्भ आरम्भे निवत्तिनिव चती vara: | एवं क्रियापि कृतिम कमे

एवमपि कर्मणः करणसंज्ञा वक्तव्या संप्रदानस्य कमेसंज्ञा | TYAN St यजते | Ta रुद्राय ददातीत्यथैः | अत्री किल पशुः प्रक्षिप्यते तद्र द्रायोपट्ियत इति ||

क्ृषद्रहेष्योसूयाथोनां यं प्रति कोपः १. ¢ ।२.७

किमेत एकाथो आहोखिित्नानाथोः | किं चातः | यद्येकाथोः किमथे gafe- feat | अथ art: कथं कुषिना शक्यन्ते विशेषथितुम्‌ एवं तर्द नानाथौः कुषौ Ait सामान्यमस्ति | द्यकुपितः क्रुध्यति वाकुपितो द्रुह्यति वाकुपित हैष्येति वाकुपितो ऽसुयति ||

साधकतमं करणम्‌ 9।७२९॥

तमन्रहणं किमथे साधकं करणमित्येवोच्येत | साधकं करणमितीयस्युच्य- माने सर्वेषां कारकाणां करणसंज्ञा प्रसज्येत | सर्वाणि हि कारकाणि साधकानि | तमम्रहणे पुनः क्रियमाणे दोषो भवति नैतदस्ति प्रयोजनम्‌ | पृवौस्तावस्संज्ञा अपवादत्वाद्वाधिका भविष्यन्ति पराः परत्वाच्चानवकाशत्वा्च || इह तर्हि धनुषा विध्यति अपाययुक्तत्वाञ्चापादानसंज्ञा* साधकत्वाञ्च करणसंज्ञा प्राभोति | तममङ्णे पुनः क्रियमाणे दोषो भवति ll et ate लोकत रएतस्सिद्धम्‌ | तद्यथा | लोके अमिरूपायोदकमानेयमभिरूपाय कन्या देयेति न॒ चानभिरूपे प्रवृत्तिरस्ति तत्राभिरूपतमायेति गम्यते | एवमिहापि साधकं करणमित्युच्यते | wat कारकाणि साधकानि चासाधके प्रवृत्तिरस्ति | तत्र॒ साध- कतममिति विज्ञास्यते || एवं तर्द सिद्धे सति यत्तममहणं करोति तज्जा- पयत्याचायेः कारकसंज्ञायां तरतमयोगो भवतीति | किमेतस्य erat प्रयो- जनम्‌ | अपादानभाचार्यैः किं न्याय्य मन्यते यत्र संप्राप्य निवृत्तिः | तेनेहैव स्यात्‌ चामादागच्छति नगरादागच्छतीति | सांकादयकेभ्यः पाटलिपुत्रका APTS TAT इत्यत्र स्यात्‌ | कारकसंज्ञायां तरतमयोगो भवतीत्यत्रापि सिद्धं भवति ||

९.४. २४.

` ३३२ व्याकरणमहाभाष्यय [म० 4.8.3,

तथाधारमाचार्यः कि न्याय्यं मन्यते यत्र Hee आाधारात्मा व्याप्तो भवति | तेने- हेव स्यात्‌ तिलेषु तैलम्‌ aft सर्पिरिति | गङ्गायां गावः कूपे गगैकुलमित्यत्र स्यात्‌ | कारकसंज्ञायां तरतमयोगो भवतीत्यत्रापि सिद्धं भवति

उपान्वध्याङ्सः १. ४७ TEL

वसेररयर्थस्य प्रतिषेधः Il

वसेररयथेस्य प्रतिषेधो वक्तव्यः | माम उपवसतीति || afe वक्तव्यः | वक्तव्यः | नात्रोपपूवैस्य वसेभामोअधेकरणम्‌ | कस्य तर्द | अनुपसगेस्य | गरामे ऽसौ वर्स॑लिरात्रमुपवसतीति

केतुरीप्सिततमं कमे 9 ५९.

तमग्रहणं किमथेम्‌ | कतुरीप्सितं कर्मतीयत्युच्यमान हह अभ्नेमोणवक्रं वारयतीति माणवके ऽपादानसंज्ञा प्रसज्येत* | नैष दोषः | क्म॑संज्ञा तत्र वापिका भविष्यति। अम्रावपि तर्हिं वाधिका स्यात्‌ | इह पुनस्तमयहणे क्रियमाणे तदुपपन्नं भवति यदु- त्तं वारणार्थेषु कर्म्रहणानथेक्यं कतुरीप्सिततमं कर्मेति वचनादिति ||

इहोच्यत ओदनं पचतीति | water: पच्येत द्रव्यान्तरमभिनिवैर्तेत | नैष दोषः | तादथ्योत्ताच्छन्द्यं भविष्यति | ओदनाथौस्तण्डुला ओदन इति || अथेह कथं भवि- तव्यम्‌ | तण्डुलानोदनं पचतीति | आहोखित्तण्डुलानामोदनं पचतीति | उभयथापि भवितव्यम्‌ | कथम्‌ | इह हि तण्डुलानोदनं पचतीति व्यथेः पचिः | तण्डुलान्पच- Sat निवैतैयतीति || इहेदानीं तण्डुकानामोदनं पचतीति व्यर्थैव पविर्धिकारयो- गे षष्ठी | तण्डूलविकारमोदनं निवेतेयतीति II |

हह कथिर्कंचिदामन्लयते सिद्धं भुज्यतामिति आमन्त्यमाण आह | प्रभूतं भुक्तमस्माभिरिति | भआमन्लयमाण आह | AT खलु भविष्यति पयः खलु भविष्यति| भआमन्ल्यमाण आह | TH खलु walt पयसा खलु मुञ्जीयेति | अत्र wade arate ate तस्येप्सिततमं भवति || तस्याप्योदन एवेप्सिततमो तु गुणेप्व- स्यानुरोधः | तद्यथा | भुख्ीयाहमोदनं यदि मृदुविद्यदः स्यादिति | एवमिहापि दधिगुणमोदनं भुञ्जीय पयोगुणमोदनं ahaa ||

# Uy. २.७. ९.४. २७,

पा०९.४.४८-५९. | व्याकरणय्हाभाष्यम्‌ ३३३ `

ईप्सितस्य कर्मसंज्ञायां निर्वृत्तस्य कारकत्वे waaay: क्रिथे- प्सितत्वात्‌ ।॥ II

हैप्सितस्य कर्मसंज्ञायां निवृत्तस्य कारकत्वे कर्मसंज्ञा प्रामोति | गुडं भल्- यतीति | किं कारणम्‌ | क्रियेप्सितत्वात्‌ | क्रिया तस्येस्सिता || |

नं वोभयेप्सितत्वात्‌ |) २॥

चैष दोषः | कि कारणम्‌ | उभयेप्सितत्वात्‌ | उभयं हि तस्येष्सितम्‌ | amp यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति नासी लोष्टं भक्षयित्वा कृती भवति || यद्यपि तावदत्रैतच्छक्यते वक्तं ये त्वेते राजकर्मिणो मनुष्यास्तेषां कथि- त्कंचिदाह | कटं कुरिति आह | नाहं कटं करिष्यामि घटो मयाहत इति | तस्य ॒क्रियामात्रमीप्सितम्‌ यद्यपि तस्य क्रियामात्रमीप्सितं यस्त्वसौ प्रेषयति तस्योभयमीष्सितमिति ||

तथायुक्तं चानीप्सितम्‌ १. ५९०

किमुदाहरणम्‌ | विषं भक्षयतीति | नैतदस्ति | पूर्वेणाप्येतत्सिभ्यति | सिध्यति | कलरीष्सिततमं कमे [१.४.४९ | इत्युच्यते कस्य नाम विषभक्षणमीप्सितं स्यात्‌ | विषभक्षणमपि कस्यचिदीप्सितं भवति | कथम्‌ इह एष मनुष्यो दुःखार्तो भवति सोऽन्यानि दुःखान्यनुनिश्चम्य विषभक्षणमेव ज्यायो मन्यते | आतभेस्सितं यत्तद- क्षयति || यत्त्यन्यत्करिष्यामीत्यन्यत्करोति तदुदाहरणम्‌ | किं पुनस्तत्‌ | सामा- न्तरमयं गच्छंोरान्परयत्य्हि SEAT कण्टकान्मृद्ाति |}

erent wT नीप्सितस्यापि | यदिदानीं तवेप्सितं नाप्यनी- Rat तत्र कथं भवितव्यम्‌ | मामान्तरमयं गच्न्वुक्षमुलान्युपसपेति कु द्यमूला- न्युपसपेतीति | अत्रापि सिद्धम्‌ | कथम्‌ | भनीप्ितमिति नायं प्रसज्यप्रतिषेध हेप्सितं नेति | किं वर्हि |. पयुदासोऽयं यदन्यदीप्सितान्तदनीप्सितामिति | अन्यचैत- दीस्सिताद्यनचैवेप्सितं नाप्यनीप्वितमिति ||

अकथितं १. © ५९१. केनाकथितम्‌ | भपादानादिभिर्धशोषकथाभिः | किमुदाहरणम्‌ |

३३४ Il ध्याकरणमहाभोष्यय || [ Fo 4.8.3, दहियाविरुधिप्रच्छिभिषक्षिचिवामुपयोगनियित्तमपवंविषौ | ब्रुविशासिगुणेन यत्सचते तदकीर्पितमा चरितं कविना

दुहि | गां दोग्धि पयः || नैतदस्ति | कथितात्र पुवौपादानसंज्ञा* दुहि याचि | इदं ताहि | पौरवं गां याचत हति || नैतदस्ति | कथितात्रापि पूवौपादानसंशा^

या चनादेवापायो भवति | याचितोऽसौ यदि ददाति ततो ऽपायेन युज्यते | याचि॥

रुधि | अन्ववरुणद्धि गां व्रजम्‌ || नैतदस्ति | कथितात्र पूवौपिकरणसंज्ञा† |

रुधि || प्रच्छि | माणवकं पन्थानं एच्छति || नैतदस्ति | कथितात्र पूवौपादान- संज्ञा^ || प्रभ्रादेवापायो भवति | ger ऽसौ यद्याचष्टे ततो ऽपायेन युज्यते |

प्रच्छि || भिक्षि | पीरवं गां भिक्षते नैतदस्ति | कथितात्र पूवोपादानसंजञा*||

भिक्षणादेवापायो भवति | भिक्षितोऽसौ यदि ददाति ततो ऽपायेन युज्यते | भिक्षि चिञ्‌ वृक्षमवचिनोति फलानि नैतदस्ति कथितात्र पूवोपादानसंश्ञा*

घरुविशासिगुणेन यत्सचते तदकीर्वितमाचरितं कविना | तरुविशासिगुणेन

यत्सचते संबध्यते तच्योदाहरणम्‌ | किं पुनस्तत्‌ पुत्रं FA धमेम्‌ | Geary ale धमेमिति || नैतदस्ति | कथितात्र पवौ संप्रदानसंज्ञा || तस्मान्नीण्येवोदाहरणानि | act भां याचते | माणवकं पन्थानं पृच्छति | dca गां भिक्त इति || अथ ये धातूनां हिकमेकास्तेषां किं कथिते लादयो 9 भवन्त्याहोस्विदकथिते | कथिते लादयः || कथिते ठादिभिरमिहिते गृणकमेणि का कतैव्या | कथिते लादयश्वेस्स्यः षष्ठीं parser गृणे | कथिते लादयथेस्स्युः षष्ठी गुणकमेणि तदा कतेव्या | दुष्यते गोः पयः | या- च्यते पौरवस्य कम्बल इति || कथम्‌ | भकारक द्यकथितत्वात्‌ अकारक दयेतद्वति | किं कारणम्‌ | अकथितत्वात्‌ || कारकं चेत्तु नाकथा | अथ कारकं नाकथितम्‌ || अथ कारके सति का कतैव्या | कारकं चेदिलानीयालां यां मन्येत सा भवेत्‌

कारकं चेदिजानीयाद्या या प्रामोति सा सा कतैव्या | दुष्यते गोः पयः | या- च्यते पीरवात्कम्बल इति ||

* ६.४. २४, ९.४. ४५. { ९.४.३२. $ ३.४. ६९,

पा० १.४.५९. ] व्यकरणयहाभाष्यम्‌ ३३५

कथिनेऽपिहिते विधिस्त्वमति्गुणकमेणि ादिविधिः at | कथिते कादिभिरभिषिते स्वविधिरेष भवति | किमिदं त्वविधिरिति | तव वि- afar: | त्वमतिः | किमिदं स्वमतिरिति | तव मतिस्त्वमतिरिति | नैवम- न्ये मन्यन्ते || कथं weet मन्यन्ते | गुणकमेणे कादिविधिः सपरे | गुणकर्मणि लादिविधयो भवन्ति सह परेण योगेन | गतिबुद्धिपरत्यवसानाथेशब्दकमोाकमेकाणा- मणिकतौ णौ [९.४.९२] इति Il | धुवचेष्ठितयुक्तिष चाप्यगुणे तदनस्यमते्व चनं स्मरत वयुक्तिषु Beary चाप्यगुणे कमाणि लादयो भवन्ति | एतदनल्पमतेरा- चार्यस्य वचनं स्मर्यताम्‌ |! अपर आह | प्रधानकमेण्याख्येये कादीनाहिकमंणाय्‌। प्रधानकमेण्यमिषेये दिकमेणां धातूनां कमणि लादयो भवन्तीति वक्तव्यम्‌ | अजां नयति चामम्‌ | अजा नीयते च्रामम्‌ | अजा नीता माममिति || अप्रधाने दुहादीनाम्‌ अप्रधाने दुहादीनां कर्मणि लादयो भवन्तीति वक्तव्यम्‌ | gat गौः पयः II ण्यन्ते कश्च कर्मणः लादयो भवन्तीति वक्तव्यम्‌ | गम्यते देवदत्तो भ्राम यज्ञदत्तेन || के पुनधौतुनां दिकमेकाः | नीवद्योरतेश्वापिं गत्यथोनां तथैव | द्विकमेकेषु wer द्रव्यमिति निश्वयः भजां नयति भ्रामम्‌ | भारं वहति यामम्‌ | भारं हरति मामम्‌ | गत्यथौ- नाम्‌ | गमयति देवदत्तं भ्रामम्‌ | यापयति देवदत्तं प्रामम्‌ || सिद्धं वाप्यन्यक्मणः | fae at पुनरेतद्भवति | कुतः | अन्यकर्मणः | अन्यस्यात्राजा कमौन्यस्य मामः | अजामसौ गृहीत्वा सामं नयति || भन्यकर्मौति चेदरयाादीनामविषिभेवेत्‌ अन्यकर्मेति चे्रुयालादीनामविधिरयं भवेत्‌ | अजा नीयते भाममिति | परसा- धन उत्पद्यमानेन ठेनाजाया अभिधानं प्राभोति |

३३६ व्याकरणमहाभाष्यम [ Fo V8.3,

कालभावाध्वगन्तव्याः कर्मसंज्ञा THAT | कालमावाध्वगन्तव्या अकमैकाणां wT कमेसंज्ञा भवन्तीति वक्तव्यम्‌ | काल | मासमास्ते | मासं स्वपिति || भाव | गोदोहमास्ते | गोदोहं स्वपिति || अध्वगन्तव्य | क्रोद्ामास्ते | क्रोदं स्वपिति || Parent कर्मसंज्ञो भवतीति वक्तव्यम्‌ | कुरून्स्वपिति | परज्चाठान्स्वपिति ||

विपरीतं 7 यत्कं Teer कवयो faz: | किमिदं कल्मेति | safteant कर्म कल्म | वा अस्मिन्सवोणि कमेका- यौणि क्रियन्ते | किं तर्हि | द्वितीयेव II यस्मिस्तु कमेण्युपजायते न्यद्धात्वथेयोगापि यत्र षष्ठी | तत्क कल्मेति कल्म नोक्तं urate वृत्तिनै रलत्वतो अस्ति || एतेन कर्मसंज्ञा सवौ सिद्धा भवत्यकथितेन | तत्रेप्सितस्य किं स्यालयोजनं कमेसंज्नायाः |] ay कथितं पुरस्तादीसप्सितयुक्तं तस्य area | हैप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेन || अथेह कथं भवितव्यम्‌ | नेताश्वस्य जुप्रमिति | आहोस्ित्नेताश्चस्य queafa | उभयथा गोणिकापुत्रः |

गतिबुद्धिप्र्यवसानाथेरब्दकमौकमेकाणामणिकतो सणो॥१.।४।५२॥

शाष्दकर्मति कथमिदं विज्ञायते | शब्दो येषां क्रियेति | आदोस्विच्छष्दो येषां कर्मेति | wart विदोषः |

शब्दकर्मनिर्देरो शब्दक्रियाणामिति चेद्ूयत्यादीनां Ware:

TRA शाब्दक्रियाणामिति Area प्रतिषेधो वक्तव्यः | के पुनदेयत्यादयः | wate क्रन्दति शब्दायते || इयति देवदत्तः | हाययति देवद- तेन || कऋन्दति देवदत्तः | क्रन्दयति देवदन्तेन || शब्दायते देवदत्तः | शष्दाययति देवदत्तेनेति II |

पा० १.४.५२. | व्याकरणय्रहाभाच्यय्‌ || ३.७

शृणोस्यादीनां चोपसंख्यानमराब्दक्रियत्वात्‌ >

शुणोस्यादीनां चोपसंख्यानं कतव्यम्‌ | के पुनः Nees: | yoni विजानाति उपलभते || णोति देवदत्तः | भावयति देवदत्तम्‌ || विजानाति देवदन्तः | विज्ञापयति देवदन्तम्‌ || उपलभते देवदत्तः | उपलम्भयति देवदत्तम्‌ || नि पुनः, कारणं सिध्यति | अशाष्दक्रियत्वात्‌ ||

अस्तु तर्हि शब्दो येषां कर्मेति |

दाब्दकर्मण इति चेज्नल्यतिमरभूतीनामुपसंख्यानम्‌ Il

Tea इति चेज्जल्पतिप्रमृतीनामुपसंख्यानं कतैव्यम्‌ | के पुनजल्पतिप्रमू- तयः | जल्पति विलपति आभाषते || जल्पति देवदतः | जल्पयति देवदत्तम्‌ || विल- पति देवदत्तः | विलापयति देवदतम्‌ || भाभाषते देवदत्तः | आभाषयति देवदत्तम्‌ ||

दृशेः सर्वत्र | It

TH: सर्वज्ोपसंख्यानं क्ष्यम्‌ | पदयति sak: काषौपणम्‌ | दशयति

STATS काषौपणम्‌ || अदिखादिनीवहीनां प्रतिषेधः Ul

अदिखादिनीवहीनां प्रतिषेधो वक्तव्यः || अति देवदत्तः | भादयते देवदत्तेन || अपर आह | सवेभेव प्रत्यवसानकाययमदेनै भवतीति वक्तव्यं परस्मैपदमपि* | ह- रमेकमिष्यते क्तो अधिकरणे भरौव्यगतिप्रस्यवसानार्थेभ्यः [३.४.७६ ] | इदमेषां जग्धम्‌ || खारि | खादति देवदत्तः | खादयति देवदत्तेन || नी | नयति दे- वदत्तः | नाययति देवदत्तेन ||

वहेरनियन्त्ृकतृकस्य II

वहेरनियन्तृकतैकस्येति वक्तव्यम्‌ | वहति भारं देवदत्तः | वाहयति भारं दे- Tae || अनियन्तृक्कस्येति किमर्थम्‌ | वहन्ति यवान्बलीवदीः | वाहयन्ति बीवदौन्यवान्‌ ||

भष्षोरर्हिसार्थस्य ७॥

भक्षिरहिं साथेस्येति वक्तव्यम्‌ | भक्षयति पिण्डीं देवदत्तः | भक्षयति पिण्डीं देवदत्तेन || अहिंसाथेस्येति Marr | aaa यवान्बठीवदौः | भक्षयन्ति बलीवदौन्यवान्‌ ||

* V3, ८७, 43 u

३३८ व्याकरणमहाभाष्य [मण ९.४.६३,

अकर्मकग्रहणे कालक्मकाणामुपसंख्यानम्‌ < |

अक्मेकयहणे कालकमैकाणामुपसंख्यानं कतेव्यम्‌ || मासमास्ते देवदत्तः | मा-

समासयति देवदत्तम्‌ || मासं देते tage: | मासं राययति देवदत्तम्‌ || fee तु कालकमंणामकर्मकवद्चनात्‌ ९॥

सिद्धमेतत्‌ | कथम्‌ | कालकमेका अकमेकवद्वन्तीति वक्तव्यम्‌ || Tale वक्तव्यम्‌ | वक्तव्यम्‌ | अकमेकाणाभिस्युच्यते केचित्कदाचित्कालभावा- ध्वभिरकमेकाः | एवं विज्ञास्यामः | कचि ऽकर्मका इति || अथवा येन कर्मणा सकमैकाथाकमैकाथ भवन्ति तेनाकर्मकाणां चैतेन कर्मणा क्िदष्यकमेकः अथवा यत्कमम भवति भवति तेनाकर्मकाणां Brent कवचिदपि भवति ||

हक्रोरन्यतरस्याम्‌ १. ¢ ५३.

हक्रोवावचने ऽभिवादिदृरोरात्मनेपद उपसंख्यानम्‌ Il array अभिवादिदृशोरात्मनेपद उपसंख्यानं कतैव्यम्‌ || अभिवदति गुरं देवदत्तः | अभिवादयते गुर देवदत्तम्‌ | अभिवादयते गुरं देवदत्तेन || wales भूत्या राजानम्‌ TA मृस्यालाजा | Tat भृत्यै राजा || कथं चात्रास्मनेपदम्‌ |

एकस्व णेरणौ [१.३.६७] हति | अपरस्य णिचथ [१.२.७४] इति Ih

aaa: कतौ 9 ५४

कि यस्य et तन्त्र॑ स्वतन्त्रः | किं चातः | तन्तुवाये प्रामोति || नैष दोषः | अयं ATTN ऽस्त्येव विताने वतेते | तद्यथा | आस्तीणै तन्त्रम्‌ | प्रोतं तन्त्रम्‌ | वितान इति गम्यते | अस्ति प्राधान्ये वतेते | तद्यथा | स्वतन्त्रो अतौ ब्राह्मण इत्यु- ख्यते स्वप्रधान इति गम्यते | तद्यः प्राधान्ये वतेते तन्त्रश्यब्दस्तस्येदं ETT ||

ATH कर्तृसंज्ञायां हेतुमस्युपसंख्यानमस्वतन्लत्वात्‌ स्वतन्त्रस्य कतृसंज्ञायां हेतुमत्युपसंख्यानं कतेव्यम्‌ | पाचयत्योदनं देवदत्तो ब- शञदत्तेनेति" | कि पुनः कारणं सिध्यति | अस्वतन्तत्वात्‌ |!

# २.३. ९८.

पा० ९,४.५२-५५. | व्याकर्ममहाभाच्यय्‌ ३३९

वा स्वातन्व्यादितरथा श्यङु वेत्यपि कारयतीति स्यात्‌ २॥

वा कतैव्यम्‌ | कि कारणम्‌ | स्वातण्ल्यात्‌ | स्वतन्त्रोऽसौ भवति | इतरथा दकुर्वैत्यपि कारयतीति स्यात्‌ | यो हि मन्यते नासौ स्वतन्त्रो ऽकुबैस्यपि तस्य कारयतीव्येतत्स्यात्‌ ||

नाकुर्वतीति Brera: Il चेदकुवैति तस्मिन्कारयतीत्येतद्भवति स्वतन्त्रोऽतौ भवति || शाक्य तावदने- नोपसंख्यानं कुवेता वु कुबैन्स्वतन्त्रो ऽकुयैसरेति | साधीयो arr भवति | प्रेषिते किलायं क्रियां what दृष्टाध्यवस्यति Areva अकुवैचचेति, यदि प्रेषितो ऽतौ करोति स्वतन्त्रो ऽसौ भवतीति

तदखयोजको हेतुश्च १. ¢ | ५५

प्रेषे ऽस्वतन्नमयोजकत्वादेतुसंज्ञापसिददिः रषे ऽस्वतन्तरप्रयोजकस्वाद्धतुसंज्ञाया अपसिद्धिः स्वतन्तरप्रयोजको ez भवतीव्युच्यते चासी स्वतन्त्रं प्रयोजयति || स्वतन््रत्वास्सिद्धम्‌ | सिद्धमेतत्‌ | कथम्‌ | स्वतन्त्र्वात्‌ | स्वतन्त्रमसौ प्रयोजयति |

स्वतन््रत्वात्सिदमिति चेत्स्वतन्लपरतन्लत्वं विप्रतिषिद्धम्‌ ll 2 Il यदि स्वतन्त्रो प्रयोज्यो ऽथ प्रयोज्यो स्वतन्त्रः प्रयोज्यः स्वतन्त्रेति

विप्रतिषिद्धम्‌ उक्तं aT Il ३॥

किमुन्कम्‌ | एकं तावदुक्तं वा स्वातन्ल्यादितरथा दयक वेस्यपि कारयतीति स्यादिति" | अपर मुक्तं वा सामान्यकृतस्वाद्ेतुतो afte स्वतन्त्रपरयोजक- त्वादपरयोजक इति चेन्मुक्तसंदायेन तुल्यमिति ||

इति श्रीभगवत्यतच््रटिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे तृतीयमाङ्धिकम्‌ |

# ९.४. ५४7. + ३.९. २६५,

१७० . व्याकरणपरहाभाष्यम्‌ [ro NR,

प्रा्ीश्रानिपाताः ९. 9 ५६

किमथ tara हैश्वरदाब्दो Tat | रीन्वरादीश्वरन्मा भूत्‌ रीरादित्युच्यते वीश्वरान्मा भूत्‌ हाकि णमुल्कमुलावीशरे तेोन्कमौ [३.४.१२; ९३] इति ll तरैतदस्ति भ्रयोजनम्‌ | आचायेप्रवत्तिशौपयत्यनन्तरो हेर दाब्दस्तस्य भअहणमिति* यद्यं कृन्मेजन्तः [१.९.३९] इति कृतो मान्तसयै- जन्तस्य चाव्ययसंत्नां शासि || कुन्परेलन्तः परो ऽपि सः। परो ऽप्येतस्मास्कृन्मान्त एजन्तथासि† तदर्थमेतस्स्यात्‌ || यत्तदयेव्ययीभावस्वा- area aie तञ्ज्ञापयत्याचार्यो ऽनन्तरो ह्वर म्दस्तस्य मरहणमिति | समसिष्वख्ययीभावः समासस्थैतञ्ज्ञापकं स्यात्‌ अव्ययीभाव एव समासो ऽव्ययसंज्ञो भवति नान्य इति || एव af€ लोकत एतस्सिदधम्‌ | तद्यथा | लोक शा वनान्तादोदकान्तासियं पान्थमनुत्रजेदिति एव प्रथमो वनान्त उदकान्तश्ा ततो ऽनुत्रजति | लीकिकं चातिवर्तते Ait तृतीयं वनान्तमुदकान्तं वानुत्रजति || तस्माद्रेफाधिक PI छब्दो wee: || अथ प्राग्वचनं किमर्थम्‌ |

पाग्वचनं संज्ञानिवृत्यथंम्‌ ९॥ प्राग्वचनं क्रियते निपातसंज्ञाया अनिवृत्तियेथा स्यात्‌ | भक्रियमाणे हि प्राग्व चने ऽनवकाश्चा गत्वुपसगेकमभ्रवचनीयसंश्षा निपातसंज्ञा वाधेरन्‌ | ता मा वाधि- धतेति प्राग्वचनं क्रियते || अथ क्रियमाणेऽपि प्राग्वचने यावतानवकाहा एताः eet: कस्मादेव वाधन्ते | क्रियमाणे हि प्राग्वचने सत्यां निपातसंक्नायामेता अवयवसंश्गा आरभ्यन्ते त्र वचनात्समावेरो भवति || ¥ ९.४, ९.७, T ३.४, ९४; २५. T ९.९, ४९,

GTO ९.४.५६-५९. | व्याकरगयपहाभोष्यय्‌ , ३४९

चादयो ऽसच्वे १।४।५.७॥

अयं TLAYA ऽस्त्येव व्रव्यपदाथैकः | तद्यथा | gery ब्राह्मणः | सचत्व- भियं ब्राह्मणीति | अस्ति क्रियापदायकः | सद्भावः स्वमिति | कस्येदं TET | द्रव्यपदायेकस्य | कुत एतत्‌ | एवं हि कृत्वा विषिथ सिद्धो भवति प्रतिषेध || fe पुनरयं पयुदासः | यदन्यत्त्वयचनादिति | आहोस्वियसज्याय प्रतिषेधः | सशस्ववचने नेति | कि चातः | यदि पयुदासो विम ह्यत्रापि monte | क्रिया- द्रव्यवचनो ऽय॑ संघातो wearers विधिनाश्रीयते | अस्ति प्रादिमिः सामा- न्यमिति कत्वा तदन्तविधिना निपातसंज्ञा प्रामोति || अथ प्रसज्यप्रतिषेधो रोषो भवति || यथा दोषस्तथास्तु |!

प्रादाय stam: क्रियायोगे 1 9 1 ५८- ५९

भरादय इति योगविभागः प्रादय इति योगविभागः कतेष्यः | प्रादयो ऽसस्ववचना निपातसंश्ना भवन्ति | तत उपसगौः क्रियायोग इति || किमर्थो योगविभागः | निपातसंज्ञार्थः 11 निपातसंज्ञा यथा स्यात्‌ || एकयोगे हि निपातसंज्ञाभावः || II एकयोगे हि सति निपातसंश्ाया अभावः स्यात्‌ | यस्मित्तेव AQT गस्युपस- गेकर्मप्रवचनीयसंश्ञास्तस्मिन्नेव विशेषे निपातसंज्ञा स्यात्‌ || मरुच्छन्दस्योपसंख्यानम्‌ || मरुच्छम्दस्योपसंख्यानं कतेव्यम्‌ | मरदहत्तो मर्तः | अच उपसर्गात्‌ [७.४.४७ | इति wet यथा स्यात्‌ अच्छनब्दस्योपसंख्यानम्‌ & II अच्छम्दस्योपसंख्यानं कतेव्यम्‌ | wat || |

¥ AX, ७२. ३.३. ९०५.

३४२ ध्याकरणवहदोभोध्यम्‌ |! [ मण ९.४.४, गतिश्च १. 9।६०

कारिकाशब्दस्य |] ९॥ कारि काराष्दस्योपसंख्यानं कतेव्यम्‌ | कारिकाकृत्य* ||

पुनश्चनसौ छन्दसि 2

पुनथनसौ छन्दसि गतिसंश्ौ भवत इति वक्तव्यम्‌| पुनरस्स्यूतं† वासो देयम्‌ | पुनर्निष्कृतो रथः | उश्िग्दुतथनोहितः §

गल्युपसर्गसंज्ञाः क्रियायोगे यक्ियायुक्तास्तं प्रतीति वचनम्‌

,.. गल्युपसगैसंशञाः क्रियायोगे यक्कियायुक्तास्तं प्रति गत्युपसगेसंज्ञा भवन्तीति वक्त- च्यम्‌ || किं प्रयोजनम्‌ |

प्रयोजनं TTT || I घञ्‌ | प्रवृद्धो भावः प्रभावः | अनुपसभे हति प्रतिषेधो मा zal | sera!

विगताः सेचका अस्माद्भामाद्िसेचको मामः | उपसगोदिति षत्वं मा मृत्‌+* || णत्वम्‌ | TTT नायका भस्माद्रामाखनायको aT: | उपसगौरिति vet मा भूत्‌।†

वृद्धिविधौ धातुप्रहणानर्थक्यम्‌

वृद्धिविधौ धातुग्रहणमनथकम्‌ | उपसगौदृति धातौ [६.१.९९] इति | तत्र धातुप्रहणस्थैतसखयोजनमिह मा भूत्‌ Tet वनमिति | क्रियमाणे चापि धातुग्रहणे Tea इत्यत्र af | यक्कियायुन्तास्तं प्रतीति वचनान भवति

. वद्विपिनस्मावाबीर्वस्वाङ्गदिस्वरणत्वेषु दोषो भवति || वद्विधि{‡ | यदुहृतो निवतो यासि बभ्सत्‌ | वदिधि || नस्भाव | प्रणसं मुखम्‌ | ved मुखम्‌ rere || अवीत्त्व१¶ | प्रेपम्‌ परेपम्‌ | अबीतव || स्वाङ्ादिस्वर *** | परसिक्‌ Mat: | स्वाङ्मदिस्वर || गत्व†1† | प्र णः शूद्रः प्रण आचार्यैः प्रणो TTT णो वृत्रहा || उपसगौदित्येते विधयो प्राभुवन्ति

वद्विधिनस्भावाबीत्वस्वाङ्खादिस्वरणत्वेषु वचनमामाण्यास्सिङ्धम्‌ | £

अनवकाशा एते विधयस्ते वचनप्रामाण्यादविष्यन्ति ||

FRAG ७.९.३७. VR ८.९. ७०. § ६.२. ४९. Tag ry. +# ८.३. ५५. 14 ८.४.९४. TT ५.९.९९८. ` §§ ५.४.१९९. IF ६.२. ९५, “६.२ 111

fo १.४.६०-६२. | व्याकरनमशाभाच्यम्‌ ३४३

agit: मतिषेधो नुम्विधितत्वषस्वणत्वेषु | |

द्रोः प्रतिषेधो नुम्विधितस्वषत्वणव्वेषु वक्तव्यः || Beat) ger दुले- भम्‌ उपखगौदिति नुम्मा भूदिति" | उदुभ्यौ केवलाभ्याम्‌ [७.९.६८] इत्ये- तचच्च वक्तव्य भवति || नैतदस्ति प्रयोजनम्‌ | क्रियत एतल्यास एव || तत्वम्‌ | दत्तम्‌ | अच `उपसगोन्तः [७.४.४७] इति तस्वं मा भूदिति || षत्वम्‌ | सिन्त घट दातेन | उस्तुतं श्लोक हातेन | उपसगोदिति vet मा भूरिति | खः पुजायाम्‌ [९.४.९४ | इत्येतच्च वच्करव्यं भवति || नैतदस्ति प्रयोजनम्‌ | क्रियत एतन््यास एव || णत्वम्‌ | दुनेयम्‌ दुर्मतमिति | उपसगादिति ores ar भूदिति! |

ऊयाोदिचिडाचश्च १।४७। ६१

कृभ्वस्तियोग इति वक्तव्यम्‌ | इहैव यथा स्यात्‌ | ऊरीङ्ञस्य उरीभूय | हह मा भूत्‌ | ऊरी पक्का ।| wale वक्तव्यम्‌ | वक्तव्यम्‌ | क्रियायोग इत्यनु- वतेते9 चान्यया क्रिययोयोदि्चडाचां योगो असि |}

अनुकरणं चानितिपरम्‌ ४।६२॥

कथमिदं विज्ञायते | हतेः परामितिपरम्‌ इतिपरमनितिपरमिति। आहोस्विदितिः परो यस्मात्तदिदमितिपरम्‌ इतिपरमनितिपरमिति || किं त्रातः | यदि विज्ञायत इतेः परमितिपरम्‌ इतिपरमनितिपरमिति खाडिति कत्वा निरषीवदित्यत्र प्रामोति | अथ विज्ञायत इतिः परो यस्मात्तदिदमितिपरम्‌ हतिपरमनितिपरमिति ee डिति कृत्या निरष्ठीवदित्यत्र प्रामोति || अस्तु तावदितिः परो यस्मान्तदिदमितिपर- म्‌ इतिपरमनितिपरमिति | ननु चोक्तं श्रौषड्ीषडिति कृत्वा निर्टीवदित्यत्र प्रा- भोतीति | नैष दोषः | इदं तावदयं प्रष्टव्यः | अथेह ते प्राग्धातोः [१.४.८० | इति कथं गतिमात्रस्य पूर्वभरयोगो भवति | उपोद्धरतीति | गत्याकृतिः प्रतिनिरदि- र्यते | इहापि तद्यनुकरणाकृतिर्मिईरयते |

किमथेमिदमुच्यते |

अनुकरणस्येतिकरणपरस्वपरतिभषो अनिष्टाब्दनिवृच्यर्थः It अनुकरणस्येतिकरणपरत्यमरतिषेध उच्यते | किं प्रयोजनम्‌ | अनिष्टशम्दनिव्‌-

# 0... ६७, T ८.३. ६९. I ८.४. ९४. § ९.४. ५९,

३४४ व्याकरणमहाभाष्यम [ Wo १,४.४.

wre: | areqeca मा भूदिति | हदं विचारयिष्यति तेप्राग्धातुवचने प्रयोग- नियमार्थे वा स्यास्संज्ञानियमा्थे वेति ˆ | तद्यदा प्रयोगनियमाथे तदानिष्टशब्दनि- वृत्त्यथेमिदं वक्तव्यम्‌ | यदा हि संज्ञानियमाथे तदा दोषो भवति ||

आदरानादरयोः सदसती १।४७।६२

इदमतिवहू क्रियत आदरे अनादरे सत्‌ असदिति | आदरे सरि्येव सिद्धम्‌ | कथमसस्कृत्येति | तदन्तविधिना भविष्यति 1 | केनेदानीमनादरे भविष्यति | नआ दरप्रतिषेधं विज्ञास्यामः | wet ऽनादर हति || Rt शक्यम्‌ | आदरमरस्ङ्‌ एव हि स्यादनादरभसद्के स्यात्‌ | अनादरम्रहणे पुनः क्रियमाणे बहृत्रीहिरयं विजञा- यते | अविद्यमानादरेऽनादर इति | तस्मादनादरमरहणै कतेव्यमसतस्तु तदन्त- विधिना सिम्‌ II

अन्तरपरियहे १।५।६५

अन्तःशब्दस्याङ्किविधिसमासणववेषूपसंख्यानम्‌

अन्तःशाब्दस्याङ्किविषिसमासणवत्वेषूपसंख्यानं कतैव्यम्‌‡ | अङ्‌ | अन्तौ किविषिः | अन्तर्षिः || समासः | अन्तरस्य || णत्वम्‌ | अन्तदेण्याहोभ्यो गाः

साक्षाखभृतीनि 9 ive ll

सा्लात्मभूतिषु च्व्यर्थवचनम्‌ I साक्षातमृतिषु च्व्यथम्रहणं कतैव्यम्‌ | असाल्तात्साक्नात्कृत्वा साक्षाककृत्य | यदा हि साक्षादेव किंचित्क्रियते तदा मा भूदिति || मकारान्तत्वं गतिसंज्तारससनियुक्तम्‌ 2 II मकारान्तत्वं गतिसंज्ञासंनियोगेन वक्तव्यम्‌ | रवण॑कृत्य II तत्र च्विप्रतिषेधः || Il Tr च्व्यन्तस्य प्रतिषेधो वक्तव्यः | लघणीकृत्य ||

६.४. ८०# FUROR {३.३. YOK; ९२; VV. ९८ ७,६. RE ८.४, २२,

Fo ९.४. ६२-८०.] ध्याकरणमहामोष्यय्‌ ३४५

वा पूर्वेण तस्वात्‌

वा वक्तव्यम्‌ | किं कारणम्‌ | पूर्वेण कृतत्वात्‌ | अस्त्वनेन विभाषा पूर्वै- ण* नित्यो भविष्यति || इदं ae प्रयोजनम्‌ | मकारान्तस्व॑ गरतिसंज्ञासंनियुक्त- Raph, तड्व्यन्तस्य मा भूदिति | एतदपि नास्ति प्रयोजनम्‌ लवणशब्दस्यायं विभाषा saree आदेशः क्रियते | यरि ठलवणीद्ाब्दस्यापि विभाषा ठवणं- TT aren भवति Pagers | Fayed चेह साध्यम्‌ | तैव सति सिद्धं भवतीति ||

ते Wear ।.५।८०॥

किमिदं प्राग्धातुवचनं प्रयोगनियमाथेम्‌ | एते प्रागेव धातोः प्रयोक्तव्याः | आहोस्वित्संज्ञानियमार्थम्‌ | एते THM प्रयोक्तव्याः भाक्पयुज्यमानानां गति- संज्ञा भवतीति | कात्र विदोषः |

भ्राग्धातुवचनं परयोगनियमा्थमिति चेदनुकरणस्येतिकरणपरपरतिषेधो निष्टदाब्दनिवृत्यथः |) I

पाग्धातुवचनं प्रयोगनियमाथेमिति चेदनुकरणस्येतिकरणपरप्रतिषेधो वक्तव्यः | किं प्रयोजनम्‌ | अनिष्टशाम्दनिवृत्त्यथः | अनिष्टदाग्दता मा भूदिति

छन्दसि परव्यवहितव्चनं || 2 Il छन्दसि परेऽपि व्यवहिता [९,४.८१;८२] इति वक्तव्यम्‌ || संज्ञानियमे सदम्‌ || Il संश्ञानियमे framerate | अस्तु तर्हि संजानियमः || उभयोरनर्थक वचनमनिष्टादर्दानात्‌ ||

उभयोरपि पक्षयोवैचनमनथकम्‌ | किं कारणम्‌ | भनिष्टाददरोनात्‌ | हि कथि- पचतीति प्रयोक्तव्ये पचतिमरेति WAS | यदि चानिष्टं दरयेत ततो यला स्यात्‌ ||

९.४, ६९. FT ९४. ६२, 44 9

३४६ | व्याकरणमहाभाष्य { mo ९.४.४, उपस्जनसंनिपाते तु पूवंपरव्यवस्थायंम्‌ &

उपसजेनसंनिपाते तु पवैपरष्यवस्था्थमेतदक्व्यम्‌ | ATT कूलमुद्रुनम्‌ | ऋषभं कूलमुहदम्‌* | अत्र गतेः प्राग्धातोः प्रयोगो यथा स्मात्‌ || यद्युपसजेनसं- निपाते पुवैपरव्यवस्थाथमिदमुच्यते खकरट॑कराणि† वीरणानीत्यत्र गतेः प्राग्धातोः प्रयोगः प्राति | आचायैप्रवृत्तिज्ञोपयति नात्र गतेः प्राक्मयोगो भवतीति यदवमी- षहुःदषु RTH, खल्‌ [३.३.९२६] इति खकारमनुबन्धं करोति | कथं कृत्वा ज्ञापकम्‌ | लित्करण एतत्पमयोजनं खितीति मुम्यथा स्यादितिः | यदि चात्र गतेः प्राक्मयोगः स्यास्ित्करणमनथेकं स्यात्‌ | wert मुम्‌ | अनव्ययस्येति प्रतिषेधो भविष्यति‡ | परयति त्वाचार्यो नात्र गतेः प्राग्धातोः प्रयोगो भवतीति ततः खकारमनुबन्धं करोति || नैतदस्ति ज्ञापकम्‌ | यद्यप्यत्र गतेः प्राक्म- योगः स्यास्स्यादेवात्र मुमागमः | कथम्‌ | HAE गतिकारकपुवेस्यापि wet भवतीति | तस्मान्ना एवमर्थेन प्राग्धातुवचनेन | कथम्‌ ऋषभं कुलमुद्रुजम्‌ कषमं कूलमुदरहम्‌ | नैष दोषः | नैष उदिरुपपदम्‌ | किं तर्द | विशेषणम्‌ उदि कुले रुजिवहोः [३.२.३९ | उत्पूवोभ्यां रुजिवहिभ्यां कूल उपपद इति II

कर्मप्रवचनीयाः 9 ८२

किमथे महती संज्ञा क्रियते | अन्वर्थसंज्ञा यथा विज्ञायेत | कमे प्रोक्तवन्तः कमेप्रवचनीया इति || के पुनः कमे प्रोक्तवन्तः | ये संप्रति क्रियां arg: | के संप्रति क्रियां नाहः ये अयुज्यमानस्य क्रियामाहृस्ते कमेप्रवचनीयाः

अनुरुक्षणे १. ८४॥

किमथेमिदमुच्यते | कमेपरवचनीयसंशञा यथा स्यादत्युपसेसंज्ञे मा भूतामिति | किं स्यात्‌ | शाकल्यस्य संहितामनु प्रावर्षत्‌ | गतिभेतौ [८.१.७०] इति निघातः प्रसज्येत || यद्येवं वेरपि कमेप्रवचनीयसंज्ञा वक्तव्या | वेरपि निवातो नेष्यते प्रादेशं प्रादेशं विपरिलिखति | seers विदोषः | नात्र AES प्रति erat

# ३.२. ३९. ३.३. Ae. TW ३, ६६; ६७५.

पा० ९,४.८६ -८९. | 1 व्याकरणमहाभाष्यय्‌ Ave

योगः | रिं तर्हिं | अप्रयुज्यमानम्‌ | प्रादेशं प्रादे विमाय परिलिखतीति ||. यथे- धमनोरपि कर्मप्रवचनीयसंश्षया नाथः | अनोरपि हि वृषं परति क्रियायोगः | किं तर्हि | अप्रयुज्यमानम्‌ | शाकल्येन कृतां संहितामनुनिश्म्य देवः प्रावषेत्‌ || हदं afe प्रयोजनं हितीया यथा स्यात्‌ | क्मप्रवचनीययुक्ते तीया [२.२३.८] इति I अत Tat पठति |

अनुेक्षणेवचनानर्थक्यं सामान्यङृतत्वात्‌

अनुरैक्षणेवचनानयेक्यम्‌ | किं कारणम्‌ सामान्यकृतत्वात्‌ | सामान्ये- मैवा क्मप्रवचनीयसंज्ञा भविष्यति | लक्षणेत्थ॑भूताख्यानभागवीप्सा् प्रतिषयैनवः [९.४.९० | इति II

हेत्वर्थं तु वचनम्‌ > I

radiate वक्तव्यम्‌ | हेतुः दाकल्यस्य संहिता वर्षस्य लक्षणम्‌ | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | रक्षणं हि नाम भवति येन पुनः पुनलश्यते यः सकृदपि निमितत्वाय कल्पते | सकृचासौ शाकल्येन कृतां संहितामनुनिश्म्य देवः प्रावषेत्‌ || तर्हिं तथा निर्देशः कतेव्यो लनुर्ता- विति || अथेदानीं लक्षणेन हेतुरपि sarah नार्थो ऽनेन | लक्षणेन हेतुरपि व्याप्रः | ward तदेव रक्षणं भवति येन पुनः पुनरंक्ष्यते | किं तर्हि | यत्सकूदपि निमि- सत्वाय कल्पते तदपि लक्षणं भवति | तद्यथा | अपि भवान्कमण्डलुपाणि sra- मद्राक्षीदिति | सकृदसौ कमण्डलुपाणिर्छा्नो दृष्टस्तस्य तदेव लक्षणं भवति || तदेव ae प्रयोजन द्वितीया यथा स्यात्‌ | कमेप्रवचनीययुक्ते feta एतदपि नास्ति प्रयोजनम्‌ | सिद्धात्र fatten कमेप्रवचनीययुक्त इत्येव | सिध्यति | पर- aera तृतीया प्रामोति* II

आङ्खयोदावचने ९. 9 ८९

आङ्योदाभिविध्योरिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ आकुमारं यजाः पाणिनेरिति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | म्यौदावचन इत्येव सिद्धम्‌ | एषास्य wear मयोदा II

* क. बह. 4 २.२. ६०; RVR.

देधे व्याकरनम्रहाभाष्यम्‌ [To ९.४.४.

रक्षणेथंभूताख्यानभागर्वीप्सासु प्रतिपयनवः १.। © te

कस्य लक्षणादयोऽथौ निर्दिरयन्ते | garda | किमर्थ पुनरिदमुच्यते | कमेपरवचनीयसंन्ञा यथा स्याद्गव्युपसगेस्ञे मा भूतामिति | नैतदस्ति प्रयोजनम्‌ | यक्करियायुक्तास्तं प्रति गत्युपसगं सक्षि भवतो वृक्षादीन्प्रति क्रियायोगः || इदं तर्हि प्रयोजनं fete यथा स्यात्‌ | कमेमरवचनीययुक्ते तीवा |२.२.८ | इति | वृषं प्रति विद्योतते | वृक्षमनु विद्योतत इति

अपिपरी अनर्थको ।9 ९२

किमथेमधिपर्योरनथेकयोः कर्मप्रवचनीयसंज्ञोच्यते | bereits यथा स्याद्गत्युपसगेसंश्चे मा भूतामिति | नैतदस्ति प्रयोजनम्‌ | यक्कियायुक्तौ त॑ परति गत्युपसगेसं शौ भवतो ऽनथेकौ चेमौ || इदं तर्दि प्रयोजनं पञ्चमी यथा स्यात्‌ | पञ्चम्यपाङ्रिभिः [२.३.९.०] इति | कुतः पयोगम्यत इति || सिद्धात्र प्च म्यपादान इत्येव | आतापादानप्चम्येषा यत्राध्यधिहाब्देन योगे पञ्चभी विधीयते तत्रापि श्रुयते | कुतो ऽध्यागम्यत इति || एवं तर्द सिद्धे सति यदन- थेकयोगेस्युपसगेसंज्ञावाधिकां कमेप्रवचनीयसंज्ञां शास्ति तज्ज्ञापयत्याचार्यो ऽनथ- , कानामप्येषां भवत्यथेवत्कृतमिति | किमेतस्य श्षापने प्रयोजनम्‌ | निपातस्यानथ- कस्य प्रातिपरिकत्वं sett तच वक्तव्यं भवति || अथवा नैवेमावनथेकौ | किं तद्यैनथकावित्युच्यते | अनथौन्तरवाचिनावनर्थकौ | धातुनोक्तां क्रियामाहतुः | तद- विरिष्टं भवति यथा शङ्कु पयः || यद्येवं धातुनो ्त्वात्तस्याथेस्योपसगेप्रयोगो प्रामोव्युक्ताथौनामप्रयोग इति | उक्ताथोनामपि प्रयोगो दृयते | तद्यथा | अपुपौ हावानय | ब्राह्मणौ इावानयेति ||

अपिः पदाथेसंभावनान्ववसगेगहांसमुच्चयेषु १।४। ९४

इह कस्माच्च भवति | सर्पिषोऽपि स्यात्‌ | गोमूत्रस्यापि स्यात्‌ | किं स्यात्‌ arnt प्रसज्येत | कमेप्रवचनीययुक्ते तीया [२.२.८] इति | नैष दोषः |

* २.६. Ve. TVD ४५५,

Te १.४.९०-९९. | व्वोकरणम्रहामाचष्यय ३४९,

नेमेऽप्यथी निर्दिदयन्ते | किं तर्हि | परपदा्थी इमे निर्दिरयन्ते | एतेष्वर्थेषु यत्पदं वैते तत्मत्यपिः कर्मैपवचनीयसंज्ञो भवतीति || अथवा यदत्र कमेप्रवचनीययुन्ती नादः प्रयुज्यते | किं पुनस्तत्‌ | विन्दुः | विन्दोस्ता्दि कस्मान्न भवति | उपपद- विभक्तेः कारकविभक्तिबेठीयसीति प्रथमा भविष्यतीति

अधिरीश्वरे ।9। ९.७

अधिरीग्वरवचन उक्तम्‌ | ९॥

किमुक्तम्‌ | यस्य ॒चेश्वरवचनमिति कवीनिर्देदाथेदवचनास्सिद्धम्‌ | प्रथमा- नुपपन्निस्तु | स्ववचनास्सिडधमिति* | अधिः स्व॑ प्रति कमप्रवचमीयसंश्षो मव- तीति वच्कव्यम्‌ ||

छः परस्मेपदम्‌ १.। ७।९९.

SAY परस्मेपदग्रहणं पुरुषवाधितस्वात्‌ Seat परस्मैपदभदणं कतैष्यम्‌ | किं कारणम्‌ | पुदषवाधितत्वात्‌ Il

दहै वचने हि सं्ावाधनम्‌ Il 2 Il

इह हि क्रियमाणे ऽनवकारा पुरुषसंज्ञा परस्मैपदसंज्ञा ater || परस्मैपद संज्ञाप्यनवकादा सा वचनादविष्यति | सावकाद्या परस्मैपदर्सश्चा | कोऽवकाशः |

दातृक्र सू भवकादाः सिचि वृद्धौ तु परस्मैपदग्रहणं ज्ञापकं पुरुषावाधकत्वस्य 2

यदयं सिचि वृद्धिः प्रस्मैपदेषु [9.9.9] इति परस्मैपदमहणं करोति तञ्जा- पयत्यावार्यो पुरुषसंज्ञा परस्मैपदसंज्ञा बाधत इति ||

# २.३, ५४. ३.४. ७८. १.५. ६०९, § १.२. ६२४; ६०५,

३५० व्याकरणमरहाभाष्यम्‌ It [ Wo ९.४.१४.

तिङ्खीणि त्रीणि प्रथममध्यमोत्तमाः 1&1 8 Fe

परथममधष्यमोत्तमसंज्ञायामात्मनेषदग्रहणं समसंख्याथम्‌

प्रथममध्यमोत्तमसंज्ञायामात्मनेपदयमहणं कतैव्यम्‌ | आत्मनेपदानां च॒ प्रथम- मध्यमोत्तमसंज्ञा भवन्तीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | समस॑ख्याथेम्‌ | संख्यातानु- देशो* यथा स्यात्‌ | अक्रियमाणे ध्यात्मनेपदम्रहणे तिलः da: षट्‌ ATA: | चैषम्यात्संख्यातानुरेशो प्रामोति || क्रियमाणेऽपि चार्मनेषदग्रहण

आनुपूषव्यंवचनं |

आनुपृष्यैवचनं कतेव्यम्‌ | अक्रियमाणे हि कस्यचिदेव ज्रिकस्य प्रथमसंज्ञा स्यात्कस्यचिदेव मध्यमसंज्ञा स्यचिदेवोन्तमसंज्ञा ||

वैकदोषनिर्देदात्‌

यत्ताबदुच्यत आत्मनेपदम्रहणं Hart सभसंख्याथेमिति तच्च कतैव्यम्‌ | संशा अपि षडेव निर्दिदयन्ते | कथम्‌ | एकरषनिर्दे शात्‌ | एकशेषनिरदेशोऽयम्‌ || अथैतस्मित्नेकरोषनिरदेरो सति किमयं कृतैकदोषाणां दन्दः | प्रथम प्रथमश्च प्रथमौ | मध्यम Tay मध्यमौ | उत्तमथोत्तमथोत्तमौ | प्रथमौ मध्यमौ च्येत्तमौ प्रथममध्यमोत्तमा इति | आहोस्वित्कृतदन्दानामेकदोषः प्रथमथ Tenens प्रथममध्यमोत्तमाः | प्रथममभ्यमोत्तमाथ प्रथममध्यमोत्तमाथ प्रथममध्यमोत्तमा इति | किः चातः | यदि कृतैकदोषाणां इन्दः परथममध्यमयोः प्रथमसंज्ञा प्रामोत्यु्म- प्रथमयोमेध्यमसंज्ञा Tas मध्यमोत्तमयोरुत्तमसंज्ञा प्रामोति | अथ कृतहन्द्ानामे- कदोषो दोषो भवति | यथा दोषस्तथास्तु || किं पुनरत्र न्याय्यम्‌ | उभयमि- स्याह | उभयं हि दृरयते | तद्यथा | बहु शाक्तिकिटकम्‌ | बहूनि शक्तेकिटकानि | . बहू स्थालीपिठरम्‌ | बहुनि स्थालीषिठराणि || यदप्युच्यते क्रियमाणे ऽप्यास्मनेपद- महण आनुपूष्यैवचनं कतैव्यमिति | कतेव्यम्‌ | लोकत एतत्सिद्धम्‌ | TIT | रोके विहव्यस्य दवाभ्यां दाभ्याममिरुपस्थेय इति चोच्यत आनुपूर्व्येणेत्यानुपू््येण चोपस्थीयत इति || | |

* ९.३, Ve.

Ge १,४.१९०९-१९०८.] व्याकरणमहाभाष्य ३५९

विभक्तिश्च 9।१०४॥

Afr श्रीणीस्यनुवर्तेत* उताहो | किं चातः | यद्यनुवतेते टन विभक्तौ [७.२.८४। हस्यात्वं प्राति | अथ निवृत्तं प्रथमयोः पूवेसवणेः [६.९.१०२ | इत्यत्र प्रत्यययोरेव ग्रहणं प्रामोति | यथेच्छसि तथास्तु || अस्तु तावदनुवतेत इति| ननु चोक्तमष्टन विभक्तावित्यात्वं प्रामोतीति | वचनाद्भविष्यति || भथवा पुनरस्तु निवृत्तम्‌ | ननु चोक्तं प्रथमयोः पूवैसवणे इत्यत्र प्रत्यययोरेव म्रहणै प्रामो- तीति | नैष दोषः | अचीत्यनुवतेते।! चाजादी प्रथमौ प्रययौ स्तः | ननु चेवं विज्ञायते ऽजादी यौ प्रथमावजादीनां वा यौ प्रथमाविति | यत्तर्दि तस्माच्छसो नः पुंसि [६.१.१०२ ] इत्यनुक्रान्तं Gaeta प्रतिनिर्दिराति तज्जापयत्याचार्योौ विभक्तयोभहणमिति || अथवा वचनप्रहणमेव कुयोत्‌ | ओजसोः पुवैसवणै इति ||

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः १। ४।१.०५॥ THYME १।४।१. ०.७ रोषे प्रथमः १.।४।१.०८॥

किमथेमिदमु च्यते |

युष्मदस्मच्छेषवचनं नियमार्थम्‌ It

नियमाथीऽयमारम्भः || अथेतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः। युष्मदि मध्यम एव | अस्म्युत्तम एव | आहोस्वित्पुरुषनियमः | युष्मद्येव मध्यमः अस्मद्चवोत्तम इति | किं चातः | यदि पुरुषनियमः rast कतेव्यं दोषे प्रथम इति | किं कारणम्‌ | मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते तत्र प्रथमो ऽपि mae | तत्र शोषम्रहणं कतै्यं प्रथमनियमाथेम्‌ | शेष एव प्रथमो भवति नान्य- तेति | अथाप्युपपदनियम एवमपि दोषम्रहर्णं Het रोषे प्रथम इति | युष्मद- . स्मदी नियते मध्यमोत्तमावनियती a दोषेऽपि प्रामुतः | तत्र शेषग्रहणं कतेव्यं शेषनियमाथेम्‌ | दोषे प्रथम एव भवति नान्य इति || उपपदनियमे शोषम्रहणं Tera | कथम्‌ | युष्मदस्मदी नियते मध्यमोलतमावनियती ती शेषेऽपि भ्रा-

»~ Pawar... , -.. १.९. ७७, .

षि (भे

३५५१ 1 व्याकरणमहाभाष्य [ म० ९.४.४.

भुतः | ततो वक््थामि प्रथमो भवतीति | तस्ियमाथं भविष्यति | यत्र प्रथमथा- न्यञ्च प्राप्रोति तत्र प्रथम एव भवतीति || तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः रेषत्वात्‌ II तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः | त्वं देवदत्तथ पचथः | अहं देवदत्तश्च पचावः | किं कारणम्‌ | दोषत्वात्‌ | दोषे प्रथम इति प्रथमः arate || | सिद्धं तु युष्मदस्मदोः प्रतिषेधात्‌ Il सिद्धमेवत्‌ | कथम्‌ | युष्मदस्मदोः प्रतिषेधात्‌ | रोषे प्रथमो युष्मदस्मदोर्नेति यक्तव्यम्‌ || | | युष्मदि मध्यभादस्मद्युच्मो विप्रतिषेधेन युष्मदि मध्यमादस्मद्युत्तम इत्येतद्ध वति विप्रतिषेधेन | युष्मदि मध्यम इत्व- स्यावकादाः | त्वं पचसि | अस्मद्युत्तम इत्यस्यावकादाः | अहं पचामि | इहोभयं ्रामोति | स्वं चाहं पचाषः | अस्मद्युततम इत्येतद्धवति विप्रतिषेधेन || तर्हि विप्रतिषेधो वक्तव्यः | वक्तव्यः | त्यदादीनां sat तत्तच्छिष्यत इत्ये षमस्मदः शेषो भविष्यति | तत्रास्मणुत्तम इत्येव सिद्धम्‌ || अनेकरोषभावार्थं तु ll ५॥ अनेकदोषभावाथ तु सं विप्रतिषेधो वक्तव्यो यदा Fara | कदा Fatt | सहविवक्षायामेकरोषः | यदा सहविवक्षा dearer नासि |} वा युष्मदस्मदोरनेकरोषभावाच्दधिकरणानामप्यने- करोषभावादविप्रतिषेधः || & Il वार्थो विप्रतिषेधेन | किं कारणम्‌ | वुष्मदस्मदोरनेकदोषभाप्रा्तदधिकर- णानामपि युष्मदस्मदधिकरणानामप्येकरोषेण भवितव्यम्‌ | त्वं चाहं Tae पचामि चेति || क्रियापृथक्के द्रव्यपृथछदरीनमनुमानसमुत्तरत्रानेकदोषभावस्य ७॥ aga Taye teat | तद्यथा | पचसि पचामि त्वं at

पा० ९.४.९०५-९०८. ] व्याकरणमहाभाच्यय्‌ ३५३

चेति | तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो भवतीति | एवं कृत्वा सो ऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः grees | तत्रापि aa भवितव्यम्‌ | त्वं देवदत्त पचसि पचति | अहं देवदत्त पचामि पचति चेति

यत्तावदुच्यते वा युष्मदस्मदोरनेक शेषभावाच्दधिकरणानामप्यनेकरोषमभावा- दविप्रतिषेध इति tat हि युष्मदस्मदो धानक दोषस्तदधिकरणानां चैक शेषः | तद्यथा | त्वं चाहं वृब्रहचुभी संभयुज्यावहा हति |

यदप्युच्यते क्रियापथे दरव्यप्रथह्छददोनमनुमानमुत्तरत्रानेकशोषभावस्येति क्रियापथक्छके खल्वपि द्रव्थैकशेषो भवतीति reat | तद्यथा | अक्षा भज्यन्तां rest दीव्यन्तामिति | एवं कृत्वा सोऽपि दोषो भवति यबुक्तं तत्र युष्मद- स्मदन्येषु प्रथमप्रतिषेधः शेषत्वारिति || नैष दोषः | परितमेतस्सिद्धं तु युष्मद- स्मदोः प्रतिषेधादिति || ate प्रतिषेधो वक्तव्यः | वन्तव्यः | शोषे प्रथमो विधीयते हि arrears रोषम्रहणेन गृह्यते | भवेखथमो स्यान्मध्यमोत्तमावपि aya: | किं कारणम्‌ युष्मदस्मदोरूपपदयोमभ्यमो्तमावुच्येते युष्मदस्मदी अन्यच युष्मदस्मद्रहणेन Tat | यदत्र FATS APTA मध्यमोत्तमौ भविष्य- तः | यथैव तर्हि यदत्र युष्मद्चास्मत्तदाञ्रयौ मध्यमोत्तमौ भवत एवं योऽत्र शोषस्तदा- अरयः प्रथमः THN || एवं ae रोष उपपदे प्रथमो विधीयते | Trent पदमुप- पदम्‌ | THAT दोषो TT शेषो तदुषोञ्चारि | भवेखथमो स्या- न्मध्यमोत्तमावपि प्राप्रुतः | किं कारणम्‌ | युष्मदस्मदोरुपपदयोमेध्यमोचमावु- eae | उपोधारि पदमुपपदम्‌ | यञात्रोषोञ्चारि ते युष्मदस्मदी ये युष्मदस्मदी तदुपो्यारि || एव॑ af€ शेषेण सामानाधिकरण्ये प्रथमो विधीयते चात्र रोषेणिव सामानाधिकरण्यम्‌ | भवेत्मथमो स्यान्मध्यमोन्तमावपि aya: | किं कार- णम्‌ | FACT सामानाधिकरण्ये मध्यमोत्तमावुच्येते चात्र युष्मदस्मद्यामेव सामानाधिकरण्यम्‌ || एवं aft त्यदादीनि after [१.१.७२] इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति | तत्र युष्मदि मध्यमो ऽस्मद्युलतम इत्येव सिद्धम्‌ || सिध्यति | स्थानिन्यपीति प्रथमः प्राभोति || त्यदादीनां खल्वपि यद्यत्परं॑तत्त- च्छिष्यत इति यदा भवतः दोषस्तदा प्रथमः प्राभोति ||

युष्मदि मध्यमो ऽस्मद्युत्तम इत्येवोच्यते | ताविह प्रापुतः | परमत्वं पचसि | 45m

३५७ व्याकरणमशाभाच्यय | १० ९.४.४.

परमाहं पचामीति | तदन्तविधिना* भविष्यति | इहापि ate तदन्तविधिना प्राभुतः ¦ अतित्व॑ पचति | sere पचतीति | ये चाप्येते समानाधिकरणवृत्तयस्तदितास्तत्र मधभ्यमो्तमी TTT: | eee: पचसि मरः पचामीति | स्वदुः पचसि मद्रुषः पचा मीति | त्वत्कल्पः पचसि मत्कल्पः पचामीति || एवं ae युष्मदत्य- स्महतीस्येवं भाविष्यति | इहापि तर्द aga: | अतिस्वं पचति | स्यं पचतीति II

एवं तर्हि युष्मदि साधने ऽस्मदि साधन हत्येवै भविष्यति | एव॑ कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः रोषत्वादिति अथवा प्रथम Tey: करिष्यते तस्य युष्मदस्मदोरुपपदयोर्मध्यमोन्तमावपवादौ भविष्यतः | तत्र युष्महन्धथास्महन्धास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः ||

अथेह कथं भावितव्यम्‌ | अत्वं त्यं संपद्यते स्वद्धवति मद्वतीति | आहोस्वि- त्वद्भवति aaa | arate arated भवितव्यम्‌ | मध्यमोत्तमौ कस्मान्न भवतः | गौणमुख्ययेोर्मुख्ये संभत्ययो भवति | तद्यथा | गौरनुबन्ध्यो ऽजो ऽी- धोमीय हति वाहीको ऽनुबध्यते | कथं तर्हि वाहीके वृद्याच्वे भवतः† | गौ- स्तिष्ठति | गामानयेति | अथोभ्रय एतदेव भवति | यद्धि शब्दात्रयं wa तद्वति | शब्दाश्रये Tenet ||

परः Gang: संहिता ९. 9 १०९.

परः संनिकर्षः संहिता चेदद्रुतायामसंहितम्‌ II

परः संनिकषैः संहिता चेदद्रूतायां वृत्ती संहितासंज्ञा प्रामोति | हुतायामेष

हि परः संनिकर्षो वणोनां नाद्रुतायाम्‌ त॒ल्यः संनिकर्षः तुल्यः संनिकर्षो वणोनां द्ुतमध्यमविलम्बिताद् वृत्तिषु || किंकृतस्ता्हि विदोषः | वर्णकालभूयस्त्वं तु Il

बणोनां तु कालभूयस्त्वम्‌ | तद्यथा | हस्िमशकयोस्तुल्यः संनिकषेः प्राणि

भूयस्त्वं तु || यद्येवं |

# ९.९, ७२. | ¶† ७.१. ९०; ६१. ९३.

पा० १.४.१०९. | व्याकरणगरहाभाष्यम्‌ ३५५ हुतायां तपरकरणे मध्यमविलम्बितयीरुपसंख्यानं कालभेदात्‌

हुतायां तपरकरणे मध्यमाविरम्बितयोरपसंख्यानं कंतेष्यम्‌ | किं कारणम्‌ | कालभेदात्‌ | ये द्रुतायां वृत्तो वणोजिभागाधिकास्ते मध्यमायां ये मध्यमायां वृत्तौ वणोखिभागाधिकास्ते विलम्बितायाम्‌

उक्तं वा ll ¢ Il किमुक्तम्‌ ft aan वणो वक्कुथिराचिरवचनाहृ्यो विशेष्यन्त इति | अथवा दाष्दाविरामः संहितेव्येतद्वक्षण करिष्यते |

शब्दाविरामे प्रतिवणमवसानम्‌

weary प्रतिवणेमवसानसंश्ञा प्रामोति। | किमिदं प्रतिवणैमिति | वण वणे भ्रति प्रतिवणेम्‌ | येनैव यलेनैको वणे wera विच्छिन्ने वण उपसंहत्य तमन्यमु- पदाय द्वितीयः प्रयुज्यते तथा तृतीयस्तथा चतुथः || एवं तद्येनवकादा संहितासं- श्ञावसानसंज्ञां वापिष्यते || अथवावसानसं ज्ञायां प्रक्षेगतिर्बिज्ास्यते साधीयो यो विराम इति | कथ साधीयः | यः शबष्दाथेयो्धिरामः

अथवा द्वादाविरामः संहितेत्येतह्व्षणं करिष्यते | द्रादाविराभे स्पराधोषसंयोगे ऽसंनिधानादसंहितम्‌ 9

हादाविरामे स्पदोनामषोषाणां संयोगे ऽसंनिधानास्संहितासंज्ञा ante | HRS: पिप्पका पिष्षमिति || किमुच्यते सयोग इति | अथ यत्रैकः प्रचतीस्येकः पुवेपरयो होदेन प्रच्छाशते | तद्यथा | इयो रक्तयोवलयोमेध्ये Ys वले तहुण- मुपलभ्यते | बदरपिटके रिक्तकों लोहक॑सस्तहुग उपलभ्यते ||

रकेन तुल्यः संनिधिः Il अथैको वर्णो get serra एवम्रनेकोऽपि भथवा पौवौपयैमकालष्यपेतं संहितेत्येतष्टक्षणं करिष्यते |

# ९.९ ७० #, T ९.४.६९०.

१५६ व्याकरणम्रहाभाष्यम [To १.४.१४,

वोवौपर्यमकालव्यपेतं संहिता चे्यर्वापराभावादसं हितम्‌

कौवौपर्यमकालव्यपेतं संहिता वेत्पूवौपराभावार्संहितासंज्ञा प्रामोति | हि वणौनां पीवीपयेमस्ि | किं कारणम्‌ | anata उच्रितपष्वंसित्वाच वर्णानाम्‌ || ९० Il पकैकवणवर्विनी वाक्‌ | दौ युगपदुशारयति | गौरिति यावद्वकारे avait नकारे विसजैनीये यावदौकारे गकारे विसभनीये यावहिसजैनीये गकारे Tat | उच्चरितप्रध्वंसित्वात्‌ | उद्रितप्र्वंसिनः खल्वपि ait: | उच्चरितः प्र्वस्तः | अथापरः प्रयुज्यते वर्णौ वर्णस्य सहायः || एवं ate gat war सर्वाशवेठाः wat पीरस्तत्वन्मीतिः | दाष्ेनार्थान्वाष्यान्दृष्टा gat कर्यातोर्वापर्यम्‌ I बुद्धिविषयमेव राब्दानां पीवौपयेम्‌ | इह एष मनुष्यः प्रक्षापूवैकारी भवति पदयत्यस्मिन्न्थ st शाब्दः प्रयोक्तव्यो अस्मिस्तावच्छब्दे ऽय॑ तावद्ृणैस्ततो भयं ततो ऽयमिति ||

विरामो ऽवसानम्‌ १. ।११०

विचायते ऽभावो ऽवसानलक्षर्णं ener वेति | कथात्र विरोषः |

अभावे ऽवसानलक्षण उपर्यभाववचनम्‌ ।।

अभावे ऽवसानलक्षण उपयैभावम्रहणं कतैव्यम्‌ | उपरि यो ऽभाव इति वक्तव्यम्‌ | पुरस्तादपि हि शब्दस्यामावस्तत्र मा भूदिति | किं स्यात्‌ | रसः रथः | खरवसानयोर्थिसजेनीयः [८.३.१९] इति विसजेनीयः प्रसज्येत || अस्तु ate विरामः।

विरामे विरामवचनम्‌ tl २॥

यस्य विरामो विरामम्रहणं तेन कतेष्यम्‌ | ननु यस्याप्यभावस्तेनाप्यमाव- Teh कतेव्यम्‌ | पराथ मम भविष्यति | अभावो लोपः* | ततो ऽवसानं चेति |

+ ६.९. ६२.

To ९.४.१११. | व्याकरणमहाभाष्य ३५७

ममापि ane विरामप्रहणं परार्थ भविष्यति | विरामो लोपो ऽवसानं चेति | उपरि यो विराम इति वक्तव्यम्‌ | पुरस्तादपि शब्दस्य विरामस्तत्र मा भृत्‌ किं स्यात्‌ | रसः रथः | खरवसानयोर्विसजनीय हति विसजैनीयः प्रसज्येत | आर- म्मयपुवेको मम विरामः ||

अथवा नेदमवसानलक्षणं विचार्यते | किं तरि | संज्ञी | भभावो ऽवसानसंज्ञी स्यादिरामो वेति | कथात्र विदोषः | |

अभावे ऽवसानसंज्ञिन्युप्यभाववचनम्‌

अभावे ऽवसानसं्चिन्युपर्यभावम्रहणं कतेव्यम्‌ | उपरि यो अभाव इति बवक्त- व्यम्‌ | पुरस्तादपि हि शब्दस्याभावस्तत्र मा भूदिति | किंच स्यात्‌ | रसः रथः | खरवसानयोर्विसजनीय इति विसजनीयः प्रसज्येत || अस्तु तर्द विरामो ऽवसानम्‌ |

विरामे विरामवचनम्‌ || यस्य विरामस्तेन विरामयरहणं करैव्यम्‌ | ननु यस्याप्यभावस्तेनाप्यभावम- हणं कतेव्यम्‌ | पराथ मम भविष्यति | अभावो कोपः | ततो ऽवसानं चेति | ममापि aff विरामग्रहणं पराये भविष्यति | विरामो लोपो ऽवसानं चेति | उपरि यो विराम इति वन्तव्यम्‌ | ननु चोक्तमारम्भपुवेकं इति | नावदयमयं रमिः प्वृत्तावेव वतेते | कं तर्हि | प्रवृत्तावपि | तद्यथा | उपरतान्यस्मन्कुले त्रता- न्ुपरतः स्वाध्याय इति | तत्र स्वाध्यायो भूतपूर्वो भवति नापि व्रतानि ||

भावाविरामभावित्वाच्छन्द्स्यावसानङक्षण Il

मावाविरामभावित्वाच्छम्दस्यावसानलक्षणं नोपपद्यते | किमिदं भावाविरामभा- वित्वारिति | भावस्याधिरामो भावाविरामः | भावाधिरामेण भवतीति भावाधिरा- मभावी | भावाविरामभाषिनो भावो भावाविरामभावित्वम्‌ || अपर आह | भावभावित्वादविरामभावित्वा्च शाब्दस्यावसानलक्षणं नोपपद्यत इति II तत्पर इति वा वणैस्यावसानम्‌ Il & Il

विरामपरे ष्णो ऽवसानसंज्ञो भवतीति वक्तव्यम्‌ |

३५८ व्वाकरनग्रहाभाष्यय्‌ |! [म ९,४.४.

वर्णोऽन्त्यो वावसानम्‌ |] ७॥

अथवा व्य्कमेव पठितष्यमन्स्यो वर्णो ऽबसानसंजो भवतीति || तत्तद वक्त- ` व्यम्‌ | वक्तव्यम्‌ |

संहितावंसानयोछौकविदितत्वास्सिद्धम्‌ Il Il

संहितावसानमिति लोकविदितावेतावर्थी | एवं हि कथित्कंचिदषीयानमाह | aed संहितयाधीष्वेति | तत्र॒ परमसंनिकषमधीते | भपर आह | केना- वस्यसीति | ere | भकारेणेकारेणोकारेणेति | एवमेतौ लोकचिदितावर्थौ तयो- लौ कविदितत्वास्सिडधमिति ||

इति श्रीभगवत्पतश््रलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थ पादे चतुथेमाह्विकम्‌ || पादश्च समाप्तः || प्रथमो ऽध्यायः समाप्तः |

amy: पदविधिः २।१६।१॥

विधिरिति कोऽयं शब्दः | विपृरवाद्धायः कमसाधन इकारः | विधीयते विधि- रिति | किं पुनर्विधीयते | समासो विभक्तिविधानं पराङ्गवद्गावथ* ||

fe पुनरयमधिकार आहोस्वित्परिभाषा | कः पुनरधिकारपरिभाषयोर्षिदोषः | अधिकारः प्रतियोगं तस्यानिर्द श्चा हति योगे योग उपतिष्ठते | परिभाषा पुनरे- कदेशास्था सती सवे शाखलममिज्वलयति प्रदीपवत्‌ | तद्यथा | प्रदीपः सखप्रज्व- किल एकंदेशस्थः सै वेरमाभिज्वलयति | कः पुनरत्र प्रयलविदरोषः | अधिकारे सति स्वरयितव्यं परिभाषायां पुनः सत्यां सर्वमपेकशष्यम्‌ || तथेदमपरं शतं मव- व्येकार्थीमावो वा सामथ्यै स्याच्ययेक्षा वेति | तत्रैकार्थामिावे सामर्थ्ये अधिकारे सति समास एकः संगृहीतो भवति विभक्तिविधानं पराङ्गवद्धावधासंगृहीतः | व्यपेक्षायां पुनः सामर्थ्य ऽधिकारे सति विभक्तिविधानं पराङ्गवद्धावथ संगृहीतः समासस्त्येको ऽसंगृहीतः | अन्यत्र खल्वपि समथेग्रहणानि युक्त महणानि क्ै- व्यानि भवन्ति | कान्यत्र | gear: सामर्थ्ये [ ८.३.४४ | चवाह्यहेवयुक्ते [८.९.२४ | इति | व्यपेक्षायां पुनः सामर्थ्ये परिभाषायां सत्यां यावान्व्याकरणे पदगन्धो ऽस्ति सवैः संगृहीतो भवति समासस्स्वेको ऽसंगृहीतः | तत्रैकार्थाभावः सामथ्यै परिभाषा चेत्येवं खत्रमभिन्नतरकं भवति || एवमपि किदकतेष्यं सम्थ- ग्रहणं क्रियते wire कतेव्यं क्रियते | अकतेष्यं तावक्करियते समथोनां प्रथमाया [४.९.८२] इति | कतेष्यं क्रियते कर्मण्यण्‌ [२.२.९] समथौदिति | ननु गम्यते तत्र सामथ्येम्‌ | कुम्भकारः नगरकार इति | सस्य गम्यत Tay तु प्रत्यये | एव तावत्समयोदुत्पाश्यः ||

अथ समये्रहणं किमर्थम्‌ | वरयति fetter भ्रितारिभिः समस्यते† | efter: नरकाभितं इति | समथेम्रहणं किमथंम्‌ | परय देवदत्त कष्टं भतो विष्णुभिग्रो

FRA ३; २.३. ९; २.६. २, ` ¶† २,१५.० २४.

३६० व्याकरणपमहाभाष्यय | [wo VLA,

गुरुकुलम्‌ ll ta तत्कृतार्थेन गुणवचनेन |२.९.२३ | राङ्लाखण्डः किरिकाणः | समर्थग्रहणं किमथेम्‌ | तिष्ठ स्वं west खण्डो धावति मुसलेन || चतुर्थी तद- थौथेवलिदहितसुखरक्षितैः [2 &] गोहितम्‌ अश्हितम्‌ | समथेग्रहणं किमथेम्‌ | सुखं गोभ्यो हितं देवदत्ताय || Pat भयेन [29] वृकभयम्‌ दस्युभयम्‌ चोरभयम्‌ | सम्थ्रहणं किमथम्‌ | गच्छ त्वं मा वृकेभ्यो भयं देवदत्तस्य यज्ञदत्तात्‌ || ष्ठी सुबन्तेन समस्यते* | राजपुरुषः ब्राह्मणकम्बलः | समर्थग्रहणं किमथेम्‌ | भायां राज्ञः पुरषो देवदत्तस्य || सप्रमी शौण्डः [४०] अक्षहीण्डः खीह्लौण्डः | समथेमरहरण किमथेम्‌। कुदालो देवदत्तो sag शौण्डः पिबति पानागारे ||

अथ क्रियमाणेऽपि समथेम्रहण इह कस्मान्न भवति | agent Art इति | वा भवति महाकष्टभरित इति | भवति यरैतदाक्यं भवति महत्कष्टं महाकष्टम्‌ महाकष्टं Prat महाकष्टभित हति | यदा त्वेतदाक्यं भवति महत्कष्टं न्नित इति तदा भवितव्यं तदा प्रामोति | तदा कस्मान्न भवति | कस्य कस्माच्च भवति fe इयोराहोस्विद्हूनाम्‌ | बहूनां कस्मान्न भवति | खप्सुपेति वतेते | ननु भे भाकृती aren saat | तद्यथा | प्रातिपदिकादिति वतमाने ऽन्यस्मा- न्यस्मा प्रातिपदिकादुत्पत्तिमेवति | सत्यमेवमेतत्‌ | आकृतिस्तु प्रत्येकं परि- समाप्यते | यावल्येतत्परिसमाप्यते प्रातिपदिकादिति तावत उत्पत्त्या भवितव्यं प्व्येकं चैतत्परिसमाप्यते समुदाये | एवमिहापि यावत्येतस्परिसमाप्यते set तावतः समासेन भवितव्यं इयोभेतत्परिसमाप्यते बहुषु || इयोस्तर्हि Tera भवति | असामथ्योत्‌ | कथमसामभ्यैम्‌ | सापेक्षमसमथे भवतीति यदि सापेक्षमसमथे भवतीत्युच्यते राजपुरुषो अभिरूपः राजपुरुषो शंनीयः अत्र afer प्रामोति | मैष दोषः | प्रधानमत्र arte भवति प्रधानस्य सापेक्षस्यापि समासः || यत्र तद्येपधानं सापेक्ष भवति तत्र वृत्तिने प्राभोति | देवदत्तस्य गुरुकु- लम्‌ देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्येति | वैष दोषः | समुदायापेकषात्र ष्ठी सवै गुरुकुलमपेक्षते || यत्र तर्दि समुदायापेक्ता षी तश्र वृत्ति परामोति | किमोदनः शालीनाम्‌ | स्काढकमापणीयानाम्‌ | कुतो भवान्णटलिपुज्रक 5 इति | इह चापि देवदत्तस्य गुरुकुलम्‌ देवदत्तस्य गुरुपुत्रः देवदन्तस्य दासभार्येति येषा समुदायापेक्षा TH स्यान्नैतन्नियोगतो गम्येत देवदन्तस्य यो TRAST यः पुत्र इति | fe तर्हि | अन्यस्यापि गुरुपु्रो देवदत्तस्य किंचिदिव्येषो sat Tea | यतस्तु नि-

+ २.२. ८. + २.६. २; ४. ४.९. ९. § ४.२. VaR.

To X24, | व्याकरणमहाभाष्य II ३६१

योगतो देवदत्तस्य यो गुरस्तस्य यः पुत्र इत्येषो अर्थो गम्यते ऽतो मन्यामहे तरैषा समुदायापेन्षा षीति || अन्यत्र खल्वपि समथेग्रहणे सापेक्षस्यापि कायै भवति | कान्यत्र | इसुसोः सामर्थ्ये [८.६.४४ | ब्राह्मणस्य सर्पिष्करोतीति || तस्मा्तैतच्छ- क्यं वन्तु सापेक्षमसमथे भवतीति || वृत्तिस्तर्दि कस्मान्न भवति agent ra इति | सविद्ोषणानां वृत्तिने वृत्तस्य वा विरोषणं प्रयुज्यत इति वक्तव्यम्‌ || यदि सविदोषणानां वृत्तिने वृत्तस्य वा AY प्रयुज्यत हत्युच्यते देवदत्तस्य गुरुकुलम्‌ देवदतस्य Taya: देवदत्तस्य रासमभार्थेत्यत्र arr प्रामोति | अगु- रुकुलपुत्रादीनामिति वक्तव्यम्‌

तत्तर्हि वक्तव्यं afar वृत्तिने धृत्तस्य वा विदोषणं प्रयुज्यते ऽगुर- कुलपुलादीनामिति | वक्तव्यम्‌ | वृत्तिस्तर्दि कस्माच्च भवति | अगमकत्वात्‌ | इह समानार्थन वाक्येन भवितव्यं समासेन | यथेहार्थो वाक्येन गस्यते महत्कष्टं श्रित हति जातुचित्समासेनासौ गम्यते महत्कष्टभ्नित इति | एतस्माद्धतोत्रंमो ऽगमकत्वादिति ब्रूमो ऽपदाष्दः स्यादिति | यत्र॒ गमको भवति भवति तत्र वृत्तिः | तद्यथा | देवदत्तस्य गुरुकुलम्‌ देवदत्तस्य yaya: देवदत्तस्य दास- भार्येति || यद्यगमकस्वं tpi: समथेम्रहणेन | इहापि भायो राज्ञः पुरुषो देवदत्तस्येति यो sat वाक्येन गम्यते नासौ जातुचित्समासेन गम्यते भायो राज- पुरुषो देवदत्तस्येति | Teast: समथेमहणेन ||

इदं me प्रयोजनम्‌ | अस्त्यसमथेसमासो नञ्समासो गमकस्तस्य साधुत्वं मा भूत्‌ | अर्किचित्कुवौणम्‌ अमाष॑हरमाणम्‌ अगाधादुत्खष्टमिति || एतदपि नास्ति प्रयोजनम्‌ | wart कस्यचित्नञ्समासस्यासमथं समासस्य गमकस्य साधुत्वं वक्त- ष्यम्‌ | अद्धयेपदयानि मुखानि | अपुनर्गेयाः श्लोकाः | अश्राद्धभोजी अलवणभोजी ब्राह्मणः | डनपुंसकस्य [१.१.४२] इस्येतन्नियमाथे भविष्यति | एतस्थैवास- मथैसमासस्य नञ्समासस्य गमकस्य साधुत्वं भवति नान्यस्येति || तस्माच्नायेः समथेपरहणेन ||

भथ क्रियमाणे ऽपि समथेम्रहणे समथमित्युच्यते | किं समर्थे नाम |

पूृथगर्थानाभेकार्थभिावः समथ॑वचनम्‌

THM पदानाभेकार्थीभावः समथमिव्युच्यते || पुनः एथगथोनि कैका- नि | वाक्ये carats | राज्ञः पुरुष इति | समासे पुनरेकाथोनि | राजपुरुष

46 wu

३६२ i व्याकरणमहाभाष्वम [wo २,१.९.

इति || किमुच्यते एृथगथौनीति यावता राज्ञः पुरुष आनीयतामित्युक्ते राजपुरुष आर्नयते राजपुरुष इति एव | नापि ब्रूमो ऽन्यस्यानयनं भवतीति | कस्तधै- कार्थौभावकृतो विदोषः |

सुवलोपो व्यवधानं यथेष्ठमन्यतरेणाभिसंबन्धः स्वर

इति || इपोऽलोपो भवति वाक्ये | राज्ञः पुरुष इति | समासे पुनने भवति | राजपुरुष इति || व्यवधानं भवति वाक्ये | राज्ञ ऋद्धस्य पुरुष इति | समासे भवति | राजपुरुष इति || यथेष्टमन्यतरेणाभिसंबन्धो भवति वाक्ये | राज्ञः पुरषः पुरुषो राक इति | समासे भवति | राजपुरुष इति || हौ स्वरौ भवतो वाक्ये | राज्ञः पुरुष इति | समासे पुनरेक एव | राजपुरुष इति || मैत एका- थभावकरता विषाः | किं तर | वाचनिकान्येतानि | आह हि भगवान्‌ | सुपो धातु- प्रातिपदिकयोः [२.४.७९] | उपसजेनं pry [२.२.३०] | समासस्यान्त उदा- त्तो भवतीति* || इमे तर्धकार्थाभावकूता विदोषाः |

संख्याविरदोषो व्यक्ताभिधानरपसर्लनविशेषणं चयोगं

इति || संख्याविदोषो भवति वास्य | रात्तः पुरुषः राज्ञोः पुरुषः रानां पुरुष इति | समासे भवति | राजपुरुष इति || अस्ति कारणं येनैतदेवं भवति | किं कार- णम्‌ | योऽतौ विदोषवाची राब्दस्तदसांनिध्यात्‌ | अङ्ग हि भवांस्तमुद्यारयतु गंस्यते विदोषः || ननु नेतेनैवं भवितव्यम्‌ | हि शब्दकृतेन नामार्थेन भवितव्यम्‌ | अथकृतेम नाम शब्देन भवितव्यम्‌ | तदेतदेवं दृदयताम्थरूपमेषैतदे व॑जातीयकं येनात्र विदोषो गम्यत इति | अवरयै॑चैतदेवं विज्ञेयम्‌ | यो हि मन्यतेयो ऽसौ विशेषवाची शब्दस्तदसांनिध्यादत्र विदोबो गम्यत इतीह तस्य PAT गम्येत | अप्सरः गोषु चरः वषौसुज इति || व्यक्ताभिधानं भवति वाक्ये | ब्रा- ane कम्बल सेतष्ठतीति | समासे पुनरव्यक्तम्‌ | ब्राह्मणकम्बलस्तष्ठतीति | स- देहो भवति संबुद्धिवो स्यात्षक्वीसमासो वेति | एषोऽप्यविशेषः | भवति हि किचिद्वाक्ये ऽव्यक्तं तच समासे व्यक्तम्‌ | वाक्ये तावदव्यक्तम्‌ | अधे पररदेवद- स्येति | संदेहो भवति Taper वा देवदत्तस्य यदर्धमथवा योऽतौ संज्ञीमूतः पद्युनोम तस्य THA | तच्च समासे व्यक्तं भवति | अर्पेपशयुदवदत्तस्येति Il उपसजैनविरोषणं भवति वाक्ये | ऋद्धस्य राज्ञः पुरूष हति | समासे भवति |

# AY, WEE.

Gre VAY] व्याकरगमहाभाष्यय्‌ || ३६३

राजपुरुष इति || एषोऽप्यविदोषः | समासे ऽप्युपसजेनविशेषणं भवति | तद्यथा | देवदत्तस्य गुरुकुलम्‌ देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्येति || चयो भवति वाक्ये | स्वचयोगः स्वामिचयोगथ | स्वचयोगः | राज्ञो गोधाश्वथ पुरुषधेति | समासे भवति | राज्ञो गवाश्वपुरुषा इति | स्वामिचयोगः | देवदत्तस्य यज्ञ- रत्तस्य विष्णुमित्रस्य गौरिति | समासे भवति | देवदत्तयज्ञदत्तविष्णुमि- राणां गीरिति | |

अथैतस्मि्ेकार्थभिावकृते AAT किं स्वाभाविकं राग्दैरर्थाभिधानमाहोखिद्ा- चनिकम्‌ | स्वाभाविकमित्याह | कुत एतत्‌ | अथोनादेदात्‌ | ear आादि- waa | कथं पुनरथौनादिदातेवं ब्रूयान्नाथौ आदिदयन्त इति | यदाह भगवान्‌ | अनेकमन्यपदार्थे [ २.२.२४ | चार्थे इन्द्रः [२९] अपत्ये रक्ते निवृत्त इति* | नैतान्यथौदे शानानि | स्वभावत एतेषां शाब्दानामेतेष्वर्थष्वभिनिविष्टानां निमिन्त- स्वेनान्वाख्यानं क्रियते | तद्यथा | कूपे हस्तदाकषिणः पन्थाः | अभे चन्द्रमसं प- wie | स्वभावतस्तत्रस्थस्य पथथन्द्रमसशथ्च निमित्तत्वेनान्वाख्यानं क्रियते | warrant चार्थे यः इन्समासो ऽन्यपदार्थे यः बहुव्रीहिरिति ll किं पुनः कारणमथौ नादिदयन्ते | तश्च ठष्वयेम्‌ | रष्वथे wat नादिदयन्ते | अवदय दनेनाथोनादिदाता केनचिच्छब्देन निर्देशः कतेव्यः स्यात्‌ | तस्य तावस्केन कृतो येनासौ क्रियते | अथ तस्य केनचित्कृतस्तस्य केन कृत इत्यनवस्था || असंभवः खल्वप्यथीदेशनस्य | को हि नाम समर्थो धातुपरातिपदिकप्रत्ययनिपातानामथौना- देष्टुम्‌ | चेतन्मन्तव्यं प्रत्ययार्थे ARS प्रकृत्यर्थो निर्दिष्ट हति | भवति हि गुणा- भिधाने गुणिनः संप्रत्ययः | तद्यथा | Ye: कृष्ण इति | विषम उपन्यासः | सामान्यदाष्दा एत एवं स्युः | सामान्यदष्दाथ नान्तरेण विदोषं प्रकरणं वा विदषेष्ववतिष्ठन्ते | यतस्तु खलु नियोगतो वृक्ष इत्युक्ते स्वभावतः करसिमिधिदेव विषे वृक्षशब्दो वतेते ऽतो मन्यामहे नेमे सामान्यशब्दा इति | चेत्सामान्य- शाब्दाः प्रकृतिः प्रकृत्यर्थ बतेते प्रत्ययः प्रत्ययार्थ वतेते || अप्रवृत्तिः खल्वप्यथौ- देशनस्य | बहवो हि शाब्दा येषामथो विज्ञायन्ते | HIE THAT || अन्तरेण खल्वपि शब्दप्रयोग बहवो ऽथौ गम्यन्ते Sa: पाणिविहरिथ || खल्वपि निज्ञोतस्याथस्यान्वाख्याने किंचिदपि परयोजनमस्िि | यो हि ब्रूयास्पुरस्तादादित्य उदेति पश्चादस्तमेति मधुरो गुडः कटुकं शुङ्गवेरमिति किं तेन कृतं स्यात्‌ II

* ४.९, ९; ४.२. ९; ४८; ५.९. ७२; ६.४. ९७०; ५.४. Ra ४.४. ९९,

३६४ व्याकरणपहाभोष्यमः [ Fo २,९.९१,

वावचनानर्थक्यं स्वभावसिद्त्वात्‌ 2 |

वावचनमनथेकम्‌ | किं कारणम्‌ | स्वभावसिद्धत्वात्‌ | इह दौ पक्षी वृत्ति पक्षथावृत्तिपक्षथ | cara वाक्यं समासश्च | तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्राप्ने वावचनेन किंमन्यच्छक्यमभिसं बन्दुमन्यदतः सं- wat: | संज्ञाया भावाभावाविष्येते | तस्मान्ना्थौ वावचनेन ||

अथ ये वृत्ति वतेयन्ति किं आहुः | पराथोभिषानं वृत्तिरित्याहुः | अथ तेषामेवं ब्रुवतां किं जहत्स्वाथो वृत्तिभंवत्याहोस्िदजरत्स्वाथौ | किं चातः | यदि जहस्स्वाधो वृत्ती राजपुरूषमानयेत्युक्ते पुरुषमात्रस्यानयनं भरामोत्यीपगवमानयेत्युक्ते ऽपत्यमा- जस्य | भथाजहस्स्वाथो वृत्तिरुभयोर्वि्यमानस्वाथेयोद योिवचनमिति* वचनं orate || का पुनवैततिन्यौय्या | जहत्स्वाथौ | युक्तं पुनयेज्जहत्स्वाथो नाम वृत्तिः स्यात्‌ | वाढं युक्तम्‌ | एवं हि दृयते लोके | पुरूषो ऽयं पर कमणि प्रवतेमानः स्वं कमे जहाति | तद्यथा | तक्षा राजकमेणि प्रयतेमानः स्वं कमे जहाति | एवं युक्तं यद्राजा पुरुषार्थ वतमानः CAT जद्यादुपगुश्चापत्यार्थ वतेमानः स्वमथै TENT | ननु चोक्तं राजपुरुषमानयेस्यु्ते पुरुषमात्रस्यानयनं प्रामोत्यौपगवमानयेव्युक्ते ऽपत्यमात्रस्येति। नैष दोषः | जहदप्यसौ स्वाथे नात्यन्ताय जहाति | यः पराथेविरोधी स्वा- det जहाति | तद्यथा | त्ता राजकमेणि प्रवतेमानः स्वं तक्षकंमे जहाति दिक्ि- तहसितकण्डूयितानि | चायमथेः पराथेविरोधी विदरोषणं नाम तस्मात्त शास्यति अथवान्वयाद्िदोषणं भविष्यति | तद्यथा | धृतघटस्तैलघट इति निषिक्ते धृते तेते वान्वयादिदोषणं भवत्ययं घृतघटो ऽयं तैलघट इति | विषम उपन्यासः | भवति हि तत्र या यावती ata | भङ्ग हि भवानम निष्टप्य घृतघट तृणकूर्चेन ्रह्षालयतु गंस्यते विदोषः | यथा ale मलिकापुटथम्पकपुट इति निष्की- णोस्वपि इमनःस्वन्वयादिदोषणं भवत्ययं मिकापुटो ऽयं चम्पकपुट इति Il अथवा समथोधिकारोऽयं वृत्तौ क्रियते | सामथ्ये नाम भेदः संसर्गो वा || भपर आह | भेदसंसर्गौ वा सामथ्यैमिति || कः gai: संसर्गो वा | हह राज्ञ इत्युक्ते सवे स्वं प्रसक्तं पुरुष FH सवैः स्वामी प्रसक्तः | इहेदानीं राजपुरुष इत्युक्ते राजा yet निवतेयत्यन्येभ्यः स्वामिभ्यः पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः | एवमेत- स्मिन्नुभयतो व्यवच्छिन्ने यदि जहाति काम॑ जहातु जातुनिस्पुरुषमात्रस्यानयनं भवि- ष्यति || अथवा पुनरस्त्व जर्स्वाथौ वृत्तिः | युक्तं पुनयैदजहस्स्वाथौ नाम वृत्तिः

# १.४. २२.

पा० २.९.९१. | व्याकरणमहाभाष्यय | ३६५

स्यात्‌ | वाढं युक्तम्‌ | एवं हि teat लोके | मि्लुकोऽयं हितीयां भिक्षामासाद्य gat न॒ जहाति संचयाय प्रवतेते | ननु चोक्तमुभयोर्षिद्यमानस्वाथेयेद्ैयोर्िवचन- मिति frost प्रारोतीति | कस्याः पुनर्वचनं प्रामोति | प्रथमायाः | प्रथमासमर्थो राजा | षष्ठ्यास्तर्हि प्रामोति | षष्ठीसमर्थः पुरुषः प्रथमाया एव तर्हि प्रामोति | ननु चोक्तं प्रथमासमर्थो राजेति | अभिहितः सोऽर्थो sone: प्रातिषदिकाथेः सं- पन्चस्तज्र प्रातिपदिकार्थ प्रथमेतिपरथमाया एव द्विवचनं प्रामोति | |

संघातस्थेकार्थ्यान्नावयवसेख्यातः TINT: || .॥ संघातस्थैकत्वमथेस्तेनावयवसंख्यातः Tar भविष्यति |

परस्परव्यपेक्षां साम््यमेके Il

परस्परव्यपेकां सामथ्येमेक इच्छन्ति || का पुनः शब्दयोव्यैपेक्षा | ब्रूमः राब्दयोरिति | किं afe | अथेयोः | इह राक्षः पुरुष इत्युक्ते राजा पुरुषमपेक्षते ममायमिति पुरुषोऽपि राजानमपेक्षते ऽहमस्येति | तयोरभिसंबन्धस्य षष्ठी वाचिका भवति | तथा कष्टं भरित इति क्रियाकारकयोरभिसंबन्धस्य द्वितीया वाचिका भवति ||

अथ Taare: सामभ्येमथापि व्यपेक्षा सामथ्यै किं गतमेतदियता सत्र गाहोस्विदन्यतरस्मिन्प्े भूयः at कतेव्यम्‌ | गतमित्याह | कथम्‌ | समो ऽयमथ- weet सह समासः | सं चोपसर्गः | उपसगौशथच पुनरेवमात्मका यत्र कथिक्करिया- वाची दाब्दः प्रयुज्यते तत्र क्रियाविरोषमाहूः | चेह कथिक्करियावाची शाब्दः युज्यते येन समः सामथ्यै स्यात्‌ | तत्र प्रयोगादेतद्न्तव्यं Pra कश्चिखयो- Me: शाब्दो प्रयुज्यते येन समः सामथ्येमिति | तद्यथा | धूमं दृष्टराभिरतरेति गम्यते ज्रविष्टम्धकं Ter परिव्राजक इति | कः पुनरसौ प्रयोगाः शाब्दः | उध्यते | संगता समथ deere aay संप्रेक्िताथे समथ संबद्धाथे समथ- भिति || तद्यदा तावदेकार्थीभावः सामथ्यै तदैवं विग्रहः करिष्यते संगतार्थः समथः dart: art इति | तद्यथा | dat धृतं संगतं॑तैलमित्युच्यत एकीमूतमिति गम्यते | seer ऽप्निरित्युच्यत एकीभूत इति गम्यते || यदा व्यपेक्षा सामथ्यै तदैवं विरहः करिष्यते deed: समर्थः संबद्धा्थः समथ इति | कः पुनरिह बधात्यथेः | संबद्ध हव्युच्यते यो रजञ्ज्वायसा वा कीले व्यति-

# Qa. ४६.

३६६ व्याकरणयहाभाष्यय || | WoW,

gat भवति | नावदयं बक्नातिव्यैतिषद्क एवं वतैते | किं atk | अहानावपि aaa | तद्यथा | drat दम्याविस्युच्येते यावन्योऽन्यं जहीतः || अथवा भवति चेवंजातीयकेषु बधातिरवतैते | तदथा | अस्ति मो गैः संबन्धः | अस्ति नो वै सबन्ध इति | संयोग हत्यर्थः || अथेतस्मिन्व्यपेक्षायां सामर्थ्ये योऽसावेकार्थाभा- aaa विदोषः वक्तव्यः ||

ततर नानाकारकानिघातयुष्मदस्मदादेरापरतिषेधः «५ Il

तत्रैतस्मिन्ग्यपेक्षायां सामर्थ्य नानाकारकाच्निषातयुभ्मदस्मदादेशाः | TTA तेषां प्रतिषेधो वक्तव्यः || निघातः | अयं दण्डो हरानेन | अस्ति दण्डस्य हरते व्यपे्ेति कृत्वा निघातः प्रामोति* || युष्मदस्मदादेशाः | ओदनं प्रच तव भवि- ष्यति | ओदनं पच मम भविष्यति | अस्त्योदनस्य युष्मदस्मदो व्यपेश्षेति कृत्वा वाघ्रावादयः प्रापुवन्ति। तेषां प्रतिषेधो वक्तव्यः || किमुच्यते नानाकारकादिति यदा तत्रैवास्य (eae | नापि ब्रुमोऽन्येनासनज्य ह्यत इति | किं तर्द | शाष्द- प्रमाणका वयम्‌ | यच्छब्द आह तदस्माकं प्रमाणम्‌ | WIE Tare | भयं दण्डः | अस्तीति गम्यते | दण्डः कतौ भूत्वान्येन दाब्देनाभिसं वध्यमानः करणं संपद्यते | तद्यथा | कथित्कंचित्पृच्छति | क्र देवदत्त हति | तस्मा आचष्टे | भसौ वृक्ष इति | कतरस्मिन्‌ | यस्तिष्ठतीति | वृक्षो अधिकरणं भूत्वान्येन शब्दे नाभिसंबध्यमानः कतौ संपद्यते ||

प्रचये समासप्रतिषेधः |) & Il

प्रचये समासप्रतिषेधो वक्तव्यः | राज्ञो गोधा gery राजगवाश्च- पुरुषा इति || सम्थतराणां वा Il

समथेतराणां वा पदानां समासो भविष्यति | कानि पुनः समर्थतराणि | यानि इन्भावीनि | कुत एतत्‌ एषां द्याद्युतरा वृत्तिः भामति | तद्यथा | समथेतरोऽवं माणवको ऽध्ययनायेव्युच्यतं आद्युतरम्रन्थ इति गम्यते ||

अपर आह | समर्थेतराणां वा पदानां समासो भविष्यति | कानि पुनः समथे- तराणि | यानि serait | कुत एतत्‌ | एतानि समानविभक्तीन्यन्यविभक्ती राजा | भवति विदोषः स्वस्मिन्भ्रातरि पितृव्यपुत्र |

#* ८.९. RE, T ८.९. २०.

पा० २.९.९. व्याकरणमहाभाष्य ३६७

समुदायसामथ्योद्वा सिद्धम्‌ I

समुदायसामथ्यादा पुनः सिद्धमेतत्‌ | खमुदायेन रान्तः सामथ्यै भवति नावयवेन ||

अपर आह | समर्थतराणां वा समुरायसामभ्यात्‌ | समर्थतराणां वा पदानां समासो भवति | कृत एतत्‌ | समुदायसा मधथ्यदेव || अस्मिन्पक्षे वेव्येतदसमर्थितं भवति | एतञ्च समितम्‌ | कथम्‌ | नैव वा पुनरत्र राक्षो ऽशपुरुषावपेक्षमाणस्य गवा सह समासो भवति | किं ale | गो राजानमपेक्षमाणस्याशपुरुषाभ्यां सह समासो भवति | प्रधानमच्र तदा गौभेवति भवति प्रधानस्य सापेक्षस्यापि समासः |

आख्यातं साव्ययकारकविशेषणं वाक्यम्‌ il Il

आख्याते साव्ययं सकारकं सकारकविदोषणं वाक्यसंजञं भवतीति वक्तव्यम्‌ || साव्ययम्‌ | उचैः पठति | नीचैः पठति || सकारकम्‌ | ओदनं पचति || सकारक- विशेषणम्‌ | ओदनं मृदुविशादं पचति || सक्रियाविहोषणं चेति वक्तव्यम्‌ | इषु पचति | gy पचति ||

अपर आह | आख्यातं सविदोषणमिव्येव | सबोणि छयेतानि क्रियाविरोषणानि |

एकतिङ्‌ || Xo II एकतिङ्गक्यसंक्ञं भवतीति वक्तव्यम्‌ | ब्रूहि बूहि

समानवाक्ये निधातयुष्मदस्मदादेदाः ९१

समानवाक्य इति प्रकृत्य निधातयुष्मदस्मदादेशा वक्तव्याः | किं प्रयोजनम्‌ | नानावाक्ये मा भूवक्निषातादय हति | अय दण्डो हरानेन | ओदनं पच तव भविष्यति | ओदनं पच मम भविष्यति ||

योगे प्रतिषेधश्चादिभिः ९२

चादिभिर्योगि प्रतिषेधो वक्तव्यः | भामस्तव स्वं मम स्वम्‌ || किमर्थ- भिदमुच्यते | यथान्यासमेव चादिभिर्योगे प्रतिषेध उच्यते* || इदमद्यापूयै क्रियते

८.९, २४,

३६८ व्याकरणमहाभाष्यम्‌ |) [ म० २.९.१९.

वाक्यसंज्ञा समानवाक्याधिकारश्च | ae विजानी यात्सवैमेतद्िकल्पत इति | तदाचायेः उड्रूत्वान्वाचष्टे चादिभिर्योगे यथान्यासमेव भवतीति ||

सा Ward वाक्यसंज्ञा वक्तव्या समानवाक्यापिकारथ वक्तव्यः |

समर्थनिघाति हि समानाधिकरणयुक्तयुक्तेषुपसंख्यानमसमर्थत्वात्‌ ५३ II

समथेनिघाते हि समानाधिकरणयुक्तयुक्तेषुपसं ख्यानं कतेव्यं स्यात्‌ || समा- नाधिकरणे | पटवे ते दास्यामि | मृदवे ते दास्यामि | समानाधिकरणे || यु्त- युक्ते | नद्यास्तिष्ठति कुठे | वृक्षस्य लम्बते शाखा | शालीनां ओदनं ददामि | ares ओदनं ददाति || किं पुनः कारणं सिध्यति | असमथेत्वात्‌ |

राजगवीक्षीरे दिसमासप्रसङ्खो द्विषष्ठीभावात्‌ ९४

राजगवीश्षीरे* समासप्रसङ्गः | किं कारणम्‌ | दिषष्ठीभावात्‌ | हे चत्र ष्य | राज्ञो गोः क्षीरमिति || किमुच्यते द्िसमासप्रसङ्ग इति यावता gaat वतेते | दिसमासप्रसङ्ख इति At विज्ञायते इयोः Tara: समासप्रसद्धो दिसमासप्रसङ्ग इति | कथं aff | द्विप्रकारस्य समासस्य प्रसङ्गो ` हिसमासप्रसङ्ग इति | राज- Ticats प्रामोति चैवं भवितव्यम्‌ | भवितव्यं यैदेतद्वाक्यं भवति गोः ht गोश्चीरम्‌ राज्ञो गोक्षीरं राजगोक्षीरमिति | यदा त्वेतद्वाक्यं भवति राज्ञो गोः ह्ीरमिति तदा भवितव्यं तदा nfs | तदा कस्माच भवति ||

सिद्धं तु राजविशिष्टाया भोः स्षीरेण सामर्थ्यात्‌ ९५

सिद्धमेतत्‌ | कथम्‌ | राजविशिष्टाया मोः क्षीरेण सह समासो भवति केव- लायाः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | यथैवायं गवि यतते क्षीरमात्रेण संतोषं करोत्येवं राजन्यपि यतते राज्ञो या Arete यस्सीरमिति || नैव वा पुनरत्र गो राजानमपेक्षमाणायाः क्षीरेण सह समासः प्रामोति | किं का- रणम्‌ असामथ्यौत्‌ | कथमसामथ्येम्‌ | सापेक्षमसमथे भवतीति | कथं ae गोः क्षीरमपेक्षमाणाया राज्ञा सह समासो भवति | प्रपानमज् तदा गौर्भवति भवति प्रधानस्य सापेक्षस्यापि समासः

अथ किमथे पदविषौ समथौधिकारः क्रियते |

* ५.४. ९२३ ४.९. VW T २.०९, ¥,

पा० २.९.९१. | व्याकरणमहामाष्यय २३६९

पदविधौ समर्थक्वनं वर्णाश्रये राख आनन्त्यविज्ञानात्‌ | ९६

waft समथौधिकारः क्रियते wma शाल भआनन्तयैमात्रे काथ यथा विज्ञायेतेति | तिष्ठतु coma” स्व॑ qaa | तिष्ठतु कुमारी wet श्र रेवदन्तेति ||

सम्थीधिकारस्य विधेयसामानाधिकरण्यानिर्देशानर्थक्यम्‌ ९७

समथोधिकारोऽयं विधेयेन समानाधिकरणः | किं विधेयम्‌ | समासः | यायद्भूयात्समथेः समास इति तावत्समथेः पदविधिरिति | राजपुरुष हत्येत- स्यामवस्थायां खमथोधिकारेण किंचिदपि wet vate निवतेयितुं वा | समथो- भिकारस्य विधेयसामानाधिकरण्याचिर्देशो थकः

सिद्धं तु समर्थानामिति वचनात्‌ Il ९८ Il

सिद्धमेतत्‌ | कथम्‌ | समथोनां पदानां विधिभेवतीति बच्छव्यम्‌ || एवमपि व्येकयोने प्रामोति |

एकदोषनिर्देदादा ९९॥

अथवैकरोषनिरदेदो ऽयम्‌ | समथेस्य समथयोथ समथौनां समयोनाभिति | एवमपि षटप्रमृतीनामेव प्राप्रोति षटप्रमृतिषु Raye: परिसमाप्यते | नैष दोषः | प्रत्येकं वाक्यपरिसमापिरष्ेति व्येकयोरपि भविष्यति || एवमपि विविभक्तीनां mata | समथौत्समर्थे verre इति ll एवं तर्हि सम्थैपदयोरयं विधिदाष्देन सर्वविभक्त्यन्तः समासः | समर्थस्य विधिः समथविषिः | समथयोर्विपिः समर्थ विधिः | समथौनां विभिः समथविधिः | समथोदिषिः समथेविषिः | समर्थे विधिः समथविधिः | पदस्य विधिः पदविधिः | पदयोर्विधिः पदविधिः | पदानां विधिः पदविधिः | पदादहिपिः पदविधिः | पदे विधिः पदविधिः | समथविधिथच समथवि- धिश्च समथैविपिथ समथेविधिथ समथेविधिश्च समथेविधयः | पदविधि पदवि- धि पदविधि पदविधि पदविधिश्च पदविधयः | समथेविधयथ पदविधयथ्च समथः पदविधिः | पूर्वैः समास उन्तरपदलोपी यादृच्छिकी विभक्तिः ||

# ‰,९, ७७. T WA, ७५; ७६. 47M

३७० ` व्याकरणप्रहाभाष्यम [ Fo २,९१.१,

समानाधिकरणेषुपसैख्यानमसमर्थत्वात्‌ Qo I

समानाधिकरणेषू पसंख्यानं कतेव्यम्‌ वीरः पुरुषो वीरपुरुषः*| किं पुनः कारणं सिध्यति | असमथेत्वात्‌ | कथमसामथ्येम्‌ |

दरव्यं पदाथ इति चेत्‌ ll २९ II

यदि xed पदार्थो भवति तदा सामर्थ्यम्‌ | अथ हि गुणः पदार्थो भवति तदा साम्यम्‌ | अन्यो हि वीरत्वं गुणो ऽन्यो हि पुरुषत्वम्‌ || नान्यत्वमस्तीती- यता सामथ्यै भवति | अन्यो हि देवदत्तो गोभ्यथाश्चेभ्यथ तस्थैतावता सामथ्ये भवति | को वा raat यहुणे पदार्थं सामथ्यै eet स्यात्‌ | एष विदोषः | एकं तयोरपिकरणमन्यश्च वीरत्वं गुणो ऽन्यः पुरुषत्वम्‌ || द्रव्व- पदार्थिकस्यापि वर्दिं गुणभेदात्सामथ्यै भविष्यति | अदाक्यो द्रव्यपदार्थिकेन द्रव्यस्य गृणक्रेत उपकारः प्रतिज्ञातुम्‌ | ननु चाभ्यन्तरोऽसौ भवति | यद्यप्यभ्य- न्तरोनतु गम्यते | नहि गुड इत्युक्ते मधुरत्वं गम्यते शद्गवेरमिति वा कटुक- त्वम्‌ | गुणपदाथिकेनापि तद्यराक्यो गुणस्य द्रव्यकृत उपकारः प्रतिज्ञातुम्‌ | अथ गुणपदार्थिकः प्रतिजानीते serrata कस्मान्न प्रतिजानीते | एवमनयोः सामथ्ये स्यादा वा || क्र तावदिदं स्यात्समानाधिकरणेनेति† | यत्र सवे स- मानम्‌ | इन्द्रः WHR: पुरुहूतः पुरंदरः | कन्दुः कोष्ठः कु द्य इति | नैवंजातीयकानां समासेन भवितव्यं प्रत्ययेन वोत्पृत्तव्यम्‌ | किं कारणम्‌ | अथेगत्यथेः शाब्द प्रयोगः | अथे संप्रत्याययिष्यामीति शाब्दः प्रयुज्यते | तत्रैकेनोक्तत्वात्तस्या्थस्य द्वितीयस्य प्रयोगेण भवितव्यम्‌ | किं कारणम्‌ | उक्तायौनामप्रयोग इति | तहीदानीमिदं भवति मूत्यभरणीय इति | नैतौ समानार्थ | एकोऽत्र wet कृत्यो ऽपरो SVT | WRT AT भृत्यः | अहेति भि भरणीयः | भृत्यो भरणीयो भूत्यभरणीय इति || यदि तर्द यत्र किंचित्समानं किच विशेषस्तत्र भवितव्य- मिहापि तर्हि safe | दरौनीयाया माता ददौनीयामातेति | अत्रापि किचित्समानं -कथिद्च विदोषः | किं पुनस्तत्‌ सद्धावान्यभावौ || कचित्सद्भावान्यभावौ स्त उच्यते चेदं समानाधिकरणेनेति तत्र प्रकषेगतिर्विज्ञास्यते | यत्र साधीयः सामाना- धिकरण्यम्‌ | क्र साधीयः सामानाधिकरण्यम्‌ | यत्र सवै समानं सद्धावान्यभावौ

Fay. ५८, २,९.४९.५७,

पा० XA. | व्याकरणमहाभाच्वय्‌ ३७१

द्रव्यं || अथवा समानाधिकरणेनेति तत्समानमाभ्रीयते यत्समानं भवति भवति Fret क्रचिदपि भवति || अथवा यावद्कूयात्समानद्रग्येणेति तावत्समानाधिकरणेनेति द्रव्यं हि लोके ऽधिकरणभित्युपचयैते | तद्यथा | एक- Ray व्युरितम्‌ | एकस्मित्तधिकरणे व्युदितमिति | तथा व्याकरणे विप्रतिषिद्ध चानधिकरणवाचि [ २.४.९६ | इत्यद्रव्यवाचीति गम्यते || एवमपीदमवदयं कतैव्यं समानाधिकरणमसमथेवद्भवतीति | किं प्रयोजनम्‌ | aft: काठकम्‌ यजुः पीतकमिव्येवमथम्‌* | यदि समानाधिकरणमसमथैवद्भवतीत्युच्यते सर्पिष्पीयते यजुष्रियत इत्यत्र षत्वं प्राप्रोति | अधात्वमिहितमिव्येवं तत्‌ एवं कृत्वा समानाधिकरणेषुपसंख्यानं कतेव्यम्‌ | वीरः पुरुषो वीरपुरुषः | किं कारणम्‌ | भसमथेत्वात्‌ ||

. ने वा वचनप्रामाण्यात्‌ |] 22 Il

वा कर्तव्यम्‌ | किं कारणम्‌ | वचनमामाण्यात्‌ | वचनपामाण्यादन्र समासो भविष्यति | किं वचनप्रामाण्यम्‌ | समानमध्यमध्यमवीराधेति। ||

दुसाख्यातेषु 22 Il

टुप्राख्यातेषु चोपस॑ख्यानं कर्तव्यम्‌ | निष्कीदाम्बिः निवौराणसिः || लुप्ाख्या- तेषु | किंम्‌ | वचनप्रामाण्यादित्येव | किं वचनप्रामाण्यम्‌ | कुगतिप्रादयः [२.२.१८] इति | अस्त्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | राजा अतिरा- af ब्रूमो वुत्तिङधत्रवचनप्रामाण्यादिति | किं तर्हि | वा्िकवचनप्ामाण्या- दिति | fat तु क्राडःस्वतिदुगेतिवचनासपरादयः कताथ इतिः

तदर्थगतेवा tl २४ Il

तदथेगतेवौ पुनः सिद्धमेतत्‌ | किमिदं तदथेगतेरिति | तस्याथेस्तदथेः | तद- थस्य गतिस्तदथेगतिः | तदथगतेरिति | यस्याथेस्य कौद्याम्ष्या सामथ्यै निसो- च्यते | अथवा सोऽ्यैस्तद्थः | तदर्थस्य गतिस्तद्थगतिः | तदर्थगतेरिति | योऽयः कौराम्म्या समर्थैः निसोच्यते ||

अथ यत्र बहूनां समासप्रसद्धः कि तत्र Waa: समासो भवत्याहोस्विदवि- शेषेण | wax विदोषः |

* ८.३. ४४. T २.९. ५८. { २.२. ९८१,

३७९ व्याकरणमहाभाष्य [ Fo २.९.९६.

समासो TAAMAES नेक ग्रहणम्‌ || २५ Il

समासो CAAA जेकम्रहणं कतैव्यम्‌ | चार्थे gg: [२.२.२९] अने- कमिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | अक्तन्यमोधखदिरपलाद्या इति || तष दोषः | अत्रापि इयोदैयोः समासो भविष्यति |

wae: समास इति चेन्न बहुषु दित्वाभावात्‌ २६

ener: समास इति चेत्तत | किं कारणम्‌ | बहषु दित्वाभावात्‌ | ART दहिस्वमस्ति || नावदयमेवं विग्रहः कतेष्यः क्ष न्यमोधञथ्च खदिरश्च Tara | किं तर्हि | एवं विग्रहः करिष्यते | wert न्यमोधथ seat | after परला- हाथ acer | अक्षन्यमोपौ acer अरक्षन्यमोपखदिरपलाशा इति ll होतृपोतृनेषटोदातार स्तर्हि स्िध्यन्ति* | होतापोतानेशोद्वातार इति पराभरोति चैवं भवितव्यम्‌ भवितव्यं यदैवं विग्रहः क्रियते | होता पोता होतापोतासै | नेष्टा चोदवाता नेष्टोद्वातासै होतापोतारौ Feast होतापोतानेषटोदातारः | होतृपोतृनेषटोद्वातारस्तु सिध्यन्ति

समासान्तप्रतिषेधश्च || २७ II

समासान्तस्य प्रतिषेधो वक्तव्यः | वा्कक्लुग्दृषदमिति। | वाक चसुग्दृष- दमिति प्रामोति | नैष दोषः | अत्रापि परेण परेण सह समासो भविष्यति |

GH TT सुग्दृषदम्‌ | स्वकु Pes स्वक्चुग्दूषदम्‌ | WH BAHT वाह्छक्सुग्द्‌ षदमिति होतृपोतृनेष्टोदरातार एवं ae सिध्यन्ति || इह सुखदेमजटके हेन सुनताजिनवाससा | समन्तहितिरन्पेण rary सिध्यति अस्तु THAN | अविरोषेण बहुत्रीहावनेकपदभरसङ्गः | २८ यद्यविदोषेण बहुव्रीहावनेकपदप्रसङ्गः | तत्र को दोषः | Ta स्वरसमासान्तपुवद्धवेषु दोषः |] ५९ Il तत्र स्वरसमासान्तपुवद्धावेषु दोषो भवति || स्वर | Taree: अपरशचा-

# ६.३. १५. ५.४. You,

qo २,९.९. | व्याकरणमहामाष्यम्‌ ३७३

लाप्रियः | स्वर || समासान्त | पञ्चगवप्रियः* | समासान्त || पुंवद्भाव | खादिरे- तरहाम्यम्‌ रौरवेतरशाम्यम्‌। || -

वावयवतस्पुरुषस्वात्‌ || Ro |!

वैष दोषः | किं कारणम्‌ | भवयवतस्पुरुषत्वात्‌ | अवयवोऽ्र aeqeq- aver समासान्तपुंवद्ावौ भविष्यतः || स्वरः कथम्‌ |

तस्यान्तोदात्तत्वै विप्रतिषेधात्‌ ३९ Il

अन्तोदात्तत्वं क्रियतां पूवैपदप्रकृतिस्वर‡ इत्यन्तोदान््वं भवति विप्रतिषेधेन | nT युक्तो विप्रतिषेधः | विप्रतिषेधे परमित्युच्यते$ gt ater परं ूरवैपदप्रकृतिस्वरत्वम्‌ | परविप्रतिषेधं ब्रूमः | ale | अन्तरङ्गविप्रतिषेधम्‌ ||

निमितिस्वरबलीयस्त्वादा ३५ Il

अथवा निमि्तस्वरा्निमित्तिस्वरो बलीयानिति वक्तव्यम्‌ | किं पुनर्मिमिन्तं को वा निमित्ती | बहव्रीहिभिमित्तं तस्पुषो निमित्ती4 तत्तद वक्तव्यं निमि- ` तस्वरान्निमित्तिस्वरो बलीयानिति | वक्तव्यम्‌ |

एकरशितिपास्स्वरवचनं तु ज्ञापकं निमित्तिस्वरबलीयस्त्वस्य | ३२ ॥।

यद्यं युक्तारोष्यारिष्वेकरितिपाच्छब्दं पठति+* तञ्ज्ञापयत्याचार्यो निमित्तस्वरा- जनिमित्तिस्वरो बलीयानिति | कः पुनरहैति युक्तारोद्यादिष्वेकदितिपाच्छब्दं पठि- TU एवं किल नाम पद्यत एकः शितिरेकरितिः vata: पादो यस्येति | तथ | एवं विग्रहः करिष्यते | एकः शितिरेषु हम एकशितयः एकदितयः पादा यस्येति | अथाप्येवं विहः क्रियत एकः शितिरेकशितिः एकरितिः पादो यस्ये- स्येवमपि नाथैः पाठेन | इगन्ते Tay स्वरोऽत्र वाधको भविष्यति ||

अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषसंज्ञा भामोति सुखष्मजटकेडोन सुनता- जिनवाससा समन्तशितिरन्परेणेति | तत्र को दोषः | तस्यान्तोदाच्त्यं विप्रतिषेषा- दित्यन्तोदान्तत्वं स्वादिपरतिषेधेन || नैष दोषः | नेदं बहृतरीद्यवयवस्य तस्पुरुषस्य रक्षणमारभ्यते | किं तर्हिं | यस्य बहव्री्वयवस्य तत्पुरुषस्य तष्टक्षणमसि

+ ५.४. ९२. ६.६३. ३४. Fay २२६; ६.२.९, 6 ९.४.२. नृ २.९. ५९. ॐ* ६.२, ८९, tT ६.२. २९.

३.७४ 1 व्याकरगयहाभाष्यम्‌ [ Fo २.१.

तस्यान्तोदात्तत्वं भविष्यति विप्रतिषेधेन | ननु चास्याप्यस्ति | किम्‌ | विशेषणं विशेष्येण बहूलम्‌ [२.१.९७] इति | बहूलवचनान्न भविष्यति |

अस्य तर्हि बह्रीह्यवयवस्य तस्पुरुषसंज्ञा प्रामोति | अधिकषष्टिवषै इतिः | तत्र को दोषः | तस्यान्तोदात्तत्वं विप्रतिषेधारित्यन्तोदा्तत्वं स्यादिप्रतिषेपेन || नैष दोषः | इगन्ते दिगाविव्येष स्वरो भविष्यति || यस्त नेगन्तः | भधिकश्चतवषै हति || इह चाप्यपिकषष्टिवधे इति समासान्तः sna | डच्मकरणे संख्या- यास्तस्पुरुषस्योपसंख्यानं निखिदाद्यथमिति‡ | नैष दोषः | अव्ययादेरि्थेवं तत्‌ किं पुनः कारणमव्ययादेरित्येवं तत्‌ इह मा भूत्‌ Trae गो चत्वाररि- दादिति || बह व्रीहिसंजञा तर्हि प्रामोति | संख्ययाव्ययासच्नादुराधिक संख्याः संख्येये [२.१.२९] इतिऽ || संख्यां संख्येये वतेयिष्यामः | कथम्‌ | एवं विग्रहः करिष्यते अधिका षषटिर्वषौणामस्येति || यथा तर्हिं योगः प्रत्याख्यायते तथा पूर्वेण प्रामोति | कथं योगः प्रत्याख्यायते | after: संख्योत्तरपदः सं- ख्येयवाभिधायित्वारिति** || प्रत्याख्याते तस्मिन्योभे संख्यां संख्येये वतैयिष्यामः | ard विहः करिष्यते अधिका षष्िवैषौण्यस्येति || सवैथा वयमपिकषष्टवषाच मुच्यामहे | कथम्‌ | यावता योगः प्रत्याख्यायते अयं विग्रहोअस्ति अधिका बषियैषौणामस्येति || यत्तु तदुक्तमधिकषष्िवर्षो सिध्यतीति सिद्धो भवति| कथम्‌ | यावता योगः प्रत्याख्यायते ऽय॑ वि्रहोऽस्ति अधिका षटि वैषौण्यस्येति || arate सिध्यति | कतेव्योऽत्र यलः ||

हति श्रीभगवत्पतश्जरिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य प्रथमे पादे पमथममाद्धिकम्‌ || |

# २.९.५९. ५.२.२९, { ५.४. ७२१ ६.९. ९६२, § ५.४. जद, ६.९. ९६३. q QA. QY; 4, ¥.88. 8, 2... aq *,

पा० २,९.२. ] व्याकरणमहाभाष्यय्‌ , ३७५

सुबामन्िते पराङ्वस्खरे २।१।२॥

निति किमथेम्‌ | करोष्यटन्‌ | वैतदसि | असामथ्योदत्र न॒ भविष्यति | कथमसामथ्येम्‌ | समानाधिकरणमसमर्थवद्भवतीति || इदं ate | पीये पीद्यमान | हदं चाप्युदाहरणम्‌ | करोष्यटन्‌ ननु चोक्तमसामथ्योदत्र भविष्यति कथम- ` सामथ्ये समानाधिकरणमसमथवद्भवतीति | नैष दोषः | अधात्वभिहितमिव्येवं तत्‌ ||

आमन्तितस्य पराङ्गवद्रावे षष्यामन्वितकारकवचनम्‌

आमन्तितस्य Wea षष्ट्यन्तमामन्तितकारक - परस्याङ्खवद्वतीति वक्तव्यम्‌ || षष्ठ्यन्तं तावत्‌ | मद्राणां राजन्‌ | मगधानां राजन्‌ || भामन्तित- कारकम्‌ | कुण्डेनाटन्‌ | नास्त्यत्र Ae: सति पराङ्गवद्भावे ऽसति वा | हदं me | परद्युना वृथन्‌ ||

तत्निमिन्तग्रहणे वा il २॥ तन्निमित्तप्रहणं वा कतेव्यम्‌ | आमन्तितनिमिन्तं परस्याङ्ग वद्धवतीति वक्तव्यम्‌ || तञ्चावदयमन्यतरदक्तव्यम्‌ | अवचने हिः सुबन्तमाचपरसङ्कः Il It

जनुच्यमाने दयेतस्मिन्छबन्तमात्रस्य पराङ्गवद्धावः प्रामोति | अस्यापि प्रसज्येत | स्षतेणाभे स्वायुः dora मित्रेणामे भित्रधेवे यतस्व || किं पुनरत्र ज्यायः | तत्चिमित्तग्रहणमेव्र॒ज्यायः| इदमपि fee भवति | गोषु स्वामिन्‌ | way स्वामिन्‌* | एतद्धि मैव षष्ठ्यन्तं नाप्यामन्त्रितकारकम्‌

सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपस्तस्यानमननन्तरत्वात्‌ ॥४।।

सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसं ख्यानं कतेव्यम्‌ | तीक्ष्णया Tear सीव्यन्‌ | तीश्णेन wey वुन्‌ किं पुनः कारणं सिध्यति | भननन्त- रत्वात्‌ || ननु परस्य पराङ्गवद्धावे कृते Tres भविष्यति |

# २.३.३९.५

ase व्याकरभवहाभाष्यय्‌ [Fo VAR,

eat ऽवधारणाञ्च Il Il स्वरेऽवधारणाचच सिध्यति | स्वरेऽवधारणं क्रियते array || परमपि च्छन्दसि & Il

परमपि च्छन्दसि पुवैस्याङ्गवद्भवतीति वक्तव्यम्‌ | ते पितमेरतां सुप्रमेतु | परति त्वा दुद्वितर्दिवः। वृणीष्व दुहितर्दिवः]

अव्ययग्रतिषेधश्च tl II अव्ययानां प्रतिषेधो वक्तव्यः| Tacit | नीचैरधीयान || अनव्ययीभावस्य < II

अनव्ययीभावस्येति वक्तव्यम्‌ | हह मा भूत्‌ | उपारन्यधीयान | भत्यन्यधीयान || अथ किमथे स्वरेऽवधारणं क्रियते |

स्वरे ऽवधारणं सुबलोपार्थम्‌ tl स्वरेऽवधारणं क्रियते म्लोपो* मा भूदिति | परशुना TTT II

वा सुबन्तेकान्तत्वात्‌ ९० Il

वा कतैव्यम्‌ | किं कारणम्‌ | खबन्तैकान्तत्वात्‌ | खबन्तेकान्तः Wy ‘agra भवति ||

भातिपदिकैकान्तस्तु सुन्कोपे 22 I

पातिपदिकैकान्तस्तु भवति gary कृते† || प्रत्ययलक्षणेन सुवन्तेकान्तता स्या्तस्मास्स्वरेऽवधारणं कतेष्यं gaara | प्रातिपदिकस्थायाः सुपो ठुगु- च्यते | तस्मास्स्वरमहणेन नार्थः || इदं तर्द प्रयोजनं षत्वणत्वे$ मा भूतामिति Re सिञ्चन्‌ | चमे नमन्निति || एतदपि नास्ति प्रयोजनम्‌ | इद तावत्कूपे सिञ्चततिति cart vat भविष्यति¶ | चरमे नमन्निति पुवैपदात्संज्ञायामगः| ८.४.३ | इत्येतस्माक्नियमाच्र भविष्यति | ननु समास एतद्भवति पुवेपदमु ्तरपदमिति | नेत्याह | अविशेषेशेतद्भवति | gh पदं पूयैषदम्‌ | Tat पदमुम्तर पदमिति |

# २,४.७९, T ६.९.६८. T ९,९.६२. ८,६.५९ ८.४.२. 4] ८.३.९९१.

पा० २.१.२-४.] व्याकरणमरहाभिाष्यम ३७७

WHATS: UV ILE I प्राग्वचनं Bry | प्राग्वचनं संज्ञानिवृच्ययम्‌ ९॥

प्राग्वचनं क्रियते समाससंज्ञाया अनिवृत्तियेथा स्यात्‌ | अक्रियमाणे हि प्राग्वचने ऽनवकाद्या अन्ययीभावादयः संज्ञाः समाससंज्ञां वाधेरन्‌ | ता मा वाधिषतेति प्राग्वचनं क्रियते || अथ क्रियमाणेऽपि प्राग्वचने यावतानवकाश्ा अव्ययीभावादयः संज्ञाः कस्मादेव वाधन्ते | क्रियमाणे हि पराग्वचने सत्यां समाससंज्ञायामेता अवय- वसंज्ञा आरभ्यन्ते तत्र वचनात्समावेश्यो भविष्यति || समाससंज्ञाप्यनवकादा सा वचनादधविष्यति | सावकाशा समाससंज्ञा | कोऽवकाशः| विस्पष्टादीन्यवकाशाः | विस्पष्टे पटुर्धिस्पष्टपदुः। नैषो ऽस्त्यवकाशचः | एषा ह्ाचायैस्य शैली लक्ष्यते येनैवा- वयवकायै भवति तेनैव समुदायकायैमपि भवति | येनैवाच्रावयवकाये स्वरस्तेनैव समुदायकायैमपि समांसो भविष्यति | विस्पष्टादीनि गुणवचनेषु [६.२.२४ इति Il इदं aff | काकतारीयम्‌ अजाकृपाणीयम्‌ | अत्रापि येनैवावयवकायै प्रत्ययो- त्पत्तिः क्रियते तेनैव समुदायकाथै समाससंज्ञा भविष्यति | समासाच्च तद्विषयात्‌ [९.३.१०६] इति ll इदं तर्हि | पुनाराजः gata: | अत्राप्यवरयं तत्पुरुषसंज्ञा वक्तव्या TTIW: समासान्तो यथा स्यात्‌^ || इदं तर्हि | पुनराधेयम्‌ अत्राप्य- वरेयं गतिसंज्ञा वक्तव्या† गतिकारकोपपदात्कृत्‌ [६.२.१३९| इत्येष स्वरो यथा स्यात्‌ || इदं तर्द | पुनरस्स्युतं वासो देयम्‌ अत्राप्यवरर्यं गतिसंज्ञा वक्तव्या गति- गेत [८.९.७०] इति निघातो यथा स्यात्‌ | यदि तन्नास्ति पुनथनसौ छन्दसीति{ | सति तस्मिस्तेनैव सिद्धम्‌ || एवमप्येका datas वचनात्नास्ति यीगपद्येन संभवः | पर्ययः प्रसज्येत | तस्मात्माग्वचनं क्ैव्यम्‌ ||

सह सुपा ॥.९ १. 9

सहवचनं किमर्थम्‌ | सहवचनं पूथगसमासार्थम्‌ Il सहग्रहणं क्रियते सहभूतयोः समाससंज्ञा यथा स्यादेकैकस्य मा भूदिति किं

# ५९.४.९१; ०२. T २.२.५८ { ९.४.६०४. § २.४.९५. 48 u -

३७८ व्याकरणयरहाभाष्यम [ wo २,१.३३.

स्यात्‌ | यथेकैकस्य समाससंज्ञा स्यादिह KET इति समासान्तः प्रसज्येत" | इह राजाश्व इति द्वौ स्वरौ स्याताम्‌ || कथं कृत्यैकैकस्य संज्ञा प्रामोति | Tak वाक्यपरिसमािदेष्टेति | तद्यथा | वृद्धिगुणसंज्ञे प्रत्येकं भवतः| ननु चाय- मप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्निरिति | तद्यथा | गगोः दातं दण्डन्ता- मिति | अर्थिन राजानो हिरण्येन भवन्ति प्रस्येकं दण्डयन्ति | सत्येताभि- reread यदि तत्र प्रव्येकमिस्युच्यत इहापि सहग्रहणं कतेव्यम्‌ | अथ तत्रान्तरेण raat वचनं प्रस्येकं गुणवृद्िसंक्ञे मवत इहापि नाथः सदम्रहणेन || एवं तर्हि सिद्धे सति यत्सहम॑हणं करोति तस्यैतसयोजनं योगाङ्गं यथा Baraat | सति योगाङ्ग योगविभागः करिष्यते | सह सुप्समस्यते | केन सह | समर्थेन | अनुव्य- चलत्‌ अनुप्राविरात्‌ ततः सुपा | सुपा सह सुष्लमस्यते | अधिकार लक्षणं | यस्य॒ समासस्यान्य्वक्षणं नास्तीदं तस्य set भविष्यति | पुनर- स्स्युतं वासो देयम्‌ | पुनर्निष्कृतो रथ इति

इवेन विभक्त्यलोपः पूवंपदभकृतिस्वरत्वं

इवेन सह समासो विभक्त्यलोपः पुवेषदभ्रकृतिस्वरत्वं यक्तम्यम्‌ | वाससी इव | कन्ये इव || |

अव्ययीभावः Ieee i

किमथ महती संज्ञा क्रियते | अन्वथैसंज्ञा यथा विज्ञायेत | अनव्ययमव्ययं भवतीत्यग्ययीभावः | अव्ययीभाव समासो ऽव्ययसंज्ञो भवतीव्येतन्न वक्तव्वं भवतिः Il

अन्ययं विभक्तिसमीपसमृदिग्युद्बथोभागत्ययारसंग्रतिराब्द- प्राहुमोवपश्चायथानुपूव्यैयोगपद्यसादृखयसंपत्ति- साकल्यान्तवचनेषु १. इह कस्मान्न भवति छमद्राः मगधाः | सपुत्रः aera इति | समृद्धौ साकल्य इति प्रामोति | नैष दोषः .] इह कथित्समासः Tareas:

* ५.४.७४. ६.९.२२३. { ९.९.४९.

पा० २,१.५-९०, | व्याकरणमहाभाष्य | ३७९

कथिदु्तरपदायेप्रधानः aterm: कथिदुभयपदायेप्रधानः | पूवैपदार्थ- भधानोऽव्ययीभावः | उन्तरपदाथप्रधानस्तस्पुरुषः | अन्यपदाथप्रभानो बहुत्रीहिः | उभयपदाथेप्रधानो इन्दः | चात्र पूवेपदायप्राधान्यं गम्यते | भथवा नेमे समासाथौ निर्दिदयन्ते | किं तर्हि | अव्यया्थौ निर्दिदयन्त इमे | एतेष्वर्थेषु यद- व्ययं वतेते तस्सुबन्तेन सह समस्यत इति ||

यथासादृर्ये २।९.

असादृदय इति frig | यथा देवदन्तस्तथा ance इति || असादृदयं इत्युच्यते तत्रेदं सिध्यति | azarae यथावलमिति | किं कारणम्‌ | यथेत्ययं भरकारवचने थाल्‌ सादृदये gaa” || नैष दोषः | अयं यथादाब्दोऽस्त्येवा- य्युत्पच्च प्रातिपदिकं वीप्सलावाची | अस्ति प्रकार वचने थाल्‌ | तच्यदद्युत्पनच्च प्रातिपदिकं यीप्सावाचि तस्येदं पहणम्‌ || भथ यः प्रकारवचने थाल्‌ तस्य AE कस्मान्न भवति | पूर्वेण प्राभोति सादृरयसंपत्तीति†। प्रतिषेधवचनसामथ्योच भविष्यति ||

सुप्यतिना मात्रां २।९१।९॥

सुबिति वतैमाने‡ पुनः सुम्प्रहणं किमर्थम्‌ | अव्ययभित्येवं तदभूत्खम्मात्र यथा स्यात्‌ | माषमरति सुपपरति ओदनपरति ||

अक्षशखकासंख्याः परिणा २।१९।१०॥

भस्षादयस्तृतीयान्ताः FAH यथा T तत्‌ | अल्लादयस्तृतीयान्ताः .परिणा सह॒ समस्यन्त इति वक्तव्यम्‌ | पूर्वोक्तस्य यथा तत्‌ | अयथाजातीयके श्योत्ये | अक्षेणेदं तथा वृत्तं यथा पूवेमिति | अक्षपरि चलाकापरि |] एकतवे ऽक्षदाखाकयोः अक्षदप्लाकयोभैकवकनान्तयोरिति यक्तव्रयम्‌ | इह मा भूत्‌ | अक्षाभ्यां वृत्तम्‌ ATT

# ५५.३.२३. TA T २,९.२.

३८० व्याकरणम्रहाभाच्यय [ To AVA कितवव्यवहारे ll

कितवव्यवहार इति वक्तव्यम्‌ | इह मा मृत्‌ | TAA तथा वृत्तं शकटेन यथा पूवेमिति |

अश्ादयस्तृतीयान्ताः TATA यथा तत्‌ | कितवव्यवहारे एकत्वेऽक्चदालाकयोः

विभाषापपरिबहिरञ्चवः पञ्चम्या २।९ ।११-१२॥

योगविभागः कतेव्यः | विभपेत्ययमधिकारः | ततो ऽपपरिबदिरत्चवः पञ्च- ग्येति || परज्चमीमरहणं शाक्यमकतुम्‌ | कथम्‌ | सुबन्तेनेति* वतत एतैश्च कर्मप्रव- चनीयैर्योगि पञ्चमी विधीयते | तत्रान्तरेणापि पञ्चमीमरहणं पञ्चम्यन्तेमैव समासो भविष्यति || इदं तार्द प्रयोजनम्‌ | बहिः राब्देन योगे पञ्चमी विधीयते तत्रापि यथा स्यात्‌ | बदहिमोमम्‌ बदिप्नोमात्‌ || अथ क्रियमाणे ऽपि पत्चमीयहणे यावता बहिः- राब्देन योगे पञ्चमी विधीयते कथमेषैतस्िध्यति | पञ्चमीम्रहणसामभ्यौत्‌ ||

आङ योदामिविष्योः १. १२.

मयौदाभिविधिम्रहणं शक्यमकर्तुम्‌ | कथम्‌ पचम्यन्तेनेति‡ वर्तत आड कर्मप्रवचनीययुक्ते पञ्चमी विधीयत एतयोैवाथयोराङ्मेप्रवचनीयसंज्ञो भवति नान्यत्र4 tl

यस्य चायामः २।९१।१६

| किमुदाहरणम्‌ | अनुगङ्खः हास्िनपुरम्‌ | अनुगङ्ख वाराणसी अनुश्ोणं पाटणिपुत्रम्‌ || यस्य चायाम इत्युच्यते गङ्गा चाप्यायता वाराणस्यप्यायता तत्र कुत एतद्वद्गया सह समासो भविष्यति पुनवौराणस्येति | एवं तर्द लक्षणेनेति" वतेते गङ्गा चैव हि रक्षणं वाराणसी अथवा यस्य चायाम इत्युच्यते TAT चाप्यायता वाराणस्यप्यायता त्र प्रकर्षगतिर्विज्ञास्यते साधीयो यस्यायाम इति | सापीयश्च गदाया वाराणस्याः `

+ २.९. ४. २.३.९० (२९८), [ २.९.९२. 6२.३.९०. नु २.४.८२, ++ २,९.९४.

पा० २,.९.९९१-९८. | व्याकरणमहाभाष्य म्‌ 3 ३८९.

| तिष्ठ प्रभृतीनि १. १.७ किमयेश्चकारः | एवकाराथः | तिष्ठप्रभृतीन्येव | मा भूत्‌ | परमं तिहु I तिष्ठ कालविरेषे I frag कालविशेष हति वक्तव्यम्‌ | तिष्ठन्ति गावो ऽस्मिन्काठे frag | बहदु ||

खलेयवादीनि प्रथमान्तान्यन्यपदार्थे 2 Il

खलेयवादीनि प्रथमान्तान्यन्यषदार्थे समस्यन्ते | खलेयवम्‌ खलेबुसम्‌ लूनय- वम्‌ लूयमानयवम्‌ पूतयवम्‌ पूयमानयवम्‌ ||

पारे मध्ये षष्ठया TUR ILIA

वावचनं किमयम्‌ | विभाषा समासो यथा स्यात्समासेन मुक्ते वाक्यमपि यथा स्यात्‌ | पारं गङ्गाया इति | नैतदस्ति प्रयोजनम्‌ | प्रकृता महाविभाषा तया वाक्यमपि भविष्यति || हृदं ता प्रयोजनमव्ययीभावेन मुक्ते षष्ठीसमासो* यथा स्यात्‌ | गङ्खापारमिति | एतदपि .नास्ति प्रयोजनम्‌ | अयमपि विभाषा षष्ीसमा- सोऽपि | तावुभौ वचनाद्विष्यतः || अत Tat पठति |

पारे मध्ये षष्ठया वावचनम्‌ II पारे मध्ये THT वेति वक्तव्यम्‌ ||

अवचने हि षष्ठीसमासाभावो यथैकदेरिपधाने tl 2

अक्रियमाणे हि वावचने षष्ठीसमासस्याभावः स्याश्यैकदेशिप्रधाने† | तद्यथा | एकदोशेसमासेन मुक्ते षक्टीसमासो भवति | किं पुनः कारणमेकदेशिसमासेन मुक्ते ्ठीसमासो भवति | समासतद्धितानां वृत्तिर्विभाषां वृत्तिविषये नित्यो ऽपवादः | इह पुनवोवचने क्रियमाण एकया वृत्तिर्विभाषापरया वृत्तिविषये विभाषापवादः ।।

# २.२. ८, २.३. ९.

<a

^

३८२ व्याकरणप्रहायाच्यय [Fo WAR

एकारान्तनिपातनं Il

एकारान्तनिपातनं कतेव्यम्‌ | पारेगङ्गमिति | कतैव्यम्‌ | सप्तम्या अदुका सिद्धम्‌ | wafers यदा सप्तमी यदा स्वन्या विभक्तयस्तदा सिध्यति {I

नदीभिश्च WR Tepe tt नदीभिः संख्यासमासे ऽन्यपदार्थे प्रतिषेधः

नदीभिः स॑ख्यासमासे ऽन्यपदार्थे प्रतिषेधो वक्तव्यः | डीरावतीको देहाः | ्रीरा- वतीको Ter: | नदीभिः संख्येति प्रामोति | TAT: | इह कथित्समासः पूर्वैष- दा्थप्रधानः sagan: कथिदन्यपदाथेपरधानः कथिदुभयपदाथेमधानः | पुवैपदा्थेप्रधानो ऽव्ययीभावः | उत्तरपदायप्रधानस्त्युरषः | अन्यपदाथप्रधानो बह- ब्रीहिः | उभयपदार्थप्रधानो ` इन्दः | चात्र पूवैपदा्थप्राधान्यं गम्यते || ननु यथयेनोच्यते तस्याथ भवति | अत्र॒ वयमेताभ्यां पदाभ्यामेतमथेमुच्यमानं पयामः || एतदेव जानीमो यथ्येनोच्यते तस्याथ इति | अपि चान्यपद्‌ाथैता प्रकल्पेत | चित्रगुः शाबलगुरिति | किं कारणम्‌ | अत्रापि हि वयमेताभ्यां शब्दा- भ्यामेवमथेमुच्यमानं परयामः || यद्यप्यत्रैताभ्यां WAP MAST उच्यतेऽन्यपदा- योऽपि तु गम्यते तत्रान्यपदाथोभ्रयो बहव्रीहिभेविष्यति || इहापि तर्द यद्यप्य- ATT गम्यते स्वपदार्थोऽपि तु गम्यते तत्र स्वपदाथाभ्रयोऽव्ययीभावः Tee | एवं तर्ह्दमिह संप्रधायेम्‌ अव्ययीभावः क्रियतां बहुव्रीहिरिति | बहूव्रीहिर्भविष्यति विप्रतिषेधेन | भवेदेकसंज्ञाधिकारे सिद्धं ware तु सिध्यति | आरम्भसाम- थ्यौदव्ययीभावः Malt परकायत्वा्च बहूव्रीहिः† || परकायैत्वे दोषः | नदीभिः संख्यायाः समाहारे ऽव्ययीभावो वन्कव्यः | चावरदयं वक्तव्यः |

सवेमेकनदीतरेः ||

द्विगुश्च २।९।२२

दिगोस्तस्युरषस्वे कानि पभरयोजनानि | द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम्‌ | पञ्चगवम्‌ दशगवम्‌ | पञ्चराजम्‌ दराराजम्‌$ ||

Le 0 ण्ण ररर * ६.२. ९४. T २.२. २४. { (५.४.६९० ९.४. Qe.) $ ५.४.९२ ९१,

पा० २,९.२० - २४. | व्याकरणम्रहाभाष्यम्‌ ३८३

द्वितीया भ्मितातीतपतितगतालयस्तप्रप्ापमरः ₹?२।१९।२४७॥

श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्‌ `

श्रितादिषु गमिगाम्यादीनामुपसंख्यानं कतैव्यम्‌ | साम॑ गमी भरामगमी | art गामी म्रामगामी |

भिंतादिभिरहीने द्ितीयासमासवचनानर्थक्यं बहुव्रीहिक तत्वात्‌ 2

श्रितादिभिरहीनवाचिन्या तीयायाः समासवचनमनथेकम्‌ | किं कारणम्‌ | बहू व्रीहिकृ तत्वात्‌ | हह यः कष्टं भरितः कष्टमनेन Art भवति ` | तत्र बहुव्रीहिणा सिद्धम्‌ II अहीने द्वितीयास्वरवचनानथक्यं ||

अहीने द्वितीया [६.२.४७] पूवपद प्रकृतिस्वरं भवती्येतस्स्वरवचनमन्थेकम्‌ किं कारणम्‌ | बहूव्रीहिकृतत्वादेव*

जातिस्वरमसङ्गस्तु Il

जातिस्वरस्तु प्रामोति | ब्रामगतः अरण्यगत इति | जातिकालद्खादिभ्योऽना- werent ऽकृतमितप्रतिपच्चाः [६.२.१७०] इति II

तत्र जातादिषु वावचनास्सिद्धम्‌ ll

यदेतद्वा जाते [292] इस्येतद्वा जातादिष्विति वक्ष्यामि | इमे जातादयो भविष्यन्ति || ननु भेदो भवति | बहुत्रीहौ सति समासान्तोदात्तस्वेनापि भवि- तव्य पूवैपदप्रकृतिस्वरस्वेनापि तत्पुरुषस्वे सति पुवैपदप्रकृतिस्वरस्वेनैव || नास्ति भेदः | योऽपि हि तत्पुरुषमारभते तस्य दण्डवारितो TEAR: | TT तत्पुरुषे सति डौ समासौ दौ स्वरौ बहृव्रीहौ सस्येकः समासो श्िस्वरत्वम्‌ || एवं तर्द सिद्धे सति arget शास्ति तञज्ञापयस्याचायैः wast केवलं विग्रहभेदादत्र तत्पुरुषः प्राभोति बहुव्रीहि तत्र तत्पुरुषो भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | UH: सखा राजसखः | राजा सखास्येति बहुत्रीहिमै भवति || वैतज्जापकसाध्य- मपवारैरुत्सगौ वाध्यन्त इति | वाधकेनानेन भवितव्वं सामान्यविहितस्य विदोष-

= -६०२.९..

| ३८४ व्याकरणम्रहाभाष्यम्‌ [Wo २,१९.२,

विहितेन | अथ सामान्यविहितो यदुच्यते बहुव्रीहिकृतत्वादित्येतदयुक्तम्‌ || भत्ति खल्वपि विदोषो बहुव्रीहेस्तद्पुरुषस्य | किं शब्दकृतो ऽथायेकृतः | शब्दकृतथ- daar | शाष्दकृतस्तावत्‌ | बहुव्रीहौ सति कपा भवितव्यं * तत्पुरुषे सति भवि- तव्यम्‌ | अथेकृतः | तस्युरुषे सति रहादीनां क्तः कतरे भवति धास्वथेस्यान- पवर्गे | रूढो वृक्षं देवदत्त इति-। बहुव्रीहौ व्यपवृक्ते कर्मणि भवति | आरूढो वृक्षो देवदत्तेनेति || अन्यथाजातीयकः खल्वपि प्रत्यक्षेणाथेसंप्रत्ययोऽन्यथाजातीयकः संबन्धात्‌ | राज्ञः सखा राजसखः | संबन्धादेतद्गन्तव्यं नुनं राजाप्यस्य सखेति |

उभयं खल्वपीष्यते | स्वस्ति सोमसखा | पुनरेहि गवांसखेति

खदा क्षेपे २।१.। २६

किमुदाहरणम्‌ | खट्रारूढो जाल्मः | AT हत्युच्यते कः क्षेपो नाम | अधीत्य

MTT गुरुमिरनुज्ञातेन खट्रारोढब्या | इदानीमतोऽन्यथा करोति उच्यते खटा-

रूढोऽयं जाल्मः | नातित्रतवानिति ||

अव्यन्तसंयोगे ॥२।१।२९.॥

अत्यन्तसंयोगे समासस्याविरोषवचनात्कतेन समासवचनानर्थक्यम्‌ | ९॥ अत्यन्तसंयोगे समासस्याविदोषवचनात्कतान्तेन चाक्तान्तन कालाः क्तान्ते- नेव्येतत्समासवचनमनथेकम्‌† | अत्यन्तसंयोग इत्येव सिद्धम्‌ II

अनव्यन्तसयोगार्थं तु ll २॥

अनत्यन्तसंयोगाये तर्हीदं वक्तव्यम्‌ | षण्मुहूतो्राचराः ते कदानिदहगेच्छन्ति कदाचिद्रात्निम्‌ | तदुच्यते | अहताः रात्रिगता इति || नैतदस्ति | गतयहणारष्ये- तस्सिद्धम्‌‡ || इदं af | अहरतिताः रात्यतिधताः | मासप्रमितश्न्द्रमाः

तृतीया तत्कृताथैन गुणवचनेन | १. ।२०॥

तच्कृतार्थनेति किमथेम्‌ | THT पटुः | धृतेन पटुः | नैतदस्ति | असामथ्वोदत्र भविष्यति | कथमसामथ्येम्‌ | सापेक्षमसमर्थं भवतीति | हि दघ्रः पटुना सामथ्यम्‌।

तर ५.४.१५४. FT २.९.२८. { २.९.२४.

To २,१.२९-२१.| व्याकरणयहामाण्यम्‌ ३८५५ केन तर्हि | भुजिना | दधा ae षुरिति इहापि ताहि प्रामोति | शङ्ला-

सङ्‌ खण्डः किरिकाण इति | अत्रापि Weer: खण्डेन सामथ्येम्‌ | केन तर्हि | करोतिना | शाङूलया कृतः खण्ड इति | वचनाद्विष्यति | इहापि ate कचनात्मापमोति | TAT पटुः घृतेन पटुरिति | तस्मान्तर्कृताथेग्रहणं कतेव्यम्‌ गुणवचनेनेति किमथम्‌ | गोभिवेपावान्‌ धान्येन धनवान्‌ |] किं पुनरिहोदाहरणम्‌ | शाङ्काखण्डो देवदत्त इति | कथं पुनगणवचनेन समास उच्यमानो दव्यवचनेन स्यात्‌ हह तृतीया तत्कृतार्थन गुणेनेतीयता सिद्धम्‌ | सोऽयमेवं सिद्धे सति यदच- नयदण करोति तस्थैतसरयोजनमेवं यथा विज्ञायेत गुणमुक्तवता गुणव चनेनेति || कथं पुनरयं गुणवचनः सन्द्रव्यवचनः संपद्यते | आरभ्यते तत्र॒ मतुम्टोणे गुणवचनेभ्यो मतुपो लुगिति* | तद्यथा | Yay: YE: | कृष्णगुणः कृष्णः | qt खण्डगुणः खण्डः || यद्येवं नाथेस्तस्कृताथग्रहणेन | भवति हि Weert खण्डेन सामथ्यैम्‌ | असामथ्याचान्र भविष्यति | दघ्ना पटुः | धृतेन पटुरिति | TAT ATA AAT ||

तृतीयासमासे ऽ्थग्रहणमनर्थकमर्थगतिरह्यवचनात्‌ tl तृतीयासमासे sera | किं कारणम्‌ | अ्थगतिद्यवचनात्‌ | अन्तरेणापि वचनमथेगतिभविष्यति || निर्देदयमिति चेत्ततीयार्थनिर्देरोऽपि 1

अथैवमपि निर्देशः कतव्य इति चे्ृतीयाथनिर्ेदोऽपि Hier: स्यात्‌ | तृतीया तदर्थकृतार्थमेति वक्तव्यम्‌ || THe वक्तव्यम्‌ | वक्तव्यम्‌ | नायमथनिर्देशः | किं तर्द | योगाङ्गमिदं निर्दिदयते | सति ay योगविभागः करिष्यते | तृती- या तत्कृतेन गुणवचनेन समस्यते | ततोऽ्थन | अथेदाब्देन तृतीया समस्यते | धान्यायेः THAT: | पूवैसदृशसमोनाथ [२.१.२३९ | इत्यर्थग्रहणं कर्तव्यं भवति |

ूरवसदृ शासमोनाथेकलहनिपुणमिश्र शचकष्णैः १. २९.

ूर्वादिष्ववरस्योपसंख्यानम्‌ Ut पुवोदिष्ववरस्योपसंसल्यान॑कतेव्यम्‌ | मासावरोऽयम्‌ | संवत्सरावरोऽयम्‌ ||

५.२.९.४#, 49 >

yeu व्याकरगयहाभाष्यम [ Fo TUR

सदृ राग्रहण उक्तम्‌ 2 I

किमुक्तम्‌ | सदृशामरहणमनथेकं तृतीयासमासवचनात्‌ | षछ्यथेमिति चेत्तृती- ` याखमासवचनानथेक्यमिति* ||

कतृकरणे कृता ASH RIL २.२ HIRT ता क्तेन ९॥ RATT कृता क्तेनेति वक्तव्यम्‌ | अहिहतः नखनिर्भिन्नः wags: w-

aes: | कृता क्तेनेति किमर्थम्‌ | इह मा भूत्‌ | दात्रेण लूनवान्‌ परद्युना जिच- वान्‌ || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | बहुलवचनास्सिद्धम्‌ |

कृत्यैरधिकार्थवचने १. २२.

कृत्येरपिकार्थवचने ऽन्यत्रापि दृयते कृत्यैरधिका्थवचने saat cea इति वक्तव्यम्‌ | बुसोपेन्ध्यम्‌ TAN न्ध्यम्‌ घनघात्यम्‌ || .

साधनं कृतेति वा पादहारकादयर्थम्‌ अथवा साधनं कृता,सह समस्यत हति वक्तव्यम्‌ | कि प्रयोजनम्‌ | पारहा- Tarr | पादाभ्यां द्वियते पादहारकः | Te चोप्यते गलेचोपकः ||

अनेन व्यञ्जनम्‌ २।२१।३४॥ भक्ष्येण मिश्रीकरणम्‌ १. ३५ `

अन्नेन erat भक्ष्येण मिश्रीकरणमित्यसमर्थसमासः अन्नेन sat amar मिश्रीकरणमिव्यसम्थसमासो अयं द्रष्टव्यः | किं कारणम्‌ | | | कारकाणां क्रियया सामर्थ्यात्‌ 2 I कारकाणां क्रियया सामथ्यै भवति तेषामन्योऽन्येन | तद्यथा | निभवण्या

# ६.२.९९१,

Te २.१.३२-३५,| Ut व्याकरगमहदाभाष्यम ys

डाभ्यां काष्ठाभ्यां सामथ्यै तेषामन्योऽन्येन || एवं तद्योहायमच्नेन ST भष्येण भिश्रीकरणमिति चास्ति सामथ्ये तत्र वचनात्समासो भविष्यति |

वचनपरामाण्यादिति चेन्नानाकारकाणां प्रतिषेधः Il sl

` वचनभ्रामाण्यादिति चेत्नानाकारकाणां प्रतिषेधो वक्तव्यः | तिष्ठतु दधा ओदनो भुज्यते देवदत्तेनेवि || | सिद्धं तु समानाधिकरणाधिकारे क्तस्तृतीयापूवेपद उचरपदलोपश्च Il

सिद्धमेतत्‌ | कथम्‌ | समानाधिकरणाधिकारे, वक्तव्यं क्तस्तृतीयापुवेपदः समस्यते छपोत्तरपदस्य लोपो भवतीति | KIVA दध्युपसिक्तः Tyra ओदनो Taga: | गुडेन संदष्टा Fedaer: गुडसंखष्टा धाना गुडधानाः Il षष्टीसमासश्च THANK: It षष्ठीसमास THT: समस्यत उच्तरपदस्य लोपो वक्तव्यः | अश्वानां युक्तो ऽयुक्तः अश्चयुक्तो रथो अरथः | दधः पूर्णो दधिपूणैः दपिपूर्णो get दधिषटः |] ततर्ह बहू वक्तव्यम्‌ | - वासमासि दर्ानात्‌ 1 &

वा वक्तव्यम्‌ | किं कारणम्‌ | असमासे sea | यश्सयासे करयते समासे दृयते तष्ठोपारम्भं प्रयोजयति | चासमास उपसिक्तचष्दः संख्ट- , शब्दो युक्त शब्दः Pre वा Feat || कथं ae सामध्ये गम्यते |

युक्तार्थसंमस्ययाचच साम्यम्‌ II ॥। दघ्ना युक्तायेता संप्रतीयते || कथं पुनज्ञोयते द्रा युक्ताथेता संमरतीयव इति | संप्रत्ययाञ्च तदथाष्यवसानम्‌ संभरत्ययाश्च तदर्थो ऽभ्यवसीयते || अवरयं चैतदेवं विज्ञेयम्‌ | संमतीयमानार्थ्तोपे ह्यनवस्था यो हि मन्यते संप्रतीयमानाथोनां शब्दानां लोपो भवतीत्यनवस्था वस्य लोपस्व

* २,१.४९.

qc व्याकरणप्रहाभाष्यय्‌ [Fo VL,

स्यात्‌ | Teper बहवोऽथो गम्यन्ते मन्दकमुत्तरकं निलीनकमिति afer

ब्दानां लोपो वक्तव्यः स्यात्‌ | तथा गुड KM AYA HATA

. कटुद्राब्दस्य || अन्तरेण खल्वपि wear बहवोऽथौ गय्यन्ते ऽक्षिनिकोचैः

पाणिविहारैथ तदाचिनां शब्दानां लोपो वक्तव्यः स्यात्‌ |

चतुर्थी तदथौथेछिहितसुखरक्षितैः १. RR किं चतुथ्यैन्तस्य तदथेमात्रेण समासो भवति | एवं भवितुमहेति | चतुर्थी तदथमात्रेण चेस्स्व॑प्रसङ्खो अविशेषात्‌

चतुर्थी वदथेमात्रेण चेत्सयैप्रसङ्गः | eter चतुभ्यन्तस्य तदथेमात्रेण सह समासः प्रामोति | अनेनापि प्रामोति | रन्धनाय स्थाली | भवहननायोलूखलमिति | किं कारणम्‌ | अविोषात्‌ | हि कथिद्धिदोष उपादीयत एव॑जातीयकस्य चतुध्य- न्तस्य तदर्थेन सह समासो भवतीति | अनुपादीयमाने Mat सवेप्रसङ्गः ||

बलिरक्षिताभ्यां चानर्थकं वचनम्‌ २॥।

बलिरक्षिताभ्यां समासवचनमनथेकम्‌ | यो हि महाराजाय बलिर्मेहाराजाेः भवति | तत्र तदये इत्येव सिद्धम्‌ II

यदि पुनर्विकृतिथतु्येन्ता प्रकृत्या सह समस्यत इत्येतष्टक्षणं क्रियते |

विकृतिः प्रकृत्येति चेदभ्वधासादीनामुपसंख्यानम्‌ विकृतिः प्रकृत्येति चेदश्चषासादीनामुपसंख्यानं Rarer | wre: शभ्रूब- cy दस्तिविधेति || अर्थेन नित्यसमासवचनम्‌ Il

अथशब्देन नित्यसमासो वन्तव्यः | ब्राह्मणाम्‌ क्षत्रियारथम्‌ || किं विकृतिथ- Gat प्रकृत्या सह समस्यत इत्यतो sit नित्यसमासो वक्तव्यः | नेत्याह | सवेथार्थन नित्यसमासो वक्तव्यो विमरहो मा भूदिति ||

सवंलिङ्गता Il Il

ease वक्तव्या | ्ाह्मणाथे पयः | ब्राह्मणार्थः सुपः | ब्राह्मणाणां पवागृररिति || किमर्थेन नित्यसमास उच्यत इत्यतः TAS eT वक्तव्या नेत्याह

go २.९.२६. व्याकरणाध्यय yee,

सवेथा सवेलिङता THT | कारणम्‌ | heat st Fe उत्तरपदार्थमधा- नथ तत्पुरुषस्तेन लिङ्गस्यैव समासस्याभिधानं स्वास्खीनपुंसकलिङ्गस्य स्यात्‌ |

तत्तद दं बहू वक्तव्यम्‌ | विकृतिः प्रकृत्येति वक्तव्यम्‌ | अश्वषासादीनामुप- संख्यानं कतेव्यम्‌ | अर्थेन नित्यसमासो वक्तव्यः | waar वक्तव्या | वक्तव्यम्‌ | |

यत्तावदुच्यते विकृतिः प्रकृत्येति वक्तव्यमिति | a वक्तव्यम्‌ | आचायेषरवृ- Astra Patera प्रकृत्या सह समस्यत इति यदयं बरिरल्षितमहणं करोति | कथं कृत्वा ज्ञापकम्‌ | यथाजातीयकानां समासे बलिरषितयहणेनारथस्त- थाजातीयक्रानां समासः | यदि विकृतिच्तुथ्येन्ता प्रकृत्या सह॒ समस्यते तदथेमात्रेण ततो बकिरक्षितसहणमथेवद्भवति ||

यदप्युच्यते ऽश्षासादीनामुपसं ख्यानं कतेव्यमिति | कतैव्यम्‌ | भखषासा- दयः षष्ठीसमासा भविष्यन्ति | afe यदथं भवत्ययमपि तज्राभिसंबन्धो भवत्य स्येदमिति | तद्यथा | गुरोरिदं गुवेथमिति | ननु स्वरभेदो भवति | चतुर्थीस- मासे सति पुवैपदप्रकृतिस्वरस्वेन भवितव्यं * षष्ठीसमासे पुनरन्तोदात्तस्वेन 1, नास्ति भेदः | चतुर्थीसमासेऽपि सस्यन्तोदाचस्वेनैव भवितव्यम्‌ | कथम्‌ आचा- यप्रवृत्तिज्ञोपयति Rater प्रकृतिस्वराः भवति चतुर्थामा्रमिति यदर्य चतुर्था तदर्थे क्ते [६.२.४३-४९| geninet wat करोति | कथं कृत्वा श्चापकम्‌ | यथाजातीयकानां प्रकृतिस्वरत्व अर्थमहणेन क्तहणेन चाथेस्त- यथाजातीयकानां प्रकृतिस्वरत्वम्‌ | यदि विकृति्तुथ्येन्ता प्रकृत्या भवति चतुर्थामात्रं ततो Stet wet चाथवद्धधति ||

यदप्युच्यतेऽयेन नित्यसमासो वक्तव्य इति | वक्तव्यः | सर्थप्मस्ययः करिष्यते | किं कृतं भवति | चैव हि कदाचित्पस्ययेन विग्रहो भवति | aft सर्वलिङ्गता सिद्धा भवति || यदि सथष्मत्ययः क्रियत इत्संज्ञा Ife | अथापि कथंचिदित्स॑ज्ञा स्यादेवमपि श्यम्‌ भवथेमित्यङ्गस्येतीयङुवडौ स्याताम्‌; | एवं afe बहुत्रीहिर्भविष्यति | किं कुतं भवति | भवति वै कथिदस्वपदविमहो बहु- ब्रीहिः | तद्यथा | arr मुखमस्याः छमुखीति | नैवं Tey | इद हि महद- यैमित्यास्वकपौ प्रसज्येयाताम्‌ § || एषं तर्हिं तदथस्योन्तरपदस्याथशब्द भादेदाः

# ६,२.४३, ६.९.२२१, { ६.४.७७. § ५.९.४६; ५९.४.९५.४.

३९० व्याकरणमहाभाष्यम [Fo WAR

करिष्यते | ढि कृतं भवति | चैव हि कदाचिदादेशेन विग्रहो भवति | अपि स्वैलिङ्गतापि सिद्धा भवति || वत्तर्दि वक्तव्यम्‌ | वक्तव्यम्‌ | योगविभागः करि- ष्यते | चतुर्था | चतुर्थी सुबन्तेन सह समस्यते | ततस्तदथाथ | तद्थस्योत्तरपदस्या- थेराभ्द आदेशो भवति || इहापि तर्द समासः प्रामोति | sary रचितम्‌ | rare स्वदितमिति* | आचायप्रवृ्िज्गौपयति तादर्थ्य या चतुर्थी सा समस्यते चतुर्ी- मात्रमिति यदयं हितंसुखमरहणं करोति | कथं कूत्वा ज्ञापकम्‌ | यथाजातीयकानां समासे हिवसुखमहणेनाथस्तथाजातीयकानां समासः | यदि तादर्थ्ये या चतुर्थी सा समस्यते चतुर्थीमात्रं ततो हितसुखग्रहणमथैवद्भवति || इहापि ae तदथ- HATTA ANT TIT: TAT | युपाय दार यूपदारु | Taare | वावचनं बि- धास्यते || इहापि ate विभाषा भरामोति | ब्राह्मणाथेम्‌ क्षत्रियायेमिति | एवं ael- TMT प्रकृतिविकृत्योयेः समासस्तत्र तदथैस्योत्तरपदस्य ATT ea भवत्यन्यत्र नित्य इति यदयं बकिरक्ितमरहणं करोति || एवं तर्द उद- काथो वीवधः स्थानिवद्धावादुदभावः प्रामोति | तस्माच्चैव श्यम्‌ | चेदेवमर्थन नित्यसमासो वक्तव्यः सवैलिङ्गता || नैष दोषः | इदं तावदयं प्रष्टव्यः | अथेह ब्राह्मणेभ्य इति कैषा चतुर्था | तादथ्ये इत्याह | यदि wet चतुथ्यथैशम्दस्य प्रयैगिण भवितव्यमुक्ताथोनामप्रयोग इति | समासोऽपि तर्हि प्रामोति | वचना- त्समासो भविष्यति || यदप्युच्यते सवेति ङ्कता वक्तव्येति | वक्तव्या | लिङ्गमशिष्यं dart Tanager || |

पञचमी भयेन ।१ २.७ अत्यल्पमिदमुल्यते भयेनेति | भयमीतमीतिभीभिरिति वक्तव्यम्‌ | gar garry | gata वृकभीतः | वुकाद्धीतिधूकभीतिः | वुकारीवकभीरिति अपर आह | भयनिगेवजुगुप्डभिरिति वक्तव्यम्‌ | वृकभयम्‌ सामनिर्गैतः अभ- मेजुगुष्डरिति

सप्तमी anes: १.।४० दौण्डादिभिरिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | अभधूैः खीभूतैः | ae

* ९,४.१६, ४.६.६०,

पा० २,९.३७-४०. | व्याकरणयमहाभाष्यय | BAX

कितवः खीकितव इति | rete वक्तव्यम्‌ | वक्तव्यम्‌ | बहुवचननिर्ेदा- च्छौण्डारिभिरिति विज्ञास्यते ||

घ्वङ्केण ATU २।९.।४२ ध्वाङकेणेस्यर्थग्रहणम्‌

ध्वाङेण क्षेपे ऽथेमहणं weeny | get यथा स्यात्‌ | तीथेकाक हति || केष इत्युच्यते इह कोपो नाम यथा तीर्थे काका चिरं स्थातारो भवन्त्येवं यो गु- कुलानि गत्वा चिरं तिष्ठति सर उच्यते तीर्थकाक इति

FAT २.। १. ५७२.

कृत्येर्मियोगे यदुहणम्‌

RAAT इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ पुवौ्केगेयं साम | प्रातर- ध्येयोऽनुवाक इति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | ऋण इस्येव सिद्धम्‌ | इह यद्यस्य नियोगतः कायैमृणं तस्य तद्भवति | तत्र ऋण इत्येव सिद्धम्‌. || यद्भहणं कतेष्यम्‌ | इह मा भूत्‌ | gare दातव्या भिक्षेति ||

षेपे २१. ७७

किमुदाहरणम्‌ | भवतप्रेनकुलस्थितं एतत्‌ || क्षेप इत्युच्यते इह क्षेपो नाम | यथावत नकुला चिरं स्थातारो भवन्त्येवं कायोण्यारन्य यो चिरं तिष्ठति उच्यते ऽवतपरेनकुलस्थितं एतदिति || क्षेपे सप्तम्यन्तं क्तान्तेन सह सम- स्यत इत्युच्यते aT सगतिकेन सनकुलेन समासो प्राभोति |

क्षेपे गतिकारकपृवं उक्तम्‌ किमुक्तम्‌ | TET गतिकारकपुवैस्यापीति

# ६,४.९१ ४,

882 व्याकरणय्हाभाच्यमः | | To XX

पात्रेसमितादयश्च २।९१।५७८

करिमर्थथकारः | एवकाराथः पात्रेसमितादय एव | मा मूत्‌ | परमं पात्रेसमिता इति ||

पैकाङकसैजरत्युराणनवकेवराः समानाधिकरणेन २।१।४९॥

इह कस्मादव्ययीभायो भवति | एका नदी एकनदी | नदीभिः संख्येति" mate | इह कथित्समासः पुयेपदायेप्रधानः कथिदु्तरपदाथेमधानः कथिदन्यप- दा्प्रधानः कथिदुभयपदायेप्रधानः | पूवेपदाथंप्रधानोऽव्ययीभावः | उन्तरपदाथे- प्रपानस्तस्पुरुषः | अन्यपदाथप्रधानो बहुब्रीहिः | उभयपदाथेप्रधानो इन्दः | चात्र पूवैपदाथेप्राधान्यं गम्यते || अथवाव्ययीभावः क्रियतां तत्पुरुष इति Tet भविष्यति विप्रतिषेधेन | भवेदेकस॑ज्ञाधिकारे fat परंकायेस्वे तु सिध्यति | आरम्भसामथ्योचाव्ययीभावः प्राभोति Karas तत्पुरुषः परामेति | परं कायते चन दोषः | कथम्‌ | नदीभिः समाहारे ऽव्ययीभावो वक्तव्यः | चावदवं वक्तव्यः |

सर्वैमेकनदीतरे। ||

हति श्रीमगवत्पतञ््नलिविरचितें व्याकरणमहाभाष्ये हदितीयस्याध्यायस्य प्रथमे पादे हितीयमाह्िकम्‌ |

# २.९.२०. fT (५.४.९९०; २.४.६८.)

To २.१.४८-५१. ] व्याकरणयरहाभाष्यपर ` ३९३

=

तदविता्ौन्तरपदसमाहारे ॥-२।१. ५१. `

समाहार इति कोऽयं शब्दः | समाङ्पुवोद्धरतेः कमेसाधनो घञ्‌ समादहि- यते समाहार इति ।| यदि कर्मसाधनः पञ्च कुमायैः समाहताः पञ्चकुमारि दर- कुमारि गोखियोरुपसजेनस्य [१.२.४८ | इति genet प्रामोति द्विगुरेकवचनम्‌ [२.४.१] इत्येतच्च वक्तव्यम्‌ || एवं afe भावसाधनो भविष्यति समाहरणं समाहारः | अथ भावसाधने सति किमभिधीयते | य्तदौन्तराधर्यम्‌ | कः पुन- Tat समाहारः | यत्तदजेनं क्रयणं भिक्षेणमपहरणं वा | यद्येवं विक्िप्तेषु पेषु गोषु चरन्तीषु सिध्यति || एवं तर्हि समभ्याशीकरणं समाहारः | एवमपि पञ्च- रामी षण्णगरी त्रिपुरीति सिध्यति | किं कारणम्‌ | समेकत्ववाच्याडभिमुख्ये वतेते हरतिर्देशान्तरप्रापणे | नावदयं हरतिर्देशान्तरपरापण एव वतैते ¦ किं ave | सादृरयेऽपि वतेते | तद्यथा | मातुरनुहरति | पितुरनुहरति || अथवा पञ्चमामी षण्णगरी Faget नैवेदमियत्येवावति्ते | भवदयमसौ ततः किंचिदाकाङति क्रियां गुणं वा | यदाकाङ्ति तदेकं समाहारः || अयं तर्द भावसाधने सति रोषः | पत्पूल्यानीयतामिति भावानयने चोदिते द्रव्यानयनं प्रामोति | नैष दोषः | इदं तावदयं प्रष्टव्यः | अथेह गौरनुबन्ध्योऽजोऽमीषोमीय हति कथमाकृतौ चोदि- तायां द्रव्य आरम्भणालम्भनपोक्षणत्रिश्यसनानि क्रियन्त इति | असंभवात्‌ | आ- कृतावारम्भणादीनां संभवो नास्तीति कृत्वाकृतिसहचरिते व्य आरम्भणादीनि क्रियन्ते | इदमप्येवंजातीयकमेव | असंभवाद्वावानयनस्य द्रव्यानयनं भविष्यति || ` भथवाव्यतिरेकाद्रव्याकृव्योः ||

& पुर्र्िगुसंज्ञा प्रत्ययोत्तरपदयोभवति | एवं भवितुमहेति | दविगुसंज्ञा परत्ययोत्तरपदयोश्वेदितरेतराश्रयत्वादप्रसिदिः Il

yaar प्रत्ययोत्तरपदयोशचेदितरेतरान्नरयत्वादपरसिद्धिः | केतरेतराभ्रयता | ि- गुनिमित्ते प्रत्ययोत्तरपदे प्रत्ययोत्तरपदनिमि्ता yea तदेतरितरेतराभ्रयं भवति | इतरेतराश्रयाणि प्रकल्पन्ते || एवं तद्येयं इति बकशष्यामि |

50 u

३९.४ व्याकरणमरहाभाच्यम्‌ [ Fo AAR,

अर्थ वेचदितानु्पत्तिर्बहुत्रीहिवत्‌

अर्थे चेन्तदितोत्पत्तिने प्रामोति | पा्चनापितिः हिमातुरः त्रैमातुरः *] किं कारणम्‌। दिगुनोक्तत्वाद्रहुव्रीहिवत्‌ | तद्यथा | चित्रगुः हाबलगुरिति बहूव्रीहिणोक्तत्वान्म- त्वथेस्य मत्वर्थीयो भवति || एवं ate समासतद्धितविधाविति वक्ष्यामि | समासतद्धितविधाविति चेदन्यत्र समाससज्ञाभावः Il

समासतद्धितविधाविति चेदन्यत्र समाससंज्ञा प्राप्रोति | कान्यत्र | स्वरे | pata: Tac: | इगन्ते दिगाविस्येष स्वरो प्रामोति ||

सिद्धं तु प्रत्ययोचरपदयोश्वेति वचनात्‌

सिद्धमेतत्‌ | कथम्‌ | TRAC TERA वचनात्‌ | प्रत्ययोन्तरपदयोर्िगुसंशञा भवतीति वक्तव्यम्‌ || ननु चोक्तं दिगुसंज्ञा प्रत्ययो्तरपदयोेदितरेतराश्रयववादप-

* सिद्धिरिति | नैष दोषः | इतरेतराश्रयमात्रमेतञ्योदितं want चेतरेतराश्रयाण्येक-

स्वेन परिहतानि fret gy नित्यशब्दत्वादिति{ | नेदं॑तुल्यमन्थेरितरेतराभ्रयैः | हि संशा नित्या || एवं af€ भाविनी संज्ञा वि्ास्यते | tau | कथित्कं- चित्तन्तुवायमाह | अस्य सूत्रस्य शाटकं वयेति | परयति यदि शाटको वातव्यो ऽथ वातव्यो शाटकः शाटको वातव्यञेति विप्रतिषिद्धम्‌ | भाविनी खल्वस्य संज्ञाभिप्रेता मन्ये वातव्यो aferqd शाटक इत्येतद्भवतीति | एवमिहापि तस्मिन्दिगुभैवति यस्याभिनिव तस्य प्रत्यय उन्तरपदमिति चैते at भविष्यतः || अथवा पुनरस्त्वथं इति | ननु चोक्तमर्थँ चेन्तदितानुस्पततिबेहूव्रीहि- वदिति | Aw दोषः | नावदयमथेशाब्दोऽभिधेय एव वतैते | किं ताहि | स्यादर्थेऽपि वतेते | ware | दाराथै षटामहे | धनां भिक्षामहे | दारा नः स्मुषेनानि नः स्युरिति | एवमिहापि तदितार्थे इिगुभेवति तद्धितः स्यादिति

Raat लुग्वचनं ज्ञापकं . तद्धितोस्पत्तेः I

अथवा यदयं हिगोलगनपत्ये [४. १.८८] इति शिगोरु्तरस्य तद्धितस्य ठुकं शास्ति तञ्ज्ापयत्याचायै उत्पद्यते द्विगोस्तदड्धित इति I

# ४,६.९५; ९९५. $+ ६.२.२९. ९.९.९४.

पा० २.९.५१. | ll व्याकरणयहाभाष्यम्‌ |! ३९५५

समाहारसमृहयोरविरीषास्समाहारम्रहणानर्थक्यं AAT कृतत्वात्‌ Wall

समाहारः समृह इत्यधिषिष्टावेतावर्थौ | समाहारसमुहयोरविदेषात्समाहारम- हणमनथकम्‌ | किं कारणम्‌ | तद्धितार्थेन कृतत्वात्‌ | तद्धितार्थ श्विगुरिस्येवमत्र दिगुरमविष्यति* || यदि तद्धितार्थ द्विगुरिव्थेवमन्र द्विगुभैवति तद्धितोत्पत्तिः परामोति | उत्पद्यतां लुग्भविष्यति | agate maa | कानि | पपूटी Target | अपरिमाणविस्ताचितकम्बल्येभ्यो तद्धितलुकि [४.९.२२] इति प्रतिषेधः प्रा- भोति | wary ददागवम्‌ | गोरतद्धितलुकि |९.४.९२| इति टज्न प्रामोति |! त्ष रोषः | अविेषेणः दिगोडन्भिवतीत्वु्कापरिमाणविस्ताचितकम्बल्येभ्यः स~ merc इति वक्ष्यामि | afters भविष्यति | समाहार एव नान्यत्रेति | गोर- कारो FN: समाहारे अविशेषेण गोष्टज्मवतीत्युक्का द्विगोः समाहार इति व- ata | तन्नियमाये भविष्यति | समाहार एव नान्यत्रेति |

-अभिधानार्थं तु ।॥

भभिधानाथे तु समाह्ारम्रहणं कतेव्यम्‌ | समाहारेणामिधानं यथ स्यात्षद्धिता- येन मा भूदिति | कि स्यात्‌| तद्धितोत्पत्तिः प्रसज्येत | उत्पद्यतां लुग्भविष्यति | लतानि परामुवन्ति | ear परिहतानि | सवोणि परिहतानि | पश्कुमारि रशकुमारि | ठुक्तडितलुकि [१.२.४९] इति ङीपो लुक्पसज्येत II

दन्दतव्युरुषयोरुसरपदे नित्यसमासवचनम्‌ ll Il

इन्तत्पुरुषयोरुल्तरपदे निस्यसमासो वक्तव्यः | वाग्दृषदगप्रियः छक्नोपानह- परियः | पञ्चगवप्रियः दशागवभ्रियः$ | रिं प्रयोजनम्‌ | समुदायवृत्ताववयवानां मा कदाचिदवृत्तिभूदिति || rate वक्तव्यम्‌ | वक्तव्यम्‌ | इह है पी वृत्तिपषषो ऽवृ्तिपक्षश्च | यदा वृत्तिपक्षस्तदा सर्वैषाभेव वृत्तिः | यदा स्ववृत्तिपसषस्तदा सवै- षामवृत्तिः ||

seater परिमाणिना द्विगोः समासवचनम्‌ Il

उत्तरपदेन परिमाणिना हिगोः समासो वक्तव्यः | व्िमासजातः त्रिमासजातः4 | किं पुनः कारणं सिध्यति | खस्डपेति^* वरते | एवं तर्हीदं स्यात्‌ हौ मासौ

+ ४,२.१७. ४,९.८८. १,९.२९, § ५.४.९०५ ९२. २.२५. ++ २.९.२४.

३९.६ व्याकरणमहाभाध्यम्‌ |! | Fo २.१.३.

शिमासम्‌ feared जातस्येति | नैवं शक्यम्‌ स्वरे हि दोषः स्यात्‌ | दिमासजात इति प्रामोति* | दिमासजात इति चेष्यते | व्यह्नजातथ सिध्यति | व्यहजात इति प्रामोति शैवं भवितव्यम्‌ | भवितव्यं यदा समाहारे fy: | व्यह्ृजातस्तु सिध्यति || किमुच्यते परिमाणिनेति पुनरन्यत्रापि | पञ्चगयप्ियः ददागवभ्रियः।

अन्यत्र समुदायबहुव्रीहिस्वादु्रपदमसिद्धिः Il Yo

अन्यत्र समुदायो बहूव्रीहिसंज्ञः | अन्यत्र समुदायबहून्रीहित्वादुलरपदं प्रसिद्धम्‌ | उत्तरपदे प्रसिद्ध उत्तरपद हति दिगुभविष्यति ||

aaa मत्वर्थे प्रतिषेधः ९९

सर्वेषु vag दिगुसंज्ञाया मत्वर्थे sf वक्तव्यः | किं प्रयोजनम्‌ | पन्च खटा दशखद्ा | fat: [४.९.१९] इतीकारो मा भूत्‌ way: Tay: | गोरतद्धितलुकि [९.४.९२] इति टज्मा भूदिति

संख्यापूर्वो द्विगुः ॥२।१।५२

किमनन्तरे योगेऽ यः संख्यापूवैः Ape आहोस्विदपूयेमात्रे | किं चातः | यद्यनन्तरे योग THAT द्विगोः [४.१.२९ | हतीकारो प्रामोति | अथ पूर्वमाव्र एकभिल्ला अत्रापि प्रामोति || अस्त्वनन्तरे | कथमेकशाटी | हैकारान्तेन समासो भविष्यति | एका राटी carat || हह तर्हि एकापुपी ्विगोरितीकारो प्रामोति। भस्तु तर्हि पूवैमात्रे | कथमेकमिश्षा | टाबन्तेन समासो भविष्यति | gar भिक्षा एकभिक्षा Il इह af सप्रपेयः** इगन्ते शिगावित्येष स्वरः प्रामोति†† | अस्तु तद्येनन्तरे | कथमेकापुषी | समाहार इत्येव सिद्धम्‌ कः TACT समाहारः | यस्तहानं संभ्रमो वा || हह afe पञ्चहोतारः दश्होतारः इगन्ते हिगाधिव्येष स्वरो प्रामोति | अस्तु तर्हि gears | कथं ante: } अन्तोदात्तप्रकरणे ज्िचक्रारीनां छन्दसीस्येवमेतस्सिद्धम्‌‡‡ | अथवा पुनरस्त्वनन्तरे | कथं पञ्चहोतारः TAT: | आब्युदात्तप्रकरणे रिवोरासादीनां न्दसीस्येव Rreas$

# ६.१.२२३. FARA, { ५.४.९९; ८८} ८९. § २.१.५१. qT २,९.४९. FF २.९.५०. TT ६.२ २९. Tt २.२.१९९. §§ ६.२.९१४.

TO २.१.५२-५५. ] व्याकरगप्रहाभाच्यम ३९.ॐ

कुर्ितानि कुत्छनैः २।९१.।५३.

कमुदाहरणम्‌ | धैयाकरणखसरचिः | कि व्याकरणं कुस्सितमाहोस्िहैयाक- रणः | वैयाकरणः कुस्सितस्तस्मिन्कुस्सिते तस्स्थमपि कुस्सितं भवति ||

उपमानानि सामान्यवचनैः ।॥ २।१ ५५९

उपमानानी्युख्यते कानि पुनरुपमानानि | किं यदेवोपमानं तदेवोषमेयमाहो- स्विदन्यदुपमात्तमन्यदुपमेयम्‌ | किं चातः | यदि यदेवोपमानं तदेवोपमेयं हहो- पमार्थो गौरिव गौरिति | भथान्यदेवोपमानमन्यदुपमेयं इहोपमा भैरिवाश्च इति || एवं afe यत्र ॒रकिचित्सामान्यं aire विदोषस्तग्रोपमानोपमेये भवतः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते मानं हि नामानिज्ञोतज्ञाना- थेमुपादीयते अनिज्ञोतमथ ज्षास्यामीति | तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानम्‌ | गौरिव गवय इति | गर्निज्ञोतो गवयोऽनिज्तौतः || कामं तदयनेनैव हेतुना यस्य ग- वयो fare: स्यारनि्ञोतस्तेन कतैव्यं स्याङवय इव गौरिति | वादं कतेष्यम्‌

fe पुनरिहोदाहरणम्‌ | water पुनरयं दयामाशम्दो वतेते | श- र्यामिस्याह | केनेदानीं देवदन्ताभिषीयते | समासेन | यद्येवं weet देवदत इति सिध्यति | उपसजनस्येति* हृस्वत्वं भविष्यति | यदि तष्यौपस्जनान्यप्येव- जातीयकानि भवन्ति तित्तिरिकल्माषी कुम्भकपाललोहिनी अनुपसजेनलक्षण हैकारो† प्रामोति || एवं तर्हि शाख्यामेव gett वतैते Parent इया- माराब्दः | एवमपि गुणो निर्दिष्टो भवति | बहवः शाख्यां गुणास्तीदेणा दर्मा पथुरिति | अनिर्दिदयमानस्यापि गुणस्य भवति लोके संप्रस्ययः | तद्यथा | चन्द्र- मुखी देवदत्तेति बहवन्दरे गुणा या चासौ प्रियददौनता सा गम्यते || एवमपि समानाधिकरणेनेति वतेते व्याधिकरणत्वास्समासो प्रामोति | किं हि वचनान्न भव्ति | यद्यपि तावहचनात्समासः स्यादिह gag मृगीव चपला मृगचपला समानाधिकरणलक्षणः पंवद्धावो$ प्रामरोति || एवं afe तस्यामेबोभयं वतेते | Tay युक्तं यन्तस्यामेवोभयं वतेत इति | इतरथा हि aged स्यात्‌ | यदि तावदेवं विग्रहः क्रियते शाखीव carn देवदत्तेति Wer दयामेत्येतदपेश्यं

# ९.२.५८. + ४.९.९४; ४०; ३९, २.१.४९. § ६.३.४२.

३९८ व्याकरणह्ाभाष्ययर [म० २.१.२३.

स्यात्‌ अथाप्येवं विग्रहः क्रियते यथा शली इयाम तद्दियं देवदत्तेव्येवमपि देवदत्तायां दयामेव्येतदपेक्ष्यं स्यात्‌ | एवमपि गुणो अनिर्दिष्टो भवति | बहव ae गुणास्तीदेणा दर्मा gat | भनिर्दिदयमानस्यापि गुणस्य भवति लोके संभत्ययः | तद्यथा | चन्द्रमुखी देवदत्तेति बहवचन्द्रे गुणा या चासौ प्रिय- ददोनता सा गम्यते ||

उपमानसमासे गुणवचनस्य विदोषभाक्ात्सामान्यवचनाप्रसिदिः ।। Il

. उपमानसमासे गुणवचनस्य विहोषभाक्कात्तामान्यवचनस्याप्रसिदिः स्यात्‌ | शाखीदयामा | दयामाडष्दोऽयं शाखीदाग्देनाभिसंबभ्यमानो विरोषवचनः संपद्यते | तत्र सामान्यवचतै रिति समासो प्रामोति ||

वा दयामत्वस्योभयव भावाचद्ायकस्वाच WT सामान्य- वचनप्रसिदधिः |) 2 Il

चैष दोषः | किं कारणम्‌ | इयामस्वस्योभयन्र भावात्‌ aaa इयामत्वमस्ति Weal देवदन्तायां | तदाचकत्वा्च शाब्दस्य | तद्वाचकथात्र दयामाश्चम्दः प्रयुज्यते | किंवाचकः | उभयवोचकः | रयामस्वस्योभयत्र भावातसदा- चकस्वा्च Wee सामान्यवचनं प्रसिद्धम्‌ | सामान्यवचने प्रसिद्धे सामान्यबचनै- रिति समासो भविष्यति | चावदयं एव्र सामान्यवचनो यो बहनां सामान्य- माह योरपि यः सामान्यमाह सोऽपि सामान्यवचन एव || अथवा सामान्य- Taga सवै शाब्दो अन्येन दाब्देनाभिसंबध्यमानो विोषवचनः संपद्यते एवं विज्ञास्यामः परागमिसंबन्धाद्यः सामान्यवचन इति ||

उपमितं व्याघादिभिः सामान्याप्रयोगे ५६.

सामान्याप्रयोग इति किमथम्‌ | इह मा भूत्‌ | पुरुषोऽयं व्याघ्र हव gt: | पुरुषोऽयं ` व्यप्र इव बलवान्‌ | सामान्याप्रयोग इति शक्यमवक्तुम्‌ | कस्मात भवति पुरुषोऽयं व्यार इव AT: पुरुषोऽयं व्याघ्र इव बलवानिति | असामथ्योत्‌ | कथमसामथ्थम्‌ | सापेक्षमसमथ भवतीति || एवं तर्हि सिद्धे सति यत्सामान्वा- y प्रयोग इति प्रतिषेधं शास्ति तञ्ज्ञापयत्याचा्यो भवति तरै प्रधानस्य सापेक्षस्यापि “॥

पा० २,१.५९-५५. | ध्याकरणयरहाभाच्यये ३९९

समास इति | किमेतस्य wt प्रयोजनम्‌ | राजपुरुषो अभिरूपः | राजपुरुषो ददीनीयः | भत्र वृत्तिः सिद्धा भवति ||

rarer विद्ोष्येण बहुरुम्‌ ९. 1 ५.७॥

विेषणविरोष्ययोरुभयविदोषणत्वादुभयोश्च विशेष्यत्वादुपसर्ज- नाप्रसिदिः | विदहोषणविदोष्ययोरुभयविहोषणत्वादुभयोथ विरोष्यत्वादुपसजनस्यापरसिद्दिः | कृष्णतिला इति | कृष्णदाब्दोऽयं तिलदाब्देनाभिसंवध्यमानो विङोषणवचनः संपद्यते | तथा fore: कुष्णदराब्देनाभिसंबध्यमानो विदोषणवचनः संपद्यते | तद्भयं विशे- षणं भवत्युभयं विशेष्यम्‌ | विद्येषणविश्ेष्ययोरुमयविरोषणस्वादुभयोथ विशोष्यत्वादुपसजेनस्याप्रसिद्धिः* ||

वान्यतरस्य प्रधानभावात्तदिशेषकत्वा्चापरस्योपसजनपरसिदडिः

न॒ चैष दोषः | किं कारणम्‌ | अन्यतरस्य प्रधानभावात्‌ | अन्यतरदन्र प्रधानम्‌ | तद्िदोषकंत्वा्चापरस्य | afar ae | अन्यतरस्य प्रधानभा- वान्तद्िरोषकत्वाश्चापरस्योपसजेनसंश्ञा aay | यदास्य तिलाः प्राधान्येन rafter भवन्ति कृष्णो विदोषणत्वेन तदा तिलाः प्रधानं कृष्णो विदोषणम्‌ || कामं aera हेतुना यस्य कृष्णाः प्राधान्येन विवक्षिता भवन्ति तिला विरोषणस्वेन तेन art तिलकृष्णा इति | कतेव्यम्‌ | धयं इन्दः | तिला कृष्णाथेति | खल्वपि षषीसमासः | तिलानां कृष्णा इति | किं तर्द | हाविमौ प्रधानङाम्दाये- RAAT युगपदवंरुध्येते इयोः TTT TAMA युगपदवरभ्यमानयोः किंचिदपि प्रयोजनमस्ति तत्र ॒प्रयोगादेतदन्तव्यं॑नुनमज्ान्यतरत्मधानं तदिषोषकं चापरमिति | तत्र त्वेतावान्संदेहः किं प्रधानं किं विदरोषणमिति | चापि क्र संदिहः | यत्रोभौ prea | wan | कुष्जखश्चः wage इति | यत्र CAAT गुणस्तत्र यद्रव्यं तत्मधानम्‌ | तद्यथा | दुङ्कमालभेत कृष्ण- marae पिष्टपिण्डीमालभ्य कृती भवति | भवयं तदरुणं दरव्यमाकाङ्ति || कथं wath दौ प्रधानद्याब्दाषेकस्मिन््ये युगपदवरुध्येते ge: fare | तैतयो- Tarra: समावेशः | वृक्षः रिीरपास्ि ||

# ९.२.४६.

४०५७ व्याकरणप्शाभाष्यय [ Fo २.१.२३.

पूवोपरप्रथमचरमनघन्यसमानमध्यमध्यमवीराश्च २।९।५८॥

भय किमथेमुन्तरत्रैवमाथनुक्रमणं क्रियते विशेषणं विशेष्येण बहुकम्‌

| २,९.९७] इत्येव faq | बहुलवचनस्यारस्लत्वादुचरत्रानुक्रमणसामर्थ्यम्‌

अकृत्लं बहुलवचनमिद्युत्तरतरानुक्रमणं क्रियते | यद्यकृत्लं यदनेन कृतमकृतं तत्‌ | एव॑ तर्हि ब्रूमो ऽङृत्कामिति | ret कारकं साधकं ear | यञ्चानेन कृतं कृतं तत्‌ | किमथे तर्यवमाद्यनुक्रमणं क्रियते | उदाहरणभू- यस्त्वात्‌ | ते खल्वपि विधयः परिगृहीता भवन्ति येषु रक्षणं प्रपञ्चथ | केव लक्षणं केवलः प्रपञ्चो वा तथा कारकं भवति || अवदय खल्वस्मामिरिदं वक्तव्यं बहुलम्‌ अन्यतरस्याम्‌ उभयथा वा एकेषामिति | सवेवेदपारिषदं हीदं शाखम्‌ | तत्र नैकः पन्थाः WT आस्थातुम्‌ ||

श्रेण्यादयः कृतादिभिः २।१.।५९ श्रेण्यादयः पद्यन्ते कृतादिराकृतिगणः || श्रेण्यादिषु च्व्यथवचनम्‌ |

श्रेण्यादिषु writ कतैव्यम्‌ | अश्रेणयः Bory: कृताः म्रेणिकृताः | यदा हि Rory एव किंचित्कियन्ते तदा मा भूदिति || अन्यत्रायं च्व्यथेग्रहणेषु च्व्यन्तस्य प्रतिषेधं हास्ति | तदिह तथा | किं कारणम्‌ | अन्यन्न पूर्वै ख्व्यन्तका्थै परं waar | इह पुनः Ts च्व्यथेकाये परं च्व्यन्तका्यैमिति। ||

क्तेन AAPA २।१.।६०॥

नस्विरिष्टे समानप्रकृतिव्चनम्‌ II

नज्विरशिष्टे समानपरकृतिमहणं कतैष्यम्‌ | इह मा भूत्‌ | AS ana वेति ht अनिति प्रतिषेधो वक्तव्यः | इह मा भूत्‌ | कतैव्यमकृतमिति II

+ ९.४.७४९ २.२.६८.

GFo २,९१.५.८.६०. | भ्याकरनप्रहाभाच्ययः ४७०९ नुडिडधिकेन I] 2 Il नुडिडधिकेन समासो वक्तव्यः | इहापि यथा स्यात्‌ | अशितानशितेन” जीवति | ्विष्टाङ्िशितेन† जीवतीति ॥। किमु ष्यते समानप्रकृतिम्रहणं कतैव्यमिति यदा नञ्विदिष्टेनेव्युच्यते न॒ AT asaya एव विदोषः | किं तर्हि | प्रकृतिकृतोऽपि || अयं विरिष्टशाब्दोऽस्त्येवाव- धारणे वतैते | तद्यथा | देवदस्तयज्ञदत्तावाद्यावभिरूषौ ददानीयौ wat देव- दत्तस्तु यज्ञदत्तास्स्वाध्यायेन विशिष्टः स्वाध्यायेनैषेति गम्यते eH गुणाः समा भवन्ति | अस्स्याधिक्ये वतैते | तद्यथा | देवद्तयज्ञदत्ावाद्यावभिरूषौ Tat पक्षवन्त देवदत्तस्तु यज्ञदत्तास्स्वाध्यायेन Mate: स्वाध्यायेनाधिको ज्ये गुणा अविवक्षिता भवन्ति || तद्यदा तावदवधारणे विरिष्टदाम्दस्तदा Fars: समान- प्रकृतिन्रहणेन | नेह भविष्यति | सिद ange चेति | नाप्यनञिति प्रतिषेधेन | नेह भविष्यति | कतेव्यमकृतमिति | नुडिडधिकेनापि तु तदा समासो प्रामोति | यदाधिक्ये विशिष्टशब्दस्तदा समानप्रकृतिम्रहणं कतेव्यम्‌ | इह मा भूत्‌ | सिर चामुक्तं चेति | अनयिति प्रतिषेधो वक्तव्यः | इह मा मभूत्‌ | कतेव्यमकृत- मिति | नुडिडधिकेनापि तुं समासः सिद्धो भवति | तच्राधिक्ये विरिष्टशाष्दं मत्वा समानप्रकृतिम्रहणं चोद्यते || अवधारणं नञा चेचुडिददिष्टेन प्रकल्पेत | अथ चेदधिकविवक्षा काये तुल्यप्रकृतिकेनेति |

कृतापकृतादीनां चोपसंख्यानम्‌ |} SII कृतापकृतादीनां चोपसंसत्यानं aren | कृतापकृतम्‌ भुक्तविभुक्तम्‌ षीत- विषीतम्‌ II सिद्धं तु क्तेन विसमासावनञ्‌ Il ४॥ सिद्धमेतत्‌ | कथम्‌ क्तान्तेन क्रियाविसमाप्रावनञ्क्तान्तं समस्यत इति ब- क्ष्यम्‌ || गतप्रत्यागतादीनां चोपसंख्यानम्‌ il &

मतप्रत्यागतादीनां चोपसंख्यानं कतैव्यम्‌ | गसप्रव्यागलम्‌ यातानुयातम्‌ पुटापु- टिका क्रयाक्रयिका फलाफलिका मानोन्मानिका ||

# ६.३. ७४, + aR. ५०.

5il

४०९ व्याकरणपहाभाष्यप | [ Fo २.९.३.,

युवा खलतिपछितबलिनजरतीमिः २।१.।६.अ

भयुन्कोऽयं निर्देशः | समानाधिकरणेनेति* वतेते कः प्रसङ्गो यव्यधिकरणानां समासः स्यात्‌ || एवं ate ज्ञापयत्याचार्यो यथाजातीयकमुत्तरपदं तथाजातीयकेन पुवेपदेन समस्यत इति | किमेतस्य ज्ञापने प्रयोजनम्‌ | प्रातिपदिकब्रहणे लिङ्गवि- शिष्टस्यापि चहणं भवतीत्येषा परिभाषा कतेष्या भवति

वर्णो वर्णेन २।१।६९.

हदं विचायते वर्णन तृतीयासमासो वा स्यात्‌ | कृष्णेन सारङ्गः कृष्णसारङ्गः | समानाधिकरणो वा | कृष्णः सारङ्गः कृष्णसारद्खः इति | कथात्र Aaa: |

वर्णेन तृतीयासमास एतप्रतिषेधे वणेग्रहणम्‌

वर्णेन तृतीयासमास एतप्रतिषेधे वणेब्रह्ण कतेव्यम्‌ | तृतीया gare प्रकृति- स्वरं भवति† | अनेते वणे इति वक्तव्यम्‌ || अथ हितीयेन वणेग्रहणेनैतविरषणे- नाथैः | वाढमर्थो यद्यवण एतक्ाम्दोऽस्ति | ननु चायमस्ति | इत एतः कृष्णेतः लोहितेत इति | नाथे varia वणेम्रहणेन | यदि तावदयं कर्मणि क्तस्तृतीया कमणि [६.२.४८] हत्यनेन स्वरेण भवितव्यम्‌ | अथापि Hat परत्वात्कृस्स्व- रेण भधितव्यम्‌» | अथ समानाधिकरणः |

समानाधिकरणे द्विर्वणैग्रहणम्‌ >

समानाधिकरणे हिवेणेम्रहणं कतेव्यम्‌ | वर्णो वर्णैष्वनेत इति वक्तव्यम्‌ | एवं arent कतेव्यमिह मा भूत्‌ | wae: परमकृष्ण इति | हितीयं वर्णग्रहणं कतेव्यमिह मा भूत्‌ | कृष्णतिला हति || एकं वणेमहणमनर्थैकम्‌ | अन्यतरत्र क- स्मान्न भवति | लक्षणपभरतिषदोक्तयोः प्रतिपदोन्तस्थैवेति

एव सति तान्येतानि त्रीणि वणैग्रहणानि भवन्ति समासविभी दे स्वरविधौ चेकम्‌। यस्यापि तृतीयासमासस्तस्यापि तान्येव fier वणै्रहणानि भवन्ति समासविधौ हे स्वरविधौ Faq) सामान्येन मम तृतीयासमासो भविष्यति तृतीया तच्कृतार्ेन

FAL. ४९, T ६.२.२. ft wre. § ६.२, ९१९.

Te २.१.६७-६९.] व्याकरणमहाभाष्य ४०३

गुणवचनेन [२.१.६३ ०] हति || अवदय वर्णेन प्रतिपदं समासो वक्तव्यो ae तेन सिध्यति तदथेम्‌ | क्र तेन सिध्यति | शुकबभ्रुः हरितबभुरिति | तथा सति तान्येव त्रीणि वर्णयहणानि भवन्ति समासविधौ हे each वैकम्‌ || अथे- दानीं समानाधिकरणः सामान्येन सिद्धः स्यात्‌ | वादं सिद्धः | कथम्‌ | विदरोषणं aya aga [२.१.९७] इति | एवमपि हे वणेमरहणे कतैव्ये स्वरवि- धामेव परतिपदोक्तस्याभावात्‌ || तस्मात्समानाधिकरण इत्येष पमो ज्यायान्‌ ||

समानाधिकरणाधिकारे प्रधानोपसजनानां परं परं विप्रतिषेधेन

समानाधिकरणाधिकारे प्रधानोपसजेनानां परं परं भवति विप्रतिषेधेन | प्रधानानां परधानमुपसजैनानामुपसर्जनम्‌ || प्रधानानां तावत्धानम्‌ | TACHA TRAC: पूज्य- मानम्‌ [२.१.६२ हत्यस्यावकादाः | गोवृन्दारकः अश्ववृन्दारकः | पोटायुवती- नामवकाराः* | इभ्ययुवतिः आद्ययुवतिः | इहोभयं प्रामोति | नागयुवतिः वृन्दारक- युवतिः | प्रधानानां परं प्रधानं भवति विप्रतिषेधेन || उपसजेनानां परमुपसजेनम्‌ | सन्महत्परमोत्तमोक्कृष्टाः [६९] हत्यस्यावकादाः | axa: सदग्धः | कृत्यतुल्या- ख्या अजास्या [६ | इत्यस्यावकाशः | gee: तुल्यकृष्णः | इहोभयं TATA | तुल्यसन्‌ तुल्यमहान्‌ | उपसजेनानां पर मुपसजेनं भवति विप्रतिषेधेन ||

समानापिकरणसमासाट्रहुव्रीहिः Il

समानाधिकरणसमासाद्हूव्रीहिभवति विप्रतिषेधेन | समानाधिकरणसमासस्या- वकाः | वीरः पुरुषो वीरपुरुषः† | बहु्रीहेरवकाश्ाः | कण्ठेकालः | इहोभयं पापरोति | वीरपुरुषको भरामः | बहुत्रीहिभेवति विप्रतिषेधेन ||

कदाचित्कमधारयः सवैधनाद्यर्थः «९

कदाचित्कमेधारयो भवति seas: | किं प्रयोजनम्‌ | सवैधनाशथः | स्थै- धनी | सर्वबीजी | सर्वकेशी नटः | गौरखरवदरण्यम्‌ | गौरमृगवदरण्यम्‌ | कृष्णसपेवान्वल्मीकः | लोहितशालिमान्मामः | किं प्रयोजनम्‌ | कमेधारयप्रकृति- मिमेत्वर्थचिरभिधानं यथा स्यात्‌ | किं कारणं स्यात्‌ बहृत्रीहिणोक्तत्वा- न्मस्वथेस्य || यद्युक्तस्वं हेतुः कमैधारयेणाप्युक्तत्वाच्च प्रामोति | खल्वपि संशा- अयो मत्वर्थीयः | किं तिं | अथन्रयः | यथेव बहूब्रीहिणोन्तत्वाच्च भवस्येव

* २.९. ६५.. २.९. ५८ { ५.४. ९५४; BAA,

४०७ व्वाकरणवराभाच्वन्‌ || [म० TL,

कर्मधारयेनाप्युकस्वाच्च भविष्वति || एवं तर्हीदं स्यात्‌ | सथौणि घनानि सर्वषनानि सवैधनान्यस्य सन्ति सवैधनीति वैवं शक्यम्‌ | नित्यमेव aft कर्मधारयः स्वात्‌ | वञ्च यदुत कदाचित्कभेधारय हृत्वेतदयुक्तम्‌ || एवं aft भवति वै िंि- ara: कायेवदुदि कृत्वा पठन्ति कायाः शाब्दा इति | cafes पठितं समानाषि- करणसमासादहव्रीहिः कतैव्यः कदाचित्क्मषारयः स्वैधनाच्यथे इति || यदुच्यते समानाधिकरणसमासाद्रहगरीदिभेवति विप्रतिषेधेनेति नैषं युक्तो fr प्रतिषेषः | अन्तरङ्गः कमेधारयः | कान्तरङ्गता | स्वपदार्थे कर्मधारयो ऽन्यपदार्थे agae: | अस्तु | विभाषा कमेधारयो यदा क्मेधारयस्तदा बहू व्रीदिमवि- प्यति || एधमपि यद्यत्र कदाचित्कमेधारयो भवति क्मेधारयप्रकृतिभिमैव्वर्थी- aera प्राभोति | स्वैायमेवमर्थो ae: कर्मेधारयप्रकृतिभिर्मस्वर्थधिरमिधामं मा भूदिति एवं तर्हि नेदं तस्य योगस्योदाहरुणं विप्रतिषेधे परमिति" कं ate | इष्टिरिय॑ पठिता | समानाधिकरणसमासाद्रहत्री्िरिष्टः कदाचित्कमेधारयः सवैषना- ae इति | यदीष्टिः पठिता नार्थोऽनेन | इह शि सर्वे मनुष्या भत्वेन यनेन महतोऽयोनाकाङ्गन्ति | एकेन माषेण Brea | एकेन कुशलकेन खारीसहस्रम्‌ | wT कर्मैधारयपरकृतिभिरमैस्वर्थधिरमिधानमस्तु बहु्रीहिणेति बहुव्रीहिणा भविष्यति लघुस्वात्‌ || कथं सवैधनी सवेवीजी सवेकेही नट इति | इनिप्रकरणे aah ध्यामि | तच्चावदयं वक्तव्यं ant बाधनार्थम्‌ || कथं गौरखर बदरण्यम्‌ गीर- मृगवदरण्यम्‌ कृष्णसपैवान्वल्मीकः लोहितदहाकिमान्मामः | भस्स्यत्र विदोषः | जा- स्यात्राभिसंबन्धः क्रियते | कृष्णसर्पो नाम सपेजातिः सास्मिन्यल्मीकेऽस्ति | यदा दयन्तरेण जातिं तद्ृतामिसंबन्धः क्रियते कृष्णसर्पौ वल्मीक हत्येवं तदा भविष्यति

पूव॑पदातिदाय आतिरायिकाद्रहुग्रीहिः सुष्ष्मवखरतराद्यर्थः Il

पुवैपदातिहाय आतिशायिकाद्रहु व्रीहिभैवति विप्रतिषेधेन | किं प्रयोजनम्‌ | सृेभवखतरा्यथेः | आतिश्ायिकस्यामकाश्चः | पटुतरः were: | बहु्रीहेरव- ara: | चित्रगुः waoq: | इहोभयं प्रामोति | सुरेमवल्तरः वीरेनदुङतरः | जहुवरीहिभवतवि विप्रतिषेपेन || नैष युक्तो विप्रतिषेधः | बिप्रतिषेषे परमिस्वु- श्यते“ पूरव बहुत्रीहिः पर आतिद्थिकःऽ | हृष्टयाची प्ररदाष्दः | बितिषेभे परं यदिष्टं तद्भवति || vara: | अन्तर ङ्ग आतिहाविकः | कान्वर कुत | ऊः प्मातिपदिकादातिश्यायिकः4 gaat बहुधीहिः | आविरायिकोऽपि मान्तरङ्गः |

Paya ५.९.१६९. [५.२.९९५. 6२.२.२४; ५.६.५९; ५५. बु ४,९.९६.

To २.९.६९. | व्याकरणगगहाभाष्यन ४०५

कथम्‌ | समथोन्तद्ित उत्पद्यते सामथ्यै छबन्तेन | एवमप्यन्तरङ्कः | कथम्‌ | स्वपदाथे आतिशायिको ऽन्यपदार्थे agate: | एवमपि नान्तर ङ्ग कथम्‌ | स्पपौयामातिद्ायिको भवति चान्तरेण प्रतियोगिनं erat भवति नैव वात्रातिदयायिकः प्राभोति | किं कारणम्‌ | असामथ्यीत्‌ | कथमसामध्यैम्‌ | सपिक्षमसमथं भवतीति | यावता centr तदन्तमपेक्न्ते तन्तं चापेक्ष्य Ta warren भवति | ननु चायमातिश्ायिक एवमात्मकः सत्यां व्यपेक्नायां fiat | सत्यमेवमात्मको यां नान्तरेण व्यपेक्तामातिदाविकस्य भरवृत्ति- स्तस्यां सत्यां भवितष्यम्‌ | कां नान्तरेण व्यपेक्तामातिदायिकस्य प्रवृत्तिः | या हि प्रतियोगिनं प्रति व्यपेक्षा | या हि aged प्रति तस्यां भवितव्यम्‌ || बहव्री- हिरपि तर्हिं प्राभोति | किं कारणम्‌ | असामथ्योदेव | कथमसामथ्येम्‌ | सा- पेक्षमसमथे भवतीति | यावता वल्राणि वलान्तराण्यपेक्षन्ते तह्ता चाभिसंबन्धः |

एवं तर्हि नेदं तस्य योगस्योदाहरण विप्रतिषेधे परमिति" | किं तर्हि | इषटि- रियं पठिता | पुयैपदातिदाय आतिदायिकाद्रटृव्रीहिरिष्टः सखरेमवलतराश्यं इति | whet पठिता नार्थो ऽनेन | कथं चेषा युक्तिरक्ता वखान्तराणां वखान्तरैन- Trend aga चाभिसंबन्ध इति | यदा ह्यन्तरेण Tart वज्ञैयगपर्स्पधौ तहता चाभिसंबन्धः क्रियते निष्यतिहन्दरस्तदा बहुव्रीहिर्बहुव्रीदेरातिशायिकः || तर्ददा- hat भवति qenacre इति | भवति | यदान्तरेण वहन्तं Tart यश्चैव - TTT निष्यतिरन्डस्तदातिद्ाविकः || कथं पुनरन्यस्य प्रकर्षणान्यस्य Tat: स्यात्‌ | तरैवान्यस्य प्रकर्षेणान्यस्य प्रकषण भवितव्यम्‌ | यथैवायं दव्येषु यतवे rena मे स्युरिव्येवं गुणेष्वपि यतते सुषेमतराणि मे स्युरिति | नाज्रातिायिकः Taft | किं कारणम्‌ | गुणवचनादित्युच्यते समासो गुणवचनः | समा- सोऽपि गुणवचनः| कथम्‌ | अजहस्स्वाथौ वृत्तिरिति | अथ जहत्स्वाथौयां तु दोष एव | जहत्स्वार्थायां दोषः | भवति बहुत्रीहौ सहुणसंविज्ञानमपि | त्था | शुङ्कवाससमानय लोहितोष्णीषा ऋत्विजः प्रचर न्तीति aT आनीयते aT Tacha ||

उत्तरपदातिदाय आतिाथिको बहुत्रीरेर्बहाढयतराथर्थः | I उत्तरपदातिदाय आतिदायिको बहुव्रीहेभेवति विप्रतिषेधेन | कि प्रयोजनम्‌ |

# ९.४.३१,

४०६ व्याकरणमहाभोष्यम [wo WL

बहाद्यतराद्यथः | बहाद्यतरः बहुसुकुमारतरः | कः पुनरत्र Aer बहुत्रीहेवौ- तिशायिकः स्यादातिशायिकान्तेन वा बहुत्रीहिः | स्वरकपो्धिरोषः | यद्त्ाति- शायिकाद्रहु व्रीहिः स्याद्रहयाद्यतर एवं स्वरः - प्रसज्येत बहवाद्यतर इति वेष्यते* | बहाद्यकतर हति प्रामोति बहाद्यतरक इति वेष्यते ||

समानाधिकरणाधिकारे राकर्पाथवादीनामुपसंख्यानमुत्तरपदलोपश्च ||

समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसं ख्यानं कतैव्यमुत्तरपदलोपथ व- क्तव्यः | granite पार्थिवः शाकपार्थिवः | कुतपवासाः सौश्रुतः कुतपसौभरुतः | अजापण्यस्वौल्यलिरजातील्वकिः | यष्िपरधानो मौहल्यो यष्टिनीडल्यः |].

चतुष्पादो गमिण्या १. ॐ.

चतुष्पाज्जातिरिति वक्तव्यम्‌ | इह मा भूत्‌ | कालास्षी गर्भिणी | स्वस्तिमती गर्मिणी

मयुरग्यंसकादयश्च WX १. ७२

किमथैथकारः | एवकाराथेः | मयुरब्य॑सकादय एव | मा भूत्‌ | परमो मयुरव्य॑सक इति ||

हति श्रीभगवत्पतस्लिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य प्रथमे पादे तृतीयमाह्किकम्‌ || wer समाप्तः |

F ६.२. LOG; ३.९. ४. ५.४, ९५४,

अर्धं नपुंसकम्‌ २।२।२॥

इह कस्मान्न भवति | भरामाधेः नगराधे इति | अधाभ्दस्य नपुंसकलिङ्गस्य प्रहणे पुंलिङ्गथायमर्षदाम्दः | पुनरयं नपुंसकाणिङ्गः Hee: | समप्रविभागे नपुंसकलिङ्गो ऽवयववाची पुंलिङ्गः || हह कस्मान्न भवति | अप पिष्परीनामिति | वा भवत्यषेषिष्पल्य इति | भवति यदा खण्डसमुश्चयः | arated ari- read चाषेपिप्पली चाभेपिप्पल्य हति | यदा व्वेतद्वाक्यं भवत्ये पिष्पठीनामिति तदा भवितव्यम्‌ | तदा कस्माच्च भवति | एकाधिकरण इति वतेते || तर्ही- दानीभिदं भवति अधैरादिरिति | भवति | एकमेतदपिकरणं भवति यो अतौ शशिनम्‌ II

द्ितीयतृतीयचतुर्यतुयौण्यन्यतरस्याम्‌ २।३.

अन्यतरस्यांम्रहणै किमथेम्‌ | अन्यतरस्यां समासो यथा स्यात्समासेन मुक्ते वाक्यमपि यथा स्यात्‌ | हितीय॑भिक्षाया इति | तैतदस्ति प्रयोजनम्‌ | प्रकृता महाविभाषा तया वाक्यमपि भविष्यति || इदं तर्हि प्रयोजनमेकदेशिसमासेन मुक्ते प्ठीसमासोऽपि यथा स्यात्‌| भि्तादितीयमिति | एतदपि नास्ति प्रयोजनम्‌ | अ- यमपि विभाषा ष्ठीसमासो ऽपि | तावुभौ वचनाद्भविष्यतः || अत Tat पठति |

द्वितीयादीनां विभाषाप्रकरणे विभाषावचनं ज्ञापकमवयवविधाने सामान्य- विधानाभावस्य || ९॥।

हितीयादीनां विभाषाप्रकरणे विभाषावचनं क्रियते ज्ञापकाथेम्‌ | किं sere |

एतञ्ज्ञापयत्याचार्योऽवयवतिपरी सामान्यविधिने भवतीति | किमेतस्य ज्ञापने प्रयो-

जनम्‌ | भिनत्ति छिनत्ति | भमि gat शन्न भवति || नैतदस्ति प्रयोजनम्‌ |

शबादेशाः were: करिष्यन्ते | तर्हि शापो ग्रहण कतैव्यम्‌ | कतेव्यम्‌ |

WA T २.२.८. ३.१६. *८.

४०८ व्याकरगयहाभाष्यय 1 [ म० २,२.१९.

कृतमनुवतते | भरकृतम्‌ | HAT शप्‌ [३.१.६८] इति | तदै प्रथमानिर्दिष्टं षष्ठीनिर्रिष्टेन चेहाथः | रुधादिभ्य ह्येषा पञ्चमी हानिति प्रथमायाः wi प्रकल्प- यिष्यति तस्मादिव्युत्तरस्य ९.१.६७] इति प्रत्ययविधिरयं प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति | नाय॑ प्रत्ययविधिः | विहितः प्रत्ययः प्रकृतथानुव- तेते va ताहि ज्ञापयस्याचार्यो यत्रोत्सगौपवादं विमाषा तत्रापवादेन मुक्त उ- स्सर्गो भवतीति | किमेतस्य श्ञापने प्रयोजनम्‌ | दिक्मूवैषदान्डीप्‌ [४.१.६० || कुली ager प्तयङ्कुली verge | ङीपा मुक्ते डीषु भवति” | नैतदस्ति प्रयोजनम्‌ | वदेयत्येतत्‌ | दिक्पुवैषदान्डीषोऽनुदान्तत्वं ङीभ्विधाने wernt डीष्वि- षयान्डीप्मसङ इति! || हदं तर्हि प्रयोजनम्‌ | अधेपिप्पली अभेकोशातकी | एक- ramet मुक्ते षष्टीसमासो भवति | उन्मत्तगङ्म्‌ लोहितगङ्कम्‌ | अव्य यीमावेनऽ मुक्ते बहुव्रीहिने भवति | दाक्षिः aft: | इञा TR ऽण्न भवति4 || यश्येतञ्ज्ञाप्यत उपगोरपत्यमौपगवः तद्धितेन मुक्त उपग्वपत्यमिति सिध्यति | भस्त्यन्न विदोषः | हे aT विभाषे | रैवयक्षिरौचिवृत्िसात्यमुभिकाण्ठेविद्धिभ्यो ऽन्यतरस्याम्‌ [४.१.८९] इति समथानां प्रथमाद्वा [८२] इति तत्रैकया वृत्तिर्विभाषापरया वृत्तिविषये विभाषापवादः |

क्रियमाणेऽपि वा अन्यतरस्यांम्रहणे ष्ीसमासो प्रभोति | कि कारणम्‌ | पूरणेनेति प्रतिषेधात्‌**। तैतत्पुरणान्तम्‌ | अनैतत्पर्यवपन्नम्‌1† | एतदपि पूरणान्तमे- | कथम्‌ | पुरणं नामाथेस्तमाह तीयशब्दोऽतः पूरणम्‌ | योऽप परणान्तास्स्वार्थ भागे ऽन्सोऽपि परणमेव || एवं तद्यन्यतरस्यांमर्णसामथ्योत्यष्ठीसमासोऽपि भवि- ष्यति ||

प्राप्तापन्ने द्वितीयया २।२।५४॥

किमथेधकारः | अनुकर्षणाथैः | अन्यतरस्यामिव्येतदनुकृष्यते‡‡ | किं प्रयोज- नम्‌ | अन्यतरस्यां समासो यथा स्यात्समासेन मुक्ते वाक्यमपि यथा स्यात्‌| जी- विकां प्राप्न हति | त्रैतदस्ति प्रयोजनम्‌ | प्रकृता महाविभाषा तया वाक्यमपि भवि- ष्यति || इदं me प्रयोजनं हितीयासमासोऽपि यथा ems | जीविकाप्राप्न इति |

# ४.९.५४. ४.९. ६०५. FUR (२.९.२९. wv ae; caper FH २.२. ९९. tt ५.१. ४८. TT v2.8. §§ २.९. २४.

पार 2.2.8-%, ] व्याकरनमहामाष्यम्‌ ४०९

एतदपि नास्ति प्रयोजनम्‌ | अयमप्युश्यते हितीयासमासोऽपि तदुभयं वचनादविष्य- ति || एवं af€ नायमनुकषणाथेश्चकारः | किं तर्हि | अस्वमनेन विधीयते | प्राप्रा- पते ितीयान्तेन संहं समस्येते set भवति प्राप्रापच्चयोरिति | पापा जीधिकां भ्राप्रजीविका | आपा जीविकामापचजीविका |]

कालाः परिमाणिना २।२।५॥

किंप्रधानोऽयं समासः | उन्तरपदाथेप्रधानः | यद्युन्तरपदाथप्रधानः सधर्मेणाने- नान्थैरत्तरपदा्थप्रधातरैभवितव्यम्‌ | अन्येषु घोन्तरपदार्थप्रधानेषु यैवासावन्तयैरमिनी विभक्तिस्तस्थाः समासेऽपि rat भवति | तद्यथा | राज्ञः पुरुषो राजपुरुष इति| इह पुनवोक्ये षष्ठी समासे प्रथम। | केनैतदेवं भवति | Asa मासजातयोरमि- सेबन्धः समासे निवतेते | अभिहितः सोऽयीऽन्तमूतः प्रातिपदिकार्थः संपल्स्तत्र पातिपदिक्छार्थे प्रथमेति प्रथमा भवति | तर्हीदानीमिदं भवति मासजावस्येति | भवति वाद्चमथेमपेक्ष्य षष्ठी ||

कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देराः II

कालस्य येन॒ समासः सोऽपरिमाणी तस्यापरिमाणिस्वादनिर्देशाः | अगमको निर्ेशोऽनिरदेशः | हि जातस्य मासः परिमाणम्‌ | कस्य af€ | अिरदाद्रा्रस्य | तद्यथा | द्रोणो बदराणां देवदन्तस्येति | देवदन्तस्य द्रोणः परिमाणम्‌ | कस्य तर्हिं | बदराणाम्‌ ||

सिद्धं तु काठपरिमाणं यस्य कालस्तेन |} 2 Il

सिद्धमेतत्‌ कथम्‌ | कालपरिमाणं यस्य कालस्तेन सह समस्यत इति वक्तव्यम्‌ | सिध्यति | qt तर्हि Hat || यथान्यासमेवास्तु | ननु चोक्त कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देश्य इति | कं पुनः कालं मत्या भवानाह कालस्य येन समासस्तस्यापरिमाणित्वादनिर्देदा इति | येन मूतोनामुपचयाथापचया SATA त॑ कालमाहूः | तस्थैव हि कयाचिच्करियया युक्तस्याहरिति भवति रात्रिरिति | कया क्रियया | आरित्यगत्या | तथैवासङृदावृ्तया मास इति भवति स॑वस्सर इति | यद्येवं भवति जातस्य मासः परिमाणम्‌ ||

* ब. va, 92 M

४९० व्याकरणमहाभाष्यय. tl [भ० VAAL,

एकवचनद्विगोश्चोपसंख्यानम्‌ |}

एकवचनान्तानामिति वक्तव्यम्‌ | इह मा भूत्‌ | मासौ जातस्य | मासा जात- स्येति || etree वक्तव्यम्‌ | इहापि यथा स्यात्‌ | मासजातः ज्रिमासजातः ||

wh at ll Il

किमुक्तम्‌ | एकवचने तावदुक्तमनमिधानादिति at: किमुक्तम्‌ | उन्तर- पदेन परिमाणिना A: समासवचनमिति* ||

नञ्‌ ॥२।२।६॥

` रकिप्रधानोऽयं समासः | उत्तरपदाथेप्रधानः | यद्युत्तरपदाथप्रधानो .त्राह्मणमा- नयेत्युक्ते ब्राह्मणमात्रस्यानयनं पराभोति || अन्यपदाथेप्रधानस्तर्है भविष्यति | यद्यन्य पदाथप्रधानो ऽवषौ हेमन्त इति हेमन्तस्य यदङ्ग वचनं तस्समासस्यापि प्राभोति II पु्ैपदाथप्रधानस्तर्हि भविष्यति | यदि पुवैपदाथप्रभानो ऽव्ययसंज्ञा प्रामोति | अव्ययं हयस्य पुवैपदमिति | नैष दोषः | पाठेनाव्ययसैन्ञा क्रियते नञ्समासस्तत्र पद्यते | यद्यपि नञ्ससासो पद्यते नञ्तु पद्यते | पाठेनाप्यव्ययसंज्ञायां सत्यामभिधेयवलि ङ्गवचनानि भवन्ति येहार्थोऽभिषीयते तस्य लिङ्गसंख्याभ्यां योगोऽस्ति || नेदं वाचनिकमलिङ्गतासंख्यता वा | किं तर्हि | स्वाभाविकमेतत्‌ | तद्यथा | समानमीहमानानां चाधीयानानां केचिदर्थज्यन्ते ऽपरे | चेदानीं कथिदथेवानिति कृत्वा सर्वैरथैवद्धिः शक्यं भवितुं aan इति कृत्वा सवै was: | va किमस्माभिः we कतुम्‌ | यत्नजः प्राक्समासालिङ्संख्याभ्यां ` योगो नास्ति समासे. भवति स्वाभाविकमेतत्‌ भथवाभ्रयतो लिङ्वचनानि भविष्यन्ति | गुणवचनानां हि शाष्दानामान्रयतो लिङ्वचनानि भवन्ति | तद्यथा | शुक TH शङ्का शाटी YR: कम्बलः FR Bat शुकाः कम्बला इति | यदसौ द्रष्य Bat भवति गुणस्तस्य aes वचनं तद्कुणस्यापि भवति | एवमि- हापि यदसौ द्रव्यं Aral भवति समासस्तस्य aes वचनं तस्समासस्यापिं भ- विष्यति || अथवा पुनरस्तुत्तरपदाथेप्रधानः | ननु चोक्तमनत्राह्मणमानयेत्युक्ते ब्राह्म- णमात्रस्य्रानयनं प्रामोतीति | नैष दोषः | इदं तावदयं प्रष्टव्यः | अथेह राजपुरुष-

Fa ५९५. TAY २७.

पा० २.२.६. | व्याकरणयहाभाष्वम ४९१

मानयेत्युक्ते पुरुषमात्रस्यानयनं कस्माच भवति | अस्त्यत्र विदोषः | राजा विदो- भकः प्रयुज्यते तेन freer भवति | इहापि ae नज्विदोषकः प्रयुज्यते तेन नञ्विदिष्टस्यानयनं भविष्यति | कः पुनरसौ | निवृत्तपदाथेकः || यदा पुनरस्य पदार्था निवतेते किं स्वाभाविकी निवृत्तिराहोस्विद्वाचनिकी | कि चातः | यदि स्वाभाविकी किं नञ्पयुज्यमानः करोति | अथ वाचनिकी तहक्तव्यं नस्मयुज्य- मानः पदाथे निवतैयतीति | एवं तर्हि स्वाभाविकी निवृत्तिः | ननु चोक्तं कि नञ्म- युज्यमानः करोतीति | नञ्पयुज्यमानः पदाथ निव्रतेयति | कथम्‌ | कीलग्रति- कीलवत्‌ | तद्यथा | कील आहन्यमानः प्रतिकीलं निर्हन्ति | येतन्न जो मा- हात्म्य स्याच्च जातुचिद्राजानो हस्त्य aaa राजानो ब्रूयुः एवं ae स्वाभाविकी निवृत्तिः | ननु ae fe नञ्मयुज्यमानः करोतीति | नञ्निमिता तुपरुभ्िः तद्यथा समन्धकारे द्रव्याणां समवस्थितानां प्रदीपनिमित्तं Tat तेषां प्रदीपो निवेतेको भवति || यदि पुनरयं निवृत्तपदाथेकः किमथ ब्राह्मणाष्दः प्रयुज्यते | एवं यथा विज्ञायेतास्य पदार्थो निवतेत इति | नेति aw संदेहः स्या- त्कस्य पदार्थो निवतेत इति | तत्रासंदेहाथं ब्राह्मणशब्दः प्रयुज्यते | एवं वैतत्‌ || अथवा सवे एते शब्दा गुणसमुदायेषु वतेन्ते ब्राह्मणः क्षलियो seq: यद्र इति |

तपः श्तं योनिश्चव्येतद्भाद्मणकारकम्‌ |

तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ||

तथा गौरः शुच्याचारः Age: कपिलङकेश हव्येतानप्यभ्यन्तरान्त्राह्मण्ये गुणा- para | समुदायेषु वृत्ताः शाब्दा अवयवेष्वपि वतन्ते | तद्यथा | पूर्वे पञ्चालाः। उत्तरे पञ्चालाः | तैलं भुक्तम्‌ | घृतं भुक्तम्‌ | Ys: नीलः कपिलः कृष्ण इति | एव- मयं समुदाये ब्राह्मणराब्दः प्रवृ त्तो ऽव यवेष्वपि वतेते जातिहीने गुणहीने || गुणदीने तावत्‌ | अब्राह्मणोऽयं यस्िष्ठन्मूत्रयति | अब्राह्मणोऽयं यो गच्छन्भक्षयति || जाति- हीने संदेहाहुरुपदे शाचच aera वतेते | संरेहात्तावत्‌ | गौरं शुच्याचारं fs कपिरकेदां दृष्टाध्यवस्यति ब्राह्मणोऽयाभेति | ततः पश्ादुपलभते at gern ऽब्राह्मणोऽयमिति | तत्र संदेहा ब्राह्मण्यो वतेते जातिकृता aver निवृत्तिः | दुरुपदेदात्‌ | दुरपदिष्टमस्य भवत्यमुम्मित्तवकाड्ये ब्राह्मणस्तमानयेति | तत्र गत्वा य॑ परयति तमध्यतस्यति त्राह्मणोऽयमिति | ततः पश्चादुपलभते नाय॑ ब्राह्म भो अत्राह्मणोऽयमिति | तत्र दुरुपदेशाश्च तब्राह्मणदाब्दो वतेते जातिकृता चास्य निवृत्तिः | wae dere ययं काल माषराशिवणैमापण आसीनं

४९१ व्याकरणयरामाच्यय [ro २,२.१९.

बृषटराध्यवस्यति ब्राह्मणोऽयमिति | Pratt तस्य भवति || इदं खल्वपि भूय उन्तरप- दाथेमाधान्ये सति संगृहीतं भबति | किम्‌ | डनेकमिति | किमत्र संगृहीतम्‌ | एकवचनम्‌ | कथं पुनरेकस्य प्रतिषेभेन बहूनां संप्रत्ययः स्यात्‌ | प्रसज्यायं क्रिवा- गुणौ ततः पथान्निवृत्ति करोति | तद्यथा | आसय शायय भोजयानेकमिति | यद्यपि तावदस्ैतच्छक्यते वत्तु यत्र क्रियागुणौ प्रसज्येते यत्र खलु प्रसज्येते तत्र कथम्‌ | अनेकस्तिष्ठतीति | भवति चेव॑जातीयकानामप्येकस्य प्रतिषेधेन बहनां संप्रत्ययः | तद्यथा | एकं प्रियम्‌ | एकं खमिति ||

इह अनब्राह्मणत्वम्‌ अब्राह्मणता परस्वाच्वतकौ प्रामुतः* | तत्र को रोषः | स्वरे हि दोषः स्यात्‌ | अब्राह्मणत्वमिव्येवं स्वरः प्रसज्येत† | अब्राह्मणस्वमिति चेष्यते‡ ||

नञ्समासे भाववचन उक्तम्‌ II ९॥

किमुक्तम्‌ | स्वतलभ्यां नञ्समासः Taare त्वतलोः स्वरसिद्यथोमिति,

ईषदकृता २।

ईषङ्कणवचनेन Il

हैषहुणयवनेनेति वक्तव्यम्‌ | अकृतेति हयुच्यमान हह प्रसज्येत | Fears इति | इह स्यात्‌ | हैषस्कडार इति |

षष्ठी २।२।८॥

earn Il कृद्योगा ष्ठी समस्यत इति वक्तव्यम्‌ | हध्मप्रव्रनः पलाशाद्ातनः कि मथेभिदमुच्यते | प्रतिपदविधाना षष्ठी समस्यत इति वशयति तस्यायं पुरस्तादपकषेः | का पुनः षष्ठी प्रतिपदविधाना का कृद्योगा | सवो षष्ठी प्रतिपदवि- धाना शेषलक्षणं ` वजेयित्वा | कवैकर्मेणोः कृति [२.३.६९ | इति या षष्टी षा yarn

# ५.९. ९६९. Fre { २,९.२३. § ५.९.९९९. ¶ृ २.२. ९०१, aye

qo २.२.७११. | व्याकरणमहाभाष्यम | ४९३

तस्स्थेश्च गुणैः Il २॥ weather गुणैः ष्ठीगुणेः षी समस्यत इति वक्तव्यम्‌ | ब्राह्मणवणैः चन्दनगन्धः पटष्टगराब्दः नदीषोषः ||

तु तद्विरोषणेः Il

तु सदिहोषणैरिति वक्तव्यम्‌ | हह मा भूत्‌ | घृतस्य तीव्रः | चन्दनस्य मूदुरिति Il |

किमथेमिदमुच्यते | गुणेनेति प्रतिषेधं वश्यति* तस्यायं पुरस्तादपकषेः | किं कारणं गुणेन नेस्युच्यते पुनगणवचनेन नेस्युष्यते | नैवं शक्यम्‌ | इह हि स्वात्‌ | काकस्य काष्ण्येम्‌ | कण्टकस्य तेष्ण्यम्‌ | वलाकायाः ौक्ृघमिति | एतदेव तस्मिन्योग उदाहरणम्‌ | यहे ब्राह्मणस्य शुङ्काः वृषलस्य कृष्णा हस्यसा- मथ्यीदश्र भत्रिष्यति | कथमसामभ्यैम्‌ | सापेक्षमसमथे भवतीति | द्रष्यमत्रा- Rat दन्ताः | तस्माहुणेन नेति वक्तव्यम्‌ | गुणेन नेस्युच्यमाने तत्स्थे गुणि- रिति omer | तस्स्थेथ गुणेरित्युच्यमाने तु तद्विशोषणेरिति वक्तव्यम्‌ ||

निधौरणे २।२।१५०॥

प्रतिपदविधाना | ९॥

प्रतिपदविधाना ष्ठी समस्यत हति वक्तव्यम्‌ | इह मा भूत्‌ | सर्पिषो ज्ञानम्‌ | मपुनो श्ानमिति। |

पूरणगुणसुहिताथेसदन्ययतन्यसमानाधिकरणेन २। २।११॥

गुणे किमुदाहरणम्‌ | ब्राह्मणस्य Yat: | वृषलस्य कृष्णा इति | तैतदस्ति Terry | असामथ्यीदश्र भविष्यति | कथमसामथ्यैम्‌ | सापेक्षमसमथै भव- तीति | द्व्यमरपिश्यते दन्ताः || इदं तहिं | काकस्य काण्ण्यैम्‌ | कण्टकस्य तक्यम्‌ | बलाकायाः हौहृ्मिति || इदं चाप्युदाहरणम्‌ ब्राह्मणस्य BET: |

# ३.२, ९९. T २.१. ५१.

४९४ व्याकरणमहाभाष्यम्‌ [ FOAL

वृषलस्य कृष्णा इति | ननु चोक्तमसामथ्योदन्र भविष्यति कथमसामथ्यै सापे- क्षमसमथे भवतीति द्रव्यमन्रापेश्ष्यते दन्ता इति | नैष दोषः | भवति वै कस्यचि- दथोलकरणाहापेश्यं Frere तदा वृत्तिः प्राभोति ||

सति किमुदाहरणम्‌ | ब्राह्मणस्य पक्ष्यन्‌ | ब्राह्मणस्य परकष्यमाणः | नैतदसि | प्रतिषिध्यते ऽत्र षष्ठी लप्रयोगे नेति* | या श्रूयत एषा वाद्यमथेमपेश्य भवति | तत्रासामथ्यौचच भविष्यति | कथमसामथ्येम्‌ | सपेक्षमसमथे भवतीति | द्रव्यम- aaa ओदनः Il इदं तर्हिं | चौरस्य द्विषन्‌ | वृषलस्य द्विषन्‌ | ननु चात्रापि प्रतिषिध्यते | वश्यत्येतत्‌ | शिषः दातुवोवचनमिति ||

अव्यये किमुदाहरणम्‌ | त्राह्मणस्योचैः | वृषलस्य नीतरैरिति | तैतदस्ति | असा- MATT भविष्यति | कथमसामध्यैम्‌ | सापेक्षमसमथे भवसीति | द्रव्यमन्रापेश्यत आसनम्‌ || इदं तर्हि | ब्राह्मणस्य कृत्वा | वृषलस्य कृत्वेति | एतदपि नास्ति | प्रतिषिध्यते तत्र षष्ठयव्ययप्रयोगे नेति* | या च्यत एषा वाद्यमथेमपेश्य भवति। तत्रासामथ्यान्न भविष्यति | कथमसामथ्यैम्‌ | सापेक्षमसमथे भवतीति | दरष्य- मज्रापिषष्यते कटः || इदं तर्हि | पुरा दयैस्योदेतोराधेयः | पुरा वत्सानामपाकर्तोः | ननु arate प्रतिषिध्यतेऽव्ययमिति कृत्वा | वदेयत्येतत्‌ | अव्ययप्रतिषेधे तोख- न्कद्धनोरपरतिषेध हति ||

समानाधिकरणे किमुदाहरणम्‌ | राज्ञः पाटलिपुत्रकस्य शुकस्य माराविदस्य | पाणिनेः सू्रकारस्य | नैतदस्ति | असामध्यौदन्न भविष्यति | कथमसामथ्येम्‌ | समानाधिकरणमसम्थैवद्भवतीति || इदं तर्हि | सर्पिषः पीयमानस्य | यजुषः क्रिय- माणस्येति | ननु चाश्राप्यसामथ्योदेव भविष्यति | कथमसामथ्यैम्‌ | समानाधि- करणमसमथेवदवतीति | अधात्वभिहितमित्येवं तत्‌ II

कर्मणि ।२।१४॥

कथमिदं विज्ञायते | कमेणि या षष्ठी सा समस्यत इति | आहोसित्क्मेणि यः क्त इति | कुतः संदेहः | उभयं oneal तत्रान्यतरच्छक्यं विदोषयितुम्‌ | ware विदोषः | |

नै २.६. ६९. २.६. ४९४, २.२. GA

पा०.२.२.१४-९५, | व्याकरणय्रहामाचष्यय ४९५

कर्मणीति षष्ठीनिर्देराश्ेदकर्तरि रता समासवचनम्‌

ahs षष्ठीनिर्देद्येदकतैरि कृता समासो वक्तव्यः | CAAA: पलारा- aaa: ||

तृजकभ्यां चानर्यकः प्रतिषेधः तृजकाभ्यां चानयेकः प्रतिषेधः | अपां wert | कमेणीव्येव सिद्धम्‌ || अस्तु तर्हिं कर्मणि यः क्त इति | किमुदाहरणम्‌ ब्राह्मणस्य मुक्तम्‌ वृषटस्य पीतमिति | varied ऽसमथैत्वादप्रतिषेधः Il | ्तनिर्देरो ऽसम्थत्वादप्रतिषेधः | अनथकः प्रतिषेधो ऽप्रतिषेधः | समासः क- स्मान्न भवति | असामथ्यौत्‌ | कथमसामथ्येम्‌ | सापेक्षमसमर्थं भवतीति | व्रव्य- मत्रापेकष्यत ओदनः || प्रतिषेष्यमिति चैत्कर्तर्यपि प्रतिषेषः ४॥ अथैवं सति प्रतिषेधः कर्ैव्य इति दृरयते कतैर्यपि प्रतिषेधो वक्तव्यः स्यात्‌ | बराह्मणस्य गतः | ब्राह्मणस्य यात इति || पूजाय प्रतिषेधानर्थक्यम्‌ ll पूजायां प्रतिषेधो sorta: | राजां पूणितः‡ | कर्मेणीस्येव सिद्धम्‌ |

तस्मादुभयमामी कर्मणि Tea: प्रतिषेधः &

तस्मादुभयप्रात्री कमेणि [२.२.६६ | हत्येवं या षष्टी तस्याः प्रतिषेधो वक्तव्यः|| तर्हिं वक्तव्यः | वक्तव्यः | इत्यर्थे ऽयं चः पठितः | कर्मणि | कर्मणी- त्येवं या षष्ठीति

नित्यं कोडाजीविकयोः २।२।१.७

किमिह नित्यमहणेनाभिसं बध्यते विधिराहोस्विसतिषेधः | विधिरित्याह | कुत एतत्‌ | विधिर्हि विभाषा नित्यः प्रतिषेधः

# ६.३, १९७; २.३. ६५. T २.२. ९६. { २.२. ९२.

४९६ व्याकरनप्रहाभाच्यय [ Fo २.२.१९.

कुगतिप्रादयः UR २।१.८

प्रादिभरसङ्खे कर्म्रवचनीयपरतिषेधः

प्रादिप्रसङ्गे कमेप्रवचनीयानां प्रतिषेधो वन्तव्यः | get प्रति at विशत्‌ | साधुर्देवदत्तो मातरं प्रति* ||

व्यवेतप्रतिषेधश्च > उ्यवेतानां प्रतिषेधो वक्तव्यः | मन्द्रैरिन्द्र हरिभियौहि मयूररोमभिः It fags तु कारस्वतिदुर्गतिवखनात्‌ Il || सिद्धमेतत्‌ कथम्‌ | क्ाङ्स्वतिदुगेतयः समस्यन्त हति वक्तव्यम्‌ | कु | कुत्राद्मणः कुवुषठलः | आङ्‌ | आकारः भापिङ्कलः | | इन्राद्मणः शवृ- qo: | अति | अतित्राद्मणः अतिवृषलः | दुर्‌ | दुब्रोद्यणः | गति | प्रकारक प्रणायकः प्रसेचकः ऊरीकृत्य ऊरीकृतम्‌

प्रादयः Tre ४॥

प्रादयः क्तार्थ समस्यन्त इति वक्तव्यम्‌ | प्रगत आचार्यैः प्राचार्यः | प्रान्तेवासी प्रपितामहः ||

एतदेव सौनानर्धिस्तरतरकेण पठितम्‌ स्वती पूजायाम्‌ || स्वती पूजाया- भिति वक्तव्यम्‌ | डराजा अतिराजा || दर्मिन्दायाम्‌ || दुर्िन्दायामिति वक्तव्यम्‌| दष्कुलम्‌ दुगैवः || भाङीषदर्थ || आडीषदथै इति वक्तव्यम्‌ | कडारः आपिङ्लः || कुः पापार्थे | कुः Wark इति वक्तव्यम्‌ | कुब्राह्मणः कुवृषलः प्रादयो गताद्यर्थे प्रथमया || प्रादयो गताद्यर्थे प्रथमया समस्यन्त इति वक्तव्यम्‌ | प्रगत आचायः प्राचायैः | प्रान्तेवासी प्रपितामहः || अत्यादयः क्रान्ता हिती- यया || अत्यादयः क्रान्ताद्यर्थ द्वितीयया समस्यन्त इति वक्तव्यम्‌ | अतिक्रान्तः खटरामतिखट्ुः | अतिमालः || अवादयः श्रुष्टायर्थ तृतीयया || अवादयः कु्ट- ay तुतीयया समस्यन्त इति वक्तव्यम्‌ अवक्रुष्टः कोकिलयावकोकिलो वसन्तः |I पयोदयो ग्लानादयथै चतुध्यौ || पयोदयो ग्लानाधथ चतुध्यौ समस्यन्त इति वक्त- ष्यम्‌ | परिग्लानो ऽध्ययनाय Tere: || निरादयः क्रान्ता पञ्चम्या

¥ ९.४, ९०,

पा० २.२.१९८-९९.] व्याकरणमहाभाष्यय्‌ | ४९७

निरादयः art Tara समस्यन्त इति वक्तव्यम्‌ | निष्क्रान्तः कौशाम्भ्या निष्कौदास्निः | निवराणसिः ||

अव्ययं प्रवृद्धादिभिः || sort प्रवृद्धादिमिः समस्यत इति वन्तव्यम्‌ | qe बर्दिमैवति | पुनगेवः पुनः खखम्‌ || इवेन विभक्त्यलोपः पूर्वपदपरकृ- तिस्वरत्व॑॑च | वाससी इव | कन्ये इव || उदात्तवता fet गतिमता चाग्ययं समस्यत इति वक्तव्यम्‌ | अनुव्यचलत्‌ अनुप्राविरात्‌ | यत्परियन्ति* |

उपपदमतिङ्‌ ९? ९।१९॥

अतिङिति किमर्थम्‌ | कारको व्रजति | हारको व्रजति† || अतिङिति शाक्य- waa | कस्माच्च भवति | कारको व्रजति | हारको व्रजतीति | खप्डुपेति a- तते || अत wat पठति |

उपपदमतिडिति तद्थपरतिषेधः

उपपदमतिडिति तदथस्याय प्रतिषेधो वक्तव्यः | कस्य | तिङ्थेस्य | कः पुनसिङ्थेः | क्रिया I

क्रियाप्रतिषेधो वा 2 Il

अथवा भ्यक्तमेवेदं पठितव्यमुपपदमक्रियेति || अथाक्रियेति किं प्रत्युदाहियते | कारको गतः | हारको गतः | नरैतक्करियावाचि | किं तर्द | द्रव्यवाचि || इदं तर्हि | कारकस्य गतिः | कारकस्य व्रज्या | एतदपि दन्यवाचि | कथम्‌ | कृद- भिदितो भावो व्रव्यवद्भवतीति || एवं afe सिद्धे सति यदतिङिति प्रतिषेधं शास्ति तज्ज्ञापयस्याचार्यो ऽनयोयौगयोर्गिवृत्तं cans | किमेतस्य wert प्रयोजनम्‌ | गतिकारकोपपदानां Rix: सह समासो भवतीत्येषा परिभाषा कतेव्या भवति | यदयेतज्ज्ाप्यते केनेदानीं समासो भविष्यति | समर्थन || यद्येवं धातुपसगेयोरपि समासः भ्रामोति FA धातुरुपसर्गेण युज्यते पथात्साधनेनेति | नैतदस्ति | TT धातुः साधनेन युज्यते -पथादुपसर्गेण | साधनं हि क्रियां निवेतैयति तामुपस्गो विरिनषटि | मभिनिवत्तस्य चाथस्योपसर्गेण विदोषः शक्यो वक्तुम्‌ I

* ८.९.३०. १.३.९०. | FARR § २.२. ९८५९९. VAY. 53

४९८ - व्याकरणप्रहाभाष्यय mR CASAS

षष्ठीसमासादुपपदसमासो विप्रतिषेधेन

षष्ठीसमासादुपपदसमासो भवति विप्रतिषेधेन | षष्टीसमासस्यावकाडाः | Ty: पुरुषो राजपुरुषः” | उपपदसमासस्यावकाड्यः स्तम्बेरमः कर्णेजपः | इहोभवं mata | कुम्भकारः नगरकारः | उपपदसमासो भवति विप्रतिषेधेन

वा षष्टीसमासस्याभावादुपपद समासः Il

वार्थो विप्रतिषेधेन | किं कारणम्‌ | ष्ठीसमासस्याभावादुपपदसमासो भ- विष्यति | कथम्‌ | गतिकारकोपपदानां az: सह समासवचनं पराक्बुलतत- रिति वचनात्‌ |) अथवा विभाषा षष्ठीसमासो यदा षष्टीसमासस्तदोपपदसमासो भविष्यति | अनेनैव यथा स्यात्तेन मा भुदिति | कथात्र विरोषस्तेन वा स्यादनेन वा | उपपदसमासो नित्यसमासः षष्ठीसमासः पुनर्विभाषा | ननु नित्यं यः समासः नित्यसमासो यस्य विभ्रहो नास्ति | नेत्याह | नित्याधिकारे। यः स- मासः नित्यसमासः | नैवं शक्यम्‌ | अव्ययीभावस्य द्यनित्यसमासता प्रस- ज्येत | तस्मान्नित्यः समासो नित्यसमासो यस्य विभहो नासि

अभेवाव्ययेन २।२।२०॥

एवकारः art: | नियमाः | नैतदस्ति प्रयोजनम्‌ | सिद्धे विधिरारभ्यमा- णो उन्तरेणाप्येवकारं नियमार्थो भविष्यति || इष्टतोऽवधारणाथस्तर्हिं भविष्यति | यथैवं विज्ञायेत | अभेवान्ययेनेति | Rt far | अमाव्ययेनैवेति | असि चेदानीं कथिदनव्ययमम्दाब्दो यदर्थो विधिः स्यात्‌ | अस्तीत्याह | खशयं ्राह्मण- कुलमिति | नैतदस्ति प्रयोजनम्‌ | अन्तर ङ्गत्वादन्न समासो भविष्यति || इदं ताह प्रयोजनमभैव यतुल्यविधानमुपपदं तत्रैव यथा स्यादमा चान्येन यत्तुल्यविषा-

नमुपपदं तत्र॒ मा भूदिति | अमे भोजम्‌ | अमरे aent || असादिष्वग्ाप्रविषेः समासप्रतिषेधं चोदयिष्यति4 वक्तव्यो भवति ||

रोषो बहुत्रीहिः २।२।२२

दोष इत्यु च्यते कः दोषो नाम | येषां पदानामनुक्तः समासः हषः |

FAR २.२, ९७, { २.२. १५; ७,१.२४. § ६.४.२५; २४. २.४.२४९.

पा० २.२.२०-२२. | ll व्याकरणप्रदौभाष्यय्‌ ४९९,

दोषवचनं पदतश्चेन्नाभावात्‌ aera पदतथत्तत्न | कि कारणम्‌ | अभावात्‌ | fe सन्ति तानि पदानि येषां पदानामनुक्तः समासः || अथेतस्तर्दि शेषग्रहणम्‌ | येष्वर्थष्वनु्तः समासः दोषः | | अर्थतश्चेदविरशिष्टम्‌ || I

अथेतथेदविशिष्टमेतद्धवति | कुतः | Tea: | हि सन्ति ते ऽथो येष्वनुक्तः समासः || त्रेकतस्तार्हि शेषग्रहणम्‌ | यस्य ATH: समासः दोषः | कस्य चानुक्तः | प्रथमायाः II

इति अभगवत्पतच्छ्रठिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य द्वितीये पादे TIAA RAT ||

४२० व्याकरणमहाभाष्यम्‌ [Wo २,२.२,

अनेकमन्यपदाथं २।२।२४॥

Tae किंमथम्‌ | अनेकमन्याथ इतीयत्युच्यमाने वाक्यार्थेऽपि बहुत्रीहिः स्यात्‌ | यथा मे माता तथा मे पिता Tard भो इति | पदग्रहणे पुनः क्रियमाणे दोषो भवति || भथान्यम्रहणं कमथम्‌ | अनेकं पदाथ इतीयव्युच्यमाने स्वप- दार्थेऽपि बहुव्रीहिः स्यात्‌ | राजपुरुषः तक्षपुरुष इति | नैतदस्ति प्रयोजनम्‌ | तत्पुरुषः स्वपदार्थे वाधको भविष्यति | भवेदेकसंज्ञाधिकारे सिद्धं परंकायैच्वे तुन सिध्यति | आरम्भसामभ्योचच तस्पुरुषः wearers बहुव्रीहिः प्रामोति || परंका- यत्वे दोषः | दोष* हति वतेते ऽदोषत्वान्न भविष्यति |

रोषवचन उक्तम्‌ Il Il

किमुक्तम्‌ | तत्र दोषवचनाहोषः संख्यासमानापिकरणनञ्समासेषु Tefen ee इति† || अथैकसंज्ञाधिकारे नार्थोऽन्यमहणेन | एकसंज्ञाधिकारे कतैव्यम्‌ | अक्रियमाणे UTAH यथैव तत्पुरुषः स्वपदार्थे बह व्रीहिं वाधत एवमन्यपदार्थेऽपि वापेत ||

अथानेकम्रहणं किमथेम्‌ | अन्यपदाथे इती यत्युच्यमान एकस्यापि पदस्य बहू- ब्रीहिः स्यात्‌ | सर्विषोऽपि स्यात्‌ | मधुनोऽपि स्यात्‌ गोमूञ्रस्यापि caret | नैतदि प्रयोजनम्‌ | इप्सुपेति$ वतेते || हदं तर्हि प्रयोजनं बहूनामपि समासो यथा स्यात्‌|

_ खदखक््मजटकेदोन सुनताजिनवाससा ||

उत्तरा चानेकम्रहणं कतेव्यम्‌ | चार्थे इन्द्रः २.२.२९ | अनेकमिति | इहापि यथा स्यात्‌ | रक्षन्यम्रोधखदिरपलाश्चा इति | एतदपि नास्ति प्रयोजनम्‌ | आचा- यैप्रवृत्तिज्गौपयति बहूनामपि समासो भवतीति यदयमुत्तरपदे fey श्ास्ति¶ | तत्पुरुषोऽपि TE बहूनां प्ामोति | AKT तत्पुरुष उच्यते तेन बहूनां भविष्यति || अत Tat पठति |

अनेकवचनमुपसर्जनाम्‌

अनेकम्रहणं क्रियत उपसजेनाथेम्‌ | प्रथमानिर्दिष्टं समास उपसर्जनम्‌ [१.२. ४२] इत्यनेकस्य सुप उपसजेनसं्ञा यथा स्यात्‌ | चित्रगुः राबलगुरिति*

# २८२,२३. TU, [ ९,४.१६. § २.९.२४. बु २,९.५९. ** ९,२.४८. |

To २.२.२४. | व्याकरणमहाभाष्यम्‌ - ४९९

वेकविभक्तित्वात्‌ |

वैतदपि प्रयोजनमस्ति | कि कारणम्‌ | एकविभाक्तेत्वात्‌ | एकविभक्ति चापुमैनिपाते [४४] हत्युपसजेनसंजञा भविष्यति | चित्रगुः शबलगुरिति | चित्रा यस्य गावधिगुस्तिष्ठति | चित्रा यस्य॒ watt पदय | चित्रा यस्य गावधित्रगुणा कृतम्‌ | चित्रा यस्य गावित्रगवे देहि | चित्रा यस्य गावधित्रगोरानय | चित्रा यस्य गावधित्रगोः स्वम्‌ | चित्रा यस्य गाव्रधित्रभौ निधेहि | चित्रा यस्य गावो हे Aan इति ll यरि तर्द यतः कुतशिदेव किचित्पदमध्याहत्यैकविभक्तया योगः क्रियत एतदप्येकविभक्तेयुक्तं भवतीहापि प्राभोति | राजकुमारी तक्षकुमारी | राज्ञो या कुमारी राजकुमारी तिष्ठति | राज्ञो या कुमारी राजकुमारीं परय | राज्ञो या कुमारी राजकुमायो कृतम्‌ राज्ञो या कुमारी wast देहि | राज्ञो या कुमारी राजकुमायो आनय | राज्ञो या कुमारी राजरकुमायौः स्वम्‌ | राज्ञो या कुमारी राजकुमायों निधेहि | राज्ञो या कुमारी हे राजकुमारि इति II एकविभाक्तियुक्तमेव यन्नित्यं चैतन्नित्यमेकविभक्तियुक्तमेव | राज्ञः कुमारीं परय राजकुमारीं retest भवति | किं घक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एकम्रहणसामथ्योत्‌ | यदि हि यदेकविभक्तियुक्तं चानेकविभक्तियुक्तं॑च तत्र स्यादेकम्रहणमनथकं स्यात्‌ | विभक्तियु क्तं चापूवेनिषात इत्येव ब्रूयात्‌ II

पदार्थाभिधाने जनुप्रयोगानुपपत्तिरभिहितत्वात्‌ पदाथस्याभिषाने अनुप्रयोगस्यानुपपत्तिः | चित्रगुर्दवदत्त इति | किं कारणम्‌ | अभिहितत्वात्‌ | चित्रगुशब्देनाभिहितः ast इति कृत्वानुप्रयोगो प्रामोति ||

वानभिहितत्वात्‌ il Il वैष दोषः | किं कारणम्‌ | अनभिहितस्वात्‌ चित्रगु शब्देनानमिहितः सो sy इति कत्वानुप्रयोगो भविष्यति || कथमनभिहितो यदिदानीमेवोक्तं पदाथाभि- धाने सनुप्रयोगानुपपत्तिरभिहितत्वादिति |

सामान्याभिधाने हि विरोषानभिधानम्‌ & I! सामान्ये africa तविषो अनभि्ितो arate | तज्रावरयं विशोषा्थिना विरेषोश्नुमरयोक्तव्यः | चित्रगुः | कः | देवदत्त इति | Ware aa सा- मान्ये वृत्तिदा तु खलु AU वृत्तिस्तदा fate | चित्रा गावो देव-

४.२२ ll व्याकरणमरहाभाष्यम्‌ [ Fo २.२.२.

are चित्रगुर्देवदत्त इति | तदापि सिद्धम्‌ | कथम्‌ | नेदमुभयं युगपद्धवति वाक्यं समास | यदा वाक्यं तदाः समासः | यदा समासो तदा वाक्यम्‌ | यदा समासस्तदा सामान्ये वृत्तिः | तज्रावरयं विदरोषार्थिना विदोषोऽनुप्रयोक्तव्यः | चित्रगुः | कः | देवदत्त इति || सामान्यस्यैव तद्ैनुपरयोगो परामोति | चित्रगु तत्‌ | चित्रगु किंचित्‌ | चित्रगु स्वमिति | सामान्यमपि यथा विदोषस्तदत्‌ | चित्रग्वि- त्युक्ते सदेहः स्यात्सवै वाविश्धं॑वेति | तत्रावदयं संदेहानिवृत््यथे विरोषार्थिना विरहोषोऽनुप्रयोक्तव्यः ||

अथवा विभक्त्यर्थोऽभिधीयते | एतच्चात्र युक्तं यद्िभक्तयर्थोऽभिधीयते तत्र हि सवेपथात्पदं वतेते ऽस्येति |

विभक््यथाभिधाने व्यस्य चिङ्गसंख्योपचारानुपपत्तिः I

विभक््यथोभिधाने sere लिङ्संख्याभ्यामुपचारोऽनुपपच्नः | बहुयवम्‌ बह- यवा बहुयवः बहुयवी बहुयवा इति ||

अपर आह | विभक्तयथोभिधाने द्रव्यस्य लिङ्संख्योपचारानुपपत्तिः | Poe ््यथोभिधाने द्रव्यस्य ये लिङ्संख्ये ताभ्यां विभक्त्यथेस्योपचारोश्नुपपन्नः | बहूय- वम्‌ बहुयवा बहुयवः बहुयवं। बहुयवा इति | कर्थं न्यस्य विङ्संख्याभ्यामन्य- स्योपचारः स्यात्‌ |

| सिद्धं तु यथा गुणवचनेषु Il

सिद्धमेतत्‌ | कथम्‌ | यथा गुणवचनेषु | गुणवचनेषुक्तं गुणवचनानां राब्दा- नामाभ्नयतो लिङ्गवचनानि भवन्तीति | तद्यथा | ge वलम्‌ Bar शाटी Ys कम्बलः Tal कम्बलो Ya: कम्बला इति | यदसौ द्रव्य भतो भवति गुण- स्तस्य यिद वचनं तहुणस्यापि भवति | एवमिहापि यदसौ द्रव्यै श्रितो भ- वति विभक््यथेस्तस्य alee वचनं तत्समासस्यापि भविष्यति |

यरि तर्द विभक्त्यर्थो ऽभिधीयते nea: पदार्थः कथमभिहितो भवति सद्रव्यः सलिङ्गः ससंख्य | अथेम्रहणसामभ्योत्‌ | इहानेकमन्यपद इतीयता सिद्धम्‌ | कथं पुनः पदे नाम वृत्तिः स्यात्‌ | शाब्दो ह्येष शाब्दे ऽसंभवादर्थै काये विज्ञास्यते | सोऽयमेवं सिद्धे सति यदथैम्रहणं करोति तस्थैतसयोजनं Reet: पदार्थो यथाभि- धीयेत सद्रव्यः सलिङ्गः ससंख्यशेति || यदि तर्हि Hea: पदार्थो ऽभिधीयते Sst: सांख्याश्च विधयो सिध्यन्ति |

Jo २.२.२४. | व्याकर्णयहाभाष्यय्‌ ४२३

| उक्तवा ll ९॥

किमुक्तम्‌ | seg तावदुन्तं॑सिद्धं॑तु form प्रातिपदिकविदरोषणत्वास्स्वार्थे टाबादय इति* | सांख्येष्वस्युक्तं कमोदीनामनुक्ता एकस्वादय इति कृत्वा सांख्या भविष्यन्ति || प्रथमा तर्हिं प्रामोति | समयादविष्यतिः | यदि सामयिकी नियोगतो जन्याः कस्मान्न भवन्ति | कमौदीनामभावात्‌ | ot तर्द प्रामोति | दोषलक्षणा$ षष्ष्यशेषत्वाच्न भविष्यति || एवमपि व्यतिकरः प्रामोति | एक- स्मित्तपि द्विवचनवहूवचने TaN इयोरप्येकवचनबहुवचने बहुष्वप्येकवचनद्विवचने | अथेतो व्यवस्था भविष्यति || अथवा संख्या नामेयं परप्रधाना | संख्येयमनया विशेष्यम्‌ | यदि चात्र प्रथमा स्यात्संख्येयमविदोषितं स्यात्‌ || अथवा वद्य- त्येतत्तत्र॒ वचनग्रहणस्य प्रयोजनमुक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति¶ | एवमपि षष्ठी प्रामोति | किं कारणम्‌ | व्यभिचरत्येव ह्ययं समासो foyer षष्ठ्यर्थे gr व्यभिचरति | अभिहितः सोऽर्योऽन्तभूतः प्रातिपरिकाथेः संपत्नस्तत्र प्रातिपदिकार्थे प्रथमेति** प्रथमा भविष्यति || तर्हीदानीमिदं भवति चित्रगोर्द- वदत्तस्येति | भवति वाद्यमथेमपेक्ष्य षष्ठी ||

परिगणनं कतेव्यम्‌ |

बहुव्रीहिः समानाधिकरणानाम्‌ |! Xo

समानाधिकरणानां Teeter: | कि प्रयोजनम्‌ | व्यधिकरणानां मा

भूदिति | पञ्चभिगक्तमस्येति || अग्ययानां ९९ अव्ययानां बहूव्रीहिर्वक्तव्यः | vee: नीचैर्मुखः ससम्युपमानपूवैपदस्योत्तरपदकोपश्च ९२ II

सप्रमीपूैस्योपमानपुवेस्य बहुत्रीहिवेक्तव्य उत्तरपदस्य लोपो वक्तव्यः |

कण्ठेस्थः कालोऽस्य कण्ठेकालः | wyatt मुखमस्योष्रमुखः | खरमुखः समुदायविकारषष््याश्च |] ९३ |! समुदायषष्ठच्या विकारषष्ठ्ाथ TEA उन्तरपदस्य लोपो वक्तव्यः|

# ४.१.२५. २.३.९१, { ३.९.२४१. § २.३.५०. ¶ृ २.३. ४६४. ++ २.३.४६.

४२४ व्याकरणग्हाभाष्यम्‌ [ Fo WA

केशानां समाहारश्रूडा अस्य केशचूडः | Tare विकारोऽलंकारोऽस्य इवणो- ठकारः || प्रादिभ्यो धातुजस्य वा il ९४ il

प्रादिभ्यो धातुजस्य बहृत्रीहिवक्तव्य उत्तरपदस्य वा लोपो वक्तव्यः|

प्रपतितपणैः प्रपणैः | प्रपतितपलाशः प्रपाः || नञो स्त्यथानाम्‌ ९९

नञऽस्त्यथोनां बहु्रीहिर्वैक्तव्य उन्तरपदस्य वा लोपो वक्तव्यः | अविद्य- मानपुत्रः अपुत्रः | अविद्यमानभायेः अभायेः ||

adie बहु वक्तव्यम्‌ |

वानभिधानादसमानाधिकरणेषु संज्ञाभावः | ९६

वा वक्तव्यम्‌ | भसमानाधिकरणानां बहुव्रीहिः कस्मान्न भवति | पञ्चमि- मुक्तमस्येति अनभिधानात्‌ || तञ्चावरयमनभिषधानमाभ्रयितव्यम्‌ क्रियमाणे ऽपि वै परिगणने यत्राभिधानं नास्ति भवति तत्र बहुव्रीहिः | तद्यथा | पञ्च भु- त्त वन्तोऽस्येति ||

अथेतस्मिन्सत्यनमिधाने यादि वृत्तिपरि गणनं क्रियते वर्तिपरिगणनमपि क्ैर्व्यम्‌ | तत्कथं कतेव्यम्‌ |

अर्थनियमे मत्वर्थग्रहणम्‌ ९७ II

अथेनियमे मत्वथमहणं कतेव्यम्‌ | मत्वर्थे यः बहृव्रीहिरिति वक्तव्यम्‌ |

हह मा भूत्‌ | कष्टं भ्रितमनेनेति I तथा चोत्तरस्य वचनार्थः | ९८

एवं कृत्वोत्तरस्य योगस्य वचनाथे उपपन्नो भवति | केचवित्तावदाहयहृतति- aa इति | संख्ययाव्ययासच्नादूराधिकसंख्याः संख्येये [२.२.२९] इति | अपर आह यद्वानिक इति II

कमंवचनेनाप्रथमायाः | ९९. Ul

कमेवचनेनामथमाया बहू व्रीहिवैक्तव्यः | ऊढो रथो जनेनोढरथो starz | उपहतः TY दद्रायोपहतपश्यु रुद्रः | TEA ओदनः स्थाल्या उद्ूतौदना

पा० २.२.२४. | व्याकरणक्हाभाष्यम्‌ | | ४२५

स्थाली || यदि कमेवचनेनेस्युच्यते कर्तृवचनेन कथम्‌ | प्राप्रमुदकं भामं प्राोरको ma: | आगता अतिथयो चाममागतातिथिीमः |

कर्तवचनेनापि २० कलत वचनेनापीति वक्तव्यम्‌ || भप्रथमाया इति किमथेम्‌ | ge देवे गतः | थाप्रथमाया इत्युच्यमान हह कस्मान्न भवति | वृष्टे देवे गतं पररयेति | बहि- रद्खमत्राप्रथमा ||

सुबधिकारे ऽस्तिक्षीरादिवचनम्‌ || २९ I

इबधिकारेऽस्ति्षीरादीनामुपसंख्यानं कतैव्यम्‌ | अस्तिक्षीरा ब्राह्मणी || rene

THAT | वाव्ययत्वात्‌ 22 II

वा वक्तव्यम्‌ | किं कारणम्‌ | अव्ययत्वात्‌ | भव्ययमेषोऽस्तिशाब्दो नैषोऽस्ते- रट्‌ | कथमव्ययत्वम्‌ | उपसगविभक्तिस्वरप्रतिरूपकाथ निपातसंज्ञा भवन्तीति नि- पातसंज्ञा निपातोऽव्ययमित्यव्ययसंज्ञा* ||

अथ रकिंसब्रह्मचारीति कोऽयं समासः | बहुव्रीहिरित्याह | कोऽस्य विहः | के सब्रह्मचारिणोऽस्येति | यद्येवं as इति प्रतिवचनं नोपपद्यते | ह्यन्यत्पष्टेनान्य- दाख्येयम्‌ || एवं weet विग्रहः करिष्यते केषां सब्रह्मचारी किं सब्रह्मचारीति | प्रतिवचनं चैवं हि नोपपद्यते स्वरे दोषो भवति | किंसब्रहमचारीव्येवं स्वरः प्रसज्येत किंसत्रह्मचारीति चेष्यते‡ || एवं att विहः करिष्यते कः सब्रह्म- चारी framerate | भवेत्मतिवचनमुपपन्नं स्वरे तु दोषो भवति || एवं तरेव re: करिष्यते कः सब्रह्मचारी तव किंसब्रह्मचारी त्वमिति || अथवा पुनर- स्त्वयमेव विम्रहः के सब्रह्मचारिणोऽस्येति | ननु चोक्तं कंठ हति प्रतिवचनं नोष- प्त इति नैष दोषः | अक्रौकरवाणिन्यायेन भविष्यति | तद्यथा | कथित्क- चिदाह | arity करवाणीति | कुर्विति कतेयैनुज्ञाते मोप्यनुज्ञातं भवति | अपर आह | अग्रौ करिष्यत इति | क्रियतामिति कमैण्यनुज्ञाते कतौप्यनुज्ञातो भवति | यथैव खल्वपि के सत्रह्मचारिणोऽस्येति कठा इत्युक्ते संबन्धादेतदम्यते Tt सोऽपि कठ हत्येवं कठ इत्युक्ते संबन्धादेतद्रन्तव्यं स्यान्नुनं तेऽपि कठा इति || खल्वपि ते शक्याः समासेन प्रतिनिर्देष्टुम्‌ | उपसजन हि ते भवन्ति II

# ९.६. ३७, ६.९. २२३. tT ear 54 8

७२६. व्याकर्णपशामाष्यय [ wo २,२.२.

अथाधतुंतीया इति कोऽयं समासः | बहुव्रीहिरिस्याह | कोऽस्य विग्रहः | अधे तृतीयमेषामिति | कः समासाथेः | समासार्थो नोपपद्यते ऽन्यपदार्थो हि नाम भवति | येषां पदानां समासस्ततोऽन्यस्य पदस्यार्थोऽन्यपदाथैः || एवं ata fave: करिष्यते st तृतीयमनयोरिति | एवमपि कः cere: | geet नोपप- wat | किं हि तयोरपे भवति || भस्तु तद्ययमेव विग्रहो ऽपे तृतीयमेषामिति | ननु चोक्तं समासार्थो नोपपद्यत इति | नैष दोषः | अवयवेन विग्रहः समुदायः समासाथेः | यद्यवयवेन विभ्रहः समुदायः समासाथेः .

असिद्ितीयोऽनुससार पाण्डवम्‌ संकषेणदितीयस्य बरं कृष्णस्य वधैतामिति

इयोर्िवचनमिति* fered प्राभोति || अस्तु तद्येयमेव Prats} तृतीयमनयो- रिति | ननु चोक्तं eat नोपपद्यत इति | तष दोषः | इदं तावदयं प्रष्टव्यः | भेह देवदत्तस्य भ्रातेति कः THAT इति | तत्रैतस्स्यादेकस्मास्मादुभोव इति | एतच वातम्‌ | ` तद्यथा | सा्थिकानामेकप्रतिश्रय उषितानां प्रातरुत्थाय प्रतिष्ठमानानां कथित्परस्परं संबन्धो भवति | एवंजातीयकं श्रातृत्वं नाम | अत्र Faw: भ्यौ rea इहापि युक्तो दृरयताम्‌ || हह तद्येधेतृतीया आनीयन्तामिव्युक्तेऽधेस्यानयनं प्राप्रोति || अस्तु तद्येयमेव विग्रहोऽधे तृतीयमेषामिति | ननु चोक्तमसिदितीयोजु- ` ससार पाण्डवम्‌ संकषेणद्वितीयस्य बलं कृष्णस्य वधेतामिति इयोर्दिवचनमिति हि- वचनं प्रामोतीति | तैष दोषः | अयं तीयान्तः शष्दोऽस्त्येव पूरणमस्ति सहायवाची | तद्यः सहायवाची तस्येदं ब्रहणम्‌ | भसिदितीयः असिसहाय इति गम्यते || एवम- प्य्तृतीया हत्येकस्मित्चेकवचनं प्रामोति | rari हि समुदाया भवन्ति | त्था | शातम्‌ युथम्‌ वनमिति || अस्तु तद्येयमेव विम्रहोऽप तुतीयमनयोरिति | ननु चोक्तम- तृतीया आनीयन्ताभिव्युक्ते ऽैस्यानयनं प्रामोतीति | नैष दोषः | भवति बहूव्रीहौ तहुणसंविज्ञानमपि | तद्यथा | शुङ्गवाससमानय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति TT आनीयते THT प्रचरन्ति || अथवा पुनरस्त्वयमेव विमरहोऽं तृतीयमेषा- मिति | ननु चोक्तमेकवचनं राभोतीति | मैष दोषः | संख्या नामेयं परप्रधाना | संख्येयमनया विशष्यम्‌ | यदि चात्रैकवचनं स्यास्संख्येयमविरोषितं स्यात्‌ इह तदयैषतृतीया द्रोणा इत्ययं द्रोणशब्दः समुदाये प्रवृत्तो ऽवयवे नोपपद्यते | नैष

पा० २,२.२५. | व्याकरणमहाभोष्यम्‌ ४२७

TW पञ्चालाः | तैलं भुक्तम्‌ qe: नीलः कृष्ण इति | एवमयं समुदाये द्रोणशब्दः प्रवृत्तो ऽवयवेष्वपि वतेते | काम॑ तद्यनेतैव हेतुना यदा दौ द्रोणावधौ- ढकं कतेव्यमधेतृतीया द्रोणा इति | कतैव्यम्‌ | समुदायेष्वपि हि शब्दाः परवृत्ता अवयवेष्वपि वतेन्ते | केष्ववयवेषु | योऽवयवस्तं समुदायं व्यभिचरति | कं समुदायं व्यभिचरति | अषद्रोणो द्रोणम्‌ | अधौढकं पुनव्येभिचरति [|

` संख्ययग्ययासन्नादूराधिकसंख्याः संख्येये २५

frat: त्रिचतुरा इति कोऽयं समासः | बहृब्रीहिरिव्याह | कोऽस्य विरहः | दौ वा Tay वेति | भवेद्यदा बहूनामानयनं तदा बहूवचनमुपपन्नं यदा तु खलु हावानी- येते तदा सिध्यति | तदापि सिद्धम्‌ | कथम्‌ | केचिन्तावदाहः | अनिजञोतेर््थ बहुवचनं प्रयोक्तव्यमिति | vara | कति भवतः पुत्राः | कति भवतो भायौ इति | मपर आह | दौ वेत्युक्ते ्रयो वेति गम्यते | रयो वेत्युक्ते द्वी वेति गम्यते | तेषा पञ्चाधिष्ठाना वाक्तत्र युक्तं बहुवचनम्‌ ||

अथ हिदश्राः Prear इति कोऽयं समासः | बहव्रीहिरित्याह | कोऽस्य विग्रहः | दिदेश frau इति |

संख्यासमासे सुजन्तत्वात्सख्याप्रसिद्धिः Il संख्यासमासे इजन्तत्वात्संख्येत्यप्रसिदधिः* | हि gaa संख्यास्ति || एवं त्येवं विग्रहः करिष्यते हौ दहत द्विदशा इति | एवमप्यत्कारान्तस्वास्संख्यये- त्यप्रसिद्धिः† | हयत्कारान्ता संख्यास्ति || अस्तु weave विग्रहो freq िद- शा इति | ननु चोक्तं संख्यासमासे खजन्तत्वास्संख्येत्यप्रसिद्िरिति | वासुजन्तत्वात्‌ >॥ वैष दोषः | कि कारणम्‌ | अङ्खजन्तत्वात्‌ | छजन्तेस्युच्यते चात्र खजन्तं पयामः || किं पुनः कारणं वाक्ये खज्टृदयते समासे तु दृरयते | सुजभावो अभिहिता्थ॑त्वास्समासे tl I समासे gat भावः | किं कारणम्‌ | अभिहितायेत्वात्‌ | अभिहितः इजयेः

# ५.४. ९८. T ५.९. ६०,

४२८ व्याकरणमहाभाष्यम्‌ [ Fo २.२.२९.

समासेनेति कृत्वा समासे सुज्ज भविष्यति | कि भोः जथ इति ane उच्यते | खलु Tat इत्युच्यते गम्यते तु aT: | कथम्‌ | यावता संख्येव यः संख्यया संख्यायते क्रियाभ्यावृत्त्यथेः | स॒ चोक्तः समासेनेति कृत्वा समासे ger भविष्यति || अरिष्यः संख्योत्तरपदः सख्येयवाभिधायित्वात्‌ |

अशिष्यः संख्योत्तरपदो बहृव्रीहिः | कि कारणम्‌ | संख्येयवाभिधायित्वात्‌ | संख्येयं वाथे्ामिधीयते तत्रान्यपदा्थ* ह्येव तिद्धम्‌ || भवेस्सिडधमधिकर्विशाः अधिकर््रिंशा इति azarae विहात्यादयो caret वा स्युः परिमाणिनि वेति | हृदं तु सिध्यति अधिकदशा इति यत्र नियोगतः संख्या संख्येय एव वतेते || अथोपदश्ा इति कोऽयं समासः | बहृव्रीहिरित्याह | कोऽस्य विग्रहः | दशानां समीप उपदशा हति | कस्य पुनः सामीप्यमर्थः | उपस्य | यदेवं नान्यपदार्थो भवति || तत्र प्रथमानिर्दिष्टं संख्यामहणं शाक्यमकतुम्‌ ||

मत्वर्थे वा पूवस्य विधानात्‌ अथवा मत्वर्थे Tat योगो! ऽमत्वर्थो ऽयमारम्भः ||

कवभावाथे वा | & Il अथवा कन्मा भूदिति; || दि ङ़ामान्यन्तराठे २।२।२६ तेन सहेति तुल्ययोगे २।२।२८

दिक्समाससहयोगयोश्वान्तरालपरधानाभिधानात्‌ ।। UT

दिक्समाससहयोगयोशाशिष्यो wen: | किं कारणम्‌ | अन्तरालपधानाभि-

धानात्‌ | दिक्समासे सहयोगे चान्तरालं प्रानं चाभिधीयते तच्रान्यपदायं * इस्येव सिद्धम्‌ || यद्येवं दक्षिणपुवो दिक्‌ समानाधिकरणलक्षणः पुंवद्भावो § प्रामोति | अद्य पुनरियं तैव दक्षिणा पिव पूर्वेति कृत्वा समानाधिकरणलक्षणः aR:

#* २.२.२४. २.२. २४५. { ५.४. ९५४. § ६.३. १४,

पा० २,२.२९-२८. | व्याकरणप्रहाभाष्यय्‌ tl ४२९

सिद्धो भवति || सिध्यति | भाषितपुंस्कस्य पुंवद्धायो चेती भाषितपुंस्कौ | ननु भो दक्षिणदाब्दः पूवैदाब्दथ पुंसि भाष्येते | समानायामाकृतौ यद्धाषित- पुंस्कमाकृत्यन्तरे चेती भाषितपुंस्कौ | दक्षिणा पूर्वेति दिक्शम्दौ दक्षिणः os इति व्यवस्थाहाब्दौ | यरि पुतनर्दिक्दाब्दा अपि sacra: स्युः | कथं यानि दिगुपदिष्टानि कायोणि | यदा (eat व्यवस्थां वक्ष्यन्ति | यदि हियो यो दिशि वतैते दिक्दाब्दो रमणीयादिष्वतिप्रसङ्गो भवति | रमणीया दिक्‌ शोभना दि- शिति || अथ मतमेतदिश्चि दृष्टो qe: दिग्दृ्टः शाब्दो Ree: दिदं योन व्यभिचरतीति रमणीयादिष्वतिप्रसङ्खो भवति पंवद्धावस्तु प्रामोति || एवं ate qtr वृत्तिमात्रे saat वक्तव्यो दक्तिणोत्तरपूवोणामिव्येवमथेम्‌ | एव॑ Tay दिक्समाससहयोगयोथान्तरालप्रधानाभिधानादिस्येव | ननु चोक्तं दक्षिण- पूवा दिक्‌ समानाधिकरणलक्षणः पुंवद्भावो mats | नैष रोषः | सर्वैनाघ्रो वृत्तिमात्रे पुंवद्भावेन परिहतम्‌ || मत्वर्थ वा पूर्व॑स्य विधानात्‌ 2

अथवा Tea पूर्वो योगो* ऽमव्वर्थो ऽयमारम्भः ||

कबभावार्थं वा tl Il अथवा कम्मा भूदिति! ||

aa तेनेदमिति सरूपे २।२।२.५॥

तृतीयासपषम्यन्तेषु क्रियाभिधानात्‌ I

तृतीबासप्रम्यन्तेषु चारिष्यो age: | किं कारणम्‌ | Maren | क्रियामिषीयते तच्रान्यपदाथे‡ इत्येव सिद्धम्‌

वेकदोषपतिषेधार्थम्‌ वारिष्यः | किं कारणम्‌ | एकशोषप्रतिषेधाथेमिदं वक्तव्यम्‌ || ूर्वदीरघाथे yada चेदं वक्तव्वम्‌ | केशाकेशि || स्वादेतत्मयोजनं यदि नियोगतो

# २, २.२४.१. ५.४. ९५४. { २.२.२४,

४२३० व्याकरणयम्रहाभोष्यम्‌ | म० UR

sata दीषैत्वं स्यात्‌ | अथेदानीमन्येषामपि reat [६.२.१३७] इति diet प्रयोजनं भवति ||

मत्वर्थ वा पूर्वस्य विधानात्‌ Il अथवा मत्वर्थे Tat योगो* ऽमत्वर्था ऽयमारम्भः ||

कबभावा्थे वा ll ¢ Il अथवा कब्मा भूदिति t ||

TW दन्दः २।२।२९.॥

चाथ इत्युच्यते चथाव्ययं‡ तेन समासस्याव्ययसंज्ञा प्रमति | Ae दोषः | पाठेनाव्ययसंज्ञा त्रियते समासस्तत्र पद्यते || पठेनाप्यव्ययसंज्ञायां सत्या- मभिधेयवलि ङ्गवचनानि भवन्ति यथेहा्थीऽभिधीयते तस्य लिङ्गसंख्याभ्यां यो- ser || नेदं वाचनिकमलिङ्गतासंख्यता वा | किं तर्द | स्वाभाविकमेतत्‌ | तद्यथा | समानमीहमानानां चाधीयानानां केचिद यज्यन्ते ऽपरे | वेदानीं कथिदथेवानिति कृत्वा सर्वैरथेवङ्धिः wet भवितुं कथिहानथक इति स्वैरनथेकैः | तत्र किमस्माभिः we क्लम्‌ | यलाक्समासाचायेस्य लिङ्गसंख्याभ्यां योगो नासि समासे भवति स्वाभाविकमेतत्‌ || भथवाभ्रयतो लिङ्वचनानि भविष्यन्ति | गुणवचनानां हि शब्दानामान्रयतो लिङ्वचनानि भवन्ति | तद्यथा | शुकं वलम्‌ YR शाटी Ys: कम्बलः Yat कम्बलौ Yat: कम्बला हति | यदसौ द्रव्यं भ्रितो भवति गुणस्तस्य aS वचनं agents भवति | एवमिहापि यदसौ द्रव्यं At भवति समासस्तस्य aes वचनं तत्समासस्यापि भविष्यति || अथेह कस्माच्च भवति | याज्ञिकाय वैयाकरणश्च | कठथायं बहु चथ | ओक्थिकथायं मीमांसकथेति | शेषऽ. इति वतैते ऽरोषत्वान्न भविष्यति || यदि शोष इति वतेते उपाज्ञातं worn irs महाहूदम्‌ | दरोणं Aaya गन्तं मा स्वा तौपरां कृताकृते इत्येतन्न सिध्यति** | त्ैष दोषः | अन्यद कृतमन्यदकृतम्‌ |

पा०२,२.२९.] व्याकरणमहाभाष्यम्‌ ४३९

चार्थे दन्द्वचने ऽसमासेऽपि चाथसंप्रत्ययादनिष्टप्रसङ्गः I चार्थे इन््वचने ऽसमासेऽपि चायेसंपरत्ययादनिष्टं प्रामोति | अहरहनेयमानो गामय पुरुषं पुम्‌ | वैवस्वतो तुप्यति राया हव दुमेदी II इन्द्रस्त्वष्टा वरुणो वायुरादित्य इति ||

सिद्धं तु युगपदधिकरणवचने इन्दवचनात्‌ > | सिद्धमेतत्‌ | कथम्‌ | युगपदधिकरणवचने इन्दो भवतीति वक्तव्यम्‌ || | aa पुंवद्धावप्रतिषेधः |)

तत्रैतस्मिं्द्तणे पुंवद्धावस्य प्रतिषेपो वक्तव्यः | why | समानाधिकरण- रक्षणः STR: प्रामोति*

विप्रतिषिद्धेषु चानुपपत्तिः Il

विप्रतिषिद्धेषु युगपदधिकरणवचनताया अनुपपत्तिः | इीतोष्णे Taga जन- नमरणे | कि कारणम्‌ | डखमप्रतिषातेन हि दुःखं दुःखप्रतिषातेन Tay ||

यत्तावदुच्यते तज्र पुंवद्धावप्रतिषेध इति | हृदं तावदयं प्रष्टव्यः | अथेह कस्माच्च भवति | ददौनीयाया माता ददोनीयामातेति | अथ मतमेतदाक्समासाद्यत्र सामा- नाभिकरण्य तत्र पुंवद्भावो भवतीतीहापि दोषो भवति || यदप्युच्यते विप्रति- Req चानुपपत्तिरिति | सवे एव हि शाब्दा विप्रतिषिद्धाः | इहापि न्तन्य- ग्रोपाविति wear: प्रयुज्यमानः were संप्रत्याययति न्यमोधाथे निवतेयति न्यमोधदाष्दः प्रयुज्यमानो न्यमोधा्थे संप्रत्याययति ware निवतेयति | अत्र चे- शक्ता युगपदधिकरणवचनता IT इहापि युक्ता दृदयताम्‌ ||

एवमपि दाब्दपीवौ पयप्रयोगादथेपौवौ पयोभिधानम्‌ शम्दपौवपरयप्रयोगादथेषौ- वौपयोभिधानं प्रामोति | अतः किम्‌ युगपदधिकरणवचनताया अनुपपत्तिः | mei अक्षन्यमोधा इति | यथैव हि शब्दानां Rates तददथोनामपि भवि- तव्यम्‌ |

शन्दपीर्वापयपरयोगादर्थपौवौप्याभिधानमिति वेडिवचनबहुवच- नानुपपत्तिः & Il शब्दपीवोपर्यप्रयोगादर्थवौवौपयोमिधानमिति WTA TTT: |

+ ६.२.३४.

४३२ व्याकरणग्रहाभाष्यय [ Fo UR

wera eet हति | were: सार्थको Pepe न्यमोधराम्द उपस्थित एकाथस्तस्थैका्थत्वादेकवचनमेव प्रामोति | विग्रहे युगपदचनं ज्ञापकं युगपदवनस्य II |

fare खल्वपि युगपडचनता दृयते | श्यावा क्षामा | श्यावा चिदस्मै प्रथिवी नमेते इति | किमेतत्‌ | युगपदधिकरणवचनताया उपोद्रलकम्‌ | at किल नाम युगपदधिकरणवचनता een पुनः समासे ||

समुदायास्सिद्धम्‌ | समुदायास्सिद्धमेतत्‌ | किमेतत्समुदायास्सिडमिति | दिवच- नबहुवचनाप्रसिदिरिति चोदितं तस्यायं परिहारः |

समुदायास्सिद्धमिति चेन्नैकार्थत्वास्समुदायस्य \७

समुदायास्सिडधमिति Fare | किं कारणम्‌ | एका्थत्वास्समुरायस्य | एकाशौ हि समुदाया भवन्ति | तश्यथा | शतम्‌ युथम्‌ वनमिति त्रैकाथ्यम्‌ | नायमेकार्थः | किं af€ | व्यर्थो बहृथैथ | परस्मोऽपि व्यर्थो न्यमरोपोऽपि व्यर्थः | यदि तर्दि षो अपि व्यथौ न्यमोधोऽपि च्यथेस्तयोरनेकायेत्वाद्रहुवचनप्रसङ्गः | तयोरनेकाथत्वादरहषु बहवचनम्‌ [१.४.२९] इति बहुवचनं mite |

तयोरनेकार्थत्वादरहूवचनप्रसङ्ग इति चेन्न बहुस्वाभावात्‌ <

तयोरनेकार्थत्वाद्रहवचनप्रसङ्ग इति चेत्तत | किं कारणम्‌ | agen | नात्र बहुस्वमस्ति | किमुच्यते बहुव्याभावादिति यदेदानीमेवोक्तं रक्षो भपे गौ न्यम्रोषोऽपि व्यथं इति | याभ्यामेवात्रैको ब्यथेस्ताभ्यामेवापरोऽपि || ययेवमन्य- वाचकेनान्यस्य वचनानुपपत्तिः | अन्यवाघकेन शाब्देनान्यस्य Tet नोपपद्यते | अन्यवाचकेनान्यस्य वचनानुपप्तिरिति चेस्प्क्षस्य न्यग्रोधत्वाज्यग्रोधस्य

प्रक्षत्वात्स्वशब्देनाभिधानम्‌ I

अन्यवाचकेनान्यस्य वचनानुपपत्तिरिति चेदेवमुच्यते तच्च | किं कारणम्‌ | wey न्यम्रोधत्वान्यम्रोधस्य अक्षत्वास्स्वद्राब्देनाभिधानं भविष्यति | wer अपि न्योधो न्यमोधो ऽपि wet: || कथं पुनः weirs न्यमोधो न्यमोधोऽपि Te: स्याद्यावता कारणाहूष्ये दाब्दनिवेशाः |

कारणाहन्ये शाब्दनिवेरा इति चेनुल्यकारणत्वास्सिदधम्‌ Xo

कारणादरव्ये शाष्दनिवेश इति चेदेवमुच्यते तन्न | तुल्यकारणत्वास्सिद्धम्‌ | तुल्यं

qo २.२.२९. | व्याकरणगहाभाष्यय्‌ ४३३

हि कारणम्‌ | aft तावसक्षरतीति क्षः स्याल्यमोधेऽप्येतद्वति | तथा यदि न्य्रोहतीति न्यमोधः wa ऽप्येतद्धवति || ददनं वै हेतुने न्यमोधे शक्षशब्दो cera | `

दर्ानं हेतुरिति चे्तुल्यम्‌ ९९ ददनं हेतुरिति चेत्तुल्यमेतद्धवति | wast न्यमोधराब्दो दृरयतां तुल्यं हि कारणम्‌ | वै लोक एष संप्रत्ययो भवति | हि रक्ष आनीयतामित्युक्ते न्यमोध भानीयते | |

तद्विषयं Il ९९ Il

तदिषयं Sayeed क्षस्य न्यप्ोधत्वम्‌ | किंविषयम्‌ | हन्द्रविषयम्‌ युक्त पुनयेन्नियतविषया नाम शब्दाः स्युः | वाढं युक्तम्‌ |

अन्यत्रापि तद्विषयददीनात्‌ ९३ II अन्यत्रापि हि नियतविषयाः शाष्दा दृदयन्ते | तद्यथा | समाने रक्ते वर्णे a सहित इति भवत्यश्चः शोण इति | समाने काके वर्णे गौः कृष्ण इति area हेम इति | समाने ge वर्णे गौः श्वेत इति भवत्यश्च कके इति || यदि तर्हि Wats ATT न्यमोधोऽपि शकष एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपचः | एके- नोक्त त्वात्तस्याथेस्यापरस्य प्रयोगो नोपपद्यते | TAT न्यम्नोधस्य न्यो धप्रयोगः |

एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपन्न इनि चेदनुक्तत्वास्द्क्षेण न्यग्रोधस्य न्यत्रोधम्रयोगः ९४ | एकेनोक्तत्वादपरस्य प्रयोगोऽनुपपच्न इति चेत्तन्न | किं कारणम्‌ | अनुक्तत्वा- NT न्यमरोधस्य न्यमोधप्रयोगः | अनुक्तः TAT न्यमोधाथे इति कृत्वा न्यमोध- TT: प्रयुज्यते | कथमनु क्तो यावतेदानीमेवोक्तं शक्षोऽपि TAI न्यमोधोऽपि अक्ष इति सहभूतावेतावन्योऽन्यस्याथमाहतु TIAA | किं पुनः कारणं सहमभूताये- तावन्योऽन्यस्याथेमाहतुने पुनः TARA |

अभिधानं पुनः स्वाभाविकम्‌ ९९

स्वाभाविकमभिधानम्‌ || अथवेह कौचित्ाथमकल्पिकौ शर्षन्यभरोषौ कौचिक्कि- ययावा गुणेन वा wat इवायं wat न्यमोध इवायं न्यमोध इति | तत्र॒ अक्षावि-

55 M

४३४ व्याकरणयहोभाष्यम्‌ tl [ Fo २.२.

ae संदेहः स्याक्किमिमौ शक्षावेवाहोस्विस्छक्षन्यमोधाविति | card erst न्यमोध- Bet: प्रयुज्यते lI

इयं युगपदधिकरणवचनता नाम दुःखा दुरुपपादा | यञ्चाप्यस्या निब- न्धनमुक्तं धावा क्षामेति तदपि च्छान्दसं तत्र सुपां पो भवन्तीस्येव सिद्धम्‌ | सूत्र raat || यथान्यसिमेवास्तु | ननु ae ae इन्हवचने ऽखमासेऽपि चाथसंप्रस्ययादनिष्टपरसङ्ग हति | Ae दोषः | इह चे इन्द्र हतीयता सिद्धम्‌ | कथं पुने नाम वृत्तिः स्यात्‌ | शब्दो ह्येष शाब्दे ऽसंभवाद्ं काये विज्ञास्यते | सोभव- मेवं सिदे सति यदथेम्रहणं करोति तस्थेतल्मयोजनमेवं यथा विन्ञायेत चेन कृते sera इति | कः पुनथेन Kash: | Tee ऽन्वाचय इतरेतरयोगः समा- शार इति | समु्यः | अर्षधेस्युक्ते गम्यत एतन्यमो धति | अन्वाचयः | पक्ष थेत्युक्ते गस्यत एतस्सापेक्षोऽयं प्रयुज्यत इति | हतरेतरयोगः | Mery AAT TATA गम्यत TRAST न्यमोधसहायो न्यग्रोधो अपि रह्षसहाय इति | समाहारेऽपि क्रियते ्क्षन्यमोधमिति | तत्रायमप्यर्थो इन्दैकवद्धावो पठितव्यो भवति | समा- हारस्थैकत्वादेव सिम्‌

एकादहा हाददोति कोऽयं समासः | एकादीनां दशादिभिदेन्डः | एकादीनां दशादिभिद्ैन्डः समासः |

एकादीनां ददादिभिदेन्द इति चेदिदात्यादिषु वचनप्रसङ्कः ९६ II

एकादीनां दहादिभिदेन्दर इति चेंशस्यादिषु वचनं प्रामोति | एकर्विदातिः दार्विति; ||

सिद्धं स्वधिकान्ता संख्या संख्यया समानाधिकरणाधिकारे ऽधिक-

लोपश्च ९७ |

सिद्धमेतत्‌ | कथम्‌ | समानाधिकरणाधिकारे * वक्तव्यमधिकान्ता संख्या a ख्यया सह समस्यते ऽधिकदाष्दस्य लोपो भवतीति | एकाधिका विातिरेक- विहतिः | व्यधिका विातिददरविहातिः || यदि समानाधिकरणः स्वरो सिध्यति | यद्धि तत्संख्या yard प्रकृतिस्वरं भवतीति। इन्द इत्येवं तत्‌ किं पुनः कारणं इन इत्येवं तत्‌ | इह मा भूत्‌ | शतसहस्रमिति || अस्तु तर्हि इन्डः | ननु चोक्तमे-

FAY, ४९. ६.२. ६५.

पा० 22, R0-28, | व्याकर्णप्रहाभाष्यम्‌ II ४३५

कादीनां दशादिमिैन्ड इति चेर्विशत्यारिषु वचनप्रसङ्ग इति | नैष रोषः। सर्वो ra विभाषैकवद्धवति | यदा तद्यैकंवचनं तदा नपुंसकलिङ्गं प्रामोति | लिङ्गम- reat लोकाभ्रवत्वालिङ्गस्य

उपसनेनं पूवम्‌ ।२.० किमयेमिदमुच्यते |

उपसर्जनस्य Gerad परमयोगनिवृच्यर्थम्‌ ॥। उपसजेनस्य Jaret (क्रियते परप्रयोगो मा भूदिति ||

वानिष्टादर्ोनात्‌ tl

चैतत्पयोजनमस्ति | किं कारणम्‌ | अनिष्टाददौनात्‌ | हि किंचिदनिष्टं tema | हि कथिद्राजपुरुष इति प्रयोक्तव्ये पुरुषराज इति TS | यदि चा- निष्टं Tera ततो यलाह स्यात्‌ |!

भथ यत्र हे षचयन्ते भवतः कस्मात्त्र परधानस्य पूवेनिपातो भवति | राज्ञः पुरुषस्य राजपुरुषस्येति* |

घष्टयन्तयोः समासे ऽथभिदास्पधानस्यापू्वनिपातः ३६ Il

Taya: समासे अयोभेदासधानस्य पुवेनिपातो भविष्यति | एवं चेदम- हृतं भवस्युपसजनं पुवैमित्यथेधाभिन्न हति कृत्वा प्रधानस्य पूवेनिपातो भविष्यति ||

TNA ९।२९।२४०७॥

किमयं तन्त्रं तरनिर्देश आहोस्विदतन्तरम्‌ | किं चातः | यदि तन्त्रं इयोनियमो बहुष्वनियमः | तत्र को दोषः | शाडुदुन्दुभिवीणानामिति सिध्यति | दुन्दुभिशब्द- स्यापि पूवनिपातः प्रामोति। अथातन्तं

णिग मीम at ee eee

* Q.%. Se

४३६ व्याकरणमहामाष्यम्‌ [ Fo २.२.२.

प्रासादे धनपतिरामकेङावानाभित्येतच्न सिध्यति | यथेच्छसि तथास्तु || eteq ताव- तन्त्रम्‌ | ननु चोक्तं इयोर्नियमो बहुष्वनियम हति तत्र शङ्ुदुन्दुभिवीणानामिति सिध्यति दुन्दुभिशब्दस्यापि पूथैनिपातः प्रामोतीति | नेष रोषः | यदेतदल्याच्तर- भिति तदल्याजिति वक्ष्यामि || अथवा पुनर स्त्वतन्त्रम्‌ | ननु चोक्तं ATS AST:

“a ` ९५

पृथङ्दन्ति संसदि प्रासादे धनपतिरामकेशवानाभित्येतच्न सिध्यतीति |

अतन्तरे तरनिरदैथे शाङ्कतूणवयोर्मृदङ्गेन समासः Il AY ATHY शङ्ुतुणवयो्दङ्कन समासः करिष्यते | ATT FATT दा- SIT | FEET TEV मृदङ्शङुतूणवाः | रामथ Ayre रामके- at | war रामकेदावौ धनपतिरामकेशावास्तेषां धनपतिरामके दावाना- मिति || अथ यत्र बहूनां पूवैनिपातप्रसङः किं तत्रैकस्य नियमो भवत्याहोस्विदविहोषेण | अनेकम्रासावेकस्य नियमो ऽनियमः WF 2 Il अनेकपाप्रावेकस्य नियमो भवति ेषेष्वनियमः | पटुमृदुशुङ्खाः षटुशुहृमृदव इति|| ऋतुनक्षत्राणामानुपूर्व्यण समानाक्षराणाम्‌ I कतुनक्षत्राणामानुपूर्व्येण समानाक्षराणां पुवेनिपातो वक्तव्यः | शिश्िरवसन्ता- वुदगयनस्थौ | कृत्तिकारोहिण्यः ||

अभ्यहितम्‌ il अभ्यर्हितं Ta निपततीति वक्तव्यम्‌ | मातापितरौ अड्धामेषे

लष्वक्षरम्‌ लष्वक्षरं पूवे निपततीति वक्तव्यम्‌ | Fearn, TTA II अपर आह | सवेत एवाभ्यर्दितं पू निपततीति वक्तव्यम्‌ | लष्वक्षरादपीति | अट्धातपसी | दीक्षातपसी || वणानामानुपूर्व्यण £ Il वणोनां चानुपूर्व्येण पुवेनिपातो भवतीति वक्तव्यम्‌ | ब्राह्मणक्षत्रियविट्‌गृद्राः

# RRR,

पा० २.२,३५-३६. | व्याकरनगहाभाष्यम्‌ ४३७ भातु ज्यायसः भ्रातु ज्यायसः Patra भवतीति वक्तव्यम्‌ | युधिषठिरा्जग II संख्याया अल्पीयसः Il It संख्याया अल्पीयसः पुवेनिपातो वन्कव्यः | एकादशा eT || धमोदिषूभयम्‌ II

धमौदिषुभयं Fa निपततीति वक्तव्यम्‌ | wardt अथैष कामार्थौ अर्थ- कामौ | गुणवृदी वृद्धिगुणौ | आन्तौ अन्तादी ||

सप्रमीविदरोषणे बहुत्रीहौ २८५९

बहू्रीहौ सर्वनामसंस्ययोरुपसख्यानम्‌ Wa

qene स्वैनामसंख्ययोरुपसंख्यानं ater | विश्वदेवः Perr: | Arye: हिभायेः || अथ यत्र संख्यासवेनान्नोरेव बहुत्रीहिः कस्य ae पवेनिपातेन भवित- व्यम्‌ | परत्वात्संख्यायाः | व्यन्याय च्यन्याय ||

वा प्रियस्य |] 2 Il वा प्रियस्य पुवैनिपातो वक्तव्यः | भियगुडः गुडप्रियः || ससम्याः पूर्वनिपाते Tea: परवचनम्‌ ।॥ It

TIT: पूवैनिपाते गङ्खादिभ्यः परा सप्रमी भवतीति वक्तव्यम्‌ | गडुकण्ठः गडुरिराः II

निष्ठा २।३६

निष्ठायाः पूर्वनिपाते जातिकासुखादिभ्यः परवचनम्‌ Il

निष्ठायाः पूवैनिपाते जातिकालद्कखादिभ्यः परा निष्ठा भवतीति वक्तव्यम्‌ | शा- FN पलाण्डुभक्षिती | मासजाता संवत्सरजाता | छखजाता दुःखजाता |

vic व्याकरगवदाभि्यिपय्‌ [Fo २.२०.

वोत्तरपदस्यान्तोदाच्तवष्वनं ज्ञापकं प्रभावस्य |] २॥ वा व्तव्यम्‌ | किं कारणम्‌ | उन्तरपदस्यान्तोदासवचमं ज्ञापकं परभावस्य | यदयं जातिकालष्खादिभ्यः परस्या निष्ठाया उन्तरपदस्यान्तोदात्तस्वं शास्ति* तज्जा- पयव्याचायैः परात्र निष्ठा भवतीति ||

प्रतिषेधे तु पूर्वनिपातपरसङ्गस्तस्माद्राजदन्तादिषु पाठः Il प्रतिषेधे तु पूवनिपातः ants | अकरृतमितप्रतिपच्चा हति | तस्माद्राजदन्तादिषु पाठः कतेव्यः || were: | अत्रापि प्रतिषेषव्रचनं श्ञापकं परा निष्ठा भवतीति ||

प्रहरणार्थभ्यश्च

प्रहरणार्थेभ्य्च परे निष्ठासप्तम्यौ भवत हति वक्तव्यम्‌ | अस्युद्यतः मुसलो-

wa: | असिपाणिः दण्डपाणिः || इन्दे घ्यजाद्यदन्तं विप्रतिषेधेन ¢ II

इन्दे धि [२.२.२३९] हत्यस्मादजाद्यदन्तम्‌ [२२] इत्येतद्वति विप्रतिषेपेन | इन्दे षीत्यस्यावकाहाः | wah | अजाद्यदन्तमिस्यस्यावकाशः | seat | इहो- भयं orate | इन्द्राप्री | अजाशथदन्तमिस्येलद्धवति विप्रतिषेपेन ||

उभाभ्यामल्याच्तरम्‌ & Il

उभाभ्यामल्पाच्तरम्‌ [३४ | इत्येतद्भवति विप्रतिषेधेन || इन्दे धीत्यस्यावकाश्ः| wp | अल्पाच्तरमित्यस्यावकादाः | वाग्दृषदौ | इहोभयं प्रामोति | वागी | अल्पाख्तरमित्येतद्भवति विप्रतिषेधेन || अजाद्यदन्तभित्यस्यावकाराः | उद्रखरौ | कल्पाच्तरमिस्यस्यावकादाः | एष | इहोभयं प्रभोति | वागिन्दरौ | अल्पाच्तरमि- स्येतद्कवति विप्रतिषेधेन || |

कडाराः कमधारये २।२।२८

कडारादय इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | गडुलशाण्डिल्यः दाण्डि- ल्यगडुलः | खण्डवास्स्यः वास्स्यखण्डः || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | बहूवचननिर्देश्ास्कडारादय इति विज्ञास्यते || इति श्रीभगवत्पतश्जरिविरचिते व्याकरणमहाभाष्ये दितीयस्याध्यायस्य हितीये पादे दितीयमाद्धिकम्‌ ।। पादं vara: ६.२. १७०, २.२. ६९.

अनभिहिते ।३।१

अनभिहितं इत्युच्यते किमिदमनभिहितं नाम | उक्तं निर्दिष्टमभिदहितमित्यनथौ- न्तरम्‌ | यावद्रूयादनुक्ते अनिर्दिष्ट इति तावदनभिहित इति

अनभिहितवचनमनर्थकमन्यत्रापि विहितस्याभावादभिहिते ९॥

अनभिहितवचनमनथेकम्‌ | किं कारणम्‌ | अन्यत्रापि विहितस्याभावादभिहिते | अन्यत्राप्यभिहिते विदितं भवति || कान्यत्र | Frey: शबलगुः बहृव्रीहिणो- क्तत्वान्मत्वयेस्य मत्वर्थीयो भवति || गगोः Tea: | विदाः उवौः* | यञ- ञ्भ्यामुक्तैत्वादपत्याथेस्य न्याय्योत्पत्तिने भवति† || सप्रपणैः अष्टापदमिति | समा- सेनोक्तत्वादीप्साया दिवे चनं‡ भवति || यत्तावदुच्यते चित्रगुः शबलगुः बहृव्री- हिणोक्तत्वान्मस्वथेस्य मत्वर्थीयो भवतीति | अस्तिना सामानाधिकरण्ये मतुभ्वि- भीयते$ चाज्रास्तिना सामानाधिकरण्यम्‌ || यदप्युच्यते गगौः वत्साः विदाः उवौः यञञ्भ्यामुक्तस्वादपत्याथस्य न्याय्योत्पत्तिने भवतीति | समथोनां प्रथमाद्वा [४.९. ८२] इति वतेते चैतत्समथौनां प्रथमम्‌ किं तर्हि | हितीयमर्थमुपसंक्रान्तम्‌ It यदप्युच्यते TAT: अष्टापदमिति समासेनो्तत्वादीप्साया ferret भवतीति | यदत्र वीप्सायुक्तं नादः प्रयुज्यते | किं पुनस्तत्‌ | caf पवैणि सप्र पणौन्यस्य | wer पङ्कावषटी पदानीति || wage तर्हिं | भरम्‌ भिनत्ति छिनत्ति | भअमोक्तस्वात्कतत्वस्य कतरि ae भवति | ary | बहृकृतम्‌ बहुभिचमिति | बहचोक्तत्यादीषदसमापरेः कल्यबादयो भवन्ति** | अकच्‌ | TaN: नीचकै- रिति | अकसोक्तत्वात्कु त्सादीनां कादयो भवन्ति11† || ननु भम्बहुजकचो ऽपवादास्ते ऽपवादत्वादापका भविष्यन्ति |

MATH नानादेशास्वादुस्सरगापरतिषेधः समानदेशैर पवदिरुत्सगीणां बाधनं भवति नानादेशस्वान्न ANAT किं पुन-

# ४.९. ९०५; ९०४; २.४. ६४. ४.९. ८३; ९५. ८,९.४. § ५.२. ५४. T ३.९. १८; ६८. *# ५.३. ६८; ६७. TH ५.६. ७१५ ७०,

४४० व्याकरणम्रहाभाष्यम [Fo २,२३.९.

रिहाकतैव्यो ऽनभिहिताधिकारः क्रियत आहोस्विदन्यन्र कलतैष्यो क्रियते| इहाकलैव्यः क्रियते | एष एव हि न्याय्यः पक्षो यदभिहिते विहितं स्यात्‌ I!

अनभिहितस्तु विभक्यर्थस्तस्मादनभिहितवचनम्‌ | Il

शनमिहितस्तु विभक्त्यथेः | कः gaffer: | एकत्वादयो विभक्त्यथौस्ते- ०वनभिहितेषु `क मोद योऽभिहिता erage निमित्तत्वाय मा भूवन्निति तस्मादनमिहितवचनम्‌ | तस्मादनमिहितापिकारः क्रियते || `

अवद्यं चैतदेवं विज्ञियमेकत्वादयो विभक्त्यथौ इति |

अभिहिते प्रथमाभावः | II

यो हि मन्यते कमीदयो विभक्त्यथौस्तेष्वमिहितेषु सामथ्यौन्मे विभक्तीनामु- स्पत्तिने भविष्यतीति प्रथमा* तस्य प्रापोति | | वृक्षः शक्षः | किं कार णम्‌ | प्रातिपदिकेनोन्तः प्रातिपदिकाथं इति

क्चिलातिपदिकेनानुक्तः परातिपदिकाथे उच्यते प्रथमा सा वचनाद्भविष्यति || तवैव तु खल्वेष दोषो यस्य एकत्वादयो विभक्त्यथौ अभिहिते प्रथमाभाव इति| पथमा ते प्रामोति | | पचत्योदनं देवदत्त इति | कि कारणम्‌ | तिडोक्ता एकत्वादय इति | अनभिहिताधिकारं त्वं करोषि परिगणनं ||

करचित्तिङकल्वादीनामनभिधानमुखच्यते प्रथमा सा वचनादविष्यति | ननु चेहानमिपानं वृक्षः Tet इति | अत्राप्यमिधानमस्ति | कथम्‌ | वश्यत्येतत्‌ | भस्ति- भेवन्तीपरः प्रथमपुरुषोऽपरयुज्यमानोऽप्यस्तीति | वृक्षः अक्षः | अस्तीति गम्यते | TAT तु SEIT दोषो यस्य ते कमोदयो विभक्तयथो अभिहिते प्रथमाभाव इति | प्रथमा ते प्रामोति | क्र | कटं करोति भीष्ममुदारं शोभनं ददौनीयमिति | कट- रब्दादुत्यद्यमानया दवितीययाभिष्िते कर्मेति कृत्वा भीष्मादिभ्यो दितीया प्रामोति | को तर्हि प्रामोति | प्रथमा | त्था | कृतः कटो भीष्म उदारः शोभनो Ta इति करोतिरुत्पद्मनेन क्तेनाभिहितं कर्मेति कृत्वा भीष्मादिभ्यो हितीया भवति| का तर्हि | प्रथमा भवति ||

Re दोषः | हि ममानभिहिताधिकारोऽस्ति नापि परिगणनम्‌ | साम- थ्योन्मे विभक्तीनामुत्पत्तिभोविष्यत्यसि सामथ्येम्‌ | किम्‌ | कमेविदोषो तव्यः || अथवा कटो ऽपि कमे भीष्मादयोऽपि तत्र कमेणीव्येव सदम्‌

# २,३.४६. २.३.५५.

qe २,२३.९. ] 1 व्याकरणयहाभाष्यम्‌ ४४९

थवा कट एव कम तत्सामानाधिकरण्यादगीष्मादिभ्यो द्वितीया भविष्यति || अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारं Ter ददीनीयमिति कृतः कटो भीष्म उदारः होभनो Tate हति | करोतेरुत्पद्यमानः क्तो ऽनवयवेन सवै कमीा- मिधत्ते कटशब्दास्युनरयद्यमानया श्ितीयया यत्कटस्थं कमे तच्छक्यमभिधातुं हि waa: || तवैव तु खल्वेष दोषो यस्य एकत्वादयो विभक्त्यथौ अमिदिते प्रथमाभाव इति | प्रथमा ते safe | | एकः दौ बहव इति | किं कार- णम्‌ | प्रातिपदिकेनोक्ता एकत्वादय इति ||

कमीरिष्वपि वै विभक्तयर्थेष्ववदयमेकत्वादयो निमिन्तत्वेनोपादेयाः | कर्मण एकत्वे कमणो दित्वे कमेणो ager इति | चैकत्वादीनामेकत्वादयः सन्ति | अथ सन्ति ममापि सन्ति | तेष्वनमिहितेषु प्रथमा भविष्यति || अथवोभयवचना हेते | eet ae | यस्स्थोऽतौ गुणस्तस्यानुक्ता एकत्वादय इति कत्वा प्रथमा भविष्यति || अथवा संख्या नामेयं परप्रधाना | संस्येयमनया विशेष्यम्‌ | यदि चात्र प्रथमा स्यात्संख्येयमविरहोषितं स्यात्‌ || अथवा वद्यति तत्र वचनमहणस्य प्रयोजनमुक्तेष्वप्येकत्वादिषु परथमा यथा स्यादिति* || अथवा समयाद्भविष्यति। | यरि सामयिकी नियोगतोऽन्याः कस्मान्न भवन्ति | कमोदीनामभावात्‌ || षष्टी तर्हि प्रामोति | शेषलक्षणा षष्ठचशोषतस्वान्न भविष्यति || एवमपि व्यतिकरः waite | एकस्मिन्नपि द्िवचनवहवचने प्रामुतः | इयोरप्येकवचनबहुवचने प्रायुतः बहुष्व- प्येकवचनदिवचने प्राप्तः | अतो व्यवस्था भविष्यति |

परिगणनं कतेव्यम्‌ |

तिङकुदितसमासेः परिसंख्यानम्‌

तिङन्तदितसमायैः परिसंख्यानं कतेव्यम्‌ | तिङ्‌ | क्रियते कटः | कृत्‌ | कृतः कटः | तद्धित | ओपगवः कापटवः | समास | चित्रगुः दाबलगुः उत्सर्ग हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम्‌

उत्सर्ग हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवैक्तव्या | | कटं करोति भीष्ममुदारं शोभनं ददोनीयमिति | कटश्ाब्दादुत्पद्यमानया द्वितीययाभिहितं कर्मेति कृत्वा Honest हितीया प्राभोति || का तर स्यात्‌ | cst | दोषलक्षणा षष्ठ्य-

# २.२. ४६५, fart, { २.द., ५०. 56 # |

४७४२ व्याकरणमरहाभाष्यम्‌ [ Fo JAN,

शेषत्वान्न भविष्यति || अन्यां अपि at anger | किं कारणम्‌ कमौरीनाम- भावात्‌ | समय कृतो केवला प्रकृतिः Ta MCT केवलः प्रत्यय इति चान्या उत्पद्यमाना एतमभिसंबन्धमुत्सहन्ते वक्तुमिति कत्वा दितीया भविष्यति || अथवा कटोऽपि कमे भीष्मादयोऽपि तत्र eae सिद्धम्‌ || अथवा कट एव ` तत्सामानाषिकरण्यादीष्मादिभ्यो तीया भविष्यति || तस्मान्नः परिगणनेन

दयोः क्रिययोः कारके ऽन्यतरेणाभिहिते विभक््यभावमरसङ्कः ७॥ इयोः क्रिययोः कारके ऽन्यतरेणाभिहिते Poway प्रामोति | क्र | प्रासाद

आस्ते | शयन आस्त इति | कि कारणम्‌ | सदिमत्ययेनाभिदितमधिकरणमिति' कृत्वा सप्तमी प्रामोति

वान्यतरेणानभिधानात्‌

वैष दोषः | किं कारणम्‌ | अन्यतरेणानमिधानात्‌ | अन्यतरेणात्रानमिषा- नम्‌ | सदिप्रस्ययेनाभिधानमासिप्रत्ययेनानमिधानम्‌ | यतोऽनमिधानं तदाश्रया सपमी भविष्यति || कुती नु खल्वेतत्सस्यभिधाने चानभिधाने चानभिहिवाश्रया सपमी अविष्यति पुनरमिहिताभ्रयः प्रतिषेध इति |

अनभिहिते हि विधानम्‌ ll ९॥

अनभिहिते हि सप्रमी विधीयते नाभिहिते प्रतिषेधः || यद्यपि तावदवैतच्छक्यते यत्तु यत्रान्या चान्या क्रिया यत्रतु खलु सैव क्रिया तत्र कथम्‌ | आसन आस्ते | शायने देत इति | अत्राप्यन्यत्वमस्ति | कुतः | कारभेदात्साधनभेदाच | THETA: साधनं सवैकालञ्च प्रत्ययः | अपरस्य वाद्यं साधनं वतेमानकाटथ wera: | किं gated साधनमाहोस्विद्ुणः | किं चातः | यदि दरव्यं साधनं मैतदन्यद्भवस्यभिहितात्‌ | अथ हि गुणः साधनं भवस्येतदन्यदमिहितात्‌ | अन्यो हि सदिगुणो ऽन्यथासिगुणः || कि पुनः साधनं न्याय्यम्‌ | गुण इत्याह | कषं ज्ञायते | एवं हि कशित्क॑वित्पृच्छति | Pace इति | तस्मा आचष्टे | अरौ वृक्ष इति | कतरस्मिन्‌ | यस्तिष्ठतीति | वृक्षोऽभिकरणं भूत्वान्येन शष्देनामि- संबध्यमानः कती संपद्यते | et पुनः साधने सति यत्कम कर्मैव स्या्त्करणं करणमेव यदधिकरणमधिकरणमेव ||

# ३.३, ९५. T AA. ३६.

पा० VAR] व्याकरणक्रहाभिष्यम्‌ ७४७३

अनभिहितवनमनर्थकं प्रथमाविधानस्यानवकारास्वात्‌ ९० |

अनमिहितवचनमनथकम्‌ | किं कारणम्‌ | प्रथमाविधानस्यामवकारात्वात्‌ | STATA प्रथमा सा वचनादविष्यति* || साषकादा प्रथमा | कोऽवकाशः | सकारकम्‌ | वृक्षः रक्ष इति |

अवकारो ऽकारकमिति चेन्नास्तिभवन्तीपरः प्रथमपुरुषो अमयुज्यमा- नोऽप्यस्ति ९९ अवकादो ऽकारकमिति err | किं कारणम्‌| अस्तिभेवन्तीपरः प्रथमपुरुषो अयुज्यमानोऽप्यस्तीति गम्यते | वृक्षः क्षः | अस्तीति गम्यते | विप्रतिषेधाद्रा परथमाभावः II

अथवा हितीयादयः क्रियन्तां प्रथमा वेति प्रथमा भविष्यति विप्रतिषेभेन | दितीयादीनामवकाशः | ae करोति भीष्ममुदारं शोभनं दकीनीयमिति प्रथमाया अवकादाः | अकारकम्‌ | वृक्षः wat इति | इहोभयं प्रभोति | कृतः कटो भीष्म उदारः शोभनो Tata इति | प्रथमा भविष्यति विप्रतिषेषेन || सिध्यति | प~. Tareas भ्रामरोति† | शेषलक्षणा षष्ठचरोषत्वान्न भविष्यति ||

San तु परं विधानं षष्टयास्तत्मतिषेधायम्‌ | ९३

sora तु परस्वात्प् {पभामोति तस्मतिषेधाथेमनभिहिताभिकारः कतैन्यः | क~ aa: कट इति} कथं weer: | यद्येकत्वादयो विभमक्त्यथौः | अथ. & कम रयो विमक्त्यथौ नार्थोऽनभिदहितापिकारेण ||

कमणि द्वितीया २।२।२॥

समयानिकषाहायोगेषूपसंख्यानम्‌ FT

समयानिकषाहायोगेषूपसंख्यानं कतेव्यम्‌ | समया मामम्‌ | निकषा. ामम्‌ योगे | हा देवदन्तम्‌ | हा यज्ञदत्तम्‌ अपर oe ll Rant ऽभितःपरितःसमयानिकषाध्यधिधिग्योगेषुपसं-

* Qk. ४६५, f V2, ५५०, 8 2.३, ६५५९,

gue H व्याकरगयपहाभाष्यय्‌ [Fo VAY

ख्यानम्‌ ।| दितीयाविधाने अमितः परितःसमयानिकषाध्यधिषिग्योगेषुषसंर्यानं कते- व्यम्‌ | अमितो भामम्‌ | परितो भामम्‌ समया मामम्‌ | निकषा ary | कध्यपि भामम्‌ | षपिग्जाल्मम्‌ | धिग्वृषलम्‌ II अपर आह | उभस्वैतसोः कायौ धिगुषयारिषु A 1 दवितीयाभ्नेडितान्तेषु ततोऽन्यत्रापि teat | उभय सवै इत्येताभ्यां तसन्ताभ्यां हितीया वक्तव्या | उभयतो मामम्‌ | सर्व- तो सामम्‌ धिग्योगे | धिग्जाल्मम्‌ | धिग्वृषलम्‌ || उपयोदिषु च्िष्वान्नेडिता- aay द्वितीया वक्तव्या | उपयुपरि मामम्‌ | अध्यधि मरामम्‌ | अधोऽधो म्रामम्‌ ततोऽन्यत्रापि दृदयते | देवदत्तं प्रतिभाति किंचित्‌ | बुभुक्षितं प्रतिभाति किंचित्‌

तृतीया हो*खन्दसि २।३.। २.

किमथेमिदमुच्यते | तृतीया यथा स्यात्‌ | अथ द्वितीया सिद्धा | सिद्धा कमै- णीर्येव+ || तृवीयापि सिद्धा | कथम्‌ | इषां पो भवन्तीत्थेव | भसव्येतस्मिन्सु- पां gt भवन्तीति तृतीयार्थोऽयमारम्भः | यवाग्वाभिदोत्रं जुहोति || एवं ae तृती- यापि सिद्धा | कथम्‌ | कतृकरणयोरित्येव† | अयमभिहोरदाब्दोऽस्त्येव ज्योतिषि वतेते | तद्यथा | afters प्रज्वलयतीति | ener हविषि वतेते | तद्यथा | अभिरोत्र जुहोतीति | जुहोतिचास्स्येव प्रक्षेपणे वतेते ऽस्ति प्रीणात्यर्थं वतेते | तद्यदा ताव्वा- गूशब्दा्तृतीया तदाभिहोजराम्दो ज्योतिषि वतेते जुहोति ग्रीणात्यर्थे | त्था | यवाग्वाभिहोतरं जुहोति| अररिं प्रीणाति | यदा यवागुशब्दाद्ितीया तदाभिहोचरब्दो हविषि वतेते जुहोतिश्च प्रक्षेपणे | तद्यथा | यवागुमभिहोत्रं जुहोति | यवागूं हवि- Ta प्रक्षिपति II

अन्तरान्तरेणयुक्ते २।२।५॥ हह कस्मान्न भवति | किं ते बाभ्रवश्चालङयनानामन्तरेण गतेनेति | रक्षणप्र-

¥ 2.2.2, T २.१३. ९८.

qe २.२,३-५. ` व्याकरणप्हाभाष्यम्‌ | ४४५

तिपदोक्तयोः प्रतिपदोक्तस्थैवेति || अथवा यद्यपि तावदयमन्तरेणदाब्दो दृष्टापचारो निपातथानिपातथायं तु खल्वन्तराराब्दो दृष्टापचारो निपात एव तस्यास्य कोञ्न्यो हितीयः सहायो भवितुमहैत्यन्यदतो निपातात्‌ | तद्यथा | अस्य गोर्ितीयेनाथे इति भैरेवानीयते नाशो गदैभः |

अन्तरान्तरेणयुक्तानामप्रधानवचनम्‌ || ९॥

अन्तरान्तरेणयुक्तानामप्रधानम्रहणं कतेव्यम्‌ | अप्रधाने दितीया भवतीति वक्त- व्यम्‌ | अन्तरा स्वां मां कमण्डलुरिति | कमण्डलो्वितीया मा भूदिति | कः पुनरेताभ्यां कमण्डलोर्योगः | यत्तत्त्वां मां चान्तरा तत्कमण्डलोः स्थानम्‌|) THe वक्तव्यम्‌ | वक्तव्यम्‌ | कमण्डलोर्दितीया कस्मान्न भवति | उपपदवि- भक्तेः कारकविभक्तिबेलीयसीति प्रथमा भविष्यति ||

काठाध्वनोर्त्यन्तर्सयोगे २।२।५९॥

अत्यन्तसंयोगे RATS ९॥

अत्यन्तसंयोगे कालाध्वानौ कमैवद्भवत हति वक्तव्यम्‌ | किं प्रयोजनम्‌ ला्य- थेम्‌ | लारिभिरभिधानं यथा स्यात्‌* | आस्यते मासः | शय्यते क्रोहाः || अथ व- ect किमर्थम्‌ स्वाभ्रयमपि यथा स्यात्‌ आस्यते मासम्‌ | शय्यते क्रोराम्‌ | अकमैकाणां भावे लो भवतीति*भावे लो यथा स्यात्‌ || Tae वक्तव्यम्‌ | वक्तव्यम्‌ | प्राकृतमेवैतत्कमे -यथा कटं करोति शकटं कसेतीति || एवं मन्यते | य॒त्र कथिक्करियाकृतो विदोषं उपजायते asad कर्मेति | चेह कथिक्कियाकृतो विशेष उपजायते || ननैव राक्यम्‌ | इहापि स्यात्‌ | आदित्यं परयति | हिमवन्तं शृणोति | art गच्छति | तस्मालाकृतमेवैतत्कमे यथा कटं करोति शकटं करोतीति | यदि तर्द प्राकृतमेतरैतस्कमौकममैकाणां भाषे लो भवतीति भावे ठो प्रामोति | आस्यते मासं देवदत्तेनेति || Tale वक्तव्यम्‌ | वक्तव्यम्‌ | अकमैकाणाभित्युच्यते ` केचित्कालभावाभ्वभिरकमैकाः। एवं विज्ञास्यामः | wat ऽक्मका इति अथवा येन कर्मणा सकमैकाथाकमेकाश्च भवन्ति तेनाकर्मैकाणां चैतेन कर्मणा

३.४, ६९.

४४६ व्याकरणमरहाभाष्यय [ म० WAR.

कथिदप्यकर्मेकः || अथवा यत्कमे भवति भवति तेनाक्मेकाणां चैतत्कर्म क्रचिदपि भवति || |

तर्हीदानीमिदं सत्रं वक्तव्यम्‌ | वक्तष्यं | किं प्रयोजनम्‌ | यत्राक्रियया- त्यन्तसंयोगस्तदथेम्‌ | ater कुटिला नदी | क्रोहौ रमणीया वनराजिः

अपवग तृतीया २।२.। tt

क्रियापवर्गे इति वक्तव्यम्‌ | साधनापवर्गे मा भूत्‌ | मासमधीतोऽनुवाको चानेन गृहीत हति |

सप्तमीपञ्चम्यौ कारकमध्ये २।२

क्रियामध्य इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | अद्य देवदत्तो भुच्का व्यहा- डोक्ता ae भोक्ता | कारकमध्य हतीयत्युच्यमान इहैव स्यात्‌| इहस्थोऽयमिष्वासः arrest विध्यति क्रोशे श्यं विध्यति | यं विध्यति यत विध्यत्युभयोस्तन्म- ध्यं भवति || तत्ता वक्तव्यम्‌ | वक्तव्यम्‌ | नान्तरेण साधनं क्रियायाः भवृत्ति- भेवति | क्रियामध्यं चेत्कारकमध्यमपि भवति तत्र कारकमध्य इत्येव सिद्धम्‌ II

कमेप्रवचनीययुक्ते द्वितीया bai

कर्मप्रवचनीययुक्ते भत्यादिभिश्च रक्षणादिषूपसंख्यानं सप्रमीपम्बम्योः प्रतिषेधार्थम्‌ ९॥

कमेपरवचनीययुक्ते प्रत्यादिमिश लक्षणादिषुपसंख्यानं कतेव्यम्‌* | get परति वि- द्योतते rae | वृक्षं परि | वृक्षमनु | साधुर्देवदत्तो मातरं प्रति | मातरं परि | मात- रमनु | किं प्रयोजनम्‌ सप्रमीपत्चम्योः staring | सप्रमीपञ्चम्यौ मा भूतामिति | साधुनिपुणाभ्यामचोयां सप्रमीति सप्तमी | पञ्चम्यपाङ्रिमिः [१.३.९०] इति पञ्चमी | तत्रायमप्यर्थो पतेरिति वक्तव्यं भवति || rete वक्तव्यम्‌ | वक्तव्यम्‌ | | |

9 ४. ९०, २.६. ४६.

पा० २.३.६.९. | व्याकरणगरहाभाष्यय्‌ ४४७

उक्तं वा| २॥ किमुक्तम्‌ | एकत्र तावदुक्तमपतेरिति* | इतरज्रापि यद्यपि तावदयं परिद- छापचारो THT चावजैने चाय STATA दृष्टापचारो THN एव तस्य कोऽन्यो हितीयः सहायो भवितुमरैत्यन्यदतो वजनार्थात्‌ | तद्यथा | अस्य Tie TT इति गौरेवानीयते नाशो गदभः

यस्मादधिकं यस्य चेश्वरवचनं ततर सपमी २।२।९

कथमिदं Rrra | यस्य चैश्वयैमीशरतेश्वरभावस्तस्मात्करमप्रवचनीययु्तादि- ति आहोस्विद्यस्य स्वस्येश्वर स्तस्मात्कमेप्रव चनीययुक्तारिति | कथात्र विशेषः |

यस्य चेभ्वरवचनमिति कर्वृनिर्देराशेदवचनास्सिदधम्‌ ९॥

मस्य ॒चेश्वरवचनमिति कतेनिरदेशाथेदन्तरेण वचनं सिद्धम्‌ | अधि ब्रह्मदत्ते पञ्चालाः | आधूृतास्ते तस्मिन्भवन्ति। | सत्यमेवमेतत्‌ | नित्यं परि महीतव्यं परि- यहीज्रधीनं भवति |

प्रथमानुपपत्तिस्तु | Il

प्रथमा नोपपद्यते | कुतः | पञ्चालेभ्यः | का ae स्यात्‌ | षष्ठीसप्तम्यौ | स्वामीखराधिपति [२.३.२९] इति | ॒तत्राधिद्यब्दः पद्यते | यद्यपि पद्यते ऽधिरीशवरवाची | तत्र पयौयवचनानां wer | कथं ज्ञायते | यदयं कस्य- चित्पयौयवचनस्य महणं करोति | अधिपतिदायादेति || षष्टी afe प्रामरोति | शेष- लक्षणा‡ qeqivers भविष्यति || तीया afe प्रामोति कर्मप्रवचनीययुक्ते दितीया [2.2,¢] इतिऽ | सप्रम्योक्तत्वात्तस्याभिसंबन्धस्य friar भविष्यति | भवेश्योऽपेत्रेह्यदत्स्य चाभिसंबन्धः सप्तम्योक्तः स्याद्यस्तु खल्वधेः पञ्चालानां चा- मिसंबन्धस्तत्र हितीया प्रामोति

स्ववयनात्सिडम्‌ ll

अस्तु यस्व स्वस्येश्वरस्तस्मास्कमेप्रवचनीययुक्तादिति || एवमप्यन्तरेण वचनं सिद्धम्‌ | अधि ब्रह्मदत्तः पञ्चलेषु | आधूतः तेषु भवति | सत्यमेवमेतत्‌ |

# २.३. ४३, २.३. ३६. { २.३.५०. . § ९.४. ९७,

BRC व्यारकर्णप्रहाभाष्यमः || [ To २.३.१९.

नित्यं परिम्रहीता परिब्रहीतव्याधीनो भवति || प्रथमानुपपत्तिस्तु | प्रथमा नोपप- दते | कुतः | ब्रह्मदत्तात्‌ | का तर्हि स्यात्‌ | षष्ठीसप्तम्यौ | स्वामीशराधिपतीति | च॒तत्राधिद्ाब्दः पद्यते | यद्यपि पद्यते अधिरीश्वरवाची | ax पयोयव- चनानां हणम्‌ | कथं ज्ञायते | यदयं कस्यचित्पयोयवचनस्य wet करोति | भधिपतिदायदेति षष्ठी ति प्रामोति | aren षछ्यशोषत्यात्र भविष्यति || हितीया तर्हिं प्रामोति क्ेप्रवचनीययुक्ते aaa | सप्रम्यो्तत्वात्तस्याभिसंब- न्धस्य fetter भविष्यति | भवेद्योऽपेः पचाकानां चाभिसंबन्धः सप्तम्योक्तः स्याद्यस्तु खल्वधेब्रह्यदत्तस्य चामिसंबन्धस्तत्र द्वितीया प्रामोति || एवं तर्हि स्ववच- नास्षिद्धम्‌ | अधिः स्वं प्रति करमप्रवचनीयसंश्ञो भवतीति वक्तव्यम्‌* || एवमपि यदा ब्रह्मदन्तेऽधिकरणे सप्रमी तदा Tara fede प्रामोति कमेप्रवचनीययुक्ते Ra | उपपदविभक्तेः कारकविभक्तिबैलीयसीति प्रथमा भविष्यति |

गत्य्थकमेणि द्वितीयाचतुर्यौ चेष्टायामनध्वनि ` २।३.।१.२

अध्वन्यर्थप्रहणम्‌ अध्वन्यथग्रहणं कतेव्यम्‌ | इहापि मा भूत्‌ | पन्थानं गच्छति | वीवधं गच्छतीति || आस्थितप्रतिषेधश्च 2 Il आस्थितप्रतिषेधधायं वक्तव्यः | यो gear पन्थानं गच्छति पथे गच्छतीस्येव तत्र भवितव्यम्‌ || किमथे पुनरिदमुच्यते | चतुर्थी यथा स्यात्‌ | अथ दितीया सिद्धा | सिद्धा कर्मैणीव्येव† | चतुथ्यैपि सिद्धा | कथम्‌ | संप्रदान इत्येव{ 1 सिध्यति | क- मेणा यमभ्तरिति संप्रदानम्‌ [९.४.२२] इव्युच्यते क्रियया चासौ भामममि- प्रेति | कया क्रियया | गमिक्रियया | क्रियाम्रहणमपि तत्र चोष्यते$ चेष्टायामनध्वनि लियं गच्छत्यजां नयतीस्यतिपरसङ्गः चेष्टायामनध्वनि fat गच्छत्यजां नयतीत्यतिप्रसद्धो भवति || सिद्धं त्वसंमाषवचनात्‌ Il सिद्धमेतत्‌ | कथम्‌ | arent कमेणि हितीयाचतुर््यौ भवत इति वक्तव्यम्‌ ||

# ९.४, ९७, T ARR. { AR. ९३. § ९.४. ३२१.

पा० २.३.१९ २-१२. | SUPRA CTT |! wee

अध्वनश्ानपवादः Il एवं कृत्वानध्वनीर्येतदपि ae भक्ति | संप्राप दयेतत्कमौध्वानं गच्छ- तीति Il

चतुधा संप्रदाने २।२।१२.

चतुर्थीविधाने तादर्थ्य उपसंख्यानम्‌ Il चतुर्थीविधाने तादथ्ये उपसंख्यानं कतेव्यम्‌ | यूपाय दाङ | कुण्डलाय हिर- ण्यम्‌ || किमिदं तादथ्येमिति | तदथेस्य भावस्तादथ्येम्‌ | तदथं पुनः किम्‌ म्‌ | ww चतु्यैन्तस्याथेशब्देन सह॒ समासः | कथं चात्र चतुर्था | अने- च्चैव | यथेवमितरेतराभ्रयं भवति | केतरेतराभ्रयता | निर्देश्योत्तरकालं घतुथ्यौ भवितव्यं apa निर्देशस्तदितरेतराश्रयं भवति | इतरेतरा्रयाणि प्रक- ora || कर्द वक्तव्यम्‌ | वक्तव्यम्‌ | आचायेप्रवृत्तिज्ञापयति भवत्यथेशब्देन योगे चतुर्थीति यदयं चतुर्थ तदथं [२.९.२६] इति चतुथ्येन्तस्याथशचब्देन सह समासं शास्ति || खल्वप्यवदयं चतुथ्येन्तस्थैवथिराब्देन सह समासो भवति | किं तर्हि | षषठ्यन्तस्यापि भवति | तद्यथा | gente TAHA || यदि TRA उपसंख्यानं क्रियते नार्थः संप्रदानब्रहणेन | योऽपि ह्युपाध्यायाय शीर्दीयत उपाध्या- याथः भवति तत्र ताद्य इत्येव (aq || अवरयं संप्रदानब्रहणं कतैष्यं यान्येन लक्षणेन संप्रदानसंज्ञा तदथेम्‌ | शन्नाय रुचितम्‌ | शन्नाय स्वदितमिति* || तत्तदयुपसंख्यानं कतेव्यम्‌ | कतेव्यम्‌ | आचायेमवृत्तिज्ञौपयति भवति तादर्थ्ये चतुर्थीति act aqut तदथोर्थति चतुभ्येन्तस्य तदर्थेन सह समासं शासि कपि संपद्यमाने ae drama चतुर्थी वक्तव्या | मूत्राय कल्पते यवागूः | उच्चाराय कल्पते वाच्मि | उत्पातेन WTA ।। It उस्पातेन श्ञाप्यमाने चतुर्थी वक्तव्या | वाताय कपिला विद्युदातपायातिलोहिनी | पीता भवति सस्याय दुरमिक्षाय सिता भवेत्‌

+ ९.४. ६३.

४५० व्याकरणमहाभाष्यय्‌ [ Fo २,२३.१.

मांसीदनाय व्याहरति मृगः II

हितयोगे | ४॥ हितयोगे चतुर्थी वक्तव्या | दितमरोचकिने | हितमामयाविने ||

नमःसखस्तिस्वाहाखपारुवष्योगाद्च ।२ १६ tt

स्वस्तियोगे चतुर्थी कुदालाथैरारिषि वाविधानात्‌ ९॥

स्वस्तियोगे चतुर्थी कुशलार्थैरािषि वाविधानादवति विप्रतिषेधेन* | स्वलि- योगे ae अवकादाः | स्वस्ति जाल्माय | स्वस्ति वृषलाय | कुशालार्थैरा- Ae वाविधानस्यावकादाः | जन्ये कुदालाथोः | कुलं देवदत्ताय | Fad देवदत्तस्य | इहोभयं प्राभोति | स्वस्ति गोभ्यः | स्वलि ब्राह्मणेभ्य इति | चतुर्थी भवति विप्रतिषेधेन ||

अलमिति पर्याप्यर्थग्रहणम्‌

अलमिति पयोप्यथेहणं कतैष्यम्‌ | हह मा भूत्‌ | eget कन्यामिति भपर भह | अलमिति पयौप्यथेम्रहणं ater | इहापि यथा स्यात्‌ | अतं मद्यो मल्लाय | MyPal मल्लाय | प्रभवति Aer मघ्ठायेति

मन्यकमेण्यनादरे विभाषाप्राणिषु २. १.७

दप्राणिष्वित्युच्यते तत्रेदं सिध्यति | स्वा श्वानं मन्ये | स्वा शुने मन्य इति || एवं तर्हि योगविभागः करिष्यते | मन्यकर्मण्यनादरे विभाषा | ततोऽ णिषु | अप्राणिषु विभाषेति | इहापि af प्रामोति | नत्वा काकं मन्ये | नत्वा शुकं मन्य इति || यदेतदम्राणिष्विव्येतदनावारिष्विति वश्यामि | इमे नावा- दयो भविष्यन्ति | त्वा नावं मन्ये यावी नाव्यम्‌ | art मन्ये

पा० TALL, | व्याकरणमहाभाष्यम्‌ ४५९

मन्यकर्मणि प्रङष्यकुस्सितग्रहणम्‌ II मन्यकर्मणि प्रकृष्यकुस्सितम्रहणं कतेव्यम्‌ | इह मा भूत्‌ स्वां तृणं मन्य इति Il इति श्रीभगवत्पतश्चरिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे प्रथममाह्धिकम्‌ |

६५2 ध्याकत्णभसाभाभ्वच tf [Fo TAZ

कतृकरणयोस्तृतीया Ww 1 १८

तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्‌

तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानं कतेव्यम्‌ | प्रकृत्याभिरूपः | प्रकृत्या दहौनीयः | प्रायेण याक्जिकाः | प्रायेण वैयाकरणाः | माठरो ऽस्मि गोत्रेण | गार्ग्योऽस्मि गेत्रेण | समेन धावति | विषमेण धावति | द्रोणेन धान्यं क्रीणाति | लिद्रोणेन धान्यं क्रीणाति | पतचकेन पद्युन्क्रीणाति | साहलेणा्ान्क्रीणाति || तत्त वक्तव्यम्‌ | वक्तव्यम्‌ | कतृकरणयोस्तृतीयेत्येव किम्‌ || इह तावत्मकृत्याभिरूपः प्रकृत्या दीनीय इति प्रकृतिकृतं तस्याभिरूप्यम्‌ || प्रायेण याक्िकाः प्रायेण वैयाकरणा इति | एष तत्र प्रायो येन तेऽधीयते || माठरोऽस्मि गोत्रेण गाग्यौ अस्मि गोत्रेणेति | एते- नाहं संज्ञाय [| समेन धावति विषमेण धावतीति | इदमत्र प्रयोक्तव्यं सत्न परयु- ज्यते समेन पथा धावति विषमेग प्रथा धावतीति || दिद्रोणेन धान्यं क्रीणाति तिद्रोणेन wet क्रीणातीति | तादथ्यौत्ताच्छनब्धम्‌ | ATs Aor | दिद्रोणेन हिरण्येन धान्यं क्रीणातीति || पञ्चकेन परून्क्रीणातीति | अत्रापि तादथ्वीन्ताष्ड- म्म्‌ | ATTY: Tae: | पञ्चकेन पमूुन्क्रीणातीति || साहसेणाशान्क्रीणा - तीति | सहस्रपरिमाणं साहस्रम्‌ | सादसेण हिरण्येनाश्चान्क्रीणातीति ||

सहयुक्तेऽप्रधाने WR LRU

किमुदाहरणम्‌ | fad: सह माषान्वपतीति | नेतदस्ति | तिङैर्भिश्रीकृत्य माषा उप्यन्ते तत्र करण इत्येव सिद्धम्‌* || इदं ताहि | पुत्रेण सहागतो देवदत इति | अप्रधाने Hae तृतीया यथा स्यात्‌ | एतदपि नास्ति प्रयोजनम्‌ | प्रधाने कतैरि लादयो भवन्तीति प्रधानकतौ क्तेनाभिधीयते यथाप्रधानं सिद्धा तत्र कतैरीस्येव तृतीया* || इदं ae | पुत्रेण सहागमनं देवदत्तस्येति षच्धत्र वाधिका भवि- safat || इदं me | पुत्रेण सह स्थूलः | पुत्रेण सह पिङ्गल इति इदं चाप्युदा- हरणं fad: सह माषान्वपतीति | ननु चोक्तं तिठैर्भिश्रीकृत्य माषा उप्यन्ते तत्र करण इस्येव सिद्धमिति | wat यदा तिरैर्भिश्रीकृस्योप्येरन्‌ | यदा तु खलु

FAR. ९८. ¶† २.६. ६५.

Go २,३.१८-२९.] ब्याकरणयहामाष्यम्‌ ७५३ कस्यचिन्माषवीजावाप उपस्थितस्तदथे Ryle तत्रान्यदपि रकिचिदुप्यते यदि भविष्यति भविष्यतीति तदा सिध्यति || सहयुक्ते ऽप्रधानववनमनर्थकमुपपदविभक्तेः कारकविभक्ति- मेलीयस्त्वादन्यत्रापि

सहयुक्ते ऽअधानवचनमन्थकम्‌ | किं कारणम्‌ | उपपदविभक्तेः कारकविभ- क्तेवंलीयस्त्वात्‌ | अन्यत्रापि कारकविभक्तिवैठीयसीति प्रथमा भविष्यति | का- न्यत्र | गाः* स्वामी व्रजतीति |

येनाङ्िकारः २।३।२०॥

इह कस्माच्च भवति | अक्षि काणमस्येति |

अङ्खादिकृ तात्तद्धिकारतश्येदङ्किनो वचनम्‌ अङ्हिकृतात्तृतीया वक्तव्या तेनैव चेद्विकारेणाङ्गी शस्यत इति वक्तव्यम्‌ | ree वक्तव्यम्‌ | वन्तव्यम्‌ | अङ्शम्दोऽयं॑संमुदायदाष्दो येनेति करण एका तृतीया | येमावयवेन समुदायोऽङी शास्यते तस्मिन्भवितव्थं वेतेनावबवेन TAU Great | | |

त्यभूतल्षणे ।३. २९१

इत्थंभूतलक्षणे तस्स्थे प्रतिषेधः Il इत्थंभूतलक्षणे TY प्रतिषेधो वक्तव्यः | अपि भवान्कमण्डलुपाणिं शन्तम ्ाज्मीदिति ||

वेत्थभूतस्य लक्षणेनापृथग्भावात्‌ 2 Il बा व॑क्तव्यम्‌ | किं कारणम्‌ | हत्थंभूतस्य ठक्षेणेनापृथम्भाबात्‌ | यत्रेव्थ॑भू- वैस्य rand लक्षणं ay भवितव्यं चात्रेत्य॑भूतस्य TUN लक्षणम्‌ || कि व- कव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | वया धयं प्राधान्येन लक्षणं प्रतिनि- दिशति | इत्थ॑मूतस्य लक्षणमित्थंभूतलक्षणम्‌ तस्मिन्नित्थ॑भूतलक्षण हति ||

* २,४.०६ (२९).

४५४ व्याकरनय्हाभोष्यम्‌ [ Fo २.३.१,

ं्ोज्यतरस्ा कमणि २।३।२२॥

संज्ञः Hoary षष्टी विप्रतिषेधेन Il

संज्ञो ऽन्यतरस्यां कर्मणीत्येतस्मात्कृत्मयोगे wet” भवति AAV | dat

ऽन्यतरस्वामित्यस्यावकाशः | मातरं संजानीते | मात्रा संजानीते | कृत्मयोगे owe

वकाराः | हध्मप्रव्रधनः पलाराद्यातनः† | इहोभयं प्रामोति | मातुः aera | पितुः संज्ञातेति | षष्ठी भवति विप्रतिषेधेन ||

उपपदविभक्ते श्थोपपदविभक्तिः tl 2 Il

उपपदविभक्ते्ोपपदविभाक्तेमेवति aes | अन्यारादितरतैदिकरा्दाश्चू सरपदाजादियुक्ते [२.३.२९] इत्यस्यावकादाः | अन्यो देवदत्तात्‌ | स्वामी्रापि- पतिदायादसाक्षिप्रतिमूप्रखतैथ [२९] इत्यस्यावकाराः | गोषु स्वामी | गवां स्वा- मी | हहोभयं प्रामोति | अन्यो गोषु स्वामी | अन्यो गवां स्वामीति | स्वामीश्वरा- पिपतीस्येतद्भवति विप्रतिषेधेन || ta युक्तो विप्रतिषेधः | त्र गावोऽन्ययुक्ताः | कस्तर्हि | स्वामी || एवं af€ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्‌ [७२] इत्व- स्यावकादाः | तुल्यो देवदत्तस्य | तुल्यो देवदत्तेनेति | स्वामीश्वराधिपतीत्यस्वाव- काराः | एव | इहोभयं प्रामोति | तुल्यो गोभिः स्वामी | तुल्यो गवां स्वामीति | तुल्यर्धैरतुलोपमाभ्यामिस्येवदवति विप्रतिषेधेन ||

हेती २।२ २३

निमित्तकारणहेतुषु स्वासा प्रायदर्दानम निमिश्वकारणहेतुषु सवो विभक्तयः प्रायेण दृदयन्त इति वक्तव्यम्‌ | बि निमितं वसति | केन निमित्तेन वसति | कस्मै निमिलाय वसति | कस्माति- मित्ताहसति | कस्य निमिन्तस्य वसति | कस्मिन्निनमित्ते वसति || कि कारणं बसति | केन कारणेन वसति | कस्मै कारणाय वसति | कस्मात्कारणाहसति | कस्य कारणस्य वसति | कस्मिन्कारणे वसति || को हेतुवैसति | कं हेतुं वस-

Far. a | + २.२.८४.

पा० २.३.२२-२८. | व्याकरणमहाभाध्यय्‌ |! ४५५

ति | केन हेतुना वसति | कस्मै हेतवे वसति | कस्माद्धेतोर्यसति | कस्य हेतोवै- ala | कस्मिन्हेतौ वसति ||

अपादाने पञ्चमी २।२।२८॥

पत्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्‌ Il पञ्चमीविधाने ल्यब्लोपे कमेण्युपसंख्यानं कतेष्यम्‌ | भरासादमारष्य प्रते प्रासा- दास्ते | अधिकरणे अधिकरणे चोपसंख्यानं कतेव्यम्‌ | भासनासेक्षते | Trae ||

प्र्माख्यानयोश्च I Il परभाख्यानयोञ्च पञ्चमी वक्तव्या | कुतो भवान्‌ | पाटलिपुत्रात्‌

यतश्चाध्वकालनि्माणम्‌

यतथाध्वकालनिमौणं तत्र पञ्चमी वक्तव्या | गवीधुमतः सांकादयं चत्वारि योजनानि | कारिक्या आब्रहायणी मासे ||

तद्युक्तात्काले TAA Il तद्युक्तात्काले सप्रमी वक्तव्या | कातिक्या आग्रहायणी मासे ||

अध्वनः प्रथमा & Il अध्वनः प्रथमा सप्तमी वक्तव्या | गवीधुमतः सांकाइयं चत्वारि योज- नानि | चतुषु योजनेषु | तत्र्हीदं बहू वक्तव्यम्‌ | वक्तव्यम्‌ | अपादान इस्येव सिद्धम्‌ || इह ताव- SAAMTAI शायनास्मेक्षत इत्यपक्रामति तत्तस्माहदोनम्‌ | यद्यपक्रामति किं ना- स्यन्तायापक्रामति | संततत्वात्‌ | अथवान्यान्यप्रादुभोवात्‌ || प्रभाख्यानयो प- cant वक्तव्येति | इदमन्र प्रयोक्तव्यं सच्च प्रयुज्यते कुतो भवानागच्छति पाटरिपु- तरादागच्छामीति || यतथाध्वकालनि्माणं तत्र पञ्चमी वक्तव्येति | इदमन्र प्रयो- wet सच्च प्रयुज्यते गवीभुमतो Maer सांकादयं चत्वारि योजनानि || aT

9५६ 1) व्याकरणमहाभाष्य ।॥। [ 33.2,

क्या जा्रहावणी मास इति | इदम प्रयोक्तव्यं सच प्रयुज्यते कात्तिक्काः प्रमृ- त्यायहायणी मास इति || तद्युक्तात्काके सप्रमी वक्तव्येति | इदमन्र saint सत्न प्रयुज्यते कात्तिक्या आग्रहायणी गते मास इति || अध्वनः प्रथमा सप्तमी चेति | इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते गवीधुमतो निः खत्य यदा चत्वारि योज- नानि गतानि भवन्ति ततः सांकाइयम्‌ | चतुषु योजनेषु गतेषु सांकादयामिति

अन्यारादितरतेदिक्शब्दाञचृत्तरपदाजाहियुक्ते tl २।२. २९.॥

अश्चुत्तरपदग्र्णं किमथ दिक्टाब्रैयोग इस्येव सिद्धम्‌ | ष्यतसर्थप्रत्ययेन | ९.३. | इति वर्यति तस्यायं पुरस्तादषकषेः ||

षष्ठयतसथेप्रत्ययेन २.०

inet किमथेम्‌ | षष्यतस्पमत्ययेनेव्युच्यमान इहैव स्यात्‌ | दक्षिणतो बरा- मस्य | उत्तरतो मामस्येति* | इह स्यात्‌ | उपरि मामस्य | उपरिष्टाद्ामस्ये- fat | अथे्हणे पुनः क्रियमाणे तस्मस्ययेन सिद्धं भवति यथान्यस्तेव समाना- थेः || अथ प्रत्ययम्रहणं किमथम्‌ | इह मा भूत्‌ प्राग्मामात्‌ | wearer! | धञ्चूत्तरपदस्याप्येतस्मयोजनमुन्तं $ तत्रान्यतरच्छक्यमक्तुम्‌ ||

पृथग्विमानानाभिस्तृतीयान्यतरस्याम्‌ ।२. २२

पृथगादिषु पत्चमीविधानम्‌ पथगादिषु पन्चमी विधेया | प्रथग्देवदत्तात्‌ | किमथम्‌ | परकृतं पञ्चमीम- हणमनुवतैते | प्रकृतम्‌ | अपादाने Tat [ २.३.१८ | इति | अनधिकारात्‌ 2 Ul अनधिकारः सः || अधिकारे हि हितीयाषष्ठीविषये ware: आिकारे हिः डितीयाषष्टीविषये¶ प्रतिषेधो वन्कव्यः स्यात्‌ | द्िणिनः भ्रामम्‌ |

[~ + ~ # ५.३. २.८. ५.३. ३९. wR, १०. § २.१, २९४ J २.६. RY ६०.

Te २,३.२९-३५. | व्याकरणमहाभाष्य ४५७

दक्षिणतो भरामस्य || एवं तद्यैन्यतरस्यां्हणसामथ्यौत्पज्चमी भाविष्यति | भस्त्य- न्यदन्यतरस्यांम्रहणस्य प्रयोजनम्‌ | किम्‌ यस्यां नाप्राप्रायां तृतीयारन्यते सा यथा स्यात्‌ | कस्यां नाप्राप्रायाम्‌ | अन्ततः ष्याम्‌! ||

rate बक्तम्यम्‌ | वक्तव्यम्‌ | परकृतमनुवतैते प्रकृतम्‌ | भपादाने पत्च- मीति | ननु चोक्तमनधिकारः सः अधिकारे हि हितीयाषक्षीविषये प्रतिषेध इति | एवं afe संबन्धमनुवर्तिष्यते | अपादाने wat [२८] | अन्यारादितर्तैदिक्श- म्दाजूलरपदाजादियुक्ते [२९] पन्चमी | षश्यतस्थभत्ययेन [३ ° ] अन्यारादिभिर्योगे पञ्चमी | एनपा द्वितीया [32] अन्यारादिभिर्योगे पञ्चमी | पृथग्विनानानाभिस्तृती- यान्यतर स्याम्‌ | पत्चमीम्रहणमनुवतेते ऽन्यारादिभिर्योग इति निवृत्तम्‌ || अथवा म- ण्डूक गतयोऽधिकाराः | तद्यथा | मण्डूका उसुत्योतुस्य गच्छन्ति | तद्दधिकाराः || MAA ATTA TATA MAHATMA विज्ञायते यथोस्सर्गेण प्रसक्तस्य | अ- न्यस्या विभक्तेवेचनाञ्चकारस्यानुकषणाथेस्याकरणासकृतायाः पञ्चम्या हितीया- wed वाधिके भविष्यतो यथोत्सर्गेण प्रसक्तस्यापवादो वाधको भवति || अथवा Raa | भनुवतेन्ते नाम विधयो चानुवतेनादेव भवन्ति | किं ate | यलाद्वन्तीति; ||

दूरान्तिकार्थैभ्यो द्वितीया २।२. २५. दूरान्तिकार्थभ्यः पञ्चमीविधाने तद्युक्तात्यज्चमीप्रतिषेधः

बुरान्तिकार्थेभ्यः पत्चमीविषामे तद्युक्तात्प्चम्याः9 प्रतिषेधो वक्तव्यः | दूरा- श्रमस्य ||

वा तत्रापि ददौनादप्रतिषेधः |] 2 Il

वा | तत्रापि दद्रीनात्यत्चम्याः प्रतिषेधोऽनर्थकः | तत्रापि पञ्चमी इदयते | दुरादावसथान्मूत्रं दूरात्पादावसेचनम्‌ || EUS भाव्यं दस्युभ्यो दूरा कुषिताह्वरोः

T २.६. ५०. { ५.२.४१, § २.९. ३४, 58

= —f-_. TI

४५८ व्यकिरणपहाभच्यय्‌ [Fo २.३.२.,

सप्तम्यधिकरणे २।३. Ae

सप्रमीविधाने क्तस्येन्विषयस्य कममंण्युपसंख्यानम्‌ I सप्रमीविधाने क्तस्येन्विषयस्य कमेण्युपसंस्यानं कतेव्यम्‌ | अधीती व्याकरणे | यरिगणिवी ates | आञ्नाती छन्दसि | साष्वसाधुप्रयोगे || 2 MATA सप्रमी वक्तव्या | साधुर्दवदन्तो मातरि | असाधुः पितरि II कारकार्हाणां कारकत्वे It कारकाहौणां कारकत्वे सप्रमी वक्तव्या | KAT भुञ्जानेषु दरिद्रा आस वे 1 merry aceg वृषला आसते || अकारकार्हाणां चाकारकत्वे भकारकाहोणां चाकार कत्वे सप्रमी वक्तव्या | मूर्खँष्वासीनेष्वृद्धा भुश्जते | वुषलेष्वासीनेषु ब्रामणास्तरन्ति || तद्दिपयासे It aerate सप्रमी were | wearing मृखी भुञ्जते | ब्राहणेभ्वासी- नेषु वृषलास्तरन्ति || निमित्तात्कमंसंयोगे &

निमित्ताव्कमेसंयोगे सप्तमी वक्तव्या | चमेणि दीपनं दन्ति दन्तयोरैन्ति कुञ्जरम्‌ | केशेषु चमरीं हन्ति सीन पुष्कलको हतः ||

यस्य भावेन भावक्षणम्‌ ३. २.७

भावलक्षणे सप्तमीविधाने ऽभावल्षण उपसंख्यानम्‌ भावठज्चणे सप्रमीविधाने ऽशवलक्षण उपसंख्यानं कर्तव्यम्‌ | अभिषु हूयमानेषु

पा० २.३.६६-४४,. ] व्याकरगपद्ायाच्यम्‌ ४५९.

प्रस्थितो हइतेष्वागतः | गोषु दुद्यमानासु प्रस्थितो दुग्धास्वागतः | किं एनः कारणं सिध्यति | लक्षणं हि भाम तद्वति येनं पुनः Great सकृ चासौ क्थंचिद- | A हूयमानेषु प्रस्थितो, हतेष्वागतो गोषु दुद्यमानाद् प्रस्थितो दुग्धास्वागतः ||

सिद्धे तु भावप्रवृत्ती यस्य भावारम्भवचनात्‌ |

सिद्धमेतत्‌ | कथम्‌ | यस्य भावपरवृ्तौ हितीयो भाव आरभ्यते तत्रः सप्रमी व्छव्या | सिध्यति | सत्रं तर्हिं Arak || यथान्यासमेवास्तु | यनु det. भाव- लक्षणे सप्रमीविधाने भावलक्षण उपसंख्यानमिति | fe दोषः | खल्ववदय॑ः तदेष लकणं भवति येन पुनः पुनठेशष्यते | सकृदपि यच्चिमिन्तत्वाय कल्यते तदपि. लक्षणै भवति | तद्यथा | अपि भवान्कमण्डलुषार्णिं शन्तमद्राह्ीदिति |. सकृदसैः कमण्डलुपाणिदृष्टश्छान्नस्तस्य तदेव रक्षण मवति ||

पञ्चमी विभक्ते २।२३। ४२ it

इह कस्माच्च मवति | कृष्णा गवां संपचक्षीरतमेति | rw इत्युच्यते Watery | विंभक्तमेतत्‌। गोभ्यः कृष्णा विभज्यते | विभक्तमेव यन्नित्यं तत्र भवितव्यं Baftet विभक्तम्‌ वक्तव्यमेतत्‌ | हि | कथमनुष्य- ant गंस्यते | विंभक्तम्रहणसामथ्योत्‌ | यरि हि afer ahr: च. तञ्च स्या- हिमच्कग्रहणमनयेकं स्यात्‌ ||

साधुनियुणाम्पामचोयां सप्तम्यप्रतेः २. ४२. अप्रत्यादिभिरिति aT” | इहापि यथा स्यात्‌ | साधुर्देवदन्तो मातरं परि ! मातरमनु

प्रसितोर्सुकाभ्यां तृतीया ॥. २.। २. ४9

प्रसित इत्युखश्यते कः प्रसितो नाम | यस्तन Pret afte: | कुत ore | सिनोतिरयं arent वतैते | बड़ इवासौ तत्र भवति ||

# ९.४, ९०,

४६० व्याकरणपहाभाष्वम्‌ [ भ० WAR

नक्षत्रे ङ्प २।३.। ४५॥

इह कस्माच्च भवति | अद्य पुष्यः | अश्च मघा इति | अधिकरण” इति वतैते || इति श्रीभगवत्पतञ्ञकिविरचिते व्याकरणमहाभाष्ये ह्ितीयस्याध्यायस्य तृतीये पादे दितीयमाह्धिकम्‌ || 7

नै 2.2, ३६.

पा० २.२.४५-४६.| व्याकरगमहाभाष्यय || BEd

प्रातिपदिकाथैलि ङपरिमाणवचनमात्रे प्रथमा WR २. ४६. tt

परातिपदिकम्रहणं किमथम्‌ | उच्चैः नीचैरित्यत्रापि यथा स्यात्‌ | किं पुनरत्र प्रथ- मया प्राथ्येते | पदत्वम्‌” | नैतदस्ति | पयार पदत्वं भविष्यति। || इदं तर्हि भरयो- जनम्‌ | भाम wheat स्वम्‌ | माम उश्चैस्तव स्वम्‌ | सपूवौयाः प्रथमाया विभाषा [८.९.२६] इव्येष विधियैथा स्यात्‌ || अथ RTE किमथेम्‌ | ली पुमान्‌ नपुंसकमित्यत्रापि यथा स्यात्‌ | नैतदस्ति प्रयोजनम्‌ | एष एवात्र प्रातिपदिकाथः | हृदं तर्हि | कुमारी वृक्षः कुण्डमिति || अथ परिमाणमरहणं किमथेम्‌ | द्रोणः लारी आढकमित्यत्रापि यथा स्यात्‌ || भथ वचनग्रहणं किमथम्‌ | हह समुदाये वाक्यपरिसमाप्रिरैरयते | तद्यथा | गगः शातं दण्ड्यन्तामिति | अर्थिन राजानो हिरण्येन भवन्ति प्रत्येकं दण्डयन्ति | सव्येतस्मिन्दृष्टान्ते यत्रैतानि समुदि- तानि भवन्ति तत्रैव स्यात्‌ | द्रोणः खारी आढकमिति | इह स्यात्‌ | कुमारी वृक्षः कुण्डमिति | नैतदस्ति प्रयोजनम्‌ | प्रस्येकमपि वाक्यपरिसमापनिदैरयते | तथथा | वृद्धिगुणसंज्ञे प्रत्येकं भवतः || इदं तर्हि प्रयोजनमुक्तेष्वप्येकल्वादिषु परथमा यथा स्यात्‌ | एकः दी बहव इति || अथ मात्रमरहणं किमथेम्‌ | एतन्मात्र एव परथमा यथा स्यात्कमौदिविरिष्टे मा भूदिति | कटं करोति नैतदस्ति प्रयोजनम्‌ | कमोदिषु fire rarer: कमोदिविशिष्टे वाधिका भविष्यन्ति || अथ- वाचायप्रवृत्तिज्ञोपयति कमोदिविदिष्टे प्रथमा भवतीति यदयं संबोधने प्रथमां शास्ति नैतदस्ति ज्ञापकम्‌ अस्ति द्न्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | सामन्तितम्‌ [२.३.४८] इति वद्यामीति | यत्तर्हि योगविभाग करोति | .इत- रथा हि संबोधन आमन्त्रितमित्येव ब्रूयात्‌ || हदं तद्युक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यात्‌ | एकः दौ बहव इति | वचनम्रहणस्याप्येतलसयोजनमुक्तम्‌ | अन्य- तरच्छक्यमकतुम्‌ II धि

पातिपदिका्थलिद्धपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्य उपसंख्यानमधिकत्वात्‌ ।॥ II

परातिपदिकाथैलिङ्कपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्य उपसं- ख्यानं कर्तैष्यम्‌ | वीरः पुरुषः | किं पुनः कारणं Rate | अधिकत्वात्‌ |

* १.४. AY. T QR. ५९०. VR. ४७.

BAR व्वाकरणमरहाभाष्यय्‌ [ म० २.३३.

व्यतिरिक्तः प्रातिपदिकार्थ इति कृत्या प्रथमा प्राप्रोति | कर्थं व्यतिरिक्तः | पुरूषे धीरत्वम्‌ || वा arrardeare 2 वा वक्तव्यम्‌ | किं कारणम्‌ | बाक्याथस्वान्‌ | यदत्राधिक्यं avert: सः प्रथमेस्येतद्वक्षणं करिष्यते | अभिहितलक्षणायामनमिहिते प्रथमाविधिः || & अमिहितरक्षिणायामनमिहिते प्रथमा विधेया वृक्षः इति || उक्तवा ४॥ किमुक्तम्‌ | अस्तिभवन्तीपरः प्रथमपुरुषोऽपमुज्यमानोऽप्यस्तीबि* | वृषः अक्षः | धस्तीति गम्यते || अभिहितानभिहिते प्रथमाभाषः Ul ९॥ काभिहितानभिहिते प्रथमा sate | | प्रसाद भासते | दायन आस्ते | सदि- भ्रत्ययेनाभिहितमधिकरणमिति। कृत्वा mar ate || एवं तर्हि तिङ्मानाधि- करणे TARA करिष्यते | तिङ्मानाधिकरण इति Sree प्रथमाविधिः & Il तिङ्मानापिकरण इति चेसतिङडोऽयोगे प्रथमा विधेया | qe: wet इति उक्तं पूर्वेण il

किमुक्तम्‌ | अस्तिमेवन्तीपरः प्रथमपुरषोऽपयुज्यमानोऽप्वस्तीति | बुः अक्षः) wena गम्यते ||

waar निमित्तभावासिङ्ञोऽभावस्वयोरपवादस्वात्‌ <

urate निमिन्तम््रवात्तिडोऽमावः | | पचत्योदनं Baer इति [ कं कारणम्‌ | तयोरपवादस्वात्‌ | aura eva वी चान वाधक चाप-

* QR, ) 8 t ३.६, ६९. t ह. ९६४,

Go २.३.५०.] | व्याकर्नय्रशानाच्यभे ४६३

बादविषय उस्सर्गोअमिनिविदाते | gt ara अभिनिविरान्ते पथादुस्सगौः। प्रकल्प्य वापवादविषयं बतं उत्सर्गोऽभिनिविदाते | तच तावदन्र कदाधित्तिडादेो भवस्वपवादौ तावच्छवुदानचौ प्रतीक्षते || पाक्षिक एष दोषः | कतरस्मिन्पष | शतृहानचेोितै भवति अप्रथमा वा विधिनाश्रीयते प्रथमा वा प्रतिषेधेनेति | विभक्िभियमे चापि ta भवति | विभक्तिनियमो वा स्यादथनियमो वेति | wae तावदर्थनियमो पथमा विधिबाश्रीयते तदैष दोषो भवति | यदा हि विभक्ति- नियमो यच्येवाप्रमा विधिनाओीयते अथापि प्रथमा प्रतिषेधेन तदा दोषो.भवति ||

TH शेषे २।२।५०

QT ह्युच्यते कः शोषो नाम | कमौदिभ्यो येऽन्येऽथौः शोषः | यथेव शिषो भरकल्यते | हि कमदिभ्यो sarod: सन्ति | इह aaa: पुरुष इति राजा कवौ पुरुषः संप्रदानम्‌ | वृक्षस्य शाखेति वृक्षः शाखाया अधिकरणम्‌ | तथा यदेतस्स्वं बाम चतुर्भिरेतस्पकरिभेवति क्यणादपहरणा्याञ्चाया विनिमयारिति | अश्र सर्वत्र area: सन्ति || एवं तर्हि कमौदीनामविव्ता दोषः | कथं पुनः सतो water स्यात्‌ | सतोऽप्यविवक्षा भवति | तद्यथा | अतोमिकैडका | अनुदरा कन्येति | असतश्च विवक्षा भवति | समुद्रः कुण्डिका | विन्ध्यो बर्धित- कमिवि ||

at पुनः शोषणम्‌ |

प्रत्ययावधारणच्छेषवचनम्‌ Il

पस्ययावधारणाच्छेषम्रहणं कतैव्यम्‌ | प्रत्यया नियता अथो भनियतास्तत्र षष्ठी mfr | ae शेषयहणं कतेव्यं षष्ठीनियमा्थेम्‌ | शेष एव धी भवति नन्य- afer |

अथावधारणादया >

अथवाथौ भियवाः प्रस्यया अनियतास्ते DIST भ्रामुवन्ति | तत्र॒ Trae कतेव्वं शेषनियमारथेम्‌ | शेषे wear भवति नान्या इति || भथेनियमे शोषग्रहणै शक्यमकुम्‌ | कथम्‌ | भयौ नियताः प्रत्यया भनियताः | ततो वश्यामि षष्टी

४६४ व्याकरणग्रहाभाष्यय्‌ [ Fo २.३.३, `

भवतीति | तन्नियमा्थै भविष्यति | यत्र est चान्या प्राप्रोति asta तत्र भवतीति ||

ast रोष इति चेदिरोष्यस्थ waa:

वष्ठी दोष इति चेदि शोष्यस्य प्रतिषेधो वक्तव्यः | राज्ञः पुरुष इत्यत्र राजा act पुरुषो विष्यः | तत्र प्रातिपदिकार्थो व्यतिरिक्त eft कृत्वा प्रथमा" arate | तत्र षष्ठी स्यात्तस्याः प्रतिषेधो बक्तव्यः ||

ततर प्रथमाविधिः aa षष्ठीं प्रतिषिध्य प्रथमा विधेया | राज्ञः पुरुष इति II उक्तं पूर्वेण

किमुक्तम्‌ | वा वाक्यायेत्वादिति1 | यदत्राधिक्यं वाक्याथैः सः | कुतो q खल्वेतस्पुरुषे यदाधिक्यं स॒ वाक्याथे इति पुना राजनि यदाधिक्यं वाक्याथः स्यात्‌ | अन्तरेणापि पुरुष दाष्दभरयोगं राजनि सोऽथी गम्यते पुन- रन्तरेण राजशब्दपरयोगं पुरुषे सोऽर्थो गस्यते | अस्ति कारणं Ward भवति | किं कारणम्‌ | THAR भवान्षष्टीमु्ारयति | are हि भवान्पुरुष दाब्दा- दप्युश्चारयतु ग॑स्यते ast: || ननु att भवितव्यम्‌ | हि शब्दकृतेन नामार्थैन भवितव्यम्‌ | भथेकृतेन नाम शाब्देन भवितव्यम्‌ | तदेतदेवं कृदयतामर्थ- ` रूपमेधैतदेव॑जातीयकं येनाल्नान्तरेणापि पुरुषशब्दप्रयोगं राजनि सोऽर्थो गम्यते | किं पुनस्तत्‌ | स्वामित्वम्‌ | किंकृतं पुनस्तत्‌ | स्वकृतम्‌ | तद्यथा | प्रातिपरिका- योनां क्रियाकृता विदोषा उपजायन्ते weer: प्रादुभैवन्ति कमै करण- मपादानं संप्रदानमधिकरणमिति | ताश पुनर्बिभक्तीनामुत्यत्तौ कदाचिन्निमित्तत्वेनो- पादीयन्ते कदाचिन्न | कदा विभक्तीनामुत्पत्तौ निमित्तत्वेनोपादीयन्ते | यदा व्यभिचरन्ति प्रातिपदिकाथेम्‌ | यदा हि व्यमिचरन्त्याख्याभूता एव तदा भव- न्ति कमै करणमपादानं संप्रदानमधिकरणमिति || यथैव वर्हि राजनि स्वकृतं स्वामित्वं तत्र werd पुरुषेऽपि स्वामिकृतं स्वत्वं तत्र षष्ठी प्रामोति | राजशब्दा- दुत्यश्यमानया षछ्यामिहितः Ast इति कृत्वा पुरुषशब्दात्यक्षी भविष्यति || तर्हीदानीमिदं भवति पुरुषस्य राजेति | भवति राजशब्दात्तं तदा प्रथमा || तर्ही- दानीमिदं भवति राज्ञः पुरुषस्येति | भवति वाद्यम्थमभिसमीश्य |

* २.६. ४६. २.३. ४६५.

पा० २,३.५२-५४. | ` व्याकरणमहाभोष्यम BEY

अधीगर्थदयेशां कमणि ५२

कर्मादिष्वकर्मक वद्ववनम्‌ It

कमौदिष्वकमेकवद्धायो वक्तव्यः | कि प्रयोजनम्‌ | भकमैकाणां भावे लो भवतीति* भावे लो यथा स्यात्‌ मातुः STAT | पितुः स्मयते || अथ वत्करणं किमथेम्‌ स्वाभ्रयमपि यथा स्यात्‌ | माता स्मयते | पिता स्मर्यत इति* |

कर्माभिधाने हि लिङ्गवचनानुपपत्तिः 2

कमोभिधाने हि सति लिङ्गवचनयोरनुपपत्तिः स्यात्‌ मातुः स्मृतम्‌ | मात्रोः स्मृतम्‌ | मातृणां स्मृतमिति | मातुयेदिङ्गे वचनं तस्स्मृतशब्दस्यापि प्रामोति

षष्टीप्रसङ्गश्च | Il

षी ॒प्रामोति | कुतः | स्मृतशब्दात्‌ मातुः सामानाधिकरण्यास्यष्ठी भापोति ||

अपर आह | षष्ठीप्रसङ्गथ | षष्टी Tae | कुतः | मातृ शब्दात्‌ | स्मृत- wend कर्मेति कृत्वा षष्ठी प्रामोति || |

ree वक्तव्यम्‌ | वक्तव्यम्‌ | अविवक्षिते कर्मणि षष्ठी भवति | किं वक्त- ` व्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | Bat इति वतेते | रेष कः | कमोदीनामविवक्षा We: | यदा कमै विवक्षितं भवति तदा षष्ठी भवति | तद्यथा | स्मराम्यहं मातरम्‌ | स्मराम्यहं पितरमिति ||

सलाथोनां भाववचनानामज्वरेः ५9

अज्वरिसंताप्योरिंति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | चीरं संतापयति | वृषलं संतापयति || भथ किमथे भाववचनानामिव्युच्यते यावता रुजाथो भाव- वचना एव भवन्ति | भावकतकाद्यथा स्यात्‌ हह मा भूत्‌ | नदी कूलानि रुजतीति ||

# ३.४.६९. २.३. ५०, 59

BER व्याकरषग्हाभाष्यय | [ Fo २.३.३,

द्वितीया ब्राह्यणे २।२।६०॥

किमुदाहरणम्‌ | गां घ्रन्ति गां प्रदीष्यन्ति गां सभासश्य उपहरन्ति | नैतदलि | पर्वेणाप्येतत्षिद्धम्‌* इदं तर्हि | गामस्य तदहः सभायां दीव्येयुः ||

Wagan देवतासंप्रदाने २. ६९

हविषो ऽप्रस्थितस्य

हविषो ऽपस्थितस्येति वक्तव्यम्‌ | इन्द्राभ्भिभ्यां छागं हविवेपां मेदः प्रस्थितं पष्य II

| चतुध्यथं बहुलं छन्दसि २।२.। ६२

qaqa चतुर्थीवचनम्‌ tl

get चतुर्थी वच्कव्या | या खर्वेण पिबति तस्थै खवैस्तिखो रात्रीः | तस्या हति प्राप्रे | यस्ततो जायते सोऽभिरास्तो यामरण्ये तस्थै स्तेनो यां पराचीं तस्थै HAST या als -तस्या wee मारुको याभ्य ङ्के तस्थै gaat या प्रति- wt तस्थै खलतिरपमारी TE तस्थै काणो या दतो धावते तस्थै इयावदन्या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्थै Hat या रज्जुं सृजति तस्या उद्वन्धुको या पर्णेन पिबति तस्या उन्मादुको जायते | aera जार | मनाय्यै तन्तुः lane वक्तव्यम्‌ | वक्तव्यम्‌ | योगविभागास्िदडधम्‌ | चतुर्थी | ततो अय age छन्दसीति ||

कतकमेणोः कृति २३. ६५ aren किमथेम्‌ | इह मा भुत्‌ | प्रचस्योदंनं देवदत्त इति

# १,३.५९.

पा० २,२.६०-६५. | व्याकरणम्रहाभाष्यय्‌ VES

कर्तृकर्मणोः षष्ठीविधाने कृङूहणानर्थक्यं लप्रतिषेधात्‌ ९॥

कतृ कर्मणोः TH कृद्रहणमनथेकम्‌ | किं कारणम्‌ | रठप्रतिषेधात्‌ | प्रतिषिध्यते तत्र षष्ठी लप्रयोगे नेति" ||

तस्य॒ कर्मकर्रथे aff axel कतैव्यम्‌ | कृतो ये कतकर्मेणी तत्र यथा स्यादन्यस्य ये aaah तत्र मा भूदिति | नैतदस्ति प्रयोजनम्‌ | धातोर्दिं इये प्रत्यया विधीयन्ते तिङ कृतश्च | ar कृत्मयोग इष्यते तिड्गयोगे प्रतिषिध्यते ` ब्रूम हहाथे तस्य क्मेकत्रेथं कृद्रहणं कतेव्यमिति | किं तर्हि | उत्तराथेम्‌ | भव्ययप्रयोगे नेति षष्ठ्याः प्रतिषेधं वद्यति* कृतोऽव्ययस्य ये कतकर्मेणी तत्र यथा स्यादकृतो ऽव्ययस्य ये कतकमेणी तत्र मा भूरिति | SB: कटानां wefa |

तस्य aA वेत्पतिषेधेऽपि तदन्तकर्मकर्तृत्वास्सिद्धम्‌

कृत एते कतृक्मेणी नाव्ययस्य | अधिकरणमत्राव्ययम्‌ ||

इदं afe प्रयोजनम्‌ | Seah कमेणि ष्याः प्रतिषेधं वक्ष्यति कृतो {aga तत्र॒ यथा स्यात्कृतोर्ये कतृकमेणी तत्र मा भूदिति | आर्यमिदं वृत्मोदनस्य नाम॒ पाको ब्राह्मणानां प्रादुभौव इति | अथ क्रियमाणेऽपि TREN कस्मादेवात्र भवति | उभयग्रापराविति मैवं विज्ञायत उभयोः प्राप्रिरुभय- me: उभयपाप्राविति | कथं aff | उभयोः प्रापर्यस्मिन्कृति सोऽवमुभयपरातिः कृत्‌ उभयप्राप्राविति

अथवा कृतो ये कर्तृकर्मणी तत्र॒ यथा स्यासद्धितस्य ये agate तत्र मा भूरिति | कृतपूर्वी कटम्‌ भूक्तपू्व्योदनमिति‡ || ननु वाक्येनैवानेन भवि- तव्यम्‌ | द्वितीयया तावच्च भवितव्यम्‌ | किं कारणम्‌ क्तेनाभिहितं कर्मोति कृत्वा | इनिप्रस्ययेन चापि नोत्पत्तव्यम्‌ | किं कारणम्‌ | भसामथ्योत्‌ | कथमसाम- थ्यम्‌ | सापेक्षमसमथे भवतीति || यत्तावदुच्यते दितीयया तावच्च भवितव्यम्‌ किं कारणम्‌ क्तेनाभिष्ितं कर्मेति कृत्येति | योऽसौ कृतकटयोरमिसंबन्धः उत्पन्न ray निवतैते | अस्ति करोतेः कटेन सामथ्यैमिति कृत्वा द्वितीया भविष्यति | यदप्युच्यत इनिप्रत्ययेन चापि नोत्पत्तव्यम्‌ किं कारणम्‌ असामथ्योत्‌ कथमसाम- थ्यैम्‌ सापेक्षमसमर्थ भवतीति | नेदमुभयं युगपद्भवति वाक्यं verre | यदा वाक्यै तदा प्रत्ययः | यदा प्रत्ययः सामान्येन तदा वृत्तिस्तत्रावरयं विरोषार्थिना

* १.३. ६९. २.३. ६६. {‡ ५.२. 68,

४६८ व्याकरणयहाभाष्यम | [ Fo २.३.३.,

विशेषोशनुप्रयोक्तव्यः | कृतपूर्वी | किम्‌ कटम्‌ मुक्पूर्वी | किम्‌ | ओदन-

मिति ||

अथवेदं प्रयोजनं कतेमृतप्‌वेमात्रादपि षष्ठी यथा स्यात्‌ भेदिका* देवदत्तस्य यज्ञदत्तस्य काष्ठानामिति ||

उभयप्रप्री कमणि ६६

DRA कर्मणि षष्ठ्याः प्रतिषेधे ऽकादिपरयोगे प्रतिषेधः

उभयप्राप्री कर्मणि षष्ठाः प्रतिषेधे ऽकादिपरयोगे प्रतिषेधो न॒ भवतीति वक्त- व्यम्‌ | भेदिका देवदत्तस्य काष्ठानाम्‌ | विकीषौ विष्णुमित्रस्य कटस्य ||

अपर आह | अकाकारयोः प्रयोगे प्रतिषेधो नेति वक्तव्यं हषे विभाषा | शोभना खलु पाणिनेः सूरस्य कृतिः | दोभना खलु पाणिनिना दूरस्य कृतिः | चोभना खलु दाक्षायणस्य संग्रहस्य कृतिः | शोभना खलु Ter संम- हस्य कृतिरिति ||

त्तस्य वतेमाने २।३. ६.७

HET वर्तमाने नपुंसके भाव उपसंख्यानम्‌

स्य वतमाने नपुंसके भाव† उपसंख्यानं कतेव्यम्‌ | sree हसितम्‌ | नटस्य भुक्तम्‌ | मयुरस्य नृत्तम्‌ | कोकिलस्य व्याहतमिति ||

रोषविन्ञानास्सिद्धम्‌ |} Il शोषलक्षणात्र षषी भविष्यति | शेष ह्युच्यते कथ रोषः | कमोदीनामविव्ता दोषः कथं पुनः सतो नामाविवक्षा स्याद्यदा erat हसति नटो भुङ्के मयुरो नृत्यति कोकिलो व्याहरति | सतोऽप्यविवक्षा भवति | तद्यथा | अलोभिकैडका | अनुदरा कन्येति | असतं विवक्षा | समुद्रः कुण्डिका | विन्ध्यो वितकमिति |! यदयेवमुत्तरत्र 9 चातुःशब्यं परामोति | इदमहेः ara | इहाहिना ara इहाहिः aa: | vere: ad मामस्य पार मामस्य मध्य इति | हृष्यत एव चातुःराग्धम्‌ ||

# ३.३.९९९. TVW {२.३.५०. § AR. ६८. ३.४. ७६.

qo २.२.६६-६९. | व्याकरणक्दाभाष्यमः | ४६९

रोकान्ययनिषघ्राखख्यतृनाम्‌ २. ६९.

लादेद्रौ afesen किकिनोः प्रतिषेधार्थम्‌ ll लादेशे सलिङ्हणं कतैव्यम्‌ | सिटोः प्रयोगे नेति वक्तव्यम्‌ | किं प्रयोज- नम्‌ | किकिनोः प्रतिषेधार्थम्‌ | किकिनोरपि प्रयोगे प्रतिषेधो यथा स्यात्‌ | पपिः सोमं ददिगोः || किं पुनः कारणं सिध्यति |

तयोरल्देराव्वात्‌ 2 Il हि तौ लादौ || अथ तौ लादेदौ स्यातां स्यालतिषेधः | वां स्यात्‌ | meet तर्द भविष्यतः | तत्कथम्‌ | आदृगमहनजनः किकिनौ fz [३.२.१७९] इति लिङ्कदिति वश्यामि | ate वतिनिर्देशः कतव्यो eater वतिमतिदेदो गम्यते | अन्तरेणापि वतिमतिदेशो गम्यते | तद्यथा | एष ब्रह्मदत्तः | अब्रह्म दत्तं ब्रह्मदत्तं इत्याह ते मन्यामहे ब्रह्मदत्तवदयं भवतीति | एवमिहाप्यकिटं @ि- डित्याह लिडदिति विज्ञास्यते II उकारप्रयोगे नेति वक्तव्यम्‌ | कटं चिकीषुः | ओदनं gy: || तर्हि व- क्तव्यम्‌ | वक्तव्यम्‌ | उकारोऽप्यत्न निर्दिरयते | कथम्‌ | प्रशि्टनिरंशोऽयम्‌ | उक ऊक रक लोकेति || उकप्रतिषेधे कमेभौषायामप्रतिभेधः ।| उकप्रतिषेधे कमेभाषायां प्रतिषेधो भवतीति वक्तव्यम्‌ | दास्याः कामुकः | वृषल्याः कामुकः || अव्ययप्रतिषेधे तोसुन्कसुनोरमरतिषेधः lt

अव्ययप्रतिषेधे तोखन्कखनोः प्रतिषेधो भवतीति वक्तव्यम्‌ | पुरा रर्यस्योदे- तोराधेयः | पुरा वत्सानामपाकर्तोः | पुरा क्रूरस्य विसृपो विरप्शिन्‌ |

शानंश्चानददातृणामुपसंख्यानम्‌ ^ Il

WATT AT My Ta ख्यानं कर्तव्यम्‌ | सोमं पवमानः | नडमाघ्नानः | अ- धीयन्पारायणम्‌* | लप्रयोगे नेति प्रतिषेधो प्रामोति | मा भूदेवं तृन्नित्येवं भवि-

# ३.२. ९२.८-९३ ०,

७० ` व्याकरणमहाभाष्वम [We TA

ष्यति | कथम्‌ | qfafe नेदं प्रत्ययग्रहणम्‌ | दिः तरि | प्रत्याहारब्रहणम्‌ | संनिविष्टानां प्रत्याहारः | ae: are: प्रभृत्या तृनो ` नकारात्‌* || यदि प्रत्या- हार गरहणं चौरस्य द्विषन्‌ वृषलस्य fey अत्रापि प्रामोति† |

द्विषः रातुर्वावचनम्‌ Il & Il

दविषः शातुर्वेति वक्तव्यम्‌ | tered वक्तव्यं प्रत्ययग्रहणे सति प्रतिषेषाथैम्‌। तदेव प्रत्याहारग्रहणे सति विध्यर्थे भविष्यति ||

अकेनोभविष्यदाधमण्यैयोः 1 ७० tt

अकस्य भविष्यति II ||

अकस्य भविष्यतीति वक्तव्यम्‌ | यवोष्ावको व्रजति | ओदनं भोजको वरजति | सन्तून्पायको वजति{ ||

इन आधमर्ण्ये || 2 II

तत इन आधमर्ण्यै भविष्यति चेति वक्तव्यम्‌ | शातं दायी | सहसरं दायीऽ। art गमी |

FAM Ade वा ३. १.

करैमहणं किमयेम्‌ | wafer मा भूदिति | नैतदस्ति प्रयोजनम्‌ | भावकमैणो कृत्या विषीयन्ते** तत्र कृत्थैरभिहितस्वात्करमेणि षष्ठी भाविष्यति || अत Tat पठति |

भव्यादीनां कर्मणोऽनभिधानात्कृत्यानां कर्वेप्रहणम्‌

भव्यादीनां†† कमै कृत्थैरनभिहितम्‌ | गेयो माणवकः सानाम्‌ | भव्यादीनां कमेणो नभिधानात्कृत्यानां कतै्हणं क्रियते || किमुच्यते भव्यादीनां कर्म कृल्यै- रनमिहितमिति | नेहाप्यनमिहितं भवति | आक्रष्टव्या चराम शाखेति |] वं तारि

# ३.२. ९२४-१३५. ३.२. ९३९. { ३,६.९०, २.३.९७०. Ff ३.१.२३. ¥# ३.४. ७०. TT २.४, ६८.

Qe २.३.७०-७९, ] व्याकरणयहाभाष्यय |] ४७१

योगविभागः करिष्यते | कृत्यानां प्रयोगे षष्टी भवतीति | किमुदाहरणम्‌ | मा- ममाक्रष्टव्या शाखा | ततः कतैरि वेति इहापि ate प्रामोति | गेयो माणवकः साच्नाभिति | उभयपाप्राविति* वतेते | ननु चोभयप्राप्रिरेषा | गेयो माणवकः सा- नामिति गेयानि माणवकेन सामानीति भवति | उभयप्रात्निनोम सा भवति यज्रोभयस्य युगपसरसङ्खो ST यदा HAT तदा कतेरि यदा क्तेरिन तदा क्मेणीति |

इति श्रीमगवत्पतश्चलिविरचिते भ्याकरणमहाभाष्ये द्ितीयस्याध्यायस्य तृतीये पादे तृतीयमाह्किकम्‌ || we समाप्तः ||

# २.३. ६६.

द्विगुरेकवचनम्‌ २। IR किमथेमिदमुच्यते | प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्या्च दिगोरेकवयनाबि- धानम्‌ tl || प्रत्यधिकरणं वचनोत्पत्तिभेवति | किमिदं प्रत्यधिकरणमिति | अधिकरणम- धिकरण प्रति प्रत्यधिकरणम्‌ | संख्यासामानापिकरण्याश्च | संख्यया बहथेया चास्य सामानाधिकरण्यम्‌ प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानापिकरण्या्च बहूषु बहूवचनम्‌ [१.४.२९] इति बहवचनं प्रभोति | इष्यते वैकवचनं स्यादिति तच्चान्तरेण यलं सिध्यतीति श्विगोरेकवचनविधानम्‌ | एवमयेमिदमुच्यते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति | तवानुभयोगस्थेकवचनाभावोऽदविगुत्वात्‌ तत्रानुप्रयोगस्थैकवचनै प्रामोति | पञ्चपुलीयमिति | किं कारणम्‌ | अदि गुत्वात्‌ | दिगोरेकवचनमित्युच्यते चात्रानुप्रयोगो दिगुसंश्ञः || fas तु द्विग्वर्थस्थेकवद्चनात्‌ सिद्धमेतत्‌ | कथम्‌ | at एकवद्वतीति वक्तव्यम्‌ || wate वक्तव्यम्‌ | वक्तव्यम्‌ | नेदं पारिभाषिकस्य वचनस्य म्रहणम्‌ | किं तार्हि | अन्वथेम्रहणम्‌ | उच्यते वचनम्‌ एकस्याथेस्य वचनमेकवचनमिति || एकरोषप्रतिषेधश्च Il एकशेषस्य प्रतिषेधो tar: | oat Tat पञ्चपूली पञ्चप्ल्यः || न॒वान्यस्यानेकत्वात्‌ ^ वा वक्तव्यः | किं कारणम्‌ | अन्यस्यानेकस्वात्‌ | नैतद्िगोरनेकत्वम्‌ | कस्य तर्हिं | दिग्वथेसमुदायस्य ||

पा० २.४.१-३. ] व्याकरणमहाभाष्य ७७३

समाहारग्रहणं तद्धिताथेमतिभेधार्थम्‌ Il समाहार महणं कतेव्यम्‌ | कि प्रयोजनम्‌ | तद्धिताथेप्रतिषेधार्थम्‌ | तद्धितार्थे यो दिगुस्तस्य मा भूरिति | पत्चकपारौ पन्चकपाला इति* || किं पुनरयं पञ्च- कपालाब्दः Terk परिसमाप्यत आहोस्वित्समुदाये वतेते | किं चातः | यदि तावस्मस्येकं परिसमीप्यते पुरस्तादेव चोदितं परिहतं | अथ समुदाये षतैते | वा समाहारेकत्वात्‌ Il Il

धैतत्समाहारैकत्वादपि सिध्यति | एवं तर्हि प्रयेकं परिसमाप्यते | पुरस्ता-

देव चोदितं परिहतं || अपर आह | वा समाहरिकलत्वात्‌ | वा योगारम्मभेणेवाथैः | किं कारणम्‌ | समादारैकल्वात्‌ | एकोऽयमर्थः समाहारो नाम तस्थैकत्वादेकवचनं भविष्यति ||

Tra प्राणितूर्येसेनाङानाम्‌ ४।२॥

पराणितुर्यसेनाङ्गानां तत्पू्वैपदोत्तरपद ग्रहणम्‌ I

प्ाणितूरयसेनाङ्गानां तत्पुवैपरोत्तरपदग्रहणै कतैव्यम्‌ | प्राण्यङ्गानां wT Te वक्तव्यम्‌ | तयोद्गानां qa: | सेनाङ्गानां सेनाङ्केरिति | किं प्रयोजनम्‌ ष्य- तिकरो मा भूदिति || तत्तर्हि वक्तव्यम्‌ वक्तव्यम्‌ |

योगविभागास्सिदधम्‌ ll

योगविभागः करिष्यते | इन्डथ प्राण्यङ्गानाम्‌ | वतस्तुयौङ्गानाम्‌ | ततः सेना- ङ्गानामिति ।। ate योगविभागः कतेव्यः | कतेव्यः प्रत्येकमङ्गदाब्दः

परिसमाप्यते

अनुवादे चरणानाम्‌ ७।२.॥

हह कस्माच्च भवति | नन्दन्तु कठकालापाः | That कठकौथुमाः |

@ ४.२, ९६ § ४.९. ८८, 60 m

४७७ ) व्याकरणमहामाच्यय [wo २,४.६.

स्थेणोः ९॥ स्थेणोरिति वक्तव्यम्‌ || एवमपि ` तिष्ठन्तु कठकालापा हस्यक्रापि प्राप्रोति | अद्यतन्यां > Il

Tara चेति वक्तव्यम्‌ | उदगात्कठकालापम्‌ | प्रत्यष्ठास्कठकौथुमम्‌ | उदगान्तीदपेष्पकादम्‌ |

विरिष्टलिङ्खो नदी देखो ऽग्रामाः 19

ग्रामप्रतिषेधे नगरप्रतिषेधः भामा हव्यन्नानगराणामिति वक्तव्यम्‌ | हह मा भूत्‌ | मथुरापाटरिपुत्रमिति | उभयतश्च ग्रामाणाम्‌ | 2 Il

उमयतथ यामाणां रतिपेषो वक्तव्यः | इह मा भूत्‌ | दीयै केतवता daar | जाम्बवं शालुकिनी जाम्बवशालकिन्यौ ||

Tarde WL 9।८॥

सषुद्रजन्तव ह्युच्यते के पुनः क्षुद्रजन्तवः | क्षोत्तष्या जन्तवः | यद्येवं युकाकि- क्षम्‌ कीटपिषीलिकमिति सिध्यति || एवं तद्येनस्थिकाः gree: | अथवा येषां स्वं शोणितं नासि ते क्षुद्रजन्तवः | अथवा येषामा सदलादस्जलिने Tat ते शुद्रजन्तवः | अथवा येषां गोचमेमात्रं रादि हत्वा पतितो भवति ते क्षुद्रजन्तवः | अथवा ASTM: क्षुद्रजन्तवः ||

येषां विरोधः शाश्वतिकः ¢ ९,

किमथेथकारः | एवकारा्थंकारः | येषां विरोधः शाशतिकस्तेषां इन्द एक- वचनमेव यथा स्याद्यदन्यत्माभोति तन्मा भूरिति | किं चान्यखामोति | पद्युदाकु- निन्दे विरोधिनां पुवेविप्रतिषिद्धमिस्युन्त पूर्वीविप्रतिषेधो वक्तव्यो भवति II

* २,४. ९२४,

फार २,४.७-९२. | व्याकरणयरहामाच्यम्‌ ४७५५

शद्राणामनिरवसितानाम्‌ २।४।१०॥

छनिरवसितानाभित्युख्यते कुतो अनिरवसितानाम्‌ | आयौवतौदनिर वसितानाम्‌ | कः पुनरावौवतैः | प्रागाददापत्यक्षाठकवनाहक्षिणेन शिमवन्तमुस्रेण पारियात्रम्‌ | यद्येवं किष्किन्धगन्दिकम्‌ TR शौ येक्रोञ्चमिति सिध्यति || एवं तद्योये- निवासादनिरषसितानाम्‌ | कः पुनरायनिवासः | art star नगरं संवाह इति | एवमपि एते महान्तः संस्त्यायास्तेष्वभ्यन्तराश्चण्डाला FATS वसन्ति TT चण्डा- मृतपा इति सिभ्वति || एवं तर्हि याज्ञात्कमेणो अनिरवसितानाम्‌ | एवमपि त- साग्रस्कारम्‌ रजकवन्तुवायमिति सिध्यति || एवं afe पात्रादनिरवसितानाम्‌ | यैर्भुक्ते पात्रं संस्कारेण शुध्यति वेऽविरवसिवाः | वेभुक्ते पात्रं संस्कारेणापि शु- cafe ते निरवसिवाः II |

गवाश्वप्रभृतीनि ॥२।४।११ i

गवाश्वप्रभृतिषु यथीशारितं wera

गवाश्वप्रभृतिषु यथोशारितं exe द्रष्टव्यम्‌ | गवाम्‌ गवाविकम्‌ गवैड- कम्‌

विभाषा वृक्षमृगतृणघान्यव्यव्जनपदुराकरुन्यश्चवडवपुवापराधरोत्त- राणाम्‌ UR IVI

चहुमकृतिः फलसेनावनस्पतिमृगदाङुन्तसुद्रजन्तुधान्यतृणानाम्‌

फलसेनावनस्पतिमुयशाकुन्तुद्रजन्तुधान्यतुणानां इन्दो विभाषैकवद्धवति बहु भक्तिरिति वक्तव्यम्‌ | एल | वदरामलकम्‌ क्दरामलकानि | सेना | इस्त्यश्वम्‌ इस्त्यश्वाः | वनस्पति | र्षन्यमरोधम्‌ अक्षन्यमोधाः | मृग | शरुष्षतम्‌ ररुप्रषताः | शाकन्त | हंसचक्रवाकम्‌ हंसचक्रवाकाः | yxy | युकारिक्षम्‌ युकालिन्लाः | धान्य | व्रीहियवम्‌ व्रीहियवाः | मषतिलम्‌ माषविलाः | तृण | कुदाकाद्यम्‌

४७६ -व्याकरणग्रहाभाच्यय्‌ | [ Fo २.४.९१.

Harare: | शररहीयम्‌ ace: | किं प्रयोजनम्‌ बहूपकृतिरेव यस्तत्र यथा स्यात्‌ | -मा भूत्‌ | बदरामलके तिष्ठतः || किं पुनरनेन या प्राप्तिः सा नियम्यव ननाहोस्विदविदेषेण | करं चातः | यद्यनेन या fk: सा नियम्यते अक्षन्यमोषौ जातिरप्राणिनाम्‌ [२.४.६] इति नित्यो इन्दैकवद्धाव; भामति | अथाविरेषेण ने दोषो भवति | यथा दोषस्तथास्तु ||

पशुदाङुनिदन्दरे विरोधिनां पूर्वविभरतिषिदधम्‌ > | Trees येषां विरोधः प्राश्तिकः |२.४.९ | हस्येतद्गवति पुवेविप्र- तिषेधेन | पश्रशकुनिदन्दस्यावकाद्यः | महाजोरभ्रम्‌ महाजोरभराः | हंस चक्रवा” क्रम्‌ हंसचक्रवाकाः | येषां विरोध इत्यस्यावकाहाः | मणव्राह्मणम्‌ | हहो- मयं mae | काकोलूक्रम्‌ शद्ुगालमिति | येषां विरोध हइत्येतद्भवति पवैविप्र- तिषेधेन || तर्हि पूयेविप्रतिषेधो वक्तव्यः | वक्तव्यः | TH तत्र चकारकर णस्य प्रयोजनं येषां विरोधः शाश्तिकस्तेषां re एकवचनमेव यथा स्याद्‌ न्यत्मामोति तन्मा भूदिति* |) अश्ववडवयोः पूर्विङ्गत्वा्गरुदन्दनरपुसकम्‌ अश्ववडवयोः पुवैरिङ्गत्वात्पद्ुदन्दनपुंसकं भत्ति पवेविप्रतिषेधेना | अश्वव- wat: पवेलिङ्गत्वस्यावक्रा शाः | विभाषा wes यदा TET सोऽवकाशः | अश्ववडवौ पशुदन्हनप॑सकस्यावकाशाः | भन्ये Tyra | मः शाजोरभ्म्‌ महाजोरभ्राः | RRA उभयं waft | अश्चवडवम्‌ | परुदन्नपुंसकं भवति पुवेविप्रतिषेधेन || ae पुवैविप्रतिषेधो वक्तव्यः | THT: | भरतिपदविधानास्सिद्धम्‌ * अतिपदमच्र नपुंसकं विधीयते | भश्ववडवपुवोपरेति

एकवचनमनर्थकं समाहारैकत्वात्‌ एकवद्धावो ऽनर्थकः | कि कारणम्‌ | समाहारेकत्वात्‌ | एकोऽयम्थः समा- शारो नाम तस्थेकत्वादेकवचनं भविष्यति || इदं ale प्रयोजनम्‌ | एतञ्ज्ास्यामीह नित्यो विधिरिह विभावेति | नैतदस्ति प्रयोजनम्‌ | आार्यभवृत्तिज्ञोपयति सर्वो

२.४. ९४, T WH, २७; ९७,

पा० २.४.५६.९९. | व्याकरणमहामाष्यम्‌ ४७७

इन्डो विभाषैकवद्भवतीति यदयं waters बहुवचनस्य Prat. नि- स्वम्‌ [१.२.६३] इत्याह || हदं तर्हि प्रयोजनम्‌ | नपुंसकम्‌ [२.४.९७] इति वद्यामीति | एतदपि नास्ति प्रयोजनम्‌ | लिङ्मरिष्यं लोकान्नयत्वालिङ्स्य || तर्हीदानीमिदं वक्तव्यम्‌ | वक्तव्यं | किं प्रयोजनम्‌ | पूवैत्र॒निस्याथेमुत्तरत्र श्यमिचाराथं विभाषा वृक्षमृगेति ||

विभाषा समीपे २।४।१६॥

किमुदाहरणम्‌ | उपदशं पाणिपादम्‌} उपदराः पाणिषादाः | तैतदस्ति प्रयो- जनम्‌ | अयं इन्दैकवद्धाव आरभ्यते तत्र कः प्रसङ्गो यदनुप्रयोगस्य स्यात्‌ | एवं तद्यष्ययस्य संख्ययाव्ययीभावोऽप्यारभ्यते बहृत्रीहिरपि* | त्यदा तावदेकव- चन॑ तदाग्ययीभावोभनुप्रयुज्यत एका्थस्थैकाथे इति | यदा बहुवचनं तदा बहृत्री- दिरनुपरयुज्यते antes बहये इति

THAN ऽनव्कमेषारयः १९.

किमथेमिदमुच्यते | संज्ञायां कन्थोदीनरेषु [२.४.२०] इति वशयति तदतस्पु- रुषस्य नञ्समासस्य क्मेधारयस्य वा मा भूदिति | नैतदस्ति प्रयोजनम्‌ | हि सैक्ञायां कन्थान्त उक्षीनरेष्वतत्पुरुषो नञ्समासः कर्मधारयो चासि || उत्तराय ale | उपज्ञोपक्रमं वदाद्याचिख्यासायाम्‌ [२९] इति वक्ष्यति तदतस्पुरुषस्य न- उ्समासस्य कमधारयस्य वा मा भूदिति | एतदपि नास्ति प्रयोजनम्‌ | हि तदा- द्ाचिख्यासायामुपज्ञोपक्र मान्तो ATEN नञ्समासः कमेधारयो वास्ति || उत्त- रार्थमेव af€ | छया बाहल्ये [22] इति agate तदतस्पुरुषस्य नञ्समासस्य कमैधारयस्य वा मा भूदिति | एतदपि नासि प्रयोजनम्‌ | हि च्छायान्तो बा- get ATEN नञ्समासः कमेधारयो वास्ति || उत्तराथमेव ae | सभा राजाम- नुष्यपुबौ [22] अशाला [२४] इति वशयति तदतस्पुरुषस्य नञ्समासस्य क~ मैधारयस्य वा भा भूदिति | एतदपि नास्ति प्रयोजनम्‌ | हि सभान्तो ऽाला- यामतत्पुरषो नञ्समासः कर्मधारयो वास्ति || इदं तर्हि | विभाषा सेनाद्धरा [24]

-# AAG, VW.

use व्याकरणमहाभाष्यम्‌ [ म० TB,

इति बश्यति तदतस्पुरुषस्य नञ्समासस्य कमेभारयस्य वा मा भूदिति || तलु- रुष इति किमथम्‌ | reat राजा || अनिति किमथम्‌ | असेना || अकर्म- धारय इति किमर्थम्‌ | परमसेना उच्तमसेना ||

प्रवलिदुं FEATS: 9 २६. Ut

किमथेमिदमुच्यते | हन्दोऽयमुभयपदाथेपरधानस्तत्र कदाचित्पूवैपदस्य ARE त- त्समासस्यापि स्यात्कदाचिदुत्तर | इष्यते परस्य way तत्समासस्य यथा स्यादिति तच्चान्तरेण यलं read wales इन्द्रतत्पुरुषयोरिति | ए- वमथेभिदमुच्यते || तत्पुरुषथापि कः प्रयोजयति | यः पूर्पदाथप्रधानः | एकदे- शिसमासः | अभेपिप्पलीति" | यो श्ुत्रपदाथप्रधानो दैवकृतं तस्य परवलिङ्गम्‌

परवलिङ्कं इन्द्रतत्युरुषयोरिति चेत्माप्रापन्नालंपू्ंगतिसमासेषु प्रतिषेधः

पर विज इन्दतत्पुरुषयोरिति चेत्माप्रापन्नालंपूवेगतिसमासेषु प्रतिषेषो वक्त- ष्यः | प्रापो जीविकां प्राप्तजीविकः | आपच्चो जीविकामापच्चजीविकः ||, अर्तपुवे | ard जीविकाया अलंजीविकः || गतिसमास | निष्कौशाम्बिः निवौराणसिः†

पूवंपदस्य IQ I

पूवेपदस्य प्रतिषेधो वक्तव्यः | मयूरीकुङ्ठौ || यदि पुन्थथाजातीयकं + रस्य fag तथाजातीयकं समासादन्यदतिदिदरयते |

समासादन्यद्धिङ्मिति वेदश्चवडवयोष्टान्दुग्वचनम्‌ समासादन्यलिङ्गमिति चेदश्चवडवयोष्टापो ठुग्वक्तव्यः | arrest | निपातनास्सिद्धम्‌

निपातनास्सिद्धमेतत्‌ | किं निपातनम्‌ || अश्ववडवपूवोपरेतिऽ |]

उपसेनद्रस्वत्वं वा ।।

अथवोपसजेनस्येति4 . eres भविष्यति || इहापि तर्हि प्रामोति | कुङ्कटम- र्यौ | भस्तु | |

# १... १, T २,२. ४; २.२. ९८ *, २.४. २.७, § २.४. A, q ९.९. ve.

पा० २.४.२६-६०.,| व्याकरणप्रहाभाष्यम्‌ | ४५७९,

परवलिङ्गमिति राब्दराब्दार्थौ tl

परवलिङ्गमिति राम्दशाब्दाथोवतिरिदयेते | तरीपदेशिकस्य हस्वत्वमातिदेशि- छस्य अवण भविष्यति || इदं afe | दत्ता कारीषगन्ध्या दन्ताकारीषगन्ध्ये | दत्ता गाग्योयणी दन्तागाग्योयण्यौ | हौ ष्यङौ हौ ष्फौ प्रामुतः* | स्ताम्‌ | पैवद्धावेतेकस्य निवृत्तिभेविष्यति। || इदं तर्द lon युवतिश्च दत्तायुवती | है fret प्रापरुतः‡ | तस्मासैतच्छक्यं वन्तु राब्ददाम्दा्योवतिरिरयेते इति | ननु चोन्तै समासादन्यद्धिङ्गमिति चेदश्चवडवयोष्टाम्तुग्वचनमिति | परिषतमेतन्नि- पातनास्सिद्धमिति || अथवा तैव Anat परस्यैव परवदिति | कथं तरि | परस्थैव परवदिति | यथाजातीयकं परस्य लिङं तथाजातीयकं समासस्यातिरिदयते || अथ पुयेपदस्य प्रतिषिध्यते seg कथम्‌ |

प्रासादिषु चेकदेरिग्रहणात्सिदधम्‌ |

इन्दरैकदेशिनोरिति वश्यामि || तदेकदेशिम्रहणं कर्तव्यम्‌ | कतैव्यम्‌ | ए- कदेशिसमासो$ नारप्स्यते | कथमधेषिष्पलीति | समानाधिकरणसमासो भवि eafal | ark सा पिप्पली चार्धपिप्पलीति | सिध्यति | परत्वास्ठीसमासः ` maa” | अद्य पुनरयमेकदेशिसमास आरभ्यमाणः षधीसमासं वाधते | इष्यते षशसमासोऽपि | तद्यथा | अपपापे मया भक्षितम्‌ | भामां मया लब्धमिति | एवं पिप्पल्यथैमिति भवितव्यम्‌ | कथमधेपिप्पलीति | समानाधिकरणो भविष्यति ||

Tage: पसि २९.

अनुवाकादयः पुंसि Il ९॥ अनुवाकादयः पुंसि भाष्यन्त इति वक्तव्यम्‌ | अनुवाकः शंयुवाकः सुक्त- वाकः ||

अपथं नपुंसकम्‌ 121 Re पुण्यसुदिनाभ्यामद्वो नपुंसकत्वं ce | पुण्याहम्‌ सुदिनाहम्‌

= ४.९.७८; ९७, fF ६.६.३५१. { ४,९.७७. ( २.२. ९-६. Jara, Marre

Uo. व्याकस्णमरहाभाष्यम्‌ [To XBR

पथः संख्याव्ययदेः Il पथः संख्याव्ययारेरिति वक्तव्यम्‌ | पथम्‌ Arey चतुष्पथम्‌ | उत्पथम्‌ विपथम्‌ || द्विगुश्च 2 Il ayer समसो नपुंसकलिद्को भवतीति वक्तव्यम्‌ | पञ्चगवम्‌ ददागवम्‌ II अकारान्तोसरपदो द्विगुः erat भाष्यत इति वक्तव्यम्‌ | फञ्चपुली Taye |) वाबन्तः | & tl

वाबन्तः frat भाष्यत इति वक्तव्यम्‌ Peasy पञ्चखटी | दशखटुम्‌ दशखटी || अनो नलोप वा जियां भाष्यत इति वन्तव्यम्‌ | पञ्चकम्‌ पत्चत्षी | <-

शतक्षम्‌ ददाती | पात्रादिभ्यः प्रतिषेधो वक्तव्यः | हिपात्रम्‌ पञ्चपात्रम्‌ II

अपेचोः पसि ४।२१

अधेचौदय इति वक्तव्यम्‌ | ie aria: | काषौपणम्‌ काषौपणः | गोम- यम्‌ गोमयः | सारम्‌ सारः | तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | बहवचननि- ईेशादाद्यथो गम्यते |

इदमो SHS ऽरानुदात्तस्तृतीयादौ ।२२

अन्वादेदो समानाधिकरणग्रहणम्‌ अन्वादेशे समानापिकेरणम्रहणं कतैव्यम्‌ | किं प्रयोजनम्‌ |

देवदत्तं भोजयेमं चेस्यपरसङार्थम्‌ | हह मा भूत्‌ | देवदत्तं भोजयेम॑च यज्ञदन्त भोजयेति II

Go २.४.३९-३२. | व्वकरनयदाभाष्यय ४८

अन्वदेराश्च कथितानुकथनमात्रम्‌ Il wae कथितानुकथनमानरं Tey | weet विजामीयादिदमा कथित- Rate यदानुकथ्यत इति | तसचायेः उहद्धुत्वान्वाचषे ऽन्वादे दाथ कथितानुक- धनमान द्रष्टव्बमिति || | | अथ किम्थमशादेदाः क्रियते तृतीयादिष्विस्येवोच्येत | तत्र टाबामेोसि चै नेन* भवितव्यमन्याः सवौ हलादयो विभक्कयस्तत्रद्रुपलोपे gat केवलमिदमोऽनु- दात्तत्यमेकं वक्तव्यम्‌ || अत उत्तरं पठति | अदिरवथनं साकच्कार्थम्‌ आदेदावचनै sears त्रियते | साकच्कस्यापीदमः देशो यथा स्यात्‌ | इमकाभ्यां शन्नाभ्यां रात्रिरधीता भथो आभ्यामहरप्यधीतम्‌ || अथ किमथे रि- HUTT | 7 शित्करणं स्वदेदाथम्‌ Il & I शित्करण at सवोदेशार्थम्‌ | शित्सर्वस्येति water यथा स्यात्‌ | इ- मकाभ्यां srarar रात्रिरधीता भयो आभ्यामहरप्यधीतमिति | अक्रियमाणे हि श्चित्करणे ऽलोञ््स्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येतऽ || वान्त्यस्थ विकारवचनानर्थक्यात्‌ || & It

वा कतैव्यम्‌ | किं कारणम्‌ | अन्त्यस्य विकार वचनानयेक्यात्‌ | भक्तार स्वाकारवचने प्रयोजनं नास्तीति कस्वाम्तरेणापि राकारं स्वदेशो भविष्यति ||

अ्थव््वादेदाप्रतिषेधाथम्‌ ।।

भर्थवस्वकारस्याकारवचनम्‌ | कोऽथः | आदेशहापरतिषेधाथम्‌ ये sy ऽका- Tengen: gata तद्ाधनाथेम्‌ | तद्यथा | मो राजि समः है [८.३.१९] इति मकारस्य मकारवचने प्रयोजनं नास्तीति कृत्वानुस्वारादयो वाध्यन्ते ||

तस्माच्छित्करणम्‌ ।॥

तस्माच्छकारः कतैव्यः || Heer: | प्रचिष्टनिरदेशोऽयम्‌ | हति | भनेकाच्नित्स्ैस्य [९.९.९९] इति स्वदेशो भविष्यति || अथवा विचिन्रास्त- Reger: | नान्वादेहोऽकजुत्पस्स्यते || .

* 28. ६४. T ७.२, ९९३, ९.९. ५५. $ VA. Nae 6l u

४८२ व्याकरणबहाभाष्यय्‌ [ Fo २,४.१६.

एतदसख्रतसोखतसी चानुदात्तौ २. 9 २३.

किमथे ्रतसोरनुदात्तस्वमुच्यते | उदासी" मा भूतामिति | Reger प्रयोज- नम्‌ | चित्स्वरे कृते निघात एतदोऽनुराच्स्वेन सिद्धम्‌ | इदमिह संपधायेम्‌ | अ- नुरात्तत्वं क्रियतां लित्स्वर इति किमत्र ater | Teter: | नित्यमनु- avery | कृतेऽपि Seat प्रामोत्यकृतेऽपि | तत्र निस्यस्वादनुदान्तस्वे कृते लि- ति पूवे उदात्तभावी नास्तीति कृत्वा saa: प्रत्ययस्वरः प्रसज्येत | Tere | गोष्पदप्रं वृष्टो देव हस्युलोपे Hat पूवे उदात्तमावी नास्तीति कृत्वा यथापः पर- त्ययस्वरो भवति | तस्मान्नतसोरनुदात्तत्वं वक्तव्यम्‌ ||

द्वितीयाधैस्खेनः 1219 1 Bt

कस्यायमेनो विधीयते | एतदः§ भरामोति | इदमोऽपि reat तदिदमो गह- T कतैष्यम्‌ | कतैव्यम्‌ | प्रकृतमनुवतैते प्रकृतम्‌ | हदमो न्वादेदोऽदा- नुदा्तस्तृतीयादौ [९.४.२२] इति || यदि तदनुवतेत एतदखतसोलतसौ चानुदात्तौ [aa] इतीदमथेतीदमोऽपि प्रामोति | Av दोषः | संबन्धमनुवर्तिष्यते | इदमो ञन्वादेशेऽशानुदा्तस्तृतीयादौ | एतदलतसोखतसौ चानुदात्तौ इदमो SAY ऽश- मुदान्तस्तृतीयादावदभवति | ततो atta इदम एतदथ | पृतीयाद्ाविति निवृत्तम्‌ || अथवा मण्डूकगतयो अधिकाराः | तथथा | मण्डूका उल्छुत्योसुत्य गच्छन्ति | तद्ृदधिकाराः || अथवैकयोगः करिष्यते | इदमो न्वादेशेऽचनुदात्- स्तृवीयादावेतदखतसोखतसौ agent | ततो श्ितीयाटौस्स्वेन इदम एतद |! कथवोभयं निवृत्तं तदपेन्षिष्यामहे ||

एनदिति नपुंसकैकवचने

एनदिति नपुंसकैकवचने are | कुण्डमानय प्रक्षालथैनत्परि वतेयेनत्‌ यंथेनक्क्रियत एनो वक्तव्यः | का रूपसिद्धिः अथो एनम्‌ भयो एते अथो एना- नीति त्यराद्यत्वेन सिद्धम्‌ || यथथेवभेनभ्रितको सिध्यति | एनल्छितिक इति arate | यथालक्षणमप्रयुक्ते ||

६,६०.६, ५.३.७५; ९०; ५.९.९०१; ५८. { ६.४. ६२. २,४.९२. ¶ृ ७.२. ६०२.

Te २.४.३२-३५. |] ष्याकरममद्ाभोष्यय ४८३

आधधातुके २५

जग््यादिष्वाधधातुकाश्रयस्वास्सति तस्मिन्विधानम्‌ tl

जग्ध्यादिष्वाधेधातुकाश्रयस्वात्सति तस्मिचाभैधातुके जग्ध्यादिभिभवितस्वम्‌ | किमतो यत्सति भवितव्यम्‌ |

तत्रोत्सगेकक्षणप्रतिषेधः it Il

तग्रोस्सगेलक्षणं काय प्रामोति तस्य प्रतिषेधो वक्तव्यः | भव्यम्‌ प्रवेयम्‌ आख्ये- यभिति* | ण्यत्यवस्थिते† अनिष्टे प्रत्यय आदेशः स्यात्‌ | ण्यतः वणं प्रसज्येत || ae दोषः सामान्याभयत्वाद्िषोषस्यानाभ्रयः | सामान्ये द्याश्रीयमाणे विशेषो नाचरितो भवति | तत्राधधातुकसामान्ये जग्ध्यादिषु कृतेषु यो यतः प्रत्ययः प्रामोति ततो भविष्यति |

सामान्याश्रयत्वाददिशेषस्यानाश्रय इति चेदुवणोकारान्तेभ्यो ण्यद्धिधिप- ae: || Il

सामान्याश्रयत्वादिषोषस्वानाश्नय इति वेदुवणोकारान्तेभ्यो crema | ल- भ्यम्‌ पव्यमिति | आधेधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये वान्तादेशे श्लन्तारिति ण्यत्मामोतिऽ$ | इह दित्स्यम्‌ धित्स्यम्‌ आधेधातुकसामान्ये ऽक।र- रोपे कृते cone crema ||

पोवौप्याभावा्च सामान्येनानुपपत्तिः ।। YT fiers सामान्येन जग्ध्यादीनामनूपपत्निः | हि सामान्येन Prats येमत्ति Ll सिद्धं तु सार्वधातुके प्रतिषेधात्‌

सिद्धमेतत्‌ कथम्‌ | अविदेषेण जग्ध्यारीनु्का सार्वधातुके नेति प्रतिषेधं बेयामि | सिध्यति | सूत्र तरिं rat ||

# २.४. ५२ ५६; ५४. ३.९. ९२४. J ७.२. ९९५५ ७.१. ६१. § 9३.८४; ६,९.७९; ३.९, ९२४. J ६.४, ४८; ३.६..९६४.

vee व्याकरगमरहामाच्यम I [wo २.४.९.

यथान्यासमेवास्तु | ननु चोक्तं जग्ध्यादिष्वाधेधातुकाभ्रयत्वात्सति तस्मिन्वि- धानमिति | परिहतमेतत्सामान्यान्यस्वाहिदोषस्यानाञ्य इति | ननु चोक्तं सामा- न्याभ्रयत्वादिशोषस्यानाभ्रय इति चेदुवणौकारान्तेभ्यो ण्यद्िधिप्रसङ्क इति | नैष दोषः | Rat तच्राज्यहणस्य प्रयोजनमजन्तमृतपूवैमात्रादपि यथा स्वादिति* यदप्युच्यते Mirae सामान्येनानुपपत्तिरिति | अर्थतिद्धिरेषैषा यत्सामा- न्येन fares नास्ति | भसति पौवौपर्ये विषयसप्रमी विज्ञास्यते | आ्ेधातुक- विषय इति | तच्रापधातुकविषये जग्ध्यादिषु कृतेषु यो यतः प्राभोति प्रत्ययः ततो भविष्यति || अथवाधधातुकास्थिति wean | कास्वाधेधातुकाङ्ध | उक्तिषु युक्तिषु पहिषु प्रतीतिषु भुतिषु संश्ाङ ॥।

अदो नग्धिल्यैपि किति २।। ३६

ल्यभ्प्रहणं किमथे ति कितीत्येव सिद्धम्‌ | ल्यपि gat प्रामोति 1 हद- मिह संपधायेम्‌ | ल्यप्करियतामादेदा इति किमत्र कर्तव्यम्‌ | पर त्वाह्चप्‌ | अन्त- ty आदेशः | एवं ae सिद्धे सति यष्ठचब्प्रहणं करोति तज्ज्ञापयस्याचार्यो SATU विधीन्बहिर ज्ञो ल्यष्वाधत हति | किमेतस्य ज्ञापने प्रयोजनम्‌ | ल्य- बादेदा उपदेशिवद वनमनादिष्टाये बहिर ङ्लक्षणत्वादिति वस्यति त्च वक्तव्यं भ- वति || जग्धिविधिल्यपि यत्तदकस्मास्सिद्धमदस्ति कितीति विधानात्‌ | हिप्रभृर्तीस्तु9 सदा वदिरङ्गो ल्यम्भरतीति कृतं तदु विड II एष एवाथः | जग्धौ सिद्धेऽन्तरङ्त्वात्ति कितीति ल्यनुच्यते | श्ापयत्यन्तरङ्गाणां ल्यपा भवति वाधनम्‌ ||

TTT 9 २.७

apa ऽच्युपसंख्यानम्‌ ll eee ऽच्युपसंख्यानं कर्तव्यम्‌ | प्राललीति rae: ||

# ३.९. ९७, णै ७,९.३७, ७,९.६७. § ७.४, ४२.

२.४.२६-४९.] - ष्वाकरगमहाधान्वम्‌ ।॥ ` ४८५

हनो वध RAF २।9। ४२ UMS TNR IVR

किमयं वचिरव्यश््नान्त आहोस्विददन्तः | कि चातः | यदि व्यश्ञनान्तो वधौ ष्यश्जनान्त उक्तम्‌ Il किमुक्तम्‌ | वध्यादेशे वृदितस्वभरतिषेध इड्पिथेति+ | भथादन्तो दोषो भ-

वति | यथा दोषस्तथास्तु || इणो मा se ¢ ४५९ इण्वदिकः It इण्वदिक इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | अध्यगात्‌ अध्यगाताम्‌ aay: || Raat 1 ७६

इण्वदिक इत्येव | अधिगमयति अधिगमयतः भधिगमयन्ति

सनि TUR IIB इण्वरिक इत्येव | अधिजिगमिषति अधिजिगमिषतः भधिजिगमिषन्ति [I

mrs 9 es

React किमथेम्‌ | गाड्यनुबन्धकरणं Parrots ।। गाडन्धनुबन्धकरणं क्रियते विद्रोषणार्थेम्‌ | arias: गाङ्टादि-

* AA ५६*,

४८६ व्याकरगप्रशाभाष्यम्‌ [ro २,४.१६.

भ्यो ऽञ्णिन्ङित्‌ [९.९.९] इति | गाकुटादिभ्यो ऽञ्णिन्डिदिदयत्युष्यमान इणादे- शास्यापि प्रसज्येत* || ज्ञापकं वा सानुबन्धकस्यदेराववन इत्का्योभावस्य II

अथवैतज्ज्ञापयत्याचायैः सानुबन्धकस्यादेशा इत्कायै न॒ भवतीति || किमेतस्व

ज्ञापने प्रथोजनम्‌ | प्रयोजनं afere: ख्याञ्‌! tt Il feat इत्यात्मनेपदं भवति || [कुटः gages Ibe Li]

we: शतृशानचौऽ प्रयोजनम्‌ | पचमानः यजमान इति | eal इस्येत्वै

भवति || युवोरनाकौ & ॥#

गुवोरनाकौ** प्रयोजनम्‌ | नन्दनः कारकः नन्दना कारिकेति | उगिह्षणौ

डीस्नुमौ11† भवतः | मेश्वाननुबन्धकस्याम्बचनम्‌ NPE

मेधाननुबन्धकस्यास्वक्तव्यः‡‡ | अचिनवम्‌ अकरवम्‌ अदछठनवम्‌ 9 || भत्यल्प- भिदमुच्यते मेरिति | तिष्सिभ्मिपामिति वक्तव्यम्‌ | हहापि यथा स्यात्‌ | वेद Fert ||

अस्य श्ापकस्य सन्ति दोषाः सन्ति प्रयोजनानि | दोषाः समा भूयांसो वा | तस्मान्नार्थोऽनेन ज्ञापकेन | कथं यानि प्रयोजनानि | नैतानि सन्ति | इह ताव्- fee: ख्याञिति भिस्करणसामथ्योद्िभाषात्मनेपदं भविष्यति“ | लटः रातृश्चान- चाधिति | वश्यव्येतत्यकृतानामात्मनेपदानामेस्वं भवतींति11† | युवोरनाकाविति |, बश्यत्येतस्सिद्धं तु युवोरनुनासिकत्वादिति;‡‡ ||

चक्षिङः ख्याञ्‌ Ie ree i किमयं कदारिराहोस्ित्वयारिः

@ २.४. ४५; (३.४. ५६.). २.४. ५४. ९.६. ९२. ` § १.२.९२४. ३, ४.७९. कक ORL, TT ४.९. ६; ७,९. ७०, TT १.४. ९०९. 66 ७.३, ८४; (९.३.४) ९.९.५}, TT ३.४. ८३. | OFF ९.३. ७२. 11 १.४, ७९१. {दुं १९.९५.

पा० २.४.५४] व्याकरभयहायाष्यम ४८७

afare: क्दाञ्ख्याओ were: ख्याञ्कदादिः खंयादिथ || खशादिर्वा 2 अथवा खशादिभविष्यति | केनेदानीं कड्ादिर्भमिष्यति | घर्स्वेन* | अथ ख- यादिः कथम्‌ | | असिद्धे शास्य थवनं विभाषा असिद्धे† हास्य विभाषा यत्वं षक्तव्यम्‌ || किं प्रयोजनम्‌ | प्रयोजनं सौभस्य afar: सौम्य इति योपधलक्षणो‡ वुञ्विधिने भवति | सौप्रख्यीयः | वु डाख्डः [४.२.११४ इति च्डो भवति [| निष्ठानत्वमाख्याते II आख्यात इति निष्ठानत्वं $ भवति ||

रुविधिः पंख्याने & पुंख्यानमिति रुविधिने¶भवति || णत्वं पयाख्याये

सयौख्यानमिति गस्वं** भवति || TENTS नमःख्यात्रे Il Il नमःख्यात्र इति सस्थानत्वं1† भवति || वर्जने प्रतिषेधः I बजने प्रतिषेधो वक्तव्यः | अवसं चषयाः परिसंचश्याः | असनयोश्च ९० Il असनयोथ प्रतिषेधो वक्तव्यः | नृचक्षा रक्षः | विचक्षण इति II

@ ८.४. ५५९. ८.२. ९, T ४.२, ९२९, § ८.२. ४३. q ८.६. ६, केके ८०४. as. tt <a, qs.

ece ` Srrencereyerareny |! [wo २,४.९१. बहुलं afer १९

बहुलं तणीति वक्तव्यम्‌ किमिदं तणीति | संश्ञून्दसोभेहणम्‌ | किं प्रयो- जनम्‌ |

अन्नवधकगात्रविचस्षणाजिरादययम्‌ | ९९ II

भच | अन्नम्‌ | वधक | वधकम्‌ | गात्र | गात्रं परय | विचक्षण | विचः क्षणः | अजिर | अजिरे तिष्ठति* ||

Ta 9 ५६

घञपोः प्रतिषेषे क्यप उपसंख्यानम्‌ ९॥

घञपोः MATT क्यप उपसंख्यानं कतेव्यम्‌ | हापि यथा स्यात्‌ | समज समज्येति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | अपीव्येव भविष्यति | कथम्‌ | aria नेदं प्रत्यययहणम्‌ | किं तर्हि | प्रस्याहारयहणम्‌ | संनिविष्टानां प्रत्या- हारः | अपो ऽकारालभृत्या क्यपः carat | कदि प्रत्याहारग्रहणं संवीतिने सिध्यति || एव तर्द नार्थं उपसं ख्यानेन नापि gern: प्रतिषेधेन | इदमस्ति चक्षिङः ख्याञ्‌ वा लिटि [१.४.९४;९९] इति | ततो वक्ष्यामि | अजेव भवति वा व्यव स्थितविभाषा चेति | तेनेह भविष्यति प्रवेता प्रवेतुम्‌ प्रीतो रथः सवीतिरिति | इह भविष्यति समाजः उदाजः समजः TER: समजनम्‌ उदजनम्‌ सम- ज्येति | तत्रायमप्यथं इदमपि सिद्धं भवति प्राजितेति | किं भो इष्यत एतद्रुषम्‌ | वाढमिष्यते | एवं हि कथिदैयाकरण आह | कोऽस्य रथस्य TAA | सुत आह | आयुष्मच्रहं प्राजितेति | वैयाकरण आह | अपशब्द इति | सुत आद | प्राभिश्ो देवानाप्रियो विषटज्ञ इष्यत एतब्रुपमिति | वैयाकरण आह | आहो खल्वनेन gaat वाध्यामह इति | सुत आह | खलु बेः सुतः ङवतेरेव खतो यदि वतेः HN प्रयोक्तव्या वुःखतेनेति वक्तव्यम्‌ || तर्हीदानीमिदं वा यौ [२.४.९७] इति वक्तव्यम्‌ | वक्तव्यं | किं प्रयोजनम्‌ | नेयं विभाषा | # तर्हि आदेशोऽ विधीयते | धा इत्ययमादेशो भवत्यजेयी परतः | वायुरिति II

# २.४.३६; ४२; BR; ५.४१ ५६. ३.३०५.७०९.८, १.६, ५४,

पा० २.४.५६.५८. ] व्याकरणमहामाष्यय्‌ Ber,

MATA युनि SPT २।७।५८

अणिजदकि तद्राजाद्युवपस्ययस्योपसंख्यानम्‌ il It

arse तब्राजाद्युवमरस्ययस्योपसख्यानं कर्तव्वम्‌ | बौधिः पिता aie TH: | ओदुम्बरिः पिता ओदुम्बरिः पुत्रः"

अपर आह | अणिओोतकि क्षत्रियगोत्रमात्राद्युवपत्ययस्योषसंख्यानं कतैव्वमिति | जाबालिः पिता जावाकिः पुत्रः |

अपर आह | अब्राह्मणगो्रमात्राद्युवप्रस्ययस्योपसं ख्यानं कतैव्यम्‌ | किं भ्रयो- जनम्‌ | इदमपि सिद्धे भवति | भाण्डिजद्धिः Rar भाण्डिजङ्किः पुत्रः | काणे- खरक्रिः पिता काणखरकिः पुत्रः! II

इति श्रीभगवत्पतञ्ञलिविरचिवे व्याकरणमहाभाष्ये द्ितीयस्याध्यायस्य चतुर्थे वादे प्रथममाह्धिकम्‌ ||

# ४.९. ९७३; ९०६ T २.९. Sey Qn,

62

Ro STRUTT ` [म०२.४.र्‌

तद्राजस्य वहुषु तेनेवाख्ियाम्‌ 9 ६२

` तद्राजादीनां लुकि समासबहुत्वे प्रतिषेधः

तद्राजादीनां ofr समासबहुत्वे प्रतिषेभो वक्तव्यः | प्रिय आङ्‌ एषां इमे प्रियाङ्गः | प्रियो are एषां em प्रियवाड्म इति || किमुच्यते समासबहुत्व भरतिषेध ईति यदा तेनैव Fad बहुत्यमित्युय्यते चात्र तेनैव कृतं बहुत्वम्‌ | भवति & किंचिदाचायौः क्रियमाणमपि चोदयन्ति | तदा कतेव्यं तेनैव age fafa समासबहुस्वे वा प्रतिषेधो बक्तब्य इति ||

wags ETT Q It ~ अबहृत्ये लुग्वक्तव्यः | अतिक्रान्तोऽङुगनत्यङ्‌ इति | बहवचने परतो य- स्शद्राज इत्येवं कृत्वा चोद्यते || अथ किमथे पुनरिदं बहुव चन इत्येव सि- डम्‌ | सिध्यति | बहुवचन इत्युच्यते चात्र बहुवचनं परयामः* | प्रत्ययलक्ष- ` णेन भविष्यति] | लुमता तस्मिन्नितिः प्रत्ययलक्षणस्य प्रतिषेषः | लुमता- ्गस्य [१.१.६२] इति वक्ष्यामि | नैवं Ter इह हि दोषः स्यात्‌ | Ta- भिगौर्मीभिः क्रीतः पटः wares: ददागाग्यै इति$ ||

re बहुषु दुग्वचनम्‌ II ||

इन्दे ऽबहुषु लुग्वक्तव्यः | गगेवत्सवाजा इति || हह लुग्वक्तव्यः | They भगतं गगेरूप्यम्‌ गगेमयमिति || इह अत्रय हत्युदात्तनिवृत्तिस्वरः पामोति4 || fat तु भत्यया्थबहत्वे दुग्वचनात्‌ II

सिद्धमेतत्‌ | कथम्‌ | प्रत्ययाथबहृत्वे लुग्वक्तव्यः || यदि प्रत्ययाथैबहुत्वे लुगुच्यते ऽजियामिति वक्तव्यम्‌ | इह मा भूत्‌ | आङ्गः लियः ange: जिय इति | यस्य पुनबेहुवचने परतो लुगुच्यते तस्येकारेण व्यवहितत्वात्न भविष्यति | यस्यापि बहुवचने परतो लुगुच्यते तेनाप्यलखियामिति वक्तव्यम्‌ | आम्बटयाः जियः aaa: जिय हत्येवमथेम्‌** | अत्रापि चापा व्यवधानम्‌ | एकादेशे कृते नासि व्यवधानम्‌ | एकादेशः yaaa स्थानिवद्भवतीति1†1 स्थानिवद्धावाव्यवधानमेव ||

# २.४. ७९. ९,९.६२. { ९.९.५३१. 6 २.४. ७९; ५.९. २८ ९.२. ४९(२.४. ६४), J ४.९. ९२२; ६.९. ९१५; २.४. ६५; (६.९, ९६९). FF ४.९. १७१; ७४. | Tt Uy. ५७४,

पा० %.8.63,] ॥. व्वाकर्गमहाभाष्यम्‌ | ७९९

इन्दे बहुषु लुग्वचनम्‌ Il न्दे say लुग्वक्तव्यः | गगेवस्सवाजा इति ||

गोत्रस्य बहुषु छोपिनो बहुवचनान्तस्य I थकयोरल्क्‌ `

मोजस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्ती व्येकयोरलुग्वक्तव्यः | विदां- ` ऋमपत्यं माणवको वैदः | Far" || किमर्थमिदं . नाची्येवालुक्िसिडधः† | भवची- स्यु च्यते चात्राजादिं पयामः | प्रत्ययलक्षणेन | वणोभ्रये नालि प्रत्ययलक्षणम्‌

एकवयनद्विवथनान्तस्य TTY बहुषु लोपो यूनि `

एकवचनद्िवचनान्तस्य प्रवृत्तौ बहुषु लोपो. युनि वक्तव्यः | वैदस्यापर्यं बहवो माणवका विदाः | वैदयोवौ विदाः | भञ्यो बहुषु यञ्यो बहुष्विस्वुच्यमानो‡ लम भ्रामोति | मा भुदेवम्‌ | अन्तं यद्वहुषु यजन्तं यद्रहुष्विव्येवं भविष्यति | नैवं शक्यम्‌ | इह हि दोषः स्यात्‌ | कारयपप्रतिकृतयः Breer इतिऽ ||

ततोऽयमाह यस्यं प्रत्ययाथेबहुर्वे लुक्‌ इन्द्रे ऽवहुषु लुगवचनमित्यस्य परिहारो

वा सर्वेषां इन्दे बहर्थत्वात्‌ Il

वैष दोषः | किं कारणम्‌ | सर्वेषां इन्दे बद्वथत्वात्‌ | sai ez बह- थानि | कथम्‌ युगपदधिकरणविवक्षायां इन्डो भबति ||

ततो यमाह यस्य बहुवचने परतो लुक्‌ | यदि सबोणि इन्दे बद्वथोन्यहम्ीव- ware चोद्ये इन्दे ऽबहुषु टुग्वचनमिति | ममापि त्र सवत्र बहुवचनं परं भवति | लुकि कृते als | प्रत्ययलक्षणेन | लुमता तस्मिन्निति प्रत्ययलक्षणस्य मति- te: | ठुमताङ्गस्येति aaah | ननु चोक्तं Fat शक्यमिह हि दोषः स्यात्‌ पञ्चमिगौर्गीमिः क्रीतः पटः Bard: Tag इति | इष्टमेवेतत्संगृहीतम्‌ | पचग्गैः Tet इत्येव भवितव्यम्‌ || तथेदमपरमचोश्यं TA गभेरूप्यम्‌ गमेम - यम्‌ | अत्रापि बहुवचन इत्येव सिद्धम्‌ | कथम्‌ | समथोन्तद्धित उत्पदते सा- मध्ये छबन्तेन ||

ततो some यस्य प्रत्ययाथबहूत्ये लुक्‌ | यदि समथोत्तद्धित उत्पद्यते ऽदम्‌- feted चे गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्ती व्येकयोरटुगिति | कथम्‌ | यस्यापि बहुबचने परतो लुक्तेनाप्यत्रालुग्वक्तग्यः | तस्यापि द्यत्र बहुव-

# ४.९, १०४; ९५ २.४. ५८; (५४). ५.२, ८९ { २,५.९४. § ४.९. १०४ ५.१. ९५ ९९.

४९२ lt व्याकरणवहाभव्यिमं {I [Ho २.४.२,

at पर भवति || वन्तव्यः | अचीत्येवालुक्सिडः* | अचीत्युच्यते चात्रा- ante षदयामः प्रत्ययलक्षणेन | ननु eH वणोश्रये नास्ति प्रत्ययलश्षणमिति | aft वा कानिचिष्णीश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति || अ- थवाविरोषेणालुकमुक्का हकि नेति aenfs || यद्यविहेषेणालुक मुका हइकि Reet बिदानामपत्यं बहवो माणवका विदाः अत्राप्यलुक्मामोति | अस्तु | पुनरस्य युव बहुत्वे वत॑मानस्व लुगभविष्यति1 | पुनरटुङ्कस्माच्न भवति | समः art प्रथमस्य गोत्रप्रत्ययान्तस्यालुगुच्यते‡ ॒चेतत्समथोनां प्रथमं गोत्रम्त्यया- न्तम्‌ | किं aft | हितीयमथमुपसंक्रान्तम्‌ || अवदय Fate विज्ञेयमत्रिभरडा- जिका वसिष्ठकरयपिका भृग्वङ्किरसिका कृत्सकुरिकिकेत्येवमथम्‌ऽ || गगेमागे- विकाच्रहणं¶ वा क्रियते** तन्नियमार्थे भविष्यति | एतस्यैव द्वितीयमथेमुपर्सक्रान्त- स्यालुग्भवति नान्यस्येति || यद्युच्यत एकवचनदिवचनान्तस्य TEA TET लोपो युनि वक्तव्य हति | मा भूदेवमञ्यो agy यञ्यो बहूष्विति | भजन्तं aay aad यद्रहष्विव्येवं भविष्यति | ननु चोक्तं नैवं चक्यमिह हि दोषः स्यात्का- इयपप्रतिक्रतयः कारयपा इति | Ae दोषः | लौकिकस्य त्र गोज्स्य अह्ण चेतहौकिकं गोत्रम्‌ ||

यस्य बहुवचने परतो लुक्समासबडत्वे तेन प्रतिषेधो वक्तव्यस्तेनैव चेत्कृर्तं ब- स्वमिति वा वक्तव्यम्‌ | यस्य प्रत्ययाथेबहुस्वे लुक्तेनालियामिति THER | यस्य बहृवचने परतो लुक्तस्यायमधिको दोषो त्रय इस्युात्तनिवृत्तिस्वरः प्रा- ifr | तस्मासखत्ययार्थबहत्वे लुगिव्येष एव पक्षो ज्यायान्‌ |

अथेह कर्थं भवितव्यम्‌ | गार्गी वात्स्यश्च वाज्येति | यदि तावदसमी वि- धिनाश्रीयते serait कृत्वा भवितव्यं sar | अथ at प्रतिषेषेनाश्रीयते ऽस्स्यत्र खीति कृत्वा भवितव्यं प्रतिषेधेन | किं पुनर ्रथिंसतच्वम्‌ | देवा एतज्जछा- तुमहैन्ति tI

अथ यो लेोप्यलोपिनां समासस्तत्र कथं afar | उभयं हि ङदयते | श- रहच्छुनकदभोद्धगुवत्साायणेषु [४. ९. ९०९] नोदा्तस्वरितोदयमगाग्यकारय- पगालकानाम्‌ [८.४.६७] इति |

# ४.९. a. २.४. ६४. JT ४.९. ८२; a, ५.९. ९२२; (१९४) ९०४; ९५; २.४. ५.८; ६५; ६४; ४.३. ९२५; BUY (४.९. ८९). FT ४.९. ९०५; ९९४; ९५; २.४. ५८; BR, ९२५; ७,२.१६; २.४. ६४; (६५); KO, ++ २.४. ६७, म्‌ ०.

Wo २.४.६४-६५. ] Nt व्याकरणमहाभाष्यमः I ४९३

Wty २।9।६४.॥

यजादीनाभिक दइयोवा तत्पुरुषे ष्या उपस॑ख्यानम्‌ I

यञ्यादीनाभेकदयोवौ तस्पुरुषे wa उपसंख्यानं wie | गार्ग्यस्य कुलं wages गर्गकुलं वा | wet: कुर Wiad was वा | Beer As वैद- कूल faced वा | वैदयोः कुलं Faas विदकुलं वा || यञादीनामिति किम- थेम्‌ | age कुलमाङ्कुलम्‌ | aR: कुलमाङ्ककुलम्‌* एकडयोरिति किमथम्‌ | riot कुं गगैकुलम्‌ तत्पुरुष इति किमथम्‌ | गाग्येस्य समीष- मुपगाग्येम्‌। wean इति किमथेम्‌ | शोभनगाग्येः परमगाग्यैः ||

बहुच इञः प्राच्यभरतेषु 9 ६६.

किमयं ayes: | mg भरतेषु चेति | आहोस्विद्धरतविदोषणं प्राग््रहणम्‌ | पराञ्चो ये भरता इति | किं चातः | यदि समुञ्चयो भरतम्रहणमनथेकं न्यत्र भरताः सन्ति | अथ प्राग््रहणं भरतविहेषणै प्राग्महणमनथेकं ह्प्राञ्चो भरताः सन्ति lve ae aqea: | ननु चोक्तं भरतग्रहणमन्थकं ह्यन्यत्र भरताः सन्तीति नानथैकम्‌ | ज्ञापकार्थम्‌ | किं श्षाप्यते | एतज्ज्ञापयत्याचार्यो ऽन्यत्र भ्राग््रहणे भरतम्रहणं न॒ भवतीति | किमेतस्य wat प्रयोजनम्‌ | हयः प्राचाम्‌ [२.४.६०] भरतग्रहणं भवति | aerate: पिता ओहालकायनः पुत्र इति

गोपवनादिभ्यः 9 ६.७

गोपवनादिप्रतिषेधः भराग्धरितादिभ्यः॥ ९॥

गोपवनादिभ्यः प्रतिषेधः प्राग्धरितादिभ्यो{ ष्टव्यः | हारितः हारितौ | बहुषु हरिताः ||

# २.४. ६२. २,१५.६. t ४.९. you 7°.

४९७ व्याकरणमहामाष्यम्‌ = [HO TBR

उपकादिभ्योऽन्यतरस्यामद्रन्दरे 9 ६९,

किमथेमदन्ब इत्युच्यते | et मा भूदिति | नैतदस्ति प्रयोजनम्‌ | इष्यत एव इन्दे | भष्टककपिष्ठलाः भाष्टकिकापिष्ठलय इति || अत उत्तरं पठति | wee इति इन्द्राधिकारानिवृत्यम्‌

अदन््र इत्युच्यते archery | इन्द्राधिकारो* निवस्यैते | तत्मि- eget विशोषण इन्द्रे चान्द्रे भविष्यति ||

आगस्स्यकण्डिन्ययेर गस्तिकुण्डिनच्‌ ¢ ७०

आगस्त्यकोणण्डिन्ययोः प्रकृतिनिपातनम्‌

भगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनं क्ैव्यम्‌ | भगस्तिङुण्डिनजिव्येतौ प्रकृ-

स्यादेश्ौ भवत इति वष्यम्‌ || किं प्रयोजनम्‌ | लुक्रतिषेधे वृच्ययम्‌ 2 Il टुक््तिषेषे वृद्धियेथा स्यात्‌ || प्र्ययान्तनिपातने हि बृग्यभावः ll ३॥ |

प्रस्ययान्तनिपातने हि सति वृद्धभावः स्यात्‌ | भागस्तीयाः कौण्डिना $ इति || यदि प्रकृतिनिपातनं क्रियते केनेदानीं प्रत्ययस्य लोपो भविष्यति |

| अधिकारात्पस्ययल्तोपः It

भधिकारास्मत्ययलोषौ भविष्यति |

तत्तर्हि प्रकृतिनिपातनं कतेव्यम्‌ | कतैव्यम्‌ | योगविभागः करिष्यते | आ- गस्त्यकैष्डिन्ययोबैहुषु लुग्भवति | ततोऽगसििकुण्डिनजिस्येती प्रकृत्यादेदौ भ-

वत आगस्त्यकौण्डिन्ययोरिति | एवमपि प्रत्ययान्तयोरेव प्रामोति प्रत्ययान्ताडधि .. भवान्पषटीमुचारयति+* | भागस्तस्य कौण्डिन्ययोरिति | नैष दोषः | यथा हि परि-

# २.४. ६८. ४.९, ८९. { ४.२. ११४. § ४.२. ९१९. q २.४, ५८. कैक ९.९. ४९. ^

पा० २.४.६९-०९.] व्याकरणमहाभाष्थय्‌ ४९५

भाषितं प्रत्ययस्य TAT भवन्तीति" प्रत्ययस्यैव भविष्यस्यवशि्टस्यादेदौ भविष्यतः || |

यङोऽचि 38

ऊतोऽचि Il Il

ऊतोऽचीति वक्तव्यम्‌ | हह मा भूत्‌ | itera: दनीध्वस eat || अथोत इ- स्युच्यमान हह कस्मान्न भवति | योयुयः रोखूयः‡ | विहितविदोषणमुकारान्तमहणम्‌ | ऊकारान्ताग्यो विहित इति | vale वक्तव्यम्‌ | वक्तव्यम्‌ | इष्टमेवैतत्संग्‌- हीतम्‌ | attra: दनीध्वं इत्येव भवितव्यम्‌$ ||

गातिस्याुपाभूमय सिचः परस्मेषदेषु 9 99

गापो ग्रहण इण्पिवस्योभ्रहणम्‌ It ` - गापोर्महण इण्पिबत्यो्मैहणं कतेव्यम्‌ | इणो यो ares: पिबतेयैः ae इति वक्तव्यम्‌ | इह मा भूत्‌ | अगासीच्रटः | अपासीद्धनमिति rate वन्क- ष्यम्‌ | वक्तव्यम्‌ | इणो प्रहणे array | निर्देशादेषेदं व्यक्तं ठुग्विकरणस्य ग्रहणमिति | wren चापि वातम्‌ | उक्तमेतत्सवैत्रैव पाम्रहणे ऽलुगिकरणस्य पहणमिति ||

तनादिभ्यस्तथासोः 9 9९. | तथासोरात्मनैपदक्वनम्‌ ।॥ ` तैथासरास्मनेपदस्य wet कतेव्यम्‌ | आत्मनेपदं यौ तथासाविति वक्तव्यम्‌ ||

एकक्चनग्रहणं वा Il भयवरैकवचने ये तथासी इति व्तघ्यम्‌ || तच्चावदयमन्यतरस्कतैष्यम्‌ |

Payer ६.४.२४ ४८ ४९ ९.९.४२. { ०,४.२५. $ ९.६.५३. . ९.४. ४५; ७.६. ७८,

४९६ ध्याकरगपमहाभाष्यम्‌ [ To २.४.२.

अवचने ह्यनिष्टपरसर्ङ्ः || अनुच्यमाने ध्येतस्मिचनिष्टं प्रसज्येत | अतनिष्ट युयम्‌ | असनिष्ट युधमिति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | यद्यपि तावदयं तशब्दो बृष्टापचारोऽस्त्या- स्मनेपदमस्त्येव परस्मैपदमस्स्येकवचनमस्ि बहुवचनमयं AY थास्‌ शब्दो ऽदष्टाप- चार आत्मनेपदमेकवचनमेव तस्यास्य कोऽन्यः सहायो भवितुमहेस्यन्यदत आत्म- नेपदादेकवचनाञ्च | तद्यथा | अस्य aay हति गीरेवानीयते नाखो गदेभः

आमः २।9। ८१

आमो SHI लङ्लोटोरुपसंख्यानम्‌

आमो Ft लुङ्लोटोर्पसंस्यान wren | तां frac विदामक्रन्‌ | we भवन्तो विदांकुथेन्तु || तत्तद वक्तव्यम्‌ | वक्तव्यम्‌ | लिग्रहणं * निव- विष्यते | यदि frat प्रत्ययमात्रस्य semis | इष्यत एव प्रस्ययमात्रस्य | array एवं ह्याह कृज्चानुप्रयुज्यते लिटि ३.९.४०] इति यदि प्रत्यव- मात्रस्य टुगभवति तत रतदुपपच्रं भवति ||

आमन्तेभ्यो णलः प्रतिषेधः II

आमन्तेभ्यो णलः प्रतिषेषो वक्तव्यः | शशाम तताम वृद्धौ) कृतायामाम इति ठुक्मापोति || आमन्तेभ्योऽथेवद्भहणाण्णलो safety: | आमन्तेभ्योऽथेवदरह- गाण्णलोऽतिषेधः | अनथेकः प्रतिषेधो तिषेधः | Geer भवति. | शाम ततामेति | अर्थवद्रहणात्‌ | अथवत आस्शष्दस्य म्रहणं चेषोऽ्ेवान्‌ ||

आमन्तभ्यो ऽथवद्रहणाण्णलोऽप्रतिषेध इति Far: प्रतिषेधः I Il आमन्तेभ्योऽथेवद्भहणाण्णलोऽतिषेध इति चेदमः प्रतिषेधो वन्कव्यः | भाम || उक्तं ar किमुक्तम्‌ | संनिपातलक्षणो विधिरनिमित्तं तदिषातस्येति‡ II किं पुनर्टुगादेशानामपवाद आहोस्विस्कृतेष्वादेशेषुऽ भवति |

कद,४, ८०, ७,२. AY, { ९.९. ३९४. § vv. we,

षा० २,४.८९. | व्याकरणय्रहाभाष्यय Bes

` दुगादेशापवादः il & Il लुगादे शानामपवादः || तिङ्कुताभावस्तु Hell

तिदकुषस्य त्वभावः | कस्य | पदत्वस्य ||

| सुबन्तपदत्वात्सिदधम्‌ Il Il wast पदमिति* पदसंज्ञा भविष्यति || कथं स्वाद्युत्पत्तिः | लकारस्य कृ ्वात्परातिपदिकस्वं तदाश्रयं प्रत्ययविधानम्‌

लकारः कृत्कृत्मातिपदिकमिति प्रातिपदिकसंज्ञा तदाभ्रयं पल्ययविधानम्‌ | प्राति- पदिकात्रयस्वास्स्वा्युस्पत्तिभेविष्यति। || पः अरवणं प्रामोति | अव्ययादिति ठु- भाविष्यति; | कथमव्ययत्वम्‌ |

अव्ययत्वं मकारान्तत्वात्‌ ।। II

कृदन्तं मान्तमव्ययसंज्ञे भवतीत्यव्ययसंज्ञा भविष्यति? || स्वरः कथम्‌ | यद-

कारयांचकार | स्व॑रः कदन्तप्रकृतिस्वरत्वात्‌ Xo || कृदन्तमुन्तरपदं प्रकृतिस्वरं भवतीव्येष स्वरो भविष्यति || तथा निघातानिषातसिद्धिः ९९

तथा निषीतानिषातसिद्धिभैवति | चश्षुष्कामं॑याजयांचकार | तिडतिङः

[८.९.२८ | इति तस्य चानिघातस्तस्माच निघातः सिद्धो भवति || नजा तु समासप्रसङ्गः Il ९२ II

नञा तु समासः प्रामोति | कारयाम्‌ | हारयाम्‌ | नञ्छवन्तेन सह

समस्यत इति समासः प्रामोति** || उक्तं वा || ९६३

किमुक्तम्‌ | असामथ्यादिति†† | नात्र नञ आमन्तेन साम्यम्‌ | केन तर्हि |

तिङन्तेन | चकार कारयाम्‌ | चकार हारयामिति || 9 १.४, ९४. ३.५. १३; ९.२. ४६ ४.९२ {२,८४.८२ § ९.९. ३९.

J ६.२. ९६९, ** aa. ६; (६.१. ७३). Tt २.९.६१५. 63 u

४९८ व्याकरणय्रराभाष्ययः [ Fo २.४.२.

अन्ययादाप्सुपः २, 9 ८२

अष्ययादापी दग्वचनानर्थक्यं लिङ्गाभावात्‌

अब्ययादापो लुग्वचनमनथेकम्‌ | किं कारणम्‌ | Serra | अलिङ्गम- व्ययम्‌ | किमिदं भवान्छपो लुकं मृष्यत्यापो oh मुष्यति | यथैव afsy- मव्ययमेवमसंख्यमपि | सत्यमेतत्‌ प्रत्ययलक्षणमाचायेः प्राथेयमानः पो Te मृष्यति | आपः पुनरस्य लुकि सति किंचिदपि प्रयोजनमस्ति || उच्यमानेऽप्ये- Terragen प्राभरोति | कि कारणम्‌ | एकत्वादीनामभावात्‌ | एकत्वादि- ety स्वादयो विधीयन्ते चेषामेकस्वादयः सन्ति | अविदेषेणोत्पद्यन्त उत्प- तानां नियमः क्रियते || अथवा प्रकृतानथोनपेश्य नियमः | के प्रकृताः | एक- स्वादयः | एकस्मिन्नेवैकवचनं हयोम बहुषु | इयोरेव शिवचनं Balers बहुषु | बहुष्वेव बहुवचनं नैकस्मिच्च इयोरिति || अथवाचायेप्रवृ्तिज्ञोपयत्युत्पद्न्तेऽग्यये- भ्यः स्वादय इति यदयमव्ययादाष्डुप इति gaa afer ||

नाव्ययीभावादतोऽम्त्पञ्चम्याः 9 ८२

नाव्ययीभावादत इति योगव्यवसानम्‌ Il ९॥

नाव्ययीभावादत हति योगो व्यवसेयः | नाव्ययीभावादकारान्तात्छुपो दुगभवति | ततोऽम्त्वपञ्चम्या इति || किमर्थो योगविभागः |

पञ्चम्या अम्प्रतिषेधाथंम्‌ PIA अमः प्रतिषेधो यथा स्यात्‌ || एकयोगे द्युभयीः प्रतिषेधः | Il

एकयोगे हि सत्युभयोः प्रतिषेधः स्यादमोऽ्लुकश्च || Te योगविभागः क- तैव्यः | Heer: |

तर्निंयामकः Ul बुः क्रियते नियामको भविष्यति | अमेवापञ्चम्या इति ||

पा° %8,2%-24%,] व्याकरणपमहाभाष्यय्‌ ४९९

अमि पञ्चमीप्रतिषेधे ऽपादानग्रहणम्‌ «९ II अमि पञ्चमीप्रतिषेषे ऽपादानम्रहण कतेव्यम्‌ | अपादानपन्चम्या इति वक्त- व्यम्‌* | किं प्रयोजनम्‌ | कर्मप्रवचनीययुक्तेऽपरतिषेधाेम्‌ कंमेप्रवचनीययुक्ते मा भूत्‌ | आपाटकिपतर। वृष्टो देवः |) वोत्तरपदस्य कर्मभवचनीययोगात्समासात्यत्चम्यभावः Il |

वा वक्तव्यम्‌ | किं कारणम्‌ | उत्तरपदमत्र कमेप्रवचनी ययुक्तम्‌ | TACT दस्य कमेप्रवचनी ययोगात्समासात्पत्चमी भविष्यति | यदा समासः कमैप्रवच- नीययुक्तो भवति तदा प्रतिषेधः | तद्यथा | उपकुम्भात्‌ | उपमणिकादितिः |

तृतीयास्तम्योबेहुकम्‌ ८७

सपम्या ऋद्धिनदीसम।ससंख्यावयवेभ्यो नित्यम्‌ | सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यमिति वक्तव्यम्‌ | ऋद्धि | खम - द्रम्‌ छमगधम्‌ | नदीसमास | उन्मत्तगङ्कम्‌ लोहितगङ्गम्‌ | सैख्यावयव | एक्विं- दातिभारदाजम्‌ त्रिपन्चाशद्गौतमम्‌$ |

लुटः प्रथमस्य डारोरसः 9 ८५

feat ठेरेविधेदुटो डारौरसः पूर्वविप्रतिषिदम्‌ eat ठेरोषिषेलुटो डारौरसो भवन्ति पूवैविप्रतिषेधेन | ठेरेत्वस्यावकाडाः¶ | प- चते पचेते पचन्ते | डारौरसामवकाठाः | शः कतौ अः कतौरौ अः कतौरः | इष्टोभयं भामोति | शो satan शो अध्येतारौ शो ऽ््येतार इति। डारौरसो भवन्ति पुवैवि- ` प्रतिषेधेन || तर्हि पुवेविप्रतिषेधो वक्तव्यः | वक्तव्यः | आत्मनेपदानां चेति वचनात्तिद्धम्‌ Il 2 आत्मनेपदानां डारौरसो भवन्तीति वक्तव्यम्‌ |

FRR ¶† २.३.९०. { २.९. Grays § २.५.५२९; ९०९ बु २.४. ५९.

५०० व्याकरणय्रहाभाष्यम [Fo २.४.२.

तञ्च wader Il I

तश्चावरयमास्मनेपदम्रहणं कर्तव्यं समसंख्यार्थम्‌ | संख्यातानुदेशो * यथा स्यात्‌ | अक्रियमाणे ह्यात्मनेपदम्रहणे षट्‌ स्थानिनलय आदेशाः | वैषम्यात्संख्यातानुदेश्यो प्रामोति पूवैविप्रतिषेधार्थन ara आस्मनेपदग्महणेन | इदमिह dra | डा-

रसः क्रियन्तां ठेरेत्वमिति किमत्र क्ैव्यम्‌ | परस्वादेत्वम्‌ नित्या डारौरसः | कृते saa प्राुवन्त्यकृतेऽपि प्रामुवन्ति | ठेरेत्वमपि नित्यम्‌ | कृतेष्वपि डारौरस्छ प्रामोत्यकृतेष्वपि प्राभोति | अनित्यमेत्वम्‌ | अन्यस्य कृतेषु डारौरस्छ प्रामोत्यन्य- स्याकृतेषु शब्दान्तरस्य प्राभुवन्विधिरनित्यो भवति | डारौरसोऽप्यनित्याः | शन्यस्य कृत रत्वे प्राभुवन्त्यन्यस्याकृते दाब्दान्तरस्य प्रामुवन्तोऽनित्या भ- बन्ति | उभयोरनित्ययोः परत्वादेत्वम्‌ | एत्वे कृते पुनःपरसङ्गविक्षानाङारौरसो भ- विष्यन्ति || समसंख्यार्थन चापि नाथे आत्मनेपदम्रहणेन | स्थानेऽन्तरतमेन व्य- वस्था भविष्यति | कुत आन्तर्यम्‌ | भयेतः | एकाथेस्थैका्ो द्य्थैस्य व्यर्थो ब- थस्य wat: || भथवादेशा aft षडेव निर्दिदयन्ते | कथम्‌ | Haha | एकदोषनिर्देश्ोऽयम्‌ || अथैतस्मितच्रेकशोषनिर्देशो सति किमयं antag इन्दः | डाचडाचडा|रौचरौचरौ | रथरथरः।डाचरौ रथ डरौ- रस इति | आहोलिक्कृतदन्हानामेकदोषः | डा रौ रथ डारौरसः | डारौर- सथ डासैरसथ डारौरस इति | किं चातः | यदि कृतैकरोषाणां इन्दो अनिष्टः स- मसंख्यः प्राति | एकवचनद्िवचनयोडी mma बहवचमैकवचनयो रौ प्रामोति हिवचनबहुवचनयो रस्पराभोति | भथ कृतदन्दानामेकदोषो दोषो भवति | यथा दोषस्तथास्तु किं पुनरत्र ज्यायः | उभयमित्याह | उमयं हि teat | aE शक्तिकिटकम्‌ | बहूनि राक्तिकिटकानि | बहु ` स्थालीपिठरम्‌ | बहनि स्थाटी- पिठराणि ||

डारौरसः कृते टेरे यथा Ret प्रसारणे |

समसंस्येन नार्थोऽस्ति सिदध स्थानेऽथेतोऽन्तराः

आन्तयेतो व्यवस्था TT एवेमे भवन्तु सर्वेषाम्‌ |

टेरेत्वं परत्वात्कृतेऽपि तस्मिन्निमे सन्तु ||

# ९.३. ९०, TAN. ५०. ६.९. ८; ९५.

पा० २.४.८५. | ll व्याकरणम्रहाभाष्यय्‌ || ५५०९

डाविकारस्य शिस्करणं सवव॑दिदार्थम्‌ II

डाविकारः हिस्कतेव्यः | किं प्रयोजनम्‌ | watery | रिस्सवैस्येति+ सवौ- देशो यथा स्यात्‌ | अक्रियमाणे हि शकारे ऽलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्यः प्रसज्येत ||

निषातपरसङ्गस्तु Il

निषातस्तु प्रामोति शः कतो | तासेः परं लसावैधातुकमनुरात्तं भवतीत्येष स्वरः पराभोति ||

यत्तावदुच्यते डाविकारस्य शित्करणं स्वदेशा्थमिति |

सिद्धमलोऽन्त्यविकारात्‌ & Il सिद्धमेतत्‌ | कथम्‌ | अलोऽन्त्यविकारात्‌ | अस्त्वयमलोऽन्स्यस्य | का सरूप- - सिदिः | कतो | डिति eeatarsra: डिति टेर्लीपेन4 लोपो भविष्यति | अभत्वान्न प्राभोति | डित्करणसामथ्यौ- विष्यति || - अनित््वाद्रा tl < Il अथवानिच्वादेतस्सिद्धम्‌ | किमिदमनिच्वादिति | अन्त्यस्यायं स्थाने भवच्च प्र- त्ययः स्यात्‌ | असत्यां प्रत्ययसंज्ञायामित्सैश्ा | असत्यामित्स॑ज्ञायां लोपो | भसति लोपे जेकाल्‌ | यदानेकाल्तदा सवौदेशः | यदा सवौदेशस्तदा प्रत्ययः | यदा प्रत्ययस्तदेत्संज्ञा** | यदेत्संज्ञा तदा लोपः11 || पखिष्टनिर्देशाद्या अथवा प्रधिष्टनिर्देदोऽयम्‌ | डा डा | सोऽनेकाल्हित्सवैस्य [१.९.९९] इति सवीरेदो भविष्यति || यदा तद्यमन्त्यस्य स्थाने भवति तदा तिङ्हणेन ब्रहणं प्रामोति | तिङ्हणमेकदे राविक्तस्यानन्यत्वात्‌ ९० एकदे शाविकृतमनन्यवद्ध वतीति तिङ्हणेन set भविष्यति || स्वरः कथम्‌ |

¥ vy ५५. ९.९. ५२. { ६.९. ९८६. § २.४. १९३. थ्‌] ६.४. ९४२. ## ९.३. ७, TT AR. ९.

५०२ व्याकरणबहाभाच्यय्‌ [ To २.४.२.

eat विप्रतिषेधास्सिद्धम्‌ || ९९

डारौरसः क्रियन्तामनुदात्तत्वमिति किमत्र ater | परत्वादनुदात्त-

स्वम्‌ | नित्या डारौरसः | कृतेऽप्यनुदा्षतवे प्रामुवन्त्यकृतेऽपि mater | अनुदान्न- स्वमपि नित्यम्‌ कृतेष्वपि डारौरस्छ प्रामोत्यकृतेष्वपि प्रामोति | अनित्यमनुदा- त्त्वम्‌ | अन्यस्य कृतेषु डारौरस्ड प्राभोत्यन्यस्याकृतेषु शब्दान्तरस्य प्रामुव- न्विधिरनिस्यो भवति | डारीरसो ऽप्यनित्याः | अन्यथास्वरस्य कृते अनुदा्तलव भ्ापुवन्त्यन्यथास्वरस्याकृते स्वरभिन्नस्य प्रापुवन्तो अनित्या भवन्ति | उभयो- रनित्ययोः परत्वादनुदात्तत्वम्‌ | अनुदात्तस्वे कृते पुनःप्रसङ्कविज्ञाना डारौरसः | टिलोप उदात्तनिवृ्तिस्वरेण* सिद्धम्‌ || सिध्यति | किं कारणम्‌ | अन्तरङ्त्वा- डारौरसः | तत्रान्तरङ्त्वाङ्ारौरस्ड कृतेष्वनुदात्तस्वं क्रियतां टिलोप इति कि- मत्र कतेव्यम्‌ | पर त्वाद्टिलोपेन भवितव्यम्‌ || एवं तर्हि स्वरे विग्रतिषेधास्सिद्धम्‌ | न्याय्य एवायं स्वरे विप्रतिषेधः | इदमिह संप्रधायेम्‌ | अनुदात्तत्वं क्रियतामुदात्त- निवृत्तिस्वर इति किमत्र कतेव्यम्‌ | परत्वादनुदात्तत्वम्‌ | अनुदात्तत्वे कृते पुनः- भरसङ्विज्ञानादुदात्तनिवृत्तिस्वरो भविष्यति || atten सिद्धं भवति | यसिद्च- नम्‌। | यदपिद्ृचनं तत्र सिध्यति | तत्रापि सिद्धम्‌ | कथम्‌ | हदमद्य लसावे- धातुकानुदात्तत्वं प्रत्ययस्वरस्यापवादः‡ | चापवादविषय उत्सर्गोऽअभिनिविद्ाते | पूवे ह्यपवादा अभिनिधिरान्ते पञ्चादुत्सगोः | प्रकल्प्य वापवादविषयं तत उत्सर्गोऽभि- निविदाते | तन्न तावदत्र कदाचित्मत्ययस्वरो भवत्यपवादं ठसावेधातुकानुदात्तलवं परतीक्षते | तत्रानुदात्तत्वं क्रियतां . लोप इति यद्यपि wearer: सोऽसावविद्यमानो- दात्तस््ेऽनुदात्त. उदात्तो लुप्यते |

परत्ययस्वरापवादो ठकसावैधातुकानुदान्तत्वम्‌ |

तेन त्र प्रसक्तः प्रत्ययस्वरः कदाचित्‌

प्रत्ययस्वर तासेवत्तिसंनियोगशिष्टः |

तेन चाप्यसावुदात्तो लोप्स्यते तथा दोषः ||

इति न्रीभगवत्पतच्ञकिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याभ्यायस्य चतुर्थे पादे द्वितीयमाद्निकम्‌ weer समाप्तः || दितीयोऽध्यायः समाप्तः |

## ६.९. Vr. T ३,१९.४. T २.१.३.

Fo द;

2, ¥,

&,

| अथ saa:

te 2 Before अथ, © aftprara नमः; £ ी- गणेशाय नमः सरीगुरवे नमः; 8 श्रीग- नेद्ाय नमः| योगेन वित्तस्य THA वान्वा मलं शासीरस्य लु वैद्यकेन योपाकरोत्तं अवरं मुनीनां पतंजलि प्राजलिरानती- स्मि ॥९॥ ओ; © स्वस्ति श्रीगणेशाय नमः ओम्‌, & in marg. अथेस्यतः gt योगेन चित्तस्येति पद्यं कृचित्पठघते तच्छिष्यैः ब्रक्षिपम्‌ 1. © अथ शाब्ठानुरासनं महाभाष्यं लिख्यते. G किं यत्तहिं सा२...घाणरूपं; D ` विषा- नार्थः. ¢ 7 यन्तरि gat; यस्तं (origin- ally यत्ति) ger नीलः कृष्णकपिलः; E g om. कूष्णः; C om. कुष्ण; कपिलः. GD 8 यत्तं नि. १९ © Parra. ag © 1) gaqrad. ९९ G षडगेषु. २३ G तस्याः. G ऽध्यवस्यति यदि प्ैपदपरकृतिस्वरतो ऽध्यवस्थाति यदि TITS”. yo DEC g Bom.” faaranyat’. २९ DEgB & ¢ in marg. TOT! विषम उपन्यासः | नास्य॑ताया. २७ © एव हि सौ. २८ G om. गुहायां . नेङुयान्ति . जायेव; ¢ £ B waar जायेव ; £ तद्य. था जया, GD & originally C विदृणुयादिस्यभ्ये्यं. ९३ G परिपवनं ति सदा daa. ५७ शोभना at सुषिरामभिरंतः प्रवि- दहति. © 7? ष्याकरणमधि". © पठति. 9 Eg Baer. १० G Dom. शब्डाः.

Jo do We seq: gegerard; ¢ ge- Heat in marg. 2२ © गावीगोणीगोपोतलिकादयोः; © गा- ष्याठयो . २८ G D (स्पतिश्च Te”. २९ G खतुभिः 7°. ६, 0 पर्यवपन्न. 3 GD येन येनाल्पेन. G विद्ेषपवादः. ९८ © सिद्धः। ७, © ०. प्यति. २२ 0 योगि afr’. ८, < © प्रयोक्ष्ये लौकिक. ae G E ¢ धम्य; in g the word is struck out.

९, ¥ GDB age ss”. GD are. १० © प्रयोगः &. , ९६ G (सहल्काणि. २३ © D इस्थेतावतं. qo, E यद्रो रेवती रेवत्यात्तमूष; C त्था Vat रेवती रेवस्य TAT, & in marg: सप्ता- स्थे रेवती रेवद्ष; £ waar | यरो रेवती रेवस्यत्तमूष; तद्यथा | tet TAT. ९२ 0 om. प्रयोगे. ९८ © 1 om. वै २६ © om. ननु चोक्त. ९९, 0 “धमे एव. ©7) सदोषो. G यद्यपराब्दः. qo © £ भूयसाभ्युदयेन. ९९ DEg B & ¢ "० "ट. अन्यज्ानि- " यमः, after नियमः. 2९ ०. श्व, २६८ g 8 ष्याक्रियते weer अने; ¢ व्याक्रियते अने , & शब्दा in marg. ९२, © आपिधिल॑; 8 शाकलमिति, altered काद्यकृस्स्नमिति.

५०४

qo ९२, ९० 0 D यदप्युच्यते.

av G om. इति.

६६ D fe greed art श्व; ¢ कि पुनलेक्ष्यं कि वा लक्षणं; Eg कि पुनतैक्ष्यं कि mart; 8 कि पुनलैक्ष्यं लक्षण.

९७ Eg 8 एवमप्ययं दोषः ayaa; C has दोषः; in marg.

९८ G “ftarara:.

९८ DECg B समुशायेषु हि.

२९ ¢ चेष्वपि वतेते; D 2 शेष्वपि वर्तते.

९१, ९१ G om. इषटबुद्धप्ं |.

१९ E 5 om. भाकृस्युपदेश्नात्सिद्धमेतत्‌.

१९ GD “after सा स^.

२३ © ऽम्बुकरतो.

२९ G -मम्बुकुतं.

२६ © संवृष्ट.. वृतं; D ae.

९४, ९३ G D E वाक्यानि हि. ९८ © नार्थ उप”; C भनार्थसुषर ९९, § GD सत्यमेतत्‌.

९३ © om. विदृतस्य.

९७ Bom. ar; © ख्यायते. -. मानस विब्- ताश्रोदतेति; D संवृतोपदिदयमानत्य वि- बृतश्योयेतेति; ¢ “marae... ex वा वि- तोपदेदाश्चोग्यते; -शयायेत संडृतस्य वा उपरिदयमानस्य विशवश्चोग्येतेति.

२६ © D “git अकरम्रहणं.

RQ, G ara विदोषः. © age. & G Dom. q. é G om. aya. ९६ G वक्ष्यते, ९८ © 7 यया स्यात्‌; E & भवतीति. 9, ९४ G om. one विषये.

९८ EC £ B जलो.

२६ 0 D भविष्यतीति.

२९ GDB & originally E त्तिक

२७ G D om. कथम्‌,

९८, © D भ्वति instead of संपन्नाः ; E सं- पन्ना भवति. 3 GDEg B प्रापेति. 0 स्करोतीति; D स्करोति इति.

१९० 0 D -पथक्स्येषु |

९६ GC इट्य,

२० G om. शु,

२६ 0 प्रस्याख्यायते हि त.

पाठभेदः

Jo Te १९, ¥ Gom. © straftrar सूप. yo © D om. अथ. ९० GDE g warceany’. ९४ G भावेष्यतीति. २० 9 TST av GD have प्रह्षवान्‌ after प्रह्कूषः- २०, © G ete इति एषोपि हि BRE: ऋपि- wa; 1) दफिड्श्येति | एषो. © 1) -श्श्ठाः संति agsrasar इति. ६२ GD “fears. ५९ © 7 om. fg. ९९ G तैतहोषायः १५८ GD a q. २२ © पिबति. २७ G om. स्यात्‌. २८ G “न्यो ऽपराब्दा्थकः. २९, 0 भावष्येतीति, © agitgy’®. ९९ नं चापद्यञ्दे श; Daz args: धः, ९२ GD "दिष्टा are प्रकृ ९६ ECg Bom. इति वक्ष्यामि. २० G DE gB om. लोषुः. २९ 0 £ B संप्रसारणे. २८ © 'दाकृष्बते; 1) “दरा निकृष्यते. २२, ९९ 0 7 सिष्यतीे. १३ G भतःपर; C अपरत्व. ९८ B वणँ भूदिति.

२६३, GD have ये।तरतमो before वीर्षश्च;

C has the same originally in marg. २३ G भथ...ऽपि twice. २९ © स्यात्‌ वेति. ay, हे G om. ra: इति. ९० 0 वक्ष्यतीति, ९० G इतरथा दीषौस्पवांतारिस्मेव. ९९ G भिसैस्मावः- ९२ GD -ध्यौहेव न. ९८ © किरकरणस्थैतद°. २७ G D om. तस्य निमित्तं,

२९, & नाव्यपवृक्तस्यावयवस्य.

© अष्यपवृ विधिने भवसि. GD ae farsa धृतं ace. भिति. ९३ 0 विदृतलास्संभ्बक्षरेषु.

पाठभेदः ५०५ Jo Yo Jo qo

२६, 0 Srn...cayfad’; D नयत. ३३, २२ G in marg. निरयेपि हि लोपे Tata. © कवण्णखेति ४४, G om. अनुवतेते; D ्धमाचायीणां वते

G इस्येव तस्य सि. विभाषा वेति,

£ यचा र~. G कतरष्वस्मि>; C कलमश्मिः, originally ९.९. 1) “agyzorrey® कतरस्मिर. ९२ GD om. स्यात्‌. ९८ G संदेहः ध्यात्‌.

२७, G पुश्च परश्च. २८, AR ति सतीति दिवैषवनेपि हि ने ¦

२६ 0 7 भवति यद्र. | ३९ भविष्यति; © in marg. भवतीति पायंतर. GD जिहीषंति. < £ B सवर्णण््रहणं व°. ६१ GD य्वोरिष्वभ्र; D in marg. रन्यत्र पाठः ९९ © 7 प्रयत्ना. २० G & originally D एवानुबभ्यते. ३६, © सरप्रस्ययः; D सरः प्रस्ययः, ९६ © & originally D ayaa’. ९७ © वेदिन्रह्मराश्िः। सवैपुण्य २० G adds qerer चेयम्‌ प्रयाय ८००; in Marg. पस्पशा नाम THAT Lay. ३७, 2 D om. pag. 37, 1 up to pag. 106, 25. G safe. ९२ एष विधैः; Gin marg. स्वरविधिः पाठांतरं. ९३ © यतस्य ar’. १९ © ¢ भायोस्य. २० G onarfe. २६ 0 (निमित्तं बृदधिनिभित्तं कि फू°. <, ९६ © BATA; B aya. ९७ © “arerefirfe. २२ © om. इति. ३९, 0 शत्येतावद्युर. Cg संज्ञा संज्ञिनं प्रस्याप्य स्वयं निवसते;

Ye Eg B शशनुनासिकयमाः C om. “Pyare; K Cvnftargearterarern: २९ Eater उरय्केण sed उस्पेणः; C has उर “केण उरःपेण in marg. २९, 2,2 GDEgB K उन्जेः. 3 -G-om. ततौ. G तीति तर्हि वम. G हेव तत्ति ¢ 'हेतास्सि. १९, G कतैष्यं भवति १९ © D संयोगसंज्ञा प्र? १८ G D भविष्यति. २२ G भंतीर्यत्य स्वै. Qe उरःकः। उरःपः; D उर। कः | उर ९५ षः; G in marg. उर Xx WH: उर, पृः. २९ © 7 त्थानिवद्धावप्रतिषेधः, after (वेधश्च, ३०५ £ अ्येवतो wh कुतः धातु. श्नात्‌ धातव THAN. 0 प्रातिपदिकान्यच्यैक?. | & G Dg अपक्रम; G in marg. अनिष्टः | उत्तिष्ठेति पागंतरं. १९ पजने; G in marg. West? qrsiac. ९३ © यकारस्य. तस्मादर्थवंतो वणौ इति;

D यकारस्य, E B the same without छलं. . ४८ © “च्यते ह्यन्थगतेरिति साधीमोच्रा- ९९ £ ¢ & B प्रयस्नेन. व्यर्थस्यः D साधीयोऽत्राप्य्थत्य. १९ G बृद्धि २० © om. axes २४ £ g om. लोकै. ३९.९९. वश्यकः Gin marg. करिष्यति पाठंतर. २७ EC g B om. agg. ९९ © 7 भवतीति. ४० © afar’. ९८ © भाचायोणासुपदेशात्‌ तथा ह्या्ायोणा- © 0०0. हति.

सुपचारः ने? in marg. उपचारात्‌ पा- ९० Eg B Gat: क्रियते.

गवर. ९२ © rae ततो. २० G om. १४ EC g B कुतस्त पू २९ 7 om. भप्रधानलवाच. ९९ © om. पूरवैराभिसेबन्धः. ३३, ९७7) & om. हस्वदीषेप्मुतः. १६ 0 तस्याः कृत दति ; E the same by २०7) & originally C qa wa, alteration; © qearna:. © 7 तावस्पू्वं भ~ २२ E नेतरक्राणाय. ९८ © विभाषा कथं २३ 0 om. तद्यथा.

64

५५०६

Jo Yo

४०, २९ © तजाप्यगतः.

४९, ९88 aq a निः © सृजेः प्रसगे.

२, © स्वारस्या,

पाठभेदः

Jo qo ४९, २९ GB om. ऽपि. २२ © om. २४, २९ © स्थानेयोगात्‌ ; in marg. चोग- स्वात्‌ पाठांतरे.

-रदात्तमे © in marg. उकात्तगुणकं | ९९, © om. पू्‌.

पायतर. © जेतेति यः. ९९ © om. इति. eo © नियमात्‌ तपरे ननु. ५१ © पवनाः गुणवृद्धी नतु ४४, & EC B ज्ञा प्राभोति 0 अदेजदेद्ध; £ अदिज्म १० ( B (करणाच प्र^. ९० G in marg. प्रकूतस्यापवादो पाठंवरं. ९९ वचनाच्च; G in marg. करणात्‌ पातर. ९९ © ^ कथं वायं; © in marg. चा पाठंतरं . १७ E वाक्ये; C B वाक्यं तच्चेदं घ. २० ECg 8 मिदिसुजिपुगः. REC & 8 भिदिसृजिपुग.. aa ^ £ B after प्रभोति i, gare: ex इति वक्तव्यम्‌ भनेत्यस्वाद्धि ATT. ४९ 8 ^~ & 5 स्यानषष्ठी. © उन्ट्यप्य षयः 882०. f& तरि. ECg B भिदिसजिपुगः. EC B भर्लोस्यस्येति. ९३ G हस्वाङ्घेशो °. ४६, © रिति भवेदिह नियमो ऽनेस्यत्य स्यात्‌. G om. स्यात्‌. २९ EC £ B om. विप्रतिषेधः. a EC g प्राप्रोति | am’ नियमेयं योग STAT | ATA ATT. २४ EC g om. saq, २७ G om. गुणो भवति. 9, EC 8 B मिदिसजिपुग. © मिह एः; & भिद एः भिरेरिति. GE 2 greta भः ऋताम्‌. ९२ © “परः ; in marg. ge इत्यपि पाटः. २२ © किव. 28 G om. qq. % G a. ४८, ९० EC £ B om. qftgsrq aftaraeq. ९४ G B om. az. | २९ 0 नन्वस्ति पुर. ४९, १९ EC 8 ? तदृक्तष्वं वक्तव्यं ary’. २९ 0 स्तीति गमयति शदोबलति.

© om. इति. GEC क्रोपयति भकापि. < Gom. यथेच्छसि वथास्तु.

१० G om. gg.

९३ © has ज्ञापकास्सिद्धं after इति.

९९ G om.

९६ G 'कपषथचवलोपे.

९६ G & originally C मरीसुजकः.

९७ 0 क्षच्‌.

२० 0 नुम्लोपः।

२९ 0 भनुबंधलोपः.

९२, © Sarr; EC g om. न्िवेः..-लविता

< ECg 8 जीरदानुः. EC g संप्रसारणं.

१० E Cg संप्रसारणं; ¢ £ B add

भवति.

९१ 0 अजाहावपि दृयते. १७ EC g B om. ततस्मादिः. . प्रतिषेधः. २४ G ware”. ५३,९० G वाध्येत. qe g Bom. प्रत्ययाः... सिद्धम्‌. १५ EC g B संप्रसारणं. १९ ECg 2 स्प्युक्ते fir ¥°. २२ © गुणो भाष्य; g शुणमावीगस्ति. २४ Cg पथस्य aie; EB अगस्य in marg, ९४, G पुतं च. B & originally E अज्र प्राप्रोति, © नुपधस्वाः SEC Seta षव कर. ९९, EC 2 स्थानिवत्परसंगः. १६ केषाचित्ाठः wees

२२ B Sra: छदस्यदी °.

२३ © गुणस्य ददी.

२४ EC £ B दीधीवेष्यो. छंदोविषयौ gerq- विधिश्च[£ om. च] च्छंदसि भवति दीषी- व्योधदोविषयतवाहातुतिधिस्वाच च्छं

२४ © बृष्टानुविधिस्वा्छंदसः. ९६, 2 Baral.

पाठभेदः ५५०७

Jo qo Jo Yo ९६, ECg B dhayea इय० ; Kaiyata: | ६०, १५९ G om. ते. क्विच हाष्यत्ययेनेति पाठः. १८ GB om. the first च. १० £ दीभ्यदिति खव दयन्‌ एष; EC दीध्यि- १८ G तंहि vac’; £ B & by alteration E Fava दखयन्व्य? ; 28 originally दध्यि- तदेतदितरे . दिति इयन्‌ एष ष्य , afterwards एष ९८ G “अयाणि प्रक. has been struck out. २० © "यसुक्तम्‌. ९९ & 8 अंतरा एषा? CK अंतरा | २९ 0 ००. Fagen येषा?; originally अंतरा येषा, २९ Gom. शब्देषु. altered to एषाः. २२०न शच संज्ञ. २९ G Eg अतरा oar’; ¢ K अंतरा येषा; २२ Gare सवे ; 8 तत्र at". B originally, अंतरा एषा? altered to २९ © 8 तस्यानेन; E तस्या अनेन. येषा०. २६ © B भवा. ९९७, © ०71. ष्व, ६९ G नप्रस्ययः. G यठ्च्यत. १९ EC 8 B सिद्धा भवति. a3 0 ०7. षव. | ९६ G in marg. इषोषवंता पायंतरं. - ९८ 011. च्च. ` २० £ ¢ & om. क्रि कारणम्‌. १८ G om. संयोगा०...इति. २७ © कथं afe प्रयतनं प्रयतः नायं भावसा- १९ Gom. सोऽयं; EC B have ऽसौ in- धनः TAT: कि ane. stead. ६२, GB yaa इति कि तहि प्रयतन~ २७ © om. fix. २० २८ G ऋकारल्कारयोः सवणेसंत्ताविषिः ५८, Gom. gq, कारल्काः; E both times ऋकार EC & by alteration & संयोगसंक्ता. ल्कार ; C thus only in |. 27. < © इयोदेयोः सं. ६३, ४८६? अराति कवा.--खति रवा. १४ GB यथेव. ४0६ क्क्रारेचयवाद्भ, C ठकार षरे १४ © arr ह°. वधाद भः; £ ककारे परत लकारो षा १७ © यदा gated’. भ; 2 व्प्कारे वा ङ्‌ भ. Gg 8 अंतरा war’: C K अंतरा G ऋकारः ware E ane: WaT; war’; E originally येषा? altered to 0 8 genre दकारो; £ कटकार सू्करारो एषा. © ऋकारस्य Karey अस्वं; £ ऋ- १९ © निर्दिंदाति; in marg. प्रतिनिर्दिराति कारस्य RHC चाच्त्व॑; C B ऋकार पादावरं, स्य दकारस्य चा्त्व; £ ऋकारस्य A- २४ © प्राप्नोति. HIATT. २४ G संयोगादि. R G कतव्य; 2 क्तीदय . २६ © संयोगं वि. © G होढ ऋकारः होतृकारः होट ककारः २७ G om. इति. होतृकारः; E ety ऋकारः हीतृकारः ५९, G प्रभोति. होतृलकारः; ¢ होढ ऋकारः हीतृर्कारः a3 C in marg. उवोख. होतृकारः NF ककारः -होत्ुर्कारः होतु- ae G (तीयस्य ष्य. +s , ; ९६ 6 भवति I. कारः; £ होट ऋकारः KAT: होतृ go G om. इति. कारः इति GY ककारः होतृकारः ETAT २९ © वाटकपरिक्षपे. कारः ; Bg, but om. इति, & has at २२, २३ © स्थंडिलके . the end शोन्टईकार इति. ६०, G भवाति. w 0 कर्तव्यमसंत्यां G खुखम्रहणे पुनः ` २३ © om, इति.

av G om. तै, तै ६४ SEC £ ae करणं स्पशानां.

५०८ पाठभेदः

Jo Yo Jo Yo ६४, < © स्वराणां विृतस्व॑; ¢ & स्वराणां | ७९, १७ © अन्रापि प्रभोति. frst; स्वराणां विवृतस्वं ९८ G “संप्रस्यय इति सिद्धम्‌ १९ G गृह्धातीति. ७२ ९०न उञ Eq gy’, altered to ९७ G om. छुमारीहमे. नोञे; C 28 नोज एर; उञः. ae 0 प्रापतीति. GE प्रतिषेधा? २६ G वा एतदः. WG ईषा यया. ६९, & originally B ay ar भूत्‌. ७६, G भवति. २०2 प्राभोति. २३ G ननु भूवि“. ६६, © किम्थंमिदानीं व. २९ प्रणिदयते प्रणिद्यति प्रणि. EC £ ? यदयं ga: प्रकु स्थेति श्रुतस्य. | ७४, E gaa for क्रियते. ९२ © प्रगृह्यं प्रर. ९३ 0 रातिलातिराभातिराशतिरासतिदासति ६9, ९६ © एतर्हदिद्य °. area. २२ © भ्वति. qe © तस्मात्‌ Heed नेवं शक्यं.

२६ E g B हीदाहि द्विव्वनं; Kaiyata) ww GCB om. क्त्यम्‌ mentions the reading ईेदादययन्त २८ 7 © शधौर््रहणात्‌ 9°,

श्रूयते. % EC om. प्रादयः. ६८, © Fae: प्रति. 2 Eg B संत्ता भवंति. © खल्वस्मिन्पक्ष; E खल्वप्यस्मिन्पक्ष. © 0 आगमो ह्यर्थः ६९, GB सतो हि. ९९ प्रतीतिर्युर. 0 आद्भनापरसिचिः- G उपादास्त स्य. १० हनाम २२ © ame,

qo GE C तस्माद्रा. ९३ © भक्सः पर ईदा; E hasq? in marg.; २५ © हैपूप्रतिषेधो.

C has परे obliterated. ७६, 2 © अनेकातो हि भगुब॑धाः; C अनेकांतो- २० 0 ~ एवं. गुर्बधः; B अनुबधा अनेकाताः. २० Nagojibhatta assumes that Patanjali G “at क्तेष्यं. in the words 1. 12 अथवा प्रगृह्यसंत्ता, ९४ ५२९ हा शान्ता वािति रिति अथवा योगविनागः, 1. 19 अथवाहायम? Yara: चहाद्यन्तभावाहिति पाठः. २० © नन्तोपदिष्टानि.

is commenting on the three Vartti-

kas वचनसामथ्याडा, योगविभागाद्वा, | २० 0 तानि स्युरिति.

माथौदीदाद्यथौनां वा, & he adds: भन्ये | ७७, G करिष्यतीति; Eg करिष्यति हरिष्य-

स्वथवा व्वनसामथ्योदिष्याहि भाष्ये भाष्य- तीति.

कृत एवोक्िरत एव साप्रतपुस्तकेषु वान्ति ९९ 0 स्थडिलके.

कापाठ TATE: | अन्ये Ney Teh वेस्य- ९६ © 2 स्थडिकके.

स्य वात्िकत्वं sear कोरे afer २० EC £ Bom. gay.

WE इत्याहुः ll. ७८, नन्तापविष्टानि; © in marg. तोप-पाठः. ७०, ९३ G एकानिस्युच्यमाने; B एकाजिस्युच्य- © भादहि्युंबकायनिः.

मामे हि. < None of theMSS. compared have the

९८ E हि aarerae ; £ हि योखान्यश्च. words in brackets here & below. a, © G विद्या. ९७ ta; Cg te; Breads Ge, but ap- १९ प्रतिषिखाथा;७ "१६ ..वेषा्थो grata. pears originally to have read छेत्‌. ९२ © बृहती शङ्करी च; £ B बृहती | २० © wei प्र; in marg. अववस्वे

दाक्षरी. | द्विव्वनातप्रगृह्यस्वे पाठः. ६३ G agen. ७९, १९ 0 fe.

९६ EC £ B 'पदोक्तस्येर्येवं. २२ © प्रसज्यते.

पाठभेदः

Yo Yo ee, संख्यासंज्ञायां संर्यामहणं संख्यासंप्र- स्वयार्य. 0 प्रतीयते; in marg. प्रतीता इति वा पाटः. १० EC B करतेव्यम्‌ | कि प्रयोजनम्‌ . १६ Cg ira कायसंप्रस्वयो. १८ © arate instead of छं बहि २२ G om. च. av G om. च्‌. <९, EC g B gigs’. % & कतेष्यः after कतैष्यो; E B the same in marg. ea, © ? प्रकूलमनुवत्तनादन्यायं. 4 GE खल्वन्य. G भेवति भ. G om. one येन. aq;GEg@; B. om. १९ 0 लुकि चमर. <ह, २३ G B दताद्यटनो तु. २२ © ara हात एका - ot, © gra. १४,९९ G om. निष्टासंत्ताया) aa © काक उस्पतति उस्पतिते. <९, © are’. © काक उखयतति उत्पतिते. १२ © arate”. <६, © G om. ऋलस्विजः. ag G विधीयो. qe © श्रूयते; in marg. श्रूयेत पाठातरं. ९८ G नि्वेत्तेयति. २० G “aura च. २२ © बष्ठीनि्देरेन. oo, 8 © (नाच मलोर; C “are लो; 82 ara’. 0 वक्तव्यः; C originally कर्तव्यः, al- tered ४० बक्तव्यः. ९२ G & originally © Fr सववोदीनि. १७, ९८ G g Magra; C -मदडुावे; EC om. डतरादहीनामद्धावे प्रयोजनम्‌ ; Bom. 1. 17 and प्रयोजनम्‌ in 1. 18. Qo E om. <<, NAgojibhatta: प्रायेण भाष्येऽपि भ- कारादकारस्काराविस्येवं पाठः. © ब्राह्मणद्ुलेन. © G सप्तमीनिर्््टि यदुच्यते before तापि. © 0 तावददडुत°; EC तावदडूत ; ता- qa.

५०९

Jo to ८८, < © सस्येति स्थानषष्ठी . © (क्ष्यं विभक्ति. ८९, © भवतीति. yo © © वश्वनविषयेषु . ९१३ 0 “regrets. go, © ङतीयापी हीष्यते; C ऽपि Tea. G after हेतोरिति, उभस्याप्येषा उभाभ्यां हेतभ्यां उनयोर्हत्वोरिति. ` ९१, ९५ प्रियविश्वाय; G in "878. प्रियसवोयेति पाठातरं.

९८ Equa ताह. २२ B om. ९२, त्न are. ९१९ EC g यथा वित्तायेत. १२ © om. न्‌. १३ om. संवौदीनि. २९ © पृवेपाठो. २२ © grat. aa यद्‌ पूवारिभ्यो नवम . ९३, १९ 0 in "0४1६, “HEMT sy पाग . ९७ G aq. १८ © वसोरिव; ¢ & 8 वक्षति. Bom. ९४, & G om. a. © प्रसज्येत इव एव ॥. G एतषा. १४ ( सवौ विभक्तिर्येषां भवाति. १६ G om. यतः.

९६ GE विश्चेष एते. ९८ © -भक्तिशब्दौः २६ G ्रयाणि कायोणि क. ९९४ G om. भयवा. 0 (संख्यता वा. © om. aq... Faq ९० G सिद्धमेतत्‌ कथं पाठत्‌ पाठः ` ९२ © भवति. ay GC ये स्वेतेन्यो वै°. १९ © £ Bom. इति. ye G तदेवं सं. ९८ © ०४. “Faz? ९८ © भवति.

९६, © चापि मता. G यीगः. © निभिता. © अस्युषैरसो अव्यथैः स; B अद्युचे-

सो अस्युधैःस.

५९०

Jo पण

९६, © प्रकृतप्रतिषेध.

२९ © om. भथ विज्ञायते.

९७, 0 om. इति,

१० © तद्विघातस्य ti.

९८, G ate’.

१९ “ated; E fa Rawr; Nagojibhatta mentions this reading.

१९ © 'इत्वमनिमित्तं कस्य डीर्विधेः तिल.

२० G ष्णान्ता

उवोष; ४४०] 10124६8 mentions the reading उवौख

९९, Gom. &

2२ © om. कि कारणम्‌ २३ Nagojibhatta: यादेशो वीर्धंस्वस्येति च- न्थो माष्यपुस्तकेषु WE

१००, © हि सुगाः; B नापि गाः.

¢ अष्ययीनावस्याष्ययस्वे कि प्रयोजनं अव्ययीनावस्याव्ययस्वे प्रयोजनं FEA स्वरोप्वाराः। हुक्‌ |

९६ £ B अपि खल्वप्याहू ९३ © यदव्ययी .

९४ G om. इतिं

१४ कि aga.

९७, ९९ £ B बेधश्चोष्यते. २९ © "तत्र वाय.

१०९, G here & below शिः aq

2 G &: प्रति.

Eg B fafa’.

© शेः प्रति.

९8४7 व्यापारः.

१४ C g वाधेत. २२ G om. one अन्यन.

९०२, © गतमितिना.

G शाब्दपदार्थकता; in marg. पदाथंकः वा पाटः.

१७ G तेन लोके प्रा. aa © © भुजिना सं.

१०३ © ०. प्रसञ्यप्रतिषेधात्‌; C in marg. विधाय 0 प्रसज्य in the text; B कथं | frara; E originally कथं प्रसञ्यप्रति- बेधात्‌ विधाय, but प्रसञ्यप्रतिषधात्‌ struck out. |

९० Com. ९९ © सामश्योयतिः. २० GB वित्तायते; £ स्थात्‌

पाठमेदः

Jo

९०४,८ Eg B ऽस्मिन्‌ are यस्य. ९६ 0 अस्वापि वु नि go EB कार्येषु २९ 0 “चयेन ae Ty २९ © नेष दये fore नापि.

१९०९, 0 ने तद्िषयताः in marg. ने योतिं पा- aac; £ वदिषयस्वे; 8 मनेन खं लादेषयत्व. G in marg. सीलने च, इस्यपि; C 2 B. भाचायैदीलनेन देदाश्चीलनेन च; E origi- nally “श्ीलने चः? marg. Peery. < © पंचावन्तु; £ पंचावन्त. ९९ & B om. च; in E it is struck out. ९२ © प्रहणेषु देश २० © प्रत्याययति ९०६, G & originally E प्रस्याहारः , instead of प्रत्याहार ग्रहणम्‌ © अनुवतते 0 भ्राचापि G भ्रत्वाहारम्र; E B प्रत्याहारे 97°. ECB ऊर्णेतिर्विभाषा. GB om. q. ९२ G om. हि, ` ९६ 0 sire’. ९०७, © प्रस्यथतादिति fer. © 1) प्रस्ययातानि. < GD om. हि; E has it in marg. ९०८.२४ 0 D ¢ भधिरीश्वर इति वा. ९०९, 2 GD ? हिवस्तद्थेस्येति हि. ९७ G everywhere कादमीर” and ase’; C g B everywhere लत्रौद्नम्‌; E यत्क चमीरान्गमिष्यामः बस्कहमीरानगछाम ९९१,९.६ Cg 8 वाक्यस्य सं < उपपद्यते; 7 & G in marg. उपपन्नः. ९३ GD om. कोयोणि; © g (कल्प्यते. ९४ G ज्ापकसञुभ ९६ GD grat भवतीति cae २8 © fear; in mazg. पिंडी पाठं VA © om. यहि ९७ EC £ B साधुस्वमन्वार्यायते २९ 1 £ 8 & in marg बृष्टातस्यापे तु पू २९ E अस्ति वेह; Nagojibhatta reads this and says चचपाटस्स्वयुत्तःस्तस्व प्रमे युक्तत्वात्‌. २३ © पुनर्जिस्येषु. १९३९ 0 7 ककारटक्फरौ gar’.

orate:

Jo Yo १९६३, © स्थितं भव ECg B fae gq कथं १९० ECg B ‘aries शक्रोति ९२ Dg B ag ९३ £ B & by alteration C gazay’. ९४ D शब्वानुपदि?. ९६ © प्रस्ययस्य 97°. २४ ८८82 इहतुषु. ९९४, 2 0 यस्परः स्या. १९ 0 `प्रस्बयः स्यात्‌. १२ © B om. षष्ठ धा अभवे. १९ 1 2 & 2 & by alteration C के मन्वा. ९९ B ett: स्थानपरप्रस्ययस्यापवादः. २४ ? ^ £ B यद्यमन्वो- ९९९, Nagojibhatta : अपवारेरित्यस्यासमव इ- त्यादिः। कचित्तथैव पठः |. & © om. भवति D ‘at © “start संयोगाः. १४ © D om. स्यात्‌. २० © om. स्वर. २९ G -स्युदत्त - २२ G om. श््‌. २४ E B क्रियत एत्या. vg, C by alteration बेधाः; 7 °x: प्रतिचिषः. १७ © om. हीभावेनकारप्रतिषेधः. २२ © om. हिगुः.. .हस्वसधम्‌. २४ ¢ कृते अनजंतस्वारेते. ११७, 0 Marah. £ एव्व raat सव. ९४ 0 निवत्ते. ९९ 0 लज्रानेनेको fara. ९९ © 1 2 ०. इकारोकारौ विष्यतो; C has the words in marg. 7 छै भद्ध TareTS भोकारो; C. शतब- ओैकारोकारी; GE 8 ops एकारो . ओकारो. २३ © om. पार्षद. . नार्थः. ९९१८, D om. © सेयं स्थानेयोगीतिः. C षष्ठीस्थाने

९० EC 8 & g in marg. जा्व॑तो वा सति ते.

९९ G om. च्छु, ९९९, © वतीति.

५९९

Jo To , 888,20 0 वेदमाभिञ्याल

९२ © उपतिष्ठति.

९४ ( पमार ge’.

९९ G तदयकृतमा?.

२९ © सौमाश्वेति; 10 marg. पायं; D जलौवाश्चेति.

मोष्वाश्चेति -

१२० EB TION.

< DEC g यज्नानेकमा १० G हकारा भ. १६ Eg 8 & ¢ 7" णश. वचनं नियमाथम्‌. २४ DEC B उनयथा हि तुः. २९.०५ अणो ये; in marg. यणां पाठां. २६ ४८९४2 कुमा्ययं.

| १५२९ © भवतीति.

qo E om. तैष्यः। up to pag. 204,19 इष्वः. १९ G om. ति before एतनि.

२९ Nagojibhatta reads: cy fay sry’.

२९ DC £ क्रियते न्यास एष.

२९ GD £ इस्यदिरातो.

२८ C £ “atoms तका?

१२२, ¢ मे नि्वंतेके सवस्था & न्तरतमे नि?

8 -के सवेस्था ४8 ath ९६ © सिद्धा भवति. १७ © sR.

१२३.८ G 7 g तथ्या गावो.

yo Cg ? trang’. 42 © ag’; D बहुः. av Cg & originally B नाकीगर. ९९ DC gysafed. ९९ C & नावोग. २९ ¢ कुमार्य. २९ (~ £ B माजिकत्य हि. ९२४.९ 23 om. च. ९० G टि ga. ९९ Bram’. ९२ C B एजस्ति; £ एनस्ति. ९३ 0 om. सवै ९४ C om. gray’...° १९ © रेफवानकारो ऽन्तर” in marg. कार wat पाठां २२ 0 सवौरिशप्रसंगस्तु. ९२९९ © भविष्यतीति. CB & g in marg. %वस्सह संप्र, ९१६ GD भाङैलकोा for मालौपगवः.

५५९२ पादभेदः

Jo To

Jo To

१२९.९७ Kaiyata mentions the reading ऽन्‌ | ९३९,६ G "तदेवं ar’.

भवति TATA. ९८ ¢ £ दरपरस्वमात्रमनेन- २० ¢ यैमिति Fy”. ९२६,९.२८४ Ba उः स्थानेण्‌ स. CgeB शोष इति इह दोषोः < & B यद्यप्यणोऽपि प्रति. १९ G B भत एव दोषो. ९४, १९ ¢ प्रसंगेण्रपर . * ९८ © हितीयं स्थानं प्र ९२७, C & by alteration g उदात्तादिषु रपर. स्वस्य. ९० B चेदादेशेषु रा. ९३ Cg Bee प्रसञ्येत कतौ. ९७ G om. यो. २२९ © D लुप्यते aq; ¢ शुप्यतेज प्रस्ययविस- जनीयो Wea’. ९२८, © om, स्वात्‌; in marg. ate: स्याम्‌ पाटा. © निदत्त. १८ 0 D भवतीस्वजा?; £ भवतीति भजा. २२ Cg Bom. च. २४ 2 & C in marg. प्रस्यये cay’. २४ & प्रकल्पेत. १२९. DC £ 8 om. रेफस्य. Gg. om. इति विसजेनीयः. Kaiyata mentions the reading कल्पप्‌ Cg Bom. gar. GD faa. G aa atterg’s D £ ° लोप strat पु. 22 G om. the second बुतेते, yo GD यत्ति. ९८ G D om. q. ९८ © अतो यु. २९ © om. इटोऽव्यवस्था. २३ © 1 भन्यासलोपञ्च | भभ्वासलो २४ GC om. अभ्यष्तस्वर. २९ © 7 & & originally C भवतीत्यजा . ९३०,९ © Cg Bom. दीरव्वम्‌; D has fez. GD on. च. ७7) तज्रायमर्थो. ९३ © D have इतरथा ह्यनिष्टप्रसङद्धः imme- diately after संहारः. ९६ © ऽच्येतस्व. ९३९,९ GD & 0 in marg. कुतो नु खल्वेतत्‌ ,

G om. एव. yo G स्येस्येतदपवा^. ९४ © “gfasafe. ९६ © श्स्यैतद्धवति- २६ B विरोषणा्यः शकारः. २६ © विश्चेषणार्थः. ९३३,२ G शधावितीश्युच्य. GC भदेश्प्र. ९६ G वित्तायते. ९८ 2 ˆ काेरोषु. २३ © ge निहिदवते. ` ९६४, Dg इत्यादेशे प्र. © 1 भवति भत. © GD इममिति. ९४ G वलादि ९६ C सामान्यातिदेशे हि वि. २३ GD 8 अभरहीत्‌. WAR & & B in marg. “qatar. १४ G & originally D C METI. १९ > 7 स्थानिवङडावादंगसंत्ता खष्त्वंच स्वाश्रः २९ 0 कृत्‌ कृदतिदि २६ © 7 इस्येतदज्र; ¢ इटथेतत्‌. २४ © faraeer’; D om. विशिष्टं ९६६, 0 -माहेधिन्यल्वि - yo G छिन्नः. १९ G तु भवति तस्मा; DB om. तस्मादृपसं- ख्यानम्‌. २० © चेन्न ।. २३ भासय इतिः G in marg. आ(रोभरिबत शाते पागतर ९३७, D & G in marg. नित्यशब्दत्वात्‌. © स्थानी नाम. © om. अथा; D g “पृष्वपि. ९० ( om. q. ९८ G पूवे स्थानि... स्थानि. २९ © 1 £ Bagge आनं av After प्रसक्ता; G ततः पश्चाराह आधधा- तुके stent मवतीस्यस्तिबुदघा; C अस्ते गूरिव्यनेनास्तिबुभ्या; 8 सोस्तेमूरित्यनेना- स्तिबुभ्या- २४ बुधा अस्ति. . २६ © भवति बु - VRE ALAR ~ £ B उनमयप्रतिषेधः. १४ © माब्रभिस्येवः; ¢ मान्नच reg.

पाठभेदः We

Jo To ९६८,१८ © Feary Jaarar २. २० B वचनादिह ; C by alteration बहुवच- नातिदेये. २९ © नास्थानिः. We. © GPT. © De Ba adgtarct K on. प्रक्िषटनिर्वैशास्सिद्धम्‌. & G sy आप. २० C om. कितु. २९ © रुचकमिति. २६ Kaiyata: कृचिचु यवावधिषीष्टेति पाठः. ९४० 0 भपियति. १४ G om. कृते. १९ (@ om. २० 0 आम्विधौ चतस्र. २४ G om, विप्रतिषेधे.

९४९, £ स्वरे वस्वादेशे ; ¢ adds प्रतिषेधः in marg, 0 वरेषु प्रतिषेधः. ९८; १९ Cg B करोतिपिबस्योः. १९ ^ पिबति ; ¢ पिव इति. १९ G वदधावाभावाह्लर. २९ ^ उक्त च. २२ GD B aqua’; £ तपरकरणास्सिर २३ 8 om, the Bhashya on I, 1, 57. २४ GC £ प्रो et: gen. २४ ¢ ae स्युत्वा, ९४२, Gua तहि. अभिशस्य; D अवतिगत्य; © has this in marg.; g om. aq सिवणै. ९४६ G प्राभमोतीति. © ०0. पू्वैविषधि “agrrey; Gin marg. (इषे पाटं- तर. ९२ G प्रपरोतीति. ९४ G श्रयते. ९४४, § Gom. कुतः... स्थानिवङवति, Xo © नेतरा. २०२९ © धारणि पारणि. २९ © इत्यनेनापि सि. Ave, G हश्यौ उदात्तः. yo DC g om. कथं सिभ्यति, १९ G aff यज्रोदात्तः. 65 ua

९५३

Jo पण ९४९, २२ © om. ननु चेयमपि कतेध्या. २७ © ¢ यथैव... तथेव. ९४७, GD £ तस्मास्स्थानिवदचनम्‌. YG असिद्धस्वं असिद्स्वं वन्तव्य. १९ G माठवदस्य. ९७ 0 D भवतीति एवमा. २०; २९ G “argara’; in marg. एका- ननुठात्त Waar. ९४८, ९६ ¢ £ Rae २९ ¢ ऽन्यतरतो व्य. २२ DC g om. भामे. २२ © निमित्तं वसाम इति. qe, CK om. विद्यः; ing it is struck out; Nagojibhatta: विदा इति q प्रभिपतं दातसहस्रयोरेव उस्यत्वा्‌, ९३ © `यङ्वङ्‌. २९ © “onsite. ९९०, Com. प्रतिषेधे. ९२ 7 (कारवनिषेधः. ९३ GD g om. यलोप. ९४ GD उलोपः. ९६ G £ इत्वं. १७ 0 अनुनासिकात्वं. २० © राया seq’; 7 ¢ रायास्वम. ९९५९९०९४ G पठांतविर्धिं प्रति स्था ९९ @ om. च्च. २९ © कानि सति यानि कौ. २२ GD वा aga स. | ९९२, G om. न. < © भवणेलोपविध प्रतीति यलो. ९४ क्तिच्‌; G in marg. क्तिन्‌ qrar®. ९६ 0 लोपे लो; & (लोपविधिषु ar”. १९ 0 प्रतिदीन्नः प्र, २१ प्रतिनिर्दिः. १९३, G मप्राक्षीः # B om. © कंडूतिरिति. २२ शतंद्रः.. ताभिः. ९९४, & विरेष एत ` Hearse’; G शाड्द° ; कप्रस्यय. & Bom. प्रयोजनं. १२ ९३ 1 दध भाकारलोप आदिचतु- wet २; ०७ Cg Bom. 1. 12. १९; ९६ 9 1? हलो यमां यमि लोपे २; CeB

om. |.

=

९९४ ll] पाठभेदः Il

Jo {To Jo Yo ९९४,९८१९ © भद्लो.. -तिषु % Cg Bom. 1.17. | ९६९, २४ G B om. प्रयोजने; ¢ Ryan’. २२ C “दीनि प्रयोजनानि न; Bet २९ © लुकि प्रयोजनं.

नारब्धष्वानि भ. २९ C ? उष्म्रीवा ९९९, ९४ & भञ्प््णं ता. १९६६, 7८88 स्थाने ofa. १९ © गाङः प्रतिः. ¥ DC gB after प्रयोजनम्‌, SAAT ae २२ G here and below, Rea. प्रस्ययलछक्षणं भवसीति बतत ष्य. १९६, ˆ ्पुसं! Nagojtbhatta : ठपसमित पा- ९६ G C ध्युच्चेत. TU ठपुसमिति च. १९ 2 कतरस्मिन्‌. १९० © G attra’ £ दीश १६७, © 7 om. पूवं ९९८, D तदितरे. G तहि वाक्‌ पर < © विभाष्यते. ९९ 0 D सा प्रातिः प्रति? २९ ¢ लोपसंत्तस्वात्‌. ९३ GC B वापेत. २४ 7 भवतीति षष्ठी; © भवतीत्युच्यमाने ९८ © भबोरंतस्थै°. कथमेवैतस्सिष्यति को हि शब्दस्य प्रसंगः २२ 2 & by alteration C स्वािपरस्वेन.

यत्र गम्यते चार्थो प्रयुज्यते भस्तु २६ © ००. च; ¢ बहु्पूवेस्व twice ate TAIT Bat भवसीति q- once in marg.; g बहु च्ूेस्य बहुच्पवे-

states we. त्व च. B प्रत्यये f°; & शजानिषेर, 3 Cg Brat qarsa . yo © D om. कसी. .-ङृस्यथम्‌. CB fat जुसोऽप्र; £ सिचि feat २० G om. ऽपि. मित्तस्व जुसः भप १६०, २९ 1 Cg 8 om. कर्तव्यम्‌. © 7 प्रकरणस्वात्‌. २६ © रायस्पोषेण संग्मीयेति. a ¢ भत इति वतेते तन्नि.

६६९, कथं तहि; GD eB किं afe. 0 (लक्षणस्वेन. < Cg 2 पकाल. © “area आदेदाः ध्रा.

९६२ ९7) चाद. ९९ © सविभक्तिकस्य न.

a .0 क्रियते. १२ ¢ B om. अनपदो.. नौ दीयते

& G om. ९६ © DCB om. १० 0 om. पथक्संज्ञाकरणाव्‌,. ९६९, Dg B “equa. ९९ G नस्व सामान्या लो. ९९ C दिष्टात्‌ शिष्टः; £ शिष्टः शिष्टवान्‌; ९४ G om. नवो. B fare: Frere. ९६ © drvdar लु. yee, Cgom.;G om. अन्त्वः.. चेन्‌; 7 २४ © अनिमित्तस्य. has अन्स्य-. चेन्‌ in marg.

९६३, G om. कायोणि. © भलोन्स्ववि, & om. नानर्थके. --0वि- G £ पयैवसन्नानि कारे; D has अन्स्यविज्तानास्सिद्धम्‌ in < 0 D मवतीति. marg., & om. इति. ..कविकारे; C has < G om. the second ख्‌, अन्स्यवि"...कारणम्‌ in marg. ; Bom.

९६४, © वन्वनान्न भवति, अन्स्यवि०...१विकारि.

९२ B नुमामौ; ¢ “gat. ९६ G fara’. ९९ 0 हे अनान्‌. | २० © geqy. २६ Gay तहिं स्था. | ९७९, < Dom. कथम्‌. ..मविष्वसि.

१६९ Dg Bom, ९७२, १९९ (कवात्तद्यौ.

९९ © सवैष्वरर. ९६ & om. separa.

२० © इस्वाद्युदात्तं. ९९ शर्वा गावि.

|| पाठभेदः Il

पुष Jeo ९७२, २२ ¢ om. इको arty. av G इष्यतेन्ि; 7 इष्यते arma; C इ- ष्यते चाचि. २९ © वनं नियमार्थम्‌; B om. gery. 203,28 © भा उत्त. ६७४, G सयैचैव कु ९७ 0 1) तन्न rem. २९ पंचमीसषम्यो. २२ GD इति षः & एषा प. २९ © उभयकायं तज; £ वज उभयोः काय. १७९, G DCB भविष्यति. < © 7 om. gfe. < G eat दोषं प्र < 7 तन्तु खलुः १९ C sant प्रकृतौ. ९३ ¢ £ B तावदिको यणिति. १६३ © aw नाम. २० G शब्दस्या; ? शाब्दस्य स्वमिस्वेव. २९ © originally स्वंङ्प, altered to स्व- रूपः £ स्व रूपं व; 2 स्वरूप. २६ ¢ भर्थे कार्यस्यासंः. २७६, CB “श्यं का्वैस्यासं. ३०0 स्वरूप; स्वं रूपं व. ¢ Bom. शब्दपूवेको शथस्य स- TRA. £ 8 & addedinC नाम ष्व अर. G aar az. | < 7) gom.&C adds in marg. अर्ये SHAT. १९ ¢ £ 8 qeqaar’. १२ CB yedarat प्रतिषेधोऽनथंकः; 8 weqearar: प्रतिषेधो sada: ; 7 appears to read शढदसंज्ञार. ag G om. ष्व्‌. १९ © ष्णान्ताः. २९ B Sarit इ.

९७७, 0 Digan tare; £ ₹° घन विद्या ara’ गोः; B=g, but om. अश्वः; ¢ has only ह° विद्या.

१० ¢ £ ? पुष्पमिभ्रसना वचंद्रगुषघसना ; K पुष्वमिच्रसमा चन्द्रगुष्सभा

१२ G om. कतैष्यः.

१३ C g मास्स्यिकः.

९४ G शाष्कुलिकः

१४ 0 aw भवतीति.

९९९

ge qo ९७७, ९९ 1) हंति; C भनजिद्यान्हति भनिभिषान्ह- वीवि; & B the same without इति.

१७ G अः सां. २९ 0 (लिटि इति दी? लिटि दीं इति दी. २३ £ 8 & Gin marg. सर्वेषामेष.

९७८, G & originally C कि पु. ९४ G dh: सह इति.

९८ ¢ 8 भमाणद्ब्दसंप्र.

२२ B वणेपाठक्रम उप.

२३ £ B &C in marg.° पाठक्रम उ.

१७९, £ वरकाला अवरकाला सती; B om. शरकाला सती ; ¢ सैषावरकाला उपदे- सोत्तरकाला TAT

3 B om.

१८ © ° नन्यस्व कारः .

६८० © agen’.

G om. चु.

& om.

९० D om.

१९ G क्रियते इर्ये” D C क्रियते =n’.

१८ © उष्टस्य सु.

१९ Gin marg. तत्कालः ASSL सों ऽयं ASRS: वस्कालस्येति पां.

२४ ? Rrra’.

२६ £ has नुनासिका in marg.; Nagoji- bhatta: उदात्तानुदात्तस्वारितानामिस्येव पाठः; \ त्ानुदात्तानुनासिकानाम्‌

१८१, ९० 0 सिभ्यति.

९३ 1) &by alteration in © fayaraa

१४ 0 “mafa’.

९९ DB & by alteration in C विचिष्यते.

२३ Cg 2 स्फोरस्तावा -

९८२ G fafa. [पाटः. Gin marg. तन्मध्यपतितानामिस्यपि G om. सबन्धिद्ाष्दाः.

९९ GD ca इति

१२ 08 चं प्रति भि.

९९ Dg यदि शेव.

९९ © af ¥°.

१९ After स्यात्‌, C mete: नद्योदके, in marg. WENTT:; & UK: ब्रह्मौडनः ; B HEA: ब्रह्मोदन :

२९ 7 0 £ B ऊनशब्दमाभि.

२४ © चान्यस्य विधिनं भः; D चान्यस्य विधिने.

९९६

Jo पण १८६ VG om. येन . .-ाधिवाप्रसङ्ुः ; D पा- पिप्रसंग १७; ९८ © समासप्रत्ययविधौ प्रतिषेधो वक्तष्यः. १८४, £ भकच्म. .-पसंख्यानं कतेव्य. £ स्वके a. G om. & C has in marg सिद्धमेतत्‌ | कथम्‌ | तदन्तान्तवष्वनात्‌ | ९२ ¢ om १८ G यावद्भवति. २२ GD om. डति. २६ © ध्य प्रयोगस्य प्र १८९ DC £ Bom. सवैनामाब्ययसंज्ञाया प्र- योजनम्‌ Bom; 2 उथादिषु प्र GCgBom ९०&£ Bom १९ Ce Bom. ९३ g om. gar farcntaa; B om. जिेस्ता. . दविपरमाचिता ९९ ¢ & Bom. | Ce B सैहिकरोणः २९ £& 9 & C in marg. तदन्ताच्च २२ © सिद्ध भवति के १८६, ९० ¢ £ B om.; B रथासीता. ९३ ~ £ Bom. १४ C om. सु स्वै; G B om. सवै. १६ ¢ adds अपरपाचालकः अपरमागधकः ९७ ¢ & Boom.; B चतोत्ेद्धिमदवयर. २० ¢ £ Bom. २९ © fears Brad. २२ Cg B om. २३ G अधम चरति अधार्मिकः. २४ © वक्तव्य भवति twice. १८७, Baer तद G प्रयोजनं ae’... Prat २; Ce the same without Q G आपः ear’. go GD ¢ £ Bom. स्वसु. १२ © 7) पद्यु. नुम्‌ २. २३ ¢ £ 2 ००1. ; © -चतुरतडचिः २४ B पुसोऽखङ्‌ गोः २९ © 7 after सुपन्थाः, परमपथाः; D in marg. अपप्रयोग ey DC £ Bom. सुमन्थाः.

ll पाठभेदः

Jo Jo १८७, २९ GD C in marg. भप्लिः चुमौः, TH :; D in marg. अपचाटो ऽय. ९८८, Cg Bom. ¥ Com. च्छु, GC Bom. < ? वणैग्रहणं प्रयोजनं. ९९ C B om. १३ © adds दक्षायणः परमदाक्षायणः. २० £ B ्रहणान्यर्थ 7 व्वानर्थकेन Rag २९ GDCg Bom the second इन्‌. २२ G qrarar २९ Cg Bom. sreneery. १८९, D B om. ठेतिकायनीयाः . १६ 7 ? ऽजेवाविरिति. १९ © सवत्र प्रसंगः. ९८ C अच आकर. २० B (विद्यमानवस्वै. २३ C Bom. ९९०, £ Bom. २8०). च, % B om. १९० B भप्त काण्वाःःएतानि इृडसंज्ञानि स्युः. ९६ ¢ om. मास्पुत्राः. ९८ C निष्क्रातकतिारो भवाति. २० © 7 dig’ सपु. १९१५ © इन त. GD तयोरकारककारयोरभावान्न कि स्वडिन््वयोः प्रसिद्धिः. © दाक्यः क. 0 & Cin marg. & ताभ्यां शब्दाभ्या; C originally सं एताभिः aera Gom शप्रतिषेधो. "काराेवादेशाविती प्राः D “erter- प्रा. ६३ 0 D ‘fafetate fared”. १९ ¢ करैष्यः। कतेष्यः। श्य. २० © D गम्यते यथा एष. २९ GDCges मन्या. २२ G D खिन्डवतीति गम्बते आकितं कि- दित्याह किदडवतीसि. १९२, © प्रसज्यनिषे. B fal ge. G D “धति इति fea भा.

ll पाठभेदः Il | GUS

go Ye Jo qo ९९२, ११९ GD Ta यथा म. १९९, B om. निष्ठायामवधारणात्‌,. १९ ¢ मधुरायामिव मधु. १८ © शिकस्य. ९२. © 7 add कितीव किड्त्‌. २९ 0 D “at नातिदेशिकस्य किस्वस्व नव ९९ ER. ति प्रतिषेध भोपरेहिकस्य भवतीति. ९९ GD दनवान्‌ एव. २००, < GD g किढतिदेदाव्‌; 8 वस्वथं किव्‌- २९ ge: GATT. fatare. २२ © 7 8 इति start. १९ © तुकमपिन्‌ aa GDB aa इत्यजा. ` १९ G “gadrarar’; B -इवस्युपधा १९३, G जागृथः war’. १३,१४ G निगृहीतिः 2 षर; DCgB 3 Dom. निगृहीतिः प्रयोजन. G कितीदपर. १९ 0 सेण्न भवति. DCg Bom. क्त्वायां ...परयो जनम्‌. २४ G D किदतिरेद्यानिगृहीतिः; C g 2 © युटिस्वा. किद्तीदेशाद्रहीतिः. qo Cg B उहाहतः. २०२, G om. हि. ९३ G धुत्वेति भ... Bom.;C originally om.; afterwards ९९ ¢ £ B sifafesredta’. by alteration रलः geqraat: किस्वा- २० ¢ आधधातुक; £ "कीयाः. रम्भः | क्त्वासनोः कित्वं वि. २६ © 7 “Sart. 07 ननूक्त ९९४, Ce Ba पिन्डङिदहिति चे. २०३ ०1 gaara’. G arn”. 9 DCgB भविष्यतीति. ९५ © D आदिवत्वात्‌, २01 दिमानिक.--जिमाजिक Das हति सिद्ध बु स्थानिवस्वादुन- 2 GD वात्ये; द्विमाज्जिक ; जिमाजिक यथापि G D माज्िकस्टवद्यक्य १३ © D वाधेत इह © भय चिमानिकोः D अय araferat- av 0 £ B विता वर्धिता जिको २० g ताभ्यां fae: कि; B नित्यत्वा ७097800. हि. ताभ्या लिटः कि. < GD संज्ञैव न. १९९, २९ 0 1 ताभ्यां किस्ववच. ९९ © वातो. G किमुच्यते. १२ एवमेषां © यथाजातीया; 7 B “जातीयो. १८ G मध्यः. qo © 7 “जातीयश्च. १९ @ द्विमाजिकस्त. १९६, © नानथेक्यं. ae GD £ एवमेषा. G geared. २६ © om. कि कारणम्‌ ® G om. खलु २०४, CB fafaca’. १० G RAGA: षु G om. तहि. ९२ £ B and Nagojibhatta दिल्पाविः © D भवतीति. १९ GD “वत्‌ यथा ९४ © D om. हष्वसंक्तया . स्यादिति. २९ © om. इद्‌ afe प्रयोजनं २०९, १९ © गनंस्यस्य प्र. १९७, & B प्रनिमिस्साति १९ CB सयते. G वाधते. २९ © नपुंसकस्याकृ १९८, G Dom. यो. २०६, GD भं क्रियते. 0 सिसिविोभित इति लिङ्विरोषितः १४ G हलः स्व. कर्थ. ye © “लभ्यते १९ £ B & originally C syarcefte. - २२ ०७2 ०0. इवि.

२९ G om. eat मा भूरिति. २०७, भ्वकस्याष्यवाध्यः .

९९८

Jo To ०७, 2 © भवेदिह °“ ECB eae ahd

९२ E 8 ‘gah

२४ ¢ दुणसप्रः.

२०८, aaa; G Dg तथा च.

0 guar एतेषां पुष्पकाः; D Eg

पुभ्यका एषां ते पुष्यकाः.

© कालका एतेषां ते.

तद्यथा; GD 8 बथा.

& G fay: 9°.

११९ GD & E in marg. हन ते दीर्षैर.

१२ GD om. sq.

१९ G Sear’.

२३ ECB &g in marg. “ayeuaarea काडदयपगालवानामिति एतदपि नास्ति

प्रयोजनं VAT २०९ E B कर्थं अन्वयप्रहणात्‌ अन्वर्थं 0 ऊष्वैमनुदा्त; D ऊरष्वैसुदात्त G वतः सवरि G हस्वोकात्तादुश'----खुदात्तानुशत्तस्य

१३ 0 8 वक्तष्यम्‌. `

१९ DC "fart

९१७ C इद्राग.

९९ GD om. च.

२२ CB om.

२९० ९९ 0 D om. ज्ञायते.

१२ GD om. वा वषट्कार,

२९ E 8 om. ; C in marg; D om. but has in 1. 22 वरादिश्च § var’.

२२ E om. हरिव भागच्छ.

33 G DE g B om. ; C in marg.

२४ g om. one ब्रु.

२९९ G Dom. मवति. 8; G D असुष्यंवः. éGD om. भवति, GD £ स्यातोपो.

९० DC B “ergy.

१२ B om. ; C in marg.

९६ £ has देवदत्तस्य .--बजते only once ; © देवदत्तस्य frat यजते areca पिता यजते देवदत्तस्य पिता यजते वाश्स्यस्व पिता यजते.

९६ G om.

१९९ B om चेद्‌.

°GD | २९२. © बहव्ननि

ll पाठभेदः

go qo

२९२, तद्यथा; GD g या.

0 हरतीति. GD हुवचननि १२ © £ & originally E श्नरुतिर्मैः १६ G 1 ननु ९४ 0 शेषे घ्य ९६ © तीनामपि ar’. २३ 1 (~ om. अणि. ...हणम्‌. २९ © eat सिद्धम्‌

२९६ G षेलादिषुवा पा ¢ 8 & by altera-

tion in E पैलादिष्वेवास्व पा. < © 1) & मैविष्याति. ९९ G before अल्प अपृक्त प्रहणं RAAT २० GD हल्चान्यष् २० G भस्त्वन्य

२९४, २० 1) aaa

९८ GD & सजनं भवर.

२१९, EC B (वतो ऽन्यज्ोप १.

१० 0 Dg aw प्रधा.

१९ 0 Dg अतति.

९४ G (जैनस्वयुक्तम्‌.

९६ EC & B भवति aq’.

१६ © 1 £ caren उपसर्जनसंज्ञा YF; £ प्रधानस्योपसजनसंस्ता न; E originally पूथनिपातो, in marg, instead qqq- TAA.

९८ © (जनस्य हस्वेति हस्वस्वं.

२४ © D प्रतिषेध इति.

२९६० ९४ £ B add दशगुः, E सगुः.

९४ G 7 B om. grarra.

२९७, Kaiyata वणानां मा; but mentions the

reading कनीनां मा. © 0 D "मेतद्वति. G om. इति after gaarae. ९० © & originally D E भवतीति. ९२ EC £ B अथेवहिति प्राति. १२ © 7) स्मान्‌ for धरामोति. १९ D addsin marg, नाम after Qeqaar ९६ ECg B चेदवबवार्थवस्वास्ससुशय्थ स्वम्‌ भवयवै ९७ © 7 नगरभिस्युच्वते गोम; २२ G & originally E तावदादने नग; C वावदाढबमिस्यकारो. २९ © D get gar. २९८, E &ginmarg. ‘afegererrarare:

ll पाठभेदः

ge qe २९८, ¥ G D चेत्‌ एवसुष्यते. < G mar.

९४088 गामेव.--भभ्याजैव. १६ ECB ze: trate. २९ © °arat चान्या २९ Eg ननु चावद्य परा २९९, EC g B सदायतस्यापि प्रा ९०7 ‘al हिक © एवं सन्नि” ; 1 Eafe. GDE भवसीति ना . २० E कथम्‌ | अन्वयष्यतिरेकान्याम्‌ | भ- न्वया". ९, 0 शुक्रः. C Bom. & E in marg. पुरुहूतः. ९० G D र्थकस्वञ्चक्तम्‌ १२ G संघातस्याथैवरवास्छु”; £ “enter eq’; Bea Bares’ C स्मै चैकाथ्योस्घु. ९४ G शथैवस्वाचेतस्व 7°. २० DB कंचिस्प . २२९, १९ E अथाप्रस्यय हति कि पयुदासो. ९६ © (त्तिबेकादेशप्र". ९७; ९८ G “satay. ९८ After qerqmy:, 7 वीरषन्धूः , E जी वचन्धुः. ९९ 0 ऊङ्‌ भावत्वात्‌ २२२; ९० G om. समासम्रहण. १७ © ¢ B & originally E श्रतिषे- धश्च. | ९८ & in marg. "च after अष्ययानां- १९ G अपिकरणमान्ा. २२३, © waaay’. < G om, हि; Eom. ऽपि. go E Sparta; £ नाभ्यामिति. yo वक्कष्यं; GD कर्तैष्य॑. ९३ युगवरज्राय; Gin marg, युगवरज्रा- भ्यामित्यपि पाः. ९८; ९९ © D उपसञजनहस्वस्वे २; EC B only once उषस्जनहस्वस्वे व. २० G उपसजंनहस्वस्वे २. २२४, E भवित्री; भविलक्ष्मीः आकिनू; अ- faratt:

२२०

ac B. स्वरयिष्यते; gom. त्र. E भवतीति. © भवति.

९९९

Go qo २२४, ९० © D & originally E ०वृत््यर्थं

१९ GD om. च.

९२ ©. om. गोक्षीरम्‌; © 8 पालकमिति.

९३ © 7 सेनानिकु-.

१६ ¢ ऽन्तवदा^.

२९ ¢ 8 भप्रधानसुः.

२९ © 1 om. च.

२२ ¢ B aenfe.

२३ GC B om. हि

२९ ¢ om.

२२९; & om. © om. यावती.

G प्रतिषेध ger’.

¢ 8 भविष्यतीति.

९२ G “arate.

१२ © कथं ar; D agar’.

९२ 7 प्रतीक्षते.

९६; ९७ ¢ प्रसिसेषो वक्तष्वः; DEC g B om. 1. 16.

२२६, © गोण्या नेति नु Tea; D गोण्या नेति वक्तव्य. G om. हस्वस्वमच् विधीयते.

4 Cg Bag qear:.

१६ G गोण्या मेति वक्तव्यं.

aa ^ 23 & g in marg. कदुकवद्यो .

२२७ G सख्ये ते शक्येते sey.

९० gin marg. श्न्ल प्राग्वृत्तेरयै, अथवा भागत्रये लिङ्कसंख्ये ते भतिदेक्येते | षष्ठी कस्मान्न भवति सामान्यातिवेचये fazrartfaee: ; Kaiyata mentions this reading.

१२ 7? ¢ g अन्यजाभिधेवस्य oa.

२० 0 “agree”.

२९८ & g in marg. भन्यत्याद्नेन; g om. च्छ,

२२८ 358 E मथुरा ©... mye. १९७ G मधुरा. २९ GE भवेति. २२९, C Bom. C g B om. च; E in marg.

९६ 0 सिध्यति an’.

१७ © 1) तर्हि.

९८ 0 उन्तम्‌ २.

१९९ © 1 £ £ प्रभोति

age, C om.

९२०

Jo Yo २३०, 7 8...करोति। var यवः खभिक्षं करोति |. २० G तद्यथा. २३१, ९९ 0 om. च. १९ E “erate यत्तिष्य. २९ © पुनर्नक्षचस्येत०. २३२, © 1 पुष्यपु; & तिष्यपु; E तिष्यपु, . in marg. पु; © 8 यथा स्याष्यपु . २३३, &; G `वितीस्युच्य १४ G om. the first |; D om. the se- cond चख,

२० © aw नेका.

२९ © धानं अने.

२५९ © इस्थेतटृष्टातमवस्थाय; 7 इस्येतहू; E eat ठृ

२१४, © D इस्येतहुः; E इस्येवं ^. g Gat मन्यते; E originally qar-

क॑ मते, altered ४० चुकरतरक मन्यते; C Bk घुकरतरक मन्यते, bat obliter- ated in B; © Dom. ति

१९ GD यावता समयः.

९८ G om. च. |

२९ © सत्य संयो.

२९ © सककारयोः.

२३९; GD समासांतः. ९३ © नर्यम्‌. २० G ननु चोच्येत नैव व; in marg. चोस्य- ततेवेति are’. २६ © om. garay बृ्षश्च वृक्षौ. २8३६, Eom. पुथक्‌-

&;९ विभत्स्यंतानाभेकरेषे विभन््यैवानामे- केष वि; © D विभ्त्यतानाभिक देषे। षि; EC gk विनक्त्यतानामेकेषे वि.

© भविष्यति. ९२ © 1 £ देहि ब्राह्मणाभ्यां कृतम्‌. ९४ कतो; G DE करणं. २९ © 7 8 ¢ 8 उच्येत. २३७, G om. G om. a. ९०, 0 रोहितस्यापि. ९३ 0 रूपनिप्र . ९७ G £ aT. २२ © जानि रूपाणि.

| पाठभेदः Il

Jo पण 239, २९ G in marg. after कथम्‌, विभक्िःसां Bray aay. २६ © यानि रूपानि. २३८, CB & originally E केष दषः परिह तमेतत्‌ भनवकाश्च. < G £ प्रयोगसा^. १० E क्रिया | तत्या एके. yo G हितीयतस्य पदस्य प्रयोगेण. २३९ D अस्योत्तरषि; E बस्योत्तरः स्व. ९२ GD एकश्चैकश्च एकी. १२ 0दहौवद़ौ चदे, in marg. चेति पाठां" D dh aq do ot चेति. ९६ © थंकथाचनेकद्यः; D °efagearen’. २३ © g भवति. २४ तथ्चथा; © 7 8 यथा; & om. २४०; g om. पिता. ९९ “area; G in marg. क्षाः स्युः. ९६ Eg B श्रसिदिरेकार्थर. २२ © इवाचनिकी च. २६ G ˆ चेति वक्तव्यम्‌ व. २४९, © तेन मन्या. GD xe येना. ९९ Nagojibhatta mentions the read- ing बहयंता च. १३; ९९ Eg Bk १निवेदान्नेकेनाने०. १९ G प्रस्य चेर. २३ © D एकेनोत्तत्वातस्यापरस्य. yo G om. न्यग्रोधा. २४२, < GD & originally E द्यावाक्षामा. < © “dt सनभेते. १९ G एकराब्द. ९५९ G om. एका. ९८ & ? कपोतेति. २९.०७ D om. ¥. २४३, GD E ° लभ्यते | अस्तीस्वाह | किम्‌ G Ranta’. ९२ तथैकशेषे दोषः. २९ G ननु यस्याप्याकृतिस्तत्याषि. २९ ०1) & Be समाप्यते. ` WG GD & B निरू § Gg Bom.q. ९९ © आरम्भप्रोक्ष, in marg. आरम्मणा- STR पाठां. १९ D मधुरा ; G in marg. धु काम. २२९०३; G om. a

पाठभेदः Il

Jo Yo २५९ GD E (कृतिरिति प्र २४६, G स्स्यायते ऽस्था. ९0 घते © G om. APTS सवज. २० & om. चुं वत्वम्‌. २०००षपदी. 2२ Gom. the first च; G g om. the second चच.

२७ £ ? युगपशदिस्व

९६ © (संवच्धः; D शंवटषः; 7. सवः दधः, in marg. दी जस्‌; £ -शंवटचघ- ery; £ Kaiy. माषसंषटघ इति; 8 -हंत्रटघस्तत्न; 8 Kaiy. माषसंवध दाति; my MS. of Kaiy. माषराघस्य इति ; Nagojibhatta in T. O. MS. & in thy own MS. माषड्यवटघामाषःषो-... ९९ G विद्ेष उच्यते. २० © यतः सामाना. २६ G om. दाड्द्ग्रहणं व्रा. ave, ज्केनचय.--शरयते. ¢EgB डलिश्च. © 7 mart: tra वि". १२ 0 त्थेतरितिदम्‌. ९६ E gfe. २० B om. च्‌, २४९.६;९ ? Yegearia®. श्ाचकम्‌ | किं तहिं | इश्वमपि | क्थ. ye G ye q 4. १६ & 8 & originally E खी agra, E altered to वद्धावेन. २९०, ¥ इयं; G in marg. इदं इये पाठं. E originally अव्यक्तं रूपं. é G om. ९६ G om, T...fargry. ९९ © शब्ठाभिनिवेदो. ९६ G "कारणास्ति°; £ (कारणास्वा^. २० © "इवागप्त^ ae GD वैष av G om. हि. २९९० १० E agate क्क्ष्यम्‌. २९२, ९;२ © om. च, 66 m

९५९

Jo Yo | २९२ GB भीरा, २९ © 1 वर्णको इमे; E originally तणा इभे, altered to उरणका इमे. २९ © वकेरका इति. २६ Boom. गहेभाश्चरन्तीति. २९३, Tara. ayo दुरुषकाणि.

२९४, G D aw भवि दयधातुरिति घु. Eg Ba: प्राति. ९० Dom. ९२ Eg B hye”. १३ E originally क्रियते; K क्रियते. ९९ B °strdrerar. ९६ Nagojibhatta “qrger. ९६ £ B arerear पिंडी; E originally भ- दाक्या नाम fret’. ९८ & B om. साधने. २९ 0 करिष्यते. २९९, निदर्शितं; 0 7 B दरितं; & refer. 2G 7 £ निर्िदयते; B मिद्दयते. 8 पक्तिः; E originally पक्ता, altered to प्तिः. १२ £ g 8. K om. सिद्धंतु. ९८ © ते नन्या. २० GD om. तद्यथा. २९ G शुक्रः. २९ B om. पुरंदरः. २३ © D ऽयैवन्तापि न. २९ E विशेषं वा; K faire प्रकरणं वि. २५९६, £ 2 पष्दाद्हो; E originally afar’, altered to qeqy’. aa © 7 “si? & ae”. १८ B क्रियेत; E originally क्रियते, al- tered to क्रियेत २९ © D विप्रतिषिद्धाथोनां- २९ GD निहिइ्यते; B निदृदयते. २७ GD पक्ष्यति २७ GD एषा वाच्यो. २९७, © अथाच्यन्यः D अथवान्यः. g ? & added in E -कानामपि तु प्रा. ९२ Eg B गवयः. ९२ © ^त्याहिपाटनिवृः. ९६ £ 8 & added in 2 माववचने धातौ तदथै. २० G D "अयं भवति

GRR

go qe २९७, २९ 1 & originally gqqaqq. २९८ प्राथम्य; 0 प्रथमं; D प्राथमं. G वस्नोयति. EB fa afe | अभिधानतः. G किमियं यत्त. १० E aie’. ९६ 0 D © feaferey®. २२ G g यथ; D aera. २७ © D मन्यते. २९९, Eg B here & below 'नृकयस्यार. D वदति वहतीति; £ वटति वहयति; B.

वदयति वहयति ; E originally वदति वल्यति दहतीति, altered to बहति

वहतीति. ¢ त्तापयिष्यामीति. ९० ¢ स्वरानुबंधा ar. qe B fafa. ९४ g fafa; fafa, E originally fafsy, altered to fafa; ©. D. K. हिदि ९७ Kaiyata mentions the reading qea- TATSATT - ९९ © 7 g “areartare. २० GD £ (वत्तं मम भर २९ g om. किय. २९ © सवैष्य प्र age, g & originally E लक्षणेनापि हषः; 8 छक्षणेनाप्युप. EB ˆ क्षमप्याख्या g B & added in E ° हेक्रीयकमः. G माख्यानमाह. ९४ £ इह अच. ९६ ? eat ssp’. ९७ B योाजनुना a © 7 प्रायवन्वना. २६९, २० कथि. G हत्त. सर्वोपि; D aaife fe.

8 तं तमवर्धि weed; Nagojtbhatta reads सर्वौ हि हलन्स्यो भवति, & mentions the readings & तमवर्धि

` प्रति, and तं तमवधीकृत्य. G 'तातत्वात्‌. | १२ © (मिस्सतज्लो भ. ९९ E £ ? ध्यवसितानेवा ^. ९६ © ˆ arate’.

पाठभेदः

go qo

२६९, २० E कथम्‌ लकारनिररेशात्‌ sar निर्देशः क~

२३ 0 मवति.

२६२, £ ˆ भावादेवेस्सं. < © सस्स्वरित इति. Dg B इह तहि.

९२ GD इदं तरि.

९६ £ £ भविष्यति instead of भवति भवाति.

२९ 0 क्त प्रेष्सं दीप्यसे; in marg. ज्ञो प्रप्य पाठा; £ g Bw प्रेप्सन्दीव्यसे,

२६३, < Nagojibhatta says with regard to fa... eata:, वस्तुतो ऽयमपाठः. 9 © तहिं ste.

१९ G here & below ¢y°, in marg. शुः पाठा.

१२ 0 om. केशचणः.

२३ £ चेदििधेः.

२६४, D & विज्ञायेत.

२०७ श्रोबियपुत्र इ; in marg. aif इस्युथ्यते पाठा ˆ.

DEg मिस्वभू; ? निस्यावेदनूः.

< G <मिदितः.

© पठति.

< © zafez; D sag’; E उदिर Prema स्कन्दि, इति B sar.

९६ Nagojibhatta reads वेयः (मखः).

९९ B भभागेपि वै; in is added; g “ATATT.

` २९ Gom. & D adds in marg. निष्ठा सेण्न PARA. २६९५, 0 जिद्भृहणेन गू? णिट्रहणेन गृ" ¥ Gg om. E faftectarar सिं्धभेतत्‌ in marg.

१९ 0 गविधिप्रति.

९३ © 1 केनाभिप्रायेण निर.

२९ ? Cer: शाखा वृकषेकांता उपलन्व॑ते; © 7 g B -काता उपलभ्यते पक्षा न्त उपलभ्यते.

२२ 7 here & below (हप्रातिर.

२६६, वक्तव्यम्‌ ; © D arated. < ? चेष्पूर्वोत्तर. १९ DEg व्यवसितः पा.

९२ G ष्यवसितः पा; £ B om. व्यवसितः वादः; in E it is struck out,

ll arate:

Jo पम २६६, १४ 0 om. अक्रिय. संरेहः. २२ G एकाता एतन्नाप्य; D garter एत- saree. २६७, © ऽन्तरतम इस्यनेनाप्ये; B ऽन्तरतम इस्येव. © D आंत्यैतः. ९२ DEgB here & below ˆ सलातुरः. २० © सवैतोनुकेशः; E & सवोनुरेशाः. २६८, 7 £ संख्यासाम्य . --रदृंशः twice. १६ © D ेिलादिन्यामणओौ. १९ & आत्मनेपदनिष्ठाविधिः. २० Gg om. विधिं, २९ © अनुदात्ङिन्तो a’. २६९, B gree. GD आतयैतः. ९० G तत्तर्हि गकार. १२ © 1 किति शिति. ९७ 0 धातुषु Fre’. १८ GD g Bom. a. ९९ B घमादिप्रह. २२ © अकर्तरि कारके twice. gee, 0 श्रृत्तो दो GD om. तच. ay ¢ व्याख्यातो; E °ब्यास्यात इति. av B om. ९७ G “asa. 2७९, E om. G भर संख्याः. ९०७ E om. ९२ © arr. ९४ GD g स्वरितस्वं. (पाटः. २२ G प्रतियोगं तस्य ; in marg. योगे योगे २२ © गतमियता. २७२, 0 वेति; Eg B विष्णुमित्राय कंबल इति. < © गोनिः. १९ © D श्चं एवं; ध्यं एवं. १९ 7 in marg. लोकिकोधिकार इति चे- Eth पाठः. २० © 7 Ska. २९ G “ज्ञानं वैति. av © त्र THe. 2% B om. २६ © “वनं aH. २६ तत्तर्हि; G तहि. २७३, E ° लक्षणमिति इनुण्धः.

GRR

Jo Yo २७३; © GB विज्ञायते.

७,८ © अधिकं ard अधिकःकारः भधि- कारः; D the same, and अधिकारः गतिः; E अधिकारगतिरधिक्रःकारः अधिकारः अधिकं कार्यं, but पिका- tara struck out; g अधिकारगति अधिक कायै अधिकःकारः; B the same, but अधिकं कार्यं twice.

G सियामर्व

qo £ Bom. व्रत्यया ; in E struck out. ९९ © स्वरयिष्यते. २२ G om. अयं. २९ © अथान्यो यो. ` २९ 7 पृरेप्रतिषे. २७४, © षष्ठीनिर्दिष्टेन. GD om. 4; Ein marg. ९० E हितीयानिर्दि्ं प्रथमानिर्वि्टं च. ९१९ © श्वाना वि; in marg. “नादितं पाठः. ae "धानाचास्म"; in marg. “चचा पा. २६ © om. परस्मेपह. २७९१ २६ D aqua. २६ © उच्यतेनष्व. २७६, © £ तव्यदादयस्तु तर्हि; 8 व्यदादयस्तु. © खल्वन्यः. . ९९ G भवतीति. ag G 1) परस्मेषदमिति ar’. £ om,; in E struck out. aa © £ om. प्रकृत्यर्थनियम; ? प्रकृस्यर्थ- नियमपक्षे. २७७, © चान्य पराः.

© यत्तर्हि.

0 D वतीति.

९५ HAR कमणि.

© रुजतीति रोग हि; E originally ¢- आसि रोग इति.

< © भवतीति.

GD & originally E कर्म॑णीस्यपि निः

९९ G भागात्तिः.

१२ © & originally E प्रधिः दोषादिति सायो.

१६ G om. one कर्तरि both times.

२० © क्रियाष्यतिहारे इतिं.

२६ © & originally E क्ियाया tha’: B च्व्यिष्सि.

९४

Jo Yo २७८ 2 वा; Eg Be. 0 निक्त्तिः निवृत्तो. G ष्यतीहारे. ९९ GD & originally E इतरथा ह्यक्रियः. १२ G भावकर्मणोरनेना. २३ Bom. yee, g & originally E शवद्योः २४९ om. हरि ---वक्तव्यम्‌; nally eq & ¢ BK om. G “safe E स्यादिति २० GD & originally E "यक्ता भज्ापि २८०, § 0 माणवकं ; Eg B माणवक भागम- यस्व तावत्‌. < 8 om. धनुषि हिते. ९० DE £ वृषभो ९९ Eg ? भक्षार्थी; D भिभार्थी. १९ © DB पृष्ठघोः. ९६ GDEB yaw’. [1. 15. ९७; ९८ B has आशिषि. . नाथते before av G om. विकारो...ते; E in marg, २८९,९;६;७ © & originally E°aafa’. ¢ ठैवपूजासंगतकरणयोरुदाहतं. २० K om २८२, G D भर्वैतीति K om १९ E गम्यादिषु. ९९; ९२ Dg B “gfe”. २९ £ D ख्योतिषामुदमन. २९ B -तलादिति; Nagojibhatta सलादि- स्येव पाटः साप्रवायिक २८३; G एते ह्याहः; in marg. एवं वा पाठः; Bom. कुक्कुटा ९८ G संम्वरतीमे ; & B dace. ९८ 0 ठैवलः. | ९९ © Bom. हि २९ 7 इतीयया योः शरू; E g B ठतीया श्र २८४, E ब्राह्मण्यै सः © यद्येवं तहिंनाः ९५9 G ere”. ९४; ९९ 0 aata’; सकर्मप्र. २९ © om. कथं. ..आरम्भ. ace, £ 8 om. दीयन्ते; in E struck out. विज्नायते; © in marg. वि्तास्यते qWer’.

origi-

ll पाठभेदः

Jo qo २८५, ९९ एवं; © तेन विषयं ; E originally तत wt; g originally एवं, altered to Ta एवं. ९९ G om. qz:. २२ © & originally E °q&eq नि. २८६, AT एवाडागम. EgB om. ऽपि ९४ E om. ९९ 8 ००. कतंष्यम्‌. ९८ 7 विकरणादपि ere लभ्येत; E origi- nally विकरणाद्पू्वं भडिति अद्‌ लः, altered to विकरणाठडिति भद्‌ ल; £ विकरणास्पूर्धं अद ल; B om. अथापि .--लमभ्यम्‌, २५ © -इविष्यति. २७ © ऋच्छिभावः प्रसज्येत ऋच्छि; £ om. ऋरच्छिभाव. २८ © प्राप्रोति. .

¢ & originally E किव. श्ेष्यं... ततं चापि; G in marg, sq; पाठां, तश्चा पाटः.

< £ BE 10 marg., & Kaiyata wa यगेग्य आस्मनेः

९७ D पु्ववत्सन तान्यामास्मनेपदे भवति मा भूरिति ; E originally पूवचस्सन इवि शदिधियस्यर्य Tet, but पृवेवस्सन

इति and qq struck out

२४ © £ om. म्‌ भवतीति.

२८८, G एतेषं.

९६ G नियते

९९ 1 om. बृदानास्सन्न्सादास्मनेषद.

२९.२९ D om. fesst’...q-

२६ D om. पराचिकीषेति.

२८९, G & originally © कृते

© has कस्य after भवति; in marg. कस्य ससुकायस्येति पातर.

G स्य॒ added after geaq

WUXe E प्रकुस्म for ager

९४ G आशयति

९६ 0 कृते

९७ G & originally E हिमं aa.

२३ g om. Ferara-

२९०, 2 उव्जांचकार उम्भावकार.

g Bom. frase; E originally निके, विरक्ते, but नियुक्ते struck out.

|| पाठभेदः Il

Jo Yo

२९०, ९९ 0 गमादिष्येवोख्यते; D E £ गमादिष्वि-

व्येवोश्येत. ९२ B सकमकार्थ वचनम्‌ ९९ 0 वाससी श्ति नुजति; D “सी हाक नि- भुजति. | २० तदात्मने © in marg. सहेव पाटंतरं. २९९, सवव प्रसंगः. ¥ g Boom. कस्मान्न .. मनुष्यानिति. ९९ G भूदिति. १४ 0 ्ूमास्मनेपदाकर्मकाणामुषः. १९ Dg Bom. उस्पुच्छयते पुच्छं स्वयमेव; in E struck out. २२ © om. च. 23 GD om. च. २९ E धार्यं Peres B CarafaPere. २९२, Dg Bom. दर्शयते yet राजा; in E truck out, १२ ऽन्यकटैस्वात्‌,. ९९ G cafe. २० G om. त. २२ © 7 तथाजातीयाः. २४ © कौ क्रिया २९३, © भक्तकाराः. ऽव्य; © ऽव्यज्रापि;& 8 & by alter- ation E ऽपि. G कर्मकाराः. < G लभते. < G & originally E गा. Vv g om. ९९ £ om. अनुपराद्यथम्‌,. २० Dg B om. पराक्रियते स्वयमेव. २९४, ९२ © विषयमास्म>; E 0विधावास्म. a3 G om. १९ © ०पहेनात्मने. २४ वक्तव्यम्‌; © in marg. कर्तेष्यम्‌ पाठां" २९९, १२ DE Bom, ९३ © 7 धापयते. २९६, £ om. FCAT < © कडारात्‌ संज्ञानां ९९ D om ९७ G D परंकायेष्वं तेनापि.

२९ G & originally 7 atqearar; E

originally अंगसज्ताया. , २३६ G om. धानुष्कः; E id marg.

९५९

Jo To २९७, G “स्वस्थाने. < g om. ९९ G sey कतेष्यम्‌ ९९८, ९० © om, कथम्‌ st; D om. कथम्‌ ९० G D एकसंज्तेति. ९२ G ऊयोदिरव; in marg. ऊयादीन्यव - काश हति पारगः; Eg Hafefeaca’. ९३ GDB om. इति. १६ G सिद्धो भवति. ९८ G कमसंत्ता भविष्यति परं २० Gom कथम्‌ ; D om कथम्‌ २० G क्रियेत २० © एकसंत्तेति. २७ G ल्वास्कतै". ` २९९, GD om. कथम्‌. G क्रियेत. © एकसंज्ञेति © वाधीयाताम्‌। अनवकार्ने THR गार्गी < GD om. कथम्‌ © क्रियेत ९२ © ° संज्ञायानावः. ९७ GD om. कथम्‌ ९८ G क्रियेत. २६ Eg ऋत्वियः. २४ © ayaa २९ © करृसंज्ताषि. | goo, GDB om. इतिः ९२ & om. १४ 2 तन्र व॒. ३०९, £ OM. प्रयोजनम्‌, © बहुत्रीहिप्रतिषेधः. £ शेषप्रहणाखा. ९९ ( om. हति. २२ © संतता

` | ३०२, G fee: aps inmarg तिरसार्वे" पादां

g भपस्य e DEBfZ १९ अपादानगत्तराणि धनुषा विष्यति केसपाच्यां as गा दोग्धि धनुर्षिष्य- तीति. ९२ 0 संतता उत्त. १२ © कास्यपाश्ां भजे; E ong. कात्यः. १९९ GDB ara. ९९ G & originally E ajeqqr’:

GRE

पं" . 308,20 G D g B om. च, ३०३ © 7 K add साष्वसिभ्कछिनत्ति. 2 K om. धनु्विष्यति- a K भधिकरणं कमं गेहं प्रविशति. ¥ © गृह. K भधिकरणं कतां स्थाली पचति. ९० E om. ३०४, GB K om.; D एकद्ष्मोपनिवेदानी संज्ञा इत्ये. GB वेदनी. ३०९, ९य्‌ © om. तुर

९३ © हेतुर्मवता ष्यः.

९४ 0 तुल्यस्त.

९९५ © om. भवता.

२० G om. the first च्‌.

२९ G arate.

23 G om. विप्रतिषधे.

३०६, E विप्रतिषेधे परमिद्युच्छा अंगाधिकारे पूव (in marg. मिति क्ष्यं) twice. G परे वि. E originally तद्यथा before परपु. ९७ £ om. सुस्यूषति २३ G om. ज्ोदनः; D in marg. ३०७, ९३ D & originally E qifet

९९ G इदमयजः; in marg. अयज.

९९ Dg 8 अवय.

२० £ B om. gar इन्त्रम्‌ 20 इन्द्रम्‌.

२३ © शँतरेणापि.

२९ © om. स्योनः.

३०८, © “वोच्यते. < सो arte.

९९ G om. wary.

२९-२६ Boom.

२९ Ener! अनलगनन्भ्यां वग्भवस्यं- तरगतः | PHA.

Ww Rafe; © पीयतीति ; D पियतीति; E originally पियाति, altered to ftq- ति; g B रियवीति.

३०९, © प्पूवैस्वं wa’; E qiaqe य. © सौरामिनी. |

१९ © DE यणदिद्ाच | यणाेराखेति.

२४ © बहिरंगमतरंग इति; in E लक्षण struck out.

पाठभेदः

Jo Ge ३९०, Hat; © वक्तव्य. G ° eae,

१४ Bom. अपरैषुकामशमः.

१८ G क्रियते; E "नापहियते; £ B °ar- क्रियते. `

२० G परस्य च्चेति.

२९२ G ननिषृत्तौ न.

३१९ 0 Fryar’. G on. तर्हि. DE gB om. यवमदस्पियः. Eg om. यवमस्यते. १० परस्वा; E g B अँतरंगस्वा. ३९२, 3 E agaz. © G पनर्ी; in marg. कि पुनरिव दी" पाटा.

११ 0 om. इह.

१९ G om. किम्‌.

२० 0 om. म.

२३, २४ G D ततो नेय... ततो वामि.

२४ G D om. न.

३९३, © अत एव; in marg. TH Wai’. 9 G Dav 4 car get

३९४, © Fear यो. ¥ g B om. प्रयोजनं.

९९ B om. 2a; in E struck out; g in marg.

av G om. तस्येद. ..म्वतः.

९६ 0 हस्वेयुव स्थाने; D E "बहुवङ्त्थान.

१७ G “युवङ्स्थाः; D E अङ्वदस्थाः.

९७ Kaiyata: कचित्तु भाष्ये पठथते असी- बवन एव नदीसंज्ञौ भवस इति वक्त व्यम्‌। हाकटपे भतिशकटये ब्राह्मणा | माभूत्‌ | Hey भतिदयकटयेत्रा- Mos इस्यावि एष TITS इत्याहुः ।.

२२९ 8 1 अपर आह | हस्वेयुष्त्थानधडृत्तौ सीव्यते | wear चेः.

२२ G “green”.

२२ £ B प्रत्तौ सीर.

३९९ G & originally E “qgqgeqy’. G ears.

९० © Giz. ९० 9 ge’; D उखि? विष्णो mentions the reading द्युधितमिः

ll पाठभेदः Il

पै ३९५९, ९२ © om. श्वः. ९६ 0 भधा ९९ E om. अन्वी...-युभ्यति. १७ G यस्माद्भहणं किमर्थम्‌ यस्माद. २९ GK ससुहितेन कि क्रियते. ३९६, G ख्यानं कलव्यम्‌ © 7 om. अभिनत्‌ अच्छिनत्‌. ६५९० £ om. कि पुनः . .संचस्करः. G वदेयते j संयो. < wri; G aed. G संयोगस्येति सि. (wer. २२ © समेति ततव TH; Dg ? सपेति २२ © श्येन भः. २६ © केविद्णावद्धवति. २४ DEg B मवति. २४ © कृष्णमिति; Eg Bate इति. ३९७, क्रियते; © किमर्थं. D om. १९ & B & originally E qarteqe’. ९७ © £ B & originally E क्रियते. av © B fata ३१८, © eadaeafa भ्रः; 7 शस्तदैतस्य प्रः. ५;६ G तव एतत्‌, <. G om. ९२ 0 तव एतस्‌ १३ © विधिः. १३ Nagojibhatta mentions the read- ing सादटित्तम्‌. १४ G Fahy: स्वरः. २० © 'पद्मेवो. २९.० पठंति. २२ Eg B Sarena. ३१९, G om. वा; ।) कृत्तदधिताः. & सुख्यति in पष्ट; B om. ज्यति ; स्व्यति, struck out. १६ GD aaa. २० ¢ B नोदयिष्यति; E the same, altered to चोदयिष्यति. २९ © “ceed. २२ B range: पदसंज्ञा | एतयोः ; ME पदसंज्ञा is added; K om. एतयोः. ३२० £ B & originally E त्यानिवदधावात्‌, १२ 8 श्वयोश्च. ag E £ $षन्नित्वेतस्य. १९ Eg B om. बरस्वाम्‌.

५२७

go Wo १२९, Kaiyata: कचित्तु os एवं तहिं येष्वर्थे- ष्विति | एकवचनमिस्याहि वु भाष्यं नास्स्येव |. ९९ £ om. & E has in marg. qq. ९३ Eg ? ge: पट इति. ९७ Eg तदांतरेणापि. १८ Eg कमोदीनि वि. ९८ £ च्वादीनि वि. ९९ g BK कस्थैकस्य. २० Ggk &by alteration E केषां बहनाम्‌. २९ G एतज्जा - २६ "के निञ्जितर. २७ G 0 दयुम्न्यः £ GAT. ६२२, B शेषेण विधानाहृटविप्रयोगाष. ९? विप्रयोगाष & g & originally E चुकुमारतरा. B raqarare. ९४ D om. १९ G “सस्तु नियमः. ९८ G तथा तिद्ध संख्था Yard: मौवयश्च. २४ G adds after (कस्मिनिति, अथवावि- शेषेनोस्पर्यत -उस्पज्नानां नियमः. ३२३, G D दाढ्शस्ते नि. 0 देवदत्तेति; Eg Bom. Tyre देवतेति. ® Bom. ऽपि. < © निवर्तक. १९८ © प्रधान्ये; 0 प्रधाने. २० G D शप्रधान्यै. , २३ G प्राभोतीति. aa © D पततीति. ३२४, Gg B om, one नवति, ९० G भनुस्पत्तिः . २९ £ वाधिकरः. ३२९, D om. [एवत्‌. © 8 प्रधानस्य °; Dom. प्रधान... @ ठदणेन प. १९ D Eg B ‘qaae’. ९२ G पि छिद्यत. १९ B "काडठि्योतते विद्युत्‌. २२ © wag. ३२६, स्वातन्त्र्य; Eg 8 कटेत्वं. © नन परिवर्तनं क; D om. च; £ ननं परिवर्तनं कर. G “यां धारणक्रिया क.

९२८

go प" ३२६, Eg B om. Hart परतन्बा. G क्सि. yo G om. इति २५ Gg B & originally E अधमां. २९ 7 £ B अधममाजि. ३२७, इवि; G इह. २०78 & originally E इति ge एष. ¢ B अधमां अधमौनिः. Dg 2 & added in E इह before य. १९ DE g B om. सिद्धम्‌. २३ DEB चोरे. “av G om. & E in marg. दस्युभ्य- waraa. ३२८, 7 चोरे. ` २९४६४? चोराः. ९३ G कवि तर्हि. ९८ g om. HAE’... THA. १९ gom कतरी... .वचनात्‌. २२ DB & hy alteration E भुवः. ३२९, 9 G ह्युपयोग इत्युच्यते. ३३०, 0 तास्ताभ्यः. © नात्यंतात्यताया. १२ © & originally D अथाभिग्रः. १३ GD om. स. १९ £ & originally E संनह्यति. २९ © om. प्राना ३११, ९३ © ]) तमपप्महणे. १९ ^ स्ता पनः साधः, & om. पुनः in . 16, 3 B भपायमाचा्यैः. ` २३ GE g भामादागच्छतीति; D Eg B Om. नगरादागच्छतीति. ३३२, 0 कृत्लमाधाः. ०७०. G कस्य पुनस्तर्हि. १२ © भवतीति. २४ G ° विराव. ३३३, 0 07. कारकर्वे. १४ GD om. 4, २० © D ayarat ग. ३३४, GD om. नैतदस्ति. © 0 पृच्छतीति. १९ © 1 ° मपथिनौति. ९३ 0 ब्रूते पुर.

ll पाठभेदः

Jo Yo ३३४, १७ £ कथिते | कथिते लादय; 1; Bo. TTT: २९ © भकारकमक; २५९ G Cary ar a”.

३३९५, 2 © विधिरेव. ए? लादयो भ. G नयंति. -.मीयता भामिति. १९ g & originally & पयः वृग्धा मैः पय इति, १७ 1) & Bom. वक्तव्यम्‌. २० B om. बष्टव्यमिति निश्चयः २३ © सिद्धे चाच्यः; D सिद्धस्वाप्य. ३६३६; Kaiyata: केचिदध्वगत्यन्ता इति प- ठन्ति.

0 देदाश्चाकर्मणां कमः; D हेदाश्चा- कर्मणां कर्मः; £ देदाश्चाकमे- काणां कमेः.

0 कल्भेति

9 8 नवे तस्मिः

१० Kaiyata: कचित्तु पठे धातोनिवृत्ति

१९ 8 om. सर्वाँ

१४ 0 यस्मात्तस्य.

९९ G both times gy”.

२३ £ & originally E क्रदयाकै.

२४ g & originally E शब्दाय यते. ३३५, ? “étargy®.

९४; ९९ D B भादि.

९१९ D B arvana.

२२ Eg 8 areata.

२४ Bom.; E in marg.

२६ Eg B मक्षयति ब. ३३८ GD B भक्रममः B कालकर्मेणासुः.

© अकमन्र

¥ Eg by alteration "क्र मैकाणामर.

E g केचिदपि का; D B केष्ठित्काः.

< © सकर्मका भक.

£ यतस्कमे कचि भवति.

Eg afagafa कचिन्न भवति.

९२ © दृ्चोरूपसे - ९८ 0 om. प्रोतं तन्वम्‌. ९१९ Eg B वितानमिति; D वितानं इवि. २० © om. वतैते. ३३९, 0 011. तस्व. £ & originally E “dfx चेः.

“aftrara.

|| पाठभेदः

Yo Yo 338, £ sey व्यवस्यातै. Eg प्रेषतोपि नः I g भवात. ९४ GD om. स्वतन्रस्वात्‌; B ear स्सिद्धमेतर्‌. ३४०; 3 g & originally E भूदिति. G DB कृन्मजंतश्चास्ति., ९९ D समासेव्ययीं ९२ E समास एत ; £ समासेष्वेतः. qv Nagaojibhtta: प्रियं Grifter कनि- eqrs:; Haradatta & Hemachan- dra read Fray. १९ © श्च ततोन व्रनति; ? casifa: g शश्च तते। वुत्रजंति ; B “श्च तावदनुत्रनति. १६ वाति ९७ Di & B व्रजति. २२ G तां ना वाधिष्यत २४ © -सं्नायामत अवः. ३४९, 2.2}; एवच करत्वा © originally वचनं नेति; G in marg. नें नेति वा पाठः; D नो नति. १९ Dg & originally E -विनागो निपात- Garey: - २० Eg sqaure इति.

K arar.

२२ D om. ; E in marg.; £ “हत्य Gq’.

३४२ DE £ K -उदृत्ये।पसंख्यानं. E has पुनश्चनसौ in marg.; & in- stead of it 9; K om. © मर्निष्क्रतो; in marg. Ch पार्या; 7, निक्रता- G D सन्ना. ९० Dg om. प्रयोजन ; BK om. ध्‌; Is has it originally ; g & originally 1 oreg rir. [nally. १९ BK om. घञ्‌. -मुत्‌; .E has it origi- ९३ G नायक्राः तस्मा - ९८ G has after aay. १८ @ 2 उद्रतो. ९९ G in marg. योसि वा पाठः. २९ £ सयः for आचायः; GD & origi- nally 7 om. प्रणो before बृच्रहा. avg, £ & originally FE दुर्नयः; D only दुननमिति. ९०३१९ G उरी. ९५ तदितेपरं. 67

५२९

Jo ३९३, १६ G stagx; D & & originally E "छी वादित्यज्ापि.

९८; १९ G Tafa; g & originally E “ante arar’.

22 £ B & by alteration £ (कुतिः afar’.

३४४, £ B “ष्यते प्रा. «९ 0 सतीत्येव. © अवेदयमान आद्रे.

१३ 0 अकि.

९८ G “arta हि Far °;B area सत्क; E originally = B, but हेवं struck out.

२९ B S added in E ay ay च्विः; 8 च्ठय॑तस्य WT.

३४९, & by alteration E नित्या. GD qa च्व्यं. © धातोः वक्तव्याः.

९२ ? शस्येतिपरप्रति.

१६ & 00. च; in E struck out,

yo G D om. ऽपि.

२२ © यत्नाः.

३४६, G D “emt वचनमेतद्भः. £ वृषभ. G तत्र गतेः. & adds दृष्कटंकराणि वीरणानि; in E this is struck out. v G om. गतेः.

१९ G om. one स्यात्‌.

२९ arncaraie’.

२३ 1 area प्रादेश; E Bom. one त्रो दां; in £ one Area struck out.

३४७, 9G युज्यमानः विमानं ; E युज्यमानं प्रति, but व्रति struck out.

प्रादेशं area; G प्रादेशे २; £ Bom.

one प्रादे; in E one struck out,

© शययुञ्यमानं निशाममिति; £ Prenat प्रति.

१० [) om. तु.

९९ © कि वक्त.

१४ © कृता.

२३ E आङ्मयाराभिविध्यो। आङ्मयांदाभि- Prarie’; but आः... -ध्योः struck out,

२४ DE £ arena; © ° क्चनमित्येव.

३४८, "7 विद्य।तते विद्युत्‌ zat परि विद्यीत- ते विद्युत्‌ para विद्योतते विद्युत्‌

~>

९३०

Jo चः ३४८,१९ सिद्धाक्र; D Bag घु. ९३ Dg ? & added in E त्रापि श्रू. २२ Dom. गौमू्स्यापि स्यात्‌ ; G in marg. मधुनोपि स्यात्‌ वा पाठः. ३४९; © G om. किमुक्तम्‌. < D B -चनात्तु सि. १९ £ om. परस्मै; E originally 'वदवरच्यनं. १७ GD om. तु; & originally E Carat ज्ञापकः Teva’. १८ GD om. परस्मेपदेष्विति. ३९०, G Dom. समसंख्या्थम्‌ ; in E struck out, © om. वैषम्यात्‌. २० GD 1 Tatar, ‘Patan. २९ © Cart srren®; £ Sarat चात्म. २९ © इाभ्यासृग्-यासृग्निरुप; 7 grary

MATATHST - ३९१, २३ © D om. ऽदि. ° ४९२, © भवति. 8 om. here & below प्रथम. ९६ £ om.

२२ £ पचसि पः.

२४ 0 has after “नावस्य.

२९ £ £ पचसि प.

३९६ aca. GD यत्तदुक्तं" G om. तजन. GB तचाप्येवं. Eqefa प. 3 GB पचति चेति. 0 8 पचामि प. 0 "पृथक्स्वेष्वपि Eg om. भवतीति.

९० G & originally E सोप्या.

९६ GD qua £ गृष्येते.

९६३-९९ Bom. भवेत्‌. yay.

१९ G D अन्यच्च.

१९३२२ G D & added in E "त्तमावाषि सु न.

२४ 0 Fearne.

२८ © एवोच्यते, in marg. इष्येवो? वाठः ; £ इस्येतवुच्येते; £ इत्येतावदेवोः ख्यते ; B इस्येवोच्येते.

३५९४, £ g भविष्यतः. 3 G Bom. q. ¥ GD B मतुपः gant.

| पटभेदः

Jo पण ३९४, GD om. aq; in E struck out.

१२ D नुबध्यो.

९६ & 9 ऽनूबभ्यते.

२० D om.

२९ 0 श्रुतविलवितमभ्वमाचुः; & amaye’.

2% Kaiyata mentions the reading बरुत्ति- विदचेषः; E has this originally.

३५९, G om. the first q. GDEg B fafaca’; K faire’.

९३ om. यो.

९९ © करिष्यति

९६ G (संयोगा ऽस"; D “sara”.

९७ D Eg B शवाषाणां संयोगे.

९८ & पिप्पली; B पिष्यकः; © वित्तभितै.

९९ © gata’.

२३ 7 B here & below “saya.

३९६ D पुवैपरा - Boma’; in E कै struck out; Eg श्रध्वंसितरवा. G तन्वन्नीतिः; Kaiyata mentions this reading.

९९ Dg B& addedinE ऽभावे शासा.

९६ D om.

२२ © 7.9 °arreaeareat’.

२६ G लोपोऽवसा; in marg. लोपस्ततो at WW -

३९७, © om. विरामभरहणं Gom. इति frasrtta.

९६ Eg “पूवेको विराम इति.

९७ & originally E “arf श्स्मिन्त्रा- MTHS; Kaiyata mentions the reading धनानि 07 व्रतानि.

१९ & originally E om. 7.

२९ g & originally E समेन भवितुं सी लमस्येति भा.

२९ E तस्परो वा वणौवसानं.

२६ G विरामे परो ; om. वक्तष्यम्‌ः

३९८, Bom, वा. ¥ Gg (विहित. D परसंमि; Eg पर सों. G अपरश्चाह

| ३९९, G om. प्रदीपवत्‌ ; in E added.

९२ © समासश्चासंग्‌".

९२ 0 om. खल्वपि, च, भवन्ति. av G om. चु.

ll पाठभेदः Il

Je Jo ३९९, ९४ G aragura’.

१९ © समास एकस्व्वसं -

९९ B & Nagojibhatta उदयने हि प्र.

२२ B नगरभि.

२२ अथ समथ.

age, ? उपादानविकलः before दङ्कुला ; Nagojtbhatta has the same.

१९ Bom. किरिकाणः; £ गिरि.

g instead of तिष्ठ. . -सुसलेन, far क- रिष्यसि दकुलया Ver धावति उप- लेन; D the same, एप्ध्विष्णुनिन्र for

धावति.

g गोहितं बृषभरितं; Dthe same, and गोहितं अन्वितं.

D B om. दस्युभयम्‌; DE ar’.

५९ 0 देवदत्त यत्त; DE £ ठत्ताद्यत्तदत्तस्य.

१९ © सत्यमेतत्‌.

२९ G om. नैष दौषः.

२९ G भवति वै प्र.

aGeaway; 7) तत्रतेन ब.

२७ G गम्यते.

२७ © गुरुः तस्य; 0 & om. यः.

३६१५ © om. TH.

D g अगुरुपञ्चा; in E B कुल added.

Dg 2 saegar’; in E कुल added.

९४ © om. देवदत्तस्य गुरुकुलम्‌.

१८ & B अयमस्स्यस^; in E यम added.

Qo © “न्नञ्समासस्य AAA... RT PATH,

२९ Dg om. अलक्णनीजीः; in E added; B smarts art: अलवण- भोजी ब्राह्मणः.

२७ G समर्थ॑स्युख्यते.

३६२, © om. राजपुरुष भानीयते.

£ स्वर इव्येकार्थामिावक्ता विरोषाः.

१९० 0 भवान्‌.

९४ @ इति एकार्याभावकृता विशेषाः अ- थौ.ऽनादेदात्‌; the same in E, but

struck out; D इति एकार्धाभावकृता विषाः.

२९ 1 वषोसुग्वर.

२२ GE B स्तिष्ठति.

२६ © “इत्तशचोति.

३६३, Eg B अथांनारेशनात्‌.

१० G निवृत्त.

९६ Eg B च्छब्डेनायं निदेशः.

Gar

Jo Yo 943,29 © केनविस्कृतस्य केन कृत; ? केनचि सकृतः तस्य केनचित्कृत,

१७ D E °वस्था स्यात्‌; B वस्था स्यात्‌. २९ £ faeret. २२ © विशेषेवतिः. २५९ © बहवोपि शः; E बहवोपि हि श. २९ © anf ark’; £ atta. २८ 0 Eg B (स्तं गच्छति.

३६४, D om. q.

G वावचनमनथैक स्वभावसिद्धस्वात्‌ | वावचनम°; D om. arqaa’... fa- weg; £ £ st ary’.

G DEg जस्येति.

0 “स्वार्थयोर्हिव चनमिति tte’.

९९ G वतमानः.

९६ DEg Bag fe’.

९७ £ “eaferranry’s DE तन्वसितहसि- THT.

९७ G were हा ; B तस्मात्त हा.

९८ G om. तद्यथा.

२९ © प्रक्षालयितुं गंस्यते; g in marg.

२४ D & om. the first वा; in B added.

२९ 7 Eg B cpageaaraaegen.

२७ G in marg. saqee पाय.

२७ D g B यदि स्वायं जहाति.

३६५ © मानयोः स्वाः. © सार्थो.

९९० G “ध्यपेक्षायां.

९४ G विष्यति

९९ © गतमियता.

ye © चेह ase: कियावाश्वी प्र.

२२ © संगता्थैः any: संखष्टार्थः समथः -.-समथ इति ; in marg, स्व एवपु- गाः.

२४ DK संगतं घृतं तैकेनेस्युच्यते; G in 818. संगत संघृत तैलेनेति पाठांतरं .

२९ G भूतमिति; in marg. इति पाठः.

२७ D कालेन; E originally ae, added;

£ कलेन वा; B .वसा कीलकेन. ३६६, 0 अहानादावपि. G om. तद्यथा. G “ज्ञातीयेषु. E g Bom. संयोग इस्यर्थ Baw a नाना.

९३० || पाठभेदः |]

Jo qo Jo qo ३६६; < © om. तेषां. ३६२, १९० Gaara’. G easy’. ९६ ¢ एवमपि विभः. 8 प्रौदनं तव भविष्यति मम भविष्यति. २४ G सम्पद्‌". ९७ G संवध्यने. ३७०, G असामथ्यौत्‌. ९८ 3 & ११८५ in 1 प्रचये स. Dg भवति तद्य साम्यं भेदाभावात्‌. २४ G आद्युतरोय भर॑; & आदयुतर प्रं. © om. तदा. २७ © पितृव्यः पु. | 7 "मस्तीयता. ३६७, DE B क्रथं तरि. GB ऽन्यश्च पु. Gom. सह. ९० G om. तर्हि. © कि कारणं ०८०१८ प्रधानः; om. तहा. ९९ ¢ भविष्यति. १० G साव्ययराक्रारक्रर. १२ © कटुत्वं. _ १९. G om. सक्रारकं. ९६ ¢ कुगूलः कोष्ट एति. ९३ Bo सक्रियःविशेषणं सक्रियाविश्चषणं १८ © वडाः प्रयुज्यते. चति. २९ G भतं दाक्यो. ९७ DE 8 ब्रूहि ae देवदत्तः २९0 om. मुत्यो भरणीयो; & om. भृत्यो. २० G 1) भूवन्निति निघातादयः. भरणीयः D om. ear .-.इति. २९ © ०. आरोदनं पच; 8 पचीदनं तव भाषि- २१ © मातेति द्य. , ष्यति पचैदनं मम भविष्यति. ३०१, © करव्यं भवति समाना. २२ 7 येगेन प्रति". < © प्क्रियते अच. २४ DE g B यथान्यास एव; K aera- ८08 एवे a कृत्वा समानाधभिकरणेषूष- न्यास एव. See Dene en Serna ° ०, po प"; 1 एवमसम्थत्वात्‌ earn: १६८ 0 | carrer ; B ’warraned’; 2 करयभूपसंख्यानं एवं कृस्या GE g समानाधिकरण il. १४ D oT

Dg B चााया

DEg om. दालीनां. --ददाकतै. ९८ & originally इतिः सुक्र; Nagoji-

bhatta mentions this reading.

९९ GE यदा gages वत्तेते तदा fra’: १८ © वास्िककारवचनः £ the same, but adds before ३७२ £ 7 समासो इयोश्चेः zara cw ? ° तवा; 7 यावता ते वतेते D g समासो are’. तश... and added betore तदाः 9 GD & originally E fare before 9 या यदावता छष्छपेति वतेते AT. -.; नावदयं K यावता cae aaa fra’. चेदं af?” Sate ~ पसन ९९ Ga ae भवि; DEgB १३ तर्हि इयोः समासयोः प्रसंगो दिसमा- भविः, सप्रसंग इति | THIET: ९९ © करिष्यते. ९९ 0 चैवं भविष्यति |. १३ B °xrarcenté सि. ९९ = ) राज्ञो गोः कषीरं ९४ D समासांतस्व प्र. ९६ © तदाच कस्मा. . १९ © "दृषदं . ९६९० D after भवति, STATA १६ D&E in marg. परेण Ger; 08 कथमसामथ्येम्‌ सापेक्षमसमर्थं भव- B om. one परेण. तीति. ; ९८ E एव तरि. २० Gaara चय. १९ © सतेना; in marg. सुनता पाठा. २९ GD om. कि कारः. ..भवषतीति. २२ D om. अविरौषेण. ४६९, G "वचन... “Fay वि. | २४ E om.

© करणः क्रियते . ` ३७३; B gaara: पचनावपियः.

|| पाठभेदः Il

Jo ३७३, Eg om. CAAT TE; in B struck out, © sTeararaca.-. eat दति twice.

१० © निमित्तस्व. :

१४ Gom तु; B aaa निमित्तस्वरानि- मित्तिः,

९७ © नाम संप; नाम तत्र प.

१९ पाहो स्येति.

२० G om. $F.

२९ G gaat; in marg. OC GUE पाठा.

२४ © यस्य यस्य बहु”; £& तस्य बह -

av © षस्य लक्षण.

३७४, GB भवति

१९7 यदा तरि .-.तदा; Nagojibhatta mentions this reading.

१३ G 'ख्ययाभि° D शख्येयवाथाभि, but यवा altered to ar; E originally Aza, and uy added; g °ख्येयाथौभि> 8 स्ययवाथोभे, and थं struck out.

९३ 0 सख्या.

९४ Nigojibhatta वयमधिकषषटवः; © "विवे; DEg BK "षिव.

९६ © यत्त.

३७९, Eom. मगधानां राजन्‌.

९२ © Bom. वक्तव्यम्‌ ; & adds मद्राणां राजन्‌.

९७ DEgom. अन्धेषु स्वामिन्‌; added in G.

३७६, E om. 3 Eom. B om. प्रतिकवा gfeafea:. K om. Eg seaatpraea नेतिः; D अनव्ययी- भावस्य नेतिः

९७ G घुबेतेकांतश्वातर तस्मा in marg. तता

त्यात्‌ पाग; D B "कांतः स्यत्‌. २०५२९ 0 ara. ३७9, g प्राग्वचनं समाससत्ता. G B स्यादिति. & G ar ar. G क्रियमाणेपि प्रा. Ye gadds व्यक्त पटः व्यक्तपटः

GRR

Go Yo

399,99 G तेनेव ससुशायः कार्य भवति ; कायै

भवतीति; E भवतीति; £ भवती.

९३ GD £ B एतदपि नास्ति प्रयोजनम्‌ after -पाणीयम्‌ ; in E struck out.

९९ © B यदीदं नास्ति.

२० G adds अनुव्रत्तिः क्रियेत, D अनुश्त्तिः क्रियते, after संभवः. |

३७८, G om. तद्यथा.

© चायमस्ति.

0 -समादिः।.

0 geaati.

< © प्रयोजनं योगविनागार्थं योगांगं यथाच वि; E has योगविनागाथ originally.

G विनागो भविष्यति |.

९० G ae समस्यते. .

९४ `स्वं कत्तव्यम्‌; 7 g शत्वं वक्तव्यम्‌.

३७९ G कञ्िसरपदार्थः

< © D यथेव्यघ्ययं.

९० g 2 वीप्सावाचि

९९. © वीप्सावाचीः

९९ © तस्येदे Tay क.

९७ Eg B अक्षाष्यस्तृतीयांताः परिणा र्वो HEA AIT तत्‌ अयथाद्योतने; 0 the same, but अतथादयो.

२९ DEg B srargeraarangaaraan:-

३८०; १, E om.

Esarre ga शकटेन (originally हाकटेन न) यथाः; B अक्षणेद तथा.

४,९ G added in marg.; DEB 01. ; £ अक्षादयत्ट तीयांता परिणा पूर्वोक्तस्य यथा तत्‌ कितवव्यवहारे वाक्षद्याक- योश्चैकवचनांतयेोः. |

SDE g पंचम्येति। अपपरिबहिरं्ववः पंचम्या | प्वमी.

९४ © पचम्यतेति; 7 £ 2 पंषम्येति.

९८ E TTT वाराणसी struck out.

१९ D बाणस्यप्यायता शास्तिनपुरमप्याय- तम्‌; in E वारणस्यप्यायता altered to हास्तिनपुरमप्यायते.

२० © भविष्यति तदास्तिनपुरेेति षु Ta; Da शास्तिनपुरेणेति gai’: E हास्तिनपुरेणति वाराणस्येतिः but बाराणस्येति struck out. Below

क्क

GRY

Jo

३८०,

fo E has वाराणसी, altered to हास्ति नपुर. २२ G अस्य चाया.

३८९, © एवकाराथैश्चकारः .

२५७7 परमतिष्ठद्गु; in g the Anusvara over मं struck out,

Gom; D ‘faze.

© “faaateaie.

GB यस्मिन्‌; £ Bara afer.

DE Bom:; g प्रथमांतान्यदार्थ.

Gg om. “नि quarar; B प्रथमाता- म्यषदार्थे gadd इति वक्तव्यम्‌.

g OM. लुयमानयवम्‌ः 1४18 added in E; £ पूनयवं .

९३ 0 नविष्यति,.`

३८२, Dom.

९९ G om. चव.

९२ DE दायेप्रथानता B°qarit प्रक.

९४ © भेतवरथसुः.

९६ G g om. तु.

२० © संख्यासमाः; D संख्या in marg.; E OM. संख्यायाः -

२९ 7 नदीतीरे.

aa 7 Eg add after प्रयोजनम्‌, हिगोस्त- FETS समासांताः प्रयोजर्यति; K adds हिगोष्तस्पुरुषो Sai समासान्ताः प्रयोज यन्ति

२४ D 8 om. इहाराजम्‌-

© भन्थैक्यं. १३ © भ्राम गतो भ्रामगत इति, without अरण्यगत, १९ “घु वाचना. ९६ © वक्ष्यामीति. १८ 0 स्वरस्वेनापि भवितव्यम्‌. १९ G om. हि. १९ © बह तीहिनेवति. २९ DEg समानार्थ.

३९६, 0 तस्पुरुषस्वे.

G व्यपवृन्तैः. §GDEgB भन्ययाजातीयः.

; 1 £ ०0. समस्यन्ते; DE |

Jo

ll पाठभेदः

To

३८४, GDEgB गवांसख इति.

१० D Eg om. जाल्मः.

१९ © D इहानीमन्यथा; © in marg. इदा- नीमतोन्यथा पाटो वा.

९२ DE £ नातित्रतवान्‌।.

१५ g om. क्तान्तेन चा; G wigan’.

१९ DEg B om. agena and इति.

३८९, हाकुलया खं; © D किरिणा an’.

D om. धान्येन धनवान्‌. G om. इह. ९९ © नाथस्तद्रहणेन. १२ © starrer. xa © तर्कृतम्रहणेन. ९८ G कतेष्यश्चे. ९८ D दतीयाथस्तत्करृता?; © ठतीया तदथ- कृतार्थेन गुणवचनेनेति | एवं तर्हि. ९९ © ¶निर्ेशः वितायते |. २९ © अवेर्थेन. २२ DE om. वसनाथैः; D E g have हिर- ग्या्थैः.

३८६; & g om.

Bom. अहिहतः नखनिर्भिन्नः. ९९ © इति वक्त. ९८ & om. २९ £ £ क्रियासमर्थत्वाव्‌; D क्रियया साम- UIT.

३८७, G “gang.

< © सिक्तः ओदनः Raq’. ९८ ? “संप्रत्ययात्‌ साम.

३८८, G तसदाष्वकाना .

© शेरमिष्युकते ~ D g कटुकदाड्दस्य. G विहारैः तदा G “areata चेः. < © भमाज्ेण समसिप्रसंगो भवति समासः प्राभोति ; 0 £ B भरेण सह प्रसंगो भवति समासः प्राप्रोति. १९ © तादर्थ्येन, above it तदर्थेन. ९६ G यपि म. ९९ g & by alteration E क्रियेत. १७ G qa’. २९ © ऽथंदाब्देन. २३ B om. २९ E 8 om. geqq; © in marg.

ll पाठभेदः Il ५३५

Jo Te Jo Yo ३८८, २९ GB सवैलिगवा व. ३९३, DE £ 07). जिपुरी; G has तिपुरी.

३८९, © सवैलिंगता व. ९० © प्रापणे वतेते ।. G कारणम्‌ यावता अर्थशब्दो. १२ Nagojibhatta mentions the read-

v G Bom. Rasa. ing नैवेयमि?. ९९ Gaara कतेष्यम्‌ क; 8 -ख्यान- १४ G नीयताभिव्युन्ते भावा. भिति वक्तष्यम्‌. १५ E ate’. ९२ GD तजापि सं; B तस्याभेसं २२ 1 om. हिगु?...के. ९३ Dg स्वरे भेदो. २३ © ०). च. ९९ © "समासे सत्यपि अन्तो. २३ © तदेवमितरे°. 22 G D Aq fe; Bar वैव. ६९४, 2 Boom. जेमातुरः.

२९ Eg भवति चेव क्रः; 8 भवति क. ३९०, नेवं कच्चिदा; 8 हि कश्चिद. G चतुर्थी gazaq twice; D Eg om

g om. Farefer: ; E in marg.

G om. प्रस्ययो?..-व्वनास्‌. ९० 0 प्रन्ययोत्तरपदयोर्िंगुसंज्ञा &°.

wai 7 ९३ © Boom, कचित्‌. © “cana, परय स्वारय १६ © तद्भवति. _ TRUSTY * ९८ © चोक्तमर्येन चे.

9 9 | ¢ त्यत पिन चतु | | २० 0 wert षटामहे cert Pari ध- 0 carat | ना ; D हरां शरा्थं भिक्षामहे war’.

G om, gee. © D 88 ०0. cree; 8 रथाय दार २९ 0 भेवतीद्युध्यते तद्धि? & B भवतीति रथकार. तदध ` ९778४87 वावचनंवा विर. | ३९९, & OM. AATETT:... FARM. ९६ & विवधः; D वीधः. £ दशमूली. ९३ © om. चेदेवम्‌. & G प्रतिषधः प्राघ्रुवति. ९४ © इह तावद्य. | G नान्यत्र |. २९ 9 “च्यते पचमी भयेनेति. , | ९२ D om. २३ © शगुप्सुभीतनीतिभीनिरिति. ` ९९ © aabfr पुनः परि". ३९९; g om. tal... HEMT. ९९ £ om. वृञ्चगवत्रियः. G (कुल गत्वा. ९९ G ससुदायदृत्ताययवानां. qo gB& by alteration E "योगे य- २४ £ वक्तष्यः | दौ भासौ raed यस्य सः त्प्रत्ययेनेति व. fear’. a DEg om. च. ३९६, GD B dq नवि. yo G तव एतदिति. G “Saar. ९९ £ KT THA. < © aay’. ३९२, © परमपा”; g परमापा; Kaiyata pre- G मस्वर्थे दििगुसं्तायाः. fers the reading परमाः पा. ९३ 0 किमनतरयोगे. G तत्पुरुषो वा इति. १४ G B नंतरयोग. ९१९ © (कायेव्वे तु न. १८ Geeag; DEg इदं तहि ag’. ९३ G वक्तव्य. २० Bom. ददाहोतोरः. ३९३, Nagojibhatta says that some read | ३९७, G afeqarit कुष्सनैः पापाणके कु- पञ्चकुमारिः (दशयकुमारिः). स्सितैः।. © om. भविष्यति. G om. वैयाकरणः. G aay; in "1578. निक्षिपेषु Gag इति & G इहोपामानार्थो ; 1) शहोपनार्थो.

पाठां? D om. पेषु. 0 अथान्बेवोपमेवं TATA TCT

GRR

Jo Ye

३९७ देवोपम.

G कशिद्धि. ९९ त्येतेनेव. ९६ G (लोहिनि. २२ G B खल्वपि मू. av G om. हि ३९८, G “gare प्र. E om. स्यात्‌. < GB ‘gett संब. १९ GD E -वचनस्वप्रः; & वचनस्य प्र. ९९ शवचनव्वं प्र. ९९ © aay सि? £ 'वचनत्वे प्र. ९६ DE £ B नावदय. ३९९, g ुनयविरोष्य G om. क्रुष्णतिला इति. १९ DB प्रधानत्वात्तः; © (त्द्धिश्चेष्वा. १९ D g विरोषकस्वनः १८ D तलाना कृष्णास्तिलकरष्णा इति. २४ © wader. ४००, D -वचनकरत्सराव्वा; G -कृत्ल्लास्वा. D om. निर्बतैकं च; G निवरतः. G कि oer’. DE g खल्वप्यस्मा. ९० G om. हीदँ. १९ G waar ऽवस्थातुम्‌ ; B शक्यत आ. २० DE g B प्रकूतिगप्रहणम्‌. ४०९, Gom. G om. च. © जीव्रतीति. E 8 द्िशितेनेति।; DB shires ।. % 1 असमानप्रकृतिकरृतोऽपि ; © gives this reading in marg. १९ gom. ; © dar’. २६ DEg 00.गत०...कर्तव्यम्‌. २७ 1 क्रियाक्रियका.

४०२, ९९. £ B after वक्तव्यम्‌।।, इह मा भूत्‌ हिमे- नैतो हिमैतः; E the same in marg., but struck out.

१२ © एतः Wee.

१४ G अथ कर्तरि.

९९ Before अन्यतरज्र, D अवर्णस्य वा वर्णे; E अवणैस्य वा at वणैस्यावर्णे;

, षमानार्थः; Bo अथान्यदूषमानं ster | ४०२,

४०३,

|| पाठभेदः Il

Jo Wo g अवणैस्य वर्णे वस्य चावर्णे; B in marg. अवर्णस्य वणं वणस्याव्णे वा.

२० yaay; £ originally शुद्ध; g Tara.

G om. सामान्येन.

G ard fag.

G om. कथम्‌.

Bom. one q¢.

९९ £ इभयुवतिः अष्व [in marg. sq] युवतिः; ? इभ्ययुवतिः अभष्ययुवतिः; NAagojibhatta says that some read इभयुवतिः अश्वयुवतिः; he reads इभ्ययु वतिः अय [भायः ]युवतिः; K आयेयुवतिः.

Ww 1 & Nagojibhatta तुल्यक्रुष्णः ; 6 gears तुल्यमशन्‌ ; 7 तुल्व- पृटन्‌ ; & om.

९८ G इहोभयं भवति.

२२ © aaa.

२२ £ g om. गौरमृगवद्रण्यम्‌.

४०४, G कातरंगता स्यात्‌ ।.

< © नवति Il.

९३ DEB अल्येनाल्येन महतो महतो; £ अल्पनाल्पन यत्नेन महतो.

९४ D कुदालकरेन; E कुहालपदेनः कुल- केन, in marg. कुङ्ालपरेन; B कुश- लपदेन.

९६ 0 ature नद.

९९ GD & originally E यदा तद्यंतरेण.

२० DEg B इत्यव तहा भवति.

g om. पटूतरः.

२४ D adds qaqqeraq:and तीश्णशुगतमः.

२९ G परसुच्यते.

२६ © परश्चातिद्याः.

४०९, © अन्यपशार्थो

G भवति

१९ © 7 ‘aang: क्रियत इति.

९६ 2 तदताभिसः.

२२ © तु वृत्तौ दोष.

२३ © भवति हि बहु.

२४ DE g Bom. afer...

२९ © प्रचरतीति.

४०६, G D तराद्य्थम्‌,

९६ E परमं.

४०७, ९० G तुरीयाण्यः.

९६ B विभाषाप्रकारकरणे.

ll पाठभेदः II

Jo To ४०७, १९ 0 ऽकवयवविधाने. ४०८, ¢ उस्सर्गोऽपि न. @ g om. a +

© E "धानेऽन्यव्रापि. ९७ 7 g पूरणगुणेति. ९९ © परणं भवति Il. २९ Gom ऽपि. ४०९, G अन्येषु वै चोः. १० G सस्तज्नापि प्राः. ९२ 0 ८& B श्थममिसमीक्ष्य षष्ठी. ९६ G हेवहत्तस्येति द्रोः.

१८ G कालः पररि; ; added ing ; D om.g.

१९ G कालः षरि. a DEg BK मूर्तीना. ४९०, B एकवचनं हि. ` २21 एकवचनांतमिति. G इहापि यथा. yo G qequrara धराः. ९९ G अव्ययत्वस्य aT x3 0 D पटिनाष्यय. ९६ G om. तद्यथा ९६ G “arararngi’. ९८ G कतुम्‌ नञः. ४९९, © भविष्यति. स्वाभाविकी frat: कि. © om. एवं तहि. G 8 करोते. G निवतंयतीति. 0 क।लकरप्रतिकीलकवत्‌ यथा कीलक... With OR: < GB निहति. < G यदवं नजो १९ Gag ag. GD g निवत. १२ DE g B grerrase: किमर्य. ९४ 0 1 & 8 एवं चैतत्‌ ; EK एवं वैतत्‌. ९९ G -समुदाये व~ ९८ Nagojibhatta mentions the read- Mg TORTS. ९८ © 1 geqarmaa’. १९ G om. ष्ठु. २० & OM. TAT पञ्चालाः. २९ 0 ससुदाये्र प्रयन्तो ब्राह्मणशष्डो ऽवय.. २२ © यग्छागं भक्षः; Eg B यस्विष्ठन्भक्ष. 68

५३७

Yo qo ४९१९.२८ GD £ g after safafa, faara वत्य भवतिः Nagojibhatta rejects this reading. २९ © अतश्च. ४९२, G farsi. GE आशय. ९० गुणौ वा प्र. 0 (मिस्येष स्वरः. १९ G अकृतेतीदयुच्य; D भक्ते qeer. १९ G om. च. ९८; १९ ¢ Haz. १९ G दध्मत्रश्चनः. २९ © कषः क्रियते . ४२३, 2 DE g 2 om. षष्ठीगुणेः- GEg तीव्रो गन्धः।. ७9&£ 20 गुणेन wa. ¢Eg B नेदयुच्येत . DEg B om. कण्टकस्य बैक्न्यम्‌. १९ 0 भवति. १२ G “Gara ; g पेषते. १९ G “धाना. १६ © 0100. ख. २९ 9 पक्षते. ४९४, © Gata; g पेक्षते. 9 G पेक्षते. o DEgB चोरस्य. G Trae षष्ठी ।. १४ D om. पुरा व..-तौः. ९९ Bom. ऽव्ययमिति कृत्वा; G in marg. अव्यये नेति War. ९७ © माराविहकस्य; D मारीविदस्य; 2 ATT HET स्य; £ 8 माराविकस्य; K & Hemachandra माराविदस्य; _Haradatta knows both readings भाराविकस्य & माराविदस्य. ४९९, 1 कर्मणि ष; 2 कर्मणि षष्ठीति निर्दर. 8 कमणि षष्ठीति Fas. 0 has तज... षेधः only once ; D has it once after it भवति; E has it once & added after it; £ B दज. वेधः ठजकाभ्यां aria: क्तरि प्रतिषेधो भवति. Dg B add पुरा भेत्ता यवानां लावकः. 8 भुक्तः; E by alteration मुक्त पीतः.

ee

५६९ पाठभेदः

Jo fo Jo ४९७, तिम्‌; B& Lin marg. अव्ययमष्ययेन | भव्ययमघ्ययेन समस्यत इति बन्त- ष्यम्‌ प्रत्र यत्तपतिभिति ; © K om. ? मता तिडनव्य्य; K मता समा- सो वत्त व्यः|. § G अनुप्राविदात्‌; DE व्याकरोति; £ अनुव्याकरोति; 8 अनुव्याकरोत्‌. DEB om. हारको ware. DEB om. हाः. .-तीति. १२ DEg Bom, वन्तव्यः. १६ हारको गतः; 7 ८28 कारको यातः

४१९, © D Eg ण.

९२ इयते; g B मन्यसे.

९३ 1 E जातः; £ ज्ञात.

९४ 8 षेधोनथकः.

१९ © ऽनर्थकौ बक्तव्यः |.

९९ g Badd रात्तामधित इति.

१७ G om. इत्येव या; B om. getty,

९८ G om कर्मणि qT | ४९६, E originally om.; inl. 3 प्रव्चनीयानां |

is altered to प्रयुच्नीय, and added

after वन्त्य |

D saga’. gom, D sagarat. ९७ G gagesa’.

२० G समासवचनं प्राक्सुबत्पत्तेरित्येषा; B समासो भवति NRTA ART; ¢ 095 प्राक्सुब्रन्पत्तेः in marg. ४९८, D EB समासाभावा; gom.a@ . .विप्रतिषेधेन. DE & B om. कथम्‌. < 7 £ & B ९रिति समासवचनान्‌.

8 Eg Bom. मयुररोमभिः. ७,८ & OM. क्रा. --कथम्‌ yo D om. अतिष्ुषल ९० E adds देवल १९ DE 8 प्रसेवकः ; D adds निषेवक प्रसे चयाः, £ प्रैवकः; G ऊरीकूस्यः; DB उरीकृतं ; & उरीकृव्य उररीकृत्य

उररीकृस्य ! a यथा. ९२ 70 om. ९६ G “oraz”. ३९ G om. च. २० © “atte तरह ३९ 0 विस्तरेग- २० © £ चान्येन Xt © Bom serra भिति TRE. २९ © भरा्निपेषः समास. ९७ G दृष्कृतं g २४ G कश्च शः. १९७ Dg ०५. आडीष्यं ; G om. भङी- ४९९, £ om. षद्थं हाते वक्तव्यम्‌ G om. क्त शोषः. १८ © om. कुः पापां इति वक्तव्यम्‌ ४२०, © पितेति ^. १९ £ om. प्रा .-"प्रथमया G “Sane न. २२ £ om. भवा -.-दतीयया ९० 7 om. किसुक्तम्‌. २३ & om. वसन्तः, 7 8 have it ufter १० G D “sfz: 9°. कोकिलया. ; १९ 0 arte क. २४ £ om. पया ---चतुश्यो. ९३ © वाधते. २९ £ om. निरा. ..पञ्वम्या. १९ D 8 ०. मधुनोऽपि स्यात्‌; & Om. म- ४९७, Eg om. निवोराणसिः. धुनो--- CANT स्यात्‌ & om. अव्यय TEAR: ; K only ९७ © adds समंतदहितिरेप्रेन इयोदे्तौ once अव्ययं प्रह्द्धा .- सम. सिध्यति G om. बर्हिर्भवति. १८ G उत्तरा उत्तरार्थं चाः. GDEg पुनर्मवं; K om. ९९ G D aninngreris © पुनःस्वरं ; K om. २९ DEg Bom. अनेकस्य दुष © वक्तव्यम्‌; 7 २. ' ४२९, © बैतस्परयं After कन्ये इव, D £ अध्ययमव्ययेन G om. एक विभक्तिर्वात्‌-

समस्यत इति वक्तव्यम्‌ प्रप्र AAT | पयाति.

|| पाठभेदः Il

Yo To ४२९, DE g Bom. यतः. 9 DEg B कविनक्तियेगः. ¢ DE gbB om. aq. ९९ Gom. the last च. ९६ ¢ gee. २२ © यदि इदानी; K यावतैदानी - २७ 0 fraser तु न. ४२२, Garry ag aa D om. eqpeqg...up to p 423, } $ संख्ये G सदेहानिवृच्ययं ; Eg BK om. 0०8 सवं प. ऽस्येति ; G in marg. यस्यति विभन्तय- यंति वा षाठः; K om. १९ G .संख्याभ्यां fread उप. १३ © अपरश्चाह १५९ G कथम ऽन्यस्य ९८ G ‘gq किष॒क्तम्‌ गुणव्वनानां हि

© भवति २९ £ स्यात्‌ परे नाम TST: Wear AT: शाब्दे Cat २६ © यथाभिधीयते. ४२३, G प्रातिपदिक्रत्ववि Eg B प्वयुक्तम्‌ किसुक्तम्‌ कमो © भविष्यतीति १२ © षष्टः. ९२ G संपन्न इति त्रापि प्रा २९ BK पृवस्योत्तर २२ © पदस्य लोपो. २३ © ऽस्येति; DE K कण्ठेस्थः काला अस्य.

av © (विकारस्य ष; 7 & om. the line. |

४२४, © अस्येति के.

४0} लोपो वा. g थानां च. G om. वा.

१९ 0 (पिकरणेषु.

९२ © “sitet,

१९ G 8 बृत्तिपरिगणनमपि.

xq G om. कतैष्यम्‌.

९७ D g om.

२६ G यद्ा्तिकसूज्र इति.

GRR

J> the ४२४, २४ G कर्मप्रवच. २५९ © (हिरिति व. ४२९, © Hae, K om. G faa. Gom अथ. < 7 £ & 8 ऽस्तिक्षीरेस्युपः. ९२ DE £ 2 निपाता भवं. १९ © चारी तवैतस्प्रर. ९९ 0 स्वरे दोः. २३ after करवाणीति, प्रस्याह; 8 . आह. २४ DgB & by alteration E करिष्य इति. २६ 0 reas सं...ते कटा. ४२६, g om. स. ९३ DEg -द्यरस्परमभिसंः; B स्परस्परसं?. २९ © ay शतं. २४ G व्रचरतीति. | २९ G प्राभेति. |

६२७, 1 8 om. उन्तरे qarer:. ९1782? नीलः क्लि इति. 0 प्रवृत्ते प्रोणशाब्दो. | ¢GBom.q | G aware सिभ्यति. १० G om. कद्यथा | ९७ © इदाताविति हिः. | २३ 7 £ ण. समासे. ४२८, © gary उ्यते. Dg om. ; but g has the following अदिष्यः.---धायिखाव्‌ twice. £ वाथनिधायित्वान्‌. G om. एव. १० D has not been collated regularly after this line. ९९ G सर्मःपे ear. aEgBaraqy. ९२ 0 Rares ९४ E ऽमस्वथरथो. ४२९ २०००. ना G व्यवत्थादाष्वः।. © fama’. 0 शब्द्‌ इति fra. ९९ © om. लक्षण.

we

qv G E ˆऽमव्वयो्यो.

५४०

Yo fo ४२९,९९ GEg B कवनावार्था ; वार्थ. १९ G om. क्रियामिधानान्‌ २४ G पुवं दी. २४ G om. केलाकेशि. ४३०, ¢ dra: स्यात्‌. 0 पूवयो. GD £ पाठेनःव्ययसंत्तायां १२ G “नानां अधी. ९६ £ 5 यथः रुणवच्नेषु before गुणवच- नानां. १७ G कंवल इति दुही ९८ @ ०1. श्व. १८ © भवतीति. ९९ © निता समाः. २९ © वकरृचश्चेति for मीमांसकश्चेति- २३ G svar. २४ G त्रा vay, ¥ g & by alteration B gra. Gg & originally E "करणे हुः. £ करणे ब्र. १९१. G fast चचा... ९६ G यद्‌ च्यते. २९, २९ G om. ४३२, © सार्थो; in marg. साथंको पां. EB “स्थित एक एकार्थः. 3 Gom. च्च. Gin marg. व्यावा क्षमेति oretae. & Gg B सनमेतेै. G समुरयत्वात्ति; Bom. समुदा- यस्य. ९९. यूथं ad. ९९ GE भेकोथः. १९७ © बहुवचनमस्ति. ९९ G after नोपपद्यते, MAT AMP TN}. २० © केन शब्देनान्यस्य; EB “धस्य प्क्ष. २२ © केन weds. २२ © चेदेतदुृच्यते. ४३३, 9 प्त्प्रक्षिरतीति; & तीति व्युत्पत्या Sat. १९ © श्धोऽव्येत.. © प्रक्षोऽप्येत.. ९० 0 & originally E पुनर्नि. ९६ © हित इति भन्वः.

| पाठभेदः

To ४३३, ९६ © om. न्यप्रौधप्रयोगः ; in E struck out. २२ © “yaraaiean’. २२ © भ्भूतातरेवन्ये(^. ४३९, 0 Tent. PATA TTS TRAITS अरोखि. © प्नोषाषेव ।. Eg Baa युः. Gin marg द्यावा क्षामेति पाठर. G एतदपि; om. aq. & Gom. ऽपि. G gey करायस्यासं; शब्दे कायसं. १० £ ¬ सञ्चय . ९० Eg 8 अन्वाचये। . ९९ £ ? इतरेतरयोगे . ९९ 7 प्ठक्षन्यभेधावष्युक्ते. ९२ ? इति क्च न्यमाधश्चे्युक्ते समा हारे. ९६ G qa. ९६ © दश्च समासः. १९ £ Bom. arfaara:- २४ G करणस्वः. २९ © यदैतस्प; in marg. यहि हि ar पाठः. ४३९, Eg Baat fee. © (इव्तीति. ९९ Eg B fre प्रसज्यत ९८ © उताहोस्वि^. ९९ “शब्दस्य पू २० अथातःल ; भस्तु तद्येतलम्‌. ४३, अस्तु तवत्त; © अथवा पुनरस्तु a”. © “श्न्दस्य पू. तरप्नि.. देन सह स. १२ Eg B अनेकस्य प्रा; E by alteration शोषे

९८ 2 B& originally E om.

२९ £ 0). ae... 1. 22 ग्रक्तव्यम्‌.

२९ GE & MS. of Deccan College acfra ; Bacar; D कुशवीजं (); K करसीयेम्‌; Hemachandra हारश्ची- qq ; see page 476, 1. 1.

४३७, 8 Bom. ara. ..amHsary.

G & originally E अल्पीयस्याः; Ha- radatta knows both readings.

G om. संख्याया syedyaa:. Bom.

|} पटभेदः

Jo पे ४३७, ९० G विग्धेवाः. ९३ £ Bom. २९ G भक्षिता; E भिक्षिती ; 21908118 : UTE care. २९ Bom. संवत्सरजाता; F ०1 चुखजाता. ४६८, © पराया. G om. तु, ७०८८ नव कतै; E originally नच कर्व, altered to षा क्तः. १० G असिपःजिः शुदालो द्यतः. १९ © Soriginally E दन्तं उनाग्यामत्मा- eat fa’; £ B om. विप्रतिषधेन ९३; ९८ © Tea.

४३९, & अष्टापद इति. ९४ Eg B अष्टापद इति. ९६ £ B पठास्यस्य.

९८ © भवतीति. २० © भविष्यंतीति.

४४०, vEg 8 om. अनभिहितस्तु विभन्स्यर्थः. E adds हि after अभिहिते Gg 7 तेष्वनभिरहितेषु . --°त्पत्तिर्भविष्य; E ०819115 तेष्वननिहितषु. .. eget भविष्य; K aeahneag.. tat भविष्य; Nigojibhatta reads तेष्व- भिहितेषु. ९० G प्राप्ोतीति. ९९ 6 त्वं करोषि. २० G दशनीय शोभनमिति. २९ हि ममा; 0 in marg. ममेति पाठः. AVA, २;३ © om. च. & Eg Bon. हि ९०७०. g. ९९ © सानयिकी विभक्तिः नि. २९ © दसनीयं शोभनमिति.

४४२, G Garay’.

९० B om.; G & originally E वान्यतरे-

गाभिधोनात्‌.

९६ © "धानेऽनमिहितास्रया ; in marg.

ऽनमिधाना पाठाः; £ om. निधने ष्वा. २४ © यस्तिष्ठति. ४४३, ९७ G om. हि २० K om. २६ G हितीयाभिधाने

९४९

Je qo

vey, G B शिर्वायाभिधानै

9 Eg B उभसवै. ९० K हा देवदत्तम्‌ for .- कित्‌. ९३ ¢ कमणीव्येवं. १९ © भर्वतीत्थेव उतीः. ९९ E & यद्यवाग्वाः. २० 0 अग्नीन्‌ प्री. २९ © प्रक्षपभे बतत I. २९ तद्यथा; E यथा; © om. २४ © शश्लालंक।यनाम.

WG, २० शब्दान ger’.

२०५४८ wea ar. Eg B सहाये दितीयो 9g स्वाभा &. १४ £ 0 स्थादिति | लादिभिरभिहित fetrar मा भूत्‌ | भाष्यते. ९९ Eg 8 इह हि दषः स्यात्‌. २० G om. करोति शकटं. २९ 0 GRTA भकः. G भवति. G ergy वचनम्‌ © क्रियापवषगे इति. K क्रियामध्य इति क्रियामध्य इति बन्तव्यम्‌. १९ B विभ्यति तयोस्तन्मः. ९७ £ 7 ब्क्षं परि वि; om. विद्युत्‌ इष्ष परि | इष्षमनु ।. ९८ g Bom. प्रति मातरी. २९ © तज्रायमर्थो. ४९७, ९९ Eg B "्तत्वात्तस्याथस्य हिः. २० Eg Bom. स. a2 Eg स्वव्चनाचु सि. ४४८, © GEg Bom. स; K has it. < Eg 2 स्ववचचनात्तु सिद्धमिति. ९३ G om. ९४ Eg Boom. वोवधं गच्छतीति. ९७ G om. तज. २२ E ° नध्वनीति सियं,.

४४९, £ अध्वनश्चायमनपवादः. GE g agar वि. ९९ “aa सोपि ह्युपाध्याया्थौ मवति. ९८ G भवति हि तादः. ९९ © तदर्थेन शस्वेन सह. २९ & om. the second कल्पसे.

४६६,

९४२ | पाठभेदः

Jo ४४२,

५०)

४९९

२९२,

४९६,

पर Jo qo २६ E £ & originally B om, ४९३, उपपदवेनक्तेः कारकरषेभक्ति बैलीयसीति E om. प्रथम। ALA) TARA TIANA: ९९ Bom. करक विनाक्तयेरीयसंति प्रथमा भवि ९२ G om. अलमिति.. ACR. sara क्/^; B arcaaafwreda- ९४ E om. aera प्रभवति महो. स्वान्‌ भन्यवापि-- 1:५० g, ०४८ एवम १९ ga E शृगालं . भविष्यति struck out. ९९ G भणि;व्वति तद्‌” इमे ऽनावा. भविष्यति; © भवति; in marg. भविष्व- २० EK apt नाऽयम्‌ तीति हति oat’. २० G स्वा अन्न. _ ९० £ & originally B STINE A २९ EK “gsm an’; Eg 2 श्राजमिते ९; Gom. २९ G ये mtg ae A ऽना १९ E £ भभूतलक्ष . Kaiyata mentions the reading 91q- २९ 0 “ग्भूतलक्षणं वच. कुष्य ; © Reet कतेव्यम्‌, २९ © भूतस्य लक्षणं पृथग्भूतं क. २०नष्वादः Eateara. २३ G (भूतस्य लक्षण इति. 2 g Bom. ४९४, © षष्ठी भवति विप्रति. Ge 8 याज्ञिकः; यैयाक्ररजः. £ भुविभक्तेस्पपड. ९.8 Bom. जिद्रोः...-गाति. १९ Eg Bom. विमन्तयः. 9 ¢ इह ताह पङ्‌ ` ४९९, © greeter प्रासादमारुह्य परेक्षत 2 यात्िक्रः- इत्यर्थः. < £ B वयाकरण. B & originally E om. 0 तेनाहं ara ९२ aq; Eg Baa. ९० ¢ “व्यं स्यान्न परय, ९३ © मासे इति. १९ Eg 5 समेन पथति ll. ९७ G om, the first च. १९ ¢ क्रीणातीति. २० G om. कि. ९२ Eg Bom fa... नातीति २९ 8 after रावात्‌, अन्या चान्या Wg xa © क्रीणाति मवति. १४ G om, are’... eit २४ ¢ B frat. २० G प्रधानं कतौ. २४ g Boom. कानिक्या . प्रयुज्यते.

२९ © इदं तहि प्रयोजनम्‌ श्वापक्राल उपस्थिते तद्‌. £ Boom. भविष्यति

vag, ४९22 Freee. g ? नेषु aa: सा; E Sty गतेषु ततः

ion ar’. 3 K & by alteration E विम त्तिबठी;£ | "क्तेबैलीः ; B थक उपपदविभक्तिः ९९ ee बलीयस्त्वात्‌ STANT. pila १२ © यन सिद्धं.

अन्यवाप्युपपदविभक्तेः कारकविन- ; क्िर्वलीयसी भवति wreew ।; E origi- ९४ © भोजनम्‌ aa. nally कारकविनिक्तिबेलीयसीति प्रथमा १९७ किमयम्‌ ; G in marg. किमिदं प्रकृ-

भविष्यति | अन्यत्राप्युपपदविभक्तेः कार. तमिति पाठः.

कविनक्तिबेलीयसीति प्रथमा भवात क्षा, ९९ & 8 अनाधकाराच.

altered thus: कारकविभक्ति लीयस्वा- | ४९७, G om. पञ्चमी. हन्यजाप्युपपदविगक्तेः कारकविभक्ति Gg B अन्या.

लीयसीति प्रथमा भवति | अजराप्युपपद ... ९० Eg B '्डुकष्ुतयो.

भविष्यति का? कारकाषिभिक्तिबेली- ९९ & & originally B om, यथोत्सर्गेण...

असीति प्रथमा भविष्यति svat भविष्यतो.

t

| arate: | ` ५९४३

४९७, ९२ G Coan’.

९३ 0 प्रबृत्तस्यापवादो.

९८ 0 सस्पंमीप्र .

२० g BK दर्धोनादनथकः प्रति. २९ K om. 7 a.

vec, £ B असाषधीती.

G परिगणीता याल्िके. © सप्तमी. G om. च. भसाधुः पितरि; £ असाधुमंतुले कृष्णः. B om. < दरिद्रा; K & originally E मूखौ. ९९ © सीनेषु gar Far: E originally -सीनेषु बरखा ; © in marg. afcxsar- Stig ऋद्धा भुंजते पाटः. ९३ Eom, ९४ मूर्वा; G in marg. दरिद्राः Treat. ९६ g Bom. १९ E पुष्यलको; £? युक्घलको.

४९९, प्रस्थिता; £ B गतः both times.

© तस्येःते वन्तव्यम्‌ ; in marg. तन्न स- wat वक्तव्या. G खल्वप्यवद्यं. १८ G मातर पराति; & B मादरे प्रात.

४६०, g B om. the first इति. ४६९, Kaiyata: प्रातिपदिकार्थमरहणं parry

भिति कृचिधयादः. © नीच्ैरजापि. G प्रथमा वि. १९० & 8 यनतानि aati aq’. १४ G E ववंमात्र ; G in marg. vary एवेति पाट. १९९ © `विरष्टेषु. | २० G & originally E qapqazanqe”. aq g B वीरः पुरुष इति; E वीरः पुरषः aff- रपुरुष इति.

४६२, ९० G & originally E स्तीति गम्यते |.

९२ E (हत हि प्र

९३ GE “हिते हि प्र. १९ © om. किञु्तम्‌. २३ 88 तावज. २३०९६ नवप.

Ye

४६३, 2 Gg B प्रकल्प्य चाप

¥ G om. q, वा. Eg B francaar अदयः. १२ Eg याज्या. ९४ 0 नाम वि. ९९ Eg B तद्यथा, before aqy:.

४६४, G भविष्यतीति.

९९ G om. इति.

१२.९६.१७ ^ £ ? -शब्दत्य प्र.

९८ Kaiyate तथेति | प्रातिपहिकाथौना- मिव्यथः कचित्तु प्रातिपदिकाथोनाभै- ष्वेव पाठः il; © & originally E प्रा तिमदिकाना.

२९ G a: कदा; B om. च्च.

२९ £ faraaera Arar’.

२४ E £ B षष्ठौ मवति एवं.

aq G om. तु.

२७ G qrary®; वाह्यमर्थमपेक्ष्येति.

४६९, ९२ G माददाव्दात्पिटशष्ठात्‌.

१४ Eg B भवतीति. ९१६ Eg Baar a कमे. १९ Eg B चौरं.

४६६, 2B गां Frava; 8 तिच्रति ( without a7 ).

G प्रतिदीष्यंति. GK & Haradatta चोमतस्य. Eg B K om.

१० 7 राज्रीरिति; £ तस्थै eat जायते at मलवद्ाससभव तिन्लो राज्रीरिति; 9 तस्थे खर्वा जायते मलवदास संभवति तिलो रात्रीरिति.

९९ © या अरण्ये अटति तस्थे.

९९ या पररंची तस्ये सुख्यऽगल्मो, & ¥raq: written over the line; & B (प्रगल्भो.

१२ 0 या SPAR.

९२ G Eg प्रलिखति.

९३ © पपस्मारी.

aa G E धावति.

१४ 0 निकृतति.

९४ © कतति.

१९ G 8 उन्मादकर.

९९ G मनायै.

४६७, कि कारणम्‌; 0 कुतः.

G धातोय प्र.

९४४

Jo qo ४६७, © भत्‌. qo g & originally B aga’. ९४ 0 अधौक्रिय.. ९६ © तकि तरि. १९ 0 g om. ; in B it is added, २४ निर्वेतेते. २६ © “gadifa. vec, 0 कटमिति). < E देवदतस्य यज्ञदत्तस्य की. ९28 om. प्रयोगे. १७ Bom. दोष, १९ 0 कि पुनः; in marg. कथं Fa: aT पाहः. २९ तद्यथा एटणि€ समुद्रः. 22,23 G सुप्तम्‌ , सुपः; in marg. सुप्तमिति (sic) RITTAGTA पाठातर. wae, 2 E किकिनोः प्रतिषेधार्थम्‌ struck out. 0 परिः सोम. ९२ £ B दिति ज्ञास्यते. १९ नलञऊकन लोक इति; in marg. ऊक लोक. २३ £ 8 doriginally E azar’. ४७०, Eg चोरस्य. & B& originally E om. वृषलस्य द्विषन्‌. प्रत्ययप्रहणे; © प्रत्याहार , but प्रत्यय written over it, प्रत्याहारब्रहणे; © प्रस्ययग्रहणे; £ ? प्र- व्याहारे. ९० &@ B om, १२ G om. qq; in marg. तत इन इतिं पाठातरं. १३ G after गमी, कि प्रयोजनम्‌ संस्याता- Tear मा भूदिति. voy, 0 भवतीति वक्तव्यम्‌ . 2 G शाखा इति. 2 g B afé निषधः प्रा. G arar'. 8 B & by alteration E °grfavaar. © agprarrrerarir. © कमैगीति भवति; £ कमणीति भव- तीति © 'भोविष्याते. © प्रस्याधेकरणम्‌ -

VSR,

|| orate: I

Jo To ४७२, § 0 बहवर्थयास्य. १९३ G चानुप्रयोगोः १९ G तत्तहाति १२९ £ 1 एकरेषे च. २२ © वक्तव्यम्‌. ४७६, 0 तद्धितप्रति. ६.७ g B om. समाहरिकश्वात्‌ वेतत्‌. १० E g Bom. एको ---तस्येकश्वात्‌ yo G भविष्यर्तति. १७ Eg B om. gay. ४७४, £ Bom. 3 Eg BK om. g Temremrate’; 8 उद्गास्कौमोद. ® Kom.; © samc’. < मथुरा? G in marg. मधुरा पाः. ९8४. om; in E struck out, ९० © क्रैतवता शोय केतवते. ९९ ? शालूकिनी .- शाकिन्यो. ९१६ 7? £? पततितेक्षु. ४७९, G RTT. $ G कविस्किधिगंदिक, above the line पा; Eg B afr. © "क्रोध्यमिति. ९0 apy पाः. ९३ G & originally E TASHA ९७ £ B “शकनिकषुद्र. १९ Boom. बदरामलकानि; Kaiyate gives both readings. २९ £ B शकुनि.

४७६, Gin marg. TTATS ATA: qrai 0 यत्त्र. G srr’. © & originally E एतरविप्रतिषेधः. Eg B St विरोपिना येषा. ९९ G & originally E मंव्रति विप्रतिषेधेन. ९१६ GE £ लिगस्याव. ९८ G & originally E पशुदहे नपुंसकः. ९८ G after अग्धवडवम्‌ , Tyas". ९९ © पशुद्र नपुंसकं. २९ G twice, २३. © एकवदचन २९ £ एवं विक्तास्यामि इह. ४७9, © ०1. स. 0 (द्विगस्मेति.

ll पाठभेदः

पए Yo ४७8, < G प्रयोगे स्यान्‌ G तर्धधव्ययानां सं. ४७८, G अनीति. 0 कमेधारय. © परत्य faz. £ om. यथा; B ९स्समासत्यापि स्याः. १०, ९९ B om. १३ G om. HTT ९४ © समासेषु. २० G om. २३ © पसजंनहस्वस्वं. ४७९, Gom. G faa. G cast 3 af. G Sa शक्यं. © प्रस्थेव प्रवदति कथं तहिं पर. स्येव ९६ Eg B nae. १३ Eg B समानाधिकरणो २० Eg B om. सूक्तवाकः . २३ © नपुंसकस्वे ia. ४८०, ९.2 BK om.; © पथं सं. G Perar 2 ar’. GE K om, ९० © Tarts 2 वा. yo B om. ठदातक्षम्‌ ठदातक्षी. ९२ © पाज्रादिभ्यः पाज्रादिग्यश्च प्रतिषेधो व; नं पात्रादिभ्यः wanes: प्र तिषेधो वर; K om. पाजा?...वक्तष्यः. १४ 0 अर्धंचोदय इति. १४ g & in marg. E कषायं कषायः. १९ ¢ B & by alteration E सारक्र सारकः. १९ © तत्तर्हि तथा निर्देशः aatea: | कर- तव्यः | बहुवचन. vex, 5 here & below ननुकयितमात्नम्‌. G नेव यदनु” g 8 Rag’. G stares लोपे. G -ङात्तमेव व; B araet ब. < £ 3 & by alteration E here & below MUTT. १३ Gom. शित्करणं क्रियते aateardz. १६ B वाव्यविः. २० G अर्थवत्‌ spare’. २२ © वष्वनप्रयो जनं. 69

९४८

Jo do &८२, & B om. कते ; in E struck out,

& B & by alteration E चएतद्नुकात् © qf sara’. G कृते प्रस्ययः TF TATA. ९६ G ऽधिकारा भवंति ।. २० Eg Bom. २९ कतेव्यम्‌ ; E वक्तव्यं ; £ 8 वन्कथ्यः . ४८३, G दिषु आदेशेषु कृतेषु १९ Boom. धित्स्यम्‌. २२ G वक्ष्यामीति. ४८४, E g B भाधधातुके वि; G विषय एव तज्राः. १३ G यद्य ल्य. १९ © तन्न कथ्यं मवति. ae © प्रस इति. ४८९, G वधादेशे. ¢ B K om. ९७ © “garg क्रियते. १९७ 0 विशेषणायेम्‌ ; B विशेषणाना्थः. ४८६, Eg B गाकुटादिभ्य इति gee. © om. प्रयोजनं ; ख्याभि- G भवतीति. ¢GEgB om. ९९ G om. ९२ G & originally E archi. १६ G मेरितीति. G समा शोषा. २० 8 "पदाना देरेत्व. २६ © क्शादिः आहोस्छस्ख्यादिः. ४८७, G ख्याञ्कराओो ; £ कराञ्ख्याभौ. G ख्यायिति क्दादिश्च ख्यारिश्च, 0 क्दाविर्न?; ख्यादिः. © यत्वं भविष्यति |. © 711. प्रयोजनः; Eg 8 & Kaiyata ऽब्रुञ्विधिः. © सौप्रख्येय इति-.-सौप्रस्येयः. ९० Eg om. च्छो भवति; © बृद्धाछो भव- तीति. १३ G E पुंख्यानं. १९ GE qareare. २० £ Bom. प्रिसंचक्ष्याः.

| vee, 2 Eom.

< G om. प्रतिषेष. ९० G अपीस्येवं.

९५४६

Jo पण ४८८, ९६ © नाप्यधञ्नपोः; £ g नाप्यपघोः. १९ G भवति. १६ Bom. yeaa, vee, Bom. G om. अपर भाह | अणिः. Gin marg. aft: षा. ४९०, © कतैष्यं तेनैतत्करृतमिति. Eg Bom. वुक्तव्य॒. < Eg Bom. चु. १० G “st: vq; Bom. q. ९२ Eg Bom. भविष्यति. १७ © ming. २० G आंग्यः वांग्यः सिय. ४९९० B om. गगैवर्पवाजा इति. १० 0 भवति. १९ 0 भवतीति. १७ G भवतीति ४९२, ? तदेवमपि. VE g 5 यद्यक्रमविद्ेषेः « Eg B अज्ापि प्राः G .कार्यविका Eg 8 K गगेभागविंकामहणं बा निय- मार्थम्‌ | ग्गनागंविकाम्रहणे वा क्रियते तनि. ९४ © om. नेष दोषः . ९८ Sora; ( in marg. ऽन्वयः पारगः. २९ G भाष्यं लुका. २२ भाष्यं प्रति. २२ Gin marg. अथतस्वम्‌ ; g 8 श्रार्य- त्यत. ४९३, © यञादीनामिति किम्‌ . 0 ०. आङ्कुःयोः कुलमाङ्खःकुलम्‌. © एकयेति. . ९० © समुदायः. ९९ G om. ये. ९४ 0 ्तापनाथेम्‌ ; in marg. का. १९ G प्राग्ग्रहणं. | १९ © इम्‌ प्रा. १९ Eg ? गोपवनादिप्रति०. ४९४, 83 om. एव; © in marg. हदे चाटु चेति पाठांतरं. g Buen’, धराष्करिः < Gom.; EgB om. the following आगस्स्यः. ..कतैष्यम्‌ ; K has both.

|| पाठभेदः II

To qo

४९९, २० G प्रत्ययातयोरपि ar’. २९ Eg Bom. हि | ४९९, £? विरौरूयः. £ B& by alteration मूक्रार्रणम्‌, aa £ £ B निर्देशादेव व्यत्त ९४ उक्तमेतत्‌; K बक्तव्यमेवैतत्‌. ९८ © "पदस्य वनं क. ye © & by alteration E आस्मनेपहे यौ २० G एकवचने ये तथासी इति वा वक्तष्यं तज्रावदइयः. ४९६, ४788 मयंतु खलु. ९९ Eg B अस्य भवंतो. ९३ G om. इति. २० g Bom, २२ 2४००. ay, २४ 0 भवति इति.

| ४९७, र्‌ 4 om,

G पस्य. ९५ £ B सुबंतत्वास्सि.. १४ & Bom. स्वरः. १६ £ निघातसिदिः; 8 निघातासिद्धिः. ९७ £ B निघातसिद्धि. २४ E £ B fase. २४ © जहार हारः 8 जाहार a: 8 चक्रारयां व-हारयामिति. ४९८, ९७ GE & B वेधाः; K Sarin, ९९ £ B om,

४९९, 0 अपादाने पः.

RATT TAA; G & originally E बह. G & originally E तहा पंचमीप्रतिषेधः. ९३ © नदीसमासाः. ९६ © पूवेविप्रतिषेधेन. २२ G om, q. ९००, Bom. G Rag प्राभेति wea’ १० © srqafafrctrear भवति. ९२ G समसंख्यार्थनापि- ९४ Eg Boom, एक शषेषनिर्देद्यात्‌, ९९ Eg शस्मिनेकच्ेषे सति. २९ Eg B om. उभयमित्याह. २२ Eg B भकिटिकम्‌, fafeant: २३ © after पिठराणि Il, भ्व वस्था नविष्यति आंतयोहेकाे्े

कणे

ll पाठभेदः ९५४५७

Jo Yo १० Yo ९०० कार्थ इप्थस्य AMAT बहर्थत्य ae | ९०९, भारौ पायंतरं. इति Ii. २६ भविष्यति.

२९ G ऽन्तरा gon, G om. भवति.

२६ Eg B भवंति, 9 G & originally E om. q. ९५०१, © किप्रयेजनं शिष्करणम्‌ ।. ९६ 0 gear ह्यभि.

९३ G Para: ९८ © ताव; £ तेन ताव.

ag © & originally अनंगस्वान. २९ G °qarer छ.

aq Gar sw Src in marg. ST ST २४ 0 लोप्स्यते TAT

. ee

CORRIGENDA.

Page 101, 1, 7 and 11, नाप्रतिषेधात्‌ and अप्रा्ेवी should have been printed in small type, and without the figures Q and 3.

P. 181, 21, 3ataraaa should have been printed in small type; the figure 4 should stand after व्रिहोष्यन्ते in 1. 13, |

P. 302, 11, read अपाकानसुत्तराणि धनुषा विध्यति wana भुङ्के गा दोग्धि धनुर्विध्व- तीति ३०॥ :

P. 303, 1, read करणं पराणि साध्वसिदिछनत्ति 8 Il

—— 3, read अधिकरणं कमं गेहं प्रविशति 83 I

—— 5, read अधिकरणं Har erst पचति ३४॥

. 8, 23; 11, 7, read तद्यथा.

. 19, 11, read येत.

21, 8, read fazfae:.

25, 7, read सप्तद प्राहेश.

28, 10, read say वैलीति.

30, 12; 38, 20; 81, 19; 114, 15 ; 191, 21, read ते मन्यामहे.

42, 15, read मा भूवन्निति

43, 3, 768 “निवृत्यर्थम्‌.

63, 3, read मा भूत्‌.

69, 20, read एवे.

82, 9, read & संख्याः.

. 118, 20, read संदेहः |

132, 6, read “fayiy पृथ

139, 9, read हैकारान्तात्‌.

190, 13, read च्छात्र.

218, 4, read चेदेवसु च्यते.

234, 4, read वेक्तव्या स्यात्‌.

247, 16, read -ज्ञम्बदचः.

. 261, 15, read से व्यवसितः.

. 822, 23, read नै करस्मिन्न.

. 329, 19; 334, 1, read sf.

366, 4, read संबन्ध.

. 434, 8, read Har.

. 479, 8, read कथं तर | परस्येव.

©

४८१८ *८ *८ ‰४ ,८ *५ *० +

al

7h? er चद. = 92 ~ छन |. iJ =

aii. "9