Google

This is a digital copy of a book that was preserved for generations on library shelves before it was carefully scanned by Google as part of a project to make the world’s books discoverable online.

It has survived long enough for the copyright to expire and the book to enter the public domain. A public domain book is one that was never subject to copyright or whose legal copyright term has expired. Whether a book is in the public domain may vary country to country. Public domain books are our gateways to the past, representing a wealth of history, culture and knowledge that’s often difficult to discover.

Marks, notations and other marginalia present in the original volume will appear in this file - a reminder of this book’s long journey from the publisher to a library and finally to you.

Usage guidelines

Google is proud to partner with libraries to digitize public domain materials and make them widely accessible. Public domain books belong to the public and we are merely their custodians. Nevertheless, this work is expensive, so in order to keep providing this resource, we have taken steps to prevent abuse by commercial parties, including placing technical restrictions on automated querying.

We also ask that you:

+ Make non-commercial use of the files We designed Google Book Search for use by individuals, and we request that you use these files for personal, non-commercial purposes.

+ Refrain from automated querying Do not send automated queries of any sort to Google’s system: If you are conducting research on machine translation, optical character recognition or other areas where access to a large amount of text is helpful, please contact us. We encourage the use of public domain materials for these purposes and may be able to help.

+ Maintain attribution The Google “watermark” you see on each file is essential for informing people about this project and helping them find additional materials through Google Book Search. Please do not remove it.

+ Keep it legal Whatever your use, remember that you are responsible for ensuring that what you are doing is legal. Do not assume that just because we believe a book is in the public domain for users in the United States, that the work is also in the public domain for users in other countries. Whether a book is still in copyright varies from country to country, and we can’t offer guidance on whether any specific use of any specific book is allowed. Please do not assume that a book’s appearance in Google Book Search means it can be used in any manner anywhere in the world. Copyright infringement liability can be quite severe.

About Google Book Search

Google’s mission is to organize the world’s information and to make it universally accessible and useful. Google Book Search helps readers discover the world’s books while helping authors and publishers reach new audiences. You can search through the full text of this book on the web aifhttp: //books . google. com/|

rT ` नवकमय, =

- ऋः च्=~---

Whe Bepartment of Public Instruction, Bombay.

THE

VYAKARANA-MAHABHASHYA

OF

PATANJALI.

EDITED एर

7. KIELHORN, एष.

PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF GOTTINGEN ; LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE.

VOL. III., PART 1.

[Registered under Act XXV. of 1867.]

Bombay: GOVERNMENT CENTRAL BOOK DEPOT. 1884.

(All rights reserved.) Price Bs. 2 (two).

Bombay Sanskrit Series No. XXVIII.

PATANJALI’S VYAKARANA-MAHABHASHYA.

VOLUME III.

The Department of Public Ynstrugtion, Bombay.

THE

VYAKARANA-MAHABHASHYA

PATANJALI.

EDITED BY

F. KIELHORN, PH. D.,

PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF GOTTINGEN; LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE.

VOLUME III,

[Registered under Act XXV. of 1867.]

BOMBAY: GOVERNMENT CENTRAL BOOK DEPOT. 1885.

(All rights reserved.)

BOMBAY : PRINTED AT THE EDUCATION SOCIETY'S

bn as ` ~ \ ce! पि IO. beh ~ oy ~ ° KL “See [9 nx f,

PRESS, BYCULLA.

DEDIOATED TO De. RAMKRISHNA GOPAL BHANDARKAR AS | A TOKEN OF

ADMIRATION ann FRIENDLY REGARD.

|

PREFACE.

For this last volume of the text of the Vy&ékarana-mahabhishya I have chiefly used the Devanagari MSS. G Aa E and B, men- tioned in the prefaces of the preceding volumes. I have also compared the MSS. D and g, and for the Angadhikaéra, a modern . MS. belonging to myself, but have generally given the readings of these MSS. only in difficult or doubtful cases. The Kagmir MS. K has been of hardly any use for this volume, because it ends abruptly at line 8 of pag. 7 of my text. Haradatta’s Padamanjari has been consulted to about the end of Adhyaya VII, where the 1. 0. MS, ends in the midst of the commentary on 2, VII, 4, 93.

To the end I have assiduously studied the commentaries of Kaiyata and Nagojibhatta, without which my task would indeed have been hopeless; but even their help has not, I fear, always enabled me to give a correct text. There are some passages in this volume (as there are in the preceding ones), which I probably have misunderstood, or where the readings may be faulty in the MSS. known to me; and there are others, where something may have been either omitted or wrongly added in the MSS., or where my arrangement of the text may be liable to objection. Those who take an interest in the study of Indian grammar know, that in years of patient labour I have tried to fit myself for the task which I have undertaken ; they will appreciate not only the advantages— always gratefully remembered by me—which I have enjoyed in India, but also the difficulties I have had to contend with, and will, I feel sure, view with some indulgence such defects and short- comings as cannot fail to be discovered in the edition of a work the interpretation of which has tried the strength of India’s best scholars. As for myself, I intend, now that the most wearisome part of my work is done, and with such knowledge as I may have acquired during a careful study of the whole Mahibhashya, to sub- ject every doubtful passage to a renewed examination, and I hope

8

that by doing this and by the collation of additional MSS. I may succeed in makiag this edition more perfect than it is at present.*

* I take this opportunity of correcting and justifying my readings in three passages, which are considered of importance for fixing the date of the composition of the Mahabhashya, and which have been the subject of an animated discussion that has lately been going on in India.

In Vol. I, pag. 177,10, I have printed बुष्पमित्रसभा+ and have omitted the word वन्द्रगुप्रसभा which occurs गल पृष्पमिज्रसभा (or पएष्यमिब्रसना) in the two Kasmir MSS. k K, the Devanigart MSS. Cg andin another Devanagari MS. purchased for Government in 1881-82 and subsequently compared by me. My reason for giving only पुष्पामिन्रसमा was, that only this word is given by the MSS. GD (and A), the readings of which are generally preferable to those of the other MSS. But in arnving at this decision I lost sight of the fact, that sometimes the rejection of the readings. of GAD and the adoption of those of the other MSS. is rendered necessary by reasons which are independent of the value that may be attached to the MSS. on general grounds, and that in this particular instance there are reasons, which should have made me follow the MSS. k & C g B. For, on the one hand, it is the universal practice of the author of the Mahabhashya to give, where this is possible, at least two examples for each rule; and, on the other hand, the Kagika Vritti, which copies most of its examples from the Mahabhiashya, does give the two examples वृष्पमिन्नसभा (or K पुष्यमित्रसभा) चन्द्रगुषसभा.

In Vol. II, pag. 119,5 I have printed भरुणद्यवनो मध्यमिकाम्‌. मध्यमिकाम्‌ is the reading of the MSS. G Aa; the MSS. DK Ehave instead of it मध्यमिकरान्‌ ; B, on which generally little reliance can be placed, has माध्यमिकोन्‌, and this would probably have been the reading of g, which here omits about a whole line; the MS. 99 of 1881-82 has मभ्यमिका्यां, altered to मध्यमिका. In this case I was right in adopting the reading of the best MSS. G A a, the more so because that reading is supported by a marginal note in G, by the Kagmir MS. of the Kasika Vritti, by the Ganaratnamahodadhi, and by Nagojibhatta’s gloss on P. VI, 3, 37. (See Jndian Antiquary, VII, pag. 266).

In Vol. II, pag. 429, 2 I have printed शिवः स्कन्दः विद्याख इति. Here the read- ings of the MSS. compared by me are as follows :—

GAakE शिवः स्क॑दो rare इतिः; K शिवः स्कन्दः विद्ाख इति; 3 शि wet Prove इति; g स्कदौ विशाख दाति.

From this statement it will appear that the first word जिवः is given by the best Devaniigari MSS. G A a, by the independent KaSmir MS. K, and by the Devanagari MS. E. It is altogether omitted only in the MS. g, but this omission is of less import- ance even than it might otherwise be considered to be, because a portion of the word is given by B, and because g and B, the least valuable MSS., are (direct or indirect) copies of one and the same MS., which MS., as is suggested by B, may have con- tained a portion of the word शितः, Besides, the reading शिवः is supported by Kaiyata’s सिवकान्विक्रणीते, and by the Kasika Vritti and Hemachandra’s grammar,

9

I reserve for another occasion such remarks as I may have to offer on Ka&tyayana’s Varttikas, which it will now be somewhat easier to study as a separate and independent work, on the verses and fragments of verses which occur scattered throughout the Mahabhashya, and on Patanjali’s own portion of the texts here published ; and I intend to print in a separate number various Indices which are in preparation, and which it will be my endeavour to make as complete and useful as possible. Here I would only add a few words on some of the quotations from Vedic works found in the present volume.

As in the preceding volumes, I have here also tried to verify every Vedic quotation, and I have generally succeeded in doing so} sometimes however, as ८.९. on pag. 213,13 शरावे बप्सति qe: and pag. 375, 6 and pag. 379, 8 यावदस्व्यतरिषः सरो अनेभ्यः कृणवत्‌, this has been impossible, and as in these cases the MSS. often greatly differ from one another, the readings given by me may be wrong, and will have to be corrected. In other cases the readings of the MSS. of the Mahabhashya, sometimes supported by those of the Kasika Vritti and by the authority of the commentators, have beer retained, even though the published texts of Vedic works happened to suggest slightly different readings. I have thus on pag. 51, 22 printed इुरवोऽपराम्‌, on pag. 189, 9 किं ax, on pag. 208,.1 वसपावानः, and on pag. 398,19 & 20 भक्ताय, where it would have been easy to substitute the readings of Atharva-veda XIII, 1, 56 & 57, Rig- veda X, 82, 5, Vajasaneyi-samhit& VI, 19, and Rig-veda I, 187, 7 करवोऽपरम्‌, कं सिद्र्भ, वसापावानः, and yar. I have similarly retained e.g. on pag. 220, 17, the reading इमान्यर्वेणः पदानि and on pag. 398, 19 the reading वरुणस्य रषुस्यदः, although I suspect that the passages referred to are Atharva-veda X, 4, 7 इमान्य्वेतः पदा and III, 7, 1 हरिणस्य

which both have शिवः before eqze:. In giving (in accordance with K) eayeq: for the earat of the Devanagari MSS. I have merely followed the general principle of not observing the rules of Sandhi between different examples for the same rule; and that स्कन्दः and विशाखः are /wo examples for one and the same statement is proved by the compound स्कन्द विद्ाखौ in Vol. III, pag. 148, 23 and pag. 370, 23, and by the way in which the examples for Panini’s rule are given in the Kasika Vritti and by Hemachandra. On these grounds I consider my reading चिवः स्कन्दः Frare इति to be correct.

10

रघुष्यदः. In the case of these and similar quotations to which attention has been drawn under the Various Readings, and which will find their places in the index of quotations, the MSS. of the Mahabhiashya and the commentators may be wrong. But there are other cases where it is certain that the texts known to Patanjali differed from the published texts ; instances of this kind occur e.g. on pag. 396, 15 and 18, where in the quotations from Atharva- veda XIX, 18, 7 and 5 Patanjali undoubtedly had सपर्षिमन्तम्‌ and यावापृथिर्वीमन्तम्‌, for the words सप्तकऋषिवन्तम्‌ and द्ावापथिवीवन्तम्‌ of the published text.

The Mahfbhashya may be said to be composed in the form of a series of dialogues, and there can be no doubt that its meaning is best brought out by oral discussion among scholars versed in the science of grammar. For this reason I have often regretted that I was obliged to prepare the greater portion of the text of this edition far away from those friendly Pandits, to whom I owe a deep debt of gratitude for all they have taught me; but most of all do I regret that I have not been able to discuss my difficulties with that Indian scholar who has contributed more than any other towards a right understanding of the Mahabhdshya, and to whom I dedicate this volume as a small token of my sincere admiration and friendly regard. |

ए. KIELHORN. Gottengen, October 1885.

एकाचो दरे प्रथमस्य

एकाच हति किमयं बहुत्रीहिः | एकौऽज्यस्मिन्स एकाच्‌ एकाच इति | भहो- स्वि्तद्युरुषोऽयं समानाधिकरणः | एकोऽच्‌ एकाच्‌ एकाच इति | किं चातः | यदि बहुत्रीहिः सिद्धं पपाच पपाठ इयाय आरति सिध्यति | भथ तत्पुरुषः समाना-

करणः सिदडमियाय भारति पपाच पपाठेति सिध्यति || अत wat पठति |

एकाचो दे प्रथमस्येति बहूव्रीहिनिदंशः एकार दे ्रथमस्येति बहूब्रीदिनिर्रेशोऽयम्‌ || एकवर्णेषु कथम्‌ |

एक वर्णेषु व्यपदेरिवद्चनात्‌ | 2 tI

व्वेपदेशिवदेकस्मिन्काये भवतीति वक्तव्यम्‌ | एवमेकवर्णेषु हिवैचनं भविष्यति ||

एकाचो है भवत इत्युच्यते तत्र ज्ञायते कस्थैकाचो है भवत इति | वर्यति किटि धातोरनभ्यासस्य [६.१. [इति तेन धातोरेकाच इति विज्ञायते | यदि धातोरे. काचः सिद्धं पपाच पपाठ जजागार पुपुल्रीयिषतीति सिध्यति | धातोरिति तरवैका- ` ष्ठभानाभिकरणा षष्ठी | धातोरेकाच इति | किं तर्हि | अवयवयोशैषा षष्ठी | धातोर्य एकाजवयव इति t| अवयवयोगैषा षी Beart जजागार पुपुत्रीयिषतीति पपाच पपाठेति सिध्यति | एषोऽपि व्यपदेशिवद्भावेन धातोरेकाजवयवो भवति ||

एकाचो हे प्रथमस्येत्युष्यते तेन यत्रैव प्रथमथाप्रथमथास्ति तत्र ETT स्यात्‌| जजागार पुपुद्रीथिषतीति | पपाच पपाठेत्यत्र स्यात्‌ |

प्रथमत्वे Il 3 Il

प्रथमस्थे किम्‌ | ष्यपदेशिवह्यनाल्सिडमिस्येव || तर्हि ष्यपदेशिवङावो वक्तव्य, | वक्तव्यः |

1 merit

2 व्याकरणमहाभाष्यय्‌ [we ६,९१.९. omar ४॥

किमुक्तम्‌ | तच्र व्यपदेदिवदचनमेकाचो हे प्रथमार्थं षस्वे egret | ae दौषः | अवचनाह्लोकविज्ञानास्सिद्धमिव्येव" |]

योगविभागो वा tl «९ Il अथवा योगविभागः करिष्यते | एकाचो हे भवतः | किमर्था योगविभागः |

एकाञ्मात्रस्य दिवेचनार्थः || II

एकाज्मात्रस्य tat यथा स्यात्‌ | इयाय पपाच | ततः प्रथमस्य | प्रथ- मस्थैकाचो हे भवतः | इदमिदानीं किमथम्‌ | नियमार्थम्‌ | यत्र प्रथमथाप्रथम- धास्ति तत्न प्रथमस्यैकाचो दिवैचनं यथा स्यादप्रथमस्य मा भूदिति जजागार पुपु्रीयिषतीति ||

एकाचयोऽवयवैकाच्वादवयवानां दविवेचनप्रसङ्गः |

एकाचोऽवयवैकाच्त्वादवयवानां raat प्रामोति | नेनिजतीत्यत्र निज्शम्दो ऽप्येकाजिज्दाब्दोऽप्येकाजिकारोऽप्येकाज्निशब्दोऽपि | तत्र॒ Ast शिवैचने et fat gare सन्ति] इज्दाष्दस्य दिवेचने रूपं सिध्यति दोषाश्चन सन्ति | इकारस्य (Raat रूपं सिध्यति दोषाथ सन्ति| Parser दिर्वैचने रूपं ` सिं दोषास्तु सन्ति || तत्र को दोषः |

तत्र जुस्भाववचनम्‌

तत्र Fora वक्तव्यः | अनेनिजुः पयेवेविषुः| भभ्यस्ताज्धेजैस्मावो भवतीति Fara प्रामोति जकारेण व्यवधानात्‌ स्वरश्च ९॥

स्वरथ सिध्यति | नेनिजति यत्परिवेविषतीतिः | अभ्यस्तानामादिरूदात्तो भवं व्यजादौ लसार्वधातुक हत्येष स्वरोऽ प्रामोति |

9 ९, ९, BW? ३. ४. ९०९. t ८.९. ९०, § ६, ९, ९८९.

TeV] व्याकरणमहाभाष्यम्‌

- , , अद्ावश्च || ९० tI ङ्गाव सिध्यति | नेनिजति प्रिवेविषतीति | अदभ्यस्तात्‌ | ७9. ९. | इत्यद्धावो प्रामोति || नुम्भतिषेधश्च ९९ II नुम्भतिषेभथ सिध्यति | नेनिजत्‌ परिवेयिषत्‌ | नाभ्यस्ताष्डातुः [७, १. ७८ |

` इति नुम्भतिषेधो प्रामोति जकारेण व्यवधानात्‌ ||

शाखहानिश्च ९२ हाखहानिथ भवति | समुदायैकाच शाखं हीयते || सिद्धं तु तत्समुदायेकाच्त्वाच्छाखाहानेः ९६

सिद्धमेतत्‌ | कथम्‌ | तत्समुदाथैकाच्त्यात्‌ | किमिदं तत्समुदा्ैकाञ्त्वारिति | स्य समुदायस्वत्समुदायः | एकाज्माव एकाच्त्वम्‌ | तत्समुदायस्थैकाखत्वं तत्समु- दायैकाच्त्वम्‌ तत्समुदायैकाच्त्वात्‌ | तत्समुदावैकाचो द्विर्वचनं भविष्यति | कुत एतत्‌ | शाखाहानेः | एवं हि शालमहीनं भवति || ननु समुदभचैकाचोऽपि दिर्ष- चने क्रियमाणेऽवयवैकाचः शालं शीयते | हीयते | किं कारणम्‌ | अवयवात्मक- त्वास्समुदायस्य | भवयवात्मकः समुदायः | अभ्यन्तरो हि समुदायेऽवयवः | तद्यथा | वृक्षः प्रचलन्सहावयधैः प्रचलति |

तत्र बहुत्रीहिनिर्देदो ऽनच्कस्य दिव चनमन्यपदार्थत्वात्‌ ९४

तत्र AAAS ऽनव्कस्य eat प्रामोति | आटतुः आदुः | किं कारणम्‌। अन्यपदाथत्वाद्रहृव्रीहेः | भन्यपदा्थ बहू व्रीहिधतते* तेन॒ यदन्यदचस्तस्य हिर्वचनं स्यात्‌ | तद्यथा | चिन्रगुरानी यतामित्युक्ते यस्य ता मावः सन्ति आनीयते गावः ||

सिद्धं तु तहुणसंविज्ञानात्पाणिनेयथा रोके ९९ Il

सिद्धमेतत्‌ | कथम्‌ | तहुणसंविज्ञानाद्गवतः पाणिनेराचायैस्य यथा ठीके | तथा | लोके शुक्कवाससमानय लोहितोष्णीषाः प्रचरन्तीति ae आनीयते तहुणाथ प्रचरन्ति | एवमिहापि

अथ यस्य हिवैवनमारभ्यते कि तस्य स्थाने भवत्याहोस्विद्िःप्रयोग इति | ware विदोषः |

—E————EEIEIEEeeEEeeeee EL ee

9 ३, ३. २४.

ब्याकरणदहाभाष्यय [we ६.९. ९.

स्थाने द्विवेवने णिलोपवधनं समुदायादेदास्वात्‌ ९६

स्थाने हिवेचने Gert वक्तव्यः | भिवत्‌ entrar | किं कारणम्‌ | समुदायादेशत्वात्‌ | समुदायस्य समुदाय भदेशास्तत्र संपरमुगधत्वाससकृतिप्रस्ययस- मुदायस्य नष्टो गिमेवतीति गेरनिटि [ ६. ४. ९९ ] इति गिरोषो omer II इदमिह संभार्यम्‌ | erat" क्रियतां णिलोप इति किमत्र कतेष्यम्‌ | परस्या- Porat: | Ret द्िवैचनम्‌ | कृतेऽपि णिलोपे प्रामोत्यकृतेऽपि | दिवचनमप्य- ` निस्यम्‌ | अन्यस्य कृते गिकोपे प्रामोत्यन्यस्याकृते शब्दान्तरस्य प्राप्रुवन्वि- धिरनित्यो भवति | निस्यमेव दवै चनम्‌ | कथम्‌ | रूपस्य स्थानिवस्वात्‌। |

यख सन्यङन्तस्य दिवंषने ९७ II

यश्च सन्यङन्तस्य हिवेचने चोष्यं तदिहापि चोचम्‌ | किं पुनस्तत्‌ | सन्यडः- न्तस्येति Fe सन्यनिटो रषैकुस्वपरसारणषत्वमधिकस्य द्िवैचनादावृध्योधा- भ्यस्तविधिप्रतिषेषः सडश्रये समुदायस्य समुदायादेदात्वाज्छलाभ्रये चाष्यप- te आमिभ्रत्वादितिः `

अस्तु तरं हिःपयोगो RTT |

दहिःप्रयोग इति चेण्णकारषकारादेशादेरे्ववचनं छिटि ९८ II

द्विःप्रयोग इति चेण्णकारषकारादेशादेरे्वं लिटि वन्तब्यम्‌ | नेमतुः नेमुः | सेहे

Bert Vers | भअनादे दादेरिति प्रतिषेधः परामोति्¶ स्थाने पुनर्िवैचने सति समु-

दायस्य समुदाय आदेदास्तत्र संप्रमुग्धत्वास्मकृतिप्रत्ययस्य नष्टः अदेशादिभ-

यति || हिःप्रयोगे ऽपि feta सति दोषः | वशयति तत्र लिङ्खहणस्य प्रयो- srt लिटि आदेशादिस्तदादेर्नेति * | | दङड्वनं यरश्लोपे ९९ Il

इट्‌ यङ्लोपे वक्तव्यः | बेभिदिता बेमिदितुम्‌ | एकाच उपदेशेश्नुदा्तात्‌

[७.२.९०] इतीदप्रतिषेधः प्रामोति | स्थाने पुनर्वचने सति समुदायस्य समुदा-

आदेश्ास्वत्र संपरमुग्ध्वास्मकृतिप्रत्ययस्य नष्टः भवति एकाजुषदेशोऽनुदालः। दिःप्रयोगेऽपि fetat दोषः | एकाज्पहणेनाङ्ग विरोषयिष्यामः | एकाचोऽङ्गा-

9 ६.९. ९९. ९. ९. ५९०. ६.९. ९१. § ६, ९. ६५; ६४, | J ६. ४. ९३०. +9 ६. ४. ९२०१४.

To ९, १. 2%] व्याकरणयहामाष्यम्‌

Cate | ननु Waar | समुदाये या वाक्यपरिसमाप्निस्तयाङ्गसंश्ञा भविष्यति |. कुत एतत्‌ | शाखाहानेः | एवं हि रालमहीनं भवति ||

इडदीर्षप्रतिषेधश्य २०

gar दीषत्वस्य प्रतिषेधो वक्तव्यः जरीगृहिता जरीगृहितुम्‌ | ब्रहोऽिरि दीषैः [७.२.६७] इति Bret wane | स्थाने पुनर्हिवैचने सम॒दायस्य समदाय आदेशास्तत्र संप्रमुग्धस्वास्यमकृतिप्रत्ययस्य नष्टो पिः || हिःप्रयोगेऽपि TIT दोषः | aftorg: विरोषयिष्यामः | हेर ङ्गादिति | ननु चेकैकमप्यत्राङ्गम्‌ | समदाय या वाक्यपरिसमातिस्तयाङ्गसंज्ञा भविष्यति | कुत एतत्‌ | arrears: | एवं हि शाखंमहीनं भवति ||

पदादिविधिमतिषेधश्च २९

पदादिलक्षणविधेः प्रतिषेषो बक्तव्यः | सिषेच gars | सात्पदाथोः [८.३.९९१] इति पस्वप्रतिषेधः mmf | स्थाने पुनर्दिवैचभे सति दोषः | समुदायस्य समराय आदेदास्तत्र संपरमुग्धत्वासकृतिपरस्ययस्व नष्टः पदादिभेवति || हिः- प्रयोगे चापि frat दोषः | उपिङ्भ्यां पदं विरोषयिष्यामः* | यस्माल्डत्नि- ङिपिस्तदादि छवन्तं तिङन्तं | ननु वेकेक स्मात्छपिङ्किभिः। समुदाये या षाक्य- परिधमाप्निस्वया पदसंज्ञा भविष्यति | ae एतत्‌ | शाखाहानेः | एषं हि शालम- हीनं भवति |

तावेव gfady यौ वतः परौ तैव प्रकृतिराद्या | आदिग्रहणं teat समुदायपदत्वमेतेन ||

समदिितीयस्य BIZ I

दवितीयस्येत्यवचनमजादेरिति कमंधारयात्यम्बमी tl

हितीयस्येति शक्यमवक्कुम्‌ | कथम्‌ | अजादेरिति तैवा बहव्रीहेः षष्ठी | भजा- दिर्मस्य सोऽयमजादिः अजादेरिति | किं वर्हि | कमेधारयास्पत्चमी | अजादिरजादिः अजादेः परस्येति | तन्रान्तरेण हितीयप्रहणं (हितीयस्यैव भविष्यति |

# ९.४.९४, XBR. tT ९.६.६७.

£ व्याकरणमरहाभाच्यय [ ५०६. ९, ९.

दितीयदिर्वयने प्रथमनिवृत्तिः भासत्वात्‌ २॥

हितीयद्िवेचने प्रथमस्य निवृत्तिवैक्तव्या | अटिटिषति अशिदिषतीति | fe कारणम्‌ | पराप्त्वात्‌ | प्रामोत्येकाचो हे प्रथमस्य [ ६. ९. | हति ननुच दितीयदिवेचनं प्रथमद्िवेचनं वाधिष्यते | कथमन्यस्योच्यमानमन्यस्य वाधकं स्यात्‌ | भसति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यात्‌ ||

वा प्रथमविज्ञाने हि द्वितीयामाभिरद्ितीयत्वात्‌ Wai

न` वा वक्तव्यम्‌ | किं कारणम्‌ | प्रथमविज्ञाने हि सति हितीयस्याप्रािः स्यात्‌ | किं कारणम्‌ | अद्वितीयस्वात्‌ | far प्रथमदिवैचने कृते द्वितीयो (adit भवति | कस्तर्हि | तृतीयः | तद्यथा | इयोरासीनयोस्तृतीय उपजायते तीयो facta भवति | करस्ताई | तृतीयः || हि किंचिदुच्यते ऽकृते RTA यो हिती- यस्तस्य भवितव्यमिति | किं तर्हि | कृते Rat यो हितीयस्तस्य Rat भवि- ध्यति || अनारम्भसममेवं॑स्यात्‌ ] ae: प्रथमस्य feat स्याडलारिरोषो* दवितीयस्व द्विवचनं हलादिशेषः | त्रयाणामकाराणां weal ऽटिषतीव्थेव॑ et स्यात्‌ || नानारम्भसमम्‌ | अटेः प्रथमस्य हवै दनं हलादिदोष vet! (etre दवि्वैचनं हलादिहोष ret इयोरिकारयोः$ सव्णरीषैत्वमभ्यासस्यासवर्णे [ ६. ४. ७८ | इतीयडादेहा इयरिषतीत्येतद्रुप॑ यथा स्यादोणेचोवोणिषतीति नानिष्टाय हाखप्रवृत्तिर्मवितुमदैति |

यथा वादिविकारेऽलोऽन्त्यविकाराभावः ile il

यथा वादिविधावलोऽन्त्यविधि्म भवत्येवं दहितीयदिवैचने प्रथमदि्वचनं भवि- ष्यति || विषम उपन्यासः | नाभातेऽलोऽन्स्यविभावादिविधिरारभ्यते तस्य वाधको भविष्यति || इदमप्येवंजातीयकम्‌ | नाप्राप्ते प्रथमदहिर्वचने दवितीयद्िवैचनमा- रभ्यते vara भविष्यति || यदप्युच्यतेऽसति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यादिति नैतदस्ति | सत्यपि संभवे वाधनं भवति | तद्यथा | दधि ब्राह्मणेभ्यो दीयतां तक्र कौण्डिन्यायेति सत्यपि दधिदानस्य संभवे तक्रदानं Rate भवति | एवमिहापि सत्यपि संभवे प्रथमदिर्वचनस्य दितीयदिवैचनं वाधिष्यते ||

* ७,४.६०. ६.९.९७, TORO Farry बु ९.९. ५२;५४

me ६.९.२.] व्याकरणमहाभाष्य 9

तत्र TIAA निवृ व्यश्ञनस्यानिवृत्तिवे्तव्या | अटिटिषतीति | यचैवाचो ` निवृत्तिभेवत्येवं व्यश्ञनस्यापि mite |

तत्र पूरवैस्याचो निवृत्तौ व्यष्लनानिवृत्तिरशासनास्पुवंस्य

ae पुवैस्याचो निवृ्तौ व्यश्जनस्यानिवृत्तिः सिद्धा | कुतः | अश्ासनात्पुवैस्य | नेह वयं ter प्रतिषेधं farsa: | किं तर्हि | हितीयस्य िवेचनमारभामहे | ष्य- द्ञनानि पुननेटभायौ वद्भवन्ति | तद्यथा | नटानां जियो रङ्गं गता यो यः एच्छति wer mer यूयमिति तं तं तव ateng: | एवं erat यस्व यस्यावः कार्यमुध्यते तं तं भजन्ते || |

न््रादिप्रतिषेधाश्च |) & Il

यदयं न्द्राः संयोगादयः [६. ९. ३] इति प्रतिषेधं शास्ति सञ्ज्ञापयत्याचाये पूैनिवृ्ती .व्यश्जनस्यानिवृत्तिरिति ||

aa दिती याभावे प्रथमादहिव॑चनं प्रतिधिडस्वात्‌ It

ax दितीयस्थैकाचोऽभावे प्रथमस्य Raat ATA | आटतुः भादुः | fe कारणम्‌ | प्रतिषिद्धत्वात्‌ | भजादेर्हितीयस्येति प्रतिषेधात्‌ || Ae दोषः | सति तस्मिन्प्रतिषेधः ata हितीयदिवेचने प्रथमस्य प्रतिषेधः ||

सति तस्मिन्प्रतिषेध इति चेदलादिरोषे दोषः

सति तस्मिन्प्रतिषेध इति चेद्धलादिशेषे* दोषो भवति | हलादिशेषे sens ere लोपः स्यात्‌ | इहैव स्यात्‌ | पपाचेति | इह स्यात्‌ | आटतुः आदुरिति

लोकवङादिरोषे Il

लोकवद्धलादिष्ेषे सिद्धम्‌ | तद्यथा | लोक Pac भाश्चापयति भामाद्रामान्म- नुष्या आनीयन्तां प्रागाङ्खं समेभ्यो ब्राह्मणा आनीयन्तामिति | येषु तत्र TAG ब्राह्मणा सन्ति तर्हीदानीं वतोऽन्यस्यानयनं भवति | यथा तश्र कवचिदपि ब्राह्म

६०.

र्थ भ्याकर्णतहाभच्यन्‌ [we @ ९. ९. - णस्य स्सातब्राह्मणस्य निवर्विका भवस्येवभिशपि कभिदपि Tare: सन्सवैस्या- नाश्यस्य इलो निवर्तको भवति

कचिदन्यत्र रोप इति चेदिर्ववनम्‌ ९०

क्रचिदन्यन्न कोप इति वचेद्धिनेचनमप्येवं aaa | कचिदपि हितीयः घन्स- वैस्य प्रथमस्य fata: स्यात्‌ || तस्मादस्तु सति तस्मिन्प्रतिषेष इत्येव | ननु चोक्तै सति तस्मिन्यतिषे इति बेड लादिशेषे रोष इति | प्रतिविधास्यते दलादि- ae"

न्द्राः संयोगादयः ।२. किमथेमिदमुच्यते |

न्कदेरिवंचनमसङ्गस्तत्र न्द्राणां परतिषेभः ग्द्रादेरेकाचो रिवैचनं sma तत्र न्द्राणां संयोगादीनां प्रतिषेष ख्यते ||

ईष्यतेस्ततीयस्य ` हष्यतेस्तृतीयस्य हे भवत इति वक्तव्यम्‌ | केचिन्तावदाहरेकाच इति | ईैष्वि- विषति | अपर आह व्यञ्ञनस्थेति | इध्यियिषति || कण्डादीनां ll कण्ड़ादीनां after हे भवत इति व्तष्यम्‌ | कण्डूयियिषति अव्वि- विषति || वा नामधातूनाम्‌ | Il

वा नामधातृनां तृतीयस्य हे भवत इति वक्तव्यम्‌ | अश्ीयियिषति अशिश्ची- चिषति ||

पर आह | यथेष्टं वा यथेष्टं षा नामधातृमामिति | पुपुत्रीयिषति पुति- ` Afar पुल्रीयियिषति

* छे, ¥. ६०४,

पा० ६. ९, 2-4] व्याकरणमहाभाष्यय्‌

परवीऽभ्यासः UR १. 9

पर्वोऽभ्यास इत्युच्यते कस्य पूर्वोऽभ्याससंज्ञो भवति | हे"इति व॑तेते | इयोरिति वक्तव्यम्‌ || ate तथा निर्देशः weer: कतेव्यः | भथोहिभक्तिविपरिणामो भविष्यति | तद्यथा | उच्चानि देवदत्तस्य गृहाणि | आमन्तयस्वैनम्‌ | देवदत्तमिति गम्यते | देवदन्तस्य mats हिरण्यम्‌ | आद्यो वैधवेयः | देवदत्त इति गम्यते | पुरस्तात्यष्ठीनिर्दिष्टं सदथोखथमानिर्दिष्टं॑हितीयानिर्दिष्टं भवति | एवमिहापि पुरस्तासरथमानिर्िष्ट सद यौत्पषठीनिर्िषटं भविष्यति I

उभे अभ्यस्तम्‌ IRIS it + अभ्यस्तसंज्ञायां सहव चनम्‌

अभ्यस्तसंश्ञायां सहग्रहणं कतेव्यम्‌ | उभे अभ्यस्तं सहेति वक्तव्यम्‌ || किं प्रयोजनम्‌ |

mages परथगप्रसङ्गार्थम्‌ ॥।

आद्युदात्तत्वे! सहभूतयो्येथा स्यादेकैकस्य मा भूदिति || यस्मित्नेवाभ्यस्तकार्ये ऽदोषस्तदेव पठितम्‌ | अनुदात्तं पदमेकवभजेम्‌ [६.१.१९८] इति नास्ति यौगपथे संभवः | पयौयस्तर्ि प्रसज्येत | carrer पुवैस्य तावतरेण रूपेण व्यवहितस्वाच भविष्यति | परस्य af€ स्यात्‌ तत्राचायप्रवृत्तिज्ञोपयति परस्य भवतीति यदयं बिभेत्यादीनां पिति प्रत्ययास्पूवैमुदात्तं भवतीत्याह | एवं व्यवधानाच्च पूर्वस्य ज्ञापकान्न परस्योच्यते त्रेदमभ्यस्तानामादिरुदात्तो भवतीति TA एव दोषः THT: प्रसज्येत | तस्मात्सहग्रहणं कतेव्यम्‌ |

कतेव्यम्‌ | उमेग्रहणं क्रियते तस्सहाथे विज्ञास्यते | अस्त्यन्यदुमेग्रहणस्य प्रयो- जनम्‌ | किम्‌ उभेमहणं सं्षिनिर्देशाथेम्‌ | अन्तरेणाप्युभेमदणं प्रकुपरः arr देशाः | कथम्‌ | हति वतैते | हदं तर्हिं प्रयोजनं यत्रोभे शब्दरूपे श्रूयेते ततरा- भ्यस्ससंज्ञा यथा स्यात्‌ | इह मा भूत्‌ | हैस्सेन्ति Seales | Leary हप्सन्‌ | एेस्सेन्‌ पेष्सन्‌। किं स्यात्‌ | अद्धाबो .नुम्प्रतिषेधो जुस्भाव इत्येते विधयःऽ प्रसज्येरन्‌ || अद्धावे

#* ६. ९, २, ६. ९. ९८९. ६, ९, ९९२. § ०,१९.४; OC; ३.४.९०९, 2 अ~

Yo व्याकरणग्रहाभाष्यय [wo ६.९. ९.

तावन्न दोषः | aaa” योगविभागः करिष्यते | इदमस्त्यदभ्यस्तात्‌ [७.९१. हति | तत॒ भआत्मनेपदेषु | आत्मनेपदेषु चाद्ूवति | अनत repr: रोषः II यदप्युच्यते FATT हव्येकादेशे Hat व्यपवगौभावान्न भविष्यति || इदमिह संप्र- धायम्‌ | नुम्भतिषेधः क्रियतामेकादेदा इति किमत्र कतेव्यम्‌ | परत्वानुम्पतिषेधः | नित्य॒ एकादेशः | कृतेऽपि मुम्परतिषेधे प्रामोत्यकृतेऽपि | एकादेशोऽप्यनित्यः | अन्यस्य कृते नुम्भतिषेषे प्रामोस्यन्यस्याकृते शब्दान्तरस्य प्रामुवन्विधिरनित्यो भवति | अन्तर ङ्ग स्तर््कादेदाः | कान्तरद्भता | वणौ वाभित्यैकादेरो विधिविषये नुम्भतिषेषो विधिश्च नुमः सवैनामस्थाने{ प्राक्त सवैनामस्थानो त्पत्तेरेकदेशः | तत्र ATTA AAMT एकाद कृते व्यपवगोभावाच्च भविष्यति| | यदप्युच्यते जुस्भाव CARMA कृते व्यपवगौभावाच्च भविष्यति | एकादेश इत्युच्यते केन चात्रैका- ta: | अन्तिनाऽ | नात्रान्तिभावः प्राभोति | किं कारणम्‌ | जुस्भायेन वाध्यते | नात्र जुस्भावः प्राभरोति | किं कारणम्‌ | शापा व्यवहितत्वात्‌ | एकादेशे कृते नास्ति यवधानम्‌ | एकादेशः पूयैविधी स्थानिवद्भवतीति स्यवधानमेव || किं पुनः का- रणं निमित्तवानन्तिरेकादेश तावस्पतीक्षते पुनस्तावस्थेव निमित्तमस्तीत्यन्तिभावेन भवितव्यम्‌ | इहापि afe तावत्येव निमिन्तमस्तीस्यन्तिभावः स्यात्‌ | अनेनिजुः शवेविषुः | अस्तु | अन्तिभावे कृते स्थानिवद्धायाज्शिपरहणेन महणाज्जुस्भावो भविष्यति |] अथवा यद्यपि निमित्तवानन्तिरयं तस्य जुस्भावोऽपवादो चापवाद्‌- विषय उत्सर्गोऽभिनिविदाते | Tt ara अभिनिविशान्ते पञादुत्सगौः प्रकल्प्य वापवादविषयं तत उत्सर्गोऽभिनिविदाते | तावदत्र कदाविदप्यन्तिभावो भवति | अपवादं Ferd प्रतीक्षते || खल्वपि क्चिदभ्यस्तानां क्षेधानन्तयेम्‌ | सवत्र विक- रणैव्येव धानम्‌ | तेनानेनावरयं विकरणनाशः Tear: कचिहुका aya कचि- देकादेशोन | यथैव Yo प्रतीक्षत एवमेकादेदामपि प्रतीक्षते || एवं तर्हीदिमिह ग्यपदेदवं सदाचार्यो व्यपदिशति | किम्‌ | स्थानिवद्धावम्‌ | स्थानिवद्धावाद्यवधानं व्यवधानान्न भविष्यति | पूवेविषौ स्थानिवद्भावो चायं ger विधिः| पुवैस्मादपि विधिः पुवेविधिः || तदेतदसति भरयोजन उमेम्रहणं सहाथ विज्ञास्यते |!

कथं कृत्परैकेकस्याभ्यस्तसं ज्ञा mia | प्रत्येकं वाक्यपरिसमाभिष््ेति | वश्यथा | प्रत्येकं वृद्धिगुणसंज्ञे भवतः¶ | ननु चायमप्यस्ति दृष्टान्तः समुदाये वाक्य्‌- परिसमात्निरिति | तद्यथा | Tar: aed दण्ड्यन्तामिति | अर्थिन राजानो हिरण्येन

#+ ७,१९.५. Tf ३.९. ६८; ६.९, ९७. torso, . § ७,१.३२. बु ९.९.९१; २,

qo ६. ९, ६-५७.| ब्याकरणपहाभाष्यम्‌ || AR

भवन्ति प्रत्येकं दण्डयन्ति | सत्येतस्मिन्दृष्टान्ते तत्र॒ यदि प्रत्येकमिव्यु- ध्यत इहापि सहग्रहणं कर्ब्यम्‌ | अथ तत्रान्तरेण प्रत्येकमिति वचनं प्रत्येकं गुण- वृद्धिसंज्ञे भवत इहापि नाथेः सहमहणेन ||

जक्षित्यादयः षट्‌ ।१।६.॥ जक्षिव्यादिषु ससप्रहणं Feri ९॥

जक्षिदयादिषु amet कतेव्यम्‌ | an जल्ित्यादयोऽभ्यस्तसंज्ञका भवन्तीति बक्तव्यम्‌ | किं प्रयोजनं | वेवीत्यथम्‌ | वेवीतेरभ्यस्तसंज्ञा यथा स्यात्‌| वेव्यते* || अपरिगणनं वागणान्तत्वात्‌ Il

Tay: परिगणनेन | अस्त्वागणान्तमभ्यस्तसं ज्ञा इहापि तरि प्रामोति | आङः शाद | अस्तु | भभ्यस्तकायोणि कस्मान्न भवन्ति | भूयिष्ठानि परस्तमैपरे- ष्वास्मनेषदी चायम्‌ | स्वर स्तर्हि प्रामोति | यत्राप्यस्यात्मनेषदेष्वभ्यस्तकार्यं स्वर- स्तत्राप्यनुदात्तेतः परं रलसावैषातुकमनुदात्तं भवतीत्यनुदान्तस्वे Hat नासि विशेषो 'धातुस्वरेणोदात्तत्वे सत्यभ्यस्तस्वरेण att || षसिवदी शन्दसौ | इष्टानुधिधि- छन्दसि भवति || चकेरीतमभ्यस्तमेव || great प्रामोति | स्तु | अभ्य- स्तकायौणि कस्माच्च भवन्ति | भूयिष्ठानि परस्मैपदेष्वात्मनेपदी चायम्‌ | cent भामति | अद्वङोरिति। प्रतिषेधविधानसामथ्योत्स्वरो भविष्यति ||

अथवा GAA धातवः पद्यन्ते | जक्षभ्यस्तसंज्ञो भवति | इत्यादयश्च षद्‌ | जल्ित्यादयः षडिति ||

तुजादीनां दीर्षेऽभ्यासस्य & १.। -9

तुजादिषु च्छन्दःप्रत्ययग्रहणम्‌ तुजादिषु च्छन्दःध्रत्ययम्रहणं कतेव्यम्‌ | छन्दसि तुजादीनां दीर्घो भवतीति वक्त- व्यम्‌ | अर्सिमिधास्मिश्च प्रत्यय इति वक्तव्यम्‌ | इह मा भूत्‌ | तुतोज शबला- न्हरीन्‌

PRLS ६.९.९८६. { ९. ९.९६; ६८९.

१२ ध्याकरगमहाभाष्यम [lwo ६.९. ९.

अनारम्भो वापरिगणितत्वात्‌ 2 II अनारम्भो वा Greate दीषैत्वस्य न्याय्यः | कुतः | भपरिगणितस्वात्‌ | हि च्छन्दसि दीषेस्य परिगणनं HT शक्यम्‌ किं कारणम्‌ अन्येषां Tare

येषामपि दीषेत्वं नारभ्यते तेषामपि च्छन्दसि het cet | तद्यथा | पुरुषः नारक इति ||

अनेकान्तत्वाञ्च Il

येषां चाप्यारभ्यते तेषामप्यनेकान्तः | यस्मिन्नेव प्रत्यये het करयते तस्मि- er हर्यते | मामहान उक्थपात्रम्‌ | ममहान इति |

किटि धातोरनभ्यासस्य & १।८॥

धातोरिति किमयम्‌ | हहांचक्रे | नैतदस्ति | किरीस्युच्यते चात्र कलिं परयामः | प्रत्ययलक्षणेन” | लुमता तस्मिनिति प्रत्ययलक्षणस्य प्रतिषेषः | हदं तर्हि | सदवांसो विभृण्विरेः ||

लिटि दिर्ववने जागर्तवावचनम्‌ | ९॥

किरि द्विवचने ada वक्तव्यम्‌ | यो जागार तमृचः कामयन्ते | यो जजा- गार तमृचः कामयन्ते || अनभ्यासस्येति किम्‌ | ष्णो नोनाव वृषभो यदीदम्‌ | नोनुयतेनोनाव ||

अभ्यासप्रतिषेधानर्थक््यं च्छन्दसि वावचनात्‌ ll 2

अभ्यासप्रतिषेभथानथेकः | किं कारणम्‌ | छन्दसि वावचनात्‌ | भषदयं छन्दसि वा हे भवत इति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

+ द.४. ८५९.६.६२. ६.९.६३१. { ३.४.६९०; द. ९.०५.

qe ६.९. 28] व्याकरणमहाभाष्य ९३ प्रयोजनमादित्यान्याचिषामहे ३॥

यियासिषामह हति प्राप्रे | देवता नो दाति प्रियाणि | ददाति प्रियाणि | मघवा दातु | मघवा ददातु सन स्तुतो वीरवद्धातु | वीरवहधातु यावतेदानीं छन्दसि वा हे भवत इद्युच्यते धातुम्रहणेनापि नाथः | कस्मान्न भवति सवासो विभुण्विर इति | छन्दसि वावचनात्‌ || तदेतद्धातुमरकष्णं सांन्यासिकं तितु तावत्‌ ||

सन्यङोः & ९,

किमियं षषटश्याहोस्वित्सप्रमी | कृतः संदेहः | समानो निर्देशः | किं चातः | यदि wh सन्यङन्तस्य शिव चनेन भवितव्यम्‌ | अथ सप्रमी सन्यङोः परतः पूवस्य दिवेचनम्‌ कथा विदोषः |

सन्यङोः परत इति Bear द्विवचनं परादित्वात्‌ |

aaa: परत इति चेदिटो शिवे चनं कतैव्यम्‌ | अटिरिषति भशिरिषति | किं पुनः कारणं सिध्यति | परादित्वात्‌ | इट्‌ परादिः ||

हन्तेथेटः || Il

हन्तेेटो* दिव बनं कव्यम्‌ | जेध्रीयते || ननु यस्यापि सन्यङन्तस्व दिरव- चनं तस्यापि स्थानिवद्धावप्रसङ्गः† | हरि स्थानिवद्धावादीटो हिवैचनं प्रामोति। ae दोषः | दविर्वचननिमित्ते ऽचि स्थानिवदिव्युच्यते‡ चासौ हिवैचननिमिन्तम्‌ | यस्मित्तपि द्विवचनं यस्यापि हिवैचनं सवौऽसौ दिवैचननिमित्तम्‌॥ तस्मादीटो हिवै- चनम्‌ | तस्मादु माभ्यामेवेटो द्विवचनं geet यथोभयोर्दोषो ara भवति

एकाच SIS अनुदात्तादिव्युपदेदावचनमनुदात्तविरेषणं चेत्सन दटमतिषेधः एकाच उपदेशो अनुदात्तात्‌ [७.९.९० |हव्युपदेशवचनमनुदात्तविोषणं Years हटप्रतिषेषो वक्तव्यः | Pra चिच्छित्सति | rat कृव उपदेशेऽनुदात्ता- ware: भ्रुयमाणादितीटप्रतिषेषो प्रामोति ||

# ॐ. ४. ३०१. T ६. ४. SE. ९, १, ५९,

९४ ` व्याकर्णहाभाष्यम्‌ [ao ६.९. ९, जस्तु Te सन्यङन्तस्य | सन्यङन्तस्येति Sez: सन्यनिटः | Il

सन्यङन्तस्येति चेददोः सन्यनिटो हिवेचनं वच्त्यम्‌ | इयक्षमाणा भृगुभिः सजोषाः || यस्यापि सन्यङोः परतो द्विवचनं तेनाप्यत्रावरयमिडभावे यलः कतेष्यः। करं कारणम्‌ | rate प्रतिपदमिङ्किषीयते स्मिपङ्रञ्ज्वरां सनि [७.२.७४] इति | तेनैव द्ितीयद्िवैचनमपि भविष्यति || अथवा त्रैतददो रूपम्‌ | यजेरेष च्छा - न्दसो वणेलोपः | तद्यथा | Pacey | तुभ्यभिदमम्न हति प्रापे | आम्बानां चरम्‌ | नाम्बानां चरुमिति प्रापे | आव्याधिनीरुगणाः | गणा इति प्रापने | इष्कतोरमध्वरस्य | निष्कतोर मध्वरस्येति प्राने | दिवा उद्रस्य भेषजी | शिवा exer मेषजीति प्रापे जरयर्था वै गम्यते | कः पुनरशोरथैः | अश्रोतिग्याप्निकमौ | यजिरप्यरयर्थ वते | कथं पुनरन्यो नामान्यस्यारथे वतैते | बहौ अपि धातवो भवन्तीति | त्था | वपिः प्रकिरणे कृष्टभ्ॐदने चापि यतेते | केशान्वपतीति | ईैडिः स्तुतिचोदनायान्चाङ़ इष्ट हरणे ` चापि वतैते | अभ्िवां इतो aes मरतोऽमुतश्यावयान्ति | करोतिरयमभूतप्ादुभौवे Te निमेली करणे चापि वतेते | TS कुरु | पादौ कुरु | उन्मृदानेति गम्यते | निक्षिषणे चापि दृयते | कटे कुरु | घटे कुरु | अदमानमितः कुरु | स्थापयेति गम्यते || एवं तर्हि

दीषैकुस्वप्रसारणषत्वमधिकस्य द्विवेवनात्‌ il &

` दीषैस्वं हिवेचनाधिकस्य सिध्यति | चिचीषति तुष्टूषति | समुदायस्य समु- दाय meyer संप्रमुगधत्वात्मकृतिप्रत्ययस्य नष्टः सन्भवति | तत्राजन्तानां सनीति' feet प्रामोति || इदमिह संप्रधार्यम्‌ | eked क्रियतां दिवैचनमिति किमत्र कतेव्यम्‌ | परस्वादीधेत्वम्‌ | नित्यं feta | कृतेऽपि eter प्रामोत्य- कृतेऽपि प्राति | रीषेत्वमपि नित्यम्‌ | कृतेऽपि हिवेचने प्रामोत्यकृतेऽपि प्रामोति | अनित्यं diet हि कृते द्विरवैचने प्राभोति | कि कारणम्‌ | समुदायस्य समुदाय Tepe संप्रमुगधस्वात्मकृतिप्रत्ययस्याजन्तता नास्तीति Meet प्रामोति | दविवैचनमप्यनित्यम्‌ | अन्यस्य कृते IAS प्रामोत्यन्यस्याकृते शब्दान्तरस्य प्रामु- वन्विधिरनित्यो भवति | उभयोरनित्ययोः weaker || tale नाकृते हिवै- चने ated तत्र सिध्यति | जुहषतीति† || कुत्वं इ्िवेचनाधिकस्य rate | जिघांसति जह्कन्यते | किं कारणम्‌ | समुदायस्य समुदाय आदेशास्तत्र संपरमुग्ध-

1 1 LL षि

qo €,%, ९. 1 ष्थाकरनयहाभाष्यय | Ve

स्वायकृतिप्रस्ययस्य नष्टो हन्तिभेवति | तत्राभ्यासाडन्तिहकारस्येति* Het प्रामोति संप्रसारणं द्विवैचनाधिकस्य सिध्यति | जुहषति जोहयते | समुदायस्य समु- दाय आदेशस्तच्र संप्रमुग्धत्वातरकृतिप्रत्ययस्य नष्टो हयतिभेवति | तत्र इः संप्रसार- णमभ्यस्तस्येति संप्रसारणं प्रामोति नैष दोषः | वदेयति द्येतद्भोऽभ्यस्तनिभि- स्येति. |` यावता चेदानीं ह्ोऽभ्यस्तनिमित्तस्येव्यु च्यते सोऽप्यदोषो भवति यदुक्तं यत्ति -नाकृते हवे चने fee तन्न सिध्यतीति || षत्वं दिवैचनाधिकस्य सिध्यति | पिपक्षति यियक्षति | समुदायस्य समुदाय आदेरास्तत्र संप्रमुग्धत्वास- कृतिप्रत्ययस्य नष्टः सन्भवति | तेत्रेण्कुभ्यामुत्तरस्य प्रत्ययसकारस्येति$ षत्वं ratte इदमिह स॑प्रधायेम्‌ | हिवैचनं क्रियतां षत्वमिति किमत्र कतेव्यम्‌ | पर- स्वात्पत्वम्‌ पूर्वत्रासिद्धे षत्वं सिद्धासिद्धयोथ नास्ति संप्रधारणा

आबृध्योश्चाभ्यस्तविधिप्रतिषेधः & |

आवृध्योथाभ्यस्ताश्रयो विधिः प्रामोति प्रतिषेध्यः | Farner हत्संन्ति | हैप्सन्‌ हस्तेन्‌ | रेष्सन्‌ Fed] किं स्यात्‌ | अद्धावो नुस्पतिषेषो जुस्भाव इत्येते धिधयः प्रसज्येरन्‌ || मष दोषः | उक्ता अत्र परिहाराः ||

ASAT, समुदायस्य समुदायादेदास्वाज्छलाश्रये चाष्यपदेदा आमिश्रस्वात्‌ Il

सडाभ्रये कार्ये समुदायस्य समुदायादेशत्वाज्छलाभ्रये चाव्यपदेशः | किं कारणम्‌ | enferear | आमिश्रीभूतामिवेदं भवति | तद्यथा | क्षीरोदके संपृक्ते | आमिन्रत्वात्त saat कियत्क्षीरं कियदुदकमिति कस्मिन्वावकारे क्षीर कस्मिच्चवकादहा उदकमिति | एवमिहाप्याभिश्रस्वाच ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन्वावकाडो प्रकृतिः कास्मिक्चवकाशे प्रत्यय हति | तत्र को दोषः | ate ada कुत्वादीनि1† सिध्यन्ति || इदमिह drat | erat क्रियतां कुत्वादीनीति किमत्र Kary | परत्यात्कुत्वाशेनि | पृवेत्रासिदे कुत्वादीनि सिद्धा- सिद्धयो नास्ति संभधारणा || एवं ताहि पुवेत्रासिदीयमदिवैचन इति वक्तव्यम्‌ | तञ्यावरयं वक्तव्यम्‌ | धिभाषिताः प्रयोजयन्ति | द्रोग्धा द्रोग्धा | द्रोढा द्रोढ{‡ |

@ ७. द. ५५. ˆ ६.९. ३३. T ६, १. १२-३३*. § ८, ३. ५९. थ्‌ ६, ९, ५१. *% ८.२.२२१, (३. ९. ५-३. ४. ७८). 4† <. २.३०. TE ८.२. ३३; ८.९. ४.

९६ व्याकरणवहाभाच्यय || [म० ६. ९.९.

यावता चेदानीं पुवेश्रासिद्धीयमद्िवैचन इस्युच्यते सोऽप्यदोषो भवति यदुक्त षत्वे सिध्यतीति ||

इह स्थाने हिवैचने णिलोपोऽपरिहतः* | सन्यङोः wat शिवैचन इटो (ra- चनं वक्तव्यम्‌ | सन्यङन्तस्य Raa हन्तेः कुत्वमपारेहतम्‌ | तत्र सन्यङनन्तस्य Raat Arata पक्षो Fate: | erated सन इटप्रतिषेध इति | एतस्यापि anal परिहारं वद्यत्युभयवि शेषणत्वास्सिद्धमिति | कथं Snir | Tear ETAT हन्तेर्रिसायां प्रीतिः ||

दाश्वान्साहयान्मीहृंश्च & १।१२९॥ दाश्चानिति किं निपात्यते |

दारोर्वंसो द्िववेदपरतिषेधौ

arate द्िखेटप्रतिषेधौ निपात्येते | दाश्वांसो दाभुषः उतम्‌ | दाशान्‌ | साद्वानिति किं निपात्यते |

सहेर्दषित्वं Il Il किं | हित्वेयप्रतिषेषौ | साद्वान्वलाहकः | साह्वान्‌ ` मीडानिति किं निपात्यते | | भिहेदेत्वं It

यच्च gen: | किं पूर्बयोः | िस्वेय्‌प्रतिषेधो Areal | मीदुस्तोकाथ तनयाय मड | यथेयमिन्द्र aig: मद्यो वै गम्यते | कः पुनमेदयथेः | महतिदान- कमो | अतः किम्‌ इत्वमपि निपात्यम्‌ | |

मह्ययं इति चेन्मिहेस्तदथस्वास्सिद्धम्‌ nerd इति चेन्मिषिरपि मय्य वतेते | कथं पुनरन्यो नाभान्यस्ारथे वर्ते away aft धातवो. भवन्तीति | अस्ति पुनरन्यत्रापि कचिन्मिहिमेद्यर्थ चतेते | अस्तीत्याह | मिहेर्मेषः | Fae कस्माङूवति | अपो ददातीति || * ६. ९.६१. T 9. २. ९०४. { ७, ४, ३०१.

qo ६.९. ९२. | व्याकरणमहाभाष्यम्‌ ९७ दविववनमकरणे कृञदीनां के ९५

दिर्वचनप्रकरणे कृञादीनां उपसंख्यानं कतैन्यम्‌ | चक्रम्‌ PT चक्र- समिति || कादिष्विति वक्तव्यम्‌ इहापि यथा स्यात्‌ | ay: ययुरिति

चरिथिखिपतिवदीनामच्याकाग्यासस्य Il & Il

चरिचलिपतिवदीनामवि हे भवत इति वक्तव्यम्‌ | आक्भ्यासस्य | चराचरः चलाचलः पतापतः वदावदः ||

हन्तेधं्च Il दन्ते वक्तव्यः | भवि दहे भवत भआकुूभ्यासस्य धनाघनः || पटुक दीर्षश्चाभ्यासस्योकु Il

पाटयतेभीलुक्‌ वक्तव्यः | भवि हे भवत इति वक्तव्यं दीैधाभ्यासस्य ङकुा- गमः | were: ||

द्विर्वचनं यणयवायावादेदाह्छोपोपधारोपणिरोपकिकिनोरुचेभ्यः |

यणयवायावादेशाह्लोपोपधालोपणिलोपकिकिनोरच्वेभ्यो erst भवति वि- तिषेभेन || हिर्वचनस्यावकादाः | बिभिदतुः बिभिदुः | यणदेश्स्यावकाडाः | दध्यत्र may | इहोभयं प्रामोति | चक्रतुः चक्रुरिति || भयवायावादेश्चानामव- काराः | चयनम्‌ चायकः | लवनम्‌ लावकः | हिवैचनस्य एव | हहोभयं भ्रमति | चिचाय चिचयिथ | लुलाव लुलविथ || आष्ठोपस्यावकाराः | गोदः कम्बलदः | freer एव | हहोभयं भरामोति | ययतुः ययुः | तस्थतुः तस्थुः || उपधालोपस्यावकाशः | Fad? मधु | fet धृतम्‌ | हिवैचनस्य एव | इहोभयं प्रामोति | जग्मतुः जग्मुः | जघ्नतुः ay: || णिोषस्यावकाशः | कारणा हारणा rarer एव | इहोभयं प्रभोति | भाटिटत्‌ आशिात्‌ || उन््वस्यावकादाः | निपृतोः पिण्डाः | rarer एव | इहोभयं प्राप्रोति | मित्रावरुणौ ततुरिः | दुरे ह्यध्वा जगुरिः || शिवैचनं भवति पूवैविप्रतिषेधेन ||

= ६. ९. OB ७८; ६, ४, ६४; ९८ ५६; 9, १.९०२-६०३ (३.२. VOR), ३, २, १, { ३. २, ५६३. 3 भा

qe व्याकरणमहाभाष्यय्‌ [ म० ६, ९.

afe पूवैविप्रतिषेधो वक्तव्यः | न॒ यन्कव्यः | इष्टवाची पर शब्दः* | विप्रतिषेधे परै यदिष्टं तद्भवतीति ||

द्विव चनात्पसारणाच्वधात्वादिविकाररीस्वे चेत्वोच्वगुणवृदिविधयः ॥९०॥

दिवैचनात्मसारणात्त्वधात्वादिविकाररी्वेच्ेत्त्वोच्वगुणवृद्धिवि धयो भवन्ति वि- प्रतिषेधेन || द्िवेचनस्यावकादाः | विमिदतुः बिभिदुः | संप्रसारणस्यावकाहाः | इष्टम्‌ aryl | इहोभयं परामोति | हेजतुः हेजुरिति | नैतदस्ति प्रयोजनम्‌ | अस्त्वत्र rat rat कृते परस्य रूपस्य कितीति भविष्यति Ter लिस्यभ्यासस्योभये- धाम्‌ [६. १. ९७] इति | इदं तर्हि. | सोषुप्यते‡ || इदं चाप्युदाहरणम्‌ हैजतुः हैजुरिति | ननु चोक्त मस्त्वत्र द्वि वेचनं IA कृते परस्य रूपस्य कितीति भवि- ष्यति yaar ठिव्यभ्यासस्योभयेषामिति | सिध्यति | संप्रसारणे संप्रसारणम्‌ [३७] इति प्रतिषेधः प्रामोति अकारेण व्यवहितत्वान्न भविष्यति | एकादेशे कृते नास्ति व्यवधानम्‌ | एकादेदाः पूवैविधौ स्थानिवद्भवतीति स्थानिवद्धावाव्यव- धानमेव | एवं तर्द समानाद्ग महणं ae चोदयिष्यति || आन्तवस्यावकाश्चः4 | ग्लाता स्लाता | हिवैचनस्य एव | इहोभयं प्रामोति | जग्ले aes || धात्वा- दिविकाराणामवकाश्चः** | नमति सिञ्चति | rarer एव | हदोभयं प्रामोति | ननाम सिषेच सनौ || रीत्वस्यावकादाः11† | arate पित्रीयति | दिवै- चनस्य एव | इहोभयं ्रामोति | चेक्रीयते जेहीयते || हैवस्यावकाङः‡‡ | पीयते गीयते | दिर्वचनस्य एव | इहोभयं प्रामोति | पेपीयते जेगीयते || इर्वोनवयोरव- कादाःऽऽ | आस्तीणेम्‌ निपुतौः | Rarer एव | इहोभयं प्राभोति | आतेस्तीरयत्र निपोपूर्येते || गुणवृद्धोरवकाशः4¶ | चेता a" | दिवेचनस्य एव | इहोभयं प्रभोति | चिचाय attra | लुलाव ठुलविथ | तैतदस्ति प्रयोजनम्‌ | अस्त्वत्र feta erat कृते परस्य रूपस्य गुणवृदी भविष्यतः | इदं ME | हयाय इय- यिथ ननु चात्राप्यस्तु ्िवेचनं दि वैचने कते परस्य रूपस्य गुणवृद्धी भविष्यतः | सिध्यति | अन्तर ङ्गत्वास्सवणेदी्ैत्वं प्रामोति | वाणौराङ्गं बलीय इति गुणवृद्धी भविष्यतः | कि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | जाचार्यपरवृत्ति- grate वाणादाङ्गं बलीयो भवतीति यदयमभ्यासस्यासवर्णे [६. ४. ७८] हत्य-

Paez ¶† ६.९.९५. [ ६.९.९९. § ६.९.३७५. Tay. ४५. कक ६. ९. ६४; ६५. TT ©. ४. २५, tT ६. ५. ६६. §§ ७» ९. ९००; ९०२. TT ७, दे, ८४; % % YS. ER ७, १, ९०.

qe ६. ९. ९२. | व्याकरणपरहाभाष्यय्‌ ९९.

सवर्णयहणं करोति | कथं कत्वा ज्ञापकम्‌ | ह्यन्तरेण गुणवृद्धी असवणेपरो ऽभ्यासो भवति || तैतदास्ि श्ापकम्‌ | अत्येथेमेतत्स्यात्‌ | इयृतः इयुथः | यत्तर्हि दीषै इणः किति [७. ४. ६९] इति दीधेत्वं शास्ति | एतस्याप्यस्ति वचने प्रयो- जनम्‌ | किम्‌ | सवणेदीधैव्राधना्थमेतस्स्यात्‌ | यथेव तर्हि सवर्णदीर्ैत्वं षाधत एवं यणादेदामपि बाधेत | एव॑ तर्हिं यणादेशे*योगविभागः करिष्यते | इदमस्ि इणो यण्मवति† | तत एरनेकाचः | एश्चनेकाच इणो यण्भवति | ततोऽसंयोगपुवेस्व | एरनेकाच इत्येव || भसवणमहणमेव तर्हि ज्ञापकम्‌ | ननु चोक्तमरत्यैथमेतस्स्या- दिति | त्रैकमुदाहरणमसवणेमहणं प्रयोजयति || एवमपि स्थानिवद्भावादियङ sata | अथ सत्यपि विप्रतिषेधे यावता स्थानिवद्भावः कथमिषैतत्सिध्यति | योऽनादिष्टादचः green विधिं प्रति स्थानिवद्भाव aren ऽचः पूर्वो भवति||

इति आभगवत्पतच्जररिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे प्रथममाद्धिकम्‌

# ६. ४, ८२. T ६. ४. ८९.

२० व्वाकरणमहाभाच्यम्‌ [wo ६, १.२.

ष्यङः संप्रसारणं पुत्रपत्योस्तदयुरूषे WE १.।१२.

ष्यङः संप्रसारणे पुल्रपत्योस्तदादावतिपरसङ्गः | ९॥ ष्यङः संप्रसारणे पुत्रपत्योस्तदादावतिप्रसङ्गो भवति | पुल्तपत्यादौ संप्रसारणं mia | कारीषगन्ध्यापुत्रकुलम्‌ कारीषगन्ध्यापतिकुलम्‌ || wren | वणेमहण एतद्भवति यस्मिन्विधिस्तदादाविति चेदं वणेमहणम्‌ ||

वणंग्रहण इति चेन्तदन्तपरतिषेधः वणैग्रहण हति वेन्तदंन्तस्य प्रतिषेधो वक्तव्यः | पृल्रपत्यन्ते संप्रसारणं प्रामोति। कारीषगन्ध्यापरमपुल्ः कारीषगन्ध्यापरमपतिः | कौ मुदगन्ध्यापरमपुल्ः कौमुदग- न्ध्यापरमपतिः | किं कारणम्‌ | यत्र हि तदादिविधिनोस्ति तदन्तविधिना तत्र भधितव्यम्‌ ||

सिद्धं वृत्तरपदव धनात्‌ Il

सिद्धमेतत्‌ | कथम्‌ | उत्तरपदवचनात्‌ | पुत्रपत्योरत्तर षद योरेति वक्तव्यम्‌ ||

तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | पूवैपदमुत्तरपदमिति dare | सति पुवेपद उत्तरपदं भवति सति चोत्तरपदे पवेपदमिति चात्र Gera उन्तर- पदे || इहापि afe प्रामोति | कारीषगन्धीपुल्लः कारीषगन्धीपतिरिति | किं कार- णम्‌ पूवेपदभिव्युच्यते यत्र ष्यङ्‌ पुवैपदमस्ति | प्यङन्तमेतस्पुवैपदम्‌ | TT | प्रत्ययग्रहणे यस्मास्स तदादेमरहणं भवतीति || यदि प्रत्ययग्रहणे यस्मात्स तदादेभै- et भवतीत्युच्यते परमकारीषगन्धीपुल्तः परमकारीषगन्धीपतिरिति सिध्यति | प्रत्ययग्रहणे यस्मात्स तदादेभहणं भवत्यखीपरत्ययेनेति || यद्लीप्रत्ययेनेस्युच्यते अतिक्रान्तः कारीषगन्ध्यामतिकारीषगन्ध्यः तस्य पुत्रोऽतिकारीषगन््यपुत्रः भति- कारीषगन्ध्यपतिरित्यत्रापि प्रभोति | असखीमरत्ययेनानुपसजेनेन | यो qr खीप्रत्ययो भवत्येषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात्स तदादेमेहणं भवतीति |

ष्यङन्ते यावन्तो यणस्तेषां सर्वेषां संप्रसारणं प्रामोति | वारादीपुत्रः ताणेक- पुतः | तश्राप्रस्ययस्थस्य प्रतिषेधो बक्तव्यः |

यथागृहीतस्यादेराववनादप्रव्ययस्थे सिद्धम्‌ %॥ निर्श्दियमानस्यादेश्या भवन्तीर्येवमप्रत्ययस्थस्य भाविष्यति | @

qo ६. X43] व्याकरनमहाभाष्यम्‌ २९ अनम्स्यविकारे अन्स्यसदेरास्य वा il ५९ il

अथवानन्त्यविकारे KATIA कायै भवतीत्येषा परिभाषा कतेव्या || कः पुनरत्र ae एषा वा परिभाषा क्रियेताप्रत्ययस्थस्य वा प्रतिषेध उच्येत | भव- ware परिभाषा Hae | बहन्येतस्याः परिभाषायाः प्रयोजनानि | कानि |

प्रयोजनं संप्रसारणे संप्रसारणम्‌

संप्रसारणे संप्रसारणम्‌ [६.१.३७] इत्येतच्च वक्तव्यं मवति | कथं ` ष्यधे- विड इति | भनन्त्यविकारेऽन्त्यसदेशस्य कायै भवतीति दोषो भवति || नैतदस्ति प्रयोजनम्‌ | क्रियते न्यास एव ||

सान्तमहतो दीर्घत्वे

सान्तमहतो aie प्रयोजनम्‌* | पयांसि यशांसि | इत्यस्यापि प्रभोति | अनन्त्यविकारेऽन्त्यखरेशास्य कायै भवतीति दोषो भवति || एतदपि नासि प्रयोजनम्‌ | नोपधायाः [६. ४. ७| इति तत्र वतैते || एवमप्यनांसि मनांसीस्य- ्रापि प्राभोति | Ae दोषः | सान्तसंयोगेन नोपधां विदोषयिष्यामः | सान्तसंयोगस्य नोपधाया' इति || एवमपि date ध्वंसरिरांसीत्यज्रापि प्रापोति | नैष दोषः | हम्मतेरैसः | कः पुनराह endear इति | किं ate | cette: | दन्त्यध्वानमिति | एवं af सर्वनामस्थान इति† वतेते सवैनामस्थानपरतया सान्तसंयोगं विदोषयि- CH: सान्तसंयोगेन नोपधाम्‌ | सवेनामस्थानपरस्य सान्तसंयोगस्य नोपधाया इति || .

अन्कारान्तस्याद्धोपे | II

अन्कारान्तस्याह्ठोपे प्रयोजनम्‌ | तदेणा Teo इति | इत्यत्रापि प्राप्रोति अनन्स्याविकारेऽन्त्यसदे शस्य काये भवतीति दोषो भवति || एतदपि नासि प्रयोजनम्‌ | अनाकारं विदोषयिष्यामः | अनो योऽकार इति || एवमप्यनस्षा अ- नस इत्यत्रापि प्रामोति | अन्कारेणाद्गं विोषयिष्यामो ऽनाकारम्‌ | भन्कारान्त- स्याङ्गस्यानो योऽकार इति || ठवमप्यनस्तष्टणा भनस्तरण इत्यत्रापि प्रभोति | एवं तिं कायकालं हि संज्ञापरिभाषं यत्र कायं तत्रोपस्थितं ब्र्टव्यम्‌ | भस्येद्युपस्थितमिदं

* ६, ४.९०, ६. ४. <. T ६, ४, ९६३४.

२२ व्याकरणमहाभोष्यम [wo ६. ९. २.

भवति यचि भम्‌ [१. ४. ९८] इति तत्र॒ यजादिपरतयान्कारं विदोषयिष्यामो ऽनाकारम्‌ | यजादिपरस्यानो योऽकार इति II

मृजेर्वंदिविपी |

मृजेवद्धिविषौ wir” | न्यमादे | भटोऽपि बुद्धिः प्रभोति | अनन्त्यवि- कारेऽन्त्यसदेदास्य काये भवतीति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | यथापरिभाषितमिको गुणवृद्धी [१.९. | इतीक एव वृद्धिभविष्यति || एवमपि मिमाजिषतीत्यन्र mia | भस्तु | अभ्या सनिहूसेन gat भविष्यति1 ||

वसोः SATA Xo

वसोः संप्रसारणे प्रयोजनम्‌‡ | विदुषः परय | विदिवकारस्यापि प्रामोति | अनन्त्यविकारे न्त्यसदेशस्येति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | संप्रसारणे संप्रसारणम्‌ [६.१.३७] इति प्रतिषेधो भविष्यति | दकारेण व्यव- हितत्वाच प्रामोति | एषं तर्हि निर्दिदयमानस्यादेशा भवन्तीति भवेष्यति ||

युवादीनां ९९

युवादीनां संप्रसारणे प्रयोजनम्‌ | युनः यूना यने | यकारस्यापि प्रभोति | अनन्त्यधिकारेऽन्त्यसदेशस्येति दोषो भवति || एतदपि नास्ति प्रयोजनम्‌ | ` संप्रसारणे संप्रसारणमिति भविष्यति | उकारेण व्यवहितत्वाच प्रभोति | एका- देशे कृते नास्ति व्यवधानम्‌ | एकादेराः पत्रैविषौ स्थानिवद्भवतीति स्थानिवद्धावा- द्यवधानमेव | एवं तर्द समानाङ्गमहणं ax चोदयिष्यति¶ ||

वोरुपधाग्रहणं | ९२ II

वोोपधाम्रहणं Rated भवति“ | इह कस्माच्च भवति | अबिभर्भवान्‌ | अनन्त्यविक्रारेऽन्त्यसदे स्येति दोषो भवति एतदपि नास्ति प्रयोजनम्‌ | क्रियते न्यासं एव ||

~~~ wen,

+ ७, २. ९९४. +t ७, ४, ५९. ६. ४, ९३९. $ ६. ४. ९३६. थ्‌ ६. ९. ३७५. FE ८.२, ७६.

qe ६, % १३, व्याकरणमहाभाष्यय २३

आदित्यदादिविषिसंयोगादिलोपकुत्व हत्वभष्भावषत्वणत्वेष्व- तिप्रसङ्गः 1| ९३ Il

आदिविभावतिप्रसद्गो भवति | धात्वादेः षः सः [६. १. ६४| ora: |६ हैव स्यात्‌ नेता सोता | इष स्यात्‌ नमति सिञ्चतीति | आदि स्यदादिषिभि | gta स्यात्‌ तद्‌ सः | त्यद्‌ स्य ह्यत्र स्यात्‌ | त्यदादिविधि || संयोगादिलोप हैव स्यात्‌ at | मङ्व्यमिस्यश्र स्यात्‌ | संयोगादिलोप || Feat | हैव स्यात्‌ पक्ता | पक्तव्यमित्यत्र स्यात्‌ | कुत्व sexs | इहैव स्यात्‌ Bet | लेढव्यमित्यन्न स्यात्‌ | उत्व || भष्भाव 4 | इहैव स्यात्‌ भभुस्सि | अभुत्ता- तामित्यत्न स्यात्‌ | भष्भाव || षत्व** | इहैव स्यात्‌ द्रष्टा | द्रष्टव्यमित्यन्न स्यात्‌ | षत्व || णत्व†† | इहैव स्यात्‌ माषवापेण | माषवापाणामित्यत्र स्यात्‌ | गत्व || | :

एते दोषाः समा भूयांसो वा तस्माचरार्थोऽनया परिभाषया || हि दोषाः सन्तीति परिभाषा कतेव्या लक्षणं वा प्रणेयम्‌ | हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते मृगाः सन्तीति यवा नोप्यन्ते | दोषाः खल्वपि साक- ल्येन परिगणिताः प्रयोजनानामुदाहरणमात्रम्‌ | कुत एतत्‌ | हि दोषाणां लक्ष णमस्ति | तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदथमेषा परिभाषा कतेव्या प्रतिविधेयं दोषेषु || इदं प्रतिविधीयते |

उदासर्निरदैरास्सिद्धम्‌ || ९४॥

यत्रैषा परिभाषेष्यते तत्रोदा्तनिर्देशः कतेव्यः | ततो वक्तव्यमनन्स्यथिकारे HITT काथ भवस्युरात्तनिर्देशा इति ||

तष्युदात्तनिर्देशः कतेव्यः | कतेन्यः | यत्रैवान्त्यसदेशाथानन्त्यसरे युगपत्समवस्थिती तत्रैषा परिभाषा भवति दोषेषु चान्यत्रान्त्यसदेश्योऽन्यत्रानन्त्य- तदेशः प्रयोजनेषु पुनस्तत्रैवान्त्यसदे दाथानन्त्यसदेशथ | तथाजातीयकानि खल्व- .. प्याचार्येण प्रयोजनानि पठितानि यान्युभयवन्ति | इदमेकं यथा दोषास्तथा वोरूप- धाग्रहणमिति | अबिभभेवान्‌ | तच्चापि क्रियते न्यास एव ||

# ७. % ९०६. ८, २. २९. ८.२.१०. $ ८. २. ३६. <. २. ३५. ^* ८. २.३६. TT ८. ४. ९५.

Re व्याकरणमहाभाष्यम्‌ || [ म०६.९.२.

बन्धुनि agatat £ १. १४॥ मातञ्यातृकमातुषु TE प्रसार्य विभाषया

मात्‌ | कारीषगन्ध्या मातास्य कारीषगन्धीमातः कारीषगन्ध्यामातः | मा- तच्‌ ll age | कारीषगुन्धीमातुकः कारीषगन्ध्यामातृकः | मातृक || मातु | कारीषगन्धीमाता कारीषयन्ध्यामाता ||

महिज्यावयिव्यधिवष्टिविचतिवृश्वतिषच्छतिभृल्जतीनां डिति ६. ।९१.। १६

वयिमहणं किमथे वेञ्यजारिषु" पद्यते Fay वयिरादेशाः क्रियते तत्र यजा- दीनां कितीस्येव* सिद्धम्‌ | तत्रैतस्स्यान्डि्दथौ ऽयमारस्भ इति | we | लिख्यय- mem लिट्‌ किदेबः || अत vat पठति |

वयिग्रहणं ast: प्रतिषेधात्‌

बयिन्रहणे क्रियते वेगः प्रतिषेधात्‌ | वेओ किटि प्रतिषेष वक्यति$ वयेमौ भूदिति | यथैव हि वेञ्महणाद्िधिः meta एवं प्रतिषेधोऽपि प्रामोति II

वा यकारभतिषेधो ज्ञापको ऽपतिषेधस्य

Me दोषः | किं कारणम्‌ | यदय॑ किटि षयो यः [६. ९. ३८] इति बये- यकारस्य संप्रसारणपरतिषेधं हास्ति तजञ्ज्ञापयस्याचार्यो बेञ्पहणाहयेः संप्रसार- णप्रतिषेषो भवतीति || नैतदस्ति ज्ञापकम्‌ | पित्यभ्यासार्थमेतस्स्यात्‌ | षयेः freer बचनेष्वभ्यासस्य यकारस्य संप्रसारणं मा भूदिति | ननु वेञ्यहणादेव वयेः पित्स्यपि वचनेष्वभ्यासयकारस्य संप्रसारणप्रतिषेधः सिद्धः | सिध्यति | किं कारणम्‌ | कितीति॥ वत्रानुवतैते || एवमपि aa: rex वचनेष्वभ्यासयकारस्य संप्रसारणं प्रामोति | किं कारणम्‌ | हलादिदोषेण वाध्यते | नात्र हलादिशोषः भ्राभोति | किं कारणम्‌ | व्यति दयेतदभ्याससंप्रसारणं हलादिशेषाद्िपतिषेधेनेति**।| एष वयेयैकारस्य संप्रसारणप्रतिषेधः वित्यभ्यासार्यो ज्ञापकार्थो भवति || FRR TRE PUR Fe Tee ee

पा० ६. ९. ९४-९०.] व्याकरणग्रहाभाष्यय्‌ || २५ पित्यभ्यासाथ॑मिति चेन्नाविशिष्टत्वात्‌ tl It

पित्यभ्यासाथेमिति चेत्तत | किं कारणम्‌ | अविदिष्टत्वात्‌ | अविरोषेण प्रति- ¦ षेभः | निवृत्तं तत्र कितीति | आताविरेषेण वेञोऽपि हि Rag वचनेष्वभ्यासस्य संप्रसारणं नेष्यते | वयौ वविथेति | विकृतिम्रहणं खल्वपि प्रतिषेधे" Hata वि- कृतिः प्रकृतिं गृह्णाति ||

छित्यभ्यासस्योभयेषाम्‌ & १.७

ग्रहिव धतिष्च्छतिभृज्जतीनामविदोषः || यदुच्यते वृशेरविदोष इति तच | यद्यत्र रेफस्य संप्रसारणं स्यादकारस्य प्रसज्येत | रेफस्य पुनः संप्रसारणे सत्युरदस्वस्य1 स्थानिवद्भावान्न संप्रसारणे संप्रसारणम्‌ [६. ९. ३७] इति प्रतिषेधः सिद्धो भवति| तस्मादक्तव्यं प्रहेरविदोषः पृच्छतिमृज्नत्योरविदरोष हति |

अथोभयेषांग्रहणं किमथम्‌ | उभयेषामभ्यासस्य संप्रसारणं यथा स्यादचिस्व- पियजादीनां प्रहादीनां at | नैतदस्ति प्रयोजनम्‌ | प्रकृतमुभयेषां म्रहणमनुवतेते यद्यनुवतेते मरहिज्यावयिव्यधिवष्टिविचतिवृथतिपच्छतिमृज्जतीनां डिति चेति यजा- दीनां feet प्राभोति | नैष दोषः | संबन्धमनुवर्तिष्यते | वचिस्वपियजादीनां किति | weet डति वचिस्वपियजादीनां किति | ततो लिख्यभ्यासस्योभये- भाम्‌ | किति रितीति निवृत्तम्‌ || अथवा मण्डुकगतयोऽधिकाराः | यथा मण्डूका weyers गच्छन्ति तददधिकाराः || अथवैकयोगः करिष्यते | वचिस्वपिय- जादीनां किति प्रहादीनां डिति तेति | ततो किव्यभ्यासस्येति | तैकयोगेऽनुवृ- ज्तिभेवति || भथवोभयं निवृत्त तदपेक्िष्यामहे ||

इदं तद्युभयेषां ग्रहणस्य प्रयोजनमुभयेषामभ्यासस्य संप्रसारणमेव यथा स्या्- दन्यताभोति तन्मा भूदिति | किं चान्यत्रामोति | हलादिशेषः9 | भभ्याससंप्रसारर्णं हलादिङोषाद्धिप्रतिषेधेनेति seriall pas पडितव्यो भवति |

अभ्याससंप्रसारणं हलादेदोषादिप्रतिषेधन

अभ्याससंप्रसारणै दलारिदोषाद्धवति विप्रतिषेषेन | अभ्याससंप्रतारणस्यावकाशः। इयाज उवाप | हकादिदोषस्यावकाङाः | बिभिदतुः बिभिदुः | इहोभयं प्रामोति |

` * ५.९.३८ fee {६.१.१५ १९६. ०.५.८०. बृ ९.९.१०५ 4 > -111

२६ व्याकरणमरहाभाष्यम्‌ [म०६.९. २.

विव्याध विव्यधिथ | अभ्याससंप्रसारणं भवति पूवेविप्रतिषेधेन || ale पूवै- विप्रतिषेधो वक्तव्यः | :

वा संप्रसारणाश्यवलीयस्त्वादन्यत्रापि २॥

वा वक्तव्यः | किं कारणम्‌ | संप्रसारणाभश्रयस्य बरलीयस्त्वादन्यत्रापि | संप्रसारणं संप्रसारणाश्रयं बलीयो भवतीति वक्तव्यम्‌ | अन्यत्रापि नावदयमि- हैव वक्तव्यम्‌ || किं प्रयोजनम्‌ |

प्रयोजनं रमाष्धोपियब्यणः II

रम्‌ | भृष्टः मृष्टवान्‌] संप्रसारणं प्राभोति रम्भावथ* | परस्वाद्रम्मावः स्यात्‌| संप्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात्‌ || आद्धोपः | जुहवतुः Wea: | संप्रसारणं प्रापोत्याश्ठोपश्च | परत्वादाष्टोपः स्यात्‌ | संप्रसारणं बलीयो भवतीति वक्तव्यं संरतारणं यथा स्यात्‌ | संप्रसारणे कृते wae? ्रामोव्याकारलोषथच | परत्वादाछ्लोपः स्यात्‌ | संप्रसारणभ्रियं बलीयो भवतीति amet पूवेस्वं यथा स्यात्‌ऽ |] eae | शुमुवतुः भुभुवः | संप्रसारणं प्रामो- तीयडदेराथ 4 | परत्वादियडगदे हाः स्यात्‌ | सं्रसारणं बलीयो भवतीति वक्तव्यं संप्रसारणं यथा स्यात्‌ || यण्‌ संप्रसारणे कृते Te प्रामोति यणादेदाध^* | पर त्वाद्यणादेश्यः स्यात्‌ | संप्रसारणान्नयं बलीयो भवतीति वक्तव्यं पुवेत्वं यथा स्यात्‌

नैतानि सन्ति प्रयोजनानि | यत्तावदुच्यते रमितीदमिह संप्रधा्यैम्‌ | रस्भावः क्रियतां संप्रसारणमिति किमत्र aay | परत्वाद्रम्भावः | नित्यं संप्रसारणम्‌ | कृतेऽपि रम्भावे प्रामोत्यकृतेअपि | रम्भावोऽपि नित्यः | कृतेऽपि संप्रसारणे प्रापमोत्य- कृतेऽपि | कथम्‌ | योऽसावृकारे रेफस्तस्य चोपधाया प्रामोति | अनित्यो रम्भा- बोन हि कृते संप्रसारणे smote | किं कारणम्‌ | हि वर्णैकरेशा weet गृह्यन्ते | अथापि गृह्यन्त एवमप्यनित्यः | उपदेश इति†† वतेते | तच्चावरयमुपदेरा- प्रहणमनुवस्यै बरीभृज्ज्यत इव्येवमथेम्‌ || waaay: | नित्यं संप्रसारणम्‌ | अन्तरङ्गं Taq |

+ ६. ९, ९६; ६, ४. ४७, ६.१.३३; ६. ४.६४, { ६.९, ५०८. § ६. ४, ७9७, JT ६, ९. ३०; ६. ४. ७७, नैन ६, १, १०८; ६, ४. ८३. TT & ¥% 2%

पा० ६. ९. ९८-२५. ] व्याकरगयमहाभाष्यय्‌ २७

तदेतदनन्याथे संरसारणाश्रयं बरीयो भवतीति वक्तव्यं पूवेविप्रतिषेधो वा वक्तव्यः || उभयं वक्तव्यम्‌ | उक्तमत्रोभयेषांम्रहणस्य प्रयोजनमुभयेषामभ्या- सस्य संप्रसारणमेव यथा स्याद्यदन्यलामोति तन्मा भूदिति ||

व्यचेः कुटादित्वमनस्यञ्णिति संप्रसारणाथम्‌

ध्यचेः कुटादित्वमनसीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | अञ्णिति संप्रसारणा- थेम्‌ अञ्णिति संप्रसारणं यथा स्यात्‌* | उदिचिता उद्िचितुम्‌ उदिचितष्यम्‌ | भनसीति किमयेम्‌ | उरुव्यचाः कण्टकः ||

स्वापेश्चङि WE ९. १.८

age Teanga | कथम्‌ | Atal वतेते चान्यः स्वापेरिदस्त्य- न्यदतथङः ||

TAN BILL lt वरोर्यङि प्रतिषेधः Il

Taras प्रतिषेधो वक्तव्यः संप्रसारणस्य | वावद्यते | मा मृत्‌ | Te: उश्चन्तीति || तर्हिं तथा प्रतिषेषो वक्तव्यः | वक्तव्यः | यङीति व- तेते | एव॑ तद्यन्वाचष्टे यङीति वतैत इति | नैतदन्वाख्येयमधिकारा अनुवतैन्त इति | एष एव न्यायो यदुताधिकारा अनुवर्तेरनिति

शतं पाके १. २७ कि निपास्यते | array: शभावः ९॥

भ्राभ्रष्योः मायो निपात्यते FAT †. ६.९. ९६. { १.२. ४. § ९. ९. ९९.

xe ` व्याकरणयहाभाष्यम्‌ || [Wo ६. ९, २,

कषीरहविषोरिति वक्तव्यम्‌ | मृतं क्षीरम्‌। भृतं हविः | मा भूत्‌ | श्राणा यवागुः | श्रषिता. यवागूरिति ||

श्रपेः शृतमन्यत्र हेतोः Il

Ma: भृतमन्यत्र हेतोरिति वक्तव्यम्‌ | इह मा भूत्‌ | श्रपितं क्षीरं देवदत्तेन यश्चदत्तेनेति ||

प्यायः पी &॥१।।२८

आङ्पूबादन्धूषसोः ॥।

भआङ्पुवोदन्धूधसोरिति वक्तव्यम्‌ | आपीनोऽन्धुः | आपीनमूधः | किं प्रयोज- नम्‌ नियमायेम्‌ | आङ्पूवोदन्ूषसोरेव मा भूत्‌ | आप्यानथन्द्रमा इति II उभयतो नियमथायं द्रष्टव्यः | आड्पुवोदेवान्धूषसोः | अन्धुधसोरेवाङ्पुवोदिति | मा भूत्‌ | प्रप्यानोऽन्धुः प्रप्यानमूषः || आङ्पुवोचचैष नियमो द्रष्टव्यः | भवति हि पीनं मुखम्‌ पीनाः शाम्बस्यः seria कन्येति

विभाषा श्वेः UB LR Ron

गपेङिस्यभ्यास्लक्षणप्रतिषेधः

शेरिव्यभ्यासलक्षणं संप्रसारणं निस्यं प्रामोति' तस्य प्रतिषेधो वक्तव्यः | शेधि- aq: शिशियुः || किमुच्यते लिख्यभ्यासलक्षणस्येति पुनः किष्ठक्षणस्यापि | किष्ठ- क्षणमपि हि नित्यमत्र प्रामोति। | Geet श्चयतिलक्षणं वाधिष्यते | यथैव ae feet श्वयतिलक्षणं वाधत एवमभ्यासकक्षणमपि area || ब्रुमोऽपवादत्वा- चशवयतिलक्षणं कि्ठक्षणं वाधिष्यत इति | किं afe | परत्वात्‌ | शयतिलक्षणस्या- वकादाः faa वचनानि भुदाव spate | Rear शिश्वयिथ | किल्क्षण- स्यावकादरोऽन्ये कितः | शूनः भूनवान्‌ | इहोभयं प्रामोति | शिश्ियतुः शिधि- युरिति | श्वयतिलक्षणं भवति विप्रतिषेधेन || अभ्यासलक्षणादपि तर्हि यतिलक्षणं

# ६. ९. UW, ६७, ६. ९. ९५.

पा० ६, ९. २८-३२.| व्याकर्गंव्रहाभाष्यम्‌ || २९.

भविष्यति विप्रतिषेधेन | भभ्यासलक्षणस्यावकाश्योऽन्ये यजादयः | इयाज उवाप | ` अयतिलक्षणस्यावकाडशः परं धातुरूपम्‌ | भुभुवतुः भुसुवुः श्ुद्यविथ | चयतेर- भ्यासस्योभयं प्रामोति | शिश्वियतुः AA: | श्वयतिलक्षणं भविष्यति विप्रतिषे- धेन || नैष युक्तो विप्रतिषेधो हि शयतेरभ्यासस्यान्ये यजादयोऽवकाशचः | चय Toney यः पाठः सोऽनवकारास्तस्यानवकारहात्वादयुक्तो विप्रतिषेधः | तस्मा- WIAA शरिस्यभ्यासलक्षणप्रतिषेध इति |

हः संप्रसारणमभ्यस्तस्य £ २२-३३. हः संप्रसारणे योगविभागः I

हः संप्रसारणे योगविभागः कतैव्यः | इः संप्रसारणं भवति णौ संधङोः" | ततोऽभ्यस्तस्य | अभ्यस्तस्य इः संप्रसारणं भवतीति || किमर्थो योगविभागः |

णो संश्वङ्किषयार्थः | ॥।

णौ संश्चङ्धिषये संप्रसारणं यथा स्यात्‌ | जुहावयिषति अजुहवत्‌ || किं पुनः कारणं सिध्यति | हयोऽभ्यस्तस्येत्युच्यते चैत द्ोऽभ्यस्तम्‌ कस्य तर्द | हयाययतेः | एतदभ्यस्तम्‌ | कथम्‌ | एकाचो दे प्रथमस्य [६.१.१| | एवं ताहि इयतेरभ्य- स्तस्येत्युच्यते चात्र हयतिरभ्यस्तः | weal | हाययतिः | इयतिरेवाज्ाभ्यस्तः | कथम्‌ | एकाचो हे प्रथमस्येति || एवमपि

अभ्यस्तनिमित्तेऽनभ्यस्तपरसारणा्थ॑म्‌

शभ्यस्तनिमित्त इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | अनभ्यस्तपरसारणाथेम्‌ | अनभ्यस्तस्व प्रसारणं यथा स्यात्‌ | जुहूषति जोहुयते ||

अभ्यस्तप्रसारणे हयभ्यासप्रसारणाप्रामिः |

अभ्यस्तप्रसारणे MAMAN: स्यात्‌ | संप्रसारणे संप्रसारणम्‌ [६.१.३७] इति प्रतिषेधः प्रसज्येत | Aa रोषः | व्यवहितत्वाच्च भविष्यति |

# ६, ६, ३९.

३० व्याकरणयरहाभाष्यम्‌ || [म० ६. ९.२, warts प्रसारणप्रतिषेधाद्पतिषेधः il Il

समानाङ्के प्रसारणप्रतिषेपसपतिषेधः प्राप्रोति | समानाङ्गग्रहणं तत्र॒ चोदाथि- ष्यति" |

` कृदन्तप्रतिषेधाये il Il

कृ दन्तप्रतिषेधाथं चभ्यस्तनिमित्त इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | हायकमि- च्छति हायकीयति | ह्वायकीयतेः सन्‌ जिह्ायकीयिषति ||

तर्हिं Afra उपादेयो ह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते | अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते | तद्यथा | दधित्रपुसं प्रत्यक्षो ज्वरः | ज्वरनिमित्तमिति गम्यते | नड़लोदकं पादरोगः | पादरोगनिभित्तमिति गम्यते |आयुषै- तम्‌ | आयुषो निमित्तमिति गम्यते || अथवाकारो मत्वर्थीयः | अभ्यस्तमस्मित्तसि सो ऽयमभ्यस्तः अभ्यस्तस्येति || अथवाभ्यस्तस्येति तरैषा हयतिसमानाधिकरणा षष्ठी | का af€ | संबन्धष्धी | अभ्यस्तस्य यो ह्यतिः | किं चाभ्यस्तस्य इयतिः | परकृतिः | हयोऽभ्यस्तस्य प्रकृतेरिति || योगविभागस्तु कतेव्य एव | नात्र wafac- भ्यस्तस्य प्रकृतिः | कि afe | हाययतिः ||

अपस्पुपेथामानृचुरानृहृश्विच्युषे तित्याज श्राताः धितमाशीरादीतैः & २६

अपस्पृभेथामिति किं निपात्यते स्पर्धठंडन्धात्मनेपदानां मध्यमपुरुषस्य हिव- चन आथामि हिव चनं संप्रसारणमकारलोपथच निपात्यते | exe विष्णो यदपस्पू- धेथाम्‌ | अस्पर्धथामिति भाषायाम्‌ ||

अपर आह | भपपुवौस्स्प्धरेङन्धात्मनेपदानां मध्यमपुरुषस्य हिवचन आथामि संप्रसारणमकारलोपथ निपात्यते | इन्द्र विष्णो यदपस्पृधेथाम्‌ | अपास्पर्धथामिति भाषायाम्‌ |! |

श्राताः Grafafa किं निपात्यते | श्रीणातेः क्ते शराभावभिभावौ निपाव्येते | पुनः ARs: क्र वा श्रिभावः | सोमे आभावोऽन्यत्र Apres: | तर्हीदानी-

Fay. ३७५.

mo ६, ९.२३६-२७, | 1 व्याकरणयहाभाष्यम्‌ ६३९

मिदं भवति Ara: सोम इति | बहुवचने wna: | तर्हीदानीमिदं भवति yar नो wet: | Maas आभावोऽन्यज्न भिभावः ||

संग्रसारणे संप्रसारणम्‌ & १. २.७

किमर्थमिदमुच्यते | वचिस्वपियजादीनां सहादीनां संप्रसारणमुक्तम्‌* | तत्र यावन्तो यणः सर्वेषां संप्रसारणं प्रामोति | इष्यते परस्य यथा स्यान्न पवस्य तचन्तरेण यलं सिध्यतीति संप्रसारणे संप्रसारणम्‌ | एवमथमिदमुच्यते || किमन्येऽप्येवं विधयो भवन्ति | भतो र्थो यञि इषि |७.३.९०९;९०२| इति | षटाभ्याम्‌ | अकारमात्रस्य रीत्वं कस्मान्न भवति | अस्त्यत्र विदोषः | इयमत्र परिभाषोपतिष्ठते ऽलोऽन्त्यस्य |९. ९.९२] इति | ननु चेदानीभेतया परिभाषयेह राक्यमुपस्थतुम्‌ | नेत्याह हि वचिस्वपियजादीनां मरहादीनां चान्त्यो यणस्ति | एवं तद्यैनन्त्यविकारेऽन्त्यसदे शस्य कायै भवतीत्यन्त्य्तदेशो यो यण्तस्य काये भविष्यति | नैतस्याः परिभाषायाः सन्ति प्रयोजनानि ||

एवं तद्योचायेपरवृल्ति्ञोपयति सवैस्य यणः संप्रसारण भवतीति यदयं प्यायः Tart दास्ति | कथं कृत्वा ज्ञापकम्‌ | पीभाववचन एतसखयोजनमापीनोऽन्धुः भआपीनमूधः एतद्रूपं यथा स्यादिति | यदि चात्र सवेस्य यणः संप्रसारणं स्यास्पीभा- ववचनमनथेकं स्यात्‌ | संप्रसारणे कृते संप्रसारणपरपुवैत्वे इयोरिकारयोरे- कददेदो सिद्धं रूपं स्यादापीनोऽन्पुः- आपीनमूध इति | परयति त्वाचार्यो सवेस्य यणः संप्रसारणं भवतीति ततः प्यायः पीमावं शाति || नैतदस्ति ज्ञापकम्‌ | सिद्धे हि विधिरारभ्यमाणो ज्ञापकार्थो भवति प्यायः संप्रसारणेन सिध्यति | संप्रसारणे हि सस्यन्त्यस्य प्रसज्येत || एवमपि ज्ञापकमेव | कथम्‌ | प्याय इति नैषा स्थानषष्ठी | का तार्ह | विदोषणषधी | प्यायो यो यणिति | तदेतज्ज्ञापयत्या- चायो स्वैस्य यणः संप्रसारणं भवतीति यदयं प्यायः वीभाषं शासि || एवम- प्यनैकान्तिकमेतत्‌ | एतावज्ज्ञाप्यते सर्वस्य यणः संप्रसारणं भवतीति | तत्र कुत एतत्परस्य भविष्यति पूवैस्येति ||

उध्यमानेऽप्येतस्मिन्कुत एतस्परस्य भविष्यति पुवैस्येति | एकयोगलक्षण खल्वपि संप्रसारणम्‌ | तद्यदि तावत्पर मभिनिर्वन्तं पूवैमप्यभिनिवैत्तमेव | प्रसक्तस्य

# ६. ९. ९९; १६, T ५. \ Xe.

३२ IL व्याकरणमहाभाष्यर्‌ [wo ६.९. २,

चानमिनिवन्तस्य प्रतिषेधेन निवृत्तिः शक्या कतं नाभिनिवत्तस्य | यो हि भुक्तवन्तं ्रूयान्मा भुक्था इति किं तेन कृतं स्यात्‌ | अथापि पुषैमनभिनिवृत्तं परमप्यनभिनिवृ- तमेव | तत्र निमि्तसंश्रयोऽनुपपन्नो संप्रसारणे संप्रसारणमिति || नैष दोषः | यत्ता- ववुच्यत उच्यमाने ऽप्येतस्मिन्कुत एतत्परस्य भविष्यति पृवेस्येतीहे द्गितेन चेष्टितेन निमिषितेन महता वा सूत्रमरबन्धेनाचायौणामभिभायो गम्यते | एतदेव ज्ञापयति परस्य भविष्यति grea यदयं संप्रसारणे संप्रसारणमिति प्रतिषेषं शास्ति || यदप्युच्यत एकयोगलक्षण खल्वपि संप्रसारणं तद्यदि तावत्परमभि- निर्वृत्तं पूर्वमप्यभिनिरवृत्तमेव प्रसक्तस्य चानभिनिर्वृत्तस्य WATT निवृत्तिः शक्या करतुमित्यस्तूभयोरभिनिवृत्तिः | वयं Teer प्रतिषेधं शिष्मः | किं तर्हि | संप्रसा Ter यत्पाभोति तस्य प्रतिषेषम्‌ | ततः पुवैत्वे प्रतिषिद्धे यणादेदेन सिद्धम्‌ | यदष्युच्यतेऽथापि ways waar तत्र॒ निभित्तसंश्रयो अनुपपन्न इति तादथ्यौत्ताच्छब्दं भविष्यति | तद्यथा | इन्द्राय Vp हति | एव- Rett संप्रसारणाथे संप्रसारणम्‌ | तद्यत्रसारणाथे प्रसारणं तस्मिन्प्रतिषेषो भवि- ष्यति ||

अथ संप्रसारणमिति“ वतैमाने पुनः संप्रसारणमरहणं किमयम्‌ |

प्रसारणप्रकरणे पुनः TATA TAA HTT प्रसारणमरतिषेधाथंम्‌ ९॥

संप्रसारणमिति वतेमाने पुनः प्रसारणम्रहण एतत्मयोजनं विदेदास्थमपि यत्सं- प्रसारणं तस्यापि प्रतिषेधो यथा स्यात्‌ | व्यथो रिटि [७. ४. ६८| विव्यथे || नैतदस्ति प्रयोजनम्‌ | हलादिदोषापवादोऽत्र संप्रसारणम्‌ || इदं तर्द | शयुवमघो- नामतदिते |६. ४. ९३३ | युना aa || उच्यमाने ऽप्येतस्मिन्न सिध्यति | किं कारणम्‌ | उकारेण व्यवधानात्‌ | एकादेदो कते नासि व्यवधानम्‌ | एकादेशः पुमैविधौ स्थानिवद्भवतीति स्थानिवद्धावाद्यवधानमेव || एवं तर्हि `

समानाद्गग्रहण ll २॥

समानाङ्गपहणं कतैव्यम्‌ | संप्रसारणे संप्रसारणं घमानाङ्ग हति वक्तव्यम्‌

तव्रोपोषुषि दोषः तत्रोपोषुषि दोषो भवति | उपोषुषा उपोषुषे उपोषुषीति ||

# ६, ९. ३२. TH. ९. WH; ६, ४. ९३१.

we ६,९.२९] ववाकरंनंहाभाष्वय्‌ ६३ वा यस्याङ्गस्थ प्रसारणपरासिस्तस्मिन्माभिप्रतिषेधात्‌

वैष दोषः | किं कारणम्‌ | यस्याङ्गस्थ प्रसारणप्राप्निस्तस्मिन्दितीथा यी भाभिः at प्रतिषिध्यते | अत्रं वसिः कसावदङ्गं कंस्वन्तं पुनर्विभक्तौ |] अथवा धस्याङ्गस्य प्रसारणप्राप्निरित्यनेन किं क्रियते | याबदह्ूयालसक्तस्यानभिनिवृत्तस्थं पतिषेपेन निवृत्तिः wear क्तमिति | अत्र यदा वसेने तदा रसोदा कसोरभिनिबुत्तं तदा वसेमवति |] अथवा यस्याङ्गस्य प्रसारणप्रापनिरित्यनेन कि क्रियते | यावद्रुयादसिद्धं बहिरङ्गमन्तरङ्ग इति | असिद्धत्वाद्रहिर ङ्गलक्षेणस्य व~ खंसंप्रसारणस्यान्तरङ्गक्षणः प्रतिषेधो भविष्यति ||

ऋचि तेरलरपदादिोपरछन्दसि Il ऋचि त्रेः संप्रसारणं वक्तव्यम्‌| उत्तरपदादिलोप्छन्दसि वक्तव्यः | तृचं* सू- त्तम्‌ तुचं साम | छन्दसीति किम्‌ | त्यचानि || रयेर्मतौ TEST & रथेर्मतौ संप्रसारणं बहुले वक्तव्यम्‌ | रेवानेतु नो विश्चः | भवति| रयिमान्पुटिवषनः || EAT: संज्ञायाम्‌

RATT: संकाय मतौ संप्रसारणं वक्तव्यम्‌ | कक्षीवन्तं anlar: | कण्वः फदीवान्‌ | संज्ञायामिति किमथम्‌ | क्थावान्हस्ती ||

वैश्वास्थान्थतेरस्यां किति & १. BS

वथास्वर्महणं शक्यमकर्तुम्‌ | अन्यतरस्यां किति बेम संप्रसारणं भवतीत्येव सिद्धम्‌ | कथम्‌ प्रसारणे कृत. उव देशे हिवैचनं सवणेदीषेस्त्र॑म्‌ | तेन Ae Way: ववुः ऊवतुः ऊवुः | वयेरपि नित्यं यकारस्य प्रषिषेधः संप्रसाणरस्यः। ऊयतुः Sq: | Raed चेह साध्यं ade सति सिद्धं भवति || ata ववो. वविथेति भं

| = क. + ey, t a. ९, ४०, t ५५५ १, RC, . 5 m-tt

५. व्याकःस्नवहाभाष्यय्‌ | [wo ६.९. ३,

सिध्यति | ल्यपि [४९] ह्यनेन चकारेण Berar” | तस्मि्तिस्ये प्रसारण- प्रतिषेष प्राप्न इयं किति विभाषारभ्यते ||

इति श्रीभगवत्पतच्छङिषिरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे षादे दितीयमाह्धिकम्‌ Il

mes उपदेरो ऽरिति & ४५

कथमिदं विज्ञायते | cea उपदेदा इति | आहोस्विदेजन्तं यदुपरेश इति | किं चातः | यदि विज्ञायत wer उपदेशा इति टौकिता ओरौकिता अत्रापि mite | भथ विज्ञायत ward age इति दोषो भवति || ननु Ard यदुपदेश्च इत्यपि विज्ञायमाने ऽत्रापि प्राति | एतदपि हि ष्यपदेशिवद्धावेनैजन्तं भवत्यु पदेशो | अर्थवता व्यपदेशिवद्भावः || ननु चैज्य उपदेशा इत्यपि विज्ञायमाने दोषो भवति | ater चात्रारितं पयामः | ननु Hare एवात्राशित्‌ | ककारे भवितव्यम्‌ | किं कारणम्‌ | नयिवयुक्तमन्यसदृशाधिकरणे तथा wT: | नञ्यु- ्तमिव युक्तं चान्यरस्मिस्तत्सदृो काये विज्ञायते तथा द्यो गम्यते | तद्यथा | लोके अत्राह्मणमानयेव्युक्ते ब्राद्मणसदृहामानयति नासौ रोष्टमानीय कृती भवति | एव- भिहाप्यशितीति शितरतिषेभादन्यस्मिन्नहिति Rear art Aare | किं चा- न्यददिच््दित्सदृशम्‌ | प्रत्ययः || इह ग्ड ग्लानीयम्‌ म्के म्लानीयम्‌ वेस्‌ वानीयम्‌ रो निश्यानीयम्‌ परत्वादायादयः प्रामुवन्ति†| ननु चेजन्तं यदुपदेश इत्यपि विज्ञा- यमाने परस्वादायादयः प्रामुवन्ति | सन्तु | आयादिषु कृतेषु स्थानिवद्धावादेज्य- हणेन renee भविष्यति | ननु Aer उपदेश इत्यपि विज्ञायमाने परत्वा- दायादिषु कृतेषु स्थानिवद्धावादेज्यहणेन Teed भविष्यति | भविष्यति | अनल्विधौ स्थानिवद्खावो {उल्विधिथायम्‌ || एष॑ ave agua इत्यपि विक्ञा- यमाने हूतः हुतवानित्यत्नापि प्रामोति | भवत्येवात्रात्वम्‌ | अवणं कस्मान्न भवति | पूर्वस्वमस्य भवति | सिध्यति | इदमिह संमधार्यम्‌। आतव क्रियतां पूरवस्वमिति कि- मत्र aera | परत्वास्पृवैत्वम्‌। एवं तर्हीदमिह संप्रधार्यम्‌ | aret क्रियतां ख~ लारणमिति¶ किमत्र कर्ब्यम्‌ | परत्वादा्वम्‌ | नित्यं संभसारणम्‌ | कते SAT प्राभोत्यक्रतेऽपि | आत्त्वमपि नित्यम्‌ | कृतेऽपि संप्रसारणे प्राोत्यकृतेऽपि | अनित्य

०९.९.६८ FEN TUM Fauve ¶ृ.९८९. |

पा० ६. ९, ४५.] व्याकरणयहाभाष्यम्‌ ३५

मास्व हि कृते संप्रसारणे भराभोति | किं कारणम्‌ | अन्तरङ्गे Jeet Fa वा - ध्यते | यस्य लक्षणान्तरेण निमित्तं ETA तदनित्यम्‌ | संप्रसारण- मेवास्वस्य निमितं विहन्ति | भवदयं रक्षणान्तरं पूर्वत्वं परतीश्यम्‌ | उभयो्मि- स्ययोः Were कते संप्रसारणं संप्रसारणपुवैत्वम्‌ | कायकृतत्वाद्युचरासस्वं मविष्यति | अथापि कथंचिदास्वमनित्यं स्यात्‌ | एवमपि दोषः | उपदे श्रहणं करिष्यते || यदि (करियते चेता स्तोतेत्यत्रापि प्रामोति | Ae दोषः | आचार्यमवृ- ` त्तिञ्लौपयति परनिमिलकस्यास्वं भवतीति यदयं क्रीङ्जीनां णावास्वं चास्ति! | नैतदस्ति श्रापकम्‌ | नियमाथमेतस्स्यात्‌ कीङ्जीनां गावेवेति | यत्ति मी- चाविमिनोविदीडनं ल्यपि [९०] इत्यत्रैज्पहणमनुववैयवि | हह aff ग्के ग्ला- नीयम्‌ म्मे म्लानीयम्‌ वेम्‌ वानीयम्‌ शो Faria परत्वादायादरयः प्ापुवन्ति आत्राप्वाचायेपवृ्तिङ्गौपयति नायादय Bret बाधन्त इति अदयमद्ितीति प्रतिषेधं चास्ति | यदि हि वाभेरञ्डित्यपि वधिरन्‌ || अथवा पुनरस्त्वेज्य उपदेश इति। ननु Me गै ग्लानीयम्‌ cd म्लानीयम्‌ वेञ्‌ वानीयम्‌ शो निद्यानीयम्‌ परत्वा- areas प्राप्ुवन्वीति | अज्रापि entra ज्ञापको नायादय आव वाधन्व इति||

आत्वं एदयुपसंख्यानम्‌

आस्व एदयुपसंख्यानं कतैव्यम्‌ | जग्े मम्ले | अदितीति प्रतिषेधः भरामोति ae दोषः | Rt विज्ञायते शकार goer सोऽयं शित्‌ Arq AAA | कथं रति | राकार हत्‌ टित्‌ शिदित्‌ अश्चितीति | aed artes हस्युत्रापि ध्ाभोति‡ | अत्रापि दाण्डिद्ूवति9

fe परय पर्युदासो यदन्वञ्डिव इति | अब्रहोस्विल्सज्ययर्यं प्रतिषेधः शिवि देति | were विरोषः

अशिस्येकादेशे प्रतिषेध अदिवत्वात्‌ tl २॥

अशित्येकादेशे प्रतिषेषो TET: | ग्लायन्ति म्लायन्ति | किं कारणम्‌ | wren | शिदश्चिवोरेकादेश्ो अश्चिव आदिवत्स्वाव्‌ | अस्स्यन्वच्दात इवि Seared प्रापोति

+ &, ९.४८, Tava. { २.२.२९. ३. ४. ६१३; १. ९.६८.

३8 ॥। न्याकरणमरदामाप्यम It [म० ६. ९.३. ` प्रत्ययविधिः

प्रत्यय्िधिथ सिध्यति | arte: are: | आकारान्तकक्षणः* प्रत्ययविधिनै mata | अनिष्टे प्रत्यये ऽवस्थितं आत्वम्‌ | अनिष्टस्य प्रत्ययस्य ao भ्रसज्येत ||

अभ्यासरूपं sparred सिध्यति | ws मम्ले | इवर्णाभ्यासता प्रामरोति† || `

अयवायावां प्रतिषेधश्च It ^

| अयादीना प्रतिषेपो वक्तव्यः | 33 ग्लानीयम्‌ गक म्लानीयम्‌ शो निानीयम्‌ वेञ्‌ वानीयम्‌ | परत्वादायादयः प्रामुवन्ति‡ अस्तु afe प्रसज्यप्रतिषेधः शिति नेति | |

शिति प्रतिषेधे शुटुकोरुपसंख्यानम्‌ ररीष्वम्‌ ara शिरीते &

शिति प्रतिषेधे शुटुकोरुपसंख्यानं कतेग्यम्‌ | दिवो नो वृर मरुते ररीध्वम्‌ | टुक्‌ | ater नो देवा निजुरो वृकस्य | शिदीते शुद्धे रक्षसे AAS || नेष ate: bee लावो नो वृष्टिं मरुतो ररीध्वमिति नैतद इत्यस्य रूपम्‌ | कस्य तर्द | रातिदौनकर्मेणः! शिशीते भद्ध इति नैतच्यते रूपम्‌ कस्य तर्हि | शीडः | ered} गम्यते | कः पुनः इयतेरथः | रयततिर्मिश्चाने वतेते | atest इयत्य्थे वतेते | कथं पुनरन्यो नामान्यस्यार्थै वतेते | बहथौ अपि धातवो भवन्ति | तद्यथा | वपिः प्रकिरणे शृष्टडेदने चापि वतेते | केशान्वपतीति | HS: स्तुतियोदनायाञ्चाद्च दृष्टः प्रेरणे चापि वतैते | afta इतो eae मरतो ऽमुतश्यावयन्ति | करोतिरभूतप्रादु- मवे दृष्टो निमेलीकरणे चापि वतेते | ठं कुर | पादी कुस | उन्मृदानेति गम्यते | निक्षेपणे चापि वतेते | घटे HS | कटे कुरु | अदमानभितः कुरु | स्थापयेति गम्यते | सर्वेषामेष परिहारः. | शिषीस्युच्यते are शितं पदयामः | प्रत्ययलक्षणेन | लुमता तस्मिचितिऽ प्रत्ययलक्षणप्रतिषेधः || mata soe व्यत्ययेन मविष्यति It

अथवा पुनरस्तु पयुदासः | ननु चोक्तमशित्येकादेशे प्रतिषेष आदिवस्वारिति त्रैष दोषः | एकादेशः FR स्थानिवद्भवतीति स्थानिवद्धावाद्यवधानम्‌ || यदपि परत्ययविधिरिस्याचायेप्रवृत्तिश्ञोपयति भवत्येजन्तेभ्य आकारान्तलक्षणः प्रत्ययवि-

9 द. ६. ९३६. ¶† ९. ९, ५९, TVX ७८. Fy ६. ६४५.

पा० ६. ९. ४८५ व्याकरणग्रहाभाष्यमः ३७

धिरिति यदयं हयावामथ [३. २. 2] इत्यण कवाधना्थं शास्ति || यदष्यभ्यास- रूपमिति प्रस्याह्यायते योगः* | भथापि. क्रियते | एवमपि दोषः | कथम्‌ | Riegel शिलकारकथायं निर्देशः | लिटि ककारादाविति | एवं कत्वा सोऽप्यदोषो भवति यदुक्त मारव रएदयुपसंख्यानमिति || यदप्युक्तमयवायावां भरति- Tae शिति प्रतिषेधो ज्ञापको नायादय आत्वं वाधन्त इति ||

प्रातिपदिकप्रतिषेधः Il

प्रातिपदिकानां प्रतिषेधो वक्तव्यः | गोभ्याम्‌ गोभिः | नौभ्याम्‌ नभिः || तर्हि वक्तव्यः | वक्तव्यः | आचार्यपरवृततिज्ञौपयति प्रातिपदिकानामास्वं भव- तीति यदयं रायो हलि [७. २. ८९ | genet शास्ति | त्ैतदस्ति ज्ञापकम्‌ | निय- माथेभेतस्स्यात्‌ | रायो हल्येवेति | यत्तर्धौतोऽम्दासोः [६. ९. ९३] इत्यात्वं शास्ति | एतस्याप्यस्ति वचने प्रयोजनम्‌ | अमि वृद्धिवाधनार्थमेतस्स्याच्छासि परतिषेधाये | तस्मासातिपदिकानां प्रतिषेधो वक्तव्यः || वक्तव्यः |

धात्वधिकारास्पातिपदिकस्याप्रापिः

धास्वधिकारात्मातिपदिकस्याच्वं भविष्यति | धातोरिति वतेते | प्रकृतम्‌ ` किटि धातोरनभ्यासस्य [६. ९. ८] इति Il अथापि निवृत्तम्‌ | एवमप्यदोषः | उपदेश इत्युच्यत उडेशथ प्रातिपदिकानां नोपदेशः

areata भो ४८

अखे नो लीयतेरुपसंख्यानं पलम्भनरालीनीकरणयोः

आसवे णी ठीयतेदपसंस्यानं कतैव्यम्‌$ | किं प्रयोजनम्‌ | प्रलम्भने at शा- रीनीकरणे Peart यथा स्यात्‌ | प्रलम्भने तावत्‌ | जटाभिरालापयते | रमश्रुभिरालापयते | शाटीनीकरणे | येनो वर्मिकामुह्लापयते | रथी रभिनमप- रोपयते१¶ tl

» ६.६.५९. TERR { ०,९.९० ०,२,९९५. § ६.९.५९. FT ९,३.७०,

qe व्वाकरनगनहाभोष्यद्‌ [qo ६. ९. ३.

सिध्यतेरपारलीकिके & ४९. सिष्यतेरज्ञानार्थस्य Il

सिध्यतेरज्ञानाथस्येति वक्तव्यम्‌ ||

इतरथा ्यनिष्टप्रसङ्ः | 2 Il

अपारलौकिक हइत्युष्यमाने अनिष्ट प्रसज्येत | अत्तं साधयति ब्राह्मणेभ्यो रास्या- मीति || अस्ति पुनरयं सिध्यतिः कचिदन्यतापि svat वतेते | अस्तीत्याह | तप- स्तापसं सेभयति | ज्ञानमस्य प्रकादायति | स्वान्येवैनं कर्माणि सेषयन्ति | ज्ञान- मस्य प्रकादायन्रीत्यथेः ||

मीनातिमिनोतिदीडां व्यपिच॥&।९।५०॥

मीनास्यादीनामात्व उपदेदावचनं प्रत्ययविष्यर्थम्‌

मीनात्यादीनामास्व TATA बक्तव्यः | उपदेशावस्थायामास्वं भव- तीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | प्रत्ययविध्ययेम्‌ | उपदेच्चावस्थायामान्त्वे कृत इष्टः परस्ययविधियेथा स्यात्‌ | के पुनः प्रत्यया उपदेशिवद्धावं प्रयोजयन्ति | काः* | कास्तावन्न प्रयोजयन्ति | किं कारणम्‌ | एच इत्युच्यते केष्वेजस्ति† || णघञ्युज्वि धयस्तर्हि प्रयोजयन्ति | | अवदायः | आत इति णः सिद्धो भवतिः | | घम्‌ | अवदायो वतेते | आत इति षञ्सिद्धो भवति | किं भो आत इति धञुच्यते | खल्वप्यात इत्युच्यत आतस्तु धिज्ञायते | कथम्‌ अविोषेण घयु- त्खर्भस्तस्थेवणौन्तादुवणौन्ता्याजपावपवादौऽ$ | तज्रोपदेशावस्थायामाच्वे कृते ऽपवा- दस्य निमित्त नास्तीति कृत्वोत्सर्गेण धञ्सिद्धो भवति¶ | एवं कृत्वा चात इद्युच्यत आतस्तु विज्ञायते | युच्‌ | हैषदवदानम्‌ स्ववदानम्‌ | आत इति aferat भवति+* |

# ३, ९, ९२५५ ३. २.६; ह, ३. ६०६. ९, ६, ५, T २.,९. avr (१). § ३, ३. ५६; ५७, J २.२.९८; ASK, FE ३, ३, ९२८.

पा० ६.९. ४९-५६.] व्याकरगयहाभाष्यय्‌॥ ६९,

इदं विप्रतिषिद्धमेच उपदेश इति | गथेचो नोपदेशे ऽथोपदेशे त्रैव; | एच- अपदेशे चेति astray || त्रेतद्िप्रतिषिद्धम्‌ | आहायमेच उपदेश इति | TAY नोपदेशोऽयोपदेशे Fa: ते बयं विषयं विज्ञास्यामः | एज्विषय इति II

तन्तद्युपदेशामहणं कतेव्यम्‌ | कतैन्यम्‌ | प्रकृतमनुवतेते | क॒ प्रकृतम्‌ | आदेच उपदेहोऽशिति [४९] इति | ad प्रकृतिविशेषणं विषयवि होषणेन चेहाथः | चान्या प्रकृतमन्याथे भवति | न॒ खल्वप्यन्यसक्रतमनुषतेनादन्यद्धवति हि गोधा ated सपेणादहिमेवति ll यन्तावदुच्यते चान्या प्रकृतमन्याथे भवती - स्यन्याथैमपि प्रकृतमन्याथै भवति | तद्यथा | great कुल्याः प्रणीयन्ते ताभ्य पानीयं पीयत उपस्परयते Were भाव्यन्ते | यदप्युष्यते न॒ खल्वप्यन्यत्- कृतमनुषतेनादन्यद्भवति हि गोधा सपेन्ती सपेणादहिभेवतीति भवेदरष्यष्वेतदेवं स्वात्‌ | शब्दस्तु खलु येन येनाभिसंबध्यते तस्य तस्य विदोषको भवति| तथा | गौः ope: अशथ | भुक्त इति. गम्यते

मिमिमीखियां खयोः प्रतिषेधः 2

निमिमीकियां खलचोः* प्रतिषेधो वन्तव्यः | हैषत्तिमयम्‌ इनिमयम्‌ | निमयो वतेते | निमयः | मि मी Sverre इप्रमयम्‌ | प्रमयो वतैते | प्रमयः | मी ती | हैषद्िलयम्‌ छविलयम्‌ | विलयो वतेते | विलयः

विभाषा लीयतेः & ५९ किमिदं लीयतेरिति | लिनातिलीयस्यो्यैका निर्देशः |

निभेतेहैतुभये 8 १. ५६.

हेतुभय इति किमर्थम्‌ | ahah भाययति | अहितरैनं भाययति || देतुभव हत्युच्यमानेऽप्यन्न AN | एतदपि हि हेतुभयम्‌ || हेतुमय इति Bt विज्ञायते हेतो- मेवं हेतुभयम्‌ हेतुभय इति | कथं तर्हि | हेतुरेव भयं हेतुभयम्‌ हेतुभय इति | यदि एव हेतुभंयं भवतीति |)

* a. a. १६२४} ह+ \ VARY; R, ह. ५५६६

४० व्याकरणवहाभाष्यय [wo ६. १. ३.

सृजिद्‌शोदचेल्यमकिति १. ५८ अमि सङ्हणम्‌ It

अमि सङ्हणं कतेव्यम्‌ | किमिदं afta | प्रस्याहारम्रहणम्‌ | संनिवि- टानां प्रत्याहारः | सनः प्रभृत्या महिडो कारात्‌ || किः प्रयोजनम्‌ |

क्िप्रतिषेधार्थम्‌ क्िबन्तस्य मा भूत्‌ | रज्नुखड्भ्याम्‌ coger: | देवदृगभ्याम्‌ देवदृभ्भिः | i oh aww ail किमुक्तम्‌ | धातोः स्वक्ूपग्रहणे तसत्ययविज्ञानास्सिद्धमिति। ||

` छीर्षभछन्दसि & ।६४०॥ शीर्षन्छन्दसि प्रकृस्यन्तरम्‌ | शीर्न्डन्दति प्ङृत्यन्तरं द्रष्टव्यम्‌ किं प्रयोजनम्‌ | अदेामतिषेधार्थम्‌ 2

आदेशो मा विज्ञायि प्रकृत्यन्तरं यथा विज्ञायेत | किं स्यात्‌ | अस्कारा- न्तस्य ष्डन्दसि श्रवणं न॑ स्यात्‌ | हिरो मे शीयेते मुखे | इदं ते शिरो भिनद्मीति | तदा wean: शिरः II

ये तद्धिते & १।६९.

थे तद्धिते शिर्ष आदेदार्यम्‌ ९॥

ये तादित gers शिरसो महणं कतेव्यम्‌ | किं भयौजनम्‌ | आदेशार्थम्‌ | आदेदो यथा विज्ञायेत प्रकृत्यन्तरं भा विज्ञायि | किं स्यात्‌ | यकारादौ ताडिते ऽस्कारान्तस्य श्रवणं प्रसज्येत | शीषेण्यो हि मुख्यो भधति | रीर्षष्यः स्वरः ||

^ ३, ९. ५--द, ४, ७८, ७9. २. २१९४. a

are ६. ९, ५८-९३. व्याकरणमहाभाष्यम्‌ ४१९

वा Rare 2 वा केशेषु शिरसः दरिषिन्भावो वक्तव्यः | atte: केश्याः | शिरस्याः || अकि afta: Ul

अवचि wa: शिरसः ahr वक्तव्यः | हास्तिदीर्षिः स्थोरदीर्षिः पैलु- हीर्षिः* || छन्दसि ll

छन्दसि Rice: शीषैभावो व्कव्यः | दे रीष |

इह हास्तिशीष्यौ वैलरीर्प्येति† शिरसो मरणेन महणाच्दीर्षन्भावः प्रामोति धस्तु | नस्तद्धिते [६. ४. ९४४ इति टिलोपो भविष्यति | सिध्यति | ये चभवक मैणोः [६. ४. ९६८] हति प्रकृतिभावः प्रसज्येत || यादि crass तद्धित इत्युच्येत | किं कृतं भवति | हमि हीषेन्भावे wa (लोपेन सिद्धम्‌ | वैवं शक्यम्‌ | हह हि स्थुलशिरस इदं स्थोलदीभेमित्यनणीति प्रकृतिभावः प्रसज्येत { | लस्मान्ैवे शक्यम्‌ | चेदेवं शिरसो बहणेन महणाच्डीषैन्भावः प्राभोति पालिक एष दोषः | कतरस्मिन्पकषि | ष्यङ्िषौ दैत भवतिऽ | अणिजोकौदेदाः प्यङणिज्भ्यां घा पर इति | तद्यदा तावदणिओरादे शस्तदैष दोषः | यदा ह्यणिञ्भ्यां परो तदा रोषो भवस्मणिञ्भयां व्यवरितस्वात्‌ |

पदन्नोमासहनिशसन्यूषन्दोषन्यकड्छाकनदनासञ्शस्मभृतिषु २।१.। ६२

शास्पमृतिष्विव्युच्यतेऽशास्मभूृतिष्वपि दृरमते | शाला दोषणी | HHT याचते

महादेवः || | पदादिषु मास्पृत्स्नूनामुपसंख्यानम्‌

wiley मास्पृत्स्नूनामुपसंख्यानं कतेव्यम्‌ | यत्क्षणं मांस्पचन्याः | Ate

चन्या इति प्रापे | मास्‌ एत्‌ प्व मल्येम्‌ | TATE मत्योमिति TT! एत्‌ स्नु | नते feat प्रथिव्या अधि स्नुषु | अधि सानुष्विति प्राप्रे II

# ४. १. ९६, Tt ४.९ ७८, ५.३. १२०; ६. ४, १९६७. § ४. ९, ७८४, 6 छ~-171

४२ व्याकरणमहमभिाष्यप्‌ [Fo ६. ९, ३.

नज्नासिकाया यत्तस्सुदरेषु tl 2

THAT परतो नासिकाया Tend वक्तव्यः | यत्‌ | नस्यम्‌* | यत्‌ Il तस्‌ | नस्तः तस्‌ ll सुद्र Tere:

अवणेनगरयोरिति वक्तव्यम्‌ | इह मा भूत्‌ | नासिक्यो ah: | नासिक्यं नग- रम्‌ तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | हह तावच्नासिक्यो वणे इति परशिमुखा- दिषु; qe: करिष्यते | नासिक्यं नगरमिति संकाशारिष्‌ऽ पाठः करिष्यते ||

Wea: षः सः॥ 29

धातुमरहणं किमथम्‌ | इह मा भूत्‌ | षोडन्‌ षण्डः षडिकः || अथादिम्रहणं किमर्थम्‌ इह मा भूत्‌ | पेष्टा पेष्टुम्‌ | नैतदस्ति प्रयोजनम्‌ | अस्त्वत्र सत्वं सत्वे HT इण उत्तरस्य देदा्कार स्येति % षत्वं भविष्यति | इदं तर्द | षिता BATT | इदं चाप्युदाहरणम्‌ | Ger पेष्टुम्‌ | ननु चोक्तमस्त्वत्र सत्वं सत्वे कृत इण उत्तर- स्यादेशसकारस्येति षत्वं भविष्यतीति | नैवं शक्यम्‌ | इह हि पेष्यतीति षत्व- स्यासिद्धत्वातढोः कः सि ८. 3. ४९| हति कत्वं स्यात्‌ II

Mea सुन्धातुष्टिवुष्वष्कतीनां प्रतिषेधः |]

सादेदो छन्धातुि वुष्वष्कतीनां प्रतिषेधो वक्तव्यः | इब्धातु बोडीयति षण्डी- यति | छिवु | ्षीवति | ष्वष्क | ष्वष्कते || इब्धातुनां तावन्न वक्तव्यः | उप- देश्य ea” वतत उश प्रातिपदिकानां नोपदेशः || ययेवं नार्थो धातुप्रहणेन | कस्मान्न भवति षोडन्‌ षण्डः षडिकं इति | उपदेश हति वतेत VStar प्रातिप- रिकानां नोपदेशः || Back द्वितीयो वणैष्ठकारः1†+ | यदि उकारस्तेष्ठीव्यतं इति सिध्यति | एवं तर्द थकारः | यदि थकार्टुकष्ुषति टे्टीव्यत इति सिध्यति एवं तर्हि दयाविमी छिव | एकस्य हितीयो वणेष्ठकारोऽपरस्य थकारः | यस्य थका- रस्तस्य सत्वं प्रामोति || एवं तर्हि डाविमी हिषकारौ िवुष्वष्कती | किं कृतं भवति | पूवस्य सत्वे कृते परेण संनिपाते get भविष्यति†1† | नैवं शक्यम्‌ | इह हि शिट्‌ Seats aye ant ्ुत्वस्यासिदधस्वाडः सि धुट्‌ |८. ३. 29]

# ५५. ६. ६५. T ५. ४. ४५. ४. २. ५८१. § ४.२. ८०, क्‌ <. &. ५९. #कै ६, ६. ४५, th ८, ४. ४९,

पा० ६.९. ९४.९६. 1 व्वाकरभमहाभाष्यय्‌ ४३

हति धुट्‌ प्रसज्येत |] एवं ताहि यकारादी छिवुष्वष्कती | कि यकारो भ्रूयते | लुपनिर्दि्टो यकारः |

अथ किमथे षकारमुपदिदय तस्य सकार आदेशाः क्रियते सकार एवोप- दिदयेव | लष्वथंमित्याह | कथम्‌ | अविशेषेणायं षकारमुपदिरय सकारमादेश- ya ठघुनोपावेन षत्वं निर्वतेयस्यारेशप्रत्यययोः [८. ३, ९९| इति | इतरथा हि येषां भत्वरमिष्यते तेषां तत्र चहणं Raed स्यात्‌

के पुनः षोपदेशा धातवः पठितव्याः | कोऽत्र भवतः पुरुषकारः | यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम्‌ | अन्तरेणापि पाठं क्िंचिच्छक्यते वक्तुम्‌ | कथम्‌ अञ्दन्त्यपराः सादयः षोपदेशाः स्मिङ्क्वदिस्विदिस्वञ्जिस्वपयथ खपि- जिस्तृस्स्यासेकृसुवजेम्‌

णोनः॥ 8 १. ६९

अथ किमथे गकारमुपदिरय तस्य नकार आदेश्यः क्रियते नकार एवोपदि- रयेत | ठष्वथमित्याह | कथम्‌ | अविरेषेणायं णकारमुपदिरय तस्य नकारमादेश - मुका तस्व ठघुनोपायेन Tet निर्वतैयत्युपसगौदसमासेऽपि गोपदेशस्य [८. ४.१४] इवि | इतरथा हि येषां णत्वमिष्यते तेषां तजर TET Hed स्यात्‌ ||

के पूनर्मोष्देशा धातवः area: | कोऽत्र भवतः पुरुषकारः | य्॒यन्तरेण पठं किंचिच्छक्यते वक्तु तदुच्यताम्‌ | अन्तरेणापि पाठं RRA वक्तुम्‌ | कथम्‌ | सर्वे नादयो णोपदेशा नृतिनन्दिना्दिनक्षिनाटिनाथूनाधूनृवजैम्‌ |

लोपो व्योर्वलि & ६६

saat कावुपसंख्यानम्‌ |)

saat क्षावुपसंख्यानं कतेव्यम्‌ | इ्ापि यथा स्यात्‌ | कण्डूयतेरपरस्ययः कण्डूरिति | कि पुनः कारणं सिध्यति | वलीत्युच्यते चात्र वलादिं tears: | ननु चायं fata वलादिभवति | किम्लोपे। कृते वलाद्यभावाच प्रामोति | इदमिह

@ ६, ९. ६६, ५. १. ४७.

ve व्याकरगपहाभिष्यम्‌ - {[म०६.९.३.

संप्रपार्यम्‌ | Areata: क्रियतां यलोप इति ae HAE, | परत्वाक्किम्लोपो नित्यस्वाञ्च | नित्यः खल्वपि क्रिम्लोपः | कृतेऽपि यलोपे प्रामोत्यक्तेऽपि प्रामोति | नित्यत्वात्परत्वाञ्च fears: | Rest कते वलाद्यभावाद्यलोपो प्रामोति एवं तर्हि प्रत्ययलक्षणेन भविष्वति | वणोभ्रये नास्ति प्रत्ययलक्षणम्‌ | यदि वा कानि- चिद्वणीभ्याणि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति || अथैवं वश्यामि | रोपो व्योवेकि | ततो वेः† | व्यन्तयो् व्योलपि भवति | ततोऽप्रक्तस्य | भपस्य लोप्य भवति | वेरित्येव || वलोपाप्रसिदिरूडाववचनात्‌

वलोपस्यापरसिद्धिः | जासरेमाणम्‌ जीरदानुरिति | किं कारणम्‌| ऊड्ाववचनात्‌ |

i: शूडनुनासिके ६. ४. ९९| gers प्रामोति tk अतिप्रसङ्गो ब्रश्चादिषु | ३.॥

matey चातिप्रसङ्गो भवति | certs प्रामोति | त्रथनः व्रीहिः व्रण इति |

VTA RAMA | उपेश्षसामभ्योद्रधादिषु लोपो भविष्यति | उषदेशसाम्यास्सिद्धमिति चेत्खंमसारणह रादिरोषेषु सामथ्यंम्‌ it

उपदेशासामध्यौस्सिद्धमिति चेदस्त्यन्यदुपदेद्रावचने प्रयोजनम्‌ | संप्रसारणश्ला-

RAI कृतेषु वकारस्य श्रवणं बथा स्यात्‌ | Ten: वृक्णवान्‌ चित्रथिषतीति || वा बहिरङ्गलस्षणत्वात्‌ &

धैतदमयोजनमस्ति किं कारणम्‌ | बहिर द्गःरक्षणत्वात्‌ वहिरङ्ाः arar-

रणहलादिशेषाः | अन्तर द्धो लोपः | असिद्धं बहिर ङमन्तरङ || अनारम्भो वा अनारम्भे वा पुनवेलोपस्व न्याय्यः | कथमास्ेमाणम्‌ जीरदानुरिति |

TAA जीरदानुरिति वणेकोपात्‌ लेशम्‌ जीरदानुरिति च्छान्दसाशणेलोपास्सिदधम्‌ |

FU ६.६२. TE ६७.

qe ६.९. <9] व्याकरणगहाभाष्यम ४५

यथा संस्फानो गयस्फानः Il

तद्यथा | संस्फायनः संस्फानः | गयस्कायनो गयस्कफान इति ||

वेरपृक्तस्य & १. ६.७

दर्विजागुव्योः प्रतिषेधो वक्तव्यः | दर्विः जागृविः | किमुच्यते दर्विजागृष्योः प्रतिषेधो वक्तव्य इति यदाप्रक्तस्येर्युष्यते | भवति वै fear: क्रियमा- oats चोदयन्ति | तद्धा कर्तव्यं दर्विजागृव्योवौ प्रतिषेधो वक्तव्यः |

वेपि दर्विंजागृव्योरमतिषेधोऽनुनासिकपरत्वात्‌

वेषे दर्विजागृव्योरप्रतिषेधः | aria: प्रतिषेधोऽपतिषधः | रोपः क~ are भवति | भनुनासिकपर त्वात्‌ | अनुनासिक परस्य विशब्दस्य पहणं चात्रानु- नासिकपरो विद्यब्दः श्युद्धपरथात्र विष्टः || यद्यनुनासिकपर स्य विदाब्दस्य ्रह- णमित्युच्यते धृतस्पृक्‌ TTR अत्र प्रामोति हयेतस्मादिशाम्दादनुनासिकं परं परयामः | अनुनासिकपर त्वादिति tt विक्षायते अनुनासिकः परोऽस्मात्सोऽयमनु- नासिकपरः अनुनासिकपरत्यादिति | कथं तर्हि | भनुनासिकः परोऽस्मिन्सोऽयमनु- नासिकपरः अनुनासिक परत्वादिति | एवमपि प्रियदर्वि† अत्र भराभोति | असिद्धो ऽज्रानुनासिकः || एवमपि धात्वन्तस्य प्रतिषेधो वक्तव्यः | हवि दिवि धिवि |

धात्वन्तस्य चार्थवद्रहणात्‌ ll 2 अथेवतो Preset ग्रहणं धात्वन्तोऽथेवान्‌ tl वस्य वानुनासिकत्वास्सिद्धम्‌ ||

अथवा वकारस्थैवेदमनुनासिकस्व TET | सन्ति हि यणः सानुनासिका निरनुनासिकाथ ||

# ३. ३. ५८. ft ८. ४, ५७,

४६ व्याकर्णमरहाभाष्यम्‌ [म० ६, ९. ३.

हर्ङ्चान्भ्यो दीषौत्सुतिस्यपृक्तं ह्‌ & | ६८

यदि पुनरयमणप्रक्तलोपः संयोगान्तलोपो" विज्ञायेत | किं कृतं भवति | डिहल- एक्त्रहणं तिस्योश्च महणं Hat भवति |

हलन्तादपृक्तलोपः संयोगान्तलोपश्येन्नलोपाभावो यथा पचन्निति ||

हलन्तादप्रक्तलोपः संयोगान्तलोपशेच्रलोपाभावः | राजा तक्षा | संयोगान्तलोप- स्यासिद्धत्वाच्नलोपो† प्रामोति | यथा पचन्निति | तद्यथा | पचन्‌ waters संयोगान्तलोपस्यासिद्धत्वाच्ररोपो भवति Ae दोषः | आवचार्यमवृत्तिज्ञोपयति सिद्धः संयोगान्तलोपो नलोप हति यदयं agen: [८. २. ८| इति संबुद्धौ प्रतिषेधं शास्ति | इहापि तर्हि प्रामोति | पचन्‌ थजन्‌ | तुल्यजातीयस्य श्ञापकं भवति | - कथ तुल्यजातीयः | यः संबुद्धावनन्तरः ||

वस्वादिषु दत्वं संयोगादिलोपबखीयस्तवात्‌

वस्वादिषु दत्वं सिध्यति | उखास्रत्‌ पणेध्वत्‌ | किं कारणम्‌ | संयोगादि- लोपबरीयस्त्वात्‌ | संयोगान्तरोपात्संयोगारिलोपो बलीयान्‌ |

यथा कूटतडिति Il 2

तद्यथा | कूटतद्‌ काष्ठतडित्यत्र संयोगान्तलो पात्संयोगादिलोपो बलीयान्भवति || ननु दत्वे कृते भविष्यति | असिद्धं द्वं Teaco | Aas पठितं वस्वादिषु cet सौ दी्षैस्व इति | तत्र सौ रीर्घस्वयहणं करिष्यते | वस्वा- दिषु दत्वमिव्येव || एवमप्यपदान्तत्वान्न प्रामोति | अथ सावपि पदं भवति राजा तक्षा नरपे कृते विभक्तेः श्रवणं प्रामोति | ैषोमयतस्पाश्चा रज्नुभैवति ||

रात्तरोषो नियमव चनात्‌

रा्लोपो वक्तव्यः | अबिभमेवान्‌ | अजागमेवान्‌ | किं पुनः कारणं feat | नियमव वनात्‌ | रात्सस्य [८.२.२४ | इत्येतस्मात्नियमान्न प्राभोति lt

# ८, २. २३. ८. २. ७. t <. २, ७२. § ८. २. २५. qc. २. ६९.

पा० ६. ९. ६८-६९.] व्याकरणमहाभाष्यय्‌ |l ४७

Re दोषः | रात्स्येत्यत्र तकारोऽपि निर्दिहयते | यद्येवं कीतेयतेरमरस्ययः कीरिति matte कीत इति चेष्यते | यथालक्षिणमप्रयुक्ते ||

weet |

Tare ष्कव्यम्‌ | अमिनोऽज | अच्छिनोऽज्र | संयोयान्तलोपस्यासिद- स्वादतो siege प्रामोति

ने वा संयोगान्तलोपस्योत्वे सिद्धत्वात्‌

वैष दोषः | किं कारणम्‌ | संयोगान्तलोपस्योत्तरे सिद्धत्वात्‌ | संयोगान्तलोप ,

wea सिद्धो भवति || यथां हरिवो मेदिनमिति

तद्यथा | हरिवो मेदिनं Bara संयोगान्तलोप Tea सिद्धो भवति || एव तर्हि दोषः वैषोभयतस्पादोति | तस्माददाक्योऽपक्तलोपः संयोगान्तलोपो विज्ञातुम्‌ | वेद्िज्ञायते दिहलप्क्त्रहणं तिस्यो रहण कतेव्यभेव ||

rege: & १. ६९ संबुद्धिकोपे डतरादिभ्यः प्रतिषेधः

संजुदधिलोपे डतरादिभ्यः प्रतिषेधो वक्तव्यः | हे कतरत्‌ | हे कतमत्‌। || किमु- थ्यते डतरादिभ्यः प्रतिषेधो वक्तव्य इति यदाप्रक्तस्येत्यनुवतेते{ |

अपृक्ताधिकारस्य निवृत्तत्वात्‌ |] `

निवृत्तोऽग्रक्ताधिकारः || किं डतरादिभ्यः प्रतिषेधं वह्यामीत्यतोऽप्रक्ताधिकारो निवत्येते | नेत्याह |

# ८, द. ७५; ६, ९, ९९१. T ७, ९, ३५९. T ६. ९. ६७,

४८ व्याकरणपंहाभाष्यम्‌ [rok ९.२,

तच्चामर्थम्‌ | चावदयमप्रक्ताधिकारो निवर्त्यः | कमथम्‌ | अमर्थम्‌ | art art यथा स्यात्‌ हे कुण्ड | हे पीठ || निवृत्तेऽपि वा अष्ृष्ताधिक्ारे ऽमो लोपो भराभोति | किं कारणम्‌ | हि लोपः सवौपहारी | मा मृत्सवेस्य लोपः | अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य लोपे कृते इयोरकारयोः पररूपेण† As et श्यात्‌ हे कुण्ड हे पीठेति || यद्येतष्ठभ्येत कृतं स्यात्‌ | तत्तु लभ्यम्‌ | किं कारणम्‌ | ATT हि तस्मादित्युत्तरस्यादेः परस्य |९, ९. ६७; ९४ |इत्यकारस्य रोपः प्रामोति | अकारलोपे सति मकारे ऽतो दीर्घौ यञि पि [७, ३. ९०९; ९०२ हति दीरषत्वे हे कुण्डाम्‌ हे पीठामित्येतद्रुपं प्रसज्येत || एवं Te हलो लोपः संबु- दिलोपः | तडधल्महणं avery | कतेव्यम्‌ | प्रकृतमनुवतेते | क्र प्रकृतम्‌ | erm dicate हल्‌ [६८] इति | at प्रथमानिर्दिष्टं ष्ठीनिर्शिन चेहाथः | Ae दोषः | एङः दस्वादिर्येषा पन्चमी sere: प्रथमायाः Tit प्रकल्पयिष्यति तस्मादि्युत्तरस्थेति | एवमपि प्रथमयोः पृवेसवणंदीधेत्वे‡ कृते हे कुण्डा हे पीठा इत्येतद्रूपं प्रसज्येत | अमि पूवेत्वमन्र वाकं भविष्यतिऽ | अमी- त्युच्यते चात्रामं परयामः | एकदेदाविकृतमनन्यवद्धवतीति || अथवेदामिह संभर- धायम्‌ | संबुद्धिलोपः क्रियतामेकादेश इति किमत्र कतेव्यम्‌ | परत्वदेकादेशः | एवमप्येकादेरो कृते व्यपवगोभावात्संबुदधिलोपो प्रामोति | अन्तादिवद्भावेन व्यष- र्गो भविष्यति | उभयत ` आभ्रये नान्तादिवत्‌ | नोभयत आश्रयः करिष्यते | कथम्‌ | tt विज्ञायते रदस्वादु्तरस्याः desert भवतीति | कथं तर्हि | इ- स्वादुत्तरस्य हलो रोपो भवति तल AAT II ताहि प्रतिषेधो वक्तव्यः | वक्तव्यः | Th वा tl ४॥. | किमुक्तम्‌ | सिद्धमनुनासिकोपधस्वादिति4 एवमपि दलोपः साधीयः प्रभोति | sacral | अथवा दुग्डतरादीनामिति व्यामि!* | डत्करणाङ्का¶ | भथवा डिदच्छाब्दः करिष्यते | af डकारः कतेव्यः | Heer: | क्रियते न्यास एव | हिडकारको निरंशः | अदडतरादिभ्य इति i) एवमपि लोपः प्राप्रोति | विहितविशेषणं हस्वहणम्‌ | यस्माद्ध स्वास्सं बुदिर्विहितेति ||

= eee

# ७.९.२४, ९, १.५२; ६.१.९७. [ ६.९.९०२. § ६.२.६००. 4 ७.९. २५. ** ७,९. २३.

पा० ६. ९, ५०-७१.}) ध्याकरणयहयभाष्यम्‌ | WR

अप्रक्तसंवुदिलोपाभ्यां TH ^ Il

अधृक्तसंबुद्धिलोपाभ्यां ठुगभवति विप्रतिषेधेन | भप्क्तलोपस्यावकाराः गोमान्‌ यवमान्‌ | लुकोऽवकाश्ः† | रपु जतु | इदोभयं प्राभोति | तद्राद्यणकुलम्‌ यद्भाद्यणकुलम्‌. | संबुदधिलोपस्यावकाद्यः | at वायो | ow: एव | हहोभयं भराति | हे पु | हे जतु | लुग्भवति विप्रतिषेभेनः || तर्हिं विप्रतिषेधो वक्तव्यः | वन्कतव्यः |

वा छोपटुकोर्टगवधारणायथानइुह्यत इति Il

वार्था विप्रतिषेधेन | किं कारणम्‌ | लोषलुकोलुगवधारणात्‌ | रोषदुकोर्टि लुगवधायते | लुग्लोपयणयवायावेकादेहोभ्यःऽ | target इति | तद्यथा | अन- डानिवाचर स्यनुडुष्त इत्यत्र लोपलुकोुगव धायेते4 | एवमिहापि

+ |

Basa बहुलम्‌ & १. ve

अयं योगः शक्योऽवक्तुम्‌ | कथमपने री ते वाजिना त्री षधस्था ताता पिण्डा- नामिति पूरवैसवर्णेनाप्येतस्सिदधम्‌+** || सिध्यति | नृमा1†1 भ्यवहितस्वात्पूवै- ` सवर्णो प्रामोति || छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यो मधोगृङ्णाति मधोस्तृप्रा इवासत हइत्येवमथम्‌ | तत्र पुंवद्भावेन नुमो निवृत्तिः | नुमि निवृत्ते पूवेसवर्णेन सिद्धम्‌ || भवेस्सिद्धममे श्री ते वाजिना श्री षधस्थेति | et तु सिध्यति ता ताः; पिण्डानामिति || इदमपि सिद्धम्‌ | कथम्‌ | साप्रभिके $ पुवेसवणं कृते पुनः षाष्टिको भविष्यति एवमपि जसि गुणः¶¶ प्राति || वद्यत्येतज्जसादिषु च्छन्दो- वावचनं प्राङ्‌ भौ चङ्युपधाया इति*** ||

हृस्वस्य पिति कृति तुक्‌ & IS

तुकि पूर्वान्ते नधुसकोपसजनद्रस्वत्वं द्विगुस्वरश्च Il gattt पूर्वान्ते नपुंसकोपसजनहस्वस्वं द्िगुस्वरथ सिध्यति ‡{{ |

* ४.९.६८. ७, ९.२३. Toa ९०८; ९.९. ६३. § raya YX ४.७९; ६.१.६८ ^+ ६.९.१०२. 1† ०,९.७२. {{ ६.९.९०४. §6 ७.९.३९. FF ७.३. ९०९. #¥F ७, ठे, ९,०९.४ TTT ९, ९. द; ७५; ०६. TIT ९.२. ४७; ४८ ६, २०२९.

7 M-III

५० ` . व्याकरनमहाभाच्ययम्‌ [qo ६. ९, १.

भआरादाजि चछन्लम्‌ धानाराष्कुठि wary | निष्कौशाम्वि च्छन्लम्‌ निवोराणसि war द्विगु स्वर | पञ्चारलि way ददारनि AT | तुकि कृते नन्त्यत्वादेते विधयो a mater वा बहिरङ्गलक्षणत्वात्‌ || 2 II चैष दोषः | किं कारणम्‌ | बहिरङ्गलक्षणत्वात्‌ | बहिरङ्गलक्षणस्तुक्‌ .. शन्तरङ्गा एते विधयः | असिद्धं बहिरङ्गमन्तरङ्गे || इह तर्द भ्रामणिपुत्रः सेनानिपुतर इति हस्वत्वे* कृते तुक्पामोति | ग्रामणिपुन्रादिषु चाप्रापिः | ३॥

म्रामणिपुत्रादिषु चाप्राप्निः | कि कारणम्‌ | बहिर ङ्गलक्षणत्वादेव || अथवा परादिः करिष्यते |

परादौ संयोगादिरित्यतिपरसङ्गः Il

परादौ संयोगादेरित्यतिप्रसद्गो भवति | अपच्छायात्‌ | वान्यस्य संयोगादेः | ६. ४. ६८ | इत्येत्वं प्रसज्येत ||

विलोपवचनं Il Il

वेथ लोपो वक्तव्यः | अभिचित्‌ सो मद्धत्‌ | भध्र्तस्येति। sate प्रामोति || नैष दोषः] अष्क्तमहणं करिष्यते | यदि (कियते द्धिः जागृविः अत्रापि प्रामोति। अनुनासिकपरस्यं विद्यब्दस्य म्रहणं भुदधपरथात्र विहाब्दः | एवमपि सतुक्षस्य लोपः भ्रामोति | निर्दिरयमानस्यादेशा भवन्तीत्येवं भविष्यति ||

इदमतिषेधश्च & Il

हदप्रतिषेषथ वक्तव्यः | परीतत्‌ | सतुक्कस्य वलादिलक्षण इट्‌ प्रसज्येत || एवं तद्येभक्तः करिष्यते |

अभक्ते स्वरः || II यदभमक्तस्ताहिं स्वरे दोषो भवति | दधि च्छादयति | मधु cereals | तिङ-

* ६, ३. ४९, ६. ६, ६७. 9. २०३५.

पा० ६, % ७२-७६.] व्याकरगमहाभाष्यम ५९

तिङः [८. २८ | इति निघातो प्रामोति | ननु तुगेवातिङ्‌ | तुकः परस्य निघातः प्रामोति | किं कारणम्‌ | नञिवयुक्तमन्यसदृशाभिकरणे तथा wine: | नञ्युक्त इवयुक्ते वान्यिमस्तस्सदृशे काय विज्ञायते तथा wat ग- म्यते | तद्यया | भब्राह्मणमानयेल्युक्ते ब्ह्मणसृ हामेवानयति नासौ लोष्टमानीय कृती भवति | एवमिहाप्यतिडिति तिङुतिषेधादन्यस्मादतिङस्िङ्द्शात्कायै विश्चा- ` स्यते | किं चान्यदतिङः तिङ्दृराम्‌ | पदम्‌ Il

संहितायाम्‌ ६. LTR

अयं योगः शक्योऽवक्तुम्‌ | कथम्‌ | अधिकरणं नाम त्रिप्रकारं व्यापकमौपते- frat वैषयिकमिति | शब्दस्य शब्देन कोऽन्यो ऽमिसंबन्धो भवितुमहैस्यन्यदत उपञ्चेषात्‌ | gar यणवि [६, ९. ७७| अच्युपञिष्टस्येति | तत्रान्तरेण संहिता्र- et संहितायामेव भविष्यति || |

आङ्माङञश्च WR ९. 1 ७४

अथ किमथेमाङ्माडोः सानुबन्धकयोर्वदिरः | आङ्माङोः सानुबन्धकरनिर्दैदो गतिकर्मपवचनीयपरतिषेधसंमस्ययार्थः ॥९॥ MET: सानुबन्धकयोनिर्देशः क्रियत भजो गतिकर्मप्रवचनीयसंमरस्ययार्थो माडः प्रतिषेधसंप्रत्ययाथैः | इह मा भूत्‌ | भा शया भा च्छाया | परमा न्दः प्रमा च्छन्दः ||

दीषोत्‌ WR ९. 9९

पदान्ताद्रा & ९. ee

दीरघात्पदान्ताद्या वि्वजनादीनां छन्दसि दीषौत्पदान्ताहेत्यत्र विश्वजनादीनां शन्दस्युपसंख्यानं ater | विश्वजनस्य त्म्‌ विश्वजनस्य SAT | शयां कुरयोऽपराम्‌ ष्डायां कुरबोऽपराम्‌

42 व्याकरणप्हाभष्यिय [wo ६.९. ३.

, इको यणचि & १. 9.७

इग्यहणं किमर्थम्‌ | इह मा भूत्‌ | afer सोमछदत्र | तैतदसि प्रयोज- नम्‌ | जम्त्वमल बाधकं भविष्यति | wat T सिद्ध यणमन्र पद्य असिद्धमन्र जश्त्वं तस्यासिद्धस्वाद्यणादेश्ाः war ||

यश्वापदान्तो ETAT TS: | यथापदान्तो CTTW rereT प्रामोति | पचतीति एवं afk

दीघेस्य यण्‌

fier ata वश्यामि | तहीर्षेभकष्णं कतेव्यम्‌ | कतैव्यम्‌ | प्रकृतमनुवतैते | w प्रकृतम्‌ | दीघौत्पदान्तादा[७९; . ७६ इति | तदै पञ्चमीनिर्शि्टं॑षष्ठीनिर्दि्टेन चेहार्थः | भचीत्येषा सप्तमी Mai cara: ष्ठ प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पवेस्य [९, ९. ६६ | इति wafers gata ब्रह्मबन्ध्वथेमिति | हदं तु सिध्यति दध्यत्र मध्व्रेति |

हस्व इति प्रवृत्तं ` स्वमरहणमपि प्रकृतमनुषतेते | प्रकृतम्‌ | हृस्वस्य पिति कृति [99] इति I यदि तदनुवतेते शषोत्पदान्ताहा हस्वस्येति हस्वादपि परान्ताहिकल्पेन प्रापोति | संवन्धवरत्या

संबन्धमनुवर्तिष्यते | हृस्वस्य पिति कृति तुक्‌ [७९] | संहितायाम्‌ [92] स्वस्य पिति कृति तुक्‌ छे [98] हृस्वस्य पिति sit तुक्‌ | भाङ्ा- Sry [७४] हृस्वस्य तिति कृति तुक्‌ | दीषौत्पदान्ताा [७९; ७६] हृस्वस्य पिति कृति तुक्‌ | तत इको यणचि | हस्वस्येति वतेते पिति कृति तुगिति निवृ- तम्‌ इह तर्हिं प्रामोति | चयनम्‌ चायकः | कवनम्‌ लावकः | यादयोऽ

८, द. ३९.

पा० ६, ९. ७७.| व्याकरणयहाभाव्यय्‌ ‘3

वाका भविष्यन्ति || ge तर्हि प्राप्रोति | खटेन्द्रः माचेन्द्रः | खरैलका माञॐलका |

गुणवृदिवाभ्यः

गुणवृद्धी अत्र॒ वाधिके भविष्यतः! || इदं तर्हिं प्रयोजनमिकोऽचि यणेव यथा स्याद्यदन्यतसरामोति तन्मा भूदिति | किं चान्यत्रामरोति | शाकलम्‌ | सिन्नि- त्यस्मासयोः शाकलमप्रतिषेधं चोदयिष्यति वक्तव्यो भवति ||

यणदेदाः शुतपूवैस्य

यणादेशः शुतपुरवस्य चेति वक्तव्यम्‌ | अम्रादेह न्द्रम्‌ | अमादेचयिन्द्रम्‌ | TERT उदकम्‌ पटारेवुदकम्‌ | अप्रारेह अश्ना गभादेयाश्चा | पटारेड भाशा पटारेवादा९ | किं पुनः कारणं सिध्यति | भसिद्धः ga: शुतविकारौ चेमौ || सिद्धः ga: स्वरसंधिषु | कथं ज्ञायते | यदयं श्रुतप्रगृद्या अचि [६.९.९२९ | इति शरुतस्य प्रकृतिभावं शास्ति तज्ज्ञापयत्याचायेः सिद्धः ga: स्वर संधिष्विति | कथं कृत्वा ज्ञापकम्‌ | सतो हि कार्यिणः कार्येण भवितव्यम्‌ || हदं TE भरयोजनम्‌ |

दीर्षराकलभरतिषेधार्थम्‌

fret ores मा भूदिति || एतदपि नास्ति प्रयोजनम्‌ | आरभ्यते ्ुतपुवैस्य यणादे शास्तयोय्वौवचि संहितायाम्‌[८. २.१ ०८] इति तदहीर्षशाकलप्रति- बेधाथै भविष्यति || तत्न वक्तव्यं भवति || ननु तस्मिन्प्युच्यमान इदं वक्तव्य भवति || भवदयमिदं वक्तव्यं यौ शरुतपूर्वाविदुतावद्ुतविकारौ तदथेम्‌ | भोर इं इन्द्रम्‌ भो चिन्त्रम्‌ | भो इह भो. AA || यदि त्स्य निबन्धनमस्तीदमेव वक्तव्यं तत्न वक्तव्यम्‌ || तदप्यवदयं स्वराय वक्तव्यम्‌ | अनेन हि सत्युदात्तस्वरितयोर्यणः [८.२.४| हत्येष स्वरः पभरसज्येत | तेन पुनः सस्यसिद्धत्वाच्च भविष्यति || यदि ताहि तस्य निबन्धनमस्ति तदेव वक्तव्यमिदं वक्तव्यम्‌ | ननु चोक्तमिदमप्यवरयं वक्तव्यं यौ श्ुतपुषौविदुतावश्ुतविकारौ तदथ मोद. चन्द्रम्‌ भोर. यिहेति | शन्दसमेतदृष्टानुविभिगरछन्दस्ि भवति | यत्तर्हि शन्दसम्‌ | भो. चिन्द्रम्‌ ata Mee साम गायति | एषोऽपि च्छन्दसि दृष्टस्या- नुप्रयोगः क्रियते ||

= ६.६.७८. = ६.९, ८७; ८८, TO ROH § ८.२.९००. Tye ९०४ ९२५

५७. | व्याकरणमहाभाष्यम [qo UR,

जन्तव सिद यणमनत्र पद्य यश्वापदान्तो हलचश्च TS: |

दीर्घस्य यण्डूस्व इति प्रवत्तं संबन्धवृ्या गुणवृदधिवाध्यः

नित्ये यः शाकलभाक्समासे तदर्थमेतद्न गवां श्चकार | सामथ्ययोगान्न हि किचिदस्मिन्पदयामि शास्त्रे यदनर्थकं स्यात्‌ २॥

वान्तो यि प्रत्यये १. ७९,

वान्तादेदो स्थानिरनिर्देकाः ९॥

वान्तादेशे स्थानिनिर्देशः rer: | ओकारौकारयोरिति वक्तव्यम्‌ एकारै- कारयोमो भूदिति || तर्दि कर्तव्यः | meer: | वान्तमहणं करिष्यते | एचो यि परत्ययेऽयादयो भवन्तीत्येव सिद्धम्‌ | यदि वान्तग्रहणं क्रियते चेयम्‌ जेय- मित्यत्रापि प्रामोति | क्षय्यजय्यौ हाक्यार्थे [६. ९. ८९] हत्येतन्नियमाथे भविष्यति | क्िज्योरेवैव इति | तयोस्तर्ईि हाक्यार्थादन्यत्रापि mia | केयं पापम्‌ जेयो वृषल इति | उभयतो नियमो विज्ञास्यते | क्षिज्योरेवैचः | तयो शक्यार्थे एवेति| इहापि तर्हि नियमात भामोति | लव्यम्‌ पव्यम्‌ | अवरयलाग्यम्‌ भवरयपाव्यम्‌ | जुल्यजातीयस्य नियमः | arr तुल्यजातीयः | यथाजातीयकः क्िज्योरेच्‌ | कथंजातीयकः िज्योरेच्‌ | एकारः | एवमपि रायमिच्छति Paks अत्रापि प्रभोति | रायिम्शन्दसो दृष्टानुविधिग्डन्दासि भवति |

गोयूतौ छन्दसि २॥ at छन्दस्वुपसंख्यानं ae | नो Marae wher | गोयुतिमि्येवान्यत्र || अध्वपरिमाणे tl 2 Il

eft गोयूतावुपसंख्यानं ater | गव्युतिमध्वानं गतः | गोयु- तिभित्येवान्यत्र ||

धातोस्तननिमित्तस्यैव १. ८०

एवकारः किमर्थः | नियमार्थः | भ्रेतदस्ति प्रयोजनम्‌ | सिद्धे विधिरारभ्यं- माणोऽन्तरेशैवकारं नियमार्थो भविष्यति || इष्टतोऽवधारणा्स्तरईि | ata बिशा-

Gro ६, ९. we-2a,] ष्याकरणयहाभावच्यम्‌ ५५

` येत धातोस्तन्निमिनस्यैवेति | नैवं विज्ञायि धातोरेव तक्तिमि्तस्येति | किं स्वात्‌ | अधातोस्तक्निमिसस्य स्यात्‌ | aged” दार | पिचघ्यः* acter इति II

RAM & ८२

तदित्यनेन किं प्रतिनिर्दिश्यते | एव क्रीणात्यथैः | इह मा भूत्‌ | क्रेयं नो धान्यं चास्ति क्रय्यमिति

भय्यप्रवय्ये च्छन्दसि ८२

भय्यादि प्रकरणे Fara उपसंख्यानम्‌ भय्यादिप्रकरणे हृदय्या! उपसंख्यानं कतेव्यम्‌ | हृदय्या आपः || अब्दारस्थय I 2 II UCT TET चातोऽव्वक्तस्यः | हदव्या आपः | शरव्या वै तेजनम्‌ | शरव्यस्य पभूनमिषातुकः स्वात्‌ || | दारुवृत्तादया सिद्धम्‌ Il शरवृन्ताहा पुनः सिद्धमेतत्‌ II Kad दारुरित्यापि grad |} Il Kan weet शाददाष्दपरव॒त्तिररयते || हारुहस्त इति लोके

aren इति लोके शरहस्तमुपाचरन्ति |! इति ओमगवत्पतच््रलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पदे तृतीवमादह्धिकम्‌

# ५५, ९, २; ६. ४, ९४६, T ४०४, ९९०.

५६ व्याकरणमहाभाष्यय्‌ || [म० ६. १. ४,

एकःपुवपरयोः & १. ८४ `

एकवचनं किमयम्‌ |

एकवचनं पृयगादेरापरतिषेधार्थम्‌ एकवचनं क्रियत एक आदेशो यथा ETT Te मा भूदिति

वा द्रव्यवत्कमैचोदनायां दइयोरेकस्याभिनिर्व्तेः

तैतत्मयोजनमस्ति | किं कारणम्‌ | द्रव्यवत्कमेचोदनायां शयोरेकस्याभिनि- वत्तेरेक आदेशो भविष्यति | तद्यथा | द्रव्येषु कमेचोदनायां इयोरेकस्याभिनिर्वृ- ततिभवति | अनयोः परयोः ae |e | अनयोमृसिण्डयोषेटं कुरिति | चोच्य- एकमिव्येक॑ चासौ करोति किं पुनः कारणं व्येषु कमेचोदनायां इयोरेक- स्याभिनिर्वत्तिमैवति | |

तच्ेकवाक्यभावात्‌ ।।

एकवाक्यभावाह््येषु कमेचोदनायां शयोरेकस्याभिनिवत्तिमेवति | आतैक- वाक्यभावाद्याकरणेऽपि ह्यन्यत्र इयोः स्थानिनोरेक आदेशो भवति | ज्वरत्वराजनि- व्यविमवामुपधायाश्च | ६. ४. २० | wet रोपधयो रमन्यतरस्याम्‌ [ ६. ४. ४७ | इति || यत्तावदुच्यत ॒एकवाक्यभावादिति तच्च | ` अथौलमकरणादवा लोके इयोरेकस्याभिनिवैत्तिमेवति | अर्थो वास्थैकेन भवति प्रकृतं वा तत्र भवतीदमेक- मेव कतैव्यमिति | आतश्ाथासकरणादा व्याकरणेऽपि ह्यन्यत्र इयोः स्थानिनोदौ- meat भवतः | रदाभ्यां निष्ठातो नः Ger दः [ ८. २. ४२] उभौ साभ्या- सस्य | ८.४.२९ | इति | कथं यत्तदुक्तं व्याकरणे ऽपि ह्यन्यत्र इयोः स्थानिनोरेक आदो भवति ज्वरस्वर्िव्याविमवामुपधाया् भ्रस्जो रोपधयो रमन्यतरस्या- मिति | इह तावञ्ज्वरजिव्यविमवामुपधायाथेति स्तां हावृढौ नास्ति रोषः सवर्ण- रीषस्वेन सिद्धम्‌ | इह wet रोपधयो रमन्यतरस्यामिति वद्यति द्येतद्धस्नो artes आगमो रम्विधीयत इति यदुच्यते ऽथात्पमरकरणादहेति तन्न | कि .. कारणम्‌ | एकवाक्यभावादेव लोके इयोरेकस्याभिनिर्वृत्तिमैवति | आवधैकवाक्य-

% &. ४, ४७.

qo ६, ९. 28] : 1 व्वाकरणपहाभाष्यम्‌ ` ५७

भावात्‌ | अङ्ग हि भवान्पास्यं पासुरपादमप्रकरणज्ञमागतं ब्रवीत्वनयोः Tera: कटं कुवैनयोमृषििण्डयोषेटं कुर्धिस्येकमेवासौ करिष्यति | कथं यदुक्तं व्याकरणेऽपि ह्यन्यत्र इयोः स्थानिनोहौवदेहौ भवतः रदाभ्यां निष्ठातो नः Ger दः Tat साभ्यासस्येति | इह तावद्रदाभ्यां निष्ठातो नः Tet इति है वाक्ये | कथम्‌ ] योगविभागः करिष्यते | रदाभ्यां निष्ठातो नः | ततः पूवस्य इति | Ferg साभ्यासस्येत्युओचहणसामथ्यौद्भावादे रौ भविष्यतः ||

तत्रावयवे Waser यथा कोके Il |

तजावयवे शालराथेसंप्रत्ययः प्रामोति यथा लोके | तद्यथा | लोके वसन्ते ब्राह्म णोऽग्रीनाद धीतेति सकृदाधाय कृतः हालाथे इति कृत्वा पुनः परवृ्तिने भवति | तथा THEN ब्राह्मण उपनेय इति सकृदुपनीय कतः Wart हति कृत्वा पुनःपवू- Ret भवति | तथा च्रिहेदयंगमाभिरद्धिर शब्दाभिरुपस्पदोदिति wagner कृतः Tard इति कृत्वा पुनः परवृत्तिने भवति | एवमिहापि खदने कृतः great इति कृत्वा मालेन्द्रादिषु स्यात्‌ II

सिद्धं तु धर्मोपदेशने ऽनवयवविज्ञानाद्यया लौकिकवेदिकेषु lt I

सिद्धमेतत्‌ | कथम्‌ | धर्मोपदेशनमिदं शालं धमीपदे शने चास्मिञ्यालेऽनवय- वेन शाखाथैः संप्रतीयते यथा कौकिकेषु वैदिकेषु कृतान्तेषु || लोके तावद्राहमणो हन्तम्यः रा पेयेति ब्राह्मणमात्रं हन्यते Teast पीयते | यदि waaay werd: th Teta उरामपीत्वान्यत्र कामचारः स्यात्‌ | तथा पुवैवया ब्राह्मणः प्रस्युत्येय इति पूवैवयोमात्रं प्त्युत्थीयते | यदि चावववेन शालरार्थसंप्रत्ययः स्यादेकं ard प्रत्युल्थायान्यत्र कामचारः स्यात्‌ |] बथा वेदे खल्वपि वसन्ते ब्राह्मणो Sern: क्रतुभियेजेतेत्यग्न्याधा- जनिमित्तं वसन्ते वसन्त इज्यते | यदि चावववेन रालाथेसंप्रत्ययः CTH TET पुनरिज्या प्रवर्तेत || उभययेह लोके दृरयतेऽवयवेनापि रालराथेसंपरत्ययोऽनवय- ant | at पुनरिदमुभय॑॑ठभ्यम्‌ | रऊभ्यमित्याह | कथम्‌ | इह waa ब्राह्मणो ऽप्रीनादधीतेव्यग्न्याधानै यज्ञमुखप्रतिपस्यथंम्‌ | सकृदाधाय कृतः Wed: पतिपन्नं यज्ञमुखमिति कृत्वा पुनः परवृत्तिने भवति | अतोऽत्रावयवेन arent: संप्रतीयते | तथा गभोष्टमे ब्राह्मण उपनेय इत्युपनयनं संस्काराथेम्‌ | सकृ्चासावु-

* ६० ९१ ८७, 8 श्रा

५८ व्याकरणमहाभाष्यम्‌ [म० ६. ९, ४,

पनीतः संस्कृतो भवति | अतोञत्राप्यवयंवेन शालाः संपरतीयते | तथा जिदेदयंग- माभिरद्धिरकब्दाभिरपस्प्शेदिव्युपस्पर्ानं शौचार्थम्‌ | सकृचासावुपस्प्दय भुचिमे- वति | अतोऽतराप्यवयवेन arent: संप्रतीयते || इहेदानीं ब्राह्मणो हन्तव्यः खरा पेयेति ब्राह्मणवधे gant .महान्दोष उक्तः | ब्राह्मणवधमात्र इरापानमान्रे प्रसक्तः | अतोऽत्रानवयवेन Trek: संप्रतीयते | तथा प्वेवया ब्रह्मणः weeny इति पूवेवयसो ऽअत्युत्थाने दोष उन्तः प्रत्युत्थाने गुणः | कथम्‌ |

eT प्राणा ह्युत्क्रामन्ति युनः स्थविर आयति |

परत्युत्थानामिवादाभ्यां पुनस्तान्रतिपद्यत इति

पूर्ववयोमाक्रे प्रसक्तः | अतोञ्ाप्यनवयवेन शाखार्थः संप्रतीयते | तथा वसन्ते ब्राह्मणो ऽपनिष्टोमादिभिः क्रतुभिर्यजेतेतीज्यायाः किंचित्मयोजनमुक्तम्‌ | किम्‌ | वर्गे लोके ऽप्सरस एनं जाया भूत्वो पदोरत इति | तच्च दहितीयस्यास्तृतीयस्याे- ज्यायाः फलं भवितुमहेति | अतोऽत्राप्यनवयवेन शालाः संप्रतीयते | वथा शब्दस्यापि ज्ञाने प्रयोगे प्रयोजनमुक्तम्‌ | किम्‌ | एकः दाब्दः सम्यग्ज्ञातः शालान्वितः Ty- युक्तः स्वर्गे लोके कामधुग्भवतीति | यथेकः शब्दः सम्यग्ज्ञातः शाखान्वितः प्रयुक्तः स्वभे लोके कामधुग्भवति किमथे द्वितीयस्त॒तीयथ प्रयुज्यते | वे कामानां तृत्निरस्ि ||

अथ पेपर प्रहणं किमथेम्‌ |

पूर्वपरग्रहणं परस्यादेदाभतिषेधार्यम्‌ garnet क्रियते परस्यादे शमरतिषेधा्थम्‌ | were मा भूत्‌ | आह्ुणः ६. १. ८७] इति Il कथं प्रामोति | पत्चमीनिर्दि्टदधि परस्य I

पत्चमीनिर्दिष्टादधि परस्य कार्यमुच्यते | तद्यथा | व्यन्तरपसर्गेभ्योऽप इत्‌ [६. ३. ९७] इति II

षष्ठीनिर्दिष्टां तु धष्टीनिरदेशाये पुवेपरम्रहणं क्रियते | षष्ठीनिर्देशो यथा प्रकल्पेत

पा० ६.९. ८५. | व्याकरणमहाभाच्यय्‌ | ५९

अनिर्दिष्टे हि षष्य्थापरसिदिः

अक्रियमाणे हि पृवेपरम्रहणे षषट्थेस्याप्रसिद्धिः स्यात्‌ | कस्य | स्थानेयो- गत्वस्य || नैष दोषः | आरित्येषा पतचम्यचीति aren: षष्ठी प्रकल्पयिष्यति तस्मादित्यु्तरस्य |९. ९. ६७] इति | तथाचीत्येषा सप्नम्यादिति पञ्चम्याः wei प्रकल्पयिष्यति तस्मिन्निति निर्दिष्ट पूर्वस्य [९. ९. ६६] इति ll एवं ate सिद्धे सति वत्पूवेपरमरहणौ करोति तज्जञ(पयत्याचार्यो नोभे युगपल्मकल्मिके भवत इति | किभेतस्य ज्ञापने प्रयोजनम्‌ | यदुक्त सपरमीपत्चम्यो् भावादुभयत्र षष्ठीपरकुपनिस्त- बओोभयकार्यप्रसङ्ग इति दोषो भवति

अन्तादिवच्च १. Le किमथेमिदमुच्यते | अन्तादिवद्रचनमामिश्रस्यादेदावचनात्‌ II

अन्तादिवदित्युच्यत आमभिभ्रस्यादेशावचनात्‌ | आभिन्रस्यायमादेश्च उच्यते तैव garry qed नापि परम्रहणेन | तद्यथा | क्षीरोदके ara आमिभ्र- स्रा्ैव क्षीरब्रहणेन Tat नाप्युदकम्रहणेन | इष्यते ग्रहणं स्यादिति तथान्तरेण यल सिध्यतीत्यन्तादिवहचनम्‌ | एवमथेमिदमुच्यते || अत्ति प्रयोजनमेतत्‌ | कि तर्हीति।

तत्र यस्यान्तादिवन्तन्निर्देराः | 2 Il

तत्र यस्यान्तादिवद्भाव इष्यते तन्निर्देशः कतेव्यः | भस्यान्तवद्भषत्यस्यादिवद- वतीति वक्तव्यम्‌ ||

सिद्धं तु पूरव॑पराधिकारात्‌

सिद्धमेतत्‌ कथम्‌ पु्पराधिकारात्‌ | पूवैपरयोरिति† वतेते | पुैस्य काय प्रस्यन्तवदूभवति | परस्य कायै प्रत्यादिवद्कवति || अथ यत्रोभयमाभ्रीयते कि

# ९. ६. ६६५, ६. ९. ८४.

६० व्याकरणयरहाभाष्यम्‌ [wo ६.९. ४.

तत्र॒ पृवेस्यान्तवद्धवत्यादोस्वित्परस्यादिवद्धवति | उभयत MT नान्तादिवत्‌ | रकि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | stat अयं दृष्टान्तः | तद्यथा | लोके यो शयोस्तुल्यबलयोरेकः प्रेष्यो भवति स॒ तयोः पर्योयेग काथ करोति | यदा तु तमुभै युगपत्पेषयतो नानादिक्षु कार्ये भवतस्तत्र यद्यसावविरो- धार्थी भवति तत उभयोनै करोति | किं पुनः कारणमुभयोने करोति | यौगपदासं- मवात्‌ | नास्ति यीगपच्येन संभवः |

अथान्तवस्वे कानि प्रयोजनानि |

WITS प्रयोजनं बहच्पूरवंपदाटभ्विधाने

ATCT बद्मर्वपदाइज्विधाने प्रयोजनम्‌ | eae: पुवेषदोत्तरपद- योरेकादेहाः पूवेपदस्यान्तवद्धवति | यथा शक्येत कतं बहच्पु वेपदाद्गज्मवतीति' | तर्द स्यात्‌ | यत्न कृतेऽप्येकादेदो- बहच्पु्ैपदं भवति | भरयोदश्ान्यिकः

भस्ययेकादेदाः Tear

प्रत्ययैकादेशः पूवैविधौ प्रयोजनम्‌ | मधु पिबन्ति | शिदश्ितोरेकारेशाः शितोऽन्तवद्वति | यथा शक्येत ae शितीति पिबादेदाः† | तर्हि स्यात्‌ | यत्रैकादेरो भवति | पिबति

वैभक्तस्य ves HE Il

वरैभक्तस्य णत्वे प्रयोजनम्‌ | श्चीरपेण खरापेण | उत्तरपदषिमक्योरेकदेश उन्तरपदस्यान्तवद्वति | यथा wet कर्तुमेकाजुत्तरपदे भो भवतीति | w तर्हि स्यात्‌ starter भवति | क्षीरपाणाम्‌ उरापाणाम्‌

अदस हच्वोत्वे 9 tl

अदस Feet प्रयोजनम्‌ | अमी$ अत्र अमी आसते | अमू$ अत्र अमु आसखति | अदस्विभक्त्योरे कादेशो ऽदसो न्तवद्भवति | यथा wear कतैमदसो ऽतेदौढु दो A va हद्रहवचनेः [८.२.८ ०६८९] इति | afe स्यात्‌ | य्रै- area मवति | अमीभिः अमुभ्याम्‌ ||

# ४. ४.६४. tT ७, ३. ७८, { ८. ४.९२. ७.२. ROB ६. ९. ५७; ७, ९. १७; ६. ९. ८७६ -६.९. ८८.

पा० ६. ९. ८५. व्याकरणमहाभाष्यम्‌ |! ६९

स्वरितस्त्े प्रयोजनम्‌ काया हायो | तिदतितोरेकादेदास्तितोऽन्तवद्‌ वति | यथा शाक्येत ay ॒तिस्स्वरितम्‌ [६.९.१८९] इति | तर्द स्यात्‌ | यत्रैका- देशो भवति | कायैः ea:

स्वरितत्वं विप्रपिषेधात्‌ ll

स्वरितत्वं क्रियतामेकादेश" इति किमत्र कतैव्यम्‌ | पर त्यास्स्वरितत्वं भविष्यति विप्रतिषेधेन || नैष युक्तो विप्रतिषेधः | नित्य॒ एकादेशः | कृतेऽपि स्वरितव्वे प्राभोस्यकृतेऽपि | भनिस्य एकादेशः | अन्यथास्वरस्य कृते स्वरितत्वे प्रामोत्यन्य - यास्वर स्याकृेते स्वरितत्वे प्राभोति स्वरमिच्चस्य प्राभुवन्विधिरनित्यो भवति | अन्तर ङ्ग स्तर्हकादेशः | कान्तरद्गता | anaes: पदस्य स्वरितत्वम्‌ | स्वरितत्वमप्वन्तर ङ्गम्‌ | कथम्‌ | उन्तमेतत्पदम्रहणं परिमाणाथेमिति। | उभयो- रन्तरङ्गयोः परस्वास्स्वरितस्वं स्वरितत्वे कृत आन्तर्यतः स्वरितानुदा्तयोरेकादेशः स्वरितो भविष्यति ||

fegraRrevecrar Il

अथवा प्रातिपदिकग्रहणे किङ्कविदिष्टस्यापि महणं waiters स्वरितत्वं भविष्यति ||

पुवेपदान्तोदात्तस्वं प्रयोजनम्‌ | गुडोदकम्‌ मथितोदकम्‌ | पूवेपदोत्तरषदयो- रेकादेशः पूवेपदस्यान्तवद्भवति | यथा शक्येत कतुमुदकेऽकेवले पूवैपदस्यान्त उदात्तो भवतीति | ate स्यात. यत्रैकादेदो नास्ति | उदशिदुदकम्‌

पृ्वैपदान्तोदान्तस्व Il Xo |

पुवेपदान्तोदासत्वं विप्रतिषेधात्‌ | पवेषदान्तोदात्तत्वं क्रियतामेकादेश इति किमत्र कतेष्यम्‌ | परत्वात्पूवेषदान्तोदान्तत्वम्‌ | पूवैपदान्तोदात्तत्वस्थावकाशः | उदश्िदुदकम्‌ | एकादेशस्यावकाराः | दण्डायम्‌ क्षुपाम्रम्‌ | हहोभय॑ प्रामोति | मथितोदकम्‌ गुडोदकम्‌ | पूवेपदान्तोदान्तत्वं भवति धिप्रतिषेधेन || सर waz विप्रतिषेध आन्रयितव्यः | |

# ६. १६. ९०९, T ४.३. ९४०४. ६.२.९६.

६२ व्याकरणमहाभाष्यम्‌ [ म० ९. ९.४.

एकादेदो हि स्वरितापभरसिदिः ९९ एकादेशो हि स्वरितस्याप्रसिदिः स्यात्‌ | यो हि मन्यतेऽस्त्वत्रैकादेश एकादेशे कृते पुवेषदान्तोदात्तस्वं भविष्यतीति स्वरितत्व तस्य सिध्यति स्वरितो वानुदात्ते पदादौ [८.२.६] इति | गृडादकम्‌ मथितोदकम्‌ || कृदन्तप्रकृतिस्वरत्वं प्रयोजनम्‌ | प्राटिता प्राशिता | कृडत्योरेकादेदो गते- रन्तवद्धवति | यथा शक्येत ay गतिकारकोपपदात्कृदन्तमुत्तरपदं प्रकृतिस्वरं भव- तीति" | तर्द स्यात्‌ | यत्र Fata: | प्रकारकः प्रकरणम्‌ |

कृदन्तप्ररतिस्वरत्वं || ९० II कृ दन्तप्रकृतिस्वरस्वं विप्रतिषेधात्‌ | कृदन्तमकृ तिस्वर त्वं क्रियतामेकादेश हति किमत्र कर्तव्यम्‌ | परत्वात्कर दन्तप्रकृतिस्वरत्वं भवति विप्रतिषेषेन | कृदन्तप्रकृति- स्वरस्यावकाशाः | प्रकारक: प्रकरणम्‌ | एकादेशस्यावकाशः | दण्डाम्‌ क्षुपामरम्‌ | हहोभयं प्राप्रोति | प्रादिता प्राहिता | कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन || चावदयं विप्रतिषेध भाभश्रयितव्यः | |

एकादेरो ह्यप्रसिद्धिरुचरपदस्यापरत्वात्‌ Il ९३ यो हि मन्यतेऽस्त्वन्नैकादेश Tart कृते कृदन्तप्रकृतिस्वरत्वं भविष्यतीति ` कृदन्तप्रकृतिस्वरत्वं तस्य सिध्यति | किं कारणम्‌ | उत्तरपदस्यापरत्वात्‌ | हीदानीमे कादेदो कृत उत्तरपदं परं भवति | ननु चान्तादिवद्धावेन परम्‌ | उभ - यत आभ्रये नान्तादिवत्‌ || उत्तरपदवृद्धिश्वेकादेदात्‌ ९४ उत्तरपदवृद्धिभैकादेश्ाङवति विप्रतिषेधेन | उत्तर पदवृद्धेरवकादाः | TTT: अपरश्रैगकः | एकादेदास्यावकाशः | दण्डाम्रम्‌ क्ुपाब्रम्‌ | इदोभवं पामोति | पुवै- षुकामशमः अपरैषुकामदामः | उन्रपदवृदि्भवति विप्रतिषेधेन1 ||

एकादेरापरसङ्स्त्वन्तर द्गबटीयस्त्वात्‌ || A

एकादेरास्तु प्रामोति | किं कारणम्‌ | भन्तर ङ्गस्य बली यस्त्वात्‌ | अन्तरङ्ग बलीयो भवति || तत्र को दोषः |

# ६, २. ६३९. ७.३, ९४.

We ६. ९. ८५. व्याकरगकव्हाभाष्यम ६३

तत्र वृदिविधानम्‌ ९६

तत्न वृदि्षिपेवा Av दोषः | आचारयप्रवृ्तिक्ञोपयति पूवेपदोत्तरपदयोस्ता- चत्कायै भवति Rater इति यदयं नेन्द्रस्य परस्य [७. ३. 22] इति प्रतिषेधं शास्ति | कथं कृत्या ज्ञापकम्‌ इन्द्रे area | तत्रैको यस्येति” लोपिन हियते ऽपर एकादेदोन | अनच्क इन्द्रः TTT: | तत्र को वृद्धेः प्रसङ्गः | परयति त्वाचायेः पू्वैपदोत्तर पदयोस्वावत्काथै मवति नैकादेहा हति ततो नेन्द्रस्य परस्येति प्रतिषेधं चास्ति ||

अथादिवत््वे कानि प्रयोजनानि |

MATT प्रयोजनं प्रगृह्यसंज्ञायाम्‌ | WS | आदिवस्तवे प्रगृद्यसं्ञायां प्रयोजनम्‌ | anit इति वायु इति† | fervairs- चनयोरेकादेशो शिवननस्यादिवद्वति | यथा wat कतुमीदुदेद्धिवचनं we [९. १. १९] इति | कर तर्हि स्यात्‌ | यत्रैकादेश्यो भवति | पुणी इति जतुनी इति It

सुषिकाव्विधिषु ९८ `

arenes प्रयोजनम्‌ ay) वृक्षि तिति | wa तिति | उखबदह्पोरे- कादेशः डप भादिवद्भवति | यथा yeaa कठँ वन्तं पदमिति; | w ale स्यात्‌| यत्रैकादेशो भव्रति वृक्षस्ति्ठति | शरक्षस्िष्ठति | प्‌ | तिङ्‌ | पचे यज इति| विङतिडोरेकादे शास्ति आदिवद्वति | यथा शक्येत aq तिङन्तं पदमिति | afe स्यात्‌ | यज्रैकादेशो भवति | प्रयेति यजति | तिङ्‌ | आप्‌ | खदु माला | आबनापोरेकादेशा आप आदिवद्भवति | यथा शक्येत कतमाबन्तात्सोलेपि भव- तीति 9 | वर्हि स्यात्‌ | यतरैकदिरो | Hear उष्णिहा देवविदा ||

आङ्हणे Terra AS

आङुहणे पदविभौ प्रयोजनम्‌ | अद्याहते | कदाहते | भडङनाडोरेकदेशा आङः आदिवद्भवति | यथा शक्येत HATS यमहनः [९.३.२८] इत्यात्मनेपदं भवतीति | तर्हि स्यात्‌ | यत्रैकादेष्टो | आहते

= ६, ४. १४८, ६. ९. ६०२. ९. ४.९४. § ६. ९. ६८.

६७ व्याकरणमहाभाष्यम्‌ [Wo ६.१. ४.

आट वृद्धिविधो Ro आटश्च वृडिविधौ प्रयोजनम्‌। arate | nate | आटोऽयशाब्दस्य त्रैकादेरा

nz आदिवद्धवति | यथा शाक्येत कतमाटथाचि वृद्धिर्भवतीति | तर्द स्यात्‌ | यत्रैकादेशो | Bee रेक्लिष्ट

कृदन्तपरातिपदिकवे २९ कृदन्तप्रातिपदिकत्वे प्रयोजनम्‌ | धारयः पारयः† | कृदकृतोरेकादेदाः कृत आदिवद्धवति | यथा शक्येत कत कृदन्तं प्रातिपदिकमितिः | तरि स्यात्‌ | यत्रैका- देशो | कारकः हारकः |

नाभ्यासादीनां FETT | 22 अभ्यासादीनां हस्वत्वे aratagadie वक्तव्यम्‌ | के पुनरभ्यासादयः | भभ्यासोहास्बाथेनदीनपुंसकोपसजेनानि$ | अभ्यासहृस्वत्वम्‌ | उपेयाज उपोवाप | aera | Tied Tet wed | भम्बाथेनदीनपुंसकोपसजनहस््रत्वानि | अम्बात्र sare | कुमारीदम्‌ किरोरीदम्‌ | आराशखीदम्‌ धानाशष्कुटीदम्‌ | निष्कौशाम्बीदम्‌ निवौराणसीदम्‌ | अभ्यासोहाम्बा्थनदीनपुंसकोपस्जनम्रहणेन म- erga arate ||

वा बहिरङ्गलक्षणव्वात्‌ 22 Il वैतदक्तव्यम्‌ | किं कारणम्‌ | बहिरङ्ग लक्षणत्वात्‌ | नन्तरङ्गं॑हृस्वत्वम्‌ | बहिरङ्गा एते विधयः | असिद्धं बहिर ङ्मन्तर ङः वर्णाश्रयविधी 4 २४ Ul बणोञ्रयतिपौ नान्तादिवद्भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | पयोजनं खलाभिजहावास्या अश्व इति २५९ Il

इह खटाभिः मालाभिः भतो भिस देस्भवतीच्यैस्मात्रः प्रामोति¶ | Ae ae: | तपरकरणसामथ्यौञच्च भविष्यति | अस्स्यन्यत्तपरकरणे प्रयोजनम्‌ | किम्‌ |

६.९.९० २.१.९३८; ६८. ९. २.५६. § 9, ४. ५२; २३; ७.३. ९०७; ९.२२्५५८. qo... ९,

पा० ६.९. ८६. | व्याकरणपंहाभाष्यय्‌ ६५ कीलालपामिः भुभ॑याभिः || जुहाव | आत णलः [७. ९. ३४] इत्थौत्वं भामति अस्या arr: इति | एङः पदान्तादति [६. ९. ९०९] इति पूर्वत्वं प्राप्रोति ||

वाताद्रूप्यातिदेरात्‌ ९६ It

वा वक्तव्यम्‌ | किं कारणम्‌ अताद्ुप्यातिदेदात्‌ | नेह ताद्रुप्यमति- दियते | स्पात्रया वा एते विधयोऽताद्रप्याच्च भविष्यन्ति ||

षलतुकोरसिदः & १. ८६ किमयेमिदमुख्यते | | घस्वतुकोरसिदडवचनमादेरालक्षणपतिषेधार्थमुस्सगलक्षणमावा्थं tly tl

धत्वतुकोरसिडत्वमुख्यत आदेदारक्षणप्रतिषेधाथेमुस्सगेलक्षणभावार्थं | आ- देशालक्षणप्रतिषेधाथ वावत्‌ | कोऽसिन्चत्‌ | यो ऽसिज्चत्‌ | एकादेशो कृत इण इति षत्वं प्राभोति | असिदत्वाच्च .भवति | उत्गलक्षणभावाथ | अधीत्य प्रेत्य | एकादेशे कृते हस्वस्येतिः ge प्रामोति | असिद्धत्वाद्वति || अस्ति प्रयोजनमे- तत्‌ | किं तर्हीति | |

तत्रोत्सर्गलक्षणापसिद्धिरुत्सर्गाभावात्‌ ।।

तत्रोत्सग लक्षणस्य कार्यस्याप्रसिदिः | अधीत्य प्रत्येति | किं कारणम्‌ | उत्स- गोभावात्‌ | हस्वस्येत्युच्यते चात्र हृस्वं पदयामः || ननु चासिद्धवचनास्सिडम्‌ |

असिडक्चनास्सिडमिति ेन्नान्यस्यासिदडवचनादन्यस्य भावः Il ३॥

असिडवचनास्सिद्धमिति चेत्तन्न | किं कारणम्‌ | नान्वस्यासिडबचनादन्यस्य भावः | दयन्यस्यासिद्धवचनादन्यस्य प्रादुभौवो भवति | हि देवदत्तस्य eat इते देवदत्तस्य प्रादुभौवो भवति ||

= a, ९. ३३; ९०८. †. ६. ९. ६०९. ८, ३. ५९. ¢ ६. ९, ७२. 9 2

६६ व्याकरण्भहामाष्यम्‌ [म०६.९.४.

तस्मास्स्थानिवदवनमासिदत्वं Il

तस्मास्स्थानिवद्धावो वच्छव्यो असिद्धत्वं | अधीत्य परस्येति स्थानिकवद्ावः | कोऽसिश्चत्‌ योऽसिम्बदित्यजासिद्धत्वम्‌ ||

स्थानिवद्चनानथक्यं शाखरासिद्त्वात्‌

स्थानिवहचनमनथेकम्‌ | किं कारणम्‌ | शालासिद्धत्वात्‌ | नानेन काया- सिद्धत्वं क्रियते | किं तर्हि | शाखासिदत्वमनेन क्रियते एकादेशदाखं तुक्दा- जेऽसिद्धं भवतीति ||

संसारणङीद्ु सिद्धः | संप्रसारणङीद्ु॒सिद्ध॒एकादेश इति वक्तव्यम्‌ | दाकटूषु परिवीषु" | संप्रसारण | डि | वृक्ते way वृक्षि छन्नम्‌ | (FI इट्‌ अपचे waa छन्नम्‌! ||

संप्रसारणङीट सिद्धः पदान्तपदाद्योरिकादे रास्यासिद्धवखनात्‌

STALE सिद्ध एकादेशः | Ha: | पदान्पपदाशोरेकादे शस्यासिदवचनात्‌ | पदान्तपदाश्ोरेकादेदोऽसिद्धो भवती त्युच्यते चैष परान्तपदाद्योरेकादेश्चः || यदि पदान्तपदाद्योरेकादेरोऽसिद्धः सस्या ओषधीस्कृधि पिप्पला striae अत्र षत्व प्रामोति‡ | तुग्विधि प्रति पदान्तपदादयोरेकादेदोऽसिद्धः vet पत्येकादेशमात- मसि भवति || यदि षत्वं परत्येकादेदामा्रमसिदं दाकहूषु परिवीषु अत्र धत्वं प्रामोति | अस्तु तद्योधिरोषेण | कथं सस्या ओषधीस्कृधि पिप्पला ओषधीस्कृ- धीति | As दोषः | शरातुष्पुत्रम्रहणं ज्ञापकमेकादेशानिमित्तात्यत्वप्रतिषेधस्य$ | यदर्य कस्कादिषु भातुष्पुत्रम्रहणं करोति तज्छ्पयत्याचार्यो Farum भव- तीति | यथेतज्कषाप्यते शकटूषु परिवीष्विस्यत्र षत्वं प्रामोति | तुल्यजातीयस्य ज्ञापकम्‌ | किं तुल्यजातीयम्‌ | यः कुप्वोः || यद्येवं वेओऽपत्यये परत उरिति भामति उदिति चेष्यते4 | यथालक्षणमपयुक्ते | अथवा तैव विक्ायते पूर्वस्य पदादेः परस्य पदान्तस्येति | कथं तर्हि | परस्य पदादेः Ter षदान्तस्येति

आहरणः & १. ८७ गुणग्रहणं किमथे नादेको भवतीव्येवोच्येत |

9 ६. १.९५ ९०८; ६, ४, २; ८.३. ५९. ६.९.७६. { ६.३. १३२; ५. १. ५०२; ८. २. ६५; ८० ३. ६५; ५०; (५९) § ८.३. ४९१. भृ ६. ६. ६५; ६०८; OY

qo ६.९.८०. | 1 व्याकरणयहाभाष्यय्‌ ६७

अेकश्वेणः केन आदेकशहुणः केनेदानीं भविष्यति | खदटन्द्रः ASA: | VTS मालोद- कम्‌ || स्थानेऽन्तरतमो हि सः। स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति || एेदौतावपि तां प्ाभुतः | Carn मेवि तावुक्तौ रेदौतौ भविष्यतः | किं कारणम्‌ | एवि धिदौवावुच्येते* || इह af खट्‌ ea: MoT: ऋकार स्तर्हि प्रामोति | टकारो नोभयान्तरः उमयोर्योऽन्तरतमस्तेन भवितव्यं ऋकार उभयोरन्तरतमः || आकार- स्तर्हि प्रामोति | आकारो नरष धातो सः आकारो भविष्यति | किं कारणम्‌ | ऋति धातावाकार उच्यते! तन्नियमार्थे अविष्यति | ऋकारादौ धातावेव नान्यत्रेति areal प्रामोति | | greg विषये स्मृतः | विषये ga उच्यते{ यश विषयो भवितव्यमेव तदा शरुतेन II भान्त्यालिचतुमांतराः इदं तर्हि प्रयोजनमान्तर्यतलिमात्रचतुमौग्राणां स्थानिनां तरिमात्रचतुरमात्रा आदेशा मा भूवचिति। खदु इन्द्रः GIA: | खटा उदकं खटोदकम्‌। खदु हेषा AST | खटा SET Aste | खदु एलका शखद्रैलका | खदा ओदनः खदौदनः | खटा देतिकायनः खटरैतिकायनः | Gar aera: खदौपगवः | अथ क्रियमाणेऽपि गुणग्रहणे कस्मादेवात्र ज्रिमा्रचतुमोत्राणां स्थानिनां त्रेमात्रचतुमोत्रा आदेशा भवन्ति |

TTT ते स्पृताः २॥

तपरे rgd) | ननु तः परो धस्मास्सोऽयं तपरः | नेत्याह | तादपि परस्तपरः | यदि तादपि परस्तपर ऋदोरप्‌ [३. २. ९५७] हृदेव स्यात्‌ यवः

* 4. X. cee नै 4. ९. ar. t २० २--९,०५. Xs Xe Vs x:

Re व्वाकरनयहाभाच्यय्‌ [| म० ६, ९. ४.

स्तवः | oa: पव इत्यत्र स्यात्‌ | त्रैष तकारः | कस्तर्हि | दकारः | किं इकारे प्रयोजनम्‌ | भथ किं तकारे | भसंदेहायेस्तकारः | यद्यसदेदाथेस्तकारो दकारोऽपि | भथ मुखडखाथेस्तकारो दकारोऽपि

गुणे ङिद्ीटामुपसंख्यानं दीधैत्ववाधनार्थम्‌ |

गुणे छिन्डीटामुपसं ख्यानं कतेव्यम्‌ | ` | वृक्ष इन्द्रः रक्ष इन्द्रः | शी | इन्द्रम्‌ इन्द्रम्‌ | इट्‌ | अपच इन्द्रम्‌ अयज इन्द्रम्‌ | किं प्रयोजनम्‌ | दीषेत्व- वाधनार्थम्‌ | waged” मा भूदिति ॥।

वा बहिरङ्गलक्षणत्वात्‌ 2 Il

वा कतेव्यम्‌ | किं कारणम्‌ | alec youre | बहिर ङ्गलक्षणं सव

Keay | अन्तरङ्गो गुणः | असिद्धं बहिरङ्गमन्तरङ्गे || MARIAM: केन स्थानेऽन्तरतमो हि सः | Rat He agente नोभयान्तरः भाकारो नतिं धातौ ॒धुतश्च विषये स्मृतः | भान्तयान्निचतु मोजास्तपरत्वा ते स्मृताः २॥

एत्येषत्युट्सु & १. ८९.

किमिदमेव्येधत्यो रूपमदहणमाहोस्विद्धातुम्रहणम्‌ | किं चातः | यदि स्पहणं सिद्धमुपैति प्रैति sae Ree उपमि प्रमति सिध्यति | अथ धातुब्रहणं सिदमे- तद्भवति || किं तर्हीति | इणीकारादौ वृदिमतिषेधः

इणीकारादौ qa: प्रतिषेधो वक्तव्यः | उपेतः प्रेत. इति || | योगविभागास्तिद्धम्‌ 2 योगविभागः कारेष्यते | Ay [८८] | तत vate: | पएस्वेधव्योधिचि

णिनि

# ६, Ye ९०९.

qe ६. १, ८९. व्याकरनप्रहानाष्यय्‌ ६९ वृदधिमेवति | तत ऊढि | ऊठि वृद्धिभेवतीति || एवमपि इत एतः उपेतः प्रेत इत्यज्रापि प्रामोति | आङि पररूपमनत्र वाधक भविष्यति, | ama पररूप इयं वृद्धिरारभ्यते सा ate wert बाधत एवमाङि wet वाधेत | वाधते | किं कारणम्‌ | येन नापरा तस्य बाधनं भवति aA एडिः पररूप इयं वृदिरारभ्यत आङि पररूपे पुनः प्रपि चाप्रामे | अथवा पुरस्तादपवादा अनन्तरान्विधीन्वाधन्त इतीयं eS पररूपं वाधिष्यते नाडि पररूपम्‌ || अक्षादृहिन्याम्‌ लादूहिन्यं वृदधिरवक्तव्या | असतोदिणी परादृहोढोढयेषेष्येषु | राह ऊढ ऊढि एष एएष्येव्येतेषु वृदिवै कव्या | Ne: Bre: Nis: प्रैषः Bea: ||

स्वादीरेरिणोः

स्वादीर rarer | स्वैरः स्वैरी || $रिन्महणं राक्यमक- a कथं Safe | इनिनैतन्मस्वर्थयिन सिडम्‌{ स्वैरोऽस्यास्तीति स्वैरी |

` ऋते तृतीयासमासे ll

ऋते तृतीयासमासे वृद्धिवेक्तव्या | Tate: Tart: | ऋत इति किम्‌ | wat: Tat: | त॒तीयामहणं किम्‌ | परमतः | समास हति किम्‌ | इखेनतेः ||

प्रवत्सतरकम्बलवसनानां चणँ Il 9

भरवस्सतरकम्बलवसनानां चर्णे Tere | प्राणेम्‌ वत्सतराणेम्‌ कम्बला- मेम्‌ वसनाणेम्‌

| ऋणददाभ्यां il ऋणददाभ्यां वृदिवे्तव्या | कणाणेम्‌ TANT

# 4. Xi. qs. tT &. X. T 4. द. As.

७० व्याकरगकहाभाष्वय्‌ [mo ६.९. 9.

MET & ।१।९०

किमयेथकारः | वृद्ेरनुकषेणा्थैः | नैतदस्ति प्रयोजनम्‌ | प्रकृतां * वृदिरनु- वर्तिष्यते ll इदं तर्हि प्रयोजनमाटो अचि वृद्धिरेव यथा स्याद्यदन्यत्मामोति वन्मा भूदिति | किं चान्यत्मामोति | पररूपम्‌ | उस्योमाङ्ाटः परस्पम्रतिषेधं चोदधि- ध्यति वक्तव्यो भवति |]

उपसगौदृति धातौ १. ९९.

धाताविति किमथेम्‌ | इह मा भूत्‌ | प्रषेभं वनम्‌ | उपसगौदृदिविधो धातुग्रहण उक्तम्‌ I

किमुक्तम्‌ गस्युपसर्गसंज्ञाः क्रियायोगे यक्कियायुक्ताः प्रादयस्तं प्रतीति वच- नमिति‡ || (क्रियमाणेऽपि धातुग्रहणे प्रच्छंक इति प्रामोति | यक्ियायुक्ताः प्रादयस्तं प्रतीति वचनान्न भवति || इदं ale प्रयोजनमुपसगौदृति धातौ वृद्धिरेव यथा ` erage तन्मा भूदिति | कि चान्यलामोति | हस्वस्वमृत्थकः [६. ९. ९२८] इति | ऋति हस्वादुपसगोददधिः पूवैविप्रतिषेषेनेति चोदयिष्यति$ वक्तव्यो भवति ||

छे तुकः संवुदधिगुणः Il

छे तुगभवतीत्यस्मात्संबुद्धिगुणो भवति विप्रतिषेधेन 8 तुग्भवतीत्यस्याव- ` काठाः} geet गच्छति | संवुद्धिगुणस्यावकाहाः | अमे वायो | इहोभयं प्रामोति | अभे Wa अमरे Tay | वायो wa वायो छन्नम्‌ | संबुद्धिगुणो भवति विमर- तिषेधेन |) तर्हि विप्रतिषेधो वक्तव्यः | `

वा बहिरङ्गलक्षणस्वात्‌ II वा वक्तव्यः | किं कारणम्‌ | बहिर ङ्गलक्षणत्वात्‌ | बहिर ङ्गलक्षणस्तुक्‌ | अन्तरङ्गलक्षणः संबृदिगुणः | असिद्धं बहिरङ्गमन्तरङ्गे || अन्तरेण विपरतिषेधम-

कै &., Yo Cle fF ६०९. ay*, t १. ४. ६०४, § ६, ९, १२८५. J] ६. ९. ७३७६; ॐ. दे. ६०८.

पा० ६. ९, ९०-९९.] व्याकरनय्रहाभाच्यव्‌ छर

न्तरेणापि चैतां परिभाषां सिद्धम्‌ | कथम्‌ | इदमिह संपधार्यम्‌। संबुदधिलोपः* क्रिवतां गुण इति frre क्ैव्यम्‌ | परत्वाहुणः | नित्यः संबुद्धिलोपः | कृतेऽपि गुणे प्राभोस्यकृतेऽपि | गुणोऽपि नित्यः | कृतेऽपि संबुदिलोपे प्रामोत्यकृतेऽपि | अनिस्यो गुणो हि कृते संबुद्धिलोपे प्राप्रोति | तावत्येव छेनानन्तये तत्र तुका भवितव्यम्‌ | तस्मात्ष्ूच्यते छे तुकः संबुद्धिगुणो वा बहिर ङ्लक्षणत्वादिति

संप्रसारणदीषेस्वण्यद्धोपाभ्यासगुणादयश्च % Il

सप्रसारणदीधस्वण्यष्टोपाभ्यासगुणादयञ्च तुको भवन्ति विप्रतिषेधेन || संप्रसा- रणदीधैत्वस्यावकाश्यः† | हुतः जीनः संवीतः apr: | तुकोऽवकाङ्राः | afar aati | इहोभयं प्रामोति | परिवीषु शकटहषु || गिलोपस्ववकादाः9 | कारणा ` हारणा | तुकः एव| इहोभयं प्रामोति | प्रकाये गतः | प्रहाये गतः || अष्लोप- स्यावकाशचः¶ | चिकीर्षिता जिहीर्विता | तुकः एव | इहोभयं भरामोति। प्रचिकीष्यै गतः | प्रजिहीष्यै गतः || अभ्यासगुणादयथच तुको भवन्ति विप्रतिषेधेन | के पुन- रभ्यासगुणादयः | स्यत्वाच्वेच्वगुणाः ** | हस्वत्वस्यावकाड्यः | पपतुः पपुः | तस्थतुः तस्थुः | तुकः एव | इहोभयं प्रामोति | अपचच्छतुः अपचच्छः | अस्वस्यावकाशः | चक्रतुः चक्रुः | तुकः एव | इहोभयं प्रामोति | अपचच्छ- दतुः अपचच्छृदुः | इत््वस्यावकाहाः | पिपक्षति Persea | तुकः एव | इहोभयं ante | चिच्छादयिषति चिच्छदेयिषति | गुणस्यावकादाः | लोलूयते बेमिद्यते | तुकः एव | इहोभयं प्रामोति | चेच्छिद्यते चोच्छष्यते ||

यणदेरादाहूणः यणादेशादाह्ूुणो भवति विप्रतिषेधेन1† | यणादेरास्यावकाशचः | दध्यत्र मध्वत्र | आहुणस्यावकाशाः | Sex: खटोदकम्‌ इहोभयं प्रामोति। वृक्षोऽत्र शकोऽरः{ || इरुगुणवृद्धिविधयश्च Il & II

veyraferrrary यणादे शाद्वन्ति विप्रतिषेधेन || इरुरोरवकादाः$ऽ | आस्ती- णम्‌ निपूतौः पिण्डाः | यणादेरास्यावकाशाः | चक्रतुः चक्रुः | इहोभयं प्रामोति | qt wear जगुरिः | भित्रावरणौ ततुरिः | किरति गिरति || गुणवृद्योरवका शः |

POV ६.४.२२. { ६.१.७१. § ६.४.९९. भृ ६,४.४८. + ov. ag; RH; ७९५; ८२. TH ६.९. 00; ८७ {{ <, २, ५५; ५.९. ९६२. -§§ ७9. ६. ९००-६०३.

ez व्याकरणमहाभावष्यय्‌ [wo ६.९. ४,

चेता गौः† | यणादेशस्य एव | इहोभयं -परामोति | चयनम्‌ चायकः | कवनम्‌ लावकः ||

भलोपधातुमरातिपदिकमरत्ययसमःसान्तोदात्तोदातनिवृत्तिस्वरा एकदेराञ्च | Il

मलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाञ्च यणा- ears भवन्ति विप्रतिषेधेन | भकोपस्यावकाशः | गाग्यैः area: t | एकादेदाय- णादेशायोरवकाहाः | दधीन्द्रः मधुदकम्‌ | दध्यत्र मध्वज्न$ | इहोभयं प्रापोति | दाक्षी¶ दाक्षायणः** | ्ा्षी आाक्षायणः || भवि भकोप एकादेशाद्वति विप्रतिषे- धेन | अचि भलोपस्यावकाशः | दाक्षी राक्षायणः | रक्षी great: | एका. देशास्यावकाश्चः | दण्डाग्रम्‌ श्षुपायम्‌ | इहोभयं प्रामोति | गाद्केयः†1 angst | धातुस्तररस्यावकादाः | raft पठति | एकादेायणादेशयोः एव | इहोभयं प्रामोति | serra श्रीषा**“ || प्रातिपदिकस्वरस्यावकादाः | आन्नः | एकादेश- IMT: एव | इहोभयं प्रामोति | अग्न्युदकम्‌1†11 वृक्षाथम्‌‡‡ || प्रत्यय- स्वरस्यावकाशः | ag: aitera: $$$ | एकादेदायणादेहायोः एव | इहोभयं mae | विकीष्वैथेम्‌ भौ पगवार्थम्‌ || समासान्तोदात्तस्यावकाह्ाः | राजपुरुषः बराह्मणकम्बलः4१¶ | एकादेदायणादेशयोः एव | इहोभयं प्राभोति | राजवैथथम्‌ राजवैरीहते || उदा्षनिवृ्तिस्वरस्यावकाशः | नदी कुमारी*ˆ** | एकादेशयणा- देशयोः एव | इहोभयं प्रामोति | कुमार्यथेम्‌ कुमारीहे `

Terre चार्पधातुके tl ॥।

MTS चार्पधातुक एकादे शाद्भवतो विप्रतिषेधेन | अघ्लोपस्यावकाशः | चि- कीर्षिता जिहीर्विता1111 | एकादेश्स्यावकादाः | पचन्ति पठन्ति{{{{ | etree प्रामोति | चिकीर्षकः जिहीषकः5555 || आद्दोपस्याव्रकादाःग¶¶¶ | पपिः सोमं ददिगौः | एकादेदास्यावकादाः | यान्ति वान्ति | इहोभयं प्रामोति | ययतुः ययुः It

Pog ८४. ७,९.९०; ७.२.९१५. { ६, ४.१९४८. § ६.९.९०९; ७७. भू ४.९.९९; ६५; ६. ४.१४८. +न ४.१. ९०९; ७.९. २; ६.४.९४८. 11 ४.९.१२३; ७.९. २; ६.४.९४८.

TT ४. ९. १९२; ६.४.९४८. 68§ \. ^. ९६२. TT ६.२.४४; ६. ९. ७७; ८. २०४. POH ६. २.९; ६. १.९.०९; ८.२. GHA. २. ९६९; ६.९. ९६९. + ९.२.९; ८.२. ४. TIT ६.२.४४; २.६. $§§ ३.९. १. TTT ६.९.२९६. FOF ६, ६, ९६१.

1111 ६.४.४८ THE ६१.०० ९९.६.८३. षष ९४.६५.

ae ६. ९. 83] व्याकरणयहाभाष्यम्‌ ey दइयङ्वङ्णवृदधिटिक्किन्मिसूरवपदविकाराश्च ||

इयङुःवङ्णवृद्धिटित्किन्मित्पूवेपदविकाराथेकादे शयणादेदाभ्यां भवन्ति धिप्र- तिषेभेन | इयङवङोरवकाश्चः* | Prt Arr | भुवौ भुवः | एकादेश्चवणादे- wa: एव | इहोभयं sofa | चिक्षियिव चिकषियिम | sera: Tea: | पुपुवतुः पुपुवुः || गुणवृद्योरवकादाः | चेता† गौः‡ | एकाद दायणादेशयोः एव | wert प्रामोति | साधुचायी§ उचायी¶ | नम्नभावुको**ऽ्वयः | दायिता रायि- तुम्‌ | टितोऽवकाश्चः†† | भभ्रीनाम्‌ इन्दूनाम्‌ | एकादे शयणादेशयोः सख एव | इहोमयं प्रापनोति | वृक्षाणाम्‌ शक्षाणाम्‌ | कितोऽवकाराः{‡ | साधुदायी इषु दायी | एकादेशयणादेरायोः एव | हहोभयं प्रामोति | दायकः धायकः || भितोऽवकाराःऽ$ | पुणी जतुनी | एकादे शायणादेशयोः एव इहोमयं प्रामरोति | अस्थीनि दधीनि | अतिसलीनि ब्राह्मणकुलानि पवैपदविकाराणामवकादाः¶१¶ | होतापोतारौ | एकादेशयणादेशयोः एव | इहोभयं प्राभोति | Feat a मन्द्रम्‌ II .

उत्तरपदविकाराभेति वक्तव्यम्‌ | उत्तरपदविकाराणामवकाशः | समीपम्‌ दुरीषम्‌ | एकादेश यणादे दायोः एव | इहोभयं waite | नीपम्‌ वीपम्‌ | TTT परेपम्‌ II |

की

ओतोऽम्डासोः & ९३

ओतस्तिङि प्रतिषेधः ९॥

ओतस्तिडिः sata वक्तव्यः | अचिनवम्‌ अञ्नवम्‌ ll तर्हि प्रतिषेधो बक्तव्यः | वक्तव्यः | गोग्रहणं करिष्यते | गोत इति बक्तव्यम्‌ |

गोग्रहणे द्योरुपसंख्यानम्‌ |] 2 Il

Trey शओओरुपसं ख्यानं कतेव्यम्‌ | at गच्छ ||

* ६. ४, O80, + ७.३. ८४. TO ९. ९०२ ॐ. २, As, § १.२. oct, ¶ृ ३२. ७८. *+# ३. २. ५७. Tt ७. ९. ५४, tt o 2. a3. §§ ७, ९. ७२; ७९, GTS द, २५५२६. - FFF RR. ९७,

10 भा

ey व्याकरणमहाभाष्वम्‌ |! fro ६.९, ४. समासाश्च प्रतिषेधः Il

समासाच्च प्रतिषेधो वक्तव्यः | चित्रगुं परय | weet परय ll ननु चीत इ्युच्यमानेऽपि समासात्पतिषेषो वक्तव्यः | वक्तव्यः | इस्वत्वे * कृते भवि- ष्यति | इदमिह संपरधायेम्‌ | स्वं (क्रियतां इस्वत्वमिति किमत्र कतेष्यम्‌ | परत्वादात्वम्‌ |

न' वा बहिरङ्गकक्षणव्वात्‌ || Il

वा वक्तव्यः | किं कारणम्‌ [ बहिर ङ्गलक्षणत्वात्‌ | बहिर द्गरक्षणमात्वम्‌ | अन्तर ङ्ख इदस्वत्वम्‌ | असिद्धं बहिरङ्गमन्तरङ्गे || ननु चा गोत इस्युच्यमा- नेऽपि समासासतिषेधो वक्तव्यः | कथम्‌ | इस्वस्वे कृते भविष्यति | स्था- निवद्ावाव्पाभोति | ननु ata इत्युच्यमानेऽपि स्थानिवद्धावास्मामोति | नेत्याह | अनल्विषौ स्थानिवद्भावः | गोत इस्युच्यमानेऽपि दोषः | प्रतिषिध्यतेऽत्र स्थानिवद्भावः | गोः पुवैणिच्वात्वस्वरेषु स्थानिवत्त भवतीति। |

एव me दोषो गोमहणे शोरपसंरख्यानमिति | सत्र भिद्यते || यथान्या-

समेवास्तु | ननु चोक्तमोतस्तिङ़ प्रतिषेध इति |

इवधिकारास्सिद्धम्‌ & II

पीति वतेते | क्र प्रकृतम्‌ | वा ॒दप्यापिदाठेः [९२] इति ll यद्यनुवतेत इहापि विभाषा प्राभोति | खन्महणमनुवतेते बामण निवृत्तम्‌ | कथं पुनरेकयोगनि- रिष्टयोरेकरेशोऽनुवतेत एकदेशो | ए्कयोगे चैकदेरानुचृक्तिरन्यत्रापि & एकयोगनिर्दिष्टानामप्येकदे शानुवुत्तिभैवति | अन्यत्रापि नावरयमिंहेव | का- vag | अनुगधिकारः प्रागानङ उत्तरपदाधिकारः प्रागङ्खाधिकारात्‌ || एवमपि अम्युपसंख्यानँ वृद्धिबलीयस्त्वात्‌ 9 Il

अम्युपसंख्यानं कतेव्यम्‌ | गां प्य | किं पुनः कारणं सिध्यति | वृद्धि- बलीयस्त्वात्‌ | weeargre: भारोतिर ||

* ९. २. ४८. + ९. ९. ५६५१. ६.३.१९; २५; ६.४, ९. § 9. १, ९०; ७, २. ९६५.

पा० €, ९. ९४.] ध्याकरणमहाभाष्यय्‌ ` जथ

वानवकारात्वात्‌ < Il

वा वक्तव्यम्‌ | किं कारणम्‌ | अनवकाशत्वात्‌ | भनवकादामात्वं वृद्धि कापिष्यते || सावकाड्यमास्वम्‌ | कोऽवकाशः | at गच्छ ||

ara सव॑नामस्थाने वृदिविधिः ` यश्च सवैनामस्थाने वृदिर्विधेया | किं भरयोजनम्‌ | यद्याव इन्द्रेति दर्शानात्‌ | ९०

यद्याव इन्द्र ते शतं रातं भूमीरुत स्युः | यावता चेदानीं रपि सथनामस्थाने वृद्धिरुच्यते ऽनवकाशमात्वं वृद्धि वापिष्यते ||

एङि पररूपम्‌ & १. ९9 पररूपप्रकरणे Taig निपात उपसंख्यानम्‌ It

पररूपप्रकरणे तु न्विव्येतयोवैकारारौ निपात उपसंख्यानं क्ैव्यम्‌ | TS | नु वैन्वै| वकारादाविति किमर्थम्‌ | स्वावत्‌ न्वावित्‌ | rare इति किमर्थम्‌ | ततु वानि | नु वानि Il ` वा निपातेकत्वात्‌ 2 वा क्ष्यम्‌ | किं कारणम्‌ | निपातैकस्वात्‌ | एक एवायं निपातः | चै न्वै ||

एवे चानियोगे il एवे चानियोगे पररूपं वक्तव्यम्‌ | इह एव इहेव | अध्व | अनियोग इति किमयम्‌ | इहैव मव मास्म गाः | अत्रव त्वमिह वयं इदोवाः || चाकन्ध्वादिषु Il

शकन्ध्वादिषु पररूपं वन्कव्यम्‌ | दाक न्धुः शकन्धुः | कुल भटो कुलटा | सीम अन्तः सीमन्तः | aaa वक्तव्यम्‌ | बो हि atts: सीमान्त; भवति Il

७६ 1 व्याकरणगहाभाष्यम्‌ [म०६.९.४.

ओव्वोष्टयोः समासे वा ll Il ` - ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम्‌ | स्थूलीतुः स्थुलोतुः | निम्बी बिम्बी ` : ` ` एमनादिषु च्छन्दसि

एमनादिषु च्छन्दसि पररूपं वक्तव्यम्‌ | अपां व्वेमन्सादयाम्यपां स्वोदमन्सा- दयामि II

ओमाङोश्च N& १. ९५

किमथैथकारः | एडीत्यनुकृष्यते* | किं प्रयोजनम्‌ | इह मा भृत्‌ | अद्य ऋरयात्‌ waa | Tera | तँतदस्ति प्रयोजनम्‌ | अव्यरयोदित्येव भवितव्यम्‌ | एवं हि. सौनागाः पठन्ति | चोऽन्थंकोऽनधिकारादेङः ||

उस्योमाङ्काटः प्रतिषेधः

उसि† पररूप arse: प्रतिषेधो वक्तव्यः | ओलीयत्‌ ओढीयत्‌ गींका- रीयत्‌ || तर्हि प्रतिषेधो वन्तव्यः | वक्तव्यः | उक्तमाटश्च [९० | इत्यत्र चका- रस्य प्रयोजनं वृद्धिरेव यथा स्याद्यदन्यस्मामोति तन्मा भूदिति;

उस्यपदान्तात्‌ ९६.

अपदान्तादिति किमथेम्‌ | का उस्रा कोसला || भपदान्तादिति शास्यमकतुम्‌ | कस्मान्न भवति का Tat कोरा | भथेवद्रहणे नानथेकस्येति | नैषा परिभाषेह शक्या विज्ञातुम्‌ इह हि दोषः स्यात्‌ | Grea उस्‌ भिन्द्युः | न्या उस्‌ forq: || एवं तर्द रक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थैवेत्येवं भविष्यति || उत्तराथं तद्येपदान्तमहणं कतेव्यम्‌ | अतो गुणे [९७] अपदान्ताद्यथा स्यादिति | इह मा भूत्‌ | दण्डायम्‌ क्षुपाममिति |

# ६. ९. ९४. T ६, ९. ९.६. TH. 4.50%,

पार ६. २. ९५.९०९. व्याकरणमहाभाष्यम्‌ 9७

अव्यक्तानुकरणस्यात Tat ६. १. ९.८

इतावनेकाञ्प्रहणं श्रदर्थम्‌ इतावनेकाज्पहणं कर्ब्यम्‌ | (क प्रयोजनम्‌ दरम्‌ इह मा भूत्‌ | भदिति It

नाभेडितस्यान्त्यस्य तु वा IRE ९९. नित्यमाभ्रोडेते डाचि | ९॥ निव्यमाननेडिते डाचि पररूपं कर्तव्यम्‌ | पटपटायति" |

अकारान्तानुकरणाद्वा 2

अथवाकारान्तमेतदनुकरणम्‌ || भवेस्सिद्धं यदाकारान्तं, यदा तु खल्वच्दाब्दान्तं तदा सिध्यति | विचित्रास्तदधितवृ्तयः | नातस्तद्धित उत्पद्यते ||

अकः सवरणं ata: ।१।१०१ सवर्णदीर्त्व ऋति शषवावचनम्‌ Il खवणेदीषैत्व ऋति वा भवतीति वक्तव्यम्‌ | शेत ऋकारः होतृकारः | लति घयृवावचनम्‌ २॥।

तति छ्यु वा भवतीति वक्तव्यम्‌ | होतृ लकारः होतुकारः || इति श्रीभगवत्पतश्रिषिरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे चतुथेमाह्धिकम्‌

# ३.९. ९३

ll व्याकरणगयमरहाभाष्यम [re ६, १,

प्रथमयोः TITHE WR १. १.०२

प्रथमयोरिद्युष्यते कयोरिदं प्रथमयोर्भहणं किं विभक्तयोराहोसिस्मत्यययोः | विभक्षयोरिस्याह | कथं ज्ञायते | अचीति" वतेते चाजादी प्रथमौ प्रत्ययौ स्तः | ननु Sat विक्ायतेऽजादी यौ प्रथमावजादीनां वा यौ प्रथमाविति | यत्तर्हि तस्मा- च्छतो नः पुंति [९०२] इत्यनुक्रान्तं पैसे प्रतिनिररिशति तजञ्ज्ञापयदयाचा्यौ विभक्तयोभरैहणमिति | अथवा षीति वर्तेते ||

अथ किमथे पु्वसवणेदीर्घोऽमि grat चोच्यते प्रथमयोः Gant reat विद्धम्‌ | सिध्यति | प्रथमयोः eat इत्युच्यमाने ऽम्यपि रषः प्रामोति | वृक्षम्‌ अक्षम्‌ Ae रोषः | यत्पूवस्मिन्योगेऽ दीर्षहणं तदुत्तरत्र निवृ तम्‌ | एव- मषीदमिह पुवेसवणेमहणं क्रियते तेनाम्यपि पूवैसवणेः प्रसज्येत | TAT शतम्‌ | Garr: प्राभोति | नैष दोषः | सवर्णग्रहणं करिष्यते | यदि सवणंरहणं क्रियते कुतो ्यवस्या | आन्तथैतः | यदयेवमभी वायू Fra प्राति वृत्तम्‌ क्षम्‌ fears: | तस्मात्सव्रणं रहण कतेव्यं तस्मि क्रियमाणे दीषेग्रहणमनुवतैते ` तस्मिन्ननुवतेमाने अमि पूर्वै इत्यपि वक्तव्यम्‌ || भय किमथ परथगुच्यते नेहैवोच्येत प्रथमयोः पूवैसवर्णोऽमि चेति | यदि प्रथमयोः ` पूवैसवणेदीर्घो भवस्यमि चेत्युच्यते तेनाम्यपि He: प्रसज्येत | वृक्षम्‌ क्षम्‌ | नैष दोषः | दीषैमहणं निवतैयिष्यते | एवमपि पुथैसवणैः प्रसज्येत | सवणेम्रहणं न॒ करिष्यते | यदि सवणेग्रहणं क्रियते पूवैस्मिन्योगे विप्रतिषिद्धम्‌ | यदि पूर्वो दीर्घोऽथ दीर्घो पूवैः पूरवो HAA विप्रतिषिद्धम्‌ | तस्मादुभयमारग्धव्यं gay वक्तव्यम्‌ ||

प्थमयोरिति योगविभागः सवर्णदीार्यः |

प्रथमयोरिति योगविभागः कतेव्यः | प्रथमयोरकः सवणेदीर्घो भवति | बतः पुयैसवणैः पूवैसवणेदी्षो भवत्यकः प्रथमयोरिति | किमर्थो योगविभागः | सवर्णदीधौयैः | सवणैदीषेस्वं यथा स्यात्‌ ||

एकयोगे हि erat: पररूपपसद्गः 2 II

एकयोगे हि सति eget: पररूपं प्रसज्येत | वृक्षाः अक्षाः | वृक्षान्‌ ध-

हलान्‌ ननु पूरवैसवणेदीषैस्वं wet वाधिष्यते | नोत्सहते वाधितुम्‌ | किं

कारणम्‌ | PRL ७७. ६.९.५२; ६.४.९०३; ९०४. FULL FA yyy. शु ६.६.२९५,

पा० ९. १, १०२.] व्याकरणमहाभाष्य II ७९

आङणयणादेदायोरपवादा वृद्धिसवर्णदीर्धपुव॑सवणदिरास्तेषां | पररूपं स्वरसंधिषु | आह्भुणयणादेश्ावुरसर्गी | तयोरपवादा वृद्धिसवणेदीर्षपूवैसवणोदे शाः | तेषां सर्वेषां पररूपमपवादः | तत्सर्वैवाधकम्‌ | सवैवाभकस्वास्मामोति || अथ क्रिय- माणेऽपि योगविभागे यावता पररूपमपवादः कस्मादेव वाधते | योगविभागो sare: | योगविभागोऽन्यदालनिवृत्त्यर्थो विज्ञायते |

योगविभागोऽन्यदाखनिवृच्यर्थश्चेदम्यतिपरसङ्गः Il

योगविभागो ऽन्यशाखनिवृस्यथेभेदम्यतिपरसङ्गो भवति | वृक्षम्‌ क्लम्‌ | यैव हि योगविभागः पररूपं वाधत एवममि" great वाभेत ||

नकाराभावश्च तस्मादिस्यनन्तरनिर्दैशात्‌ ।॥

न्वस्य चाभावः | वृक्षान्‌ षान्‌ | किं कारणम्‌ | तस्मादिस्यनन्तरनिर् शात्‌ | तस्मादित्यनेनानन्तरो योगः प्रतिनिर्दिरयते | किं पुनः कारणं तस्मारित्यनेनानन्तरो योगः प्रतिनिर्दिरयते | इह मा भूत्‌ एतान्गाः‡ परय | अस्तु तर्ैकयोग एव | ननु चोक्तमेकयोगे शि जस्शसोः पर रूपग्रसङ् इति | नैष दोषः |

इञ्प्रहणं तु ज्ञापकं पररूपाभावस्य £ Il

यदयं नादिचि [१०४] इतीज्परदणं करोति तज्ज्ञापयत्याचार्यो जस्शसोः पररूपं भवतीति | कथं कृत्वा ज्ञापकम्‌ | इज्यरहणस्थेतत्योजनमिह मा भूत्‌ | युक्ताः wet: | वृक्षान्‌ स्तान्‌ | यदि जस्दासोः पररूपं स्यादिज्प्रहणमनयथेकं स्यात्‌ | पदयति स्वाचार्यो eet: पररूपं भवतीति वत इज्य्रहणं करोति || नैतदस्ति array | उत्तराथमेतत्स्यात्‌ | दीघोज्नसि [९०९] इनि देति | यदु- न्तरार्थमेतस्स्याचत्रैवायभिज्रहणं कुर्वीत | इहापि तर्हि क्रियमाणं यद्युत्तराथे ्ा- पकं भवति || एवं ae यद्युत्तरार्थमेतत्स्यान्नैवायमिज्पहणं कुर्वीति नापि जस्मह- णम्‌ | एतावदयं ब्रूयाईीषोच्छसि great भवतीति | aerate भविष्यति | दीषौच्छस्थेव नान्यत्रेति | सोऽयमेवं ठधीयसा न्यासेन सिद्धे यदिज्यहणं करोति तज्ज्ञापयत्याचार्यो जस्शसोः पररूपं भवतीति ||

अथवा पुनरस्तु योगविभागः | ननु चोक्तं योगविभागोऽन्यदालनिवृ््य्थञे- दम्यतिप्रसङ्क इति | त्रैष दोषः | अम्यपि" योगविभागः करिष्यते | अमि | अमि

co व्याकरणगरहाभीोष्यय्‌ {Ho ९, ५.

यदुक्तं तच्च भवतीति | ततः Th: | Ter भवत्यमीति || यदप्युच्यते नकाराभावश्च तस्मादित्यनन्तरनिर्देशादिति कः Faces तस्मादिस्यनेनानन्तरं योगं॒प्रतिर्निरदष्टुम्‌ | ` एवं किल प्रतिर्निर्िदियेत तस्मात्पूरयैसवणदीघादिति | त्च | एर्व प्रतिनिर्दिदयते तस्मादको दीघोदिति | भथवा तस्मासरथ मयोर्दीषौदिति || अथवा पुनर स्त्वम्येक- योगः | ननु चोक्तं योगविभागोऽन्यदाखनिवृत्यथेधेदम्यतिपरसङ् इति | नैष दोषः | मध्येऽपवादाः पुवोन्विधीन्वाधन्त इत्येवमयं योगविभागः wet वापिष्यतेऽमि gaat वापिष्यते | यद्येतदस्ति मध्येऽपवादाः पुरस्तादपवादा हति नाथे एके- नापि योगविभागेन | पुरस्तादपवादा अनन्तरान्वि धीन्वाधन्त इत्येवं wet सव- dite बाधिष्यते प्रथमयोः पूवस वणैदीषैत्वं वाधिष्यते ||

अथवा aaa योगविभागः करिष्यते | - हदमस्स्यतो दीर्ध यञि पिच [७. २३.१०१; ९०१] इति | ततो वक्ष्यामि बहूवचंने | बहवचने चातो दीर्घो भवति | ततो इल्येत्‌ | एकार ञ्च भवति बहूवचने इलीति || इहापि तर्हि पराभोति वृ्नाणाम्‌ क्षाणम्‌ | तत्र को दोषः | दीषेत्वे कृते स्वाश्रयो नुण्न प्रामोति। | इदमिह संपधा- aq | tet क्रियतां नुडिति किमत्र कतेष्यम्‌ | परत्वाषेत्वम्‌ | नित्यं खल्वपि दीर्षैस्वम्‌ कृतेऽपि नुटि प्रामोर्यकृतेऽपि | नित्यस्वात्परत्वा् दीषैत्वे कृते स्वाश्रयो मुण्न mona | एव तद्योद्रहणमिहापि प्रकृतमनुवतेते | प्रकृतम्‌ | भाज्जधेरषक्‌ [७. ९. ९०] इति | तेन कृतेऽपि दीरषंत्वे नुडुविष्यति | इहापि तर्हि पामोति | कीलाठपाम्‌ श्युभ॑याम्‌ | आतो लोपोऽ वाधको भविष्यति | इदमिह संप्रधार्यम्‌ | लोपः क्रियतां नुडिति किमत्र कतेभ्यम्‌ | परत्वान्नुट्‌ | एव॑ तर्द दस्वनद्यापो नुडि- त्यत्रातो घोतोः [६.४. ९४०] इत्यातो Sta: संबन्धमनुवर्वि्यते | इहापि तरि mat | कीलालपानां$ ब्राह्मणकुकानाम्‌ | नपुंसकस्य नेव्यप्यनुवर्तिष्यते ||

तस्मच्छसो नः धंसि WR १. १०२ किमिदं नत्वं Gat aget भवत्याहोस्वित्पुंशब्दाद्रहषु | कथात्र विदोषः | | नत्वं Gat बहत्वे चेत्युशब्दादिष्यते स्त्रियाम्‌ तच्च तिभ्यति | भूवं सान्पदयेति ahah aad तत्न सिध्यति | षण्डान्पदय | पण्डकान्पदयेति ||

पा० ६. ९. १०३-९०७.] व्याकरणमहाभाष्यय्‌ ८९ ` स्त्रीदाब्दाञ्च प्रसज्यते खीदाम्दाच प्रामोति | चञ्चाः परय | वधिकाः पररय | खरकुटीः" परय || अस्तु तरि पुंराब्दाद्रहुषु | पंशष्टादिति see स्थुरापत्यं सिध्यति | स्थुरान्पदयेति! कुण्डिन्या भररकायाः | पत्यं सिध्यति | कुण्डिनान्परयः | अररकान्परय।

पख्ाधान्यादयसिध्यति il Geran एते शाब्दास्ततो नत्वं भविष्यति ||

वस्पाषान्ये एव AF दोषाः पूर्वचोदिताः। भ्रूं सान्परय | षण्डान्परय | पण्डकान्परय | wat: पद्य | वभिकाः परय खरकुटीः परयति || तस्माद्स्मिन्पन्षऽल्पीयांसो दोषास्तमास्थाय प्रतिविषयं

दोषेषु || मत्वं Gat बहते चेदयुंराष्दा दिष्यते स्त्रिया | नपुसके ANA स्त्रीदाब्दाच्च प्रसज्यते ९.॥

पुंदाब्डादिति चेदिष्ठं स्थरापत्यं सिध्यति | कुण्डिन्या अररकायाः वसप्राधान्यादमसिध्यति २॥

पुंस्याधान्ये एव स्युर्ये दोषाः पुवेचोदिताः | तस्मादर्थे भवेमलतवं वधिकादिषु युक्तवत्‌ §

अमि पूवैः १. १०७

वा छन्दसीव्येव¶ | यर्मी यम्यं | शमीं et | गौरीं गीयै च| fad fara च|

* ५. ३, ९०; ९८, T ४.२.२०५; २. ४, ६४; १. २. ४९. { ४.९. २०५; २, ४, 99. § ९. २. ५९१. 4 ६, ९, ९०६.

11 7

co व्याकरणद्रहाभोष्यम्‌ [Ho GUS,

यदुक्तं तच्च भवतीति | ततः पुवः | पूवे भवत्यमीति || यदप्युच्यते नकाराभावश्च ` तस्मादित्यनन्तरनिर्देशादिति कः पुनरदति तस्मादित्यनेनानन्तरं योगं॒प्रतिर्निरदष्टुम्‌ | ` एवं किक प्रतिनिरदिदयेत तस्मात्पुैसवणदीधादिति | त्च | एवं प्रतिनिर्दिरयते तस्मादको दीषादिति | भथवा तस्माखथ मयोर्दीघौदिति || अथवा पुनरस्त्वम्येक- योगः | ननु चोक्तं योगविभागोऽन्यशालनिवृस्ययेधेदम्यतिप्रसङ्‌ इति | नैष दोषः | मध्येऽपवादाः पूवौन्विधीन्वाधन्त इत्येवमयं योगविभागः पररूपं वापिष्यतेऽमि gaat वापिष्यते | यद्येतदस्ति मध्येऽपवादाः पुरस्तादपवादा इति नाथे एके- नापि योगविभागेन | पुरस्तादपवादा अनन्तरान्वि धीन्वाधन्त gerd wet सव- गैदीर्षत्वं बाधिष्यते प्रथमयोः पवस वणैदी्ैत्वं वाधिष्यते ||

अथवा aaa योगविभागः करिष्यते | - हदमस्स्यतो det यञि इषि [७. ३.१०१; ९०१] इति | ततो वक्ष्यामि बहुवचने | बहवचने चातो दीर्घो भवति | ततो सञल्येत्‌ | एकार भवति बहूवचने ्टीति || इहापि तर्हि प्रामोति वृक्ताणाम्‌ अक्षाणाम्‌ | तन्न को दोषः | teat कृते zeae नुण्न प्रामोति। | हदमिह सं्रधा- यम्‌ | षत्वं क्रियतां नुडिति किमत्र कतैव्यम्‌ | परस्वाश्ैस्वम्‌ | नित्यं खल्वपि दीषेस्वम्‌ | कृतेऽपि नुटि प्रामोत्यकृतेऽपि | नित्यस्वात्परत्वाञ्च Ga कृते ZAP मुण्न प्राभरोति | एवै तद्याद्रहणमिहापि प्रकृतमनुवतेते | प्रकृतम्‌ | आज्जसेर्क्‌ [७. ९. ९०] इति | तेन कृतेऽपि दीषंत्वे नुडुविष्यति | इहापि तर्हि प्राभोति | कीलारपाम्‌ श्युभ॑याम्‌ | आतो लोपोऽ वाधको भविष्यति | इदमिह trary | लोपः क्रियतां नुडिति किमत्र करतेन्यम्‌ | परत्वाननुट्‌ | एवं ae दस्वनद्यापो afe- त्यत्रातो Great: [६.४. १५४० | इत्यातो लोपः संबन्धमनुवर्तिष्यते | इहापि तर्द maa | कीलालपानां§ ब्राह्मणकुलानाम्‌ | नपुंसकस्य नेत्यप्यनुवर्विष्यते¶ ||

तस्माच्छसो नः पुंसि & ९.०२. किभिदं नत्वं Gat aget भवत्याहोस्विस्पुंशम्दाद्रहषु | कथात्र विदोषः | नलं Gat बहुत्वे चेलयुशब्दादिष्यते स्त्रियाम्‌ तत्न सिध्यति | भरूकुं सान्पदयेति thas wad

तच्च सिध्यति | बण्डान्पदय | पण्डकान्पदयेति || + ७.३.९०३. ¶† 9. ९.५४. { ६. ४,९६०. ९९.२.४७; ५.३. ९०३. ७. ९. २३; २६.

Wo ६, ९, oR Row,] व्याकरणमहाभाष्यप्‌ ८९ ` स्त्रीदाष्दाच प्रसज्यते tl लीदाब्दाच् प्रामोति | चञ्चाः पदय | वभिकाः परय | खरकुटीः" परय || अस्तु तरि पुंशब्दाद्रहुषु | पंशष्टादिति Bee स्थुरापत्यं सिध्यति |

स्थूरान्पदयेति! || कुण्डिन्या भररकायाः amet सिध्यति | कुण्डिनान्पदय{ | अररकान्परय। ||

पैाषान्यात्रसिध्यति | २॥ पुंखधाना एते शाब्दास्ततो नत्वं भविष्यति

पख्ाधान्ये ca स्ये दोषाः पूर्व चोदिताः | भ्रू सान्परय | were | पण्डकान्पदय | wat: परय | वधिकाः परय | खरकुटीः परेयेति | तस्माद्यस्मिन्पन्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं

दोषेषु | नत्वं पसा बहत्वे चेत्यंदष्दादिष्यते स्त्रियाम्‌ | नपुसके ANAS स्त्रीदाब्दाच् प्रसस्यते ९.॥ पुंदाब्डादिति चेदिष्ठं स्थरापत्यं सिध्यति | कुण्डिन्या अररकायाः पसाधान्यादयसिध्यति २॥

वस्पाधान्ये एव स्युर्ये दोषाः पुवेचोदिताः | तस्मादर्थे भवेनतवं वधिकादिषु युक्तवत्‌ §

अमि पूवैः WE TLL १.०७

वा छन्दसीव्येव¶ | ait यस्यं | wal शम्यं | गौरीं गीय किरी fara च|

0 ee

# ५, ३, ९.७; २,८, ४.९. २०५६२. ४, ६४; १. २. ४९. T ४.१. १०५; २, ४, ७०. $ ९. २. ५९६ 4 ६. ९, ९०६. 11

ce व्याकरणगरहामाष्यमं ॥\ [म० ९.९.५

संप्रसारणाच्च & १. १.०८ वा छन्दसीव्येव* | मित्रावरूणौ aera: | मित्रावरुणौ इज्यमानः

संभसारणात्परयूर्स्वे सभानाङ्गग्रहणमसमानाङ्ग प्रतिषेधार्थम्‌

संप्रसारणात्परपुवैत्वे समानाङ्महणं कतैव्यम्‌ | किं प्रयोजनम्‌ | असमानाङ्‌- परतिषेधाथेम्‌ | असमानाङुस्य मा भूदिति | शकह्थम्‌ परिव्यथेम्‌। ||

सिद्धमसंमसारणात्‌ ९॥

सिद्धमेतत्‌ | कथम्‌ | असंप्रसारणात्‌ | वाक्यस्य संप्रसारणसंज्ञा वणेस्य || अथ वर्णस्य संप्रसारणसंज्नायां दोष एव | वणस्य संप्रसारणसंज्ञायां दोषः | कथम्‌ | भन्योऽयं संप्रसारणासंप्रसारणयोः स्थान एक आदिरयते ||

कार्यकृतस्वाद्रा II

अथवा सकृत्कृतं पूवेत्वमिति कृत्वा पुनने भविष्यति | तद्यथा | वसन्ते ब्राह्म- णोऽप्रीनादधीतेति सकृदाधाय कृतः rat हति Fer पुनःप्रवृत्तिने भवति विषम उपन्यासः | युक्तौ यत्तस्थैव पुनः प्रवृत्तिने भवति यत्त॒ तदाश्रयं प्राभोति तच्छक्यं वाधितुम्‌ | तद्यथा वसन्ते ब्राह्मणो ऽभिष्टोमादिभिः क्रतुभिर्यजेतेत्यम्याधा- aad वसन्ते वसन्त हज्यते | तस्माप्पर्वाक्त एव परिहारः सिद्धमसंपरसारणा- दिति || य॒दि तर्हि नेदं संप्रसारणं हूत इति Are! प्रामोति | दीर्घत्वं वचनप्रामाण्यात्‌ It

अनवकाड्ं दीषेत्वं तद्कचनप्रामाण्याद्विष्यति ||

अन्तवत्वाद्रा @ Il अथवा TIT काये प्रव्यन्तवद्धवतीति hea भविष्यति ||

आटो वृद्धेरियङ्‌ It & आटो वृद्धिभेवतीत्येतस्मादियङ्वति विभरतिषेधेन$ | आटो वृदधिर्भवतीस्यस्या-

# ६. ९. YOR, ६, १. ९५; ५०८; ६. ४, २; ६.९. ७७, 4 ६. ४, २. 9. ६* १- ९०; ६. ४. ७७,

पा० ६, ९, Yo?,] व्याकरणयरहाभाष्यय <३

wary: | vee Bee | इयजोऽवकादः | अधीयाते अधीयते | इहोभयं प्रामोति | अध्यैयाताम्‌ अध्यैयत | इयडमदेदो भवति विप्रतिषेधेन || वैष युक्तो विप्रतिषेधः | अन्तर ङ्ाटो वृद्धिः | कान्तरङ्ता | वणांवाभरित्याटो वृद्धिरङ्स्ये- यडयरेशः | एवं तर्हीदमिषश संप्रपायेम्‌ | आदटियतामियडमदेश इति किमत्र कते- व्यम्‌ | परस्वादियर्‌ | नित्य आडागमः | कृतेऽपीयङिः प्रामोत्यक्ृतेऽपि | इयडपि नित्यः | कृते ऽप्याटि प्रामोत्यकरतेऽपि | अनित्य gag हि कृत आरि प्रामोति | किं कारणम्‌ | अन्तर ङटो वृद्धिः | यस्य लक्षणान्तरेण निमित्तं विहन्यते तद्‌- नित्यम्‌ | चात्राडेवेयडो निमित्तं विहन्त्यवरयं लक्षणान्तर माटो वृद्धिः प्रतीष्या | उमयोर्नित्ययोः परत्वादियडदेश्यः II | आद्रुणास्सवर्णदी्त्वमाङ्ग्यासयोः

आहुणात्स वणैदीरषैत्वं भवति चिप्रतिषेधेन† | क्र | आङभ्यासयोः | आदुणस्या- बकारः | aa: खदटरोदकम्‌ | सव्णैदीर्धत्वस्यावकाशः | दण्डाम्म्‌ स्षुषामम्‌ | इहोभयं प्रामोति | अव्य रुढा अद्योढा | कदा ऊढा कदोढा | उप इहजतुः उपेजतुः | उप उडपतुः उपोपतुः | सवणेदीर्धत्व भवति विप्रतिषेधेन || अभ्या- सार्थेन aaard: | अस्त्वत्राहुणो यवौ हलादिदोषः‡ gregh भविष्यति | भवेत्सिद्धम्‌ उपेजतुः उपेजुरिति | हदं तु सिध्यति उपोपतुः उपोपुरिति | अत्र mgr कृत ओदन्तो निपात इति प्रगृह्यसंज्ञा प्रगृद्यः प्रकृत्येति परगृद्याग्रयः प्रकृति- भावः प्रापोति | पदान्तप्रकरणे प्रकृतिभावो चैष पदान्तः | पदान्तभक्तः पदान्त- अहणेन भादिष्यते | एवं तर्ेतदेवात्र नास्त्योदन्तो निपात इति | किं कारणम्‌ | लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थैवेति इहापि तर्हि arate कदोढेति wage सिद्धं स्यात्‌

स्वरदोषस्त Il It

स्वरे तु दोषो भवति | अथोढा¶ एवं स्त्रः प्रसज्येत अद्योढा** इति चेष्यते ||

आङि wea चेदानीमनथेकं स्यात्‌ | नानथकम्‌ | ज्ञापनार्थम्‌ किं ज्ञाप्यम्‌ |

आङि पररूपवचनं तु ज्ञापकमन्तरङ्बलीयस्त्वस्य |] II एतज्ज्ञापयत्याचार्योऽन्तर रं बलीयो भवतीति | किं पुनरिहान्तरङ्क करि बदिरङ यावता दहे पदे आभित्य सवणदीषेत्वमपि arenes | धःतुषसर्गयोर्यत्कायै

#* ई. ४. ७२; 9७, + ६. १. ८७; Yor, { ६. १. ७८; ७. ४. ६०. ९९. ९, AS ६, ९. URS. Ta. ४०; ८. २, नैके ८, २. ६; ९२ Tt & १. ९५.

ce व्याकरणमहाभाष्य [To ६. ९. ५.

तदन्तर ङ्म्‌ | कुत एतत्‌ | पूरवमुपस्गस्य हि धातुना योगो भवति ना्यशब्देन | किमथे तद्यथराम्दः प्रयुज्यते | Torey समुदायेन योगो भवति || किमे- तस्य ज्ञापने प्रयोजनम्‌ |

प्रयोजनं पूर्वसवणपूर्वत्वतहिलोपटे नङर्यडिस्मिन्डिणिलीत्वमन्तरङगः बहिरङ्लक्षणाद््णविकारात्‌ || ९० I

qaqa: प्रयोजनम्‌ | att अत्र | वायू अत्र | पूरवैसवणेथ प्रामोति बहिर- ङःलक्षणथ्च वणेविकार आवादेदहाः " | arid भवत्यन्तरङ्तः | Peay || पुवेत्व | carey परिव्यथम्‌ | et प्रामोति बहिर ङ्लक्षणथ्च वणैविकारः सवणेदीषैत्कम्‌। पूर्वैस्वं भवत्यन्तरङ्गतः | pier || तदिलोप | अकारयत्र अ- हार्यत्र | पचेदम्‌ | तहिलोषौ प्ामुतो बहिरङ्गलक्षणथ Tear: सवणदीर्ष- त्वम्‌‡ | तहिलोषौ भवतोऽन्तरङ्तः | तटिलोप || टेन | वृक्षेणात्र॒शरक्षेणात्र | इनादेदाथ प्राभोति बहिर ङ्लक्षणथ्च वणेविकारः सवणैदीधत्वम्‌ऽ | इनादेदो भव- स्यन्तरङ्तः | ठेन || St | वृक्षायात्र शक्षायात्र | उयोदे दाच प्राभोति बहिर- Four वणेविकार we: पदान्तादति [६. ९. १०९] इति परपूवेत्वम्‌ | SHIM भवस्यन्तर ङतः | FF || डिस्मिन्‌ | यस्मिच्धिदम्‌ तस्मिन्निदम्‌ | स्मिन्भा- व्च प्रामरोति बहिर ङ्गलक्षणशथच वणेषिकारः सवणदीरषैत्वम्‌'* | स्मिन्भावो भवत्यन्त- tea: | डिस्मिन्‌ || ऊिणकलीरवम्‌ | अप्नाविदम्‌ | ययावत्र | Persad प्राति बहिर ङ्लक्षणथ्च वणेविकारः सवणेदीषैत्वम्‌†† | ओत्वं भवत्यन्तर कृतः || वैतानि सन्ति प्रयोजनानि | धिप्रतिषेधेनाप्येतानि सिद्धानि{‡ || इदं तर्हि प्रयोजनम्‌ वृक्षा सत्र | wer अत्र | पूवैसवणेथ$§ प्राभोति बहिर ङ्लक्षण्च वणेविकारोऽतो रोर- garage |६. ९. ११३] इत्युकत्वम्‌ पूवसवर्णो भवत्यन्तर ङ्गतः | चावरय- Agta प्रयोजनम्‌ | awe योगे बहनि प्रयोजनानि सन्ति यदथेमेषा परिभाषा are | प्रतिविपेयं दोवेषु¶¶ ||

ख्यलयायरस्य BILE |

क्रिमिदं ख्यत्यादिति | सखिपत्योर्विकृतव्रहणम्‌'** | किं पुनः कारणं सखिष- = ६.१.१० TAL LO AM, $ 9.१. १२ ६.१६. ६०५. ७.१.१५३.

{शः

कनि

Go ६, ९. ९९२-९९१२.] व्याकरणयहामाध्यमय्‌ II ८५

स्योर्बिकरतम्रहणं क्रियते सखिपतिन्यामिव्येवोच्येत | नैवं राक्यम्‌ | गरीयांश्चैव हि

निर्देशः स्यात्‌ | इह प्रसज्येत | भतिसखेरागच्छामि | अतिसखेः स्वम्‌ इह

स्यात्‌ | सखीयतेरमरत्ययः | सख्युः Tey: | ठूनीयतेर प्रत्ययः | TA: FA" || अतो Tega १. ११२.

fantagaaga इत्युच्यते | श्ुतात्परस्य ya वा परतो मा भूदिति | इुता-

aren | खस्रोता अत्र न्वसि। | श्रुते परतः | तिष्ठतु पय भारे भ्रिदत्तः | भतो

SHAT कः TIE: शुतात्परस्य FA वा परतः स्यात्‌ | भसिद्धः§ छतस्तस्यासि- इत्वासरामोति | aargaege इस्यु च्यमाने यावतासिद्धः ga: कस्मादेवात्र भ्रामोति | अञ्चुतमाविनोऽष्ुतमाविनीस्येवमेतद्िज्ञायते || नैतदस्ति प्रयोजनम्‌ | सिद्धः va: स्वर संधिषु | कथं ज्ञायते | यदयं ga: प्रकृत्येति षुतस्य प्रकृतिभावं शास्ति | सतो हि कारिणः कार्येण भवितव्यम्‌ ||

अघ्रुतादप्ुतवचने ऽकारहदोः समानपदे प्रतिषेधः Il

अङ्कुतादञ्तवचने ऽकारहशोः” समानपदे प्रतिषेधो बक्तव्यः | पयो शद्‌ पयो रद || |

वा बहिरङ्लक्षणस्वात्‌ 2

घा वक्तव्यम्‌ | किं कारणम्‌ | बहिरङ्गलक्षणत्वात्‌ | बहिर ङ्कः Fa: | अन्त- ङमुत्वम्‌ | असिद्धं बहिरङ्मन्तरङ्के || इहापि तर्हि परामोति | Tera रेभत्र न्वसि। ` अन्तरङ्कोऽतर FM afer sq || पुनरिहान्तर ङः शरुतः वा बहिर मुत्त मुत्वं वान्तर TA वा बहिर ङ्गः | वाक्यान्तस्य वाक्यादावन्तरङ्गः श्रुतो बहिर ङ़- aay | समानवाक्ये पदान्तस्य पदादावुत्वमन्तरङ बहिरङ्कः श्रुतः || किं पुनः कारणं बहिर ङत्वमुच््वे हेतुव्यैपदिदयते पुनरसिद्धत्वमपि | यथैव ह्ययं बहिरङ एवमसिद्धोऽपि | एवं मन्यते | असिद्धः ga आभ्रयास्सिद्धो भवति | अथवा यस्यां नाप्राप्रायां परिभाषायामुत्वमारभ्यते सान्रयात्सिद्धा स्यात्‌ | कस्यां ना- mar | असिद्धपरिभाषायाम्‌ | बहिर ङपरिभाषायां पुनः प्राप्रायामप्राप्रायां ||

# ८.२, ४४९. ८.२.८४ { <. २.८६. $ ८.२.१५. ६.९.१२५ # ६, ९. ९१४.

ce ब्याकरणमहाभाष्यम्‌ {ao ६.९. ५.

नान्तःपादमन्यपररे & १. ११५

कस्यायं प्रतिषेधः | नान्तःपादमिति सवैप्रतिषेधः | नान्तःपादमिति सवैस्यायं प्रतिषेधः | कथम्‌ | अचीति" वतेते | अचि यत्पाप्रोति तस्य प्रतिषेधः |

नान्तःपादमिति सवंप्रतिषेधश्चदतिप्रसङ्गः ९॥

नान्तःपादमिति सवैप्रतिषेधथेदतिप्रसङो भवति | इहापि प्रामोति | अन्वभ्िरु- षसामममख्यत्‌ | प्रत्यभिरुषसामममख्यत्‌ || एवं तद्येतीति† वतेते | अकारान्नयं TAA तस्य प्रतिषेधः |

अकाराभ्रयमिति चेदुच्चवचनम्‌ २॥ अकारात्रयमिति बेदुत््वं{ वक्तव्यम्‌ | कालो अश्वः | हातधारो भयं मणिः || अयवोः प्रतिषेधश्च Il आयवो प्रतिषेधो वन्तव्यः | जाते अश्वसूनृते | अध्वर्यो aaa: इतम्‌ |

BRA अन्यत्‌ || एड करणात्सिद्धम्‌ | एडोऽतीति† वतेते | एडोऽति यत्मरापरोति

तस्य प्रतिषेधः | एङ्ुकरणास्सिद्धमिति चेदुच्वमतिषेधः ||

एडहकरणास्सिद्धमिति चेदुन््वस्य प्रतिषेधो वक्तव्यः | MATT | वायोरत्र |

अतो रोरञ्ुतादञ्ुते [९९१३] एडनशेत्युन्तवं प्रामोति || पनेङ्हणास्सिद्धम्‌

Fret ror || तत्त कतैव्यम्‌ | कतैव्यम्‌ | प्रकृतमनुवकैते | ननु चोक्त मेङ्करणास्सिद्धमिति चेदुत्त्वप्रतिषेष इति | नैष दोषः | पदान्ताभिलंबदमे- ङहणमनुवतेते TS: पदान्तात्परो रूरस्ति ||

अवङ्‌ CATT & ९. १२२.

गोरग्वचनं गवाग्रे स्वरसिदर्थम्‌ | | गोरग्वक्तव्यः | किं प्रयोजनम्‌ | गवाम स्वरसिच्यर्थम्‌ | गवाभे स्वरसिद्धियेथा स्यात्‌ | गवाम्रम्‌4 ||

PERO ६.१.९०९. ६.९.९९३. § ९.९.०८. ¶९.२.९.

To ६. ९, ११५-९२५.] व्याकरणयहाभाष्यम्‌ es

अवदो हि स्वरदोषः | 2

भवडगदेशे हि स्वरे दोषः स्यात्‌ | अन्तोरान्तस्यान्त्यतोऽन्तोदात्त आदेशः प्रसज्येत | कथं पुनरयमन्तोदात्तो यदैकाच्‌ | व्यपदेशिवद्भावेन | यथैव ale व्यपदेदिवद्धावेनान्तोदात्त एवमाघ्युदात्तोऽपि तत्रान्तयेत AYA TATA ATA भवति | सत्यमेवमेतत्‌ | विदं रक्षणमस्ति प्रातिपदिकस्यादिरुदात्तो भवतीति | इदं पुनरसति प्रातिपदिकस्यान्त उदात्तो भवतीति | सोऽसौ लक्षणेनान्तोदात्तस्तत्रान्त- येतोऽन्तोदास्स्यान्तोदात्त आदे शः प्रसज्येत

यदि पुनर्मे विधीयेत | किं कृतं भवति प्रत्ययाद्युदात्तत्वे कृत आन्तयैत आद्युात्तस्यादयुदा् आदेशो भविष्यति | कथं पुनरयमाद्युदात्तो यदैकाच्‌ | व्यप- देशिवद्भावेन | यथैव तर्दि व्यपदेशिवद्ावेनायुदात्त एवमन्तोदा तोऽपि वजरान्तर्यतो ऽन्तोदासस्यान्तोदात् MEY: प्रसज्येत | सत्यमेवमेतत्‌ | विदं .लक्षणमस्ि प्रस्ययस्यान्त उदात्तो भवतीति | इदं पुनरस्ति प्रत्ययस्यादिरूदात्तो भवतीति" | AN लक्षणेनाद्युदात्तस्तत्रान्तर्यत MYATT TTA आदेशो भविष्यति ||

एतदप्यादेरे नास्त्यादे शस्यादिरुदात्तो भवतीति | प्रकृतितोऽनेन स्वरो लभ्यः | प्रकृतिधास्य यथैवाद्युदात्तैवमन्तोदात्तापि || एवं तद्योदयुरात्तनिपातनं करिष्यते निपातनस्वरः प्रकृतिस्वरस्य वाधको भविष्यति | एवमप्युपदोशिवद्धावो वक्तव्यः| यथैव निपातनस्वरः प्रकृतिस्वरस्य वाधक एवं समासस्वरस्यापि | गवास्थि ग- खाक्षि! ||

इन्द्रे १२४

इन्द्रादाविति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | गवेन्द्रयज्षे वीदहीति || THE वक्तव्यम्‌ | वक्तव्यम्‌ | tet विज्ञायत इन्दरेऽचीति | कथं तई | अचि भवति | कतरस्मिन्‌ | इन्द्रेऽचीति ||

पतप्रगृह्या अचि नित्यम्‌ & १२८५ निस्यम्रहणं कि मथेम्‌ | विभाषा मा भूदिति | नैतदस्ति प्रयोजनम्‌ पुवैस्मन्नेव

WRAY दे. ६, १. २२३.

ce व्याकरणर्वराभाष्ययर्‌ [म० ६, १. ९.

योगे" धिभाषापहणं निवृत्तम्‌ || et तर्हि प्रयोजनं $तमगृष्ाणामवचि प्रकृतिभाव एव यथा स्याद्यदन्यत्मापरोति तन्मा भूदिति | किं चान्यत्मामोति | शाकलम्‌ | सिन्नित्यसमासयोः शाकलप्रतिषेध व्यति वक्तथ्यो भवति ||

अथाज्मदणं किमयम्‌ | अवि प्रकृतिभावो यथा स्यात्‌ |

शूतमगृह्येष्वञ्प्रहणमन्थकमधिकारास्सिदम्‌ कुतपगृद्येष्वज्महणमनथेकम्‌ | किं कारणम्‌ | अधिकारादेव सिद्धम्‌ | अचीति भरकृतमनुवतेते | प्रकृतम्‌ | इको यणचि [६. ९. 99] इति II तन्तु तस्मिन्प्रकतिभावार्थम्‌ २॥

तत्तु दितीयमज्बहणं कतेव्यं भ्रकृतिभावाथेम्‌ | erate पूवस्य प्रकृतिभावो यथा स्यात्‌ | इह मा मत्‌ | जानु भस्य रजति | जानू4 अस्य रुजति | जान्वस्य** सजतीति |

अथ किमथे श्रुतस्य प्रकृतिभाव उच्यते | स्वरसंभिमौ भूदिति | उच्यमाने ऽप्येतस्मिन्स्वरसंषिः भ्रामोति | श्ुते कृते भविष्यति | असिद्धः11 श्ुतस्तस्यासिद्ध- त्वासपराभोति |

पुतप्रकृतिभाववचनं तु ज्ञापकमे कादेशास्ुतो विपतिषेधेनेति यदयं ga: प्रकृत्येति प्रकृतिभावं शास्ति तज्ज्ञापयत्याचायै एकादेशास्छुतो भवति विप्रतिषेधेनेति || wage विप्रतिषेधेनेति वेच्दाचेन्द्ेऽतिपसङ्कः एकादेशासङतो विप्रतिषेधेनेति वेच्ठालेन्दरेऽतिप्रसङ़ो भवति | शालायामिन्द्रः MAT: | वा बहिरङ्लक्षणत्वात्‌ ९५

वातित्रसङः | किं कारणम्‌ | बहिरङ्लक्षणस्वात्‌ | बहिरङ्ः ga: | अन्त- रङ् एकादेशः | wes बहिर ङ्मन्तरङ ||

* 4. १० ९२४. tT ६. १. २.२७. { ६. ९. Aer, § ११ ९, १४. 4 ६.९. ९०१; ९२५. #+# ८, ३, ३३. tt ८, २.९.

पा० ६. ९, ९२६-९२७.] व्याकरणमहाभाच्यय |! ce,

आडोऽनुनासिकरछन्दसि WE १.२६ आजोऽनर्थकस्य QI

आोऽनर्थकस्येति वक्तव्यम्‌ | इह मा भृत्‌ | इन्द्रो बाहूभ्यामातरत्‌ || Tae वक्तव्यम्‌ | वक्तव्यम्‌ | बहुलवचनान्न भविष्यति | आजोऽनुनासिकरछन्दसि

agar ||

इकोऽसवर्णे शाकल्यस्य FAT 8, १. १२७

किमथेथकारः प्कृत्येत्येतदनुकृप्यते* | कि प्रयोजनम्‌ | स्वरसंपिमौ भू- fafa | तरैतदस्ति प्रयोजनम्‌ | हस्ववचनसामभ्योन्न भविष्यति || भवेीघीणां दस्ववचनसामथ्यौस्स्वरसंधिने स्याद्भस्वानां तु खलु स्वरसंधिः प्राप्रोति | दस्वा- नामपि दस्ववचनसामथ्यीत्स्वर संधिने भाविष्यति | इस्वानां दस्वाः प्रामुवन्ति हि ears कृतदमभ्रुः पुनः ममभ्रूणि कारयति | ननु पुनः- प्रवृत्तिरपि दृष्टा | भुक्तवानपि FS FATT पुनः रमध्रूणि कारयति | साम- area ॒पुनःप्रवृत्तिमैवति भोजनविदोषाच्छिल्पिविदोषाद्वा इस्वानां पृरनरदस्ववचने किंचिलयोजनमस्ति | अकृतकारि खल्वपि grata | तद्यथा | अभिर्य- ददग्धं agate || इस्वानामपि दस्ववचन एतसयोजनं स्वरसंधिमौ भूरिति | कृ- vant खल्वपि शाखं पर्जन्यवत्‌ | तद्यथा | wea यावदूनं पणँ सवैमभि- वैति || इदं तर्द प्रयोजनं gare अनुकृष्यन्ते | इकोऽसवर्णे शाकल्यस्य z- स्वश्च gore प्रकृत्या† | नित्यम्रहणस्याप्येतसयोजनमुक्तम्‌‡ | अन्यतरच्छक्य- मवक्तम्‌

सिन्निव्यसमासयोः राकलप्रतिषेधः |

सिित्यसमासयोः Waser प्रतिषेधो वक्तव्यः | अयं ते योनिक्रत्वियः$ | प्रजां विन्दाम ऋत्वियाम्‌ | वैयाकरणः सौवश्वः || नित्यम्रहणेन नार्थः | सित्स- मासयोः Wad भवतीत्येव | इदमपि सिद्धं भवति | वाप्यामश्वो वाप्यः | नद्याभातिनेदयातिः ||

* ६, ९, १९५. ६, ९. ९२५, ६. ९. ९२५१. § ५, ९. १९०६. 12 न्ना

Ro ` व्याकरणयपहाभाष्यम्‌ |! fro ६. ९,

ईषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रम 1 २॥

हैषा अक्तादिषु च्छन्दसि प्रकृतिभावमात्रं द्रष्टव्यम्‌ | हैषा अक्षः | का FAT पिश्ङ्खिला | यथा ase:

ऋत्यकः & ।१२८

किमथेमिदमुच्यते | ऋत्यकः सवणार्थम्‌ ९॥ सवणोर्थोऽयमारम्भः | होतृ ऋरयः ||

अनिगन्ताथे २॥ खदु ऋरयः | माल HEA: ऋति दस्वादुपसगाद्दधिर्धिप्रतिषेधेन Il

करति gear भवतीत्येतस्मादुपसगोदरदधिभेवति विप्रतिषेधेन * | ऋति स्वो मवतीत्यस्यावकादाः | az अरयः | माल eT: |. उपसगोदृदधेरवकादाः | विभाषा दस्वत्वं यदा gered सोऽवकादाः | इस्वप्रसङ् उभयं प्रामोति | उपार्धोति Tifa | उपसगोदरदधिभेवति विप्रतिषेधेन || तर्हि विप्रतिषेधो वक्तव्यः | amor: | उक्तं aval qe प्रयोजनमुपसगोदृति धाती afta यथा स्याश्यदन्यत्मामोति तन्मा भूदिति |

अघुतवदुपस्थिते 8. १. १२९

उपस्थित इत्युच्यते किमिदमुपस्थितं नाम | अनि इतिकरणः | अभोको इति qarate || अथ वहचनं arte | वद्नं घ्ुतकार्यपरतिषेधार्थम्‌ वद्र चनं श्रयते श्रुतकोर्यप्रतिषेधथिम्‌ | तकायै प्रतिषिध्यते Grarvar प्रति-

पा० ६.९. १२८-१२५.] व्याकरणमहाभाष्यम | | ९२९

विध्यते | किं चेदानीं श्रिमात्रताया अप्रतिषेषे प्रयोजनं यावता शरुतकार्ये प्रतिषिद्धे स्वरसंधिना भवितव्यम्‌ |

धुतप्रतिषेषे हि प्रगृष्य्रुतपतिषेधप्रसङोऽन्येन विहितत्वात्‌ ||

garters हि सति प्रगृह्यस्यापि श्रुतस्य ज्रिमात्रतायाः प्रतिषेधः प्रसज्येत | अभ्रीरेइृति | वायू रहति | किं चेदानीं तस्या.अपि त्रिमात्रताया अप्रंतिषेधे प्रयोजनं यावता gears प्रतिषिद्धे स्वरसंधिना भवितव्यम्‌ | भवितव्यम्‌ | किं कारणम्‌| अन्येन विहितत्वात्‌ | अन्येन हि लक्षणेन शतप्रगृद्यस्य प्रकृतिभाव उच्यते TTT कृत्येति ||

२. चाक्रवर्मणस्य ९. १२० किमथैमिदमुच्यते | +

ईर चाक्रवर्मणस्थेत्यनुपस्थितार्थम्‌ |

अनुपस्थिता्थऽवमारम्भः | चिनु हीरे इदम्‌ चिनु हीदम्‌ | छनु हीरे इदम्‌ सुनु हीदम्‌ || हैकार हणेन नाथैः | अविशेषेण चाक्रवमैणस्याचायेस्याश्चुतवद्व- feta | इदमपि सिद्धं भवति | वदा इयम्‌ वदोयम्‌ ||

दिव उत्‌ & १. ।१२१॥

किम्थस्तकारः | तपरस्तत्कालस्य [१. ९. 9°] इति तत्कालो यथा स्यात्‌ || Racker प्रयोजनम्‌ | आन्तयैतोऽधेमात्रिकस्य व्यच्ञनस्य मात्रिको भविष्यति. || सिध्यति | ऊटि†कृत आन्तर्यतो rer ge: परामोति तदथ तपरः कृतः | एवमथे तपरः क्रियते ||

GT NE १.।१२५

कात्पू्वैमहणं किमथम्‌ | का्पर्वो यथा स्यात्‌ | संस्कतौ संस्कर्तुम्‌ | नैतदस्ति # ६, ९, १२५. | ६. ४.९९,

९९ ` व्याकरणमहाभाष्यम [म० ६. ९. ५.

प्रयोजनम्‌ | खडित्यारिि ज्ञोऽयं* करोति ककारादिस्ततरान्तरेण कात्पूवेमहर्ण कात्पूवे एव भविष्यति || अत उत्तरं पठति |

a कासपू्वैवचनमककारारौ का्पूवार्थम्‌ | डटि कालयुवैवधनं क्रियतेऽकका- रादौ करोती कारपर्वो यथा स्यात्‌ | संचस्करतुः संचस्करः || टि कावयर्वववनमककारादो का्यर्वा्थीमिति चेदन्तरेणापि तस्सिद्धम्‌ ॥९॥

डटि काल्पुवैवचनमककारादौ कात्पुवोथेमिति चेदन्तरेणापि कात्पुतेमरहणं सि- डम्‌ | कथम्‌ | | दिवे चनात्छडप्रतिषेधेन | द्िवैचनं† क्रियतां डिति खडुविष्यति विप्रतिषेधेन | तत्र दिवेचन॑ भवतीत्यस्यावकाशः | बिभिदतुः विभिदुः | उटोऽवकाशः | संस्कतो संस्कतम्‌ इहोभयं प्रामोति | संचस्करतुः संचस्करुरिति | agate विप्रतिषेषेन दविवंचनात्ठड़िभतिषेधेनेति चेद्विभूते शाब्दान्तरभावाद्युनःपरसङ्कः | 2 दविवेचनात्छड्धितिषेभेनेति चेद्धिभूते राम्दान्तरस्याकृतः खडिति पुनः चट्‌ स्यात्‌ | | | faye दाब्दान्तरभावात्युनःपसङ् इति चेद्ध्व चनम्‌ डटि कृते शाष्दान्तरस्याकृतमिति पुनर्दिवैचनं प्रामोति | तथा चानवस्था ४॥ पुनः खट्‌ पुना्दिवे चनमिति चक्रकमव्यवस्था प्रसज्येत || नासि चक्रकप्रसङ्ः | ह्यव्यवस्थाकारिणा Wan भवितव्यम्‌ | Wea हि नाम व्यवस्था | तत्र रि कृते हिवेचनं दिवैचनेनावस्थानं भविष्यति || अङघवाय उपसंख्यानम्‌ अड्यत्राय उपसंख्यानं कतेव्यम्‌ | समस्करोत्‌ समस्कार्षीत्‌ अभ्यासव्यवयि ।| & Il

अभ्यासव्यवाये चोपसंख्यानं कतैव्यम्‌ | संचस्करतुः संवरस्करः || किमुच्यते ऽभ्यासव्यत्राय इति यदेदानीमेवोक्तं द्विव चनात्डड़्िभितिषेधेनेति

FAY. ४६. { ६.९.

पा० ९. 2&4] व्याकरणमहाभाष्यम्‌ |! : ९३

अविप्रतिषेधो वा बहिरङ्लक्षणस्वान्‌ Il

अविप्रतिषेषो वा पुनः इटः | कं कारणम्‌ | बहिर ङलक्षणत्वात्‌ | बहिरङ्ल- क्षणः छद्‌ | अन्तर ङु श्वे चनम्‌ | असिद्धं बहिरङ्मन्तरङ्े || एवमथेमेव Te कात्पूवे्रहणं कतेष्यं Bega यथा स्यात्‌

क्रियमाणेऽपि वै कालूवेम्रहणेऽत्र सिध्यति ह्ययं कारपूवैमहणेन हाक्यो मध्ये प्रवेदायितुम्‌ | किं कारणम्‌ | आदिलिङ्गोऽवं क्रियते करोतिथ ककारादिरै्टथ पुन- रातिदेशिकः करोतिर ककारादिः || पाक्षिक एष दोषः | कतरस्मिन्प्े | ast Rd भवति | अविरोषेण वा विहितस्य az: कात्पूवे्रहणं देराप्रकुप्त्यथं स्याद्विरो- षेण वा विधिरिति | दिवैचनवधिषी ant Rt भवति | स्थाने दिवेचनं स्याद्धिःप्र- योगो वा द्िवेचनमिति | तद्यदा द्विःप्रयोगो दिवेचनमविद्रोषेण विहितस्य डटः कात्पूवैग्रहणं STH CAG तदेष दोषः | यदा हि स्थाने द्विवचनं तदा यद्ेवावि- शोषेण विहितस्य qe: कात्पुवैमहणं देहा्रकुप्त्यथेमथापि विरोषविषिन तदा दोषो मवति || दिःप्रयोगे चापि द्विवचने दोषः | संपरिभ्यामिति" तरैषा walt | का तर्हि | तृतीया | सपरिभ्यामुपडषटस्येति | व्यवहितधाप्युषखष्टो भवति ||

उपदेशिवदथनं Il उपदेदिवद्भावथ् वक्तव्यः | किं प्रयोजनम्‌ | किटिगुणचडङ्दीर्घमतिषेधार्यम्‌ | II

किटि pre ae दीषेप्रतिषेधाथम्‌ | किरि goat तावत्‌ | संचस्करतुः संचस्करः | चङि दीधैप्रतिषेधा्थे at | समचिस्करत्‌ || लिटि गुणार्थेन तावत्नाथेः | वक्ष्यव्येतत्संयोगारेगैणविधाने संयोगोपधग्रहणं कृ जथमितिऽ$ | चङि दी्ैप्रतिषेधा- नापि art: | पदमितीयं भगवतः ae संज्ञा | युक्तमिह द्रष्टव्यं किमन्तरङ किं बहिर ङ्मिति | धातुपसगेयोः काये यत्तदन्तरङ्म्‌ | कुत एतत्‌ | पूवे हि धातु- रुपसर्गेण युज्यते पारघाधनेनेति | नैतत्सारम्‌ | GF धातुः साधनेन युज्यते पादु पसर्गेण साधनं हि क्रियां निवेतेयति तामुपसर्गो विशिनघ्यभिनिवै्तस्य चाथेस्योपसर्गेण विदोषः Wet वक्तुम्‌ | सत्यमेवमेतत्‌ | यस्त्वसौ धातुपसगैयो- रभिसंबन्धस्तमभ्यन्तरं कृत्वा धातुः साधनेन युज्यते | अवरयं चैतदेवं विज्ञेयम्‌ | यो हि मन्यते पूवे धातुः साधनेन युज्यते पञादुपसर्गेणेति तस्य आस्यते गुरुणेत्य-

# ६.९. ९३७, T ७, ४, ९०. { 9. ४. ९६४. § ७. ¥, Yor,

९४ 3 व्याकरणमहाभाष्यम्‌ |! [ro ६, ९, ५,

कर्मक उपास्यते गुरुरिति केन सकमेकः स्यात्‌ | एवं कृत्वा इट्‌ सवेतोऽन्तर- ङतरको भवति कात्पुवेसहणं चापि शक्यमकतुम्‌ || यदि पुनरयं छटत्पुवोन्तः क्रियेत |

काूर्वान्त इति वेहुविधिप्रतिषेधः ९० कात्पूर्वान्त इति Se: aaa: कथित्पतिषेभ्यः | संस्कतौ | समो भिषेयः खटः प्रतिषेध्यः || समस्तावच्र विधेयः | बक्ष्यत्येतत्संपुंकानां सत्वं रविधौ ्यनि- टपरसङ् eft" | टापि प्रतिषेध्यः | समः इटि [८. ३. ९] इति दिसका- रको निर्देशः | इटि सकारादाविति || अथवा प्रादिः करिष्यते |

परादाविङ्गुणमसङ्गः ९९

यदि प्रादिरिङगणी age: | संस्ृषीष्ट | ऋतथ संयोगादेः [७. २. ४१ इतीट्‌ प्राभोति | संस्क्रियते | गुणोऽर्तिसंयोगाथोः [७. ४. २९] इति गुणः प्रामोति | एवं तद्यभक्तः करिष्यते |

अभक्ते स्वरः ९२.

यद्यभक्तः स्वरो सिध्यति | संस्करोति | तिङतिडः [८. ९. २८] इति निघातो प्रापोति | ननु खडेवातिङ्‌ | qe: परस्य निघातेन भवितव्यम्‌ | कि कारणम्‌ | नभिषयु्तमन्यसदृशाधिकरणे तथा हयर्थगतिः | नञ्युक्तमिवयुक्तं चान्यरसिमस्तत्सदृदे कायै विज्ञायते तथा eat गम्यते | तद्यथा | अब्राह्मणमानये- त्यक्ते menage क्षत्रियमानयति नासौ रोष्टमानीय कृती भवति | एवमिहाप्य- तिडिति प्रतिषेभादन्यस्मादतिङस्तिङुदृशात्काय विज्ञास्यते | कं चान्यदतिङ््‌ तिङ्-

Tay | पदम्‌ Il

अपाच्चतुष्पाच्छकुनिष्वारेखने & १. १४२

किरतेहषंजीविकाकुलायकरणेषु II

किरतेहै्षजीविकाकुलायकरणेष्विति वक्तव्यम्‌ | अपस्किरते वृषभो दष्टः | शपस्किरते कुक्कुटो भल्ञार्थी | अपस्किरते ाभ्रयार्थी। ||

¥ ८, ३. ५४, ९. ३, २९४,

पा० ६. ९. १४२-९१५०.] 1 व्याकरणमहाभाष्यय NI ९५.

अपरस्पराः क्रियासातत्ये £ A १५७४

किमिदं सातत्य इति | cara: सातत्यम्‌ | यद्येवं सांतत्य इति भवितव्यम्‌ समो हितततयोवां लोपः समो हितततयोवीौ लोपो वक्तव्यः | संहितम्‌ सहितम्‌ | संततम्‌ सततम्‌ सम्तुमुनोः कमे Il >

सम्तुमुनोः कामे लोपो वक्तव्यः | सकामः भोक्तुकामः मनसि चेति वक्तव्यम्‌ | समनाः भोक्तुमनाः ||

अवरयमः FT TATA: कृत्ये लोपो वक्तव्यः | भवहयभाव्यम्‌ ||

गोष्पदं सेवितासेवितप्रमाणेषु & १. १७५

हदमतिबह क्रि यते सेविते असेवित प्रमाण इति | सेवितप्रमाणयोरित्येव सिदम्‌| केनेदानीमसेविते भविष्यति | मञा सेवितप्रतिषेधं विज्ञास्यामः || FA शक्यम्‌ | सेवितप्रसङ्ग एव स्यादसेविते स्यात्‌ | भसेवितम्रहणे पुनः क्रियमाणे बहृव्रीहिरयं विज्ञास्यते | अविद्यमानसेविते सेवित इति | तस्मादसेवितग्रहणं कर्तव्यम्‌

विष्किरः शकुनौ वा १. १५.०

विष्किरः शकुनौ विकिरो ar ९॥

विष्किरः wpa विकरिरो वेति वक्तव्यम्‌ | शकुनौ वेति शुच्यमनि शकुनौ धा स्यदन्यत्रापि नित्यम्‌ || rete वक्तव्यम्‌ | वक्तव्यम्‌ | वावचनेन शक्ु- निरभिस॑ बध्यते | किं तर्हि | निपातनमभिसंवध्यते | विष्किर इत्येतन्निपातनं शाकी at निपात्यत इति ||

९६ व्याकरणमहाभाष्यम्‌ [म० ६. ९. ५.

आश्वयेमनिव्ये १. १.४७ I आश्र्यमदुते ९॥

आअर्यैमद्धुत इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ आश्येमुद्चता वृक्षस्य | आथ नीला Mt: | भथयैमन्तरिक्षे ऽवन्धनानि नक्षत्राणि पतन्तीति || we वक्तव्यम्‌ | वक्तव्यम्‌ | अनित्य इत्येव सिद्धम्‌| हह तावदाथयमुखता वृक्षस्ये- त्या्चयैमहणेन वृक्षो ऽभिसंबध्यते | किं तर्हि | saat सा चानित्या | भाय नीला द्यौरिति नाथयेव्रहणेन श्यौरभिसंबध्यते | किं तार्है | नीलता सा चानित्या | आथर्यमन्तरित्षेऽबन्धनानि नक्षत्राणि पतन्तीति नाथयैयहणेन नक्षत्राण्यभिसंब- ध्यन्ते | कं तर्हि | पतनक्रिया सा चानित्या | तत्रानित्य इस्येव सिद्धम्‌

मस्करमस्करिणो वेणुपरिव्राजकयोः १. १५४

मस्करिग्रहणं wera | कथं मस्करी परिव्राजक इति | इनिनैतन्मत्व- थयिन Raa" | मस्करोऽस्यास्तीति || तै मस्करो ऽस्यास्तीति मस्करी परिव्रा- जकः | किं afe | मा कृत कमणि मा कृत कमौणि शान्तिषैः भ्रेयसीत्याहातो मस्करी परिव्राजकः ||

पारस्करप्रभृतीनि संज्ञायाम्‌ & १. १५.

अविहितलक्षणः छट्‌ पारस्करप्रभृतिषु द्रष्टव्यः | पारस्करो देशः | कारस्करो वृक्षः | रथस्पा नदी किञ्किन्धा गुहा | किष्कुः || aged: करपत्योथोरदेवतयो खटलोपथ | तस्करः वृहस्पतिः || प्रायस्य चित्तिचित्तयोः Teeny वा | प्राय- चित्तिः प्रायधित्तम्‌ ||

इति श्रीभगवत्पतच्छणिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे पत्चममाद्धिकम्‌ || >*५.९.९९८५. ११५.

WOR ९, ९४०१९५८.) व्याकरणमंहाभोष्यय | ९७

अनुदात्तं पदमेकवजंम्‌ ६. १. ९५८

किमनुदात्तानि पदानि भवन्स्येकं पदं वजेयितवा | नेत्याह | पदे येषामुदास्- परसङ्गस्तेऽनुदात्ता भवन्त्येकमचं वजेयित्वा | तर्हि तथा निर्देशः aren: | भनुदान्ताः पदे अनुदात्ताः पदस्येति वा || कतेव्यः | अनुदात्तं पदभेकवजेमिस्येव सिद्धम्‌ | कथम्‌ | मवुम्लोपोऽत्र द्रष्टव्यः | तद्यथा | पुष्पका एषां पुष्पकाः | कालका एषां कारका इति | अथवाकारो मत्वर्थीयः | तद्यथा | तुन्दः घाट इति || किमथ पुनरिदमुच्यते | आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य | पथवस्वरनिवृत््यर्थभेकवजै पदस्वरः आगमस्य | चतुरनङ्होरामुदालषः [७. ९. ९८ चत्वारः अनङ्ाहः | वि- कारस्य | अस्थिदधिसक्थ्यल्णामनङुदात्तः [७. ९. ७९] अस्था दभ्रा | प्रकृतेः | गोपायति धूपायति* | प्रत्ययस्य | avery तैत्तिरीयः† | एतेषां पदे युगप- त्स्वरः sma | इष्यते चैकस्य स्यादिति तच्चान्तरेण यल सिभ्यतीस्यनुदान्तं पदमेकवजेम्‌ | एवमथोमिदमुच्यते || नैतदस्ति प्रयोजनम्‌ | योगपद तवे सिं यदयं तवै चान्तथ युगपत्‌ [६. २. ९९१] इति सिद्धे यौगप यौगपद्यं शास्ति वज्ज्ञापयत्याचार्यो युगपत्स्वरो भवतीति |} पयौयस्तर्दि प्रामोति | पयायो रिक्तिशासनात्‌ | बदयं रिक्ते विभाषा [६. १. २०८] इति सिद्धे पयाये vara रासि तञ्ज्ञा- पयत्याचार्यो That भवतीति उदात्ते ज्ञापकं चेतत्‌ एतदुरात्ते ्ापकं स्यात्‌ | स्वरितेन संमाविदोत्‌

स्वरितेन समावेदाः प्रामोति | स्वरितेऽ्प्युदात्तोस्तिः | तस्मान्नार्थ जेन योगेन II

* ६. ९. १६९. + ३.९. ३, { ९, २, ३२. 13 Meru.

ee व्यौकर्ण TET. fro ६. ९, ६. आरभ्यमाणेऽप्येतस्मिन्योगे अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन्युगपत्सभवात्‌

भनुदात्ते विप्रतिषेपो नोपपद्यते | पठिष्यति ध्याचार्यो विप्रतिषेध जे deters इति* विप्रतिषेधो नोपपद्यते | किं कारणम्‌ | एकस्मिन्युगपत्संभवात्‌ | असकि खलु संभवे धिप्रतिषेषो भवत्यस्ति संभवो यदुभयं स्यात्‌ | कथं संभवो यदा- नुदात्तं पदमेकवजेमिव्युष्यते | तदिह नास्ति | किं कारणम्‌ | नानेनोदात्तत्वं प्रति- विध्यते | कि तरिं | अनुदात्तस्वमनेन क्रियतेऽस्ति संभवो. यदुभयो्ोदात्त्वं स्यादन्येषां चानुदात्तत्वम्‌ || यरि पुनरयमधिकारो विज्ञायेत | किं कृतं भवति | अधिकारः प्रतियोगं तस्यानिर्देशाथे इति योगे योग॒ उपतिष्ठते | जे दीषौन्तस्यादि- दान्तो भवति† | उपस्थितमिदं भवत्यनुदात्तं पदमेकवजेमिति | अन्त्यासूवे बहचः [६. २. ८३] | उपस्थितमिदं भवत्यनुदान्तं॑पदमेकवजेमिति तत्र॒ पूर्वेास्तु वज्य॑मानता परेण वेति परेण भविष्यति परत्वात्‌ || वैवं श्यम्‌ | षाष्टिक एकः स्वरः संगृहीतः स्याथेऽ्न्ये सप्राध्याय्यां स्वरास्ते संगृहीताः स्युः | समानोदरे Maat चोदात्तः |४. ४. ९०८ | | अस्थिदधिसक्थ्यक्णामनङुदात्तः [७. 2, ७९] इति II 3

fat aarrqeraare tl > |

सिद्धमेतत्‌ | कथम्‌ | एकाननुदात्तत्वात्‌ | एकानन्‌दात्तं पदं भवतीति वक्तव्यम्‌ | किमिदमेकाननुदात्तव्वादिति | नोदात्तोऽ्नुदात्तः | नानुदात्तोऽननुदात्तः | एकोऽन- नुदात्तोऽरिमस्तदिदमेकामनुदालम्‌। एकाननुदात्तस्वादिति | सिभ्यति | सत्रं तर्दि भि- शते || यथान्यासमेवास्तु | ननु चोक्तमनुदात्ते विप्रतिषेधानुपप्तिरे कस्मिन्युगपत्सं- मवरादिति | नैष दोषः | परिभाषेयम्‌ | कि कृतं भवति | कायैकारं हि सं्ञापरि- माषम्‌ | यत्र॒ काये तत्रोपस्थितमिदं द्रष्टव्यम्‌ | जे दीषोन्तस्यादिरुदात्तो भवती- त्युपस्थितमिदं भवत्यनुदात्तं पदमेकवजेमिति | अन्त्यात्पूर्वे ana हत्युपस्थितमिदं भवत्यनुदात्तं पदभेकवजेमिति | तत्र पूर्वेणास्तु वज्येमानता परेण येति परेण भविष्यति परत्वात्‌ || भथवा नेदं पारिभाषिकानुदात्तस्यः प्रणम्‌ किं ताह | भन्वथेमहणम्‌ | भविद्यमानोरात्तमनुदात्तमिति ||

# ६. २, ८२१, ६, २. ८३. ९.१. Re,

To ६. ९. ९५८.] बयाकरणव्हामाष्यर्‌ |i ˆ ९९

एकवर्जमिति चाप्रसिदिः संदेहात्‌ Il

एकवजेमिति asters: | कुतः | सदेहात्‌ | ज्ञायते. एको बजेयि- व्य इवि ||

सिदे तु aferagera उदाचवचनानर्थक्यं aziz | ४॥ rater | कथम्‌ | यस्मिचनुरा्त उदास्तवचनमनर्थकं स्यास्त एको वर्ज- यितव्यः |

THAI: स्वरस्य सावकादात्वादग्रसिददिः & भरकृतिप्रत्यययोः स्वरस्य सावकाशस्वादप्रसिद्धिः स्यात्‌ | प्रकृतिस्वरस्यावकाश्यो Taye: भ्रस्ययः | पचति पठति" | प्रत्ययस्वरस्यावकाश्यो यत्रानुदाता प्रकृतिः | समत्वम्‌ सिमस्वम्‌!† | इहोभयं पामोति | कतेष्यम्‌ तैत्तिरीयः विप्रतिषेधास्मस्ययस्वरः | विप्रतिषेधासत्ययस्वरो भविष्यति | Faq विप्रति- aa परमिस्युख्यते‡ परः प्रत्ययस्वरः | Ae दोषः | इष्टवाची प्रशब्दः | विपर- तिषेभे परं यदिष्टं तद्भवतीति || विप्रविषिधाद्स्ययस्वर इति चेत्काम्यायादिषु चित्करणम्‌ & II विप्रनिवेधातपत्थयस्वर इति चेत्काम्थायादयधितः कंतैष्याः 9 | पुत्रकाम्यति गो- पायति ऋतीयते | प्रैष दोषः | प्रकृतिस्वरोऽत्र वाधको भविष्यति || मङतिस्वरे प्रत्ययस्वराभावः ` श्कृतिस्वरे प्रत्ययस्वरस्याभावः | ater तैत्तिरीयः II सिद्धं तु परृतिस्वरबलीयस्स्वात्नत्य यस्वरभावः सिद्धमेतत्‌ | कथम्‌ | प्रकृतिस्वराद्रटीयस्त्वासस्ययस्वरस्य भावः लिडः | कथम्‌ | प्रकृतिस्वरासत्ययस्वरो बलीयान्भवति || सतिशिष्टस्वरबलीयस्त्वं Il

aft Read बलीयान्भवतीति वक्तव्यम्‌ ||

# ६, १. ९६२, Tw. TARR, § ३. ९. ०; २८; ६. ९. १६२.

Qoo 1 व्याकरणमहाभाष्य [qo ६,९.६९.

तच्चानेकमरत्ययसमासार्थम्‌ Yo

तथ्ावदय॑ सतिशिष्टस्वरबरीयस्त्वं वक्तव्यम्‌ | किं प्रयोजनम्‌ अनेकप्रत्य- यार्थमनेकसमासार्थं | अनेकमरत्ययाथ तावत्‌ | ओपगवः | प्रकृतिस्वरमण्स्वरो वाधते | ओपगवस्वम्‌ | त्वस्वरोऽण्स्वरः वाधते | भीपगवस्वकम्‌ | wet कस्वरो वाधते | शनेकसमासार्थम्‌ | राजपुरुषः राजयपुरुषपुत्रः राजपुरुषपुत्रपुरषः" ||

यरि सतिशिष्टस्वरबलीय स्त्वमुच्यते स्यादिस्वरः सावैधातुकस्वरं aria | नुतः चिनुतः |

स्यादिस्वरापरसद्गश्च तासेः परस्यानुदानवनात्‌ ९९

स्यादिस्वरस्य चाप्रषङ्कः | कुतः | Ta: परस्यानुदात्तवचनात्‌ | यदयं are: परस्य लसावैधातुकस्यानुदात्तत्वं शासि तज्ज्ञापयत्याचायेः सति दिष्टोऽपि विकरणस्वरो लसावेधातुकस्वरं वाधत इति ||

कालपरविमतिषेधानियमादा शाब्दपरविभतिषेधास्सिद्धम्‌ | ९२ It

अथवा शालपरविप्रतिषेधे सवेमिष्टं संगृहीतं भवतीति कृत्वा शब्दपरवि- प्रतिषेधो विन्ास्यते | यदि शाब्दपरविप्रतिषेधो भवति काम्यादयभितः कतैव्याः | पुज्रकाम्यति गोपायति कतीयते | राम्दपरविप्रतिषेधो नाम भवति यत्रोभयोयुगपल्स- Ft काम्यादिषु युगपसमसङ्कः ||

विभक्तिस्वरान्नञ्स्वरो बलीयान्‌ ९३

विभक्तिस्वरात्तञ्स्वरो बलीयानिति वक्तव्यम्‌ | विभक्तिस्वरस्यावकाराः | ति- सलसिष्ठन्ति{ | नऽ्स्वरस्यावकादाः | अब्राह्मणः अवृषलः$ | इहोभयं परामोति | अतिसः | नञ्स्वरो भवति ||

विभक्तिनिमित्तस्वराच्च | ९४ ||

विभक्तिनिमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यम्‌ | विभक्तिनिमिततस्व- रस्यावकाहाः | चत्वारः अनङ्ाहः¶ | नञ्स्वरस्य स॒ एव | हहोभयं प्रामोति | अचत्वारः अननङ़ाहः ||

PRU ररर, 1 ६.९.९८६. PU $ ९.२.९२. ०.२.९८.

पा०६.९.१५९-१६१] व्याकरणग्रहाभाष्यम्‌ १९०९

यथोपपदं aft नञ्‌ ९५९ Il ware कृति Teter” स्वरो बरीयानिति वच्कतव्यम्‌ | अकरणिहै ते वृषल |

सहनिर्दिषटस्य 1 ९६ Il सहर्निरिष्टस्य नञः स्वरो बलीयानिति वक्तव्यम्‌ | अव्यथी ||

Had ष्षओऽन्त उदात्तः & १. १५९.

किमथे कृपेर्विकृतस्य महणं क्रियत कृषात्वत इत्येवोध्येत | यस्य कृषेर्बि- करण एतब्रुपं तस्य यथा स्यात्‌ | इह मा भूत्‌ | हलस्य कषे इति II

अथ किमथे मुपा निर्देशाः क्रियते कषौत इत्येवोच्येत | कषत इवीयत्यु- च्यमाने यत्रैवाकारादनन्तरो TAS तत्रैव स्यात्‌ | दायः धायः | इह स्यात्‌ | पाकः पाठः || क्चिदाकारादनन्तरो safer | इहापि दायः भाय इति युका म्यवधानम्‌ || एवमपि विहितविदेषणमाकारम्रहणं विज्ञायेत | आकाराश्यो विहित इति | मतुम्पहणे पनः क्रियमाणे दोषो भवति ॥।

अनुदात्तस्य यत्ोदात्तकोपः & १. १६१ अनुदात्तस्येति किमर्थम्‌ | sage वहति प्रासङ्गचः$ | .

उदात्तलोपे स्वरितोदास्योरभावादनुदान्तप्रहणान्थंक्यम्‌

उदासलोपे स्वरितोदा्तयोरभावादनुदा्म्रहणमनथेकम्‌ | हि RATATAT उदात्त स्वरिते वा लुप्यते सर्वोशुदास एव || ननु चायमुदासः स्वरिते लप्यते | प्रासङ्ग बहति प्रासङ्ग इति | एषोऽपि निषाते¶ कृते sare एव लुप्यते | इदमिह संम्र- धायेम्‌ | निषातः क्रियतां se ee किमत्र ater | परस्वाह्लोपः | एवं तद्यय- मद्य निधातस्वरः सवेस्वराणामपश्रादः | चापवादविषय उत्तर्गोऽभिनिविशते | qa wre भभिनिषिदान्ते परादुस्सगौः | प्रकल्प्य वापवादधिषयं तत उत्सर्गो Satay | तच्च तावदत्र कदाचिस्थाथादिस्वरो†1 भवत्यपवादं Pret प्रवीक्षते |

षिका # ३. ३, ९१२; &. २. ९३९; २. ३, २. ९५७; ३.९. ३;६.२.२. { 9.३. ३३. $ ४. ४. ७६; ६, ९. १८५. 4 ६, ९, ९५८. भक ६, ४,९४८. TT ६, २. ९४४.

१९०९ , ववोकरनप्हाभाष्यय्‌ [eo FR,

तत्र निधातः क्रियतां लोप इति safe Weare: सोऽस्ाववि्मानोदा्तोऽनुदान्तो छुप्यते II किं पुनरनुदात्तस्यान्तं उदात्तो भवत्याहोस्विदादिः | कथचात्र विदोषः | अन्त इति चेच्दनम्क्सयुष्मदस्मदिदंकिंलीपेषु स्वरः I अन्त इति चेच्नम्क्सयुष्मदस्मदिदंिंङोपेषु स्वरो Rate | भरम्‌ | वि- न्दाते विन्दते" | भम्‌ | क्स | मा हि Garey] मा हि धु्ताथाम्‌। | क्ल | यु- ष्मदस्मद्‌ | युष्मभ्यम्‌ अस्मभ्यम्‌! इदैरकिलोपः | इमान्‌ कियान्‌ अस्तु renee: | . आदिरिति चेदिन्धीत इयमिस्यन्तः Il It आदिरिति Siete इयमित्यन्तोदासत्वं सिध्यति | इन्धीत* | इवम्‌ यम्‌ | | आदौ सिद्धम्‌ ४.॥। | अस्तु तद्योदिददात्तो भवतीति || ननु चोक्तमादिरिति बेदिन्धीत इवमिस्यम्त इति | विदीन्धिखिदिभ्यश्च लसावेधातुकानुदालमरतिषेधाकिकि सिद्धम्‌ ¢ Il विदीन्थिखिदिभ्यच तसार्बधातुकानुदा्स्वं** लिड नेति वक्तव्यम्‌ BE हणेन नार्थैः | अविरोषेण विरीन्धिखिदिभ्यथ ठसावेधातुकानुदा्तव्वं नेत्येव | इद- मपि विद्धं भवति | विन्दाते खिन्दाते || भयचि कथम्‌ | अयकि चित्करणात्‌ & Il

अयचि चित्करणसामथ्यौदन्तोदात्तस्वं भविष्यति |!

धातोः ६।२१.। १६२ fe धातोरन्त उदात्तो भवत्याहोस्विदादिरिति | ware विशेषः |

PRU ०,३.७२. [७.१.६० ०.२.९०. § ६.३.९०; ६, ४. ९४८, ब्‌ ५.४.९४८. #F ६, ९, १.८६. FT ५. २. ४३; ५. ९. WRB, |

To १, ९. ९६२. व्योर्कर्णकहाभोष्यम्‌ (oz

धातोरन्त इति Aaqeraaave ny Il

धातोरन्त इति चेदनुदात्तेचबसहणं Tien | अभ्यस्तानामादिरनुदात्ते [६.९. ९८९; ९९०] इति वक्तव्यम्‌ | aH कतेव्यम्‌ | बान्तथ पिबिरा- gay भवतीति वक्तव्यम्‌ | पिबति* II

संश्च नित्‌ tl 2 Il

dat नित्कमैष्यः | कि प्रयोजनम्‌ | चिकीषति जिहीर्षति | Prateargqarcet यथा स्यात्‌† || भस्त वद्यीरिः |

आदावृरणुमरस्ययधातुष्वन्तोदात्तस्वम्‌ | ॥।

आदावुरणुपरत्ययधातुष्वन्तोदातत्वं सिध्यति | Sate | ऊणु | प्रत्ययधातु | गोपायति धूपायति ऋतीयते ||

अन्तोदातच्तवचनात्सिद्धम्‌ |

अस्तु तद्यन्तोदात्तो भवतीति ननु चोक्तं धातोरन्त इति चेदनुदात्तेचबग्रहणं कतेव्यमिति | यत्तावदुच्यते अनुदात्तेचम्रह्ण कतेष्यमिति क्रियते न्यास एवाभ्य- स्तानामादिरनुदासे चेति | बग्रहणं कतेव्यमिति |

frat निपातनात्‌ & II

Rararqarafnat क्रियते{ निपातनस्वरः प्रकृतिस्वरस्य बाधको भवि~ ` ध्यति || सं नित्कतैव्य इत्यवदयं सनो विदोषणार्था नकारः weer: | विशे- पणार्थेनाथः | सम्यडोः [६. १. 8] इति | सयजोरितीयत्युच्यमाने हंसः वत्सः ware saa | अथेवद्भहणे नानथेकस्येव्येवं भाविष्यति | verft afe प्रा af | जुगुप्सते मीमांसत इतिऽ | अथेवानेषः | वै कथिद्थं आदिरयते | यथपि कथिदथो नादिदयते अनिररिष्टाथौः प्रत्ययाः स्वार्थे भवन्तीत्यन्ततः स्वार्थे भविष्यति | कथास्य स्वार्थैः | प्रकृत्यथैः | इहापि तर्हि प्राभोति | हंसः वत्व इति | उणादयोऽब्युस्पञ्चानि प्रातिपदिकानि | एषोऽनन्यार्थो नकारः कतेव्यः | क- तैव्यः | त्रियते न्यास एव || अथवा धातोरिति यतेते | धातोः सद्यब्डान्तस्य हे भवत इति ||

# ®, ३, ७८, ६.९.१९५ . { ७.३. ७८*.. ` 6३.९६. ५; ६, G ६.९, ८.

१०४ ध्याकरणमहामाष्यय [म० ६, १. ६.

चितः & १६२

चितः सप्रकतेवेहकजथम्‌

चितः सप्रकृतेरिति वक्तव्यम्‌ | किः प्रयोजनम्‌ | बहकजर्थम्‌ | tetra | बहे तायत्‌। बहुमुक्तम्‌ बहृकृतम्‌* | अकजर्थम्‌ | TAN: Are: | THR: नीचकैः† || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | मतुम्लोपोऽत्र TEST: | तद्यथा | पुष्पका एषां पुष्पकाः | कालका एषां कालकाः | भअथवाकारो मत्वर्थीयः | त- शथा | तुन्दः घाट इति | tatters | चित्वान्‌ चितहति |

तिसृभ्यो जसः & २.। १६६

जस इति किमर्थम्‌ | तिखका{ |

तिसुभ्यो जस्प्रहणान्थक्यमन्यत्राभावात्‌

reat जस्महणमनथेकम्‌ | किं कारणम्‌ | अन्यत्राभावात्‌ | धन्यत्तिसु- शम्दादन्तोदान्तत्वं प्रयोजयस्यन्यदतो जसः | किं कारणम्‌ | बहूबचनविषय एव Aart स्तः | दासि भवितव्यमुदात्तयणो हल्यूवीत्‌ [६. ९. १७४] इति | अन्याः सर्वौ हलादयो निभक्तयस्तत्र षटटिवतुभ्यौ rerfea- ल्युपोत्तमम्‌ [६. ९. १७९; १८०] इत्यनेन स्वरेण भवितव्यम्‌ | तत्रान्तरेण ` जसो Het जख एव भविष्यति ननु चेदानीमेवोदाहतं तिसूकेति | मित्स्वरोऽत्र वाधको भविष्यति | नाप्रापरेऽन्यस्वरे तिखस्वर भारभ्यते सख यथैवानुरा्ी पितौ [३. १.४] gett स्वरं area एवं निर्स्वरमपि ate | Ae दोषः | येन नाप्राप्ते तस्य वाधनं भवति चाप्रापेश्नुदा तौ डष्पिताविवत्येतरस्मिस्तिसृस्वर आरभ्यते Peat पुनः प्रापे AMR | अथवा भध्येऽपवादाः परवीन्विषीन्याधन्तं इत्येवं तिदस्वरोऽनुदाललौ छषपिताविति स्वरं वाभिष्यते Peat वाधिष्यते ||

उपसमस्तार्थभेके जसो म्रहणमिच्छन्ति | अतितिरौ्ग | अतितिसः** ||

$ ५. ३. ६८. ५.६. ५९, ७, २. ९९४. § ६. ९. ९५७, q ८० २.५ ¥, a, X. ९.६.६५०

पा० ६. ९, १६३-१९६७.] व्याकरममहाभाष्यम्‌ १०५

चतुरः रासि & १. १६७ शसि स्तयां प्रतिषेधो वक्तव्यः | चतस्रः फटय |

चतुरः रासि खियामपरतिषेध आचयुदात्तनिपातनात्‌ HQ -

चतुरः हासि जियामप्रतिषेधः | अनयेकः प्रतिषेधो ऽपरतिषेषः | दाति स्वरः कस्माच्च भवति | आद्युदात्तनिपातनात्‌ | भाद्युदा्निपातनं करिष्यते“ स॒निपा- तनस्वरः शसि स्वरस्य वाधको भविष्यति || एवमप्युपदेशिवद्धावो वक्तव्यः | यथैव हि निपातनस्वरः शसि स्वरं बाधत एवं विभक्तिस्वरमपि† arta | चतख- णामिति ||

बिभक्तिस्वरभावश्च हरादि ग्रहणात्‌ | 2 | विभक्तेस्वरस्य भावः सिद्धः | कुतः | हलादिहणात्‌ | यदयं षद्विच-

par हलादिः [६. ९. ९७९] इति हलादिब्रहणं करोति वञ्ज्ञापयत्याचार्यो निपातनस्वरो विभक्ति स्वरं वाधत इति | कथं कृत्वा ज्ञापकम्‌ |

आग्युदाचनिपातने हि हखादिग्रहणानर्थक्यम्‌

आद्युदा्तनिपातने हि सति हलादिग्रहणमनथेकं स्यात्‌ | हयन्यद्लादि्रहणं प्र- योजयत्यन्यदतञअतददाब्दात्‌ || षटटज्ञास्तावच्र प्रयोजयन्ति | कि कारणम्‌ | बहु- वचनविषयत्वात्‌ | तेन दिवचतरैकवचने स्तः | जस्रासी चात्र लुप्येते | अन्याः सवौ हतादयो विभक्तयः || त्रिदयाम्दथापि प्रयोजयति | किं कारणम्‌ | aga ` चनविषयस्वात्‌ | तेन दिव चनैकवचने स्तः | भसवैनामस्थानमिति+ वचनाज्जसि मविष्यति | शासि भवितव्यमेकादेडा उदात्तेनोदात्तः |८.२.९] इति | अन्याः सवौ corey विभक्तयः || तिसृदाब्दथापि प्रयोजयति | किं कारणम्‌ | बहूवच- नविषयत्वात्‌ | तेन ` दविवचतैकवचने स्तः | भस्वैनामस्थानमिति{ वचनाज्नसि मविवव्यम्‌। शसि भवितव्यमुदात्तयणेो हल्पूवौत्‌ [६ . ९. ९७४ | हति | अन्याः सवो हलादयो विभक्तयः || चतुः दाष्दधापि प्रयोजयति | कि कारणम्‌ | बहुवचनविषय- स्वात्‌ | तेन द्विवचनैकवचने स्तः] असवैनामस्थानमिति+वचनाज्जसि भवितव्यम्‌ हासि भवितव्यं चतुरः शसीति | अन्याः सवो हकादयो विभक्तयः || TT चत-

# ७. १. ९.९४. ६.१. ५७९. { ९. Yeo. 14 अपा

१९०६ व्याकरणमहामाष्यम = [म० ६.९. ६.

सृ शम्दादेकस्माच्छास्‌ असनामस्थानमजारििभक्तिरस्ि | यदि चात्र निपातन- स्वरः स्याद्धलादिग्रहणमनथंकं स्यात्‌

त्रैव वा पुनरत्र शसि स्वरः प्रमेति | किं कारणम्‌ | यणादेशे कते*शसः प्यै उदात्तभावी नास्तीति कत्वा | अवदिष्टस्य तर प्रामोति | ऋकारेण व्यवहि- तत्वान्न भविष्यति | यणादेशे कृते नास्ति व्यवधानम्‌ | स्थानिवद्ावाद्यवधानमेव | प्रतिषिध्यते ऽत्र स्थानिवद्भावः स्वरविधिं प्रति स्थानिवद्भवतीति | वैषोऽस्ति प्रति- केः | उक्तमेतसतिषेधे स्वरदीधैयलोपेषु लोपाजादेशो स्थानिवदिति{

सावेकाचस्तृतीयादिविभांक्तेः & १. १६.८

साविति किमिदं प्रथमैकवचनस्य गहणमाहोस्वित्सप्नमीबहवचनस्य | कुतः संदेहः | समानो निर्देशः | सप्रमीबहुवचनस्य हणम्‌ | कथं ज्ञायते | यदर्य गोशवन्साववर्णेतिऽ apt: प्रतिषेधं दास्ति | कथं कृत्वा ज्ञापकम्‌ | यदि प्रथरैक- वचनस्य ग्रहणं Pp: प्रतिषेधवचनमनथेकं स्यात्‌ | ननु WAAR | अनुगृहीताः स्मो वैरस्माभिः प्रथभ्रैकवचनमास्याय गोमुनोः प्रतिषेधो वक्तव्यो भवति | भवेखतिषेधो वक्तव्यो दोषास्तु भवन्ति | तत्र को दोषः | स्विना fan | अन्तोदात्तत्वं न॒प्रापमरोति | स्विन्खिनौ स्तः | उक्तमेतदेकाक्षराक्करेतो जातिः Treat तौ स्मृती स्ववान्‌ waaay भवितव्यम्‌ | इह ae याद्याम्‌ याद्धिरिति सिध्यति | तस्मात्सप्नमीबहूवचनस्य हणम्‌ ||

सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधः ९॥ सावेकाच उदात्तत्वे त्वन्मदोः प्रतिषेधो वक्तव्यः | त्वया मया || सिद्धं तु यस्माचृतीयादिस्तस्याभावात्सौ

सिद्धमेतत्‌ | कथम्‌ | यस्मादत्र तुतीयादिर्बिभक्तिरम तत्सावस्ति || यथप्येतत्सौ नास्ति प्रक्ृतिस्त्वस्य सावस्ति |

पक तेश्चानेकाच्त्वात्‌ यद्यपि तस्य प्रकृतिरस्ति सावनेकाच्तु सा भवति ||

# ७०२, ९००. †¶ ९.६.५८. { १.८.५८*. § ६.१.१९८. नृ ९. २. ९९५१.

qo & 4, १६८१९५२. व्याकरणमहाभाष्यम्‌ ॥' ९०७

अन्तोदात्ताहुत्तरपदादन्यतरस्यामानितय समासे WE १. १६९.

उत्तरपदग्रहणं किमर्थम्‌ | यथै काज्यहणमुत्तरपदविरोषणं विज्ञायेत" | एकाच उत्तरपदादविति | अथाक्रियमाण उन्तरपदग्रहणे कस्थैकाञ्प्रहणं विशोषणं स्यत्‌ | समासविदोषणम्‌ | अस्ति चेदानीं कथिदेकाच्समातो यदर्थो विभिः स्यात्‌ | अस्ती- स्याह | भुन we Ay | चोज शोज इति

उडिदंपदायणुभरयुभ्यः WR १. १.७९.

पदारिषु† निरान्तानि प्रयोजयन्ति | अन्यानि पदारन्युदात्तनिवृत्निस्वरेणः. सि- डानि ` | ऊद पधाग्रहणमन्त्यपरतिषेधार्यम्‌ | ऊख्युपधाय्रहणं कमैव्यम्‌ | किं प्रयोजनम्‌ | अन्त्यप्रतिषेधार्थम्‌ | अन्त्यस्य मा भूत्‌ | अक्तद्युवा अन्तदयुवे ||

अष्टनो AAT ९. १.७२

दीषै्रहणं Sar | weg प्रक्रमेषु ब्राह्मण आदधीत | दीषोदिति शक्यम करम्‌ | कस्माच्च भवति अष्ट प्रक्रमेषु ब्राह्मण आदधीतेति | षद्‌स्वरोऽ्र वाधको भविष्यति; | ae षट्स्वरे set: स्वर आरभ्यते यथैव दीषोह्वाधतं एवं हस्वादपि arta | शैषीत्षट्‌स्वरः प्राप्रोति | कि कारणम्‌ | आत्वे HAT षद्‌- संश्ञाभावात्‌ || अत Tat पठति | |

अष्टनो दीरषग्रहणं षद्‌ संज्ञाज्ञापकमाकारान्तस्य FETT

मष्टनो दीषैम्रहणं क्रियते ज्ञापकाथेम्‌ | किं क्ञप्यम्‌ एतज्ज्ञापयत्याचार्यो भव- स्यात्वे कृते षटूंकेति | किमेतस्य ज्ञापने प्रयोजनम्‌ भाकारान्तस्य नुडथम्‌ | आकारान्तस्य Feet भवति | अष्टानाभितिः* || ननु नित्यमात्वम्‌ | एतदेव ्ञापयति किभाषास्वमिति यदयं facet करोति | इतरथा wet इत्येव ब्रूयात्‌ |

+ ६. ९. ९६८. + ६. ९. ६३, { ६. ९. ९६१२. § ६. ९. ९८०. 4 ७,१.८४. कैन क. ९, ५५९.

१० व्याकरणमहामाष्यम्‌ [ro ९.९.

` शतुरनुमो नयजादी १.७२.

नदयजाद्युदात्तस्वे बृहन्महतोरुपसंख्यानम्‌

TUNIS बृहन्महतोरुपसंख्यानं कतेव्यम्‌ | eat wedi बृहता महता

उदात्तयणो हत्पूवौत्‌ १. १.७४ हल्ूरवादिति किमथेम्‌ | अभ्रये वायवे | उदात्तयणि हल्ग्रहणं नकारान्तायम्‌ |} Il उदात्तयणि हल्परहणं कतेव्वम्‌ | कं प्रयोजनम्‌ | नकारान्ताथेम्‌ | नकारान्ता- दपि यथा स्यात्‌ | वाक्पली चित्पली* ||. | हल्पुवं प्रहणानर्थक्यं समुदायादेरात्वात्‌ 2 हल्मूवेमरहणं चानथेकम्‌ किं कारणम्‌ | समुदायादे TAT | समुदायोऽत्रादेदाः || | स्वरितस्वे चावचनात्‌ |

स्वारेतस्वे† हल्पुवैग्रहणस्यावचनान्मन्यामहे हल्पुै्रहणमनर्थकमिति I

यतावदुच्यत उदात्तयणि Teg नकारान्तार्थमिति क्रियते न्यास एव | हिन- कारको निर्देहः | उदात्तयणो हल्पुवान्नोडःधास्वोरिति{ || यदप्युच्यते ल्यूवेमद- णानयेक्यं .च समुदायादे शत्वारित्ययमस्ति केवल आदेदाः | बहुतितवा

FATS मतुप्‌ ९. १.७६ मतुबुदात्तत्वे रेग्रहणम्‌ मतुबुदान्तत्वे रेब्रहणं कतेव्यम्‌ | रेवानेतु नो विशः

` वरिपरातिषेधश्च 2 II प्रतिषेधश्च वक्तव्यः | ज्रिवतीयौज्यानुवाक्या भवन्ति tt

# ६.२.९९; ६.९. २२३; ४.६.२४. ८.२.५४. T ६, ९. ९७९९.

To ६, ९, ९०२-१८२.| I ध्याकरणमहाभाच्यये ९०९,

` नामन्यतरस्याम्‌ १. १.७७

इह कस्मान्न भवति | किदोरीणाम्‌ कुमारीणाम्‌ हस्वादिति* वतेते | हहा - पि तर्हि प्रामोति | भप्रीनाम्‌ वायूनाम्‌ किं कारणम्‌ | दीधत्वे† कृते हस्वाभा- वात्‌ | इदमिह array | ket क्रियतां स्वर इति RAT क्ैव्यम्‌ | परत्वा- हौषेत्वम्‌ || एवं तर्द

नाम्स्वरे मतौहस्वग्रहणम्‌ I

नाम्स्वरे मतैद्स्वम्रहंणं कतेष्यम्‌ | मतौ हस्वान्तादिति || Tale वक्तव्यम्‌ | वक्तव्यम्‌ | आहायं हृस्वान्तादिति नामि हस्वान्तोऽस्ति aT मूत्तपुतरैगति- विज्ञास्यते | reared -यद्भुतपूथैमिति || सांप्रतिकाभावे भूतपु्ेगतिर्विज्ञायते अयं चासि सामरतिकः | तिसृणाम्‌ चतसृणामिति+ | नैतदस्ति | षट्त्रिचतुर्भ्यो हलादिः [ ६. ९. ९७९ ] इत्यनेनात्र" स्वरेण भवितव्यम्‌ | तास्मितित्ये प्रप्र इयं विभाषार- भ्यते | एवं तर्हि योगविभागः करिप्यते9 | feapat नामुदात्तो भवति | ततो हलादिः | हलादिश विभक्ति ठदात्ता भवति षद चतुभ्यं इति || इदं ताद | वं नृणां नृपते जायसे शुचिः | ननु चात्रापि नृ चान्यतरस्याम्‌ [६.. ९. ९८४| इत्येष स्वरो वाधको भविष्यति | Rate | किं कारणम्‌ | स्लल्महणं तत्रानु वतेते | किं पुनः कारणं genet तत्रानुवतैते | इह मा भूत्‌ | न्ना ने | उदात्तयणो हल्पुवोत्‌ [६.१.१७४] इत्येष स्वरोऽ्र वाधको भविष्यति | हदं तर्दि। नरि नैकमुदाहरणं हस्वमहणं प्रयोजयति | यद्येतावत्मयोजनं . स्यान्नाभिस्येव ब्रूयात्‌” | तत्र॒ वच- नाडूतपूवेगतिर्विज्ञास्यते | reared यद्ूतपुवैमिति ||

अथवा नैवं विज्ञायते नाम्स्वरे मतीदस्वमहणं कर्तव्यमिति | कथं तर | नाम्स्वरे मती हस्वारिति षतत इति II |

गोशवन्साववणेराडङ्ड्द्यः WE १. १.८२

साविति किमिदं प्रथमैकवचनस्य ब्रहणमाहोस्वित्सप्रमीबहवचनस्य | कुतः

+ ६.९. VOR, + ६. ४.३, ६.४. ४, § ६, ९. ५७९. ६. ४.९. ^ + ६.९. १८४;

Ao व्याकरणमहाभाष्यय [ ६. १. ६.

संदेहः | समानो निर्देशः | वुरस्तादेष निर्णयः सप्रमीबहुव्रचनस्य अहणमिति | इहापि तदेव भवितुमहैति || यदि सप्तमी बहूवचनस्य vet ताभ्यां ब्राह्मणाभ्याम्‌ याभ्यां ब्राह्मणाभ्याम्‌ अत्र प्राप्रोति | विधिरप्यत्र सिध्यति | किं कारणम्‌ | Wags यत्सौ रूपम्‌ | इह तर्हि तेभ्यो ब्राह्मणेभ्यः येभ्यो ब्राह्मणेभ्यः विधि सिद्धो भवति प्रतिषेधस्तु प्रामोति || अस्ति पुनः किंचित्सप्रभीवहूव चनस्य west सतीष्टं संगृहीतं भवत्याहोस्विहेषन्तमेव | अस्तीत्याह | इह याभ्यो ब्राह्मणीभ्यः ताभ्यो area इति विधिश्च सिद्धो भवति प्रतिषेधश्च || अस्तु ale प्रथतरैकवचनस्य महणम्‌ | यदि प्रथतरैकवचनस्य veo तेनेति स्वरः पुंसि सिध्यति | चावरयं पुंस्येव लियां पुंसि नपुंसके | तेन ब्राह्मणेन | तया ब्राह्मण्या | तेन कुण्डेनेति | सप्रमीबहवचनस्यापि महण एष दोषः | तस्मादुभाभ्यामेत्र WATT यत्तदो्च महणं कतेभ्यम्‌ | TAMAS TTA यत्तदोेति

तित्रितम्‌ १. १.८५ तिति प्रत्ययग्रहणम्‌

तिति प्रत्ययम्रहणं कपैव्यम्‌ | इह मा भूत्‌ ऋत इद्धातोः [७. % ९००] किरति गिरति तन्तं वक्तव्यम्‌ | वक्तव्यम्‌ | नैष तकारः | कस्तर्हि | रकारः | यदि दकार आन्तयेतो Sher दीषैः प्रामोति | भाव्यमानेन सवणणामां vet नेस्येवं भविष्यति || यरि भाव्यमानेन सवणोनां age नेत्युच्यतेऽदसो ऽ्वेदौदु दो मः [८. २. ०] अमृभ्यामित्यत्र प्राभोति | एवं तद्यौचार्यपरकृत्ति- ज्ञपयति भवल्युकारेण भाव्यमानेन saat मरहणमिति यदयं दिव उत्‌ [६. १३९] इत्यकार तपरं करोति || एवमर्थमेव तहि प्रस्ययसहणं कंतेव्यमन्र मा भूदिति | नैष तकारः | कस्तर्हि | दकारः | यदि दकारो ज्ञापकं भवति | एवं तर्हिं तपरस्तत्कालस्य [९. ९. ७०] इति दकारोऽपि च्वैभूतो‡ निर्दिरयते | यथेव चल्वैस्यासिद्धत्वाद्धशि [६. ९, ९१४] gepet प्रामोति | सौत्रो निर्देशः | अथवासंहितया निर्देशाः करिष्यते | अणुदित्सवणस्य चाप्रत्ययः 'लपरस्तत्कालस्येति॥ `

# ६, ९, ९६८१, ६. ९. ९६८. ८, ४, ५५९. e

पा० १. ९, १८५.-१८६.| व्याकरणमहापमीष्यय ९९९

तास्यनुदात्तेन्िददुपदेणाल सावेधातुकमनुदात्तमद्भिडोः £ १. १८६

अदुषदे शादिति कथमिदं विज्ञायते | भकारो उपदे इति | आहोस्विद- कारान्तं य॑दुपदेशा इति | किं चातः | यदि विज्ञायतेऽकारो sata इति दतः हथ grate प्रामोति | अथ विज्ञायते ऽकारान्तं agree इति दोषो भवति | ननु चाकारान्तं यदुपदेशा इत्यपि विज्ञायमानेऽजापि प्रामोति | एतदपि हि व्यपदेशि- वद्धावेनाकारान्तं भवव्युपदेशे | अथेवता व्यपदेशिवद्भावः ||. यदि तद्येकारान्तं यदुपदेशा इति तिज्ञायते मा fe धुक्षाताम्‌ मा हि धुक्षाथाम्‌ अत्रापि प्रामोति | अस्तु | अनुदात्तव्वे कृते लोप उदात्तनिवृततिस््रेण सिद्धम्‌* | सिध्यति | इद- मिह संप्रभायैम्‌ | अनुरात्तत्वं (क्रियतां लोप इति aT कतैव्यम्‌ | परत्वाह्लोषः | एवं तर्हीदमव्य लसार्वधातुकानुदा त्तत्वं प्रत्ययस्वरस्यापवादः | न॒ चापवादविषय उस्सर्गोऽभिनिविङाते | TT ह्यपवादा अभिनिविरन्ते पश्चादुत्सगोः | प्रकल्प्य वाप- वादविषयं ततं उत्सर्गोअभिनेविशते | TA तावदत्र कदाचिदमत्ययस्वरो भवत्यप- वादं ऊसावैधातुकानुदात्तत्यं प्रतीक्षते | तत्रानुदात्तत्वं॑क्रियतां लोप इति किमत्र कर्तव्यम्‌ | aerate: | यद्यपि werent: सोऽसावविव्यमानोदात्तेऽनृदात उ- दातो ठुप्यते ||

तास्यादिभ्योऽ्नुदात्ततवे adie ऽभ्यस्तसिजर्थः

तास्वादिभ्यो अनुदात्तत्वे सप्तमीनिर्दशः Tar: | लसावधातुक इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | अभ्यस्तसिजर्थः | भभ्यस्तानामादिरूदात्तो भवति† लसावधातुके | सिजन्तस्यादिरुद त्तो भवति रसावैधातुके | तसावैधातुकमिव्युच्यमाने तस्थैवादयु- दात्तत्वं स्यात्‌ || यदि anita: क्रियते तास्यादीनामेवानुदात्तत्वं प्रामोति | he दोषः | तास्यादिभ्य ह्येषा cat लसावधातुक इति सप्तम्याः षीं प्रकल्य- यिष्यति तस्मादित्युत्तरस्य [१.१.६७] इति II

चिस्स्वरात्तास्यादिभ्योऽनुदात्तत्वं विप्रतिषेधेन il २॥।

चित्स्वरात्तास्यादिभ्योऽनुदाचतस्वं भवति विप्रतिषेधेन | चिस्स्वरस्यावकादाः | * ७.३, ०२; ६.९. १६९. ६. २. १८९. ६.१. ९८०.

१९२ व्याकरणमरराभाष्यम्‌ [ro ६. १. ६.

चलनः चोपनः* | तास्यादिभ्यो ऽनुदात्तत्वस्यावकाशः | आस्ते TA | इहोभयं प्रामोति | आसतोनः शयानः | तास्यादिभ्योऽनुदात्तत्वं भवति विप्रतिषेधेन || नैष युक्तो विप्र- fate: | किं कारणम्‌ | हिकार्ययोगो हि विप्रतिषेधो aR fare: | अदिरनुदात्तस्वमन्तस्योदात्तत्वम्‌! | नावदयं हिकार्ययोग एव विप्रतिषेधः| किं ताहि | असंभवोऽपि | ननु चात्राप्यस्ति संभवः | भादेरनुदात्तत्वमन्तस्य चो दात्तत्वभिति | - अस्ति संभवो यदुभयं स्यात्‌ | नैषोऽस्ति संभवः | कथम्‌ | ¶श्यत्येतत्स्वरविषी संघातः कार्यी भवतीति || | मुकश्चोपसंख्यानम्‌ ३॥ ` मुकञ्चोपसंख्यानं करतैव्यम्‌ | पचमानः यजमानः | मुका व्यवदितत्वाददुपदे - शाह सावैधातुकमनुदात्तं भवतीत्यनुरात्तत्वं प्रामोति | ननु चायं मुगदुपदेशभक्तो ऽदुपदे शाम्रहणेन भाहिष्यते | सिध्यति | अङ्गस्य मुगुच्यते विकरणान्तं चाङ्गः TR संघातभक्तो ऽदा्यो मुगदुपदेदामदणेन aig || अथायमद्क्तः स्यादद्य तायमदुपेशयहणेन | वाढं गृह्येत | अद्धक्तस्तर्दि भविष्यति | तत्कथम्‌ | व्य त्येतस्य परिहारम्‌” इतश्योपसंख्यानम्‌ || Il हतथोपसंख्यानं कतेव्यम्‌ | Wea व्यवहितत्वादनुदा्तत्वं प्राप्रोति | पचतः पठतः{1† || इतश्यानेकान्तत्वात्‌ «९ Il अनेकान्ता अनुबन्धाः || यद्यनेकान्ता अनुबन्धा अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधो वक्तव्यः | अत्तः ger इति‡‡ | अदुपदेशादिव्यनु रात्तस्वं प्राभोति | तत्रादिप्रभृतिजुक्ेत्यादिभ्योऽपरतिषेधः स्यान्यादेशाभावात्‌ tl & तत्नादिपरभूतिभ्यो जुहोत्यादिभ्यो softy: | अनथकः प्रतिषेधो प्रतिषेधः | भनु दात्तव्वै कस्माच्च भवति | त्थान्यादेशाभावात्‌ | नैवात्र स्थानिनं Fata परयामः || अनुदात्तङिद्रहणद्वा Il अथवा यदयमनुदात्तडद्रहणं करोति तञ्ज्ञापयत्याचार्यो लुप्तविकरणेभ्यो

i —_— ~~~ ~~

PLUG UR FRU {१.९.५५ FER भृ ७, Vee ++ ७.२, ८दे*, †† RAC, TE २.४५ ७२; ७९.

qo ६. ९, १९८७-९९०.| व्याकरणमहाभाष्यम्‌ १९९३ ऽनुदात्तत्वं भवतीति || त्रैतदस्ति ज्ञापकम्‌ | श्रम्थमेतत्स्यात्‌ | विन्दति लिन्दाते | यत्तर्दिं exer करोति हि अस्िकरणो afer | ङितोऽनुदात्तत्वे विकरणेभ्यः प्रतिषेधौ + वक्तव्यः | चिनुतः खनुतः | लुनीतः पुनीतः | डित इत्यनुदात्तत्वं प्रामोति" | | ितोऽनुदान्तत्वे' विकरणेभ्योऽपरतिषेधः सर्वैस्योपदेदाविदोषणत्वात्‌ il Misra विकरणेभ्योऽप्रतिषेधः | अनथकः प्रतिषेधो ऽपतिषेधः | भनु- रात्तत्वं कस्माच्च भवति | सवेस्योपदेदाविरोषणत्वात्‌ | .सर्वैमुपदेरामहणेन विशे- CAAT: | उपदेशेऽनुदात्तेतः | SIH डितः | उपदेशेऽकारान्तादिति |)

आदिः सिचोऽन्यतरस्याम्‌ & RY

सिच आद्युदान्तत्वे अनिटः पित उपसंख्यानम्‌

सिच आद्युदान्तत्वे अनिटः पित उपसंख्यानं कतेव्यम्‌ | मा हि कार्षम्‌ | मा हि arta | अनिट इति किमयम्‌ | मा हि ठाविषम्‌ ||

स्वपादि्हिंसामच्यानिटि & १. १८८

स्वपादीनां वावचनादभ्यस्तस्वरो विप्रतिषेधेन

स्वपादीनां वावचनादभ्यस्तस्वरो† भवति विप्रतिषेधेन | स्वपादीनां वावचन- प्यावकाश्चः | स्वपन्ति सन्ति | अभ्यस्तस्वरस्यावकाशः | ददति दधति | हहो- भयं प्राप्रोति | जाग्रति | अभ्यस्तस्वरो भवति विप्रतिषेधेन ||

अनुदात्ते & १. १९.०

अनुदात्ते चेति बडुब्रीहिर्निरददो लोपयणदेराथः अनुदात्ते चेति बहब्रीदिनिरदेशः कतैव्यः | अविमानोदात्तेश्नुरात्त इति वक्त- व्यम्‌ | कं प्रयोजनम्‌ | लोपयणादेशाथम्‌ | लोपयणादेदायोः कतयोरायुदात्तत्वं यथा स्यात्‌ | माहि स्म दधात्‌ | TANT ||

# ९. २.४, T ६. % ९८९. ६, ९, ६. 15 ~

९९७ व्याकरणमहाभाष्य || [म० ६.९. <.

सवस्य सुपि १. १९१.

सर्व॑स्वरोऽनकच्कस्य % सर्वस्वरोऽनकव्कस्येति वक्तव्यम्‌ | इह मा भूत्‌ | सर्वके * ||

-भीहीमूहुमदजनधनदरिद्राजागरां प्रत्यास पिति & १. १९२

भ्यादिग्रहणं किमर्थम्‌ | इह मा भूत्‌ | ददाति || नैतदसिि प्रयोजनम्‌ | अभ्य ` स्तस्वरोऽत्र वाधको भविष्यति || अन्तत॒ उभयं स्यात्‌ | भनवकाश्ाः खल्वपि विधयो वाधका भवन्ति सावकाद्यथाभ्यस्तस्वरः | कोऽवकादाः | मिमीते

अथ प्रत्ययग्रहणं किमथैम्‌ | प्रत्ययासपुषैस्योदात्तत्वं यथा स्यादाटः० पूवस्य मा भूदिति | बिभयानि || चैवास्ति विदोषः प्रत्ययाद्वा पुवैस्योदा्तत्वे सत्याटो वा | भपि Rare: पिद्भहणेन भाहिष्यते | इदं तर्हि प्रयोजनं प्रत्ययात्पूवस्योदात्तत्वं यथा स्यादाट पव मा भूदिति एतदपि नास्ति भरयोजनम्‌ | षिद्धक्तः पिद्रहणेन म्ाहिष्यते || एव॑ ale सिदे सति यत्मत्ययम्रहणं करोति तज्ज्ञापयत्याचायैः स्वर- विधौ संघातः कार्यी भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | चिसस्वरा्तास्यारि- भ्योऽनुदात्तत्व विप्रतिषेधेनेव्युक्तं तदुपपन्नं भवति ||

अथ पुवेम्रहणं किमथ तस्मिन्निति Pee पूवस्य [९. ९. ६६] इति gata भविष्यति | एवं afe सिदे सति यत्पूवैमरहणं करोति तञ्ज्ञापयत्याचार्यः स्वरविधौ सप्रम्यस्तदन्तसप्तम्यो भवन्तीति | किमेतस्य set प्रयोजनम्‌ | उपोत्तमं रिति |६. ९. २९७] रिदन्तस्य | चडन्यतरस्याम्‌ [२१९८] चङनन्तस्य | यद्येतञ्ज्ञाप्यते चतुरः शासि [९६७] इति सन्तस्यापि प्रामोति | शस्महणसाम- ara भविष्यति | इतरथा हि तत्रैवायं ब्रूयादूडिदंपदाद्यप्पुन्द्युभ्यभतुरभ्यभेति** |

अथ दिद्रणं किमयम्‌ | इह मा भूत्‌ | जाम्रति नैतदस्ति प्रयोजनम्‌ | भवत्येवात्र पूर्वेण1† || इदं तर्द प्रयोजनम्‌ | दरिद्रति | आकारेण व्यवहितत्वाच

# ५. ३. ७९; ६, १. ९६३. ६. ९. AKO. { ६. ९. ९८६; ९९०. § ३. ४, ९२. 4 ६. ९, ९८६१, नैज ६. ९, VMN, tt ६. ९. YER,

To १. ९, URAC] व्याकरभमरहामाच्यम्‌ ९९१५

भविष्यति | ara” कृते नास्ति व्यवधानम्‌ | स्थामिवद्धावाब्यवधानमेव | प्रतिषि- ध्यते ऽत्र स्थानिवद्भावः स्वरविधिं प्रति नं स्थानिवद्भवतीति

अचः HAH & १. १९५

यकि Tt उपसंख्यानम्‌ यकि रपर उपसंख्यानं कतैव्यम्‌ | स्तीर्यते स्वयमेव || उपदेदरावचनास्सिद्धम्‌ २॥ उपदेश इति वक्तव्यम्‌ उपदेरावचने जनादीनाम्‌ 3 Il ठपदे दावचने जनादीनां स्वरो सिध्यति | जायतेऽ स्वयमेव | जायते स्वयमेव || योगविभागात्सिद्धम्‌ योगविभागः करिष्यते | अजन्तानां कर्तृयकि afte भवति | चीयते स्वयमेव | चीयते स्वयमेव | जायते स्वयमेव | जायते स्वयमेव | तत उपदेदो | उपदेशे चाजन्तानां ayaa वादिरुदात्तो भवति | स्तीयेते स्वयमेव | स्तीर्यते वयमेव || तत्तदयुपदेरामहणं कतेष्यं यन्तरेणोपदे रामहणं योगाङ्गं जायते | कतैव्यम्‌ | ्रकृतमनुवतैते | प्रकृतम्‌ | तास्यनुरात्तेन्िददु पदे शाषछ्ठसावैधातुकमनुदान्तमद्धिडोः ६. ९. ९८६] इति | ननु चोक्तमुपदेदावचने जनारीनां स्वरो सिध्यतीति | te दोषः | त्रैवं विज्ञायत उपदेदावचने जनादीनां स्वरो सिध्यतीति | कथं ae | जनादीनामप्या्व उपदेदावचनं कतैव्यमिति | तत्तर्हि तज्रोपदेरामहणं कते- व्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते | प्रकृतम्‌ अनुदात्तोपदेदावनतितनोत्या- रीनामनुनासिकलोषपो as कति [६. ४. ३७] इति lI

थलि सेटीडन्तो वा 1 १९६ सेद्दणं किमर्थे थलीडन्तो वेत्युच्येत | इडन्तो वेस्युच्यमान इहापि प्रसज्येत |

oat Vk PRL FA % ५८. T ७. ६, ९००; ९, ९. ५६; ८. २. ७७, $ ६, ४. ४३.

ALE व्याकरणमरहाभाष्यम्‌ [ म० ६.९. ६.

पपक्थ | नैतदस्ति प्रयोजनम्‌ | अच हति* वतैते | हदं ate प्रयोजनम्‌ | यया- थेति ||

संज्ञायामुपमानम्‌ & १. २०४

किमथेमिदमुच्यते भ्ित्याशिर्नत्यम्‌ [६. ९. १५९७] हत्येव सिद्धम्‌ | ्िती- त्युच्यते चात्र fad पदयामः† | प्रत्ययलक्षणेन | लुमता तस्मिन्निति प्रत्ययल- क्षणप्रतिषेधः | भद्गाभिकारोक्तस्य प्रतिषेधो लुमताङ्स्य |९.९.६२ | हति | अतं Tat पठति |

उपमानस्याद्युदात्तवचनं ज्ञपकमनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषे- धस्य Il

उपमानस्याद्युदात्तव चनं ज्ञापकाथे क्रियते | किं ज्ञाप्यम्‌ | एतज्ज्ञापयत्याचार्योऽनु- बन्धलक्षणे स्वरे प्रत्ययलक्षणं भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | गगोः वत्साः | विदाः उवौः‡ | उषटरमीवा वामरज्जुः§$ | भ्भितीत्याद्युदात्तस्वं भवति | इह अत्रय इति¶4 तद्धितस्य कितः ६; ९. ९.६ ४-१६९| इत्यन्तोदान्तत्व॑ भवति || यद्यनुबन्धलक्षण इत्युच्यते पथिप्रियः मथिप्रिय इति**पथेमथोः सर्वैना- मस्थाने [९९९] इत्याशयुत्तदात्तस्वं प्रामोति | एवं तद्योचार्यो ज्ञापयति स्वरे प्रत्यय- लक्षणं भवतीति || एवमपि antares सप्रागच्छतेत्यामन्तरितस्य [१९८| इत्याद्युदात्तस्वं ॒प्रामोरति1† | इह मा हि दाताम्‌ मा हि धाताम्‌{‡{ ante: सिचोऽन्यतरस्याम्‌ [१८७] इत्येष स्वरो प्रामोति | एवं तार्दि ज्ञापयत्याचायैः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणं भवतीति || एवमपि सर्वस्तोमः सर्वपृष्ठः ** सवस्य पि [९९९] इत्याद्युदात्त्वं प्राभोति || अस्तु तद्येनुबन्धलक्षण इत्येव | कथं पथिप्रियः मथिभ्रियः | वक्तव्यमेवैतत्पथिमथोः सर्वनामस्थाने sf लुमता oh प्रत्ययलक्षणं भवतीति$ऽ ||

निष्ठा द्यजनात्‌ & ९०५

निष्ठायां यञि drat प्रतिषेधः निष्ठायां यचि GS प्रतिषेधो वक्तव्यः | दत्ताभ्याम्‌ गुप्राभ्याम्‌॥¶ |

# ६, ९. ६९५. ५. इ. ९७; ९८, ४, ९. ५०५; ९०४; २. ४.६४. § ५. ३. ९६; ९००. बु ४.९. २२२; २. ४. ६५. FH २.४. ७६; ६. २. ९. THEVA ‡{ २.४.७७. 58 ९.२.६२३*. FF ७,१२.९०२.

पा० ६. ९. २०४-२१५.] व्याकरणमहाभाष्य य्‌ | १९९७

वा बहिरद्गःलक्षणत्वात्‌ 2

वा वक्तव्यम्‌ | कि कारणम्‌ | बहिरङ्ग लक्षणत्वात्‌ | बहिर ङ्गोऽ AA: | Tae: स्वरः | alae बहिरद्कमन्तरद्ेः ||

अन्तरेण प्रतिषेधमन्तरेण चैतां परिभाषां सिद्धम्‌ | कथम्‌ | तैवं॑विज्ञायते चेदाकारान्ता निष्ठेति | कथं afe | चेदाकारात्परा निष्ठेति | यथेवं॑निर्देशा- भेव नोपपद्यते देषा आकारात्परा waft युक्ता | इह प्रामोति | am: राद्ध इति ll एवं तर्द चेदवणोत्परा निष्ठेति | भवेशिर्देहा उपपन्न इह तु प्राभोति भाप्रः राड इति इह प्राप्रोति यतः रत इति || एवं तर्हि विहितविरोषणम- acre | चेदकारान्ताद्िहिता निष्ठेति | एवमपि दत्तः अज्र प्रामोति हह प्रामोति am: राद्ध इति || एवं तर्हि कार्यिविरेषणमाकारम्रहणम्‌ | चेदा- कारः कार्यी भवति || एवमपि sore: कदाष्टः अत्र प्रामोति | तस्माद्छष् च्यते निष्ठायां यमि दीर्ैतवे प्रतिषेधो वा बहिरङ्गलक्षणत्वादिति ||

आशितः कतौ ॥६।१. २०७ किं निपात्यते |

आशिते कर्तरि निपातनमुपधादीषेल्माद्युदाचस्वं nat

आशित इति क्तः कतेरि निपात्यते | anftrerarnra: | उपधादीधेत्वमाद्यु- दात्तत्व॑ निपात्यते || भद्युरात्तत्वमनिपास्यम्‌ | भधिकारास्सिद्धम्‌"* | उपधारीषे- त्वमानिपात्यम्‌ | ager प्रयोगः | यद्येवमवम्रहः प्रामोति | लक्षणेन पद कारा अनुवस्यौः | पदकररिर्नाम लक्षणमनुवस्यैम्‌ | यथारक्षणं षदं कतेव्यम्‌ |

रिक्ते विभाषा £ १. २०८॥

विभाषा वेणिन्धानयोः & २९५

किमियं प्राप्रे विभाषाहोस्विदप्राप्रे | कथं प्राप्रे कथं ama | यदि संज्ञा यामुपमानं निष्ठा व्यजनात्‌ [६. १. २०४; २०९] इति नित्ये प्राप्न आरम्भ- स्ततः TR ऽन्यत्र ATTA | + &. UU,

९९८ व्याकरणमहाभाष्य [wo १, ९.९.

वेणुरिक्तयोरप्रामे Il

बेणुरिकयोरप्रपरि विभाषा प्रापे नित्यो विधिः | ATTA वेणुः | रिक्तो नाम कथित्‌

उपोत्तमं रिति £ २९७

उपोत्तममहण किमथे रिति पयैमिस्येवोच्येत | तत्रायमप्यर्थो मतोः पुवे- मास्संज्ञायां जियाम्‌ [२९९] इत्यत्र पूरवैमहणं eet भवति || एवं तद्युपो्तम- अहणमुत्तराथेम्‌ | चडन्न्यतरस्याम्‌ [२९८] उपोत्तममित्येव | इह मा भूत्‌ | माहि स्म दधत्‌" ||

अन्तोऽवत्याः ६. १. २२०

ईवत्याः २२१

किमथमिदमुच्यते वत्या इत्येवोच्येत | वस्या इतीयस्युच्यमाने राजवती अत्रापि प्रसज्येत | अथावत्या इत्युच्यमाने कस्मादेवात्र भवति | असिद्धो नलो- पस्तस्यासिडस्वाचैषो ऽवतीदाष्दः | wane | अन्वतीदाष्दः† || यथैव तर्द नरठो- स्यासिदत्यानच्नावती दाष्द एवं वत्वस्याप्यसिद्त्वात्नावतीश्यब्दः{ | आभ्रयास्सिद्धस्वं स्यात्‌

चो ॥६।१।२२२॥

चोरतद्धिते Il ९॥

चुस्वरोऽतदधित इति वक्तव्यम्‌ | इह मा भूत्‌ | anita: args इति तत्तर्हि क्तव्यम्‌ | वक्तव्यम्‌ | प्रत्ययस्वरोऽ्र बाधको भविष्यति || स्थानान्तरप्रा- TYE: प्रत्ययस्वर स्यापवादोऽनुदात्तौ छष्ितौ [३. ९. ४] इति | भनुदाक्षी छषपितावित्वस्योदानिवृ्तिस्वरः¶ | उदात्तमिवृत्तिस्वरस्य चुस्वरः | यथेवो-

* ३,९.४९; द्‌. ८.२.१२. Fars §३.१९.३. Tarver

ro ६. ९. २१७-२२३. ] व्याकरनपहाभाष्यय्‌ ALE

दान्तनिवृत्तिस्वरं वाधत एवं प्रत्ययस्वरमपि are || नाज्रोदात्तनिवृत्तिस्वरः प्रामोति।| fe कारणम्‌ | गोश्वन्सावव्णं [६. ९. ९८१९] इति प्रतिषेधात्‌ | मैष उदान्त- निवृत्तिस्वरस्य प्रतिषेधः | कस्य ताह | तुतीयादिस्वरस्य* || यत्र तर्हि तृतीया- दिस्वरो नास्ति | दधीचः प्रयेति एवं तर्हि तुतीयादिलक्षणस्य प्रतिषेधं Ara: | किं तर्हिं | येन केनचि्लक्षणेन we विभक्तेस्वरस्य प्रतिषेधम्‌ | यदि विभक्तिस्वरस्य प्रतिषेधो वृक्षवान्‌ धरक्षवान्‌ अत्र प्राभोति | मतुभ्बहणमपि परकृतमनुवतेते | प्रकृतम्‌ | दस्वनुड्भ्यां मतुप्‌ [९७६] इति | यदि तदनु- वतेते वेतस्तानित्यतर† प्रामोति | मतुन्महणमनुवतेते gate: | यदि तर्हि मतु- म्मदणे इूतुपो महणं भवति वेतस्वानित्यत्र घत्वं { प्रामोति | सामान्यन्रहणं वत्व इह ॒पुनार्वीशेष्टस्य हणम्‌ || यत्र afe विभक्तिनौस्ति | दधीचीति || यदि पुनरयमुदान्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत$ | नैवं शक्यम्‌ | इहापि प्रस- ज्येत | कुमारीति || सति शिष्टः खल्वपि चुस्यरः | कथम्‌ | चावित्युच्यते | यत्रास्थैतद्रुपम्‌ | भजादावसर्वेनामस्थानेऽभिनिर्वृत्ते ऽकारलोपे नकारलोप च¶ तस्मात्छुषुच्यते चोरतद्धित इति

समासस्य MWR १. २.९३

सभासान्तोदात्तस्वे व्यश्जनान्तेषूपसंस्यानम्‌ It समासान्तोदात्तत्वे STATS कतेष्यम्‌ | राजदृषत्‌ ब्राह्मणसमित्‌ || हल्स्वरपामी वा व्यश्ननमविद्यमानवत्‌

अथवा हल्स्वरप्राप्रौ व्यस्रनमधिश्यमानवद्ूवतीव्येषा परिभाषा कतैव्या || किम- थेमिदमुभयमुच्यते दल्स्वरप्राप्रावविद्यमानवदिव्येवोष्येत AM व्यश्जनमविग्य- मानवदिति वा | Rae aes भवतीति || यदि हल्स्वरपराप्री व्यश्नमविद्मानव- उवतीस्युच्यते दधि उदात्तादनुदातस्य स्वरितः [८.४.६६] इति स्वरितत्वं प्रा- mfr | saree स्वरितविपौ व्यश्नमधिद्यमानवद्भवतीव्येषा परिभाषा कतैव्या |] कन्येतस्याः परिभाषायाः प्रयोजनानि |

६, ९. ९६८, + ४,२, ८७; ६.४.९४३; ६. ९. ९६९. ८.२. ९, $ & ९, UCR; ९५१९. TJ] ६.४.९३८; २४.

१२० ध्याकरणमहाभाष्यैम्‌ [wo ६. ९, ६.

प्रयोजनं लिदाद्युदात्तान्तोदात्तविधयः Il

किति प्रत्ययास्पूैमुरान्तं भवतीतीहैव स्यात्‌ भीरिकिधिधम्‌ भैलिकिविधम्‌। | चिकीर्षकः जिहीषैक इत्यत्र स्यात्‌ ।| भ्भित्यादिर्नित्यम्‌ [६.९.१९७] edit स्यात्‌ अहिचुम्बकायनिः आामिबेश्यः5$ | गाग्यैः कृतिरित्यत्र¶ स्यात्‌ || धाती-

~\ Os

रन्त Tea” भवतीतीहैव स्यात्‌ ऊर्णोति | पचतीत्यत्र स्यात्‌ |

इदं तावदयुक्तं यदुच्यते हल्स्वरप्राप्ी व्यच्ञनमविद्यमानवद्वतीति | कथं हि हलो नाम स्वरप्राप्निः स्यात्‌ | तचापि ब्रुवतोदात्ताञ्च स्वारितविधाविति वक्तव्यम्‌ | तथानुदात्तादेरन्तोदात्ाच यदुच्यते तब्यश्जनादेव्येश्जनान्ताच प्राभोति || यदि पुनः स्वरविधौ व्यञ्ञनमतिद्यमानवद्भवतीस्युच्येत | भथ स्वरविधौ व्यश्चनमविष्यमान- वद्धवतीस्युच्यमाने शनुदात्तादेरन्तोदान्ता्च यदच्यते तत्कि सिद्धं भवति व्यद्नादे- व्य्ञनान्ता्च | वाढं सिद्धम्‌ कथम्‌ | स्वरविधिरिति सवेविभक्स्यन्तः समासः | स्वरेण विभिः स्वरविधिः स्वरस्य विधिः स्वरविधिरिति | Ft wer | इह हि दोषः स्यात्‌ | उदाश्चित्वान्धोषः विष्युत्वान्वलाहक इति हृस्वनुङ्भ्यां मतुप्‌ [६. ९. ` १५७६ | इत्येष स्वरः प्रसज्येत ||

स्तु तर्हिं erat व्यश्जनमाविद्यमानवद्भवतीति | ननु चोक्तं कथं हि हलो नाम स्वरम्रापनिः स्यादिति | उच्चैरुदात्तः ९. २. २९] इत्यत्र षष्टीनिर्रिष्ट- मज्प्रह्णं† निवृत्तं तस्मिचिवृत्ते हलोऽपि स्वरप्राप्रिभवति || यदप्युष्यत उदात्ता स्वरितविधाविति वक्तव्यमिति वक्तव्यम्‌ | te पारिभाषिकस्यानुरात्तस्य TENT | किं ae | अन्वथे्रहणम्‌ | भविद्यमानोदात्तमनुदान्तं तस्य स्वरित इति || यद- HAI अनुदात्तादेरम्तोदात्ताञ्च यदुच्यते MAMAN भरामोतीस्याचा- येप्रवृ्तिज्ोपयति सिद्धं तद्भवति व्यच्ननादेव्यैश्ञनान्ताचेति यदयं नोत्तर पदेऽनुदात्ता- दावित्युक्का पृथिवीरुद्रपूषमन्थिष्विति प्रतिषेधं ॑शास्ति‡‡ || सा तर्षा परिभाषा कतेव्या | कतैव्या | ाचार्यमवृत्तिज्ौपयति भवव्येषा परिभाषेति यदयं यतो ऽनावः 1६. ९. २९३] इति नावः प्रतिषेधं शास्ति ||

इति श्रीभगवत्पतश्ञलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे षष्ठमाद्धिकम्‌ || पादथ समाप्तः

PRU 1† ४.२.५४. ३.९.९६३, § ४, ९. ९९०; ९०५. म्‌ ४.९, ९०५२. ३२. ९४. ++ ६.९.६६२. 1९.२.३८. {{ ६.२.९५२.

बहुव्रीहौ प्रकृत्या TIT ।२.

किभयेमिदमुखच्यते | बहव्रीहिस्वर शास्ति षमा सान्तविषेः सुकृत्‌ | GHWT: समासान्तोरान्तव्ये* प्राप्रे बहूवीहिस्वर मपवादं शास्ति || वैतदस्ति प्रयोजनम्‌ | नञ्तुभ्यां नियमाय तु Term [६.२.१७२] इत्येतान्नियमाथै भविष्यति | नञ्छभ्यामेव बहृव्रीहे- रन्त उदात्तो भवति नान्यस्येति || एवमपि कुत रतस्ूवैपदमकृतिस्वरत्वं भविष्यति पुनः परस्येति | परस्य रितिदासनात्‌ दितेर्नित्वाबहव्‌ [९३८] इत्येतत्नियमा्े भविष्यति | Rata नान्यत इति II यत्तावदुच्यते नञ्छभ्यां नियमाथेमिति क्षेपे विधिनेगोऽसिंदः उदराश्वेषुषु क्षेपे [९०७ - ९०८] हइस्येतस्मिन्प्रापे तत एतदुच्यते || यदप्युच्यते परस्य दितिश्ासनादिति परस्य नियमो भवेत्‌ परस्थैष नियमः स्यात्‌ | दितिर्भित्याबहजेव नान्यदिति | यदि पवेपदप्रकृतिस्वरत्वं समासान्तोदात्तत्वं वाधते afta: वाभियः भव्रापि वाधेत | अन्तश्च aay सिद्धः अन्तोदात्तत्वं वाप्रिये सिद्धम्‌ | कुतः | | संभवत असति खल्वपि सभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यात्‌ || सत्यपि संभने वाधनं भवति | तद्यथा | दापि ब्राह्मणेभ्यो Saat तक्रं कौण्डिन्यायेति सत्यपि

* ६. २. २२२. 16 गा

९२१ व्याकरणमहाभाष्यम्‌ [we ६, २.९.

संभवे दधिदानस्य तक्रदानं निवतेकं भवति | एवमिहापि सत्यपि संभवे पूथैषद- rare समासान्तोदातत्वं वाधिष्यते || एवं तर्हि प्रकृताः २॥ बहुत्रीहौ परकृत्या Tire प्रकृतिस्वर भवतीति | किं भरकृतम्‌ | उदात इति वतेते* || एवमपि कार्यप्रियः aire: अत्र प्रामोति | स्वरितेऽ्प्युदा्तो ऽस्ति† | अथवा स्वरितम्रहणमपि प्रकृतमनुवतेते | क्र प्रकृतम्‌ | तित्स्वरितम्‌ [६. ९. ९८९] इति; I | बहुत्रीहावृते सिदम्‌ अन्तरेण बहू व्रीहिग्रहणं सिद्धम्‌ | तत्पुरुषे कस्मान्न भवति | तत्पुरुषे तुल्या- थततीयासपम्युपमानाव्ययद्धितीयाङ्ृत्याः [६. २. इत्येतन्निय माथे भविप्यति | दिनी me कस्माच्च भवति | इगन्ते द्विगाविस्येतन्नियमाथं भविष्यतिऽ | इन्दे तर्हि mate | राजन्यबहव चनद न्देऽन्धक वृष्णिषु [३४ | इत्येतत्नियमाथे भविष्यति | अ- व्ययीभातरे afe प्रामोति | परिमरस्युपापा वज्येमानाहोरात्रावयवेषु [३३] हव्येतन्नि- aay भविष्यति || एवमपि कुत एतदेवं नियमो भवष्यत्येतेषामेव तत्पुरुषादि- Rata पुनरेवं नियमः स्यादेतेषां तत्पुरुषादिष्वेवेति | शतश्वावधारणम्‌ | इृष्टतथावधारणं भविष्यति || एतेषां तर्हि agate cata: प्रामोति | दिपारिषदेर्धितस्तेश्व पयोयो.न प्रकल्पते यदय दित्रिभ्यां पाहन्मुषेष्च agaiet [१९७] दिष्टिवितस्त्योथ [२९१] इति सिद्धे पयाये पयोयं शास्ति तजञ्ज्ञापयत्याचार्यो पयायो भवतीति | SUA ज्ञापकं त्वेतत्‌ उदात्त एतज्ज्ञापकं स्यात्‌ | स्वरितेन समाविरेत्‌ स्वरितेन gaia: प्राभोति || स्वरितेऽप्युदान्तोऽस्ति† || वहुव्रीहिस्वरं शासि समासान्तविषेः सुकृत्‌ | नञसुभ्यां नियमा तु परस्य शितिशासनात्‌ क्षेपे विधिने्ीऽसिदः परस्य नियमो waz | अन्तश्च वाप्रिये सिद्धः संभवाव्कृताद्विषेः 2 FRU ९५९. ५.२. ३२. ३. ९०१२४, ६, ३. २९.

qe ६. % VA] व्याकरणमरहाभाष्वम १९३ '

बहु ्रीहावृते सिढमिषतश्वावधारणमः | हिपादिषेर्धतस्तेश्च पर्यायो प्रकल्यते Il उदात्ते ज्ञापकं त्वेतत्स्वरितेन Banga

तद्युरूषे तुट्याथेतृतीयासप्म्युषमानाग्ययद्धितीयाकृव्याः॥ &। २।२॥

तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कमधारये प्रतिषेधः

तत्पुरुषे विभक्तिप्रकृतिस्वरत्वे कमेधारये प्रतिषेधो वक्तव्यः | प्रमं कारकं परमकारकम्‌ | परमेण कारकेण परमकारकेण | परमे कारके परमकारके ||

सिद्धे तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थेव प्रहणात्‌ Il

सिद्धमेतत्‌ | कथम्‌ | रक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थेवेति प्रतिपदं यो डितीयातृतीयासप्रमीसमासस्तस्य“ महणं रक्षणोक्तायम्‌। |

अव्यये परिगणनं कतेव्यम्‌ |

अव्यये नजञ्कुनिपातानाम्‌

aay नञ्कुनिपातानामिति वक्तव्यम्‌ | नञ्‌ | ञब्राह्मणः अवृषलः | नञ्‌ | कु | कुब्राह्मणः कुवृषलः | कु | निपात | निष्कौशाम्बिः निवौराणसिः | कर मा मृत्‌ | खात्वाकारकः षीत्वास्थिरकः‡ ||

enrat वा प्रतिषेधः! Il

mara वा प्रतिषेधो बक्तव्यः | ज्ात्वाकालकः पीत्यास्थिरकः || उभयं

वक्तव्यम्‌ | निपातनात्सिद्म्‌ Il

निपातनादेतस्सिद्धम्‌ | किं निपातनम्‌ | अवदयमत्र समासाथे ल्यबभावाथे

निपातनं wars तेनैव येन स्वरो भविष्यति ||

सदृराप्रतिरूपयोः AGATA WL

सदृराग्रहणमनर्थक तृतीयासमासवचनात्‌ II सदृ शामहणमनथेकम्‌ | किं कारणम्‌ तृतीयासमासव चनात्‌ | सदु शादाब्देन

9 २.९.२४; ३०; ४०. २.९.५७. [ ९,९.४०. § २.९. ७२, ग्र

९२४ I] व्यकरणमहामव्यिम |] [mo ६. २. ९. तृतीयासमास उच्यते तत्र तृतीयापूर्वपदं प्रकृतिस्वरं भवतीत्येव =A" व्यथे agit षक्तव्यम्‌ | पितुः aga: पितृसद्‌श इति |

धष्टयर्थमिति चेचृतीयासमासबचनानर्थक्यम्‌

वछ्यथमिति चेत्तेतीयासमासवचनमनर्थकं स्यात्‌ | किं कारणम्‌ | इहास्माभि- aaa साध्यम्‌ | पित्रा ary: पितुः सदृशाः parry इति | तत्र इयोः शब्दयोः समानाथेयोरेकेन विगरहोऽ्परेण समासो भविष्यत्यविरविकम्यायेन | तद्यथा | अवेमौसमिति ATs अविकदाग्दादुत्पत्तिभेवति भाविकमिति | एवं पितुः सदृ इति frye पितृखदृशा इति भविष्यति पित्रा सदृश इति विमृद्य वाक्यमेव | भवदव तृतीयासमासो वक्तव्यो. यत्र Tet नास्ति तदर्थम्‌ | मोजनसदृदाः marrage इति† || यदि ate तस्य निबन्धनमस्ति तदेव seca वक्त ध्यम्‌ | हदमध्यवदयं वक्तव्यं यत्र षष्ठीं भ्रुयते तदर्थम्‌ | दास्याःसदृकाः वृषल्याः - सद्दा इति{ Il

गन्तकारुकपारुभगाररारवेषु द्विगो & २९

इगन्तपरङृतिस्वरत्वे यण्गुणयोरपसंस्यानम्‌ |॥

हगन्तप्रक्ृतिस्वरस्वे wenden कतेव्यम्‌ | water: Tyce: | NCAT: दद्यारलयः | यण्गुणयोः९ कृतयोरिगन्ते द्विगाविव्येष स्वरो प्रामोति II

वा बहिरङ्गलस्षणस्वात्‌ Il २॥।

वा वक्छव्यम्‌ | किं कारणम्‌ | बहिरङ्कलशषणव्वात्‌ | बहिरद्धौ यण्मुणौ | WATCH: स्वरः |. alat बहिरद्गमन्तरद्गः ||

परिगरसयुपापा वज्यमानाहारत्रावयवेषु & २।२२.

पएरिप्रस्युपापेभ्यो वनं समासे बिप्रतिषेधेन परिपरसयुपापेभ्यो ad समासे |६. २. ९७८] हत्यैतद्धवति विप्रतिषेपेन | परि-

* द. ९.९९; ६.,२.२. 1२ ३.२६. FRR, YW, § ७. ३. ९०९५१; Yow,

पा० ६..२. २९-३८] . व्याकरणमहाभव्यिय १२५ .

TTT वज्यैमानाहोरात्रावयवेष्विस्यस्यावकादाः | परित्रिगतैम्‌ परिसौवीरम्‌ | वनं समास इत्यस्यावकाशः | प्रवणे वष्टव्यम्‌ | हहाभयं प्रामोति | परिषनम्‌ अ- पवनम्‌” | वनं समास इल्येतद्वति विप्रतिषेधेन ||

वा वनस्यान्तोदात्तवचनं तदपवादनिवृत्यर्थम्‌

„+ वार्थो विप्रतिषेधेन | किं .कारणम्‌ | वनस्यान्तोदास्तवचनं वदपवादनिवृ-

यथम्‌ | सिडमत्रान्तोदात्स्वमुस्सर्गेणेव† | तस्य पुनवैचन wert ये जन्ये तदपवादः Aa तद्ाधनार्थम्‌ | यथैव तदपवादमव्ययस्वरं { वाधत एवमिद- मपि बाभिष्यते ||

आचायोपसनेनश्वान्तेगसी & ३६

आार्योपसजेनेऽनेक स्यापि पृ्ंपदत्वास्संदेहः I Il

आचार्योपसभनेऽनेकस्यापि पुवेपदत्वात्संदेहो भवति | आपिद्रालपाणिनीयन्या- डीयगोतमीयाः | एकं पदं वजेयित्वा सवोणि Tes तत्र तायते कस्य पूर्वै- पदस्य प्रकृतिस्वरत्वेन भवितव्यमिति ||

लोकविज्ञानास्सिदम्‌ | २॥

तद्यथा | लोकेऽमीषां ब्राह्मणानां पूवैमानयेति यः gags: आनीयते | एव- Raft यत्सवेपुवेपदं तस्य प्रकृतिस्वरत्वं भविष्यति ||

महान्ब्रीद्यपराह्नगृष्ीष्वासजानारभारभारतहैकिदिकरौरवगवृेषु NAIR LAS I

किमथे महतः wees उत्तरपदे पूर्वपदभरकृतिश्वरत्थमुच्यते कर्मधारये अनिष्ठा | ६. २. ४६ | इत्येव सिद्धम्‌ | सिभ्यति | किं कारणम्‌ | भरेण्यादिसमास हत्येवं तत्‌ | इह मा भूत्‌ | महानिरष्टो दक्षिणा दीयते ||

# २.९. ६३. ६, ९, २२३. {[ ६.२, २. § २. ९, ५९,

१२६ व्याकरणमरहामाष्यंम्‌ [ro ९. २. १.

कुरगाहैपतरि क्तगुवैसूतजरव्यर्टीकदृढरूपा पारोवडवा तेतिरकबरूः पण्यकम्बलो दासीभाराणां & २। BR

कुर्वृञ्यो गांहपते

कु रुवुज्यो गौैपत. इति वक्तव्यम्‌ | कुरुगाहेपतम्‌ वृजिगादेपतम्‌

कुङ्गाैपतरिक्तगुषैखतजरत्य्चीलदृढरूपापारेवडवातितिलकब्रुःपण्यकम्बलोरा - सीभारादीनामिति वक्तव्यम्‌ इहापि यथा स्यात्‌ | देवहूतिः देवनीतिः azg- नीतिः ओषधिः चन्द्रमाः || Tae वन्तव्यम्‌ | न॒ वक्तव्यम्‌ | योगविभागः करिष्यते | कु रुगादैपतरिक्तगुवैखतजर त्यद्लीलदृढसूपा पारेवडवा तैतिरुकद्ुः पण्य- कम्बल इति | ततो दासीभाराणां चेति | तत्र वहुवचननिर्देशाहासीभारारीनामिति विज्ञास्यते ||

पण्यकम्बलः संज्ञायाम्‌ Il > Il

पण्यकस्बलः संज्ञायामिति वक्तव्यम्‌ | यो हि पणितव्यः कम्बलः पण्यकम्बल” एवासौ भवति

अपर आह | पण्यकम्बल एव यथा स्यात्‌ | मा भूत्‌ | पण्यगवः पण्यहस्ती* ||

अहीने द्वितीया & ०.७

हीन इति किमर्थम्‌ | कान्तारातीतः योजनातीतः{ || अहीने दितीयानुपसर्गे It

अहीने द्वितीयानुपसगै इति वक्तव्यम्‌ | इष्ट मा भूत्‌ | wane: दुःखप्रापरः‡ | wee वक्तव्यम्‌ | यद्यप्येतदुच्यते ऽथवैतदयहीन्रहणं करिष्यते | इहापि कान्ता- रातीतः योजनातीत इत्यनुपसगे इस्येव (ATT. ||

गतिरनन्तरः £ 1 ४९

अनन्तर इति किमर्थम्‌ | हह मां भत्‌ | अभ्युदतम्‌ उपसमार्हतम्‌ |

# ६, ९. २२३, †+ ६.२. २. tT ६, २. ९४४.

qo ९. २. 8-88] व्याकरणयहाभाष्यम्‌ ९२७

गतेरनन्तरम्रहणमनर्थकं गतिगेतावनुदात्तवचनात्‌

गतेरनन्तरमहणमनथेकम्‌ | कि कारणम्‌ | गतिर्गतावनुदान्तवचनात्‌ | गतौ परतो गतेरनुदात्तत्वमुच्यते* TTT भविष्यति

तत्र यस्यापरकृतिस्वरत्वं तस्मादन्तादात्तमसङ्गः || २.॥

तत्र यस्म गतेरप्रकृतिस्वरत्वं तस्मादन्तोदात्तत्वं sofa | अन्तस्थाथषञ्क्ताज- वित्रकाणाम्‌ [६. ९. ९४३; ९४४] इति ||

` भ्रकृतिस्वरवचनाग्यनन्तोदात्तस्वम्‌ || II

्रकृतिस्वरवचनसामथ्यय्यन्तोदात्तस्वं भविष्यति | यदि स्यासकृतिस्वरव- चनमिदानीं किमथे स्यात्‌ ||

प्रकृतिस्वरवचनं किमथमिति वचेदेकगत्यर्थम्‌ || ४॥

प्रकृतिस्वरवचनं किमर्थमिति eatery | यत्रैको गतिस्तदर्थमेतस्स्यात्‌ | कृतम्‌ प्रहतम्‌ || एवमर्थमेव तद्यनन्तर भरहणं कतेव्यमत्र यथा स्यात्‌ |

क्रियमाणेऽपि वा अनन्तरयदणेजत्र सिध्यति | किं कारणम्‌ | गतिरनन्तरः gaat प्रकृतिस्वर भवतीत्युच्यते यशा गतिरनन्तरो नासौ gaat यञ पूर्वपदं नासावनन्तरः || अपुवैपदाथे adie वक्तव्यम्‌ | भपुवेपदस्यापि गतेः प्रकृतिस्वरत्वं यथा स्यात्‌ ॥| :

अपूर्वपदार्थमिति वचेत्कारकेऽतिपरसङ्गः |

अपृवैपदाथेमिति चेत्कारकेऽतिप्रसङ्गो भवति | आगतः दूरारागतः† | यथेव गतिपूवेपदस्य भवस्येव कार कपृवेपदस्यापि प्रापोति

सिद्धं तु मतेरन्तोदात्तापरसङ्गान्‌ Il & | सिद्धमेतत्‌ | कथम्‌ | यत्तदन्तस्थाथघञ्क्ताजवित्रकाणामिति तद्गतेन प्रस्‌ङ्व्यम्‌ | `

सी fe कृतं भवति | कृत्स्वरापवादोः; ऽयं भवति | aa गतिरनन्तर इत्यस्यावकाद्राः | प्रकृतम्‌ प्रहतम्‌ | अन्तस्थाथघञ्न्ताजवित्रकाणामित्यस्यावकाशचः | दुराद्रतः दू- राद्यातः | इहोभयं anata | आगतः दूरादागतः | अन्तस्था घञ्क्ताजबित्रका-

णामित्येतद्कवति विप्रतिषेधेन || भवरवं गतेस्तस्रसङ्व्यं भेदः प्रभेद इत्येवमथेम्‌ ||

* ८. ९, ७०. २.९.३९; ६.३. २: (६ २, ९४४.) ६.२. WSs ४९; ९४४.

९२८ ध्याकरणमहामिाष्यम्‌ | ` [AoW

एवं afe योगविभागः करिष्यते* | अन्तस्थाथञजवित्रकाणाम्‌ | ततः क्तः | क्तान्तमुत्तरपदमन्तोदात्तं भवति | अत्र कारकोपपदमहणमनुवतेते गतिमहणं† निवु- त्तम्‌ || अथवोपरिष्टाश्चोगविभागः करिष्यते‡ | इदमस्ति इपमानात्क्तः संज्ञायाम- नाचितादीनां प्रवृद्धादीनां [६. २. ९४९-९४७] इति | ततो वश्यामि कार- कात्‌ | कारका क्तान्तमुत्तरपदमन्तोदात्तं भवति | ततो दत्तशरुतयोरेवाशिषि कारकादिति || एवं कृत्वा नाथौऽनन्तर्रहणेन || कथमभ्युडूतम्‌ | उद्‌ हरति- क्रियां विशिनष्टि | उदा विशिष्टामभि्विशेनष्ट | तत्र गतिरनन्तर हति प्रामोति गतिर्गवौ [८.१.७० | इति | गतिरनन्तर इत्यस्यावकाशः | प्रकृतम्‌ प्रहतम्‌ | गतिगेतावित्यस्यावक् दाः | अभ्युद्धरति उपसमादधाति | इहोभयं प्रामोति | अभ्यु- डतम्‌ उपसमाहतम्‌ | गतिगेतावित्येतद्धवति विप्रतिषेधेन |

एवं ae सिदे सति यदनन्तर म्रहणं करोति तञ्ज्ञापयत्याचाययौ भवत्येषा परि- भाषा HRY गतिकार कपूरवस्यापीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | अवततेन- कुलस्थि्तं त॒ एतत्‌ | उदकेविशीणे त॒ एतत्‌ | सगरतिकेन सनकुठेन समासः सिद्धो भवति

तादौ निति कृव्यती ६।२।५०

agen कमथम्‌ | यथा तकारादिय्हणं कृद्विशेषणं विज्ञायेत | तकारादौ निति कृतीति | अथाक्रियमाणे ager कस्य तकारादिम्रहणं Pret स्यात्‌ | उत्तरप- इविदोषणम्‌ | तत्र को दोषः | इहैव स्यात्‌ | प्रतरिता प्रतरितुम्‌ | इह स्यात्‌ | पकती प्रकर्तुम्‌ || तादौ निति कृद्रहणानर्थक्यम्‌ तादौ निति कृद्रहणमनथेकम्‌ | क्रियमाणेऽपि कृ्रहणेऽनिर्टं शक्यं विन्ञातुम्‌ | तकारादावुन्तरपदे निति कतीति | अक्रियमाणे वेष्टम्‌ | निद्यस्तकारादिस्तदन्त उन्तर- पद इति | यावता क्रियमणिऽप्यनिष्टं विज्ञायते अक्रियमाणे चेष्टमक्रियमाण gat विज्ञास्यामः कृदुपदेरो वा ताद्यर्थमिड्थ॑म्‌ 2 Il कृदुपदेशे तर्हि ता्यथमिडथे age कतेव्यम्‌ | कृदुपदेशे यस्तकारादिरिव्येववं

# ६, २. ५४४. ५. २. ६३९. ६.३. ९४८. § २. ६. ४०.

पा० ६. २, 40-42] व्याकरणय्रहाभाष्यम्‌ ARB

यथा विज्ञायेत | किं प्रयोजनम्‌ | इडम्‌ | हडादावपि सिद्धं भवति | प्रल्‌- विता प्रलवितुम्‌

अनिगन्तोऽच्वतौ वप्रत्यये २।५२

अनिगन्तप्रकृतिस्वरस्वे wey प्ररतिस्वरभावप्रसङः |

शअनिगन्तपरकृतिस्वरव्वे यणादेशे प्रकृतिस्वरभावः प्रामोति प्रत्यङ्‌ Tera rena: || अनिगन्तवचनमिदानीं किमथ स्यात्‌ |

अनिगन्तवचनं किमर्थमिति वेदयणादिष्टा्म्‌ 2

अयणादिष्टाथेमेतस्स्यात्‌ | यदा TUNA | कदा यणादेशो षदा शाकलम्‌ ||

उक्तं वा Sl

किमुक्तम्‌ | समासे शाकलं भवतीति || यतर तद्य्वतेरकारो लुप्यते | प्रतीचः प्रतीचा | चुस्वरस्तत्र वाधको भविष्यति | अयमेवेष्यते | व्यति द्येत- शओरनिगन्तोऽ्बती वपरत्यय इतिऽ || यरता न्यभ्योः प्रकृतिस्वरं शास्ति | एष हि वणादिष्टा्थं आरम्भः | एतदप्ययणादिष्टा्थमेव स्यात्‌ | षदा यणादेशो | कदा यणादेशो यदा शाकलम्‌ | उक्तं षा | किमुक्तम्‌ | समासे शाकलं भव- तीति | यत्र nbc लुप्यते अधीवः aria वचुस्वरस्तत्र वाधको , भविष्यति | अयमेवेभ्यते | aft ेत्योरनिगन्तोऽ्चती wert इति || यार्ह नेरेव प्रकृतिस्वरं शास्ति एष हि यणारिष्टाथं भारम्भः | एतदप्ययणारिष्टर्थमेव स्यात्‌ | कथम्‌ | THA यणादेशो पूर्वपदपकृतिस्वरत्वे कत उदात्तस्वरितयोर्येणः स्व- रितोऽनुदान्तस्य | ८.२.४ इत्येष स्वरः सिद्धो भवति | न्यर्‌ || तस्मा्छधु ष्यते अनिगन्तपकृतिस्वरत्वे यणादेशो प्रकृतिस्वरभावप्रसद्ग इति

चोरनिगन्तोऽम्बतो वप्रत्यये ४॥

चुस्वरादनिगन्तोऽग्चतौ वप्रत्यय इत्येष स्वरो भवति विप्रतिषेधेन | चुस्वरस्याव-

erat | दषीचः परय | दषीचा दपीचे | अनिगन्तोऽचतौ वप्रत्यय इत्यस्यावकाशः

थ्‌] ६. २. ५६. 17 अना

१३० व्याकरणप्रहाभाष्यय [ म०६.२.९.

पराङ्‌ पराचो पराञ्चः | इहोभयं प्राभोति | अवाचा अवाचे | अनिगन्तोऽचतौ may इव्येतद्भवति विप्रतिषेधेन ||

वा चुस्वरस्य पूर्व॑पदपङृतिस्वरभाविनि प्रतिषेधादितरथा हि सर्वापवादः.

वैतद्धिमरतिषेधेनापि सिध्यति | कथं तर्हिं सिध्यति चुस्वरस्य पूवैपदग्रकृतिस्वर- भाधिनि प्रतिषेधात्‌ | gear: पूरवैपदपकृतिस्वरभाविनः प्रतिषेध्यः | इतरथा हि सवोष- वादशुस्वरः | अक्रियमाणे हि प्रतिषेषे सवोपवादोऽयं Teac: | कथम्‌ | प्रत्ययस्व- रस्यापवादोञ्नुदानतौ इणितौ [३.९.४] इति | अनुदात्तौ इप्पितावित्यस्योदा्तनि- वृत्तिस्वरः" | उदान्तमिवृत्तिस्वरस्य चुस्वरः | यथैवोदासनिवृक्तिस्वरं area एवमनि- गन्तस्वरमपि arte || यदि तावस्सख्यातः सास्यमयमपि चतुथः | समासान्तो- दासत्वस्यापवादोऽष्ययस्वरः | भव्ययस्वरस्य कृत्स्वरः | कृस्स्वरस्यायम्‌। | उमयोच्- quien विप्रतिषेधः || सति Rreefe ger: | कथम्‌ | चाविव्युच्यते | यत्रास्थैतद्रुपम्‌ | अजादावसवैनामस्थाने अभनिवत्तेऽकारलोपे नकार लोपे चः | तस्मा- way घा चुस्वरस्य पूवेपदप्रकृतिस्वरभाविनि प्रतिषेधादितरथा हि सवोपवाद इति

विभक्तोषस्स्वराकस्स्वरः ।। £

विभक्तेस्वरादीषत्स्वरा्च कृत्स्वरो भवति विप्रतिषेधेन | विभाक्तेस्वरस्यावकाशचः। eerie: खीदौण्डः | कृस्स्वरस्यावकाहाः | इष्मप्र्रथनः | इहोभयं प्रामोति | पुवहस्फोटकाः अपराहस्फोटकाः | weer भवति विप्रतिषेधेन || हंषत्स्व- रस्यावकाराः | erence: Fees: | कृस्स्वरस्य एव | इहोभयं प्रामोति | देषदेदः | कृत्स्वरो भवति विप्रतिषेधेन ||

चित्स्वराद्धारिस्वरः |] I

चित्स्वराद्धारिस्वरो भवति विप्रतिषेषेन¶ | चित्स्वरस्यावकाशः | चनः चो- पनः | हारिस्वरस्यावकाडाः | याज्ञिकाः वैयाकरणदस्ती | इहोभयं प्रामोति | पितृ- शवः ATTA: | हारिस्वरो भवति विप्रतिषेपेन |

* ६.९.९६९. 1† ९.९.२२३; ६९.२.२;९६५ ५२. { ६.४.९१८; Be, $ ६.२. २; ५४; ९१९. भु ६.९. ९९३} ६.२. ६५. ५. ४. ९२.

qe ६. २, ८०. व्याकरणवहाभाष्यम्‌ ९३१

कृत्स्वराश्च || il

कूरस्वराश्च शारिस्वरो भवति atta” | कृत्स्वरस्यावकाराः | इध्मपत्रधनः। शारिस्वरस्य एव | इहोभयं प्रामोति | stares: बाडवहायेः | शारिस्वरो भवति विप्रतिषेधेन ||

वा हरणपरतिषेधो ज्ञापकः कुत्स्वरावाधकस्वस्य

वार्था विप्रतिषेधेन | किं कारणम्‌ | हरणप्रतिषेधो ज्ञापकः कृत्स्वरावाधक- त्वस्य | यदयमहरण हति प्रतिषेधं शास्ति† तज्ज्ञापयत्याचार्यो neat शरिस्वरं बाधत इति || नैतदस्ति ज्ञापकम्‌ | अनो भावकर्मवचनः [६. २. १९०] इव्ये- तस्मिन्प्राप्ते तत एतदुच्यते || यद्येवं साधीयो ज्ञापकम्‌ | कृर्स्वरस्यापवादोऽनो भावकमेवचचन इति | बाधकं किलायं वाधते किं पुनस्तम्‌

युक्त स्वरश्च ९० | grace कृत्स्वराद्ृषति विप्रतिषेधेन‡ युक्तस्वरस्यावकाहाः | गोवह्यवः अश्ववह्लवः | कृंत्स्वरस्य एव | इहोभयं प्रामोति | Teer: पभुसंख्यः अश्च - संख्यः | युक्तस्वरो भवति विप्रतिषेधेन ||

उपमानं शब्दाथपरकृतावेव WR LR Le

उपमानमरहणं किमर्थम्‌ | राब्दा्प्रकृतावेवेतीयस्युध्यमाने पूर्वेणातिप्रसक्तमितिऽ कृत्वा नियमोऽयं विज्गायेत | तन्न को दोषः | इह स्यात्‌ | पुष्पहारी फलहारी | STATA पुनः क्रियमाणे दोषो भवति || अथ शाब्दाथे महणं किमर्थम्‌ | उपमानं प्रकृतावेवेतीयत्युच्यमान इहापि प्रसज्येत | वृकवजञ्ची वृकपरेक्षी | शम्दा- Tree पुनः क्रियमाणे दोषो भवति || अथ प्रकृतिम्रहणं किमयम्‌ | TTT भ्रकृतिरेव यो निस्य तत्र यथा स्यात्‌ | इह मा भूत्‌ | कोकिलाभिव्याहारी | अथै- वकारः rt: | नियमाथेः | तैतदस्ति प्रयोजनम्‌ | सिद्धे धिधिरारभ्यमाणोऽन्तरे- Raat नियमार्थो भविष्यति | इष्टतोऽवधारणार्थस्तार्हि | यथैवं विश्ञायेत | उपमानं शम्दायेपरकृ तावेवेति | प्रवं विज्ञायि | उपमानमेव राब्दारथपरकृताविति | शब्दार्थप्रकृतौ ` grt चानुपमानं चाद्युदान्तमिष्यते | साध्वध्यायी विलस्विताध्यायी |

+ ६, २. ९३९; ६५. ¶† ६.२.६५. { ५.२. ६५; ९६९. § ६. २. 9९.

६३१ व्याकरणयहाभाष्यय्‌ [मण० ६. २.९,

दीषेकारातुषभाषटरवटं जे २, ८२.

जे दीषाद्रष्वः जे रीघोन्तस्यादिरदान्तो भववीव्येतस्मादन्त्यास्पुै awa: [८२] हइस्येतद्वति विप्रतिषेषेन | जे रीषीन्तस्यादिरूदात्तो भवतीत्यस्यावकादाः | कुटीजः शमीजः | AIT ART हत्यस्यावकाराः | उपसरजः मन्दुरजः | इहोभयं प्रामोति | MATA: षलमीजः | अन्त्यात्पूवे बह्वच इत्येतद्भवति विप्रतिषेधेन ||

भूताधिकसंजीवमद्रारमकञ्नरम्‌ & ९१.

MIATA दिवोदासादीनौं छन्दस्युपसंख्यानम्‌॥ aga दिवोदासारीनां suet कतेव्यम्‌ | दिवोदासाक गायत बध्यश्वाय दाशुषे ||

अन्तः & २।९२ सवै aes ६. ९३ ..

खवेमहणं किमर्थम्‌ | गुणकास्क्य इतीयस्युच्यमान इहापि प्रसज्येत | TOE: परमकृष्ण इति | etre पुनः क्रियमाणे दोषो भवति || अथ गुणमप्रहणं कि - way | सरवै कालस्य इतीयत्युध्यमान इहापि प्रसज्येत | सवैसौवर्णैः सर्वैराजत इति | गुणम्रहणे पूनः क्रियमाणे दोषो भवति अथ का्छर्यग्रहणं किमर्थम्‌ | स्वै गुण इतीयत्युच्यमान इहापि प्रसज्येत | सर्वेषां Ae सर्वश्वेतं इति | कथं चात्र समासः | षष्ठी छबन्तेन समस्यत इति" | गुणेन नेति प्रतिषेधः प्रामोति | एवं af€ |

PUA समासस्तररोपश्च ।। ९॥ गुणान्तरेण समासस्तरलोपश्च वक्तव्यः | सर्वेषां श्वेततरः सवेश्ेतः

# २, २, ८, २.२. ९९.

qe ६. २. ८२-१९७.] व्याकरणयहाभाष्यम्‌ ९३३

उत्तरपदवृद्धौ स्व १०५९ अयुक्तोऽयं Meat श्यु्तरपदं नाम वुद्धिरस्ति | कथं तर्हि निर्देशः कतेव्यः | वृद्धिमस्युल्तरपद इति || ate तथा निरदेदाः कतैव्यः | कतैव्यः | वैवं विज्ञायत उत्तरपदं बृद्धिरन्तरपदवृदधिः उत्तरपदवृद्धाविति | we ae | उ्तरपदस्य वृदधि- रस्मिन्सोऽयमुन्तरपदवृद्धिः उत्तर पदवृद्धाविति ||

बहुव्रीहो विश्वं संज्ञायाम्‌ ६. १०६ बहुव्रीहौ विश्स्यान्तोदात्तास्संज्ञायां मित्राजिनयोरन्तः बहू व्रीहौ विश्वस्यान्तोरान्तात्संज्ञायां मित्राजिनयोरन्त हत्येतद्धवति विप्रतिषेषेन' | बहव्रीहौ विश्वं संज्ञायामित्यस्यावकाशः | विश्वदेवः Arar: | संज्ञायां भिश्राजि- नयोरन्त इत्यस्यावकाशः | कुलमिन्रम्‌ Horsey | इहोभयं प्रामोति | विशमित्रः Renta: | संज्ञायां भित्राजिनयोरन्तं हस्येतद्भवति Anata || अन्तोदा्तप्रकरणे मरुदरधादीनां हन्दस्युपसंख्यानम्‌ 2 अन्तोदात्तप्रकरणे AEE छन्दस्युपसंख्यानं कतेव्यम्‌ | मरदषः इवया उपतस्थे || -

उदराश्वेषुषु क्षेपे १०.७-१.०८ उदरादिभ्यो नञ्सुभ्याम्‌ It ९॥ उदराश्वेषुषु केप इत्येतस्मात्रञ्छभ्याम्‌ [९७२] इ्येतद्भवति विग्रतिषेषेन | उदराश्वेषुषु AT हत्यस्यावकाहाः | कुण्डोदरः घटोदरः | नञ्डभ्यामित्यस्याव- काराः | भयवः भतिलः भमाषः | यवः तिलः ware: | इहोभयं प्राभोति | CYT: बदरः | नञ्छभ्यामिव्येतद्ूषति विमरतिषेधेन II

सोमनसी अरोमोषसी £ २।११९.७

सोमनसोः कपि सोभेनसी अलोमोषसी इत्येतस्मात्कपि yar [292] हव्येतद्धवति विग्रतिषे-

# ६, २, ९६५,

९३४ | व्याकरणद्हाभाष्यम्‌ il [ro ६, २. ९,.

धेन | सोमनसी अलोमोषसी इत्यस्यावकाशः | TATA नावं रुहेयम्‌ | खा मोसि खपरतिष्ठानः | geet: खपयाः शिराः | कपि पृवैस्यावकाज्ञः | भयवकः | इहोभयं भरामोति | मेकः waren: | कपि पूवैमित्येतद्भवति विप्रतिषेषेन ||

कुलतीरतृलमूलशाटा्षसममग्ययीभवि & १.९१ ¦ प्यादिभ्यः कूखादीनामाद्युदान्तत्वम्‌ पयोदिभ्यः* कुलादीनामाद्युदान्तस्वं भवति विप्रतिषेधेन | परिप्रत्युपापा वज्येमा- नाहोरात्रावयवेष्वित्यस्यावकाडाः | परित्रिगतेम्‌ परिसौवीरम्‌ | कुलादीनामाद्युदात्त- त्वस्यावकाश्चः | अतिकूलम्‌ अनुकूलम्‌ | इद्यभयं प्रामोति | परिकूलम्‌ | कूला- दीनामाद्युदात्तत्वं भवति तिम्रतिषेभेन ||

~ ५.९ e © [~ चैकखेटकटुककाण्डं गहीयाम्‌ &. LX १९८५.

अकमेधारये राज्यम्‌ & १२०.॥ चेलराज्यादिभ्योऽव्ययम्‌ ९॥ चेरराज्यारिस्वरादव्ययस्वरो भवति विप्रतिषेपेन† | चेलराज्यादिस्वरस्यावका- शाः | भार्याचेलम्‌ पत्रचेलम्‌ | ब्राह्मणराज्यम्‌ | भव्ययस्वरस्यावकाशः | निष्कौ- antes: निवोराणसिः | इहोभयं प्रामोति | कचेलम्‌ कुराज्यम्‌ | भव्ययस्वरो भवति विप्रतिषेधेन || ताहि पूवैविप्रतिषेषो वक्तव्यः. | वक्तव्यः | इष्टवाची पर- हाब्दः‡ | विप्रतिषेधे परं यदिष्टं axa ||

कुण्डं वनम्‌ २।१३६ कुण्डाथुदात्तत्वे तत्समुदायप्रहणम्‌ कुण्डादुदात्तत्वे तत्समुदायम्रहणं कतैव्यम्‌ | वनसमुदायवाची चेत्स ॒कु्ड- दाब्दो भवतीति षक्तव्यम्‌ | इह मा भूत्‌ | मृत्कुण्डम्‌

हति ओरभगवत्पतश्ररिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य AAT पादे प्रथममादहिकम्‌ ||

* ६, २. १३. TR TrwW 8.2.

प० ६, २, ९२९-१९३९.], व्याकरगणयहाभाष्यम्‌ II ९३५

मतिकार कोपपदाक्कृत्‌ २। १२९.

गतिकारकोपपदादिति किमर्थम्‌ | इह मा भूत्‌ | परमं कारकं परमकारकम्‌ गतिकारकोपपदादि्वुख्यमाने ऽप्यत्र प्रामोति | एतदपि हि कारकम्‌ हदं aff | देवदत्तस्य कारकं देवदत्तकारकम्‌* इदं चाप्युदाहरणं परमं कारकं परमकार- कमिति | ननु aan गतिकारकोपपदारिस्युच्यमानेऽप्यत्र प्रामोत्येतदपि हि कारक- मिति | नैतत्कारकं कारकविदोषणमेतत्‌ | ages कारकं wert कार- कमिति तावदेतत्परमं कारकमिति ||

भथ कृङ्भहणं किमर्थम्‌ | इह मा भूत्‌ निष्कौशाम्बिः निवौराणसिः || अत उत्तरं पठति | गस्यादिभ्यः THATS छृद्हणानथ॑क्यमन्यस्योत्तरपदस्याभावात्‌ ।। ९॥

गत्यादिभ्यः प्रकृतिस्वरत्वे कृद्रहणमनथकम्‌ | किं कारणम्‌ | अन्यस्योत्तरपद- स्याभावात्‌ | ह्यन्यद्गत्यादिभ्य उन्तरपदमस्त्यन्यदतः कृतः | किं कारणम्‌ | धा- ane इये प्रत्यया विधीयन्ते तिडः कृतञ्च | ax कृता सह समासो भवति frst भवति | तत्रान्तरेण get कृत एव भविष्यति || ननु चेदानीमेवोराहतं Peart: निवौराणसिरितिं | यक्करियायुक्तास्तं प्रति गत्युपसगैसंज्ञे भवतो निसः कौशाम्बीहाग्दं प्रति क्रियायोगः ॥|

Sapa वा गतित्वादभिकार्थः eee

KoRn ne गतित्वादधिकाथे axe कर्तव्यम्‌ | कृत्पकृतिधौतुः | धातुं प्रति क्रियायोगः | तत्र यक्कियायुक्तास्तं प्रतीतीहैव स्यात्‌ प्रणीः welt: इह स्यात्‌ प्रणायकः ware: || एतदपि नास्ति प्रयोजनम्‌ | यक्कियायुक्ता इति नैवं विज्ञा- यते यस्य क्रिया यक्करिया यक्करियायुक्तास्तं प्रति TTA भवत इति | कर्थं aft | या क्रिया afer यक्कियायुक्तास्तं परति गस्युपसर्संज्ञे भवत इति | aerate: Weiser यस्तस्याथैस्य वाचकः स्यात्‌ | केवलस्तस्याथेस्य वाचको नास्तीति कृत्वा कृदधिकस्य भविष्यति | ननु चायं तस्यैवाथेस्य वाचकः प्रणीरिति | एषोऽपि हि कूविशिष्टश्य || भयं तर्हि तस्थेवार्थस्य वाचकः | प्रभवनमिति। | तस्माच्छ द्रहणं Harz || यदि कृद्ूहणं (क्रियत आमन्ते स्वरो प्रामोति प्रप-

+ २, ३. ५०; WRC, + ३, ३. १९५.

९३६ व्याकरणप्रहापाष्यम्‌ | [wo ६. २, २.

चतितराम्‌ प्रजल्पतितराम्‌ | असति पुनः HAE क्रियाप्रधानमाख्यातं तस्यातिश्ये तरवबुत्पद्यते तरबन्तात्स्वायं भाम्‌* तत्र यक्करियायु्ता इति भवस्येव संघातं प्रति क्रियायोगः | कथित्केवलः शब्दोऽस्ति यस्तस्याथस्य वाचकः स्यात्केवरस्त- neg वाचको नास्तीति कृत्वाधिकस्य भविष्यति | ननु चायं तस्थैवाथेस्य षाचकः प्रभवनमिति | एषोऽपि द्रव्यविशिष्टस्य | कथम्‌ | कृदभिहितो भावो द्रव्यवद्भवति क्रियावदपि ||

अन्तः WEIR FLOR

किं समासस्यान्त उदात्तो भवस्याहोखिदु्तरपदस्य | कुतः संदेहः | उभयं प्रकृतं तत्रान्यतरब्छक्यं विदोषयितुम्‌ | कथात्र विदोषः | | अन्तोदात्तत्वं समासस्येति चेत्कप्युपसंख्यानम्‌ Il अन्तोदात्तस्वं समासस्येति चेत्कप्युपसं ख्यानं कतेव्यम्‌ | इदमेतत्तदचः प्रथम- प्रणयोः क्रियागणने कपि चेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | इद॑प्रथमकाः || MY ATIC | | उन्तरपदान्तोदात्त्वे TPA समासान्तोदात्तत्वम्‌ उत्तरपदान्तोदा्स्वे नञ्छभ्यां समासान्तोदान्तव्वं वक्तव्यम्‌ | अनृचः THAT: TI} अपर आहं | उन्तरपदान्तोदात्तत्वे नजञ्छभ्यां समासान्तो दात्तत्वं वक्तव्यम्‌ | arya: अस्वकः | कपि gay [६. २, ९७३] इस्यस्यापवादो हस्वान्तेऽन्त्या- स्पूथैम्‌ [१९७४] इति | तत्र हस्वान्तेऽन्त्यास्यूवै उदात्तभावी नास्तीति हत्वोत्सर्े- ेवान्तोदा्तस्वं प्रामोति | वा कपि पूर्ववचनं ज्ञापकमुत्तरपदानन्तोदात्तत्वस्य

वैष दोषः | किं कारणम्‌ | यदयं कपि पू्वैभित्याह तज्कञापयत्याघार्यो नो- तरपदस्यान्त उदात्तो भवतीति || एवमपि कुत एतस्समासस्यान्त उदान्तो भवतीति| प्रकरणाच्च समासान्तोदात्तत्वम्‌ || |

प्रकृतं समासम्रहणमनुवतैते | क्र प्रकृतम्‌ | चौ समासस्य [६.१.२२९;२२३]

# ५. ४.९६. ६.९.२२१; ५.२.९९९. { ९.२.५६२. § ६. २,९०२्‌; ९५९.

नु ५.४, ev,

पा० ६, २. १४२-९५५.] व्याकरणयहामाष्यम्‌ १३७

इति | ननु चोक्तमन्तोदा्तस्वं समासस्येति चेस्कप्युपसंख्यानमिति | Ae दोषः | उल्रपदम्रहणमपि प्रकृतमनुवतेते | कर प्रकृतम्‌ | उन्तरपदादिः [६. २. ९१९] इति | तत्रैवमभिसंबन्धः करिष्यते | नञ्छभ्यां समासस्यान्त उदात्तो भवति | इद- TT: प्रथमपूरणयोः क्रियागणन उत्तर पदस्येति

कारकेाहत्तश्रुतयोरे वारिषि ६. १.७८

कारकाइत्तश्चुतयोरनारिषि प्रतिषेधः ।॥ कारकाहत्तशुतयोरनाशिषि प्रतिषेधो बक्तव्यः | अनाहतो नदति रेवदतः* ||

सिद्धं तुभयनियमात्‌ 2 I सिद्धमेतत्‌ | कथम्‌ | उभयनियमात्‌ | उभयतो नियम आभ्रधिष्यते | कार- ` काह्तभुतयोरेवारिषि | आश्िष्येव कारकाह्लननुतयोः 1

संज्ञायां मिललालिनयोः & १६५

ऋषिप्रतिषेधो मिते ॥। कथिप्रतिषेधो Gx वक्तव्यः | विश्वामित्रा ऋषिः ||

बहोनेग्वहुत्तरपदभून्नि & १.७५

किमथे बहोनैञ्वदतिदेशाः क्रियते नञ्खबहृभ्य इत्येवोच्येतः | नैवं शक्यम्‌ | त्तर पदभू्रीति वक्ष्यति तद्रहोरेव यथा स्यान्नञ्छम्वां मा भूदिति | त्रैतदस्ति चओजनम्‌ | एकयोगेऽपि सति यस्योचतरपदभूमास्ति तस्य भविष्यति | कस्य चासि बहोरेव || इदं रत प्रयोजनम्‌ | गुणादयो ऽव यवाः [९७६] इति वक्यति तद्र- eta यथा स्याच्चञ्छभ्यां मा भूदिति | एतदपि नास्ति प्रयोजनम्‌ | एकयोगेऽपि सति यस्य गुणादयोऽवयवाः सन्ति तस्य भविष्यति | कस्य सन्ति | बहोरेव || कत Tat पठति |

# ६. २, ४८ ` ६.३.९३०; ६. २, ९०६. ६. २. YOR 18 अना

९३८ व्याकरणमरहाभावष्यम || . [fro ६.२. २.

बहोनैज्वदुसरपदाग्युदा्तार्थम्‌ बहोनेञ्वदतिदेशाः क्रियत उत्तरपदाद्युदासा्थम्‌ | उन्तरपदस्याद्ुदात्तत्यं यथा स्यात्‌ | विदेदास्थमपि यत्चञः काये तदपि बहोयेथा स्यात्‌ | नञो जरमरमित्र- मृताः [६.१.९१६] | अजरः अमरः | aga: बहुमित्रः

उपसगस्खाङं FIAT WR २. १.७७ It

उपसगास्स्वाङ्ग धुवं मुखस्यान्तोदा्तस्वात्‌ Il

मुखस्यान्तोदात्तत्वादुपसगौस्स्वाङ्ग धरुवामिव्येतद्धवति विप्रतिषेषेन* | मुखान्तो- दात्तत्वस्यावकादाः | दी्ैमुखः wena: | उपसगौस्स्वाङ्गमित्यस्यावकादाः | प्रिक्‌ प्रोदरः | इहोभयं प्रामोति | प्रमुखः | उपसगोस्स्वाङ्गमिव्येतद्धवति विप्र- तिषेभेन || कः पुनरत्र ॒विद्ोषस्तेन वा सत्यनेन वा | सापवादकः विधिरयं पुननिरपवादकः | भव्ययान्तस्य प्रतिषेधोऽपवादः† ||

अभेमुखम्‌ & १.८५९.॥

अपाच्च १८६ किमथाभिदमुच्यते नोपसगौस्स्वाङ्ग धुषमिव्येव सिद्धम्‌ |

अभेर्मुखमपाचाधुवार्थम्‌ TASCA: ||

अबहुव्रीह्यर्थं वा 2 I अथवा बहू व्रीहेरिति वतैते$ ऽबहूव्रीद्यर्थोऽयमारम्भः ||

सिगपूतवीणास्नोध्वकुस्सिसीरनामनाम २।२.८७॥ . (्फिगपुतम्रहणं किमथे नोपसगौतसवाङः धुवमिव्येव सिद्धम्‌{ |

FR FW ६.२.६६८. ६.२.९७७, $ ६, २.९६२; VOR,

पा० ६. २. १०७५-९ ९७.] व्याकरणमहाभाष्यम्‌ १३९,

स्फिगपूतग्रहणं किम्‌ | अधु वायेमबहूत्रीद्यथेमित्येव वा ||

अतेरकृत्पदे ।२। १९२.

अतेधातुरोपे

अतेधोतुकोप इति THAI | अकृत्पदे इति TANT इह॒ प्रसज्येत शोभनो गार्ग्योऽतिगाग्येः इह स्यात्‌ अतिकारकः अतिपदा शक्ररी ||

Ria meg बहुत्रीहौ & २।१९.७॥

किमिदं दित्रिभ्यां मूर्षन्यकारान्तहणमाहोस्विन्नकारान्तमहणम्‌ | TTT विदोषः |

दित्रिभ्यां मूभन्यकारान्तप्रहणं चेन्नकारान्तस्योपसंख्यानम्‌ II ९॥

दित्रिभ्यां मूरषेन्यकारान्तमरहणं वेन्नकारान्तस्योपसंख्यानं क्ष्यम्‌ | At त्रेमूषो || अस्तु तर्हिं नकारान्तमहणम्‌ |

नकारान्तेऽकारान्तस्य २॥ नकारान्ते ऽकारान्तस्योपसंख्यानं कतेव्यम्‌ | ATs: Ae: || उदात्लोपास्सिद्धम्‌ Il

अस्तु तर्हि नकारान्तम्रहणम्‌ | अन्तोदात्तत्वे कृते लोप उदात्तनिवृ्तिस्वरेण विद्धम्‌* || इदमिह treaty | अन्तोदात्तत्वं क्रियतां लोप हति किमत्र कतै- ष्यम्‌ | परत्वाह्लोपः || एवं तर्हीदमिह संपरधार्यम्‌ | अन्तोदात्तत्वं क्रियतां समा- सान्त इति किमत्र कतेव्यम्‌ | परत्वादन्तोदात्तत्वम्‌ | नित्यः समासान्तः | कृ- तेऽप्यन्तोदात्तत्वे प्राभोत्यकृतेऽपि | अन्तोदाचत्वमपि नित्यम्‌ | कृतेऽपि समासान्ते परापोत्यकृते ऽपि | अनित्यमन्तोदाच्त्वं हि कृते समासान्ते प्रामोति | परत्वाह्लोपेन भवितव्यम्‌ || यस्य लक्षणान्तरेण निमित्तं विहन्यते तदनित्यम्‌ |

गै ५, ४, १९५; ६. ४, ९४४; ६, ९. १६९,

१४६० व्याकरणमहाभाष्यय [म० ६.२. २.

समासान्त एवान्तोदात्तत्वस्य निमित्तं विहन्ति | अवद्यं लक्षणान्तरं लोपः THVT: | उभयोर्निस्ययोः परस्वादन्तोदान्तस्वम्‌ | अन्तोदात्तत्वे कृते समासान्तष्टिलोपष्टिलोपे कृत उदात्निवृत्तिस्वरेण सिद्धम्‌ ||

ge पुनरिदं विचारयितुम्‌ | नन्वनेनासंदिग्धेन नकारान्तस्य यहणेन भवितव्यं यावता मूषैस्विर्युच्यते | यदि ्कारान्तस्य wet स्यान्मूर्भष्िति ब्रूयात्‌ | चैषा समासान्ताथौ विचारणा एवं ae ज्ञापयस्याचायी विभाषा समासान्तो भवतीति

परादिश्छन्दसि बहुलम्‌ NW & २। १९९.

भस्यल्पमिदमुच्यते | परारि परान्तथ पुषोन्तथापि दृरयते | पुवादयथ इरयन्ते व्यत्ययो बहुल स्मृतः || अन्तोदात्तपरकरणे त्रिचक्रादीनां छन्दस्युपसंख्यानम्‌ ।॥ भन्तोदात्तप्रकरणे ्रिचक्रादीनां छन्दस्युपसंख्यानं कतेव्यम्‌ | Crater जिवन्धु- रेण त्रिवृता रथेन ` इति ओभगवत्पतञ््ञशिधिरचिति व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य RATT प्रदे दितीयमाद्धिकम्‌ || पादश्च समाप्तः

ASAT ६.।२.। ९.

कुतोऽयमभिकारः | अलुगधिकारः प्रागानडः* | उन्तरपदाधिकारः प्राग- anwar || कानि पुनरुलरपदाधिकारस्य प्रयोजनानि |

उन्नरपदाधिकारस्य प्रयोजनं स्तोकादिन्योऽलुगानङ्किहस्वनलोपाः ९॥

TIT: स्तोकादिभ्यः [६. ३. २| स्तोकान्मुक्तः अल्पान्मुक्तः | उत्तरपद हति . किमर्थम्‌ | निष्क्रान्तः स्तोकान्निःस्तोकः || आनङिकहस्वनलोपाः प्रयोजनम्‌ | are” | होतापोतारौ | उत्तरपद इति किमर्थम्‌ | होतापोतृभ्याम्‌ इको हृस्वो seat गारवस्य [६९] प्रयोजनम्‌ | भामणिकुलम्‌ सेनानिकुलम्‌ | उत्तरपद इति किमर्थम्‌ | मामणीः सेनानीः || नलोपः प्रयोजनम्‌ | नलोपो नयः. [७३] अत्रा- यणः अवृषः | उत्तरपद इति किमर्थम्‌ | परमन | नैषो ऽस्ति प्रयोगः | इदं तर्दि | नतरांगमनम्‌

एकवशचालुगभवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इति विगृद्य स्तोकान्मुक्त इत्येव यथा स्यात्‌ |

एकवदवनमनयंकम्‌ एकवद्भावथानथेकः || दिबहोरलुकस्मातच्च भवति |

द्विबहुष्वसमासः || Il दविवचनबहूवचनान्तानामसमासः || कि वन्कतव्यमेतत्‌ | हि | कथमनुच्य- मानं गंस्यते | उक्तं at il ¥ Il किमुक्तम्‌ | अनभिधानादिति || तद्यावदयमनभिधानमाभ्रयिततव्यम्‌ |

* ६, ३, २५. T ६,.४.९, { ६.२, ९४,

९१४२ व्याकरणमहाभाष्यय [Wo GAR

एकवद्वचने हि गोषुचरे ऽतिप्रसङ्ः It ¢ एकवद चने हि गोषु चरे Saray: स्यात्‌ | गोषुचरः Il वषौभ्यश्च जे | & Il वषोभ्य्च जेऽतिप्रसङ्ो भवति | astra: || अपो योनियन्मतिषु ।| अपो योनियन्मतिषु चोपस॑ख्यानं कतेध्यम्‌ || TAT ८॥

जे चरे चातिप्रसङ्खो भवति | योनि | भष्डयोनिः | यत्‌ | अप्सव्यम्‌* | मति | अष्डमतिः | sega: | अष्डचरो गहरे्ठाः

पञ्चम्याः स्तोकादिभ्यः २।२॥

पन्चमीप्रकरणे बाह्यणाच्छंसिन उपसंख्यानम्‌ पत्चमीप्रकरणे ब्राह्मणाच्छंसिन उपसंख्यानं कतेव्यम्‌ | ब्राह्मणाच्छंसी अन्यार्थे 2 Il

अन्यार्थे चेषा पन्चमी द्रष्टव्या | ब्राह्मणानि शंसति ब्राह्मणाच्छंसी || अथवा ae एवा पञ्चम्यर्थः | ब्राह्मणेभ्यो गृहीत्वा Teac शंसतीति तब्राहय- गाच्छंसी

ओजःसहोम्भस्तमसस्तृतीयायाः & २.

अञ्जस उपसंख्यानम्‌ Tae उपसंख्यानं कतेव्यम्‌ | अञ्जसाकृतम्‌ II पुसानुजो जनुषान्धो विकतास्ष इति || २॥। पुंखानुजो जनुषान्धो विकृता्ष इति चोपसं ख्यानं कतैव्यम्‌ | पुंसानुजः | जनु- Tar विक्ताक्षः ||

# @. ४, ९८; ६. ४. ९४६; ६, ९, ७९,

qo ६. ३, 2-8,] व्याकरणम्रहाभव्यम्‌ ९४७९

maa & २।५॥

आत्मनश पूरणे ९॥ आत्मनथ पूरण उपसंख्यानं कतेष्यम्‌ | आत्मनापश्चमः आत्मनादशमः ||

अन्यार्थे २॥ अन्यार्थे चैषा तृतीया ब्र्टव्या | आत्मा पत्चमोऽस्यात्मनापत्चमः || भथवा युक्त एवात्र तृतीयाः | आत्मना कृतं तत्तस्य येनासौ पत्चमः || कथं जनार्दनस्त्वात्मचतुथं एव | बहू व्रीहिरयम्‌ | आत्मा चतुर्थोऽस्येति ||

वैयाकरणाख्यायां AT we २.

परस्य ॥६।२३।८॥

आत्मनेभाषपरस्मेभाषयोरुपसंख्यानम्‌

भत्मनेभाषपरस्मैभाषयेसपसंख्यानं कतेन्यम्‌ | आत्मनेभाषः परस्मैमाषः || तत्कथं कतैव्यम्‌ | यदि व्याकरणे भवा वैयाकरणी भैयाकरण्याख्या वैयाकर- गाख्या वैयाकरणाख्यायामिति | अथ हि वैयाकरणानामाख्या षैयाकरणाख्या नार्थ उपसं ख्यानेन || यद्यपि व्याकरणे भवा वैयाकरणी वैयाकरण्याख्या वैयाकरणाख्यै - धमपि नाथे उपसंख्यानेन | वचनादविष्यति | अस्ति वचने प्रथोजनम्‌ | किम्‌ | आत्मनेपदम्‌ परस्मैपदमिति | निपातनादेतस्सिद्धम्‌ | किं निपातनम्‌ | अनुदात्त डित आत्मनेपदम्‌ [१. ३. १२] शेषारकतेरि परस्मैपदम्‌ [९. ३. ७८] इति Il

हदन्तात्सपम्याः संज्ञायाम्‌ & २. ९,

हद्युभ्यां करपसंख्यानम्‌ Il | श्युभ्यां डेरुपसंख्यानं कतैव्यम्‌ | इरिस्प्रक्‌ दिविस्प्रक्‌ ||

` १४४ व्याकरण महाभा्यिय [भ०६.३.९.,

अन्यार्थे | २॥ अन्यार्थे चेषा सप्रभी द्रष्टव्या | हदयं erate हदिस्परक्‌ | दिवं erate ` दिदिस्पक्‌ || हर्दन्ताधिकारे गोरुपसंख्यानम्‌ २३

हलदन्ताभिकारे गोरपसंस्यानं कतेव्यम्‌ | गविष्ठिरः Il कतेष्यम्‌ | लुको ऽवादेशो विप्रतिषेधेन | ठुक्रियतामवादेदा इत्यवादेश्यो भविष्यति विप्रतिषेधेन' | अवादेशे कृते हलदन्तादित्येव (a7 || लुको ऽवदिरो विप्रतिषेधेनेति चेदूमिपादोऽतिप्रसङ्ः ।। ® टुकोऽवदेशो विप्रतिषेधेनेति aera ऽतिप्रसङ्गो भवति | भूम्यां पशो भूमिपाशः I अकोऽव हति ar संध्यक्षरार्थ॑म्‌ ll Il

et ve सपम्या अलुकमुक्काकोऽत इति वद्यामि | तत्नियमाथे

भविष्यति | भकोऽत एव भवति नान्यत इति | तेन संभ्यक्षराणां तिद्ध भवति | सिध्यति | at af भिद्यते || यथान्यासमेवास्तु | ननु ae शलदन्ताधिकारे गोरुपसंख्यानमिति | नैष दोषः | निपातनादेतस्सिडधम्‌ | किं निपातनम्‌ | गवि- ्िरशब्दो विदादिषु; पद्यते | भसतङृत्लस्वपि Foret feat | गवियुधिभ्यां स्थिरः [८.३.९९] इति Il

कारनान्नि प्राचां हल्दी ।२।१.०॥

किमियं sma विभाषाहोस्विदप्रात्रि | कथं प्राप्रे कथं ana! यदि संज्ञा धामिति वतेते ततः प्राप्रे | अथ निवृत्तं ततोऽपरे | कथात्र विदोषः |

atta वावचनार्थं चेदजादावतिभसङ्ः Il

arene वावचने चेदजादावतिप्रसङ्खो भवति | इहापि प्रामोति | अविकट उरणो दातव्योऽविकटोरणः || अस्तु तद्ेप्रापे |

. $$ —— ^ २.४. OY ६. ९. ७८. ६. % ७७, ‡{ ४, ९. ९०४; ग्र. § ५.३, ९,

qe ६. ३. १०१२. | | व्याकरणयहाभाष्यम्‌ १४५

अप्रामे समासवेधानम्‌ > II wane समासो विधेयः | परापे पुनः सति सं्ञायाम्‌. [२.९.४४] इत्येव स- मासः सिद्धः || te दोषः | एतदेव ज्ञापयति भवत्यश्न समास इति यदयं कारनाभि सपम्या अलुकं शास्ति | यद्यपि तावज्ज्ञापकात्समासः स्यात्स्वरस्तु सिध्यति | यद्धि तत्सप्नमीपूवेपदं भरकृतिस्वरं भवतीति लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थेवेव्येव तत्‌| नैवात्रानेन स्वरेण भवितव्यम्‌ | किं ae | सप्रमीहारिणी धर्म्येऽहरणे [६.२.६९] इत्यनेनात्र स्वरेण भवितव्यम्‌ || किं भोः संज्ञा अपि वै Haas लोकः सं- MST प्रमाणम्‌ लोके कारनाम संज्ञा | ननु चोक्तं कारनासि बवावचनाथै चे- दजादावतिप्रसङ््‌ इति | नैष दोषः | योगविभागास्सिदम्‌ Bll योगविभागः करिष्यते | कारनाप्नि प्राचाम्‌ | ततो हलादौ | हलादौ कारनाि सप्रम्या अलुग्भवति | इदमिदानीं किमथेम्‌ | नियमाथेम्‌ | हलादावेव कारनाश्चि नान्यत्र | क्र मा भूत्‌ | अविकट उरणो दातध्योऽविकटोरणः ||

TNT ।२। १९

गुरावन्ताञ्च || ९॥ गुरावन्ता्ेति वक्तव्यम्‌ | अन्तेगुरः

बन्धे विभाषा ।२। १२

स्वाङ्कब्रहणमनुवतेत उताहो at | किं चातः | यद्यनुवतेते सिद्धं॑हस्तेबन्धः हस्तबन्धः चक्रेबन्धः चक्रबन्ध इति सिध्यति | अथ निवृत्तं fee wary: चक्रवन्धः THAT: हस्तबन्ध हति सिध्यति | किं कारणम्‌ | नेन्सिद्धबधातिषु [६.३.९९] इति प्रतिषेधः प्रामोति Ae दोषः | ववैत्रैवात्ोत्तरपदाधिकारे त- eet कृति बहलम्‌ |९४| इति प्राप्रे नेन्सिद्धबधातिष्विति प्रतिषेध उच्यते | त- स्मित्तिव्ये प्राप्न इयं विमाषारमभ्यते || एवमपि ज्ञायते कस्मिन्विषये विभाषा

* ६, Le a. t ६. ४. ९२. 19 न-पा

ABE व्याकरणमरहाभाच्यमः [Fo ९. २.९.

कस्मिन्पतिषेध इति | षञन्तस्येद्‌ं बन्धदाष्दस्य ae प्रतिषेपे पुनधौतुम्रहणम्‌ | gaa विभाषान्यन्र प्रतिषेधः ||

तदयुरुषे कृति बहुलम्‌ ३. १४

तत्पुरुषे कति बहुलमकर्मधारये ९॥

तत्पुरुषे कति बहृलमित्यत्राकमेधारय इति वक्तव्यम्‌ | इह मा भूत्‌ | परमे कारके परमकारक इति wee वक्तव्यम्‌ | न॒ वक्तव्यम्‌ | agora भविष्यति ||

अथ किमथे लुगलुगनुक्रमणं क्रियते TST कृति बहृलमिव्येव सिद्धम्‌ |

ुगलुगनुक्रमणं बहुलवचनस्याकृत्क्त्वात्‌ II

ठुगलुगनुक्र मणं क्रियते ऽकृत्लं बहलवच्रनमिति || coxa यदनेन कृतमकृतं तत्‌ | एवं af ब्रुमोऽकृत्लमिति | कत्ल कारकं साधकं AA | यदनेन कृतं छकृतै तत्‌| किमथ तर्हि लुगलुगनुक्रमणं क्रियते | उदाहरणभूयस्त्वा्‌ | ते वै खल्वपि विधयः परिगृहीता भवन्ति येषां लक्षणं प्रपत्चथ | केवल लक्षणं केवलः THN वा तथा कारकं भवति || अवद्यं खल्वप्यस्माभिरिदं वक्तव्यं agar अन्यतरस्याम्‌ उभयथा एकेषामिति सर्ववेदपारिषदं हीदं शाखम्‌ | तत्र तैकः पन्थाः शाक्य आस्थातुम्‌ II

षष्ठया अकरोरो २९१

वष्ठीभरकरणे वाण्दिक्यदयस्यो युक्तिदण्डहरेषुपसंल्यानम्‌ Il षष्ठीप्रकरणे वाग्दिक्परयग्यो युक्तिदण्डहरेषूपसंख्यान कतेव्यम्‌ | वाचोयुक्तिः दिशोदण्डः परयतोहरः || | आमुष्यायणामुष्यपुलिकेत्युपसंख्यानम्‌ आमुष्यायणामुष्यपुलिकेस्युपसंख्यानं RATT | आमुष्यायणः आमुष्यपुत्निका || आमुष्यकुलिकेति वक्तव्यम्‌ | आमुष्यकुकिका ||

पा० ६. २. १४.२५. SARC EN TET | ९४७

देवानांभिय इति I देवानांभरिय हति चोपसंख्यानं कतैव्यम्‌ | देवानांप्रियः | रोपपुच्छलाङ्गुलेषु YA: संज्ञायाम्‌ शेपपुष्डलाङुलेषु भुनः संज्ञायामुपसंख्यानं कतेव्यम्‌ | BT भुनःपुच्छः ergs: दिवश्च दासे Il दिवथ दास उपसंख्यानं करवष्यम्‌ | दिवोदासाय गायत ||

ऋतो विद्यायोनिसंजन्धेभ्यः॥ & २. २३

विद्यायोनिसंबन्धे*यस्त्पू्ैपदोत्तरपदग्रहणम्‌ ine बिद्यायोनिसंबन्षेभयस्तत्पूयैपदोत्तरपदम्रहणं कतैव्यम्‌ | विद्यासंबन्भेभ्यो धिा- संबन्धेषु यथा स्यात्‌ योनिसंबन्धेभ्यो योनिसंबन्ेषु यथा स्वात्‌ | व्यतिकरो मा भूत्‌ | अथैषां व्यतिकरेण भवितव्यम्‌ | वाढं भवितव्यम्‌ | होतुःपुत्रः पितुरन्तेवासी।।

आनङ्तो Tt ६. ३. २५

mrt नकारः श्रूयते | कचिच्छरूयते लोपोऽस्य भवति नलोपः प्रातिपदिकान्त- स्य [८.२.७] इति | यदि श्रूयते किमथेमुशचायेते | रपरत्वं "मा भूदिति ॥। क्रियमाणेऽपि वै नकारे रपरत्व॑॑प्रामोति | किं कारणम्‌ | नलोपे कृत एषो अपि श्यः स्थाने Trea | Aq दोषः | उः स्थाने ऽण््रसज्यमान एव रपरो भवतीस्युध्यते चायमुः स्थाने ऽणेव शिष्यते | किं me | अण्चानण्च ||

कथं पुनरिदं विज्ञायते | ऋकारान्तानां यो इन्दः | आहोसिविद्न्डर ऋकोरस्येति | कश्चात्र विदोषः

ऋकारान्तानां इन्दे पुल उपसंख्यानम्‌ ऋकारान्तानां इन्दे पुत्र उपसंख्यानं कतेव्यम्‌ | पितापुत्रौ |I

# ९. ९. ५९,

९१४८ व्याकरणयहाभाष्यय्‌ [ म० ६.३. ९.

कार्यी aifafee: | २॥

कार्यी चानिर्दि्टो भवति | ऋकारान्तानां इन्दे ज्ञायते कस्यानडा भवितव्य मिति || अस्तु ate इन्द्र ऋकारस्येति |

अविरोषेण पितृपितामहादिष्वतिप्रसङ्गः ।।

अविशेषेण पितृपितामहादिष्वतिप्रसङ्गो भवति | पितुषितामहाविति || भस्तु तद्यकारान्तानां यो इन्द हति | ननु चोक्तमृकारान्तानां इन्द्रे पुत्र उपसंख्यानमिति | Re दोषः | पुत्रसहणमपि प्रकृतमनुवतैते | कर प्रकृतम्‌ | पुत्रेऽन्यतरस्याम्‌ | २२ | इति | यदि तदनुवतैते विभाषा aren: [२४ |पुत्रे चेति पुत्रेऽपि विभाषां प्राभोति | नैष दोषः | संबन्धमनुवार्षि्यते | षष्ठ्या आक्रोरो[ २९] | पुत्रेऽन्यतरस्याम्‌ [२२] ष्या ara | ऋतो विद्यायोनिसंबन्पेभ्यः [२३] पुत्रेऽन्यतरस्यां ष्या आक्रोशे | विमाषा स्वङपत्योः | २४ | पुत्रेऽन्यतरस्यां षष्ठ्या क्रोडो | आनङ्तो इन्दे | पुलमदणमनुवतेते wear आक्रोदा इति निवृत्तम्‌ यदप्युच्यते कार्यी चानिर्दि्ट इति कार्यी faite: | कथम्‌ | उन्तरपद हति“ वतेते | are क्रिय- ते | सोऽन्तरेणापि कार्थिनिर्दशमृकारस्थैव भविष्यति || ga ताहि काय्येनिर्ि्टः | ga कार्यी निर्दिष्टः | कथम्‌ | ऋकारमहणमपि प्रकृतमनुवतेते | क्र प्रकृतम्‌ | ऋतो विद्यायोनिसंबन्पेभ्य इति | at पञ्चमीनिर्िष्टं॑षष्ठीनिरिषटेन Ferd: | पुत्र इत्येषा सप्म्यत इति Tara: षष्ठीं प्रकल्पयिष्यति तस्मिन्निति AS पूर्वस्य [१.९.६६ | इति Il 7 |

SAME ६.।३.। २६.

देवताद्वन्द्र उभयल वायोः प्रतिषेधः देवताद्कन्ह उभयत्र वायोः प्रतिषेधो वक्तव्यः | वाय्वभ्री अश्निवायु ||

बह्यप्रजापत्यादीनां 2 ब्रह्मप्रजापत्यादीनां प्रतिषेपो वक्तव्यः | ब्रह्मपजापती शिवत्रैभवणौ स्कनम्द- विशाखो || rate वक्तव्यम्‌ | वक्तव्यम्‌ | इन्र इति† वतमाने पुनदैन्शमहण-

a er

mo ९, ३. २६-३३.] व्याकरणमहाभाष्यय्‌ १९४९

स्थैतस्योजनं लोकवेदयोर्यो THAT यथा स्यात्‌ | HA लोकवेदयोदेन्द्ः | वेदे ये सहनिवौपानिर्दिशा चैते वेदे सहनिवौपनिर्रिशः ||

दरौ ॥६।३।२८॥

इदो विष्णोः तिषेधः इड विष्णोः प्रतिषेधो वक्तव्यः | aes चरे निर्वपेत्‌

मातरपितरावुदीचाम्‌ & २९

पितरामातरा च्छन्दसि ।२.।२.२.

fe निपात्यते | पु्ैपदोत्तरपदयोक्रैकारस्यारारौ निपात्येते मातरपितरौ भोजयतः | मातरपितरावानय | मा गन्तां पितरामातरा चा मा सोमो भमु- तत्वाय गम्यात्‌ ||

इति ओभगवत्पतञ्जल्िविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य त॒तीये पादे प्रथममाद्धिकम्‌ ||

१५० ब्याकरणमहाभाष्यय्‌ [ fo ९.३, २.

स्तियाः पवहूाषितपुंस्कादनूडुमानाधिकरणे स्तियामपूरणीप्रिया- दिषु ६।२।२.४

भाषितपुंस्कादिति कथमिदं विज्ञायते | समानायामाकृतौ यद्भापितपुस्कमाहोलि- स्कचिद्यङ्गाधितयुंस्कमिति | फं चातः | यदि विज्ञायते समानायामाकृतौ azt- वितपुस्कमिति wert: प्रजातमायैः प्रसूतभायं इत्यत्र प्रामोति | अथ विज्ञायते काविद्यद्धाषितपुंस्कमिति द्रोणीभायैः कुटीभायेः पात्रीभायः अत्रापि प्रामोति || अस्तु समानायामाकृतौ यद्धाधितपुंस्कमिति | कथं afer: प्रजातभार्यः rey इति | कतेग्योऽत्र यलः ||

अथ किमर्थमूडः पथक्यतिषेध उच्यते यत्रैवान्यः प्रतिषेधस्तक्रैवायमुच्येव | कोपधायाः [३७ ]ह्यु्का तत॒ ऊङन्धेत्युच्येत | तत्रायमप्यर्थो fe: प्रतिषेधो वक्तव्यो भवति || tt शक्यम्‌ | पटिष्यति erat: पुंवत्क्मेधारये प्रतिबिदा- यैमिति” | पुंवद्भावो यथेह भवति कारिका वृन्दारिका कारकवृन्दारिकेत्येव- eft स्यात्‌ ब्रह्मबन्धुवन्दारिका ब्रह्मबन्धूवृन्दारिकेति || भथ पृथक्प्रतिषेभे SHAY यायता प्रतिषि द्धाय आरम्भः कस्मादेवात्र भवति | परथक्पतिषे- धवचनसामथ्यात्‌ | अथवानूडिति तज्रानुवर्तिष्यते | अथवा नायं प्रसज्यप्रतिषेधः | किं तर्हि | पयदासोऽयं यदन्यदूडः इति प्रतिषिद्धा आरम्भः ||

किं पुनरिदं पुंवद्भावे ज्ीमदणं प्रत्ययम्रहणमाहोस्वित्लीराब्दम्रहणमाहोस्वित्ड्य- येम्रहणम्‌ | ware विशेषः |

पुवद्रावे खीम्रहणं भस्ययग्रहणं चेत्तत्र पुवदित्युत्तरपदे तस्मतिषेधवि-

ज्तानम्‌ ९॥

«Gaara लीमरहणं प्रत्ययग्रहणं चेत्तत्र पुंवदित्युत्तर पदे तत्मतिषेधो विज्ञायेत | कस्य | ओीमरत्ययस्य प्रतिषेधः || किमुच्यते लीप्रत्ययस्य प्रतिषेध इति पुनर- न्यदपि किंचित्पंसः प्रतिपदं कायैमुच्यते यत्समानाधिकरण उत्तरपदे भाषितपुंस्क- स्यातिदिदयेत | शनारम्भाद्पंसि | हि किंचिस्पुंसः प्रतिपदं कायैमुच्यते यत्समाना- धिकरण vac भाषितपुंस्कस्यातिदिदयेत | तत्र किमन्यच्छक्यं विज्ञातुमन्यदतः लीप्रत्ययप्रतिषेधात्‌ || कथं पुनः पंवदित्यनेन सखीप्रत्ययस्य प्रतिषेधः शाक्यो विश्चा-

| > ६, ३. १२१,

gro €, ३, 28,] व्याकरणप्रराभाष्यय १५९

तुम्‌ | वतिनिर्देशो भ्यं कामचारथ वतिनिर्देशे वाक्यदोष सम्थयितुम्‌ | तद्यथा | खदीनरवन्मद्रेषु यवाः | सन्ति सन्तीति | मातृवदस्याः कलाः | सन्ति स- न्तीति | एवमिहापि पुंवद्भवति पुंवच्च भवतीत्येवं वाक्यशेषं समयेविष्यामहे | यथा पुंसः arent भवत्येवं समानाधिकरण उत्तरपदे भाषितपुंस्कस्य न- भवतीति |!

प्रातिपदिकस्य प्रत्यापत्तिः || 2 II

प्रातिपदिकस्य प्रत्यापत्तिवैक्तव्या | एनी भायौस्य gerd: | दयेतभायेः | पुंवद्भावेन किं क्रियते | लीप्रत्ययस्व निवृत्तिः | अर्थोऽनिवृ्तः det तस्यानिवृ- त्वास्केन Tat भ्रूयेव | जियामिस्युच्यमानः sata” ||

स्थानिवव्पमसङ्गश्च | Il

स्थानिवद्धावश प्रामोति | पदी भायौस्य पटुभायेः | agar: | पुंवद्भावेन किं क्रियते | जीपरत्ययस्य निवृत्तिः | तस्य स्थानिवद्धावाद्णादेदाः प्रामोति† || किमर्थमि- दमुभयमुख्यते प्रातिपदिकस्य प्रस्यापत्निरित्येव स्थानिवद्भावो ऽपि चोदितः स्यात्‌ | करस्तादिदमाचार्येण qe स्यानिवत्मसङ्ग्ेति तत्पडितम्‌ | तत ॒उन्तरकालमिदं दृष्टं प्रातिपदिकस्य प्रस्यापल्तिरिति तदपि पठितम्‌ | चेदानीमाचायोः खन्राणि कृत्वा निवतेयन्ति || |

वतण्डयादिषु पुवद्वनम्‌ ||

वतण्ड्यादिषु पुंवद्भावो वक्तव्यः | के पुनवतण्ड्यादयः ठुगलुगखीविषयिखीप्रत्य- याः | लुक्‌ गार्ग्यो वृन्दारिका गभेवृन्दारिकाः | पुंवद्भावेन किं क्रियते | खीभस्ययस्य निवृत्तिः | अर्थोऽनिवृत्तः लीत्वं तस्यानिवृ्तस्वात्केन यदाब्दो भ्रूयेत | भलियामिति हि लुगुच्यते‡ | लुक्‌ ll अलुक्‌ | वतण्डी वृन्दारिका वातण्यवृन्दारिका पुंद्ावेन किं (क्रियते | खीप्रत्ययस्य निवृत्तिः | अर्थोऽनिवृत्तः खीत्व॑तस्यानिवृत्तस्वाष्ु- क्रियां वतण्डादितिऽ यकारस्य लक्मामोति || यदि पुनरीकार एव लुगुच्येत | तदी- कारमदणणं कतैष्यम्‌ | कतेव्यम्‌ | क्रियते न्यास एव | प्रचिष्टनिरदेशोऽयम्‌ | खी ot लियामिति || हकारविषौ वा अप्रत्ययकस्य पाठः क्रियते | वतण्डेति¶ | Wea खप्रत्ययकस्य पाठः. करिष्यते | सप्रत्ययकस्य पाठः कतैव्यः | अन्तर द्गत्वा्च लुक्माभोति | अलुक्‌ ll अखीविषय | कौण्डीवृसी वृन्दारका

# ४०९. ३९. T ६, ९. ७७, { २.४. ६४, § ४, ९. ९०९. ४.९. ७३, गर.

१५२ व्याकरणयहामाष्यम्‌ [ म०९.३.२.

कौण्डवृस्यवृन्दारिका | पुंवद्भावेन किं क्रियते | लीमरत्ययस्य निवृत्तिः | भर्थोऽनिवृत्तः we तस्यानिवृत्तस्वत्केन ayer श्रयेत | अलियामिति हि sat विषीयतेः | अलीविषय || हिखीपरत्यय | गाग्यौयणी वृन्दारिका गार्ग्यवृन्दारिका अत्र पुंवद्भावो ॒प्ामोति। | किं कारणम्‌ | भाषितयुस्कादनुङः समानाभिकरण उत्तरपदे पुंवद्भावो भवतीस्युच्यते यथात्र भाषितपुंस्कादनु ासावुत्तरपदे यथोत्तरपदे नासौ भावितपुंस्कारोऽनुडिति

स्तु तहि जीरशाब्दमब्रहणम्‌ |

खीदाग्दस्य पुंदाब्दातिदेदा इति चेत्सर्वप्रसङ्गोऽविरोषात्‌ ५॥

लीराब्दस्य पुंाब्दातिदेदा इति Terre शी शाब्दस्य पुंशाब्दातिदेदाः प्रामोति | डस्यापि प्राभरोति | अङ्गारका नाम Zara: | तेषां कालिकाः जियः कालि- कावृन्दारिकाः | अद्गारकवृन्दारिकाः भ्राभरुवन्ति | क्षेमवृद्धयः क्षत्रियाः | तेषां तनुकेदयः जियः | तनुकेदीवृन्दारिकाः | क्षमवृद्धिवृन्दारिकाः परामुवन्ति | कंस्य वरटा | कच्छपस्य gat | ऋरयस्य रोहित्‌ | अश्वस्य वडवा | पुरुषस्य योषित्‌ | किं कारणम्‌ | अविशेषात्‌ | हि aay उपादीयत एवंजातीय- कस्य steerer पुंशाब्दातिदेदो भवतीति | अनुपारीयमाने AAT सवे Tay: कथं नाम नोपादीयते यदा भाषितपुंस्कादित्युच्यते |

भाषितपुंस्कानुपपत्तिश्च | & Il दर्थ चायं चः पठितः | सर्वा हि शाब्दो भाषितपुंस्कात्परः शक्यः कतुम्‌ अस्तु तद्येम्रहणम्‌ | अ्थोतिदेरो विपतिभेधानुपपत्निः tl

अथातिदेरो विप्रतिषेधो नोपपद्यते | पडिष्यति erat विप्रतिषेधं पुंबद्धावा- geet खिद्धादिकेष्विति; विप्रतिषेधो नोपपद्यते | किं कारणम्‌ | हिकायै- योगो हि नाम विप्रतिषेधो चा्रैको arta: | शब्दस्य इस्वत्वम्थस्य पुं वद्भावः | किं | सवेप्रसङ्गोऽवि होषादिति | सवस्य ङ्यथेस्थ पुंवदथेः प्रामोति | अस्यापि प्रामोति | अङारका नाम शकुनयः | तेषां कालिकाः जियः | कालि- कावृन्दारिकाः | अङ्कारकवृन्दारिकाः omar | क्षिमवृद्धयः asa: | तेषां तनुकेडयः जियः | तनुकेशीवृन्दारिकाः क्षेमवृद्धिवृन्दारिकाः प्रामुवन्ति | हंसस्य

Faure, ४.१.९०; ४९. { ६, ३. ४२५,

wo १.२, 38,] व्याकरणमहाभाष्य || ९५५३

वरटा | कच्छपस्य डली | Keren रोहित्‌ | अश्वस्य वडवा | पुरुषस्य योषित्‌ | किं कारणम्‌ | अविदोषात्‌ | हि कथिद्धिरोष उपादीयत एवंजातीयकस्य स्ल्य- धस्य पुंवद्भावो भवतीति | कथं नाम नोपादीयते यदा भाषितपुंस्कारित्युच्थते | भाषितपृस्कानुपपक्तिरदिं भवति ह्यर्थेन पौवौपयेमल्ति || अयं तावददोषो यदुच्यते ऽथौतिरेशो विप्रतिषेधानुपपत्तिरिति | नावरयं हिकायैयोग एव विमतिषेधः | कं तदि | असंभवोऽपि स॒चात्रास्त्यसंभवः | कोऽसावसंभवः | पुंवद्धावोऽभिनि- वतमानो हस्वत्वस्य निमित्तं॑विहन्ति | हृस्वत्वमभिनिवेतेमानं Saar वाधते | एषोऽतंमवः | सत्यसंभवे युक्तो विप्रतिषेधः || भयं तर्हि दोषः सर्वप्रसद्धोऽविशे- षादिति | तस्मादस्तु एव मध्यमः TH: ||

yak acer पुंशम्दातिदे दा इति चेत्सवैमरसङो अविद्ोषादिति | नैषं दोषः | समासनिर्देडोऽयम्‌ | भाषितपुंस्कादन्‌ ऊस्मिन्सोऽयं भाषितपुंस्कादनूडिति | यथेवं लुक्मरामोति! | निपातनान्न भविष्यति | अथवाटुक्मकृतः† सोऽ्नुवर्षिष्यते | at पुनर नूङित्यनेन खीपरत्ययमहणं wet Ara | नाञिवयुक्तमन्यसंदृशाभि- करणे तथा aie: | नञ्युक्तमिवयुक्तं चान्यरसिमस्तत्सदृदो काये विज्ञायते तथा wat गम्यते | तद्यथा | अब्राह्मणमानयेव्युक्ते aaa पुरुषमानयति नासौ रोष्टभानीय कृती भवति | एवमिहाप्यनूडित्युड्तिषेधादन्यस्मिश्रूङ्सदृहो काये विज्ञास्यते | किं चान्यदनूङ्ङ्सदृकाम्‌ | सीपरत्ययः || एवमपि इडवि ुन्दारिका

ेडविडवन्दारिका wearer पाथेवृन्दारिका दरद्ृन्दारिकां दारदवृन्दारिका उशिग्वन्दारिका ओशिजवृन्दारिका‡ अत्र पुंवद्भावो प्रामोति | कतैव्योऽत्र यलः || |

अथेह कथं भवितव्यम्‌ | a भार्ये भस्य | पटीमृदुभार्यं भाहोस्विस्पटु- yrs इति | पटीमूदुभाये इति भवितव्यम्‌ | पुंवद्भावः कस्माच्च भवति | भाषितपुंस्कादित्युच्यते | ननु भोः षटुश्ब्दो मृदुदाम्दथ पुंसि भाष्येते | समा- नायामाकृतौ यद्धाषितपुंस्कमाकृत्यन्तरे चैतौ भाषितपुंस्कौ | समानायामाङृतावप्ये- तौ भाषितपुंस्कौ | कथम्‌ | आरभ्यते मतुबोपः$ | एवं तर्हिं भाषितपुंस्कादनूङ्‌ समानाधिकरण उत्तरपदे पुंवदवतीत्युच्यते wary भाषितपुंस्कादनूडः समानाधि- करण उत्तरपदे कृतस्तस्य पुंवद्भावो यस्य॒ aH नासौ भाषितयुंस्कादनृङ्‌ समानाधिकरण TATA ||

Payer ६.३.९१. ४, ९. wee, ९७०; १७७. ५.२, ९४५, 20 भना

१५४ व्याकरणमहाभाष्यम्‌ || [| म०.६, ३. २.

पूरण्यां प्रधानपूरणीग्रहणम्‌

पुरण्यां प्रधानपूरणीमरहणं कतेव्यम्‌ | इह मा मृत्‌ | कल्याणी पत्चम्यस्य पक्षस्य कल्याणपञ्चमीकः* पक्ष इति |] अथेह कथं भवितव्यम्‌ | कल्याणी पञ्चम्यासां रात्रीणाम्‌ | कल्याणीपन्चमा राज्रय इति भवितव्यम्‌ | रात्रयोऽत प्रधानम्‌

तसिखादिष्वा कृलसुचः ।२. 1 २.५ इह केचित्तसिलादय कृत्वद्धचः† पद्यन्ते येषु पुंवद्धावो नेष्यते केचिञ्चान्यत्र पद्यन्ते येषु पुवद्भाव इष्यते | तन्न कविः न्याय्यम्‌ | परिगणनं कमैव्यम्‌ | तसिलादी त्रतसौ ९॥ aaa तसिलादी द्रष्टव्यौ | तस्यां शालायां वसति तत्र वसति | तस्याः ततः | यस्याम्‌ यत्र | यस्याः यतः II तरप्तमपौ I aaah afar द्रष्टव्यौ | ददीनीयतरा ददौनीयतमा || चरङ्जातीयरौ चरड्जातीयरौ तसिलादी cee | पटुचरी पटुजातीया ल्पब्देरीयरौ कल्पब्दे शीयरौ तसिलादी द्रष्टव्यौ | ददोनीयकल्पा taza || हूपप्यादापौ रूपप्पाशाषौ तसिलादी द्रष्टव्यौ | दशनीयरूपा ददौनीयपाश्चा ||

थम्थाली | थम्थालौ तसिलादी eet | कयाकृत्या कथम्‌ | यया यथा II दार्िखो दार्िठौ तसिलादी xectt | तस्यां वेलायां तदा | तर ||

@ ५० १४० ९९६१. TS. ३. ७-५. ४, ९७,

qe & ३. ३५. ध्याकरणग्रहाभाष्यम्‌ ९५५

तिल्ध्यनो It तिल्थ्यनी तसिकादी द्रष्टव्यौ | वृकी वृकतिः” | अजथ्या! युतिः शसि बहूल्पाथ॑स्य I दासि बहल्पार्थस्य‡ पुंवद्भावो वक्तव्यः | बहीभ्यो देहि agar देहि | अल्पद्यः || त्वतलीर्गुणवचनस्य || Yo II स्वतलोणवचनस्य पुंवद्भावो वक्तव्यः | TIT भावः पूटुत्वम्‌ पटुता | गुणवच- नस्येति किमथेम्‌ | war भावः कठीत्वम्‌ कठीता || | भस्याहे तद्धिते ९९ Il भस्याढे तद्धिते पुंवद्धावो बक्तव्यः | हस्तिनीनां ager हास्तिकम्‌ | ae इति किमर्थम्‌ | cara: रौहिणेयः यड ह्युच्यते aa देवतास्य ** भभ्नियः स्थालीपाकः aT प्रभोति | हह प्रामोति | कौण्डिन्यः सापलः‡ इति | यदि पुनरनपत्य इव्युच्येत | त्रैव शक्यम्‌ | इह हि स्यात्‌ | गाग्यौयण्या अ- पत्यं माणवको गार्गो जाल्मः | अस्तु ate ह्येव | कथं कौण्डिन्यः सापल इति | कौण्डिन्ये निपातनास्सिद्धम्‌ | किं निपातनम्‌ | आगस्त्यकौण्डिन्ययोरितिर¶¶ | VIAN: प्रकृत्यन्तरम्‌ | RIAA देवतास्य स्थालीपाकस्य ara: स्थाठी- पाकः | अस्तु weaver इत्येव | कथं गार्गो जाल्मः | गागौप्रेयौ संवदेते | कतेव्यो ST AA: || ठक्छसोश्च Il ९९ Il. ठक्छसोथ “ˆ पुंवद्भावो वक्तव्यः | भवस्यारणछान्ञा भावत्काः | भवदीयाः || दग्महणं किम नेके Hatt sense सिद्धम्‌ | नैवं शक्यं | अजादिलक्षणे हि माथितिकादिवत्सङ्कः ttt | अजादिलक्षणे हि माथितिकादिवत्सज्येत | तद्यथा | मथितं पण्यमस्य माथितिक इत्यकारलोपे कृते $$$ तान्तादिति 444 mea भवति | एवमिहापि स्यात्‌

nee

* ५. ४. ४९. ५.१. ८, «४. ४२, § ४.२. ४७;६., ४. ९४४.

4 ४.९.३९ १२०. FF ४.९.२५ ४.२.२६१. TH HL QO (६. ४. ९५४४.)

{{ ४. ९.३५ ९१२. 6 ४.९.९० १९४० GFP २.४.७०. FFF ४.२.९९५.

ttt ७. २. ५०. TIT ५.२.८३५. $§§ ४. ४, ५९; ९.३.५० ६. BUNS, 977 ७. ३. ५१.

९५६ व्याकरणमहाभाष्य || [म० ६.३. २.

क्यङ्ानिनोश्च 8 ।२. २४

मामिन्पहणं किमथेम्‌ | मानिन्प्रहणमन्यर्थमसमानाधिकरणार्थं II

मानिन्प्रहणं क्रियते ऽल्यथमसमानापिकरणाथ | were तावत्‌ | दद नीयां मन्यते देवदत्तो यज्ञदत्तं दशनीयमान्ययमस्याः | असमानाधिकरणा्थेम्‌ | ददीनीयां मन्यते देवदत्ता यज्ञदत्तं ददोनीयमानिनीयमस्याः ||

कोपधायाः We २.७॥

किमिदमेवमाद्यनुक्रमणमाद्यस्य योगस्य * विषय भाहोस्वित्पुंवद्धावमात्रस्य | किं चातः | यश्याद्यस्य योगस्य विषये माध्यमिकीयः; शालूकिकीयः9 भत्र प्रा- भोति | विधिरप्यत्र सिध्यति | किं कारणम्‌ | भाषितपुंस्कादनुङस्युच्यते दयेतद्- वति भाषितपुंस्कादनूङ्‌ | इह aff विलेपिकाया ued वैलेपिकम्‌¶ afer सिद्धो भवति प्रतिषेधश्च प्रामोति | अथ पुंबद्धावमा्रस्य विषये हस्तिनीनां समूहो हास्ि- aq" जातिलक्षणः पुंवद्धावपरतिषेधः†† safe || एवं तर्हि कोपधाया इत्येष योगः पुंवद्ावमात्रस्योत्तरमेवमाग्यनुक्रमणमाद्यस्य योगस्य विषये ||

कोपधप्रतिषेधे तदधितवुय्हणम्‌ ९॥। कोपधप्रतिषेधे तदितवुग्रहणं कतेव्यम्‌ | तद्धितस्य यः ककारो वोच यः क- कारस्तस्य म्रहणं कतेव्यम्‌ | इह मा भृत्‌ THATS: भेकभाये हति ||

सखाङ्गाचचेतः u& ।३.। Geo tl

स्वाद्गाचैतोऽमानिनि ९॥ स्वाङ्गाचेतोऽमानिनीति वक्तव्यम्‌ | हृहापि यथा स्यात्‌ | दीषैमुखमानी

# ६, ३. ३४-३६. ६. ६, ३५१. ४.२, ९६३८, गर, $ ४.२.९४९. ४.४. ४८. ४, २. ४७. Tt ६. ३. ४९.

qo ६, ३. ३६-४२.] व्याकरणमहाभाष्य || १५७

यश्णमुखमानी यथमानिनी्युच्यते दीषेमुखमानिनी अष्णमुखमानिनीति सि- ध्यति | प्रातिपदि कम्रहणे लिङ्गविशिषटस्यापि vet भवतीत्येवं भविष्यति ||

पुवत्कमेधारयजातीयदेशीयेषु २, ४२

किमर्थमिदमुच्यते | पुवत्कर्भधारये प्रतिषिद्धार्थम्‌ |

प्रतिषिद्धा्थोऽयमारम्भः | कोपधायाः [३७] इद्युक्तं तत्रापि पुंवद्धवति | का- रिका वृन्दारिका कारकवृन्दारिका | कारकजातीया कारकदेशीया संज्तापुर- ण्यो | इत्युक्तं तत्रापि पुंवद्धवति | दत्ता वृन्दारिका दत्तवृन्दारेका | दत्तजा- तीया दत्तदेशीया | पज्चमी वृन्दारिका पश्चमवृन्दारिका | पन्चमजातीया प्च मदेशीया वृद्धिनिभित्तस्येत्युक्तं * तत्रापि पुंवद्भवति | at वृन्दारिका सीघ्र- वृन्दारिका | सीघ्रजातीया सौप्रदेश्लीया | स्वाङ्गचेतोऽमामिनीस्युक्तं† तत्रापि पुंव - वति | रष्णमुखी वृन्दारिका अश्णमुखवृन्दारिका | येषेगमुखजातीया wecr- मुखदेरीया || जातेथ |४९| ह्युक्तं तत्रापि पुंवद्वति | कठी वृन्दारिका कठ- वृन्दारिका | कठजातीया कठदेशीया ॥| |

कुक्कुटद्यादीनामण्डादिषु पुवद्चनम्‌ | २॥

कु ट्ादीनामण्डादिषु पुंवद्भावो वक्तव्यः | कुकुट्या अण्डं कुद्कटाण्डम्‌ |

मृग्याः पदं मृगपदम्‌ | BFA: हावः RAAT: || वाखरीपूवैपदविवस्ितत्वात्‌ |

वा वक्तव्यम्‌ | किं कारणम्‌ | भलरीपूवेपदाविवक्षितस्वात्‌ | नात्र खी पूर्वपदं विवक्षितम्‌ कं तर्हि | भली prey | उभयोरण्डमुभयोः पदमुभयोः शावः |] यद्यपि तावदत्ैतच्छक्यते वक्तुमिह तु कथम्‌ | मृग्याः क्षीरः मृगक्षीरमिति | ` अत्रापि वालीपूवेपराविवक्षितत्वारिव्येव | कथं पुनः सतो नामाविवक्ता स्यात्‌ |

सतोऽप्यविवक्षा भवति | त्था | अलोमिक्रैडका | अनुदरा कन्येति | असत विवक्षा भवति | त्था | समुद्रः कुण्डिका | विन्ध्यो वर्धितकमिति ||

# ६, ३, ३९. ६, ३, ४०१.

९५८ व्याकरगय्रहाभाष्यम || [To ६, ३. २.

अग्रेरीच्वादरुणस्य वृद्िर्विप्रतिषेधेन ।।

अभेरीस्वाहरुणस्य वृदिभेवति विप्रतिषेधेन | अभेरीच्वस्यावकाश्चः | अभी- षोमौ" | वरुणस्य वृद्धेरवकाराः | वायुवारुणम्‌† | इहोभयं प्रामोति | आभि- वारुणीमन डखाशीमालभेत | वरुणस्य वृद्धिभेवति विप्रतिषेधेन || Re युक्तो विप्रतिषेधः | हिकायेयोगो हि विप्रतिषेधो चात्रैको दिकायेयु क्तः | भेरी रवं वरुणस्य वृद्धिः | नावदयं द्विकार्ययोग एव विप्रतिषेधः | किं afe | असंभवोऽपि ॒चात्रास्त्यसं- भवः | कोऽसावसंभवः | अपनेरीच्वमभिनिवेतेमानं वरुणस्य वृडिं वाधते{ | वरुणस्य वृद्धिरमिनि्वैतै मानाभेरीच्वं वाधते$ | एषो ऽसंभवः | सत्यसंभवे युक्तो विप्रतिषेधः ||

पुंवद्धावाद्भस्वत्वं खिगादिकेषु ll Il

पुंवद्धावा द्भ स्वत्वं भवति विप्रतिषेधेन खिद्धादिकेषु4 | पंवद्धावस्यावकाशचः | पटुभायैः Fgura: | खिति हृस्वो भवतीत्यस्यावकाशः | कारलिमन्यः हरिर्णिमन्यः | इहोभयं प्राप्रोति | कालिमन्या हरिणिमन्या | घादिषु नद्या हृस्वो भववीत्यस्याव- काः | नरमैकितरा aster” | पुंवद्धावस्यावकाद्चः | दद्रीनीयतरा दद्ीनीय- तमा | इहोभयं प्रामोति | पद्तरा wearer | के हृस्वो भवतीत्यस्यावकाश्चः | mater | पुवद्धावस्यावकादाः | दारदिका†† | इहोभयं परामोति | पदविका ate | स्वत्वं भवति विप्रतिषेधेन || अथेदानीं हस्वत्वे कृते पुनःप्रसङ्विन्ञानात्पुंवद्धावः कस्मान्न भवति | सकृद्रतौ विप्रतिषेधे यद्वाधितं तद्काधितमेवेति ||

घरूपकल्पचेल इलरुवगोत्रमतहतेषु डचयोऽनेकाचो हस्वः ।२। ४२.

ret किमथेम्‌ | अनेकाचो हस्व इतीयत्युच्यमाने TATA मालातरा अ- ्रापि प्रसज्येत | नैतदस्ति प्रयोजनम्‌ | भाषितयुंस्कादिति+‡ वतेते एवमपि द्‌- MATL गुप्रातरा अत्रापि प्रामोति | हैत इतिऽ वतेते || एवमपि भामणीतरः सेना- नीतरः अत्रापि प्रामोति | लियामिति‡‡ वतेते || एवमपि भामणीतरा सेनानीतरा

# ६३.२७. ६.३.२६१; ४,२.२४; ७.३.२९. { ०.२.२३. § ६.३.२८ ६, ३. ६६; ४२; ७,४.९३. FF ६.३.३७. TH ४.९. ५९०; २७७; ५. ३, 00, 0.8, Bu, tt ६.३.३४. 6९ ६,३.४०.

Wo ६.२३. 82] व्याकरणग्रहाभाष्यय || ९५९,

भत्रापि प्राभोति | जियाः जियामिति वतैते || Targets तर्हि डीमदणं कते- व्यम्‌ | नद्याः शेषस्यान्यतरस्याम्‌ [६. ३. ४४] इति | कथ दोषः | अडी या नदी Syed यदेकाच्‌ || अन्तरेणापि डीयहणं प्रकुपः शेषः | कथम्‌ | हैत इति† वतैते | arte या नदीदन्तं यदेकाच्‌ || रोषम्रहणमपि राक्यमक- तुम्‌ कथम्‌ | अविद्ोषेण घादिषु नद्या अन्यतरस्यां eevee: | अस्याने- काचो fret हृ्वत्वमपवादः | तस्मिच्िव्ये प्राप्न उगितो विभाषारभ्यतेः || यद्येवं क्मितरा तन्त्रितरा इति vate ठश्मीतरा तन्तीतरेति प्रामोति | इष्टमेवै- तत्स॑गृहीतम्‌ | waiter तन्त्रीतरेत्येव भवितव्यम्‌ | एवं हि सौनागाः पठन्ति | Wey नद्या हस्वत्वे Hee: प्रतिषेध इति ||

इति ओ्रीभगवषत्पतश्रिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य तृतीये परे हितीयमाह्किकम्‌ |

. # ६. ६. ३४, ६, ३, ४०. ६.१. ४५९.

१६० व्याकरणमरहाभिष्यय || [ म० ६.३.२३.

आन्महतः समानाधिकरणजञातीययोः & २. ४६ It

इह कस्मान्न भवति | अमहान्महान्संपत्नो मह डूतथन्द्रमा इति |

अन्यप्रकृतिस्वमहान्भूतप्रकृतो यहान्महत्येव | अन्यो महान्‌ | अन्योऽमहान्भूतपरकृतौ वतेते | महान्महत्येव | TTA स्यात्‌

तस्मादाच्वं भविष्यति || Gay कथं भवेदन्न पुवद्धावोऽपि तर्हिं प्रामोति | भमहती महती संपन्ना vega” ब्राह्मणी | एवं तर्हि SITS महान्हि वृत्तस्तदाची चात्र भूतशब्दोऽयम्‌ |

महति ACSA वतेते तद्वाची चात्र भृतद्राम्दः प्रयुज्यते | Fara | मह~ erat Il

तस्मात्तिध्यति पवत्‌ तस्मास्सिष्वति पुंवद्भावः || यद्ेवमास्वमपि प्रामोति | महद्ूतथन्द्रमाः | निवत्यमा्वं तु मन्यन्ते २॥ आस्त्वमपि प्रामोति नैष दोषः |

यस्त॒ महतः प्रतिपदं समास उक्तस्तदाभ्रव॑ YA | कर्तव्यं मन्यन्ते कक्षगेन लक्चषणोक्तश्वायय ३॥

एवं तर्हि रक्षणप्रतिपदोक्तयोः प्रतिपरोक्तस्थेवेति प्रतिपदं यः समासो विहित-

स्तस्य हणं लक्षणोक्तथायम्‌, इहापि तर्हि प्राभोति | महान्वाहूरस्य महाबाहः |

दोषवचनान्तु योऽसो प्रत्यारम्भात्कृतो बहुत्रीहिः | तस्मात्सिथ्यति वस्थिन यस्माष्टेषो TEAS: [२. २. २३] हति सिद्धे ऽनेकमन्यपदार्थे [९४] इत्याह तेन प्रतिपदं भवति

* ६, ३. ४२, २.९. ६९. { २, ३, ९८.

Gyo ६. ३. ४६-४९.| व्याकरणमहाभाष्य || ९६९

प्रधानतो वा यतो वृत्तिः ४॥ भथवा गौणमुख्ययोमेख्ये कायैसं्रत्ययः | तद्या | गौरनुबन्ध्योऽजोऽीषो- मीय इति वाहीकोऽनु बध्यते | कथं तर्हि वारीके वृद्धाच्छ" भवतः | गौस्तिष्ठति | मामानयेति | अथाञ्चय एतदेवं भवति | यद्धि wept wey तद्वति | शाब्दान्रये वृद्धत्वे ||

महदाच्वे घाखकरविरिषटेषुपसंख्यानं Gast नानाधिकरणा्थ॑म्‌ ९॥

महदात्वे धासकरविदिष्टेषु संख्यानं ait gage नानाधिकरणाथेः कतेव्यः | महत्या घासो महाघासः | महत्याः करो महाकरः | महत्या विशिष्टे महाविद्धि्टः ||

;

अष्टनः कपारे हविषि 2 Il अष्टनः RUS हविष्युपसंख्यानं कतैव्यम्‌ | अ्कपाल† चरं निवैपेत्‌ | हविषीति ferry | अष्टकपालं‡ ब्राह्मणस्य || गवि युक्ते | ३॥

गवि युक्त उपसंख्यानं aay अष्टागवेनभ राकटेन | युक्त इति किमयम्‌ | send ब्राह्मणस्य ||

द्यष्टनः संख्यायामबहूुत्रीद्यरीव्योः 8. २. Vs

प्राक्डातादिति वक्तभ्यम्‌ | इह माभूत्‌ | Raa दिसहसरम्‌। eq अषटसहस्रम्‌ {|

विभाषा चलारिंशवभृती ator & ३. ४९.

सर्वेषां ग्रहणं कमथम्‌ | चत्वाररिंशसमृतौ सर्वेषां विभाषा यथा स्याद्य्टनो Sal || नैतदस्ति प्रयोजनम्‌ | प्रकृतं द्यषटन्प्रहणमनुवार्तिष्यते | यदि तदनुवतेते तेस्त्रयो व्यष्टनोभेति gence त्रयभादेशाः प्रामोति | नैष दोषः | मण्डुकगतयो

—_——_. ee ae ~ ~ ~ Qt

७, ९, ९०; ६.९. ९३ ४.२.९६; ४.९. ८८ + २.१. ५१ § ५.४.९२ बु ६.२. ४७; ४८. 21 अना

१६१ व्याकरणयरहाभाष्यय [wo ६. २.३.

ऽधिकाराः | यथा मण्डूका उद्ुत्योल्ुत्य गच्छन्ति तददधिकाराः | अथतैकयोग करिष्यते | ग्य्टनः संख्यायामबहूव्रीद्यही स्योस्त्ेस्लरयः | ततो विभाषा चत्वारिंशय- भृतौ सर्वेषाम्‌ | भथवोभयं निवृत्तं दपेक्षिष्यामहे

हदयस्य दलेखयदण्ठासेषु & २. ५० I

यदण््रहणमिदं प्रत्ययग्रहणं तत्र प्रत्ययग्रहणे यस्मारस तदारे्दणै भवतीति

यदणन्ते TWAT | यदण्म्रहणे रूपग्रहणं लेखम्रहणात्‌ Il

यदण्पहणे SET द्रष्टव्यम्‌ | कुतः | ठलेखग्रहणात्‌ | यदयं लेखब्रहणं करोति तज्ज्ापयत्याचायौ यदणन्ते भवतीति

अपर आह | भत्यल्पमिदमुच्यते | सवेश्रैवो ततरपदाधिकारे प्रत्ययग्रहणे रूप्हणं ्रष्टव्यम्‌ | कुतः | Saas | किं प्रयोजनम्‌ | कुमारी गौरितरा | घादिषु नद्या स्वो भवतीति* gered प्रसज्येत || य्येतज्ज्ञाप्यते खित्यनव्ययस्य [ ६.३.६६ | इति लिव्ये वानन्तरस्थानत्ययस्य हृश्वत्वं प्राप्रोति | सित्यनन्तरो हृस्वभावी नास्तीति कृत्वा विदन्ते भविष्यति | ननु चायमस्ति स्तनंधय eat | अत्रापि हापा‡ व्यव- धानम्‌ | एकादेशे कृते नास्ति व्यवधानम्‌ | एकादेदाः Gat स्थानिवद्भवतीति स्थानिवद्धावाद्यवधानमेव | अथत्रैतदेव ज्ञापयति ल्िदन्ते हृस्वो भवतीति यदयमन- घ्ययस्येति mated चास्ति | हि लखित्यनन्तरमत्ययमस्ति ||

पादस्य पदाञ्यातिगोपहतेषु & ५२॥

पदादेदोऽन्तोदात्तनिपातनं पदादेशेऽन्तोदात्तनिपातनं कंतैव्यम्‌ | किं प्रयोजनम्‌ | पदोपहता्थम्‌ पादेनोपहतं पदोपहतम्‌ | तृतीया कर्मणि [६. २. ४८] इति प्रकृतिस्वरद्वे प्रैपदान्तोदात्तत्वं यथा स्यःत्‌$ ||

* ६.३. ४३. ३.२. २५. ३. ९. ६८. § ८.२. ६,

qe ६, ३. ५०-५९.] व्याकर्नमहाभाष्यय्‌ ९६३

उपदे शिवदवनं स्वरसिय्यर्थम्‌ || 2

उपदेशिवद्धावथ कतैव्यः | कि प्रयोजनम्‌ | स्वरसिद्यथैम्‌ | उपदेशा- वस्थायामन्तेदात्तनिपातने Ft समासस्वरेण* वाधनं यथा स्यात्‌ | पदाजिः पदातिः ||

पद्यत्यतदधं & ५२

Tet TH चरतावुपसंख्यानम्‌ दधाव हके चरतावुपसंख्यानं कतैव्यम्‌ | पादाभ्यां चरति पदिकः† ||

वा घोषमिश्रशब्देषु ५६.

निष्के चोपसंख्यानं कतेव्यम्‌ | पर्चिष्केण पादनिष्केण

उदकस्योदः संज्ञायाम्‌ & ५.७

संज्ञायामुत्तरपदस्य II संश्चायामुत्तरपदस्येति वन्तव्यम्‌ | इहापि यथा स्यात्‌ | क्षीरोदः रोहितोदः

एकहलादौ पूरयितव्ये ऽन्यतरस्याम्‌ २. ५९.

एकहला दाविति किमर्थम्‌ | उदकस्थालम्‌ || उच्यमानेऽप्येतस्मि्तत प्राप्रोति | एतदप्येकहलादि | किं कारणम्‌ | एकैकवणेवर्तिववाद्वाच उच्रितप्रध्वंसित्वाचच व- णोनाम्‌‡ | एकैकवणैवर्विनी वाक्‌ | दौ वर्णौ युगपदुद्यारयति | तदथा | गौरि- स्युक्ते यावदकारे वाक्परवतैते तावच्चौकारे विसर्जनीये यावदौकारे THe विसजेनीये यावद्िसजेनीये गकारे नौकारे | उ्चरिनप्र्वंसितवाच्च वणोनाम्‌ | wate: प्रध्वस्तथ | अथापरः प्रयुज्यते वर्णो वणस्य सहायः || एवै तर्धक-

@ ६. २, ६३९. ४, ४.९०, Ty ४. ९०९१,

९६४ व्याकरणमहामाष्यम्‌ [wo ६, ३,२.

कलादाविस्युच्यते सर्वश्चैकहलादिस्तत्र प्रक्षगतिर्विज्ञास्यते | साधीयो एकहलादि- रिति | कथ साधीयः | यत्रैकं हलमुचायाजुचायेते

इको हसो SSM MoT ६१

इको हस्वत्वमुत्तरपदमात्रे

इको हस्वत्वमुत्तरपदमात्रे वक्तव्यम्‌ | इहापि यथा स्यात्‌ | अराबुककेन्पु- दृन्भुफलमिति || किं पुनः कारणं सिध्यति |

सर्वान्ते हि लोकविन्ञानम्‌ २॥

लोकविज्ञानाद्धि यदेव सवौन्त्यं पदं तस्मिन्पूवेपदस्य स्वत्वं स्यात्‌ II

अथवैवं विग्रहः करिष्यते | अलाबु कर्कन्धुशथालाबुकरकन्ध्वौ | अलाबुकर्क- aah दृन्भू्ालाबुककंन्धुदृन्भ्वः | अलाबुककंन्धुदृन्भूनां कलमलाबुकरकन्पु- gyro | ययेवं qe: gate: प्रामोति* | राजदन्तारिषु† पाठः करिष्यते || अथवा दृन्भ्वाः फलं TATHSA BH YM TYRS ककंन्पुदृन्मु- फलम्‌ ANA ककेन्धुदृन्भुरलं चालाबुककेन्धुदृन्भुफलम्‌ | एवमपि फकेनाकृतो अभिसंबन्धो भवति | प्रत्येकं Howe: परिसमाप्यते |!

| इयङ्वङ्न्ययपतिषेधः

इयङुवङ्ाविनामव्ययानां प्रतिषेधो वक्तव्यः | fige श्रूकुलम्‌ | काण्डीभूतं वृषलकुलम्‌ | कुडचीभूतं वृषलकुलम्‌ ||

अभव सादीनामिति वक्तव्यम्‌ | भ्रुकुटिः Ysa: ||

अपर आह | अकारो भकु सादीनामिति वक्तव्यम्‌ | wae: wae: ||

` एकं तद्धिते ।२।६२॥

तद्धिते किमुदाहरणम्‌ | एकस्वम्‌ एकता | नैतदस्ति प्रयोजनम्‌ | पुंषद्धविना - . प्येतस्सिद्धम्‌ | कथं पुंवद्भावः | तसिलादिष्वा कृत्वचः [६.३.३९ | | इदं तर्द प्रयोजनम्‌ | एकस्या आगतमेकरूप्यम्‌ THA | हदं चाप्युदाहरणम्‌ एकत्वम्‌

a

# २.३.३४, TA २. ३९. { ४.३. ८६; <2.

पा०.६. २, ११-१६.] व्याकरणमहाभाव्यम्‌ १६५ `

एकता | ननु चोक्तं पुंवद्धावेनाप्येतस्सिद्धमिति | सिध्यति | उक्तमेतत्त्वतलोगु- णवचनस्येति* ||

अथोत्तरपदे किमुदाहरणम्‌ | gaat | नैतदस्ति | पुंवद्धावेनाप्येतत्सिद्धम्‌ | कथं पुंवद्भावः | समानाधिकरणलक्षणः | इदं me प्रयोजनम्‌ | एकस्याः क्षीर- मेकक्षीरम्‌ | इदं चाप्युदाहरणम्‌ cat | ननु चोक्तं पुंवद्भावेनाप्येतस्सिद्धमिति। सिध्यति | कोपधायाः [६.३.३७] इति प्रतिषेधः प्रभोति | Ae दोषः | उक्तमेत- स्कोपधप्रतिषेषे तद्धितवुम्रहणमिति।

खित्यनन्ययस्य २. ६६

खिति हस्वाप्रसिद्धिरनजन्तत्वात्‌ Il ९॥

खिति हस्वस्याप्रसिदडिः | कारठिमन्या हरिणिमन्या | किं कारणम्‌ | अनज- न्तत्वात्‌ | मुमि‡ कृतेऽनजन्तत्वाद्ध स्वत्वं प्रामोति ||

सिद्धं तु हस्वान्तस्य मुम्बवचनात्‌ Il २॥ सिद्धमेतत्‌ | कथम्‌ | हस्वान्तस्य मुम्भवतीति वक्तव्यम्‌ || संनियोगाद्वा tl

अथवा संनियोगः करिष्यते | एष यलथोश्यते संनियोगो नाम | चकारः कतैव्यः | मुमु किं | यचान्यत्मामोति | किं चान्यत्मामोति | हस्वत्वम्‌ | सिध्यति | at तर्हि भिद्यते || यथान्यासमेवास्तु | ननु चोक्तै खिति दस्वाप्रसिद्धिर- नजन्तत्यादिति | परिहतमेतस्सिद्धं तु हस्वान्तस्य मुम्बचनादिति | Tale दस्वग्रहणं कतैव्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते | क्र प्रकृतम्‌ | इको हस्वोऽउन्धो गालव स्य [६९] इति | ad प्रथमानिर्दिष्टं षक्षीनिर्िष्टेन चेहाथः | लितीव्येषा सप्रमी हस्व इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति Migs पूवस्य [१.१.६६] इति ll अथवा सिति हृस्वो भवतीत्युच्यते | खित्यनन्तरो हस्वभावी नास्तीति कृत्वा ` भूतपुवयैगतिर्धिज्ञास्यते | भजन्तं यद्भुतपूवैमिति || अथवा arrears संज्ञापरिभाष यत्र काये तत्र द्रष्टव्यम्‌ | खिति स्वो भवती्युपस्थितमिदं भवत्यच इति | तत्र वचनादनजन्तस्यापि भविष्यति || इहापि वचनात्माभोति | वाङ्न्यः | वैतदसि |

* ६, ३. ant, ६. ३, ३७. tT ६. ६. ४७, § ९, २. ३८.

१६६ SIRT ore TTT [ म० ६.३. १,

इक इति” वतेते | एवमपि खटटरंमन्यः अत्र प्रामोति | Ae दोषः | आम्प्रहण-. मवि प्रकृतमनुवतेते | कर प्रकृतम्‌ | उन्यापोः संज्ारन्दसोबेहुलम्‌ [६ २] इति | एव- मपि कीलालप॑मन्यः spires: अत्र प्रामोतिं | तस्मादयर्वोक्तावेव परिहारौ

इच एकाचोऽग्पत्ययवच्च & २।६८

अमः प्रत्ययवदनुेशे किं प्रयोजनम्‌ | अमः प्रस्ययवदनुदेदो प्रयो जनमास्वपुवैसवणगुणेयङ्वडदेराः अमः TTT आत्वपूरवैसवणेगुणेयङ्वडदेशाः† प्रयोजनम्‌ | आसवं प्रयोजनम्‌ | गांमन्यः | पवैसवणेः प्रयोजनम्‌ | लींमन्यः‡ | गुणः प्रयोजनम्‌ | नरंमन्यः | इयङुवङौ प्रयोजनम्‌ | भ्रियं मन्यः भुवंमन्यः

अमः परत्ययवदनुदेश आव्वपूर्वंसव्णाप्रसिदिरमथमावात्‌

अमः प्रत्ययवदनुदेरा आत्वपूवेसवणेयोरप्रसिदधिः | किं कारणम्‌ | अप्रथमा- स्वात्‌ प्रथमयोरिस्युच्यते चात्र प्रथमां पयामः | किं चभो अस्वं प्रथम- योरिव्युच्यते | खलु प्रथमयोरि्युच्यते प्रथमयोरिति तु विज्ञायते | कथम्‌ | भस्शासोरिस्युच्यते एवं विज्ञास्यामः शास्सह चरितो योऽग्डाब्दः | कथ शास्स- हचरितः | vata || ननु प्रस्ययवदनुदेदाद्रविष्यति | सिध्यति | किं कारणम्‌ |

सामान्यातिदेदो विशेषानतिदेशः

सामान्ये यतिदिदयमाने विदोषोऽनतिरिष्टो भवति | तद्यथा | ब्राह्मणवदस्मि- aaa वर्मितव्यमिति सामान्य यद्भाद्मणका्यै तत्शत्रियेऽतिदिदयते afefire माठरे कौण्डिन्ये घा -तदतिदिरयते | एवमिहापि सामान्यं यत्मत्ययकायै तदतिरिदयते यदिशिष्टं दितीयैकवचने भवति प्रथमयोरिति वदतिदिदयते || `

सिद्धं तु द्वितीयेकवचनवद्ववनात्‌ || ॥। सिद्धमेतत्‌ | कथम्‌ | द्वितीधैकव चनवद्भवतीति वक्तव्यम्‌

9 ६. ३. ६९. ६.९, SB; ९०७; ७, ३. AYO; ६, ४, ७७. t ६, ४, co, § ६, ९, ९३; ६. ४. ८०.

पा ६. ३. ६८.७०. ] व्याकरणमहाभाष्यम्‌ ९६७

एकदोषनिदैराद्रा

अथतैकरशोषनिरदेशयोऽयम्‌ | अम्‌ अम्‌ अम्‌ | इच एकाचोऽम्भवति | भम्अत्ययवचास्मिन्काये भवतीति ||

अथेह कथ भवितव्यम्‌ | भियमात्मानं मन्यते ब्राह्मणकुलम्‌ | भ्रिर्य॑मन्यमा- होस्विञ्निमन्यमिति | Private भवितव्यम्‌ | स्वमोनेपुंसकात्‌ [७. ९. 22] इति geen भवति | नाप्राप्ते लुक्यमारभ्यते यथैव पो धातुप्रातिपदिक- योः [२.४.७९ इत्येतं वाधत एवं स्वमोनेपुंसकारिव्येतमपि वाधेत || वाधते | किं कारणम्‌ | येन ara तस्य वाधनं भवति aoe att धातुप्रातिपदिकयो- रिव्येतस्मिच्चेतदारभ्यते स्वमोनेपुंसकादिस्येतस्मिन्पुनः प्राप्रे aT | भथवा मध्ये ऽपवादाः प्वोन्विधीन्वाधन्त इत्येवमयं पो धातुपरातिपदिकयोरिव्येतं वाधते स्व- मोनेपंसकादित्येतं वापिष्यते || एवं तद्येसिद्धं बहिरङ्गमन्तरङ्ग हइत्यसिदत्वा- रहिरङ्गलक्षणस्यामोऽन्तर ङ्गलक्षणो ar भवष्यति || नैषा परिभाषेहोत्तरपदाधिकारे काक्या विज्ञातुम्‌ हह हि दोषः स्यात्‌ | ्िषंतपः परंतपः* | संयोगान्तलोषो† स्यात्‌ | तस्माच्त्रिमन्यमिति भवितव्यम्‌ ||

कारे सत्यागदस्य & Yo

अस्तुसत्यागदस्य कारे Il अस्तुसत्यागदस्य कार उपसंख्यानं कतेव्यम्‌ | अस्तुंकारः सस्यं कारः अग्देकारः। भक्षस्य च्छन्दसि २॥ भक्षस्य च्छन्दस्युपसंख्यानं कतेव्यम्‌ | तस्य ते भरक्ष॑कारस्य | छन्दसीति किम- यम्‌ | भक्षकारस्य ||

धनोभ॑व्यायाम्‌ धेनोभेष्यायामुपसंख्यानं कतेव्यम्‌ | पेनुंभव्या ||

लोकस्य TH I] ४॥ लोकस्य प्रेण उपसंख्यानं कतेव्यम्‌ | लोकं ष्णस्य II

# ६. ६, ६७, + ८. TW,

१६८ व्याकरणमहाभाष्यम्‌ [म० ६. ३.३.

इत्येऽनभ्यारस्य il Il इत्येऽनभ्याश्स्योपसंख्यानं Har | अनभ्याङामित्यः || भाष्टागन्योरिन्धे भाषटरान्योरिन्ध उपसंख्यानं कतेव्यम्‌ | ज्नाषट्ूमिन्धः अग्निमिन्धः || गिकेऽगिकस्य II

Ad ऽगिलस्योपसंख्यान॑कतैष्यम्‌ | faite: | भगिलस्येति किमयम्‌ | raf: If

गिलगिङे चेति वक्तव्यम्‌ | तिमिभिलगिरः

उष्णभद्रयोः करणे II उष्णभद्रयोः करण उपसंख्यानं कतेव्यम्‌ | उष्णंकरणम्‌ भद्रंकरणम्‌ || सूतोग्रराजभोजकु लमेरुभ्यो दुहितुः rst

वतोभ्रराजभोजकु लमेरभ्यो दुहितुः gre भवतीति वक्तव्यम्‌ | aT" खतदुहिता | saya उमरदुिता | राजपुत्री राजदुहिता | भोजपुत्री भोजदुहिता | कुलपुत्री कुलदुहिता | मेरुपुजी मेरुदुहिता II

रावः कुति विभाषा & ७२ किमियं प्राप्रे विभाषाहोस्विदप्रापे | कथं भराति कथं amma | खितीति वा नित्ये प्राप्रेऽन्यत्र are | रालेरप्रापे रात्रेरप्राप्रे विभाषा | प्राप्रे नित्यो विधिः | रातिमन्यः | aia विभाषा |

राव्यरः रालिमटः Il नलोपो TH ६।२ अदे किमथे नजः सानुबन्धकस्य ग्रहणं क्रियते नस्येव्येवोच्येत | नस्येतीयस्यु-

Fy ९, ६५. T ६, द. RR; ४७,

पा० ९, ३, ७२-७६.| व्थाकरणप्रहाभाष्यमर्‌ LER

wana कणैपुत्रः TET इस्यत्रापि प्रसज्येत | मैष दोषः | अर्थवद्रहणे नानथे- कस्येत्येवमेतस्य भविष्यति || एवमपि प्रश्नपुलः विश्चपु्र इत्यत्रापि प्रामोति* | त्रैव रोषः | अननुबन्धकमरहणे सानुबन्धकस्येत्येवमेतस्य भविष्यति || एवमपि वामनपुत्रः wage हत्यज्नापि प्रामोति। | तस्मात्सानुबन्धकंस्य महणं कतेव्यम्‌ | TH नलोपे अवक्षेपे तिङ्दयुपसंख्यानम्‌

TH नलोपे AN Ayres कतेव्यम्‌ | भपचसि वै स्वं जाल्म | अ- करोषि वै त्वं जाल्म

तस्मान्ुडवि WR २. `9ॐ४

किमथे तस्मादिव्युच्यते नुडचीव्येवोच्येत | नुडचीती यत्युच्यमाने नञ एव नुद्‌ प्रसज्येत || एवं तर्हि पुवोन्तः करिष्यते | तत्रायमप्यथेस्तदोः सः सावनन्त्ययोः [७.९.९०६ ] इति तदोमेहणं कतेव्यं भवति | तच्र हि तवगोनिरदं एतसरयोजन- मिह भा भूत्‌ अनेषः करोतीति | यावता Fara: सोऽप्यदोषो भवति || Rat शक्यम्‌ | अनुष्ण इति नलोपः प्रातिपदिकान्तस्य [८.२.७| इति नलोपः प्रसज्येत | नुग्वच- नात्र भविष्यति | ऊमुट्‌ ताह प्रामोतिः | तस्मात्परादिः केभ्यः परादौ क्रिव- माणे तस्मादिति वक्तध्यम्‌ |

एकादिश्ैकस्य चादुक्‌ ३. £

किमथेमादुगुच्यते अदुगेवोच्येत | क! रूपसिद्धिः एकात्तर्विदरातिः एकचशतम्‌। सवणैदीधत्वेन सिद्धम्‌ | सिध्यति | अतो गुणे [६.९.९७ | इति पररूपत्वं प्रभोति || एवं तद्यदुटूरिष्यते | अवुदाशक्यः कतमानुनासिक्यं हि स्यात्‌ यङि तद्रो ऽनुनासिकेऽ्नुनासिको वा [८.४.४९ | इति पदान्तस्येव्येवं तत्‌| किं पुनः कारणं पदा- न्तस्येत्येवं तत्‌ | हह भा भूत्‌ बुप्रः aH: बधाति || एवं तश्चनुदुरिष्यते | भनु- टाशक्यः कतुम्‌ | विभाषयानुनासिक्यम्‌ | Wate सूपं स्यात्‌ एकाचर्धिंशातिः इदं

#* ३, ३. ९०. { ५. २. YO, { ८.३, ३२. 22 Merit

१०० व्याकरणमहाभाष्यम्‌ [wo ६.३. ३,

मामोतीति | त्ष दोषः | अकारोधारणसामथ्यौचच भाविष्यति || यदि तई प्राभुवन्वि- धिरकारोश्ारणसामथ्योद्ाध्यते wanders तारि प्रामोति | यं APT प्र्युषदे- asta: स॒ विधिवौध्यते यस्य तु विधेर्मिमित्तमेव नासौ वाध्यते | wet भरत्यकारोश्चारणमनथकं TET पुनर्मिमिन्तमेव ||

सहस्य सः संज्ञायाम्‌ & 9८

सहस्य हलोपवशधनम्‌ II सहस्य हलोपो वक्तव्यः || सादेदो हि स्वरे दोषः २॥ सादे हि eat दोषः स्यात्‌ | आन्तर्यत उदान्तानुदात्तयोः स्वरितः प्रसज्येत | तर्हिं लोपो वक्तव्यः| वक्तव्यः| आद्युदात्तनिपातन करिष्यते निपातनस्वरः प्रकृतिस्वरस्य वाधको भविष्यति || एवमप्युपदेशिवद्ावो वक्तव्यः | यथैव शि निपातनस्वरः प्रकृतिस्वरं वाधत एवं समासस्वरमपि बाधेत | AS सपभुबन्धम्‌* ||

ग्रन्थान्ताधिके & २. ७९॥

ग्रन्थान्ते वचनानथेक्यमस्ययी भावेन कतस्वात्‌ Tura वचनमनथेकम्‌ | कि कारणम्‌ | अव्ययीभावेन कृतत्वात्‌ | अष्य- ant घाकाले [६.२.८१] इत्येव सिद्धम्‌! || यस्त कालोत्तरपरो न्थस्तदथं- भिदं बक्तध्यम्‌ | सकारं ज्योतिषमधीते | सकलम्‌ समुहतेम्‌

वोपसर्जनस्य ८२

TIAA वावचने सवैप्रसङ्गोऽविरोषात्‌ ll

उपसजैनस्य वावचने सर्वप्रसङ्गः | सवैस्योपसजेनस्य सादेशः प्राभोति | भस्यापि प्रामोति | सहयुध्वा सहकृत्वा | किं कारणम्‌ | water | हि

9 ६. ९. २२३. ¶† २. ५. ६,

qe ६. ३. ७८-८९..] व्याकरनय्रहाभाष्यय्‌ Ler कथििदोष उपादीयत एवंजातीयकस्य सादेहो भवतीति | भनुपादीयमाने विषेषे सवेप्रसङ्कः सिद्धं तु ब्रहुत्रीहिनिरदंरात्‌ ll २॥

सिद्धमेतत्‌ | कथम्‌ | बहृत्रीहिनिर्देशात्‌ | बह व्रीहिनिर्देराः Heer: || एवमपि सहयुध्वप्रियः सहकृस्वप्रियः अत्रापि प्रामोति | weet यदुन्तरपदमिव्येवं विज्ञा- स्यते | नन्वेतदपि बहूब्रीहावुत्तरपदम्‌ | एवं afe बहू व्रीहौ यदुपसजनमिव्येव वि- meat | बहुत्रीहौ यदुपसर्जनं बहुव्रीहिं प्रति यदुपसजेनम्‌ || ate बह- बीहिनिदंहाः कतेव्यः | कतेव्यः| हह कथिसधानानामेव समासः कथिदुपसजै- THAT कञचित्पधानोपसजेनानाम्‌ | TT उपसजैनानामेव समासस्तदुपसजैनम्‌ II अथवाकारो AGT: | TTA | तुन्दः घाट इति ra मतुबोपोऽतर द्रष्टव्यः | तयथा | पुष्पका एषां इमे पुष्पकाः | कालका एषां इमे कालका इति ||

प्रकृत्याश्ठिषि & २, ८२.

प्र व्यारेष्यगवादिषु ्रृत्यादिष्यगवादिष्विति वक्तव्यम्‌ | इह मा भूत्‌ | सगवे सवत्साय सहलाय |

चरणे ब्र्मचारिणि & ३. ८६

चरणे किं निपात्यते |

ह्यण्युपपदे समानपूर्े ब्रते कमणि चरोणिनित्र॑तरोपश्च | ब्रह्मण्युपपदे समानपूर्वे व्रते कमणि चरेणिनित्रैतलोपथ निपत्यते | समाने `

ब्रह्मणि ad चरतीति सब्रह्मचारी ||

दृग्दृशवतुषु ६. २, ८९

दृग्दृदावतषु दृक्ष उपसंख्यानम्‌ |! TUT, Ta उपसंख्यानं कतेष्यम्‌ | सदृक्षासः प्रतिसदृक्षासः ||

९७९ व्याकरणमहाभाष्यम [Wo ६,२३.३.

समः समि २. ९३.

नहिवृतिवृषिम्यधिरुचिसहितनिषु को ६. २. ११६

किमथेमन्बतिनद्यादिषु Het क्रियते | हह मा -भूत्‌ | समञ्जनम्‌ उपनह- नम्‌ | नैतदस्ति प्रयोजनम्‌ | उत्तरपद इति वतेते चान्तरेण किपमञ्तिनद्या- दय उन्तरपदानि भवन्ति तत्रान्तरेण ्िग्परहणं at एव भविष्यति | तदादि - विधिना प्रामोति || भत Tat पठति |

अन्बतिनह्यादिषु किन्ग्रहणानयंक्यं यस्मिन्विधिस्तदादावल्प्रहणे |

अचतिनद्यादिषु क्रिम्महणमनयथेकम्‌ | किं कारणम्‌ | यस्मिन्विधिस्तदादावल्व- en एव भवति चेदमल्प्रहणम्‌ || एवं तर्हि सिद्धे सति यक्किम्पहणं करोति त- जज्ञापयत्याचार्योऽन्यत्र TET तदादिविधिभवतीति | किमेतस्य ज्ञापने प्रयोज- नम्‌ } भतः कृकमीत्यत्र भयस्कृत्‌ अयस्कार इत्यपि सिद्धः भवति।

` विष्वग्देवयोश्च टेरद्रज्ती वप्रत्यये ९२

सहस्य सिः ६. 1 ९८९

अद्विसप्योरन्तोदाचवचनं शस्स्वरनिवृच्यथम्‌ Il आद्रिसध्योरन्तोदात्तस्वं वक्तव्यम्‌ | किं प्रयोजनम्‌ | कृर्स्वरनिवृत्यथेम्‌ क- ` स्स्वरो‡ मा भूत्‌ | Gears Aart विष्व्म्चः | were सभ्यज्चौ apg: § || तत्र च्छन्दसि ferat प्रतिषेधः 1 2 I

तत्र च्छन्दसि लियां प्रतिषेधो वक्तव्यः | विश्वाची धृताची || यदि च्छन्दसि जियां प्रतिषेध उच्यते कथं सा कद्रीची | vt afe च्छन्दसि (rat बहूलमिति वक्तव्यम्‌ || |

* ६.६.९६. ८.३.४६. { ९.२.९१९. § or.

Wo 3, 849-208] व्याकर्णमहाभाष्यम्‌ il १७३

` द्यन्तसूपसरगेभ्योऽप TUB २. ९.७

समाप हच्वप्रतिषेधः ९॥

समाप हैत्वप्रतिषेषो वक्तव्यः | wart नाम देवयजनम्‌ || अपर आह | हैत्वमनवणौदिति वक्तव्यम्‌ | समीपम्‌ अन्तरीपम्‌ | इह मा भूत्‌ | प्रापम्‌ परापम्‌

SEAN २।९८ दीर्षोश्चारणं किमथे उदनोदेदा इत्येवोच्येत | का रूपसिद्धिः अनूपः | सव- eat” सिद्धम्‌ | सिध्यति | अवग्रहे दोषः स्यात्‌ |

अषष्ठचतृतीयास्थस्यान्यस्य हुगारीरारास्यास्थितोत्सुकोतिकारक- रागच्छेषु ६. २. ९९

अषष्ठद्यततीयास्थस्येत्युच्यते तत्रेदं सिध्यति | अन्यस्येदमन्यदीयम्‌ | अन्यस्य कारकमन्यत्कारकम्‌ || एवं तद्येविरोषेणान्यस्य दुक्डकारकयोरित्यु्का ततो वदेयास्यषषटयतृतीयास्थस्याहीरादास्थास्थितोत्छकोतिरागेष्विति

कोः कत्तद्युरूषेऽचि & Lod

Hea व्रावुपसंख्यानम्‌ || II ware ल्रावुपसंख्यानं कतेव्यम्‌ | Herrera: war: | के वा त्रयः | बिभृयुः wat:

पृषोदरादीनि यथोपदिष्टम्‌ २। १.०९, पृषोदरादीनीस्यु च्यते कानि एषोदरादीनि | पषोदरभकाराणि | कानि पुनः पृषोद

, * ६, \. Yor,

९७७ Nl व्याकरणमहाभाष्यम्‌ fro ६.३.२३.

रपकाराणि | येषु लोपागमवणैविकाराः भ्रयन्ते चोच्यन्ते || भथ यथेति किमिदम्‌ प्रकारवचने थाल्‌ [९.३.२६] |) अथ किमिदमुपदिष्टानीति | waft | कुत एतत्‌ | दिरशिर्बारणक्रियः | Tart हि वणोनाहोपदिष्टा इमे वणौ इति | कैः पुनरुपदिष्टाः | Ae: | के पुनः शिष्टाः | वैयाकरणाः | कुत एतत्‌ | शाल- पर्विका हि शिर्िर्वियाकरणाश्च grant: | यदि तरं हालपूर्थिका शिष्टिः शिष्टि- gaa wat तदितरेतरान्नयं भवति | इतरेतराभ्रयाणि प्रकल्यन्ते | एवं ae निवासत आचारतथ | चाचार आयौवते एव | कः पुनरायोवतेः | प्रागा- दशोखत्यक्षाककवनाङृक्षिणिन हिमवन्तमु्तरेण पारियात्रम्‌ | एतस्मित्रायैनिवासे ये ब्राह्मणाः कुम्भी षान्या भलोलुपा अगृद्यमाणकारणाः किचिदन्तरेण कस्याथिदि- दयायाः पारगास्तत्रमवन्तः शिष्टाः || यरि तर्हि शिष्टाः शब्देषु प्रमाणं किमष्टा- ध्याय्या क्रियते | शिष्टज्ञानाथौष्टाध्यायी | कथं पुनरष्टाध्याय्या शिष्टा शक्या वि- may | अष्टाध्यायीमधीयानोऽन्यं परयत्यनधीयानं येऽ विहिताः शब्दास्तान्प्रयु- arr | Teale | नूनमस्य दैवानुमहः स्वभावो वा योऽयं चाष्टाध्यायीम- धीति ये चात्र विहिताः शब्दास्तां YS | अयं नुनमन्यानपि जानाति | एवमेषा शिष्टशानायोष्टाध्यायी

दिक्ाब्देभ्यस्तीरस्य तारभावो वा दिक्हाब्देभ्यस्तीरस्य तारभावो वा वक्तव्यः | दक्षिणतीरम्‌ दक्षिणतारम्‌ tl वाचो वदे डत्वं वलभावश्चोत्तरपदस्येजि 2 II वाचो at डत्वं वक्तव्यं वलभावशोन्तरपदस्येनि वक्तव्यः | वाग्बादस्यापर्त्यं बादरिः Il षष उत्वं दतृददासुत्तरपददिः टुत्वं षष उत्वं यक्तव्यमु्रपदादेः Eat वक्तव्यम्‌ | षोडन्‌" षोडश II ug ar il ४॥

धासु वेति वक्तव्यमुत्तरपदादेः get वन्कव्यम्‌ | षोढा | TET Te अथ किमथे बहू वचननिर्देशः क्रियते पुन धीयाभिव्येवोच्येत | नानाधिकरणवाची यो धाशष्दस्तस्य प्रहणं यथा विज्ञायेत | हह मा भूत्‌ | षड़्‌ दधातीति षडपेति II

५. ४, ९४९, + ५.३. ४३.

To ६.३. १९१९१.-९१२.] व्याकरणमहाभाष्यम्‌ १९७५

दुरो दाशानादादभध्येषु tl ^ दुरो दादानादादभध्येषुत्वं वक्तव्यमुत्तरपदादेश्च टत्वम्‌ TST: TUT: Gor: दद्यः || स्वरो Tear छन्दसि £

स्वरो रोही weet वक्तव्यम्‌ | एहि स्वं जाये स्वो रोहाव || पीवोपवसनादीनां छन्दसि लोपो वक्तव्यः | पीवोपवसनानाम्‌ पयोपवसनानाम्‌ Prez

sot पूवस्य दीर्घोऽणः & २. १११

gare किमथे तस्मिनिति निरि पूर्वस्य [९.९.६६] इति पूर्वस्यैव भ- विष्यति | सिध्यति हि दूलोपेनानन्तयेम्‌ || हह कस्मान्न भवति | करणीयम्‌ हरणीयम्‌, | नैवं विज्ञायते Frat दकोषः Fart इति | कथं तर्हि | डोतीपो स्मिन्सोऽवं TST: TST इति | यद्येवं नाथेः पूवेमरहणेन भवति हि द्रलोपेनान- न्त्यम्‌ ll इदं me प्रयोजनम्‌ | उत्तरपद इति† वतैत आनन्तयेमात्रे काये यथा स्यात्‌ | आओदुम्बरी राजा | पुना रूपाणि कल्पयेत्‌ II

सहिवहोरोदवणेस्य & ३. ११२

वणैम्रहणं किमथे सहिवहोरोदस्येस्येवोच्येत | वृद्धावपिपुः कृतायामोवं यथा स्यात्‌। उदबोडाम्‌ उदवोढम्‌ उदवोढेति || .भथावणेमहणं किमथेम्‌ | इह मा भूत्‌ ऊढः ऊढवानिति$ | नैतदस्ति प्रयोजनम्‌ | भवत्येवात्रौहवम्‌ | weet कस्मात भव्रति | पू्ैस्वमस्य भविष्यति | इदमिह संप्रधायेम्‌ | sired क्रियतां पूरवेत्वमिति किमत्र करतैष्यम्‌ | परस्वादोशवम्‌ | अन्तरङ्ग पूवैत्वम्‌॥ एवं तर्हीदभिह संपरधार्यम्‌ | ओस््वं क्रियतां संप्रसारणमिति किमत्र कतेव्यम्‌ | परत्वादोर्वम्‌ | नित्यं संप्रसा- रणम्‌ | कृतेऽप्यो शवे प्रामोस्यकृतेऽपि | ओस्वमपि निस्यम्‌ | कृतेऽपि संप्रसारणे प्रामोत्यक्रतेऽपि | भनित्यमोच्टवं हि कृते स्प्रसारणे प्राभोति | अन्तरङ्गः

३.९.९६; ९.३.९. ६.६.९. { ५.२.१. § ६. ९५; ९०८.

९.७६ व्वाकरणमहामाष्यय्‌ =. [म० ६.३. ९.

gray | यस्य लक्षणान्तरेण निमित्तं विहन्यते तदनित्यम्‌। नः संपरसारण- Trae निमित्तं विहन्त्यवदवं लक्षणान्तरं yt Tale | उभयोरनित्ययोः परत्वादोच्म्‌ | ओस्वे कृते संप्रसारणं सं्रसारणपर पूर्वत्वम्‌ | तत्र॒ का्यङ्ृतत्वा- द्पुनरोवं भाविष्यति ||

इको ASH & १२१

Tienes वक्तव्यम्‌ | इह मा भुत्‌ | रचिव्हम्‌ चाडवहम्‌ ||

उपसर्गस्य घञ्यमनुष्ये बहुम्‌ ६. २. १२२

भमनुष्यादिष्विति वक्तव्यम्‌ | इह मा भूत्‌ | प्रसेवः प्रहारः प्रसारः | सादकारयोः Baa सादकारयोः कृत्रिम इति वक्तव्यम्‌ | FT यथा स्यात्‌ | प्रासादः प्राकारः | इह मा भूत्‌ एषोऽस्य प्रसादः | एषोऽस्व प्रकारः || परतिवेरादीनां विभाषा tl २॥

प्रतिवेशादीनां विभाषा det वक्तव्यम्‌ | प्रतिवेशः प्रतीयेशः

दस्ति & २. १२४

कथमिदं विज्ञायते | इल्येतरिमस्तकारादौ | आहोस्वि इव्येतस्मिस्तकारान्त इति | किं चातः | यदि विज्ञायते तकारादाविति नीता वीत्ता अत्र प्रामोति | अथ विज्ञायते तकारान्त इति छदत्तम्‌ प्रतिदक्तम्‌ अत्रापि प्रामोति* | यथेच्छसि तथास्तु || अस्तु तावत्तकारादाविति | कथं ater वीत्ता | welt कृते भाविष्यति | भसि चत्व तस्यासिदत्वान्न प्राप्रोति | आश्रयास्सिद्धत्वं भविष्यति || अथवा पुन- रस्तु तकारान्त इति | कथं छद तम्‌ प्रतिदत्तम्‌ | नैतत्तकारान्तं थकारान्तमेतत्‌

* 0 ¥. ४९; ¥%, t ८* ४, ५५५५, छ, ¥. ४६०.

धा० ३.३. १२१-९२९.] व्याकरणमहामाष्यम्‌ AIS

चो ॥६।२।१२८॥

इहानय आचार्यौ wearer” प्रतिषे पमाहृस्तदिहापि साध्यम्‌ | त्ष रोषः | qasarraa ची प्रत्यु vada यदयं चौ ated शास्ति

संप्रसारणस्य & १३९, -.

इको हस्वात्संभसारणदीषंत्वं विप्रतिषेधेन |

इको हृस्वात्संप्रसारणदीषेत्वं भवति विप्रतिषेभेन† | ear दस्वस्यावकाशः | मामणिकुलम्‌ सेनानिकुलम्‌ | संप्रसारणदीधत्वस्यवकाशः | विभाषा शस्वत्वं यदा geved सोऽवकांदाः ! दृस्वप्रसङ् उभर्यं प्रामोति | कारीषगन्धीपु्रः‡ ] संप्रसार- aged भवति विप्रतिषेधेन || अथेदीर्नीं feat कृते पुनःप्रसङ्विन्ञान।द्रस्वस्वं were भवति | सक्ृदतौ Prats sate वह्वाधितमेवेति ||

इति ओ्रभगवत्पतस्जञलिविरचिते ठवाकरणमहाभाष्ये षष्ठस्याध्यायस्य तृतीये पादे वृतीयमाद्धिकम्‌ lf पादश्च समाप्तः

# ६. ९. ७; ९०१९. ¶† ६. ३, ६९. { ६. ९, ९३.

23 wr

अङ्स्य &।५७।९१॥

कुतोऽयमधिकारः | सप्रमाध्यायपरिसमाप्रिर ङ्ाधिकारः || यद्या सप्र- माध्यायपरिसमातनरङ्ाधिकारो गुणो reat: [७. ४, ८२] इति यङ्ुग्महणं कतेव्यम्‌* | प्रागभ्यासविकारेभ्यः। पुनरङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम्‌ | अस्तु ताहि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः || यदि मागभ्यासाविकारेभ्योऽद्ग- धिकारो ares वकारस्य संमसारणं प्रामोति | सप्रमाध्यायपरिसमापेः पुनरङ्गधिकरे सत्युरदतत्वस्य स्थानिवद्धावान्न संप्रसारणे संप्रसारणम्‌ [६.९.३७ इति प्रतिषेधः सिद्धो भवति | चेदानीमपरिहारो भवति यत्तदुक्तमङान्य- ere सिद्धमिति+* || अस्तु तद्यो सप्रमाध्यायपरिसमाप्ेरङ्भिकारः | ननु चोक्तं गुणो यङ्ुकोरिति TSE aaa | क्रियते न्यास एव ||

किं पुनरियं स्थानषष्ठी | अङ्गस्य स्थान इति | एवं भवितुमहेति†1 |

अङ्स्येति स्थानषष्ठी चेतयन्चम्यन्तस्य चाधिकारः II

अङ्गस्येति स्थानषष्ठी चेत्पःचम्यन्तस्य चाधिकारः कतेव्यः | seers वक्तव्यम्‌ | अनु च्यमाने ह्यतो भिस tert इति पचम्यङ्धःस्येति ears तत्राशक्यं विविभक्तित्वादत इति पन्चम्याङ्गं विशोषयितुम्‌‡‡ | तन्न को दोषः | अकारात्परस्य भिस्माजस्यैस्भावो भवतीतीहापि प्रसज्येत | ब्राह्मणभिस्सा ओद- नभिस्सटेति ||

अवयवषष्ठ्यादीनां चाप्रसिद्धिः | 2 Il

अवयवष्यादयशथच सिष्यन्ति | तत्र को दोषः | शास इदङ्हलोः [६३.४.३४] इति द्ासे्ान्त्यस्य स्यादुपधामान्रस्य | उदुपधाया गोहः | ६.४.८९ | इति गो- हेान्त्थस्य AGMA ||

+ ६,९.६३. ¶† ७,४.५८. { ९.९.६२. § ६.९.१५७; 9.४. ६६; ९.९. ५९; ७,४.६०. 4 २.२.५७. Hower, 1 १,१.४९, {{ ०.१,.९.

qe ६. ४.९. व्याकत्णमहाभाष्यम्‌ | ९.७९,

सिद्धं तु परस्परं भरत्यङ्पत्ययसंज्ञाभावात्‌ |

सिद्धमेतत्‌ | कथम्‌ | परस्परे प्रत्यङ्गप्रस्ययसंजे भवतः | अङ्कसंजञां प्रति प्रत्यय-

vat प्रत्ययां परत्यङ्संज्ञा || किमतो यत्परस्परं प्रत्यङ्प्रत्ययसंज्ञे भवतः| संबन्धषष्ठीनिदेराश्च ४॥

संबन्धषष्ठीनिदेशधायं कृतो भवति | अङ्कस्य यो Meee इति | किं चाङ््य, भिस्ाम्दः | निमित्तम्‌ | वस्मिच्नङ्कमित्येतद्भवति | aka rata | प्रत्यये || एवमभ्यवयवषश्यादयो ऽविदोषरिता भवन्ति | अवयवषक्ष्यादयोऽपि संबन्ध एव | एवमपि स्थानमवेदोषितं भवति | स्थानमपि संबन्ध एव || एवमपि ज्ञायते क्र स्थानषष्ठी कर॒ तिदोषणषशीति | ae wearer नापेक्षते सा स्थानषष्ठी | यत्र ह्यन्ययोगमपेक्षते सा विरोषणषष्ी ||

कानि पुनर ङ्गधिकारस्य योजनानि |

अङ्ाधिकारस्य प्रयोजनं Aras || हल उत्तरस्य संप्रसारणस्य दीर्घो भवति | हूतः जीनः संवीतः Wa: | अङ्- स्येति करिमथेम्‌ निरूतम्‌ Tea || नाम्सनोश्च | & नाम्सनो्च feet प्रयोजनम्‌ | नमि दीर्घो भवति | अभ्रीनाम्‌ वायुनाम्‌ | भङ्स्येति किमथेम्‌ | क्रिमिणां{ पदय | पामनां परय || सनि dat भवति | चिचीषति तुटुषति | arena किमयम्‌ | दाधि सनोति | मधु सनोति || किङ्येत्वे Il BTA प्रयो जनम्‌ | ग्लेयात्‌ ary | अङ्कस्येति किमथेम्‌ | नियौयात्‌ निवोयात्‌ I | अतो भिस रेस्त्वे Il II

भतो भिक्त देस्त्वे” प्रयोजनम्‌ | TS: TA: | अङ्गस्येति किमर्थम्‌ | ब्राह्मण- भिस्ता ओदनभिस्तटा

# ६, ४.२, + ६, ¥. 2, ५.२. ५००. $ ६. YA, q ६. ५. ६८. ## ७, १, ९,

१८० व्योकरणयहामाप्यम [re ६. ४.९.

लुडादिष्वडाटौ

लुडादिष्व डाटौ* प्रयोजनम्‌ | अकार्षीत्‌ रेदिष्ट | भङ्स्येति किमर्थम्‌ | पराकरोत्‌ sae It

इयङ्व ङयुष्मदस्मन्तातङमिनुडानैमुङकेहस्वयिदीभितस्वानि Yo

इयङ्वऊौ† प्रयोजनम्‌ | श्रियौ Ara: | भ्रुवौ श्रुवः | अङ्कस्येति किमर्थम्‌ | mi भ्व्थम्‌ || युष्मदस्मदोः प्रयोजनम्‌ |` सामः आकम्‌ [७. ९. ३३ |] युष्माकम्‌ भस्माकम्‌ | अङ्कस्येति किमयम्‌ | युष्मत्साम | अस्मत्साम || तातङ्‌ प्रयोजनम्‌ | जीवताद्भवान्‌ | arene Garay | फच हि तावच्वम्‌ | जल्प तु कावच्वम्‌ भामि नुट्‌ प्रयोजनम्‌ | कुमारीणाम्‌ किडोरीणाम्‌ | अङ्गस्येति किमयम्‌ | कुमारी आभित्याह | किदोरी आमित्याह || भने मुक्‌ [9. १. ८२] प्रयोज- नम्‌ | पचमानः यजमानः | अङ्गस्येति किम्थम्‌ | प्राणः || के wea: प्रयोजनम्‌ | कि्ोरिका कुमारिका | ayaa aay | कुमारीं कायति कुमारीकः |] धि दीर्षैः** प्रयोजनम्‌ | चीयते स्तुयते | भङ्स्येति किमयम्‌ | दधियानम्‌ मधुयानम्‌ || भि तत्वं†† प्रयोजनम्‌ | अद्धिः. अद्यः | अङ्स्येति किमर्थम्‌ | WONT: अब्भक्षः ||

नैतानि सन्ति प्रयोजनानि | कथम्‌ |

अर्थवद्रहणपत्थयग्रहणाभ्यां सिरम्‌ tl ९९

अर्थवद्हणप्रत्ययमरहणाभ्यामेवैवामि सिद्धानि | कचिदर्थवद्भहणे नानर्थकस्ये- aa भविष्यति कननिदत्ययाप्रत्यययोर्महणे प्रत्ययस्यैव weet भवतीति |{ अथवा प्रत्यय इति भ्रकृत्याङ्कायेमध्येष्ये | यदि प्रत्यये इति प्रकृत्याङ्कायैमधीषे प्राक- रेत्‌ उपैहिष्ट उपसगं.स्पूवैमडरै प्राप्तः | सिद्धं तु vere यस्मात्स ॒वदा- दितदन्ताविश्ानात्‌‡{ | सिद्धमेतत्‌ | कथम्‌ | प्रत्ययम्रहणे यस्मात्स विदहितस्तदादे- स्तदन्तस्य महणं भवतीस्येवमुपसगात्पूवैमडारौ भविष्यतः |

हलः wR 8 I इं कस्माच्च भवति | वृतीयः९ |

# ६. ४, ७९. ७२. fT ९. ४. ७७, अ, ९. ३५. § ७.९. ५४. q ७, ४.९३. कैक ७, ४, २५. Tt ७, ४. ४८. TI ९. ४, ९३५. ९§ ५. २. ५५५.

qo ६. ४, 2a] व्यकरणप्रहाभोष्यय ९८९.

अण्प्रकरणावुकारस्याप्राचिः | अण्प्रकरणाईृकारस्य eet न॒ भविष्यति | भण इति वतेते | प्रकृतम्‌ | इलोपे grer दीधोऽणः [६, ३. ९९१९] इति तद्रा इकः कारे |९२२] इ- त्यनेनेग्महणेन व्यवच्छिन्नं शक्यमनुवतेयितुम्‌ | TET चाण्विदोषणत्वात्‌ | अण्विरोषणमिग््हणम्‌ | अण इक इति || यदि तद्यैण्विदोषणमिग्बहणं चौ" fat भवतीतीह प्रामोति | अवाचा अवाचे | Ae दोषः | अण्रहणमनुवतेत wren निवृत्तम्‌ || एवमपि agar कचे भत्र प्रामोति | यथालक्षणमप्र- युक्ते || भथवोभयं निवृत्तम्‌ कस्मान्न भवति तृतीय इति | निपातनात्‌ | किं निपातनम्‌ | हितीयतृतीयचतुथतुयोण्यन्यतरस्याम्‌ [२. २. २] इति Il

नामि & ४।२॥

किमथैमामः सनकारस्य म्रहणं क्रियते आमि दीषै इत्येवोच्येत | केनेदानीं सनकारके भविष्यति | rarer आम्म्रहणेन म्राहिष्यते || अत उत्तरं पठति | नापि दीपे भामि चेत्स्यात्कृते AT TTA | नामि HT भामि चेस्स्यात्कृते Kiet नुट्‌ स्यात्‌ | अभ्रीनाम्‌ इन्दूनाम्‌ II इद- मिह संप्रथायेम्‌ | cited क्रियतां नुडिति† किमन्र watery | परत्वाच्चुट्‌ | fret deer | कृतेऽपि नुटि प्रामोत्यकृतेऽपि | नित्यत्वाहीधत्ये कृते हस्वाभ्रयो नुड्‌ भ्रामोति एवं तद्यहायं हस्वान्ताच्रुडिति हृस्वान्तोऽत्ति तत्र वचनाद्भविष्यति II वचनादात्र तन्नास्ति नेदं वचमाहभ्यम्‌ | अस्ति यन्यदेतस्थ वचने प्रयोजनम्‌ | किम्‌ | यत्र dite” प्रतिषिध्यते | तिणाम्‌ चतदणामिति‡ | नैतदस्ति प्रयोजनम्‌ | इह तावद्चतख- भामिति षटुतुभ्येश्च [ ७. ९. ९९ | इत्येवं भविष्यति | frame aerate तत प्रकृतमनुवतेते | क्र प्रकृतम्‌ | Fert: [५९३] इति || इदं afe | त्वं TUS नृपते जायसे भुविः || नैकमुदाहररणं हस्वमहणं प्रयोजयति | तत्र वचनादधूतपुवैग- ति्धिज्ञास्यते | स्वरान्तं यद्भृतपूवेमिति || उत्तराँ तरश सनकारब्रहणं कर्तव्यम्‌ |

i ee 9 ee ee ee [मि

# ६.३. १३८. ७, १. ५४, { ६.४. ५. § ५,४, ६.

१८२ Nl व्याकरणमहाभाष्यम्‌ [we ६, ४. ९.

नोपधायाश्च चर्मणाम्‌ नोपधाया नाभि यथा स्यात्‌“ | इह मा भूत्‌ | चर्मणाम्‌ वमेणामिति

नामि दीघं आमि चेत्स्यात्कृते AT तुडवेत्‌ | वचनाद्यत्र तन्नास्ति नोपधायाश्च BATT

न्हन्युषायैम्णां रौ १२

सोच ॥६।४७।१३

हनः कावुपधादीषैत्वपरसङ्ः || हनः कावुपधालक्षणं दीषेत्वं प्रामोति | अनुनासिकस्य केञ्चलोः कति [१९] इति | तस्य प्रतिषेधो वक्तव्यः | वृत्रहणौ वृत्रहण इति || नियमवचनास्सिद्धम्‌ | Sew रौ सौ चेव्येतस्मान्नियमव चनाहीधेत्वं भविष्यति |

नियमवचनास्सिद्धमिति वचेत्सवंनामस्थानप्रकरणे नियमवचना- दन्यत्रानियमः॥ 2 Il नियमवचनास्सिद्धमिति चेत्सवैनामस्थानप्रकरणे† नियमवचनादन्यत्र नियमो mata | कान्यत्र | gare भ्रुणहनि || एवं तर्हि दीर्घविषियं शहेन््रभुतीनां तं पिनियम्य gina सुविदरान्‌ | Asad इेन्प्भृतीनां तं सर्वनामस्थाने विनियम्य | Fer सवै- नामस्थाने दीर्घो भवति | करिमथमिदम्‌ | नियमाथेम्‌ | इन्हन्पुषायेम्णां स्वनाम स्थान एव नान्यत्र | an frat पुनरेव विदध्यात्‌ ततः शौ | waar सवैनामस्थ(ने नान्यत्र | ततः सौ | aaa सर्वनामस्थनि नान्यत्र || . | शूगहनीति तथास्य दुष्येत्‌

Orn

तथास्य श्रणदनीति दोषो भवति ||

1 ———

—— ee ee 22 ew eee गा) ene ee cee SS

* ६, ४, 9; 9, rv. ५५. t ६, 2. <a

Me ६. ४. १२.१४. व्याकरणमहाभाष्यम्‌ १८३

शास्मि निवत्यं सुटीत्यविदोषे at नियम करू वाप्यसयरीकष्य | अथत्रा निवृत्ते सवैनामस्थानपरकरणे SAARI हौ नियमं वद्याभि | इन्द- नपषार्यम्णां शावेव | ततः सी | सावेव || इहापि तारि नियमान्न प्रामोति | इन्द्रो वृत्रहायते* | दीर्घविधेरूपधानियमान्मे हन्त वि Maar नं दोषः २॥ उपधालक्षणदीधैत्वस्य नियमो चेतदुपधालक्षणं दीधेत्वम्‌ || TANT वा प्रकृतेऽनवकादाः दो नियमो ऽप्रकृतय्रतिषेधे | अथवानुवतैमनि सवैनामस्थानसहणेऽनवकाश्चः शौ नियमो ऽपकृतस्यापि दीर्- स्वस्य नियामक्रो भविष्यति | कथम्‌ | यस्य हि शो नियमः सुटि नैतत्तेन नं तत्र AAT ATA यस्य हि शिः सर्वनामस्थानं तस्यं खट्‌ | यस्य सुटुवैनामस्थानं तस्य ATT | तन्न सवैनामस्थानप्रकरणे नियम्यं नास्तीति कृत्वाविदोषेण शौ नियमो विज्ञास्यते || दीं विधिरयं हशेन्यरभूतीनां 4 विनियम्य सुटीति सुविद्वान्‌ | दो नियमं पुनरेव विदध्याद्भूणहनीति तथास्य दुष्येत्‌ \॥

शास्मि निवर्त्यं सुटीत्यविरोषे शो नियमं कुरू वाप्यसर्मर्ष्य | दीरधैविधेरुपधानियमान्मे हन्त यि दीर्धविपो दोषः २॥

सुस्थपि वा प्रक्तेऽनवकाशः रो नियमो ऽप्रक्रतप्रतिषेषे | यस्य हि दो नियमः सुरे Faas तत्न भवेदिमेयम्यम्‌

अवसन्तस्य चाधातोः & ०।१४॥

अत्वसन्तस्य दीर्घे पित उपसंख्यानम्‌ II

अत्वसन्तस्य Hea पित उपसंख्यानं कतेव्यम्‌ | गोमान्‌ यवमान्‌ | कि पनः कारणं सिध्यति | अननुबन्धकमहणे हि सानुबन्धकस्य age नेत्येवं पितो प्रामोति || अननुबन्धकम्रहण इत्युच्यते सानुबन्धक स्येदं हणम्‌ | एवं ale तदनुबन्धकम्रहणे ऽतदनुबन्धकंस्य Et नेत्येवं पितो प्रामोति ||

rarest कतेव्यम्‌ | कतेव्यम्‌ | THATS कृते नातुबन्तं भवत्य-

=-= ~~~ ~ ~~~ ~ ~ -- ——— -- ee,

# ३, ६. १६; ७.४. २५ TX. Xs ४२; HR ५. % ९४.

९८४ व्थाकरणमेशमाष्यम्‌ [we ६, ४.९,

` स्वन्तमेव | यथैव तां पकारलोपे कृते नातुबन्तमेवमुकारलोपे ऽपि कृते नात्व- स्तम्‌ | ननु भूतपूवैगत्या भंविष्यत्यस्वन्तम्‌ | यथेव तर्ईि भूतपूर्वैगस्यात्वन्तमे- वमतुबन्तमपि | एवं त््ाभ्रीय॑माणे मुतपूैगतिरत्वन्तं॑चाश्रीयंते नातुबन्तम्‌ सिध्यति | ve हि व्याकरणे सर्वेष्येव सानुबन्धकम्रहणेषु रूपमाश्रीधते यत्रा- स्थेतद्रु पमिति | सूपनि्ेह् शाब्दस्य नान्तरेण रीकिकं प्रयोगम्‌ | तस्मिश्च ठी- किके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा दवितीयः प्रयोग पास्यते | ` कोऽसौ | उपदेशो नाम | उपदेशो चैतदतुबन्तं नात्वन्तम्‌ ||

यदि पुनरस्शब्दं गृहीत्वा दीषस्वमुच्येत | नैवं शक्यम्‌ | इहापि प्रसज्येत | जगत्‌ जनगत्‌* | अथवद्रहणे नानथेकस्येत्ये वमेतस्य भविष्यति | हापि ale प्रामोति | कृतवान्‌ मृ क्तवानिति | क्र ale स्यात्‌ | पचन्‌ यजन्‌ | वा अत्रे भ्यते || अनिष्टं प्रामोति | इष्टं सिध्यति | तस्मादुपसंख्यानं कतेष्यम्‌ ||

अञ्छनगमां सनि 2 ।१६

गमेदीर्षित्व इङ्हणम्‌

गमेरदषिस्व pret aera | इङ्भेरिति amet | इह मा भूत्‌

संजिगंसते वत्सो मात्रेति || अग्रहणे ह्यनदेदरास्यापि Aras: |] 2 II

अक्रियमाणे हीङ्दणे ऽनादेशस्यांपि eet प्रसज्येत | संजिगं सते वत्सो मात्रेति II

वो छन्दस्यनदेशस्यापि दीष॑स्वददांनादिङ्ह णानर्थक्यम्‌

arent कतैव्यम्‌ | किं कारणम्‌ | छन्दस्यनारेशस्यापि दीषैत्वददौनात्‌ | छन्दस्यनादेशस्यापि Tate दृयते | स्वगे लोकं संजिगांसत्‌ | छन्दस्यनादे- शास्यापि गमर्दर्षित्वददीनादिङ्हणममथेकम्‌ || यथैव ae चछन्दस्यनादेशस्यापि गमेर्शीषैत्व॑ भवस्येवं भाषौयामपि प्राभोति | तस्मादिङ्हणं कतेव्यम्‌ || HASTA | योगविभागः करिष्यते | अचः सनि | अजन्तानां सनि dat भवति | ततो einen: | हनिगम्योश्च खनि tat भवति | अच इत्येव | अचः ena & हनिगमी ||

, # ३.२. ९७८१ ०६; ६. ४०; ६.१.७1, २.४.४८.

पा० ६. ४. ९१-१९.] व्याकरणगमहाभाष्यम्‌ ६८५

अथोपभामरहणमनुवतैत उताहो न* | कं चातः | सनि ae उपधाधिकारश्वेश्यञ्ञनपतिषेधः | सनि दीषै उपधाभिकारभेव्यश्जनस्य प्रतिषेधो वक्तव्यः चिचीषति तुष्ुषती- स्येवमथेम्‌ || एवं तर्हि निवृत्तम्‌ | अनधिकार उक्तम्‌ I ५॥

किमुक्तम्‌ | हनिगमिरीर्वेष्वञ्यहणमिति। || Iq दोषः | उनक्तमेतद्रस्वो Ae: qa इति at ब्रुयाद इत्येतत्तत्रोपस्थयितं द्रष्टव्यमिति!

च्छरोः YSTMIR १९.

अथ ware: wera भवति | आदिशिद्धवतीतिः प्रामोति | कस्य पुनरादिः। चकारस्य | seq | वकारस्य का प्रतिपत्तिः | लोपो sara [६.९.६६] इति लोपो भविष्यति | नैवं शक्यम्‌ | ज्वरत्वरजिव्यविमवरामुपधाया्च [६.४.२० | इति arqar स्याताम्‌ | एवं तर्द नैष टित्‌ | करसि | ठित्‌ | यदि ate ठित्‌ धौतः पट ॒इत्येव्येषस्युटु | ६.९.८९ | इति afer प्रामोति | चर्स्वे$ कृते भाविष्यति | eel qa तस्यासिद्धस्वाच्र प्रामोति | आभ्रयास्सिद्धत्वं भविष्यति | असत्य न्यस्मिच्चाग्रयास्सिद्धस्वं स्य(दस्ति चान्यः सिद्धो वाह ऊडिति** | एषोऽपि ठित्करि- ष्यते | तजोभयोशर्त्व कृत आभ्रयास्सिडत्वं भविष्यति ||

भथ कद्रहणमनुवमैत उताहो att | किं चातः |

yar कदधिकारश्चेच्छः षत्वम्‌ II II दसत क्वि दभिकारथेच्छः षत्वं वक्तत्यम्‌+‡ | Ter WEA प्रष्टव्यम्‌ II तुक्मसङ्गश्च I तुक परामोतिऽऽ | निवृत्तेऽपि वै दद्रहणेऽवरयमव .तुगभावार्थो यलः wre: | अन्तर ्गत्वाद्धि तुक्पामोति | च्छोरिति संनिपातग्रहणै विक्ञायते | ननु चैवमप्य- न्त्यस्य ॒प्रामोति¶¶ | संनिपातब्रहणसामथ्यौत्सर्वस्य भविष्यति | एवमयप्यङ्गस्य

ष्णी ४४ िंाी \म षम, 2 [ण

# ६, ४. ७, ९. २. २.८१. { ९.१९. $ <. ४. ५५. बृ ८.२.१९. FF ६. ४.१दद. 11 ६.४ ९९५ $e <. २. ३६. $$ ८.२. १; ६.१६. ५३, ९4, 2 %.1 ऋपा

१८६ व्याकरंणप्रहाभाष्यम | [म० ६.४. ९.

met | निर्दिरयमानस्यादेशा भवन्तीव्येवमङ्गस्य भविष्यति || यद्येवमु्पुच्छ- यतेरमत्यय उद्पुडिति पामोति उत्पुदिति वेष्यते | तथा वाञ्छतेरम्रत्ययो वान्‌ वादी बांदा इति सिध्यति | यथालक्षणमप्रयुक्ते || तत्र स्वेतावान्विदोषः | अनुवतैमाने ि्रदणे छः षत्वं वक्तव्यं तत्र* चापि संनिपातमहणं विज्ञेयम्‌ | निवृत्ते दिव Tee:

निवृत्ते दिव sore: ama | द्युभ्याम्‌ द्युभिः | erg | कथं germ ghee | aie कृते दिव उत्‌ ६. ९. ९३९१ इत्यु्वं भविष्यति | सिध्यति | जान्तयेतो दीषेस्य Sa: प्रामोति |

तदथै तपरः कतः |

एवमथ तपरः (क्रियते | |

कर पुनः ret प्रकृतम्‌ | अनुनासिकस्य Haat: कति [९९] इति | यदि तदनुवतेतेऽज्ज्नगमां सनि [९६] किक्चलो शेति किश्चषलोरमि Met प्राभोति Il as ware दोषः | सनं क्षल्पहणेन विेषःयेप्यामः | सनि स्ललादाविति | काव TITAN नानेन a Viet भवतीति यदयं किम्वचिपरच्छयायतस्तुक- टपुजुश्रीणां दीर्घोऽसंपसारणं चेति Cased शासि! ||

इति श्रीभगवतपतस््रठिविरनिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पादे प्रथममादह्धिकम्‌ ||

# ८. २. Ra. २. % ९५८१५.

ae ६. 8, 2] 1 व्याकरणमहाभाष्यय Los

असिदवदत्रा भात्‌ 8 9 २९२९॥ असिद्धवचनं किमर्थम्‌ |

असिद्धववन उक्तम्‌ |] II

किमुक्तम्‌ | तत्र तावदुन्तं | षत्वतुकोरसिद्धवचनमादेकालक्षणप्रतिषेधार्थमुत्सगै- लक्षणभावायथे चेति | हहाप्यसिद्धवचनमादे शालक्षणप्रतिषेधायेमुत्सगेलक्षणभावा | लारेशलक्षणप्रतिषेधाथे तावत्‌ | आगहि जहि | गतः गतवानिति | अनुनासिकलोपे जभावे कृते ऽतो लोपः [६.४.४८ | अतो हेः [१०५९] इति प्राप्रोति | सिद्धत्वाच्च भवति | उत्सगैठक्षणभावाथे | एधि शाधीति | अस्िद्यास्त्योरे- स्वदशामावयोः area धित्वं प्रामोति | अतिदत्वाद्बति ||

अथाजम्रहणं किमयम्‌ |

` अत्रग्रहणं विषयार्थम्‌ | > II विषयः प्रतिनिर्दिदयते | अभ्रैतस्मिच्ना aera भाच्छालमसिद्धं यथा स्यात्‌| इह मा मूत्‌ | भभाजिऽ रागः¶ उपवर््णमिति* कानि पुनरस्य योगस्य प्रयोजनानि |

प्रयोजनं Tet धित्वे || I

चाभाव vet धित्वे प्रयोजनम्‌ | एधि शाधीति | अस्तिशास्त्योरेच्वदा- भाषयोः कृतयो द्चह्वक्षण धित्वं प्रामोति | असिद्धत्वाद्रवति || शामाघस्तावच्र प्रयोजयति | एवं ae शास्‌ दौ शा हाविति | यस्वभूतः‡ सकारस्तत्र सा- दत्वं धि [6.2.26] इति सकारस्य लोपः | अथवा हाविति वक्ष्यामि | एवमपि सकारस्य प्राभोति | उपधाया eas) वतेते | उपधाया आत्वे कृते सादित्वं धि चेति सकारलोपः | अथनत्रा हाविति वल्यामि | ततरेच्वे¶¶ saree सादित्वं पि चेति सकाररोपः || ए्वमपि लोपापवादो विज्ञास्यते सकारस्य लोपः“ प्रामोति

* ६. ९. ८६१. ६. ४.६७; ३६. { ६. ४, ९१०; ३५; ९०९. $ ६.४. ३२; ७.२. ९९६.

J ६. ४.२७; ७, २. ९९५. =# a ४. २४१; © ३, ८६. TH ६, ४. RS; ९९९; VOL tt ८. ३. xe. §§ ६.४.२४. qq ६.४.३४. OH ६. ४. ९९९.

yoo Ih व्याकरणम्रहामाष्यय्‌ भ०९.४.२.

हिलोप उक्ते Il ४॥

हिलोप उवे प्रयोजनम्‌" | कुर्विस्यत्र feat कृते सा्वैधातुकपर उकार seed प्रामोति | असिद्धत्वाद्वति || एतदपि नास्ति प्रयोजनम्‌ | बहयर्ति तत्र सावैधातुकमरहणस्य प्रयोजनं सावधातुके भूतपूवेमात्रेऽपि यथा स्यादुक्त्वम्‌ ||

तास्तिकोपेण्यणदेद्रा अडाङ्धी

तलोपोऽस्तिलोप PT यणादेदोऽडाड़िपौ प्रयोजनम्‌ `| अकारि देहीति | तलोपे कृते लुङीत्यडाठौ प्राप्तः | असिद्धत्वाद्वतः | भस्तिलोप yrs य- णादेः प्रयोजनम्‌ | भान्‌ भायक्चिति | हृणस्त्योयेण्लोपयोः कृतयोरनजादित्वादाड mat | असिदधत्वाद्वति || अस्तिलोपस्तावच्च प्रयोजयति | आचार्यप्रवृत्तिर्ञा पयति लोपादाड्लीयानिति यदयं श्रसोरष्षोपः [६.४.९९९] इति तपरकरणं करोति इण्यणादेशश्ापि प्रयोजयति | यणादेशे योगविभागः करिष्यते | इणो यण्मवति | तत॒ एरनेकाचः | एशधानेकाच हणो aaa ततोऽसंयोगपूवैस्य यण्भवति | एरनेकाच इस्येव || सर्वेषामेव परिहारः | उपदेशा इतिश वतेते तत्रोपदेशावस्था- वामिनाडाठौ भवतः | अथवाधधातुक ga” वतेते | भथवा BFE हिल- कारको निरदेराः | ठुडादिषु ठकारारिष्विति || ater Year seas सिध्यति | वश्यत्येतदजादीनामटा सिद्धमिति।1 ||

अनुनासिकरोपो हिरोपाद्ोपयोजंभावश्च

अनुनासिकलोपो हिलोपाद्योपयोजभावश्च प्रयोजनम्‌‡{ | आगहि जहि | गतः गतवानिति | अनुनासिकलोपे कृते जभावे चातो ATA लोप इति लोपः प्रामोति | असिद्धत्वाच्च भवति || अनुनासिको पस्तावन्न प्रयोजयति | ares Tatar इति$9 घतेते| यद्युपदेदा इति वतेते धिनुतः कृणुतः अत्र¶¶ प्रामोति | नैष रोषः। नोपदे रायह - णेन ॒प्रकृतिरभिसंबध्यते | किं afte | आ्धधातुकमभिसंबध्यते | आधेधातुकोपदेशे यदकारान्तमिति || जभावश्चापि प्रयोजयति | eave" योगविभागः करिष्यते | अतो हेः | तत उतश्च | उत हैर्टुगभवतीति | ततः प्रत्ययात्‌ | प्रत्ययादित्युभयो शोषः अथ किमथमनुनासिकलोपो हिलोपाह्ठोपयोजेभावधेत्युच्यते नानुनासिकलो-

# ६, ४, ९०६; ९१०. ६. ४, ९९०४. ६. ४, ९०४; ९९९; ८९;-७६; ७२, § ६, ४. ८२, ६. ४, ६२. *P ६.४, ४६. tt ६. ४. ७४, TT ६.४. ३५ ३६; ९०५; ४८. §§ ६. ४. ३७. WT ३, ६. ८०,

भके &. ४. ९,०६५.०

qe €. ४. २२.] व्वाकर्णप्रहानाष्यद १९९

पजमावावद्योपहिलोपयोरिव्येवोच्येत | संख्यातानुदेशो मा भूरिति | अभनुनासिक- लोपो feat प्रयोजयति | मण्डूकि ताभिरागहि | रोहिद gerne | मरद्धिरम्र आगहि | संप्रसारणमवर्णपि II

संप्रसारणमवणैलोपे प्रयोजनम्‌ | मघोनः परय | मघोना मघोने | संप्रसारणे कृते यस्येति लोपः प्राभोति। | असिदस्वान्न भवति || नैतदास्ति प्रयोजनम्‌ | वक्ष्यव्येतन्म- घवन्दाब्दोऽव्युत्पन्नं प्रातिपरिकमितिः

रेभाव आपे <

रेभाव आष्ठोपे प्रयोजनम्‌ | किं Rawk प्रथमं दभ आपः | Taras कृत आतो रोप इटि |६. ४. ६४] इत्याकारलोपो प्राभोति | असिद्धत्वाद्वति || एतदपि नास्ति प्रयोजनम्‌ | शन्दसो रेभायो लिट्‌ च्छन्दसि सावैधातुकमपि भवति | तत्र सार्वभातुकमपिन्डिद्वतीति¶ Set श्नाभ्यस्तयोरातः [६.४.९१ | इत्याकार- लोपो भवति || |

यदि तद्येयं योगो नारभ्यते

उन्तु कञः कथमो्धिनिवृत्तो इह HA: FA: कुर्यादिव्युकारलोषे HA सावैधातुकपर उकार हइत्यु्वं प्रामोति II भेरपि चेटि कथं विनिवृत्तिः | इह कारयतेः कारिष्यते णेरनिटि |६. ४. ५९] हति णिलोपो प्रामोति || भव्वुवतस्तव योगमिमं स्याह्क चिणो नु कथं तरस्य इह अकारितराम्‌ अश्रितरामिति विण उत्तरस्य तरस्य Sad स्यात्‌†1 || भगवान्कृतवांस्तु तदथै तेन भवेदिरि गेर्विनिवृत्तिः।

इह॒ स्यत्िच्सीयुट्तासिषु भावकमेणोरपदेदोऽज्छनमददृशां वा चिण्वदिदु

[६. ४. ६२] किं णिलोप || भ्वोरापि ये वथाप्यतुवृत्तो हृदापि Ha: HA: कूयौदिति म्बोर्ये चेव्येतदप्यनुवर्विष्यते{ ||

९.२. ४. *# ६. ४, ९०८; ९०९; ९१९०. tt ६, ४. ९०४. tT ६. ४. ९०७; ९०९; ९९०,

१९.० व्याकरणमरहाभाष्यम्‌ [wo ६. ४.२,

चिण्लुकि क्रित एव हि geen चिण्लुक्यपि प्रकृतं क्द्भहणमनुवतेते | प्रकृतम्‌ गमहनजनखनघसां लोपः Frere [६.४.९८ | इति | ad सपरमीनिर्दिषटं॑ष्ठीनिर्दि्टेन Fert: चिण इत्येषा पन्चमी दितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्यु रस्य |९.९.६७| इति tl उत्तु कृञः कथमोर्धिनिवृत्तो गेरापि चेरि कथं विनिवृत्तिः | अनुवतस्तव योगभिमं way चिणो तु कथं तरस्य चं भगवान्करतवास्तु तदथ तेन भवेरिटि गेर्विनिवृत्तिः। म्वोरपि ये aera Regia ङित एव हि लुवस्यात्‌ आरमभ्यमाणेऽप्येतस्मिन्योगे सिद्धे वसुसंपरसारणमञ्विधौ वसोः संप्रसारणमन्विपी सिद्धं वक्तव्यम्‌ | किं प्रयोजनम्‌ | प्रपुषः परय तस्थुषः पररय | निन्युषः परय चिच्युषः परय | लुलुवुषः पदय पुपुवुषः पर्येति | वसोः संप्रसारणे कृते ऽचीत्याकारलोपारीनि यथा स्युरिति] किं पुनः कारणं सिध्यन्ति बहिरङ्गलक्षणस्वादसिद्धत्वाञ्च || ९० || बहिरङ्कलक्षणं चैव हि वञुसंप्रसारणमसिदं ||

आत्वं यलोपाह्छोपयोः परुषो वाजान्‌ चाखायिता चाखायितुम्‌ MAA

भत्वं यलोपाछठोपयोः सिद्धं वक्तव्यम्‌ | किं प्रयोजनम्‌ | TY वाजान्‌। पश्युष† इत्याच्वस्यासिदत्वादातो धातोः [६.४.९४ | हत्याकारलोपो प्रामोति | चाखायिता{ चाखायितुभित्याच्छस्यासिद्धत्वा्स्य हलः [६.४.४९] इति यलोपः प्रामोति

समानाश्रयवचनास्सिदम्‌ |] ९२ समानाभ्रयमसिद्धं भवति sare चैतत्‌ | इह तावस्पपुषः TET तस्थुषः परय निन्युषः परय FRAT: पदय ठुलुवुषः परय पुपुवु षः परयेति वसावाकारलोपादीनि

वस्वन्तस्य विभक्तो संप्रसारणम्‌ | tyr हति Reet धिडन्तस्य विभक्तावा- कारलोपः | चाखायिता चाखायितुमिति यद्ुत््वंयडन्तस्य चाधेधातुके लोप

# ६. ४, ९३९; ६४; ८२; «७. ३. २. ६७; ६. ४. ४९. tT ६.४. ४९.

पा० ६. ४. २२. SARC ETT || ९९९

इति || कि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | अत्रपहणसामथ्योत्‌ ननु चान्यदन्रमहणस्य प्रयोजनमुक्तम्‌ | किमुक्तम्‌ | अत्रमहणं विषयार्थमिति' | भधिकारादप्येतत्सिदधम्‌ ||

इह पपुषः चिच्युषः लुदुवुषः H हेतु व्यपदिष्टौ बहिर ङ्गलक्षणत्वं wea चेति lax wagered req बहिर द्गलक्षणं तु नैव प्रत्युक्तम्‌ | AT रोषः | बहिरङद्गमन्तरङ्गमिति प्रतिद्कन्डिभाविनवेतावर्थी | कथम्‌ | सत्यन्तरङ्धे बहिरङ्ग सति बहिरङ्गेऽन्तरङ्गम्‌ | चात्रान्तरङ्गब्िरङ्गयोयुगपत्समवस्थानमस्ि | नानभिनिवृत्ते aes acy प्रामोति | तत्र निमित्तमेव बहिरङ्मन्तरङ्स्य ||

हूस्वयलोपाह्धोपाश्चायादेदो ल्यपि AB II

हस्वयलोपाह्ोपाश्चायारेरो ल्यपि ar वक्तव्याः | प्रदामय्य गतः प्रतमय्य गतः | प्रबेभिदय्य गतः प्रचेच्छिदय्य गतः | प्रस्तनय्य गतः प्रगदय्य गतः | हस्वय- ोपाह्लोपानामसिद्धत्वाह्यपि ठघुपुवीत्‌ [६.४.९६] हइत्ययादेदो प्रामोति। || अत्राप्येष परिहारः समानाभ्रयव चनात्सिडधमिति | कथम्‌ | oat विधयो गेल्यप्ययादेदाः ||

वुग्युटावुवड्यणोः | ९४ Il

raga: et वक्तव्यौ | बभूवतुः बभूवुः | वुकोऽसिदधत्वादुवडा- देशः प्रामोति‡ | उपदिदीये उपदिदीयाते | युटोऽसिद्धत्वा्णांरे शः परामोति$ वुकस्तावन्न वक्तव्यम्‌ | वुकं seals | एवं वहष्यामि मुवो लुङ्धिटोरू- दुपधाया gal | अत्रोवडदेदो कृते योपधा तस्या wet भविष्यति || एवमपि कुतो नु खल्वेतदुबडदेदयो कृते योपधा तस्या Het भविष्यति पुनः सांप्रतिकी योपधा तस्याः स्याद्धकारस्येति | भैष दोषः | ओरिति वतैते तेनोवणैस्य मविष्यति || भवेस्सिद्धं बभूवतुः बभतुः हदं तु सिध्यति बभुव बभूविथेति | किं कारणम्‌ | गुणवृद्योः† कृतयोरवणोभावात्‌ | नात्र गुणवृद्धी प्रामुतः किं कारणम्‌ I किति [९.९.५९] इति प्रतिषेधात्‌ | कथं कित्वम्‌ | हन्धिभवतिभ्यां [९.२.६ | इति | at वयं fret प्रस्याचक्ष्महे युका इह तु कितवेन वुक्पत्याख्यायते | किं पुनरत्र न्याय्यम्‌ | वुग्तरचनमेव न्याय्यम्‌ | सत्यपि हि कित्त्वे स्यातामेवात्र

9 ६.४.२२५. ¶† ६. ४.९२; ४९; ४८, ६. ४. ८८७७. § ६.५४. ६३; cr व्‌] ६. ४, ८९. ## ६. ४, ८३, TT ७, ३. ८४; ७०२, ९९५.

१९.९ व्याकरणयहाभाष्यय्‌ || [म० ६. ४, २.

| गुणवृद्धी | कि कारणम्‌| इग्क्षणयोगणवृग्यो ¦ प्रतिषेधो चेषेग्लक्षणा बुद्धिः | एवं तर्द arat aan नापि Raat | AT गुणवृदी गुणवृद्योः कृतयोरवावो् कृतयोर्योपधा तस्या वं भविष्यति | कथम्‌ | ओरित्यत्रावणैमपि प्रतिनिर्दिदयते" | इहापि ae sofa | कीलालपः परय | aera: पदयेति | लोपोऽ वाधको भ- fasafat | ge तर्हि प्रामोति | कीलालपौ कीलालपा इति | एवं तर्हि व्योरिति waa तेनोवणे aera: | steer | इहेदानी मोरित्यनुवतेते व्योरिति निवृत्तम्‌ || युटश्चापि वक्तव्यम्‌ | युडुचनसामथ्योन्न भविष्यति | स्त्यन्यद्यु gat प्रयोजनम्‌ | किम्‌ इयोयेकारयोः भ्रवणं यथा स्यात्‌ | व्यञ्जनपरस्यानेकस्थै- कस्य वा यकारस्य श्रवणं प्रति विदरोषोऽस्ति |

कि पुनः प्राग्भादसिद्धत्वमाहोस्वित्सह तेन$ | कुतः पुनरयं संदेहः | आङयं निर्देशः क्रियत आङ पुनः सदेहं जनयति | तद्यथा | पाटविपुत्राृ्टो देव इति सदेहः किं प्राक्पाटतिपुत्रात्सह तेनेति | एवमिहापि संदेहः प्राग्भात्सह तेनेति | कथात्र विदोषः |

पराग्भादेति चेच्शुनामघोनाभूगुणेषृपसंख्यानम्‌ ९९

Tenet चेच्छयुनामघोनाभूगुणेषुपसं ख्यानम्‌ कतेव्यम्‌ | YA: परय | श्चुना ger | सं्रसारणे4 कृतेऽ्लोपोऽनः [६.४.१३४] इति प्राप्रोति | यस्य पुनः सह तेनासिद्धत्वमसिद्धत्वात्तस्य संयोगादमन्तात्‌ [९३७] इति प्रतिषेधो भविष्यति यस्यापि प्राग्भादसिद्त्वं तस्याप्येष दोषः | कथम्‌ | नास्त्यत्र विदोषोऽलोषेन वा निवृत्तौ सत्यां aaa वा | भयमस्ति Ae: | अघ्ोपेन निवृत्तौ सत्यामुदात्तनिवृ- Rea: tt प्रसज्येत | नात्रो दात्तनिवृत्तिस्वरः प्रामोति | किं कारणम्‌| गोशन्साववर्ण [६.९.९८२] इति प्रतिषेधात्‌ | Ae उदात्तनिवृत्तिस्वरस्य प्रतिषेधः | कस्य तर्हि | ततीयादिस्वरस्य{‡ | यत्र तर्हि तृतीयारिस्वरो नास्ति | मुनः पर्येति | एषं तर्हि वयं लक्षणस्य प्रतिषेधं श्िष्मः | किं तर्हि | येन केनचिष्छक्षणेन प्राप्रस्य विभक्तिस्व- रस्यायं प्रतिषेधः | यत्र तर्हिं विभक्तिस्वरो नास्ति | बहूमुमीति$ॐ8 | यदि पुनरय- मुदात्तनिवृत्तिस्वर्यापि satay विज्ञायेत | नैवं शक्यम्‌ | इहापि प्रसज्येत | कुमारीति | एवं तद्योचार्यप्रवृ्तिज्गौपयति नोदात्तनिवृत्तिस्वरः भुन्यवतर तीति यदयं

# ६. ४. ८३. ¶† ६. ४, १४०. tT ६. ४. ७93, § ५.४.१२८; १२९-१९७५९.

६, ४. ९२३. FE ६, १. ९०८. tT ६. ९, ६६९. tt ६. ९, ९६८. §§ ६. २. ९४५.

qo ६.४.२६, | Il व्थाकरणयहाभाष्यय्‌ | ९९३

शन्दाब्दं गौरादिषु पठति" | अन्तोदात्त यल करोति | सिद्धं हि स्यान्डीपैव || मघोनः पद्व | मघोना मघोने | संप्रसारणे कृते यस्येति लोपः प्राभरोति। | यस्य॒ ga: we तेनासिद्धत्वमसिडत्वात्तस्य भविष्यति || यस्यापि हि भाग्भादसिद्धत्वं तस्याप्येष दोषः | कथम्‌ | वक्ष्यत्येतन्मघवन्दाब्दोऽव्युत्पन्ं प्रातिपदिकमिति || भूगुणः | भूयान्‌ भुभावे कृत ओगणः प्रामोति$ | यस्य पुनः सह तेनासिद्धत्वमसिडत्वास्तस्य भविष्यति || यस्यापि प्राग्भादसिद्धत्वं तस्याप्येष न॒ दोषः | कथम्‌ दीर्घोच्ारणसामथ्योत्न भविष्यति | अस्त्यन्यदीर्घोचारणस्य प्रयोजनम्‌ | किम्‌ भूमेति | निपातनादेतस्सिद्धम्‌ | किं निपातनम्‌ | बहोनैज्दु- लरपदभूधि |६.२.९७९५] इति || अथवा पुनरस्तु सह तेनेति |

भादिति चेद्रसुसंप्रसारणयलोपभस्थादीनां प्रतिषेधः ९६ Il

भादिति चेडङसंप्रसारणयलोपमरस्थादीनां प्रतिषेधो वक्तव्यः | TIT: परय तस्थुषः | निन्युषः चिच्युषः | लुलु वुषः पुपुवुष इति | Tray कृते तस्या- सिद्धत्वादचीत्याकारलोपादीनि4 सिध्यन्ति |) नैष दोषः | उक्तमेतत्समानाश्रय- वचनास्सिद्धमिति*“ | कथम्‌ वसावाकारलोपादीनि वस्वन्तस्य विभक्तौ संप्रसार- णमिति || यलोपः | सौरी बलाका | योऽसावण्यकारो saa तस्यासिडत्वादीतीति यलोपो11 प्रामोति || भत्राप्येष एव परिहारः समानाभ्रयवचनास्सिद्धमिति | कथम्‌ शण्यकारलोपोऽणन्तस्येति यलोपः || प्रस्थादिषु | प्रेयान्‌ स्थेयान्‌८‡ | प्रस्थादीनाम- सिद्धत्वास्पकृस्यैकाच्‌ [६.४.१६२] इति प्रकृतिभावो one || Ae दोषः | यथैव प्रस्थारीनामसिडदत्वात्मकृतिभावो प्रापरोव्येवं टिलोपो ऽपि भविष्यति ||

TAT & ¢ २२

अथ किमथे WA: सद्ाकारस्य हपु क्रियते नाच्तलोप इत्येवोच्येत नान्नलोप इतीयत्युच्यमाने नन्दिता नन्दक हत्यत्रापि प्रसज्येत || एवं ae वक्ष्यामि | नाच्लेपोऽनिदिताम्‌ | ततो हल उपधायाः कुति | भनिरितामिति%१। Ra शक्यम्‌ | इह हि स्यात्‌ | हिनसि | तस्मान्नैवं शक्यम्‌ | चेदेवं नन्दिता

# ४, ९, ४९, ६, ४. १३३; ९४८. tT ४.९. of, § ६. ४. १५८; Ves, J ६, ४. १२१; ४४; ८२; ७७. कक ६,४.२२. TH ४. ३. ९१९२; १५. ४. ९४८ ९४०. TT ६. ४. ९५७, §§ ६. ४, ९५५. eq ६.४.२४.

29 11

१९४ व्याकरणमहामाष्वम्‌ [ wo ९. 8,2,

नन्दक इति प्रामोति || एवं तर्हि कितीति* वतैते | एवमपि हिनस्तीत्यन्र प्रामोति | नैषा परसप्तमी | का ate | सत्सप्तमी किति सति† | एवमपि नन्दमान इत्यत्रापि भामोति | एवं तर्हि नदाष्द एवात्र कत्वेन विदोष्यते eee भवतीति | एवमपि यज्ञानाम्‌ यलानामित्यत्र> प्रापनोति | ders वाधक भविष्यति¶ | इदमिह संप्रधायेम्‌ | Get क्रियतां नलोप इति किमत्र कतैव्यम्‌ | परत्वाश्चलोपः | सस्मात्सशकारस्य TET कतेव्यम्‌ || अथ क्रियमाणेऽपि सशकारमहण इह कस्माच भवति | Remar प्रश्नानामिति+** | लक्षणप्रतिपदेोक्तयोः प्रतिपरोक्तस्थैवेत्येवं भविष्यति ||

अनिदितां उपधायाः किति & 9 २४॥

अनिदितां नरपे लद्गिकम्प्योरुपतापरारीरविकारयोरुपसंख्यानम्‌ Il अनिदितां नलोपे लङ्किकम्प्योरुपतापहारीरविकारयोरुपसं ख्यानं कंतैव्यम्‌ | विल- गितः विकपितः | उपतापश्यरीरविकारयोरिति किमर्थम्‌ | विलद्कितः विकम्पितः || वहेरच्यनिटि वंहेरच्यनिट्युपसंख्यानं कर्तव्यम्‌ | निवरैयति Crate: | अचीति किमर्भम्‌ | Peat | अनिटीति किमयम्‌ | निवृंहिता निवृहितुम्‌ || तत्तद्युपसंख्यानं कतैव्यम्‌ | कतेव्यम्‌ | वहिः प्रकृत्यन्तरम्‌ | कथं ज्ञायते | अचीति लोप उच्यते ऽनजादावपि श्रयते | निवृष्यते | अनिरीस्युच्यत हृडादावपि दृरयते | निर्हि तुम्‌ | भजादाविल्यु- ख्यतेऽजादावपि दुरेयते | निवृंहयति gen: | TAM मृगरमणे I Tait मृगरमण उपसंख्यानं कतेव्यम्‌ | रजयति मुगान्‌ | मृगरमण इति किम- थेम्‌ corals starter बिनुणि चोपसंख्यानं कतेव्यम्‌ | रागी | धिनुणि निपातनात्सिद्धम्‌ ll Il किं निपातनम्‌ | त्यजरजेति†1 || sare धातुनिर्देशो निपातनं तन्तमान्नयि-

# ४.४. ९५. ९.२.४. { ६.२.२२९. § ३.३.२०. ¶ृ ६.४.२३. | +भ ६, ४. ६९. tt ३, २. ६४२.

qo ६, 8, २४-३४.| व्याकरणयहामाष्यम्‌ ARs

सुम्‌ ¡ इह हि रोषः स्यात्‌ | ददानहः करणे* | er | नैतद्धातुनिपावनम्‌ | किं तर्हि | प्रत्ययान्तस्यैतद्रुपं वर्मस्य प्रत्यये att भवति दंशसच्जस्वस्जां शपि [६.४.२९] इति

रजकरजनरजःखपसंख्यानं कतेव्यम्‌ | रजकः रजनम्‌ रज इति |

रजकरजनरजःख किच्वास्सिरम्‌ Il कित एवैत ओणादिकाः | तद्यथा | era: भुवनम्‌ शिर इति Il

शास इदङ्हलोः & 9 २४

दास इच्व आदासः को ९॥

शास eT आदासः क्रावुपसंख्यानं कतेव्यम्‌ | भरीरिति || किं पुनरिदं नियमा्थमाहोस्विदिष्यर्थेम्‌ | कथं नियमार्थे स्यास्कथं वा विध्यर्थम्‌ | यदि तावच्दासिमात्रस्य महणं ततो नियमाथेम्‌ | अथ हि यस्माच्दासेरङ्हितस्तस्य Tent ततो विध्यथेम्‌। यद्यपि हासिमात्रस्य मरहणमेवमपि विध्यधेमेव | कथम्‌ | भङ्‌- हलोरित्युच्यते चात्र coe पयामः | ननु Raa हलादिः | far रोपे कृते हलाद्यभावाच्र भरामोति | इदमिह संप्रभायेम्‌ | esate: (्रियतामङ्हलोरि- स्वमिति fare कतेव्यम्‌ | परत्वादङ्हलोरिच्त्वम्‌ | नित्यः sare: | कृतेऽप्य- ङ्हलोरितवे प्रामोत्यकृतेऽपि | नित्यत्वात्किष्लोपे कृते हलाद्यभावाचच प्राति | एवं तर्द प्रत्ययलक्षणेन$ भविष्यति | वणौभ्रये नास्ति प्रत्ययलक्षणम्‌ | यदि वा कानिचिद्ृणौश्रयाण्यपि प्रत्ययलक्षणेन भवन्ति. तथा चेदमपि भविष्यति || अथवैवं वक्ष्यामि | शास इदङ्हलोः | ततः धौ | कौ रास इद्धवति | आर्यैः भिज्ररीः | तत are: | wregate at शास exalt | आङ्ीरिति | इदमि- दानी ra | नियमाथेम्‌ | भाङ्पुवो च्टासेः क्रावेव | मा भूत्‌ | ara- स्यते आद्यास्यमान इति || wate वक्तव्यम्‌ | वक्तव्यम्‌ | अविरोषेण शास wane ततोऽङीति व्यामि | तक्नियमाथे भविष्यति अञम्धेवाजादौ नान्यस्मिञ्चजादाविति | इहापि ae नियमादित्वं॑प्रामोति | आदास्यते आक्ञा- स्यमान इति | यस्माच्यासेरङ्किहितस्तस्य met ॒चैतस्माच्टासेरङ्दितः

¥ ३, २. १८२. T ३. १. ५६. tT ६. ९, ६७. § ९. ९. ६२.

१९६ व्याकरणमहाभाष्य [म० ६.४. २.

कथमादीरिति | निपातनास्सिद्धम्‌ | किं निपातनम्‌ | क्षियाशीःषेषेषु तिडाकाङम्‌ [८.२.९०४ इति ||

अनुदात्तोपदेश्रावनतितनोत्यादीनामनुनासिकलोपो अलि किति & ¢ २.७

अनुदात्तोपदेरोऽनुनासिकलोपो ल्यपि अनुदात्तोपदेदोऽनुनासिकलोपो ल्यपि चेति वक्तव्यम्‌" | प्रमत्य प्रतस्य || ततो वामः 1] 2 Il वाम इति वक्तव्यम्‌ | प्रयत्य प्रयम्य | प्रत्य प्ररम्य | प्रणत्य प्रणम्य

गमः कने 9 ७०

गमादीनामिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | परीतन्महाकण्ठिका | संयत्‌ | satel || BE गमादीनामिति वक्तव्यम्‌ | अग्रेगूः | श्रुः |

जनसनखनां Peter £ 9 ७२

अथ किमयं समुखयः | सनि goret चेति | आहोस्वित्सन्विदोषणं ल्म हणम्‌ | सनि इ्लादाविति | किं चातः | यदि समुचयः सन्यञ्चलादावपि प्रामोति। सिसनिषति जिजनिषते च्रिखनिषति | अथं सन्वि रोषणं कषल्यहणं जातः जातवानि- त्यत्र प्रामोति || यथेच्छसि तथास्तु | अस्तु तावत्समुद्चयः | ननु चोक्तं सन्यञ्- लादावपि प्रामोतीति | नैष दोषः | प्रकृतं !† ज्लल्महणमनुवतैते तेन सनं विदोषयि- ध्यामः| सनि बलादाविति | अथवा पुनरस्तु सन्विदोषणम्‌ | कथं जातः जातवा- निति | raat af करतीत्यनुवतेते || यद्येवं नार्थो genera योगविभागः करिष्यते | जनसनखनामनुनासिकस्याकारो भवति als द्वति | ततः सनि | सनि जनसनखनामनुनासिकस्याकारो भवति WAT | तस्मान्नार्थ Aone rT ||

# ६. 4, ३८. ६. ¥, 39,

qo ९.४, ३७-४२.] व्याकरणमहाभाष्यय्‌ AUS

सनोतेरनुनासिक रोपादातत्वं विप्रतिषेधेन ।॥

सनोतेरनुनासिकलोपादाद्वं भवति विप्रतिषेधेन * | सनोतेरनूनासिकलोपस्याव - कादोऽन्ये तनोत्यादयः | आस्वस्यावकादो ऽन्ये जनादयः | सनोतेरनुनासिकस्यो- भवं॑प्रामोति art भवति विप्रतिषेधेन || नैष युक्तो विप्रतिषेधः | हि सनोतेरनुनासिकलोपस्यान्ये तनोत्यादयो SAAT: | सनोतेयस्तनोव्यादिषु पाठः सोऽनवकाद्राः | खल्वप्या्वस्यान्ये जनादयोऽवकादाः | सनोतेयेदाचवे चण तदनवकादौ तस्यानवकादात्वादयुक्तो विप्रतिषेधः || एवं aie तनोत्यादिषु पाठस्तावत्सावकाशः | कोऽवकाशः | अन्यानि तनोत्यादिकायौणि | तनादिभ्यस्त- थासोः [२.४.७९] इति | आच्वेऽपि म्रहणं सावकाशम्‌ कोऽवकाङाः | सनि ये विमाषा [६.४.४३] | उभयोः सावकादायोयुक्तो विप्रतिषेधः || एवम- प्ययुक्तो विप्रतिषेधः | पटिष्यति ara: पूवैत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्त- रस्येति† | एकस्य हि नामाभावे विप्रतिषेधो स्यार्कि पुनरयत्रोभयं नासि || Aq दोषः | भवतीह विप्रतिषेधः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | भाचार्यप्रवृल्तिज्ञो पयति भवतीह विप्रतिषेध इति यदयं वुमास्थागापाजहातिसां हि [६.४.६६] इति हल्पहणं करोति | कथं कृत्वा ज्ञापकम्‌ | हल्रहणत्थैतखयो- जनं हलादावीत््वं यथा स्यादिह मा भूत्‌ गोदः कम्बलद इतिऽ | यदि चात्र विप्र- तिषेधो स्याद्धल्यहणमनथेकं स्यात्‌ | भस्त्वत्रेचवम्‌ | हैच्वस्यासिदत्वाष्ठोपो¶ भविष्यति | परयति त्वाचार्यो भवतीह विप्रतिषेधस्ततो हल्प्रहणं करोति || तरैतदस्ति ज्ञापकम्‌ | व्यवस्था्थमेतत्स्यात्‌ | हतादावीत्त्वं यथा स्यादजादौ मा भूदिति | किं स्यात्‌ | इयङादेशः प्रसज्येत ** | ननु चासिद्धत्थदेवेयडदेशो भविष्यति | शक्यमीन्तवमियडादेदो HAE विज्ञातुम्‌ | इङ दोषः स्यात्‌ धियौ धियः पिय पिय इति | नैतदीस्वम्‌ | तर्द ध्याप्योः संप्रसारणमेतत्‌ | समानाश्रय खल्वप्पसिद्धं भवति व्याम्रयं चैतत्‌ | कथम्‌ arated किबन्तस्य विभक्तावियड- देशः व्यवस्थार्थमेव तर्हि हल्यहणं कतैव्यम्‌| कुतो द्येतदीस्वस्यासिद्धत्वाह्लोपो पुनर्लोपिस्यासिद्धत्वादी स्वमिति | तत्र चक्रकमव्यवस्था प्रसज्येत | नास्ति चक्रकप- सङ्गः | ्यव्यवत्थाकारिणा शास्रेण भवितव्यम्‌ | शालतो नामं व्यवस्था | तत्रेव - स्यातिद्धत्वा्ठोपो लोपेनावस्थानं भविष्यति | खल्वपि तस्मिस्तदेवासिडधं भवति ||

# ६. ४.३७. ८.२. ९४. ६. ४. २२. $ ३० २. ३. @ ६.४, ६४, कनै ६. ४, ७७.

१९८ व्याकरणयहाभाष्यम्‌ [ म०६.४.२.

श्यवस्थार्थभेव ate Kenge कर्तव्यम्‌ | हलादावीच्वै यथा स्यादजादौ मा भूदिति | कतो द्येतरीर्वस्यासिद्धत्वाह्लोपो रोपेनावस्थानं भविष्यति पुनलोपस्यासिडधत्वा- दी्वमीच्वेन व्यवस्थानं स्यात्‌ | तदेव खल्वपि तस्मिच्सिद्धं भवति | कथम्‌ | पठि. ध्यति ह्याचायेधिणो लुकि तप्रहणानथक्यं संघातस्याप्रत्ययस्वा्लोषस्य चासिंडत्वा- दिति* | चिणो ठुङ्किणो लुक्येवासिद्धो भवति || एवं तार्हि यदि व्यवस्थार्थमेत- ertart हल्यहणं कुर्वति | अविशेषेणायमीनत्वमु्का तस्याजारौ लोपमपवादं विदधीत | इदमस्ति | आतो रोप इटि चेति | ततो धुमास्थागापाजहातिसाम्‌ | लोषो भवतीटि चाजादौ कतीति | किमथे पुनरिदम्‌ | ह्व वशयति तद्वाधना- थेम्‌ | तत इत्‌ | fa भवति व्वादीनाम्‌ | तत एर्छिडि | वान्यस्य संयोगादेः | ल्यापि | मयतेरिदन्यतरस्याम्‌ | ततो यति | यति चेद्धवति | सोऽयमेवं लघीयसा न्यासेन सिद्धे सतिं यद्धल्महणं करोति गरीयांसं यलमारभते तज्क्ापयत्याचार्यो भवतीह विप्रतिषेध इति ||

सनः क्तिचि रोपश्ास्यान्यतरस्याम्‌ & ¢ ४५ h

इहान्यतरस्यांमहणं Wea | कथम्‌ | सनः क्तेचि लोप | aret विभाषेति

शपर आह | सवे एवायं योगः शक्योऽवक्तुम्‌ | कथम्‌ इह लोपोऽपि प्रकृत आस्त्वमपि प्रकृतं विभाषाम्रहणमपि प्रकृतम्‌$ | तत्र केवलमभिसंबन्धमात्रं कतैव्यम्‌ | सनः क्तिचि srt विभाषेति

अेषातुके & © ७६.

कानि पुनराधधातुकाधिकारस्य प्रयोजनानि | अतो लोपो यलोपश्च णिलोपश्चं प्रयोलनम्‌। ara faa चिण्वद्भावश्च सीयुटि अतो रोपः [६.४.४८] चिकीर्षिता चिकीर्षितुम्‌ | आधधातुक इति किम- थम्‌ | चिकीषति || तैतदस्ति प्रयोजनम्‌ | अस्त्वत्र सनोऽकारलोपः Wal ऽकारस्य

9 ६. ४.९.०४१. ६. ४.६४-७०. ६.४.४२. $ ९.४. द५; ४९५२. hy! ¶ु ३. ९, ६८. |

पा० ६, ४, ४५-४७.] ध्याकरणमहाभोष्वय १९९

वणं भविष्यति | शाप एव वर्हि मा भूदिति | एतदपि नासि प्रयोजनम्‌ | आ- चायेप्वृत्तिज्ञोपयति नानेन शावकारस्य रोपो भवतीति यदयमदिप्रमृतिभ्यः शपो हुक शास्ति | Rage श्रापकम्‌ | कायौथमेतत्स्यात्‌। | वित्तः qe इति | यत्त- द्योकारान्तेभ्यो लुकं शास्ति | याति वाति || इदं तर्हि प्रयोजनम्‌ | वृक्षस्य अक्षस्य | क्षतो लोपः प्राभोति || यलोपोऽपि प्रयोजनम्‌{ | बेभिदिता चेच्छिदिता | आधषा- तुक हति fray | बेमिद्यते Boas || णिलोपः$ | पाच्यते याज्यते | आै- धातुक इति किमथेम्‌ | पाचयति याजयति || आ्लोपः¶ | ययतुः ययुः | ववतुः ववुः | आर्भपातुक इति किमर्थम्‌ | यान्ति वान्ति || ह्वम्‌** | दीयते धीयते | आर्षपातुक इति किमथम्‌ | अदाताम्‌ अधाताम्‌ || एत्वम्‌ tt | Marq म्टेयात्‌ | आधधातुक इति किमर्थम्‌ ज्ञायात्‌ || चिण्वद्धावथ सीयुटि ‡‡ forme सीयुटि किमुदाहरणम्‌ | कारिषीष्ट हारिषीष्ट | आधधातुक इति किमथम्‌ | त्रि- येत हित | नैतदुदाहरणम्‌ | यका भ्यवहितत्वाच्च भविष्यति | इदं तद्युदाहरणम्‌ | rears | et चाप्युदाहरणम्‌ | क्रियेत Rae | ननु चोक्तं यका व्यवहितत्वान्न भविष्यतीति | यक एव तर्दि मा भूदिति | किं स्यात्‌ | वृद्धिः | वृद्धौ कृतायां युक्मसज्येत 4१ ||

भरस्नो रोपधयो रमन्यतरस्याम्‌ 8 © ४७

शयं TAHT स्थाने कस्मान्न भवति | मिदचोऽन्त्यात्परः[ १. १. ४५७] इत्यनेनाचाम- ्त्यास्परः क्रियते | रेफस्य ae श्रवणं genres भवति | षश्युचारणसामथ्यात्‌ *** || भारद्वाजीयाः पठन्ति | wet रोपधयोर्तपि111† आगमो रस्विधीयत इति I

भस्जादेरात्सप्रसारणं विप्रतिषेधेन II

भ्रस्नादेदात्संप्रसारणं{{‡ भवति विप्रतिषेधेन | भरस्नादेद्ास्यावकादाः | भरी wer | संप्रसारणस्यावकाराः | भृज्जति | इहोभयं प्रामोति | भृष्टः मृष्टवानिति | संप्रसारणं भवति विप्रतिषेधेन || ale पुवेविप्रतिषेभो वक्तव्यः | वक्तव्यः | रसोवैवैचनास्सिद्धम्‌ | रसोवौ भवतीति वक्ष्यामि |

* २, ४. ७२, ¶† 9, ३, ८४; ८६; ७, २, ९९४; (९. ९. ६२) ;६२, ६. ४.४९. § ६. ४. ५९, 7 ६. ४. ६४. ++ ६, ४, ६६. | OFT ६. १४, ६७. ६८. Tt ५.४. ६२. १९३. ८९. भूषु ७.३.३६. ***९,६. ४९. 11 ६.४.४५. ‡{{ ९.९.९६.

२०० व्याकरणमहामाष्यम्‌ ` [ म०६.४.२,

रसो्व्वंचने सिचि वृद्धभंस्जादेराः ॥।

रसोवौ ऋवचने सिचि" वृद्धभस्जादेशो वक्तव्यः | वृद्धौ कृतायामिदभमेव रूपं स्यात्‌ | अभाक्षीत्‌ | इदं स्यात्‌ | अभाक्षीदिति | सर्वथा वयं पूवैविप्रतिषेधान्न मुच्यामहे | सत्रं भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं भ्रस्जदेशात्संपर- सारणं विप्रतिषेधेनेति | इदमिह संप्रधायेम्‌ | भरस्जादेदाः क्रियतां संप्रसारणमिति किमत्र कतेव्यम्‌ | परत्वाद्भस्नादेदः | निस्यत्वात्संप्रसारणम्‌ | कृतेऽपि भस्नादेदे प्रामोस्यकृतेऽपि | भ्रस्जादेदशोऽपि नित्यः | कृतेऽपि संप्रसारणे प्रामोत्यकृतेऽपि पराति | कथम्‌ | योऽसावृकारे रेफस्तस्य चोपधाया कृतेऽपि प्रामोति | अनित्यो wena हि कृते संप्रसारणे प्राभोति | किं कारणम्‌ | हि वर्णकदेदा वणे्रहणेन गृह्यन्ते | अथापि गृह्यन्त एवमप्यनित्यः | कथम्‌ | उपदेश इति वतेते | तच्चवरयमुपदे शम्रहणमनु वत्य बरीभृञ्ज्यत हव्येवमथम्‌ ||

अतो कोपः £ 9 ७८

ण्यद्कोपावियङ्यण्गुणवृद्धिदीषंत्वे*यः पूर्वविपरतिषिदम्‌ |

CHAM ATS TOT TSCA भवतः पुवेविप्रतिषेपेन | णिलोपस्यावकाशः | कायते हायेते | हयडादेशास्या वकाश्चः$ | भियो Bra: | इहोभयं प्रामोति | भाटिटनत्‌ आशिदात्‌ | ननु चात्र यणादेदोन¶ भवितव्यम्‌ | इदं तर्हि | अततक्षत्‌ अररक्षत्‌ || AMAT AAR A: | निन्यतुः निन्युः | णिलोपस्य एव | इहोभयं परामोति | आधिटत्‌ आरिदात्‌ || वृद्धेरवकाशः | सखायौ सखायः ** | गिलोपस्य एव | इहोभयं प्रामरोति | कारयतेः कारकः | शारयतेहारकः11 || गुणस्यावकादाः‡‡ | चेता स्तोता | णिलोपस्यावकाद्ाः | जआरिटत्‌ आदिरात्‌ | हहोभयं प्रापोति | कारणा दारणा || दीषेत्वस्यावकाश्चः9§ | चीयते स्तूयते | गिलोपस्यावकादाः | कारणा हारणा | इहोभयं प्रामोति | कायेते हायते | णिलोपो भवति विप्रतिषेधेन || afe पूर्वविप्रतिषेधो वक्तव्यः | वक्तव्यः | सन्त्वत्रैते विधय एतेषु विधिषु कृतेषु स्थानिवद्धावाण्णिभ्रहणेन म्रहणाण्णिलोपो भविष्यति | नैवं राक्यम्‌ | इयडादेरो हि दोषः स्यात्‌ | अन्त्यस्य लोपः प्रसज्येत ¶¶ || भअद्योपस्येयडन्यणोथ नास्ति संप्र-

* 0. 2. ३. T ६, ४.३७. { ६. ४.५९. § ६. ४. ७७, ब्‌ ६.४.८२. +# ७,६.९२; ७, २. ९१५. TH १.९. १३३. Tt 9. ३. ८४. §§ 9, ४. २५. qd १० १० ५३.

१९९६ व्याकरणमहामाष्यम्‌ [wo ९.४. 2,

कथमादीरिति | निपातनास्सिद्धम्‌ | किं निपातनम्‌ क्षियाशीःपेषेषु तिडाकाङम्‌ [८.१.९०४] इति

अनुदात्तोपदे शवनतितनोत्यादीनामनुनासिकलोपो इटि किति & 9 २.७

अनुदात्तोपदेरोऽनुनासिकलोपो ल्यपि भनुदात्तोपदेदोऽ्नुनासिकलोपो ल्यपि चेति वक्तव्यम्‌" प्रमस्य प्रतस्य || ततो वामः 2 Il वाम इति वक्तव्यम्‌ | प्रयत्य प्रयम्य | प्रत्य प्ररम्य | प्रणस्य प्रणस्य

गमः क्तो & 9 ७०

, गमादीनामिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | परीतन्महाकण्ठिका | संयत्‌ | नदति || BE गमादीनामिति वक्तव्यम्‌ | ATT: | भ्रुः ||

जनसनखनां Paes & 9 ७२

अथ किमयं समुखयः | सनि लादौ चेति | आहोस्वित्सन्विदोषणं बल्य हणम्‌ | सनि इ्चलादाविति | किं चातः | यदि समुञ्चयः सन्यञ्चलादावपि mia | सिसनिषति जिजनिषते निखनिषति | भथ सन्विोषणं are जातः जातवानि- त्यत्र प्रामोति || यथेच्छसि तथास्तु | अस्तु तावत्समुद्चयः | ननु चोक्तं सन्यज्च- लादावपि प्रामोतीति | नैष दोषः | प्रकृतं इ्ल्यहणमनुवतैते तेन सनं विदोषयि- ष्यामः| सनि बलादाविति | अथवा पुनरस्तु सन्विदोषणम्‌ | कथं जातः जातवा- निति | प्रकृतं षरि करतीस्यनुवतेते || यद्येवं नार्थो gener | योगविभागः करिष्यते | जनसनलनामनुनासिकस्याकारो भवति ats कति | ततः सनि | सनि जनसनखनामनुना्षिकस्याकारो भवति AAT | तस्मान्नार्थ सल्महणेन ||

---~ ~~

# ६, ४, २८. T ६,४.३७,

Go ६.४, ३७-४२.] | व्याकरणमहाभाष्यय्‌ A

सनोतेरनुनासिकलोपादाच्वं विप्रतिषेधेन

सनोतेरनुनासिकलोपादाच्वं भवति विप्रतिषेधेन + | सनोतेरनुनासिकलोपस्याव - कादोऽन्ये ARATE: | आस्वस्यावकाद्चो ऽन्ये जनादयः | सनोतेरनुनासिकस्यो- मयं प्रामोति आव भवति विप्रतिषेधेन || नैष युक्तो विप्रतिषेधः | हि सनोतेरनुनासिकलोपस्यान्ये तनोत्यादयो ऽवकादाः | सनोतेयेस्तनोत्यादिषु पाठः सोऽनवकादाः | खल्वप्याच्वस्यान्ये जनादयोऽवकाश्चः | सनेोतेयदात्त्वे हण तदनवकादयौ तस्यानवकाशत्वादयुक्तो विप्रतिषेधः || एवं तर्हि तनोत्यादिषु पाठस्तावत्सावकाशः | कोऽवकाशः | भन्यानि तनोत्यादिकाययोणि | तनादिभ्यस्त- थासोः [२.४.७९] इति | आत्त्वेऽपि पहणं सावकादाम्‌ | कोऽवकाद्ाः | सनि ये विभाषा [६.४.४२] | उभयोः सावकाशयोयुक्तो विप्रतिषेधः एवम- प्ययुक्तो विप्रतिषेधः | पठिष्यति घ्याचायेः पूवैत्रासिदधे नास्ति विप्रतिषेधोऽभावादुत्त- रस्थेति† | एकस्य हि नामाभावे विप्रतिषेधो स्याक्कि पुनर्यत्रोभवं नास्ति{ || aq रोषः | भवतीह विप्रतिषेधः | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | भावार्यप्रवृत्तिज्ञोपयति भवतीह विप्रतिषेध इति यदयं घुमास्थागापाजहातिसां हलि [६.४.६६] इति हल्यहणं करोति | कथं कृत्वा ज्ञापकम्‌ | हल्महणस्यैतसयो- जनं इलादावीस््वं यथा स्यादिह मा भूत्‌ गोदः कम्बलद इति | यदि चात्र विप्र- ATR स्याद्धल्पहणमनथेकं स्यात्‌ | भस्त्वत्रे्वम्‌ | हन्तवस्यासिदत्वाह्योपो¶ भविष्यति | पदयति स्वाचार्यो भवतीह विप्रतिषेधस्ततो हल्महणं करोति || तरैतदस्ति ज्ञापकम्‌ | व्यवस्थायेमेतस्स्यात्‌ | हलादावीच्वं यथा स्यादजादौ मा भूदिति | किं स्यात्‌ | इयङादेशः प्रसज्येत“ | ननु चासिद्धस्वादेवेयडमदेशो भविष्यति | ` हाक्यमीन्तवमियडगदेदो fas विज्ञातुम्‌ | इह हि दोषः स्यात्‌ धियौ धियः पिय पिय इति | Rader | किं तर्द | ध्याप्योः संप्रसारणमेतत्‌ | समानाश्रय खल्वप्पसिद्धं भवति व्याम्रयं चैतत्‌ | कथम्‌ arated किबन्तस्य विभक्तावियडन- देशः व्यवस्थार्थमेव तर्हिं हल्त्रहणं कतैव्यम्‌। कुतो हेतदीन्वस्यासिद्धत्वाह्टोपो पुनर्लोपस्यासिद्धत्वादी हवमिति | तत्र चक्रकमव्यवस्था प्रसज्येत | नास्ति चक्रकप्र- सङ्गः | श्व्यवस्थाकारिणा Wan भवितव्यम्‌ | शाखतो नाम व्यवस्था | तत्रेरव- स्यासिद्ध त्वाष्टोपो रोपेनावस्थानं भविष्यति | खल्वपि त्मिस्तदेवासिदडं भवति ||

# ६. ४, ३७. + ८. २. ९४. ६. ४. २२. $ ३. २.३. थ्‌ ६, ४. ६४. #F ६. ४, ७७,

१९८ ब्याकरणमहाभाष्यम्‌ [ म०९.४.२.

ध्यवस्थार्थमेव AE हल्ग्रहणं कर्ैव्यम्‌ | दइलादावीस्वै यथा स्यादजादौ मा भूरिति | कुतो Giana रोपेनावस्थानं भविष्यति पुनर्लोपस्यासिडधत्वा- दीच्वमीस्वेन व्यवस्थानं स्यात्‌ | तदेव खल्वपि तस्मित्रसिद्धं भवति | कथम्‌ ] पठि- ध्यति ह्या चायेधिणो लुकि तप्दणानथेक्यं संघातस्याप्रत्ययत्वा्लोपस्य चासिंडत्वा- दिति* | चिणो लुङ्किणो टु क्येवासिद्धो भवति || एवं ताहि यदि ष्यवस्थारथमेत- प्याच्वैवायं हल्प्रहणं कुर्वति | अविहोषेणायमी्वमुक्का तस्याजादौ लोपमपवादं विदधीत | इदमस्ति | भातो रोप इटि चेति | ततो धुमास्थागापाजहातिसाम्‌ | HT भवतीटि चाजादौ ifs | किमथे पुनरिदम्‌ | हस्व वक्ष्यति तद्वाधना- थम्‌ | तत iq | है भवति ष्वादीनाम्‌ | तत afore | वान्यस्य संयोगादेः | ल्यपि | मयतेरिदन्यतरस्याम्‌ | ततो यति | यति Aral | सोऽयमेवं लघीयसा न्यासेन सिदे सति यडल्महणं करोति गरीयांसं यलमारभते तञ्ज्ञापवत्यावार्यो भवतीह विप्रतिषेध इति ||

सनः क्तिचि रोपश्चास्यान्यतरस्याम्‌ & 9 ५५९ hh

इहान्यतरस्यांमहणं शक्यमकतुम्‌ | कथम्‌ सनः क्तिचि लोपश्च | आसवं विभाषेति;

कपर आह | सवै एवायं योगः राक्योऽवक्तुम्‌ | कथम्‌ | इह लोपोऽपि प्रकृत आच्वमपि प्रकृतं विभाषासहणमपि प्रकृतम्‌$ | तत्र केवलमभिसंबन्धमात्रं कतैव्यम्‌ | सनः क्तिचि लोप्ात्वं विभाषेति ||

amas & 9 ४६

कानि पुनराधधातुकाधिकारस्य प्रयोजनानि | भतो लोपो यलोपश्च णिलोप प्रयोलनम्‌। ara faa चिण्वद्भावश्च सीयुटि आतो लोपः [६.४.४८] चिकीर्षिता चिकीर्षितुम्‌ | आभेधातुक इति किम थम्‌ | चिकीर्षति || त्रैतदस्ति प्रयोजनम्‌ | अस्त्वत्र सनोऽकारलोपः WAT ऽकारस्व

he 1 ६,१८०.००. ६.४. १्द्‌ CR ११. Tar. ६८. |

पा० ६, ४, ४५-४७.] व्याकरणमहाभाष्य १९९

भ्रवणं भविष्यति | शाप एव तर्हि मा भूरिति | एतदपि नालति प्रयोजनम्‌ | आ- चायेप्वृत्तिज्ञोपयति नानेन शावकारस्य लोपो भवतीति यदयमदिपभृतिभ्यः दापो दुक शास्ति | वैवदसि ज्ञापकम्‌ | कायाथमेतत्स्यात्‌। | वित्तः मृष्ट इति | यत्त- ोकारान्तेभ्यो लुकं शास्ति | याति वाति | इदं ate प्रयोजनम्‌ | वृक्षस्य अक्षस्य | षतो लोपः प्राभोति || यलोपोऽपि भ्रयोजनम्‌{ | बेभिदिता चेच्छिदिता | आधधा- तुक इति किमथेम्‌ | बेभिद्यते Bors || णिलोपः | wert याज्यते | आै- धातुक इति किमथेम्‌ | पाचयति याजयति || आद्योपः4 | ययतुः ययुः | ववतुः ववुः | आर्षधातुक इति किमर्थम्‌ | यान्ति वान्ति || है्वम्‌** | दीयते धीयते | भाषधातुक इति ria | अदाताम्‌ अधाताम्‌ || एत्वम्‌ tt | Sarg arg | आषेधातुक इति Aer | कायात्‌ | चिण्वद्भावश्च सीयुटि If) विण्वद्भावे सीयुटि किमुदाहरणम्‌ | कारिषीष्ट हारिषीष्ट | आधधातुक इति किमथम्‌ | त्रि- येत ह्येत | बैतदुदाहरणम्‌ | यका व्यवहितत्वाच्च भविष्यति | इदं तद्युदाहरणम्‌ | परजुवीत$9 | इदं चाप्युदाहरणम्‌ | क्रियेत हियेत | ननु चोक्तं यका व्यवहितत्वान्न भविष्यतीति | यक एव तर्हिं मा भूदिति | किं स्यात्‌ | वृद्धिः | वृद्धौ कृतायां युक्मसज्येत4¶ ||

wet रोपधयो रमन्यतरस्याम्‌ 9 ४७

शयं THRE स्थाने कस्मान्न भवति | मिदचोन्त्यात्परः |९. ९.४७] इत्यनेनाचाम- ्त्यास्परः क्रियते ] रेफस्य ae श्रवणं wears भवति | षष्युचारणसामथ्यौत्‌ *** || भारद्वाजीयाः पठन्ति | weit रोपधयोर्लोप111† आगमो रम्विधीयत इति II

भस्जादे रास्स॑प्रसारणं विप्रतिषेधेन

भ्रस्जादेदात्संप्रसारणं{{{‡ भवति विप्रतिषेधेन | भरस्जदिद्रास्यावकाद्ाः | भरी wer | संप्रसारणस्यावकाराः | भृज्जति | इहोभयं प्रामोति | मृष्टः मृष्टवानिति | संप्रसारणं भवति विप्रतिषेधेन || तर्हि पूवविप्रतिषेधो वक्तव्यः | वक्तव्यः | रसोवैवेचनास्सिद्धम्‌ | रसोवौ भवतीति Teale |

* २. ४. ७२. 9. ३, ८४; ८६; ७, २, १९४; (१. ९. ६२);६३. { ६. ४. ४९. $ ६. ४. ५९, 7 ६. ४. ६४. ++ ६, ४, ६६. || fT ६, ४.६७. ६८. Tt ५. ४.६२. १९ १.९. ८२. षृ ७.३.३३. ***१,९. ४९. की ६.४.४५. 4 ९.९.९६.

२०० व्याकरणव्रहामाष्यम्‌ [ म०६, ४.२,

रसो्वंवं चने सिचि वृद्धेभ॑स्जादेवाः २॥

रसोवौ ऋवचने सिचि" वुदधेभस्नादेदो वक्तव्यः | वुद्धौ कृतायाभिदमेव रूपं स्यात्‌ | अभ्राक्षीत्‌ | इदं स्यात्‌ | अभाक्षीरिति | सर्वथा वरय पूवैविपरतिषेधान्न मुच्यामहे | ax भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं॑भ्नस्जादेशास्संप- सारणं विप्रतिषेधेनेति | इदमिह संप्रधायेम्‌ | भरस्नादेशाः क्रियतां संप्रसारणमिति किमत्र कतैव्यम्‌ | परत्वाद्ूस्नादेशः | नित्यत्वास्संप्रसारणम्‌ | कृतेऽपि भस्जादेदो भ्रामोत्यकृतेऽपि | भ्रस्जादेदोऽपि नित्यः | कृतेऽपि संप्रसारणे प्रामोत्यकृतेऽपि safe | कथम्‌ | योऽसावृकारे रेफस्तस्य चोपधाया कृतेऽपि प्राभोति | अनित्यो भ्रस्जदेशो हि कृते संप्रसारणे प्रामोति | किं कारणम्‌ | हि वर्भैकदेदा वणैमरहणेन गृह्यन्ते | अथापि गृह्यन्त एवमप्यनित्यः | कथम्‌ उपदेशा इति। वतेते | तच्चावरयमुपदेशामहणमनुवस्ये बरीमुञ्ज्यत हइत्येवमथम्‌ ||

अतो रोपः WRIA! 9७८

ण्यद्धोपावियड्यण्गुणवृद्धिदीर्षत्वे*यः पवविप्रतिषिद्धम्‌ |

CARN MATS PTT SIA भवतः पूवविप्रतिषेधेन | गिलोपस्यावकाशः | कायेते eae | erateaearaarar:§ | भियो Gra: | इहोभयं safer | भारिटत्‌ amare | ननु चात्र यणादेदोन¶ भवितव्यम्‌ | इदं aff | अततक्षत्‌ अररक्षत्‌ II यणादेशस्यावकादाः¶ | निन्यतुः निन्युः | णिलोपस्य एव | इहोभयं प्राभोति | आटिटत्‌ आदिशत्‌ || वृद्धेरवकाश्चः | सखायौ सखायः** | णिलोपस्य एव | इहोभयं प्राभोति | कारयतेः कारकः | हारयतेहारकः†1 || गुणस्यावकाशः‡{‡ | चेता स्तोता | णिलोपस्यावकादाः | आटिटत्‌ आशिरात्‌ | इहोभयं भापोति | कारणा हारणा || दीषेत्वस्यावकाशाः$$ | चीयते स्तूयते | गिलोपस्यावकाद्यः | कारणा हारणा | इहोभयं प्रामोति | कायते हायेते | णिलोपो भवति विप्रतिषेधेन || तर्द पूर्वविप्रतिषेधो वक्तव्यः | वक्तव्यः | सन्त्यत्रैते विधय एतेषु विधिषु कृतेषु स्थानिवद्धावाण्णिम्रहणेन ब्रहणाण्णिलोपो भविष्यति | नैवं शक्यम्‌ | इयडादेरो हि दोषः स्यात्‌ | अन्त्यस्य लोपः प्रसज्येत4¶ | भद्वोपस्येयडन्यणो् नास्ति संप्र-

# ७.२. द. ६. ४. ३७. { ६. ४. ५१, § &. ४, ७७, ब्‌ ६.४. ८२. कक ७,९.०२; ७, २. ११९९. Tt ३. ९. ९३३. tt 9. ३, ८४, §§ ॐ, ४, २५. ४१ ५५३.

NN Oe

6 Hepartmegt of Public Instruction, Bombay.

THE

VYAKARANA-MAHABHASHYA

PATANJALIL.

EDITED BY

F, KIELHORN, एष.)

PROFESSOR OF SANSKRIT IN THE UNIVERS]TY OF GOTTINGEN ; LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE.

VoL. III., Part II.

[Registered under Act XXV. of 1867.]

Bombay: GOVERNMENT CENTRAL BOOK DEPOT. 1885.

(All rights reserved.) Price Rs. 2 (two).

Bombay Sanskrit Series Wo. XXX. |

qo ६. ४, ४८-४९. | ष्याकरनमहानीष्यय्‌ २०९१

धारणा वृद्धेरवकाशः | प्रियमाचष्टे प्रापयति“ | अ्लोपस्यावकीहाः | धचिकी- विता चिकीर्षितुम्‌ | हहोमयं प्रामोति | चिकीषैकः भिहीर्षकः† || गुणस्वाछ्लोपस्य नास्ति संप्रधारणा || दीर्ैस्वस्यावकाशः | अपि काकः दयेनायते{ | अलोपस्य एव | इहोभयं प्रामोति | चिकीष्येते जिहीष्वेते | अद्योपो भवति धिप्रतिषेधेन || सरदि पुर्वोविप्रतिषेषो वक्तव्यः | वक्तव्यः | इष्टवाची पर शाम्दः$ | विप्रतिषेधे फर यदिष्टं तद्धवतीति ||

यस्य हठः & 9 VR

किमिदं यलोपे वर्णगरहणमाहोस्वित्संवातमहणम्‌ कथात्र विशेषः | यलोपे वणंग्रहणं चेहात्वन्तस्य प्रतिषेधः II

यलोपे वणेप्रहणं वेद्धात्वन्तेस्य प्रतिषेधो वक्तव्यः | भुच्यिता भुष्यितुम्‌ भस्त तिं संघातग्रहणम्‌ | यदि संषातयहणमन्त्यस्य लोपः smal | सिद्धोऽन्स्यस्य पूर्वेणैव तत्रारम्भसामथ्योत्सवेस्य भविष्यति || एवमपि तेनातिप्रसन्कमिति कृत्या नियमो विज्ञायेते | यस्य हल एव नान्यतः | क्र मा भूत्‌ | लो्तूयिता पोपूयिता | कैमथेक्याज्नियमो भवति | विधेयं नास्तीति कृत्या | इह चास्ति विधेयम्‌ | किम्‌ | अन्त्यस्य लोपः प्राप्तः Tier विधेयः | तत्रापूर्वो विधिरस्तु नियमोऽस्ल्विव्यपूव एव, बिधिमेविष्यति नं नियमः | एवमप्यन्त्यस्व प्राभोति | किं कारणम्‌ | हि NT: Taree | ननु संघातमहणसामथ्यत्सधस्य भविष्यति |

संघातम्रहणं Serer विभाषायां दोषः |! २॥

संघातम्रहणं Jeger विभाषायां।1† दोषो भवति | समिधिता समिभ्यिता | बदा लोपस्तदा Teer लोपः | यदालोपस्तदा सवैस्याकोपः प्राभोति ||

आदे, परवचनास्सिदम्‌ ।॥ हठ इति पञ्चमी | तस्मादिस्युलरस्यादेः परस्य [९.१.६७९ [इति यकारस्थैव भविप्यति अथवा पुनरस्तु वणेम्रहणम्‌ | ननु चोक्त यलोपे वर्णमहणं चेद्धास्वन्तस्य अतिषेष इति | नैष दोषः | अङ्गादिति हि वतेते | वा अङ्गादिति पत्बम्यस्ति |

§ ९. ४.२. Tx. ९. ५२. *# ६. ४, ४८. tt ६, ४. So, 26 M-11r

२०२ व्याकरणमहाभाच्यम्‌ [भ० ६.४. २.

एवं तद्टङुस्येति* बन्धषष्ठी feeds | भङ्प्य यो यकारः | किं ager थकारः | निमित्तम्‌ | यस्मिचङ्कमित्येतद्भबति | कस्मिथैतदवति | ver

णेरनिटि WB ५५९.

अथानिटीति किमथेम्‌ | कारयिता कारयितुम्‌ अनिटीति शक्यमवक्तुम्‌ | कस्मान्न भवति | कारयिता कारयितुम्‌ | निष्ठायां a [६.४.९९] इस्येतच्ि- यमा भविष्यति | निष्ठायामेव सेटि Fett भवति नान्यत्र | मा भूत्‌ | कारयिता कारथितुम्‌ अथवोपरिष्टाद्योगविभागः करिष्यते | इदमस्ति | निष्ठायां सेटि [९२] जनिता मन्त्रे | ९३ | शमिता यज्ञे [९४|| षतः भय्‌ | भया- far भवति णेः सेटि | तत आमन्ताल्वाय्येज्विष्णुषु | अग्भवतीत्थेव ||

निष्ठायां सेटि & ७।५२

अथ ager केमयेम्‌ | निष्ठायां सेद्ूहणमनिरि प्रतिषेधाथंम्‌ | निष्ठायां az- et (क्रियते Safe प्रतिषेधो यथा स्यादिति | संशपितः ratte निष्ठायां सेड्हणमनिटि ceteris वे्स्सिदमनिडभावात्‌

निष्ठायां सेद्धहणमनिरि प्रतिषेषाथमिति चेदन्तरेणापि सेडुहणं तस्सिद्धम्‌ | कथम्‌ भनिडभावात्‌ || ननु यस्य विभाषा [७.२.९९ | इति शपेरिदृतिषेषः‡ |

एकाचो हि प्रतिषेधः | एकाचो हि सं प्रतिषेधोऽ शपिधानेकाच्‌ || इडावार्थं तु तन्निमित्तस्वाज्ञोपस्य II

egrets तर्द सेडुदणं करियते | कथं पुनः सेटीत्यनेनेद्‌ शक्यो भावयितुम्‌ | तन्निभि-

न्स्वाछठोपस्य | नात्राकृत हटि णिलोपेन भवितव्यम्‌ | किं कारणम्‌ | सेदी्युच्यते || | अवचने हि णिलोप इटमरतिषेधप्रसङ्गः Il

क्रियमाणे हि Azer णिलोपे कृत एकाच हतीटृतिषेषः प्रसज्येत |

कारितम्‌ हारितम्‌ ||

oe # ६.४, ९. ६. ४, ५५. ७. २, ४९. $ ७. २. ६०; ६५,

पा० ६. ४, ५१-५६.] ब्याकरणमहाभाष्यम्‌ I २०३ एवं तर्हिं नार्थः Seer नापि सत्रेण | कथम्‌ | सप्रमे* योगविभागः करि- ध्यते | हदमसि | निष्ठायां नेडवति† | ततो णेः | ण्यन्तस्य निष्ठायां agate | कारितम्‌ हारितम्‌ | ततो वृत्तम्‌ | वृत्तमिति निपात्यते | किं निपात्यते | ग्नि कायां लोपो निपास्यते | किं प्रयोजनम्‌ | नियमार्थम्‌ | अत्रैव ofrerat लोपो भवति नान्यत्र | मा भूत्‌ | कारितम्‌ हारितम्‌ | इहापि तर्हिं प्रामोति | वर्तितमचम्‌ | after भिस्तेवि | ततः अध्ययने | अध्ययने चेृतिवतेत इति | वृधिरमिभरधीनामुपसंख्यानं सार्वधातुकत्वात्‌ ५॥ वृधिरमिभ्युषीनामुपसंख्यानं कतेव्यम्‌ रकि कारणम्‌ | सावेधातुकत्वात्‌ | arg त्वा agra भिरो मे वषेयन्त्वित्येवं प्रापे | बृहस्पतिष्टा Ta रम्णातु | रमयविविव्येवं प्रापे | at शाप महते सौभगाय | शाधेयेति प्रापे wae वक- ष्यम्‌ | वक्तव्यम्‌ | वृभिरमिभुषीनामाधेधातुकत्वास्सिद्धम्‌ | कथमाषेधातुकस्वम्‌ | अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि TET II |

अयामन्ताख्वाय्येचिष्णुषु ।॥ ¢ ५५९ किं पुनरवं क्लुराहोस्विदिलुः | ware विदोषः | क्लाविटि णेरणवचनम्‌ कलौ सतीदि गेगुणो वक्तव्यः‡ | गदयिल्ुः स्तनयिलुः भस्तु तर्दीलुः इलो प्रत्ययान्तरकरणम्‌ Il यदि तर्हीलुः प्रस्ययान्तरं कतेव्यम्‌ ||

.अयादेदो चोपसंख्यानम्‌ ll अयादेशे चोपसैख्यानं कतेव्यम्‌ || उभयं क्रियते न्यां एव

ल्यपि ठषुपुवेस्य # 9 ५६ ल्यपि लघुपूरवस्येति चेव्यश्ज नान्तेषुपसंख्यानम्‌ It Il ल्यपि रघुपुयैस्येति चेद्यश्ञनान्तेषुपसंख्यानं कतेव्यम्‌ | प्रशामय्य गतः | प्रतमय्य गतः || rer ore १९.९.५ ७, द. ८; ९६. ९. ९. ५.

णण 0) 1 पिं

Row ॥। श्पाकरणयमहाभाष्यम्‌ [म० ६, ४.२,

wert 'च गुरुपूवा्पतिषेधः || 2 went” गुरपुवौत्मतिषेधो वक्तव्यः | प्रचिकीष्यै गतः || ल्यपि लघुपुरबादिति Taare ll स्वपि लघुपृवोदिति वक्तव्यम्‌ || एवमपि हृप्वयलोपाछोफनामसिद्धत्वाछ्यपि लघुपुवोदित्ययादेशो भामोति। | प्रहामय्य गतः प्रतमय्व गतः | ्देमिदध्य भतः परचेच्छिदय्य Ta: | प्रगदय्य गतः परस्वनय्व गतः | स्वादिषु चोक्तम्‌

किमुक्तम्‌ | समाम्प्रभयवचनास्सिडमिति‡ | कञ्जम्‌ | nat Prat गेल्वैष्य- RAY:

विभाषाषः 9 ५.७

इडादे शस्य WATT वक्कम्यः | अध्याप्य गतः।

आपः सानुबन्धकमिद शादिङि Fawr शापः सानुबन्धकस्य Mea: करिष्यते | आप॒ इति | वेनेडदेशस्य भवि- ष्यति || तर्हिं सानुबन्धकनिरदेशः कमेव्यः | कर्तव्यः | उक्षणग्रविपदोन्कयोः परतिषदोक्तस्थैवेव्येवं भविष्यति || इति श्रीभगवत्पत्ञालिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पादे द्वितीयमाह्िकम्‌ |

* ६, ४, ४८ ६.४.१३; ४९; ४८, | Of ६.५.२२० ६.९. ४८; * ३. ३६.

qre ६. ४. ५५-६२. | `भधाकरनग्रराभाष्यय्‌ २०५

स्यसिन्सीयुटतासिषु भावकरमेणोरूपदे शेऽन्धनय्रहदृशां वा चिण्वदिट्रं ६. ४।६४२

भावकर्मेणोरिति कथमिदं तिज्ञायते | भावकर्मणोर्ये स्यादय इति | आहोस्विद्ावक- मवाचिनि परतो ये स्यादय इति | कि चातः | यदि विज्नायते भाषकमंणोर्ये स्यादय इति सीयुङ्किशेषितः स्यधिच्तासयोऽविदोषिताः | भथ विज्ञायते भावकमेवाचिनि परतो ये स्यादय इति स्यसिच्तासयो विशोषिताः सीयुडविरदोषितः | उभयथा A- ण्वद्धावोअविदोषितः || यथेच्छसि तथास्तु | अस्तु तावद्धावकभणोर्ये स्यादय इति | ननु चोक्तं ॑सीयुदधिरोषितः स्यसिच्तासयीऽविहोषिता इति | स्यसिच्तासयशच विशोषिताः | कथम्‌ | भावकर्मणोयैग्भवतीत्यत्र' स्यादयोऽप्यनुवार्तिष्यन्ते | अथवा पुनरस्तु भावकमेवाचिनि प्रतो ये स्यादय इति | ननु चोक्तं स्यसिच्तासयो विदो- पिताः सीयुडबिरोषितं इति | args विदोषितः | कथम्‌ | भावकमेषाचिनि परतः सीयुङ्खास्तीति कृत्वा भावकम वाचिनि सीयुटि काये विज्ञास्यते |

अथेट्युध्यते कस्यायमिङ्कवति | अङ्गस्येति वतेते | य्येवमादित इट्‌ प्रामो- स्यडा्धत्‌‡ | तश्थाडाटौ ८ित्वादादितो भवतस्तदत्‌ | ee aff स्यादीनामेव भविष्यति | एवमपि षष्ठ्यभावाच् sofa | ननु भावकमेणोरित्येषा षी | Rar षी | किं तरिं | अथैनिर्देश एषा सप्तमी | भावे चार्थे कर्मणि चेति | एवं तर्हि भावकर्मणोरित्येषा सप्तमी स्वादिष्विति सप्रम्याः vst प्रकल्पविष्यति तस्मि- न्निति निर्दिष्टे पूरवेस्य [९.९.६६ | इति | एवमपि सिध्यति | किं कारणम्‌ | र्थन पौवौपर्यमस्ति | अथेऽसंमव्रात्तदाचिनि शाब्दे काये विज्ञास्यते | एवमपि सीयुटो प्रामोति एवं तर्हि सप्रमेऽ$ योगविभागः करिष्यते | आर्षधातुकस्येद्‌ | यावानिङ्ाम खव आषैधातुकस्येडूुवति | ततो वलादेः | वलादेराषषातुकस्येड यतीति | wat स्यसिच्सीयुटतासिभ्विड्वति वचिण्वद्भावोऽविरोषितो भवति | तत्र को de: | स्यचिष्षीयुटताक्िष्विडुवत्यज्जनमरहदृ शां वा चिण्वदिति कचिदेव चिण्वद्धावः स्यात्‌ | एवं॑तर्िं स्यादीनेवापेक्षिष्यामहे | स्यसिच्सीयुटतासिष्विडु- ति | भज्जनचरहृशां या चिण्वत्स्यादिष्विति ||

@ ३.६. ६७, ६, ४, ९, TUR ४६; ६. ४. OR; OLY! § ७, 2.84

Rot व्याकरभमहामाष्यम || [ म० १. ४.३.

अथ के पुनरिममिटं प्रयोजयन्ति | येऽनुदा्ताः° | भथ उदान्तास्तेषां कथम्‌ | सिद्धं तेनैव परत्वात्‌ || उदात्तेभ्योऽपि वा अनेनैवेडषितव्यः | किं प्रयोजनम्‌ | कारयतेः कारिष्यते | हारयतेहीरिष्यते | इटोऽसिद्धत्वाण्णेरानिटि [६.४.९.९] इति

. णिलोपो यथा स्यात्‌| कथं पुनरिच्छतापि भवतोदात्तभ्यो ऽनेनैवेडुभ्यो पुनरनेनास्तु

तेन वेति तेनैव स्याद्िपरतिषेषेन | ननु नित्योऽयम्‌ | कृतेऽपि तस्मिन्प्ामोत्यकृतेऽपि भामोति | स्वस्मिन्कृतेऽपि प्रामोति | किं कारणम्‌ | भवलादित्वात्‌ | तस्मादनेनैव भविष्यतीद्‌ || कानि पुनरस्य योगस्य प्रयोजनानि वृदिशिण्वदुङक eter धत्वं दीर्धश्चोक्तो यो मितां वा चिणीति aed प्रयोजनम्‌ | वेष्यते चायिष्यते || युकू $ प्रयोजनम्‌ | covert ग्लायि- ष्यते || हन्ते cell प्रयोजनम्‌ | हनिष्यते घानिष्यते || श्षथोक्तो यो at वा चिणीति“ प्रयोजनम्‌ | शमिष्यते शामिष्यते | तमिष्यते तामिष्यते इटासिदस्तेन मे लुप्यते णि्नित्यश्वा्यं वभ्निमिन्तो विधाती इटो ऽसिद्धत्वाण्णेरनिटि [६.४.९१] इति णिलोपो यथा स्यात्‌ | कथं पुनरयं नित्यः | कृताकृतप्रसङ्गित्वात्‌ | कृतेऽपि तस्मिन्निटि साप्तमिक आषेधातुकस्वेद्ु- are: [७.९.३९ | इति पुनरयं भवति | अस्मस्तु विहिते वलादित्वस्य निमित्प्य विहतत्वात्साप्तमिको भवति || अथोपदेशम्रहणं किमर्थम्‌ |

चिण्वद्राव उपदेदावचनमृकारगुणबल्ीयस्त्वात्‌ Fraga उपदेशावचनं क्रियत ककारगुणस्य बलीयस्त्वात्‌ | कारिष्यते |

परत्वाहुणे। कृते रपरत्वे चानजन्तत्वाचिण्वद्धावो प्राभोति | उपदेशमहणा- विष्यति ||

वधिभावास्सीयुटि चिण्वद्वावो विप्रतिषेधेन 2 वधिभावास्सीयुटि चिण्वद्भावो भवति विप्रतिषेधेन | वधिभावस्यावकादाः+ः |

वध्यात्‌ वध्यास्ताम्‌ वध्याः | चिण्वद्धावस्यावकादाः | घानिष्यते अघानिष्यत | इहोभयं प्रामोति | घानिषीष्ट षानिषीयास्ताम्‌ घानिषीरन्‌ | चिण्वद्धावो भवति विपर-

# ७, २, Yo. ७. २, ३५, 9. २, AS. § ©. ३. १३. J ७,३.५४. 9+ ६. ४,९६. tt ७, ६. ८४. २. ४. ४९,

पा० ६. 8, १४-६६.] ध्याकरणमहाभाष्यय्‌ | २०७

तिषेधेन || अथेदानीं चिण्वद्धावे कृते पुनःप्रसङ्गविज्ञानादषिभावः कस्माच्च भवति | ganar विप्रतिषेपे waned तद्राधितमेवेति || हनिणिङदेशप्रतिषेधश्च | हनिणिङादे शानां प्रतिषेधो वक्तव्यः | हनिष्यते घानिष्यते | एष्यते भायिष्यते | अध्येष्यते अधभ्यायिष्यते | ठुडीति दनिणिडदेशाः प्रागुवन्ति || अङ्गस्येति तु प्रकरणादाद्गशास्लातिदेरास्सिद्धम्‌ wig यत्काय तद्तिनिर्दिरयते हनिणिडादेद्या आद्भग भवन्तीति ||

आतो रोप wt TUR IV 1a I अथेदुदणं TTT |

दङ्हणमङिदर्थम्‌॥ १॥ eget क्रियतेऽकति लोपो यथा स्यात्‌ | पपिथ तस्थिथेति ||

सार्वधातुके चादीत्याधधातुकाधिकाराद्पसंल्यानम्‌ 2

सावधातुके चादीत्वाषेधातुकाधिकारादुपसंख्यानं कतेव्यम्‌। इषमूजैमहमित आ- दि† ननु कितीति वतमाने यथैवेदहणमक्गुदथमेवमापैधातुक ऽइत्यपि ata इड्हणं सावेधातुकाथे भविष्यति | सिध्यति | किं कारणम्‌ हि क्रिताभ्वि- शेष्यते | भचि मवति कतरस्मिन्‌ कतीति | कि ताहि | भचा Phra | करति भवति कतरस्मिन्‌ अचीति | किं पुनः कारणमचा कदिशेष्यते | यथेडष्य- sera विशेष्येत | अस्ति चेदानीं कचिदिडनजादियेद्था विधिः स्यात्‌ | भस्ती- स्याह | रासीय धासीय¶ त्तयुपसंख्यानं ater | ater | आार्पधातु- कत्वालस्सिद्धम्‌ | कथमाभेषातुकत्वम्‌ | उभयथा छन्दसीति वचनात्‌ ** | भन्येऽपि धातुप्रत्यया उभयथा छन्दसि वृदयन्ते ||

घुमास्थागापानहातिसां हि & 9 ६६ fa वकारप्रतिषेधो घृतं प्तपावान इति दर्शानात्‌ eI वकारे प्रतिषेधो वक्तव्यः | कं प्रयोजनम्‌ | घृतं घृतपावान हति दहोनात्‌।

® २, ४, ४१; ४५; ५०, ¶# ३, ४. ७८, { ६.४. ६१. § ६. ४.४६. FT] ३. ४. २०२; ९०६. #7 ३, ४. ९९७.

Roe व्याकरणमहामाष्यम्‌ [ म०-९. ४.३.

इष्ट मा भूत्‌ घृतं घृतपावानः पिबत क्सां वसपाकानः पिवतेति || यदि तर्हि यकारे प्रतिषेध उच्यते कथं धीवरी पीवरीति |

धीवरी पीवरीति चोक्तम्‌ il २॥ किमुक्तम्‌ | तैतदीस्वम्‌ किं तर्द ध्याप्योरेतत्संप्रसारणमिति^ II ae प्रतिषेधो वक्तव्यः | वक्तव्यः | वनिवेष भविष्यति Bae ||

मासरोगे £ 9 `998

कस्यायं प्रतिषेधः | आट प्रामोति | अटोऽपीष्यते | वन्तष्यटो चहणै कते- ष्यम्‌ | कतेव्यम्‌ | प्रकूृतमनुवतेते | w प्रकृतम्‌ | रुङुङ्ङुदुदा्त [६.४.७९] इति | यदि तर्हिं तदनुवतैत गाडजादीनाम्‌ [99] aerate प्राभोति | भस्तु | अटि कृते पुनराडुविष्यति | इहापि तश्चेटि कृते पुनराद्रामोति | भका- fq अहार्षीत्‌ | द्धुचनाच्च भविष्यति | इहापि तद्यङ्चनान्न स्यात्‌ | Wee रेक्षिष्ट | आडुचनाद्विष्यति | इदापि तष्योडुचनात्मामोति | अकार्षीत्‌ भदार्षीत्‌ | wars योऽजादिरित्येवमेतद्िज्ञास्यते | किं वक्तव्यमेतत्‌ | हि | कथमनुच्य- मानं teat | अज्वचनसामथ्यात्‌ | यदि कृते अटि योऽजादिस्तज्र॒स्यादज्महण- मनथकं स्यात्‌ || अथवोपदेश eat वतेते | अथवाधषातुक इति वतेते | भथका ova aoa निर्देशाः | ठुडादिषु लकारादिषु योऽजादिरिति सर्वथा पेज्यत ओष्यतेत्येतन्न सिध्यति | एवं तर्हि अलादीनामटा सिदम्‌ भजादीनामेव सिद्धं नाथे आटा || एवं तर्द वृ दयेमाडुक्तव्यः* ˆ | वृद्यथेमिति Azz: | अटो TE वयामि || यदि तद्येटो वृदिङध्यते भस्वपो हसतीत्यत्र वृद्धिः प्रामोति cet Halt धातो FEAT: स्मरेत्‌ ९॥ धातावटो afe meet | तत्त धातुमहणं कव्यम्‌ | कतैव्यम्‌ | योग-

६. ४, ४२४. + ६, ४, ७२. ५.४.५३, § ६. ४. ४६. ¶ू ६.९. ९९, oF ६, ९. So. TH ७, ३, ९९; ८, २. ६६; ६, ९. ९९४; (८७),

पा० ६. ४-५४-८२.] थ्याकरनम्रहाभाष्यम्‌ २०९

विभागः करिष्यते* | भरोभचि वृद्धिर्भवति | तत scat वृद्धिर्भवति | ततो धातौ | धातावित्युभयोः शेषः || हहं तर्हि आटीत्‌† भड्ीदिस्यतो गुणे [६.९.९५७] इति पररूपत्वं प्रामोति | पररूपं गुणे नारः पररूपं गुणेऽटो नेति वक्ष्यामि तसरं वक्तव्यम्‌ | भमाहरूसि तत्समम्‌ | यद्यप्येतदुष्यतेऽधवैतहयस्यो माङहवाटः पररूपपरतिषेधथोदितः‡ वक्तव्यो भ. बति || छन्दो ऽथ तद्यो डक्तव्यः | भरिगु कृष्णा | जित एनमायुनक्‌ | रचो वेन भावः | ` छन्दोऽ्यै बहलं दीर्घम्‌ बहलं छन्दसि दीर्षत्वं दृदयते | तद्यथा | yer: नारक इति एवं रि आयन्‌ आखन्‌ इणस््योर्यैण्को पयोः कृतयोरनजादित्वाृदिने प्रामोति | इणस्स्योरन्तरङ्कतः ।॥ अन्तर ङ्गत्वादू डि भविष्यति | तस्मान्ना हणेन

भलादीनोपट fat कुज्य्थमिति Bez: | VET हसतीत्यज धातो वृदिमटः स्मरेत्‌

पररूपं गुणे नार ओपराडोरुसि तत्समम्‌ | छन्दोऽथै बहर दीर्घमिणस्त्योरन्तरङ्कतः २॥

अचि श्रुधातुभुवां षवोरियड्वडौ & 9 `9७

इयडादि प्रकरणे तन्वादीनां छन्दसि बह्म्‌ || II हयडादिप्रकरणे तन्वादीनां छन्दसि बहृलमुपंसंख्यानं कतेव्यम्‌ तन्वं वुषेम | age पुषेम | विष्वं परय | विषुवं पररय | स्वगे लोकम्‌ | aah लोकम्‌ | same यजामहे | जियम्बकं यजामहे ||

एरनेकाचोऽसंयोगपृरैस्य ८२

अथेह कस्माच्च भवति | ब्राह्मणस्य नियौ | ब्राह्मणस्य नियः | अङ्गाधिकारात्‌।

६, ९, ९९. ७, २,४, प॑ ६. २, ९५०१, § ८९; २९९. 27 M-IlI

Qo व्याकरणमहाभाष्यय्‌ [wo ६, ४.३.

भङ्गस्येत्यनुवतैते* || एवमपि परमनियौ परमनिय इत्यत्र प्रामोति | गतिकारक- पुवैस्येष्यते | ae: स्वरपदपृव्रोपधस्य यणादेशः स्वरपूर्वो पस्य पदपूर्वोपधस्य चेति वक्तव्यम्‌ | स्वरपूर्वोपधस्य | निन्यतुः निन्युः | पदपूर्वोपधस्य | weet Tea: | उदयौ ver: | उभयकृतम्‌ | मामण्यौ मामण्यः | सेनान्यौ सेनान्यः || असंयोगपूरवे ह्यनि्टपसद्गः असंयोगपु्ैस्येति ष्युच्यमाने निष्टं प्रसज्येत | wet wer: | zeit उञ्यः | संयोगप्वेस्येति प्रतिषेषः प्रसज्येत || तत्तर्हि वक्तव्यम्‌ | न॒ वक्तव्यम्‌ | धातोरिति† वतैते तत्र धातुना संयोगं विदोषयिष्यामः | धातोः संयोगस्तत्पूवेस्य नेति | उपसजैनं तै संयोगो चोप- सजैनस्य विदोषणमस्ति | धातोरित्यनुवतेनसामथ्यौदुपस जैनस्यापि विशेषणं भवि- ध्यति | अस्त्यन्यद्धातोरित्यनु वतेनस्य प्रयोजनम्‌ | किम्‌ | इवणे विशेषयिष्यामः | नैतदस्ति प्रयोजनम्‌ | यद्धधातोरिवश भवितव्यमेव तस्य यणादेदोनेको यणचि [६.९.७७] इत्येव ||

TTT 9 ८०

वर्षाभुपुनरे्वश्च

aay इत्यत्र पुनभ्वंभेति वक्तव्यम्‌ | THAT पुनभ्वैः अत्यल्पमिदमुच्यते | वषोदृन्कारपुनःपुवैस्य भुव इति वक्तव्यम्‌ | aah athe: | at a: | area कारभ्वः | पुनरभ्वी gre:

eu सवेधातुके ८.७

हुश्ुग्रहणानथक्यमन्यस्याभावात्‌ Pert | कि कारणम्‌ | अन्यस्याभावात्‌ | ्यन्यत्सा्वधातुकेऽस्ति

६. ४, ९, ६, ४, ७७,

पा० ६. ४. ८४.-८९.] व्याकरणयहाभाष्यम्‌ २९९

यस्य यणादेशः स्यात्‌ || ननु चायमस्ति | याति वातीति | कतीस्यनुबतैते* | ve af€ | यातः वात हति | अचीति aaat | हह तर्द | यान्ति वान्तीति | य्वोरिति वतेते | एवमपि धियन्ति वियन्तीत्यन्न प्रामोति | ओरिति वतेते‡ | एव~. मपि खछवन्ति रुवन्तीत्यज्न प्राभोति | अनेकाच इति वतेते$ | एवमपि अञ्वन्‌ अर- atrera प्रामोति | एतदप्यटोऽसिधत्वादेकाञज्मवति | एवमपि परोणौवन्तीत्यत्र mie | भसंयोगपुवैस्येति$ वतैते ll यङ्गथै aff हभुमहणं कतेव्यम्‌ | यद्धगन्तमनेकाजसंयोगपूवेमुवणोन्तमस्ति तदथामिदम्‌ | नदं योयुवतीनाम्‌ | वृषभं रोरुवतीनाम्‌ | यङ्गयमिति चेदाधषातुकत्वास्सिद्धम्‌ || >

यङ्गयेमिति चेत्तत | किं कारणम्‌ | आधधातुकत्वास्सिद्धम्‌ | कथमाषधा- तुकस्वम्‌ | उभयथा छन्दसीति वचनात्‌4 | अन्येऽपि धातुप्रत्ययाग्छन्दस्युभयथा दृषयन्त इति || एवं ale सिद्धे सति यद्ध भुम्रहणं करोति तज्जञापवत्याचार्यो यङ््‌- ग्भाषायां भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | बेभिदीति चेच्छिदीस्येतस्सिद्धं भवति भाषायामपि ||

ऊदुपधाया गोहः ४। ८९ अथ किमथे गुहेधिकृतस्य cet क्रियते gaye इव्येवोच्येत | गीहिग्रहणं विषयार्थम्‌ I Hemet क्रियते विषयाथम्‌ | विषयः प्रतिनिर्रिरयते | यत्रास्यैतव्रुपं तत्र यथा स्यात्‌ | इह मा भूत्‌ | निजुगुहतुः निजुगृहुरिति || अयादेद्ाप्रतिषेधाथे ।| It अयादेशाप्रतिषेधाथ विकृतम्रहणं क्रियते || हृस्वादेशे Pasay त्वस्यासिङस्वात्‌ हस्वदेदो हि सत्ययारेशाः प्रसज्येत | प्रगृह्य गतः | किं कारणम्‌ | रश्व

६. ४, ६३. ४. ४. ७७, TA. ४. ८३. § ६. ४. ८२. JT ३. ४, Aye.

९९९ व्याकरगमहाभाष्वम्‌ [wo ६. ४.२,

स्यासिरत्वात्‌ | असिद्धमृ्वं॑तस्यासिड्धतस्वाषटयपि रघुपुवोत्‌ [६. ४. ५६] इत्ययादे शाः प्रसज्येत

aria arrarat गोहिपहणेन | प्रशवष्टनिर्देशास्सिद्धम्‌ | प्रशिष्टनिर्दश्ो अयम्‌ ऊत्‌ left | wT हस्वस्यावकाशः | निजुगुहतुः निजुगुहः | गृण- स्यावकाशः | ater frig | इहोभयं प्रामोति | निगूहयति निगृहकः | परस्वाहुणे*कृत आन्तयेतो दीषेस्य दीर्घौ भवति || अयादेहाप्रतिषेधार्थनापि नाथः | समानाभ्रयवचनास्सिद्धम्‌ | समानाभ्रयमसिद्धं भवति sare वैतत्‌ | कथम्‌ met गेल्येष्ययादेशः ||

दोषो णौ ।९.०

शय at दुपेषिकृतस्य म्रहणं क्रियते पुनदष इत्येवोच्येत | दोषभिग्रहणं | % I

किम्‌ | अयारेदाप्रतिषेधाथे rare क्रियते | दस्वादेशे शयादेशप्रसद्ग ऊश्वस्यासिद्धत्वात्‌ | हस्वादेदो हि सस्ययादेशः प्रसज्येत | प्रदूष्य गतः | किं कारणम्‌ | उस्वस्यासिद्धत्वात्‌ | भसिद्धमूत्वं तस्यासिद्धत्वाह्वपि लपुपूर्वादिस्य- wea: प्रसज्येत || sent समनाभ्रयवचनास्मिद्धमिव्येव ||

चिण्णमुकोदीरघोऽन्यतरस्याम्‌ ¢ ९२.

चिण्णमुलोर्िव्यपेतानां wr चोपसंख्यानं कतेव्यम्‌ | शमयन्तं प्रयोजितवान्‌ waa ana we शमम्‌ चामं श्यामम्‌ | शंशमयतेः भशहशामि अरांशामि aad aay शंरामं शंशामम्‌ | किं पुनः कारणं सिध्यति | चिण्णमुल्परे णौ भितामङ्कानां dat मवतीय्युच्यते यश्चात्र चिण्णमुल्परो तस्मिन्मिदङ यर्सिमिथ face नासौ चिण्णमुल्पर इति | लोपे! कृते चिण्णमुल्परो भवति | स्थानिवद्धावान्न चिण्णमुल्परः | ननु प्रतिषिध्यते ऽत्र स्थानिवद्धायो ary प्रति स्थानिव- दिति‡ | एवमप्यसिद्धत्वाच्च भ्रामोति || एवं तर्हि

¥* ७. ३. ८६. ४,४.५९; ४८; ४९, ९. ९. ५८.

qo €, ४, ९०.९०९. व्याकरनयहाभाष्यम २९३.

चिण्णमुलोर्णिव्यपेतानां wert चान्तरङ्गलक्षणत्वास्सिद्धम्‌ ९॥

किमिदमन्तर ङ्ग रक्षणत्वादिति | यावद्भूयास्समानाभ्रयवचनास्िद्धमित्येव | घ्या srt चैतत्‌ | कथम्‌ | et लोपो णौ चिण्णमुल्परे मितामङ्ानां दीषेत्वमुच्यते | aera उपसं ख्यानेनेति ||

छदेषैऽद्युपसर्गस्य ¢ ९६.

ददिप्रमृत्युपसगेस्येति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | समुपाभिच्छाद इति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | यत्र तेप्रमृतयः सन्ति grate तत्र स्तस्तव्राद्युप- सगेस्वेत्येव सिद्धम्‌ | वा एष लोके संप्रत्ययः | हि ह्िपुत्र आमीयता- मित्युक्ते ्रिपुञ्र आनीयते | तस्मादरिप्रमृस्युपसगेस्येति वक्तव्यम्‌ ||

घसिभसोहैछि & 9 १०० Il

हल्प्रहणमनर्थकमन्यव्रापि दर्दानात्‌

हल्यहणमनर्थकम्‌ | किं कारणम्‌ | अन्यत्रापि ददीनात्‌ | अन्यत्रापि लोपो दृदयते | भ्नस्तृणानि वप्सति | wrt बप्सति चरः ||

दुब्रस्भ्यो af १.०१

gz: प्रतिषेधो वन्तष्यः | रदिहि स्वपिहि* | aa इति धित्वं प्राप्रोति eft हक्धिकारादिटोऽप्रतिषेषः It afar दलधिकारादिटो ऽरतिषेधः | अनर्थकः प्रतिषेधो sate: | धित्व कस्माच्च भवति | हलधिकारात्‌ | wad हल्प्रहणमनुवतेते | क॒ प्रकृतम्‌ | घसिभसोदेलि [६.४.९००] इति | at सप्रमीनिर्दिष्टं॑षष्ठीनिर्दि्टेन चेहार्थः | at त्र प्रत्याख्यायते तन्न प्रत्याख्यातं सद्या विभक्त्या निर्दियमानमर्थवत्तया निर्दिष्टमिशनुवर्तिष्यते || भथवा seer हत्येषा पश्चमी हलीति सप्तम्याः षष्ठीं

# ७, द्‌. ७६,

२९७ व्याकरणमहाभाष्य [म० ९.४. ३,

प्रकल्पयिष्यति तस्मारि्युत्तरस्य [९.९.६७] इति || अथवा निर्दिदयमानस्यादेश्ा भवन्तीव्येवं भविष्यति | यस्तर्हि निर्दिदयते तस्य कस्माच्च भवति | इटा व्यवहित- त्यात्‌ || येवं छिन्द्धकि भिन्द कीरयत्र धित्वं प्रामोति | धित्वे कृते ऽकज्माविभ्वति | इदमिह संप्रधायम्‌ | पित्वं क्रियतामकजिति किमत्र कतेव्यम्‌ | परत्वाद्धित्वम्‌ | निस्योऽकच्‌ | कुतेऽपि धित्वे प्राभोत्यकृतेऽपि | अकजप्यनित्यः | अन्यस्य कृते धित्वे प्रामोत्यन्यस्याकते शब्दान्तरस्य प्रापुवन्विभिरनित्यो भवति | उभयोरनित्ययोः पर- TANK धित्वे कृतेऽकज्मविष्यति|| भथवा हकारस्थैवाहाक्तिजेनेकारेण महणमिति |

चिणो लक्‌ # 9 १०४

चिणो लुकि तम्हणं कतेष्यम्‌ | किं प्रयोजनम्‌ | इह मा भूत्‌ | भकारितराम्‌ अहारितरामिति || चिणो sik तग्रहणानर्थक्यं संघातस्याप्रत्ययस्वात्‌ ९॥। चिणो लुकि तब्रहणमनथकम्‌ | किं कारणम्‌ | संघातस्याप्रत्ययत्वात्‌ संघा-

तस्य लुङ्कस्मान्न भवति | अप्रत्ययत्वात्‌ | प्रत्ययस्य ठुक्श्ूलुणे भवन्तीव्युच्यते। संघातः प्रत्ययः || तलोपे तर्हिं कृते परस्य प्राप्रोति |

तलोपस्य चासिद्धत्वात्‌ 2 असिद्धस्तलोपस्तस्यासिद्त्वाच्च भविष्यति ||

कारयेकूतत्वाद्रा

थवा Raat लुगिति कृत्वा पुनन भविष्यति oH | wore | वसन्ते ब्राह्मणोऽप्रीनादधीतेति सकरदाधाय कृतः शाखाथे इति कृत्या पुनःप्रवृत्तिने भवति Il विषम उपन्यासः युक्तं यत्तस्थैव gag स्याद्यत्तु ard प्रामोति तच्छक्यं बाधितुम्‌ | तद्यथा | वसन्ते ब्राह्मणो ऽभिष्टोमादिभिः क्रतुभिर्यजतेत्यग्न्या- wart वसन्ते वसन्त इज्यते | तस्माप्पर्वोक्तावेव परिहार अथवा कतीति वतैते | भरकृतम्‌ | गमहनजनखनधसां लोपः कत्यन- डि [६.४.९८ | इति | तदै सप्रमीनिर्दिषटं षष्ठीनिर्दिष्टेन Ferd: | विण gaa फचमी कतीति area: षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य | ९.१.६७ | हति II

qe ६. ४. १०४.-९१०.] व्याकरणयमहाभाष्यम्‌ २९५

उतश्च प्रत्ययादसंयोगपुवोत्‌ & £ Loe

कथमिदं विज्ञायते | उकारात्मत्ययादिति | ाहोस्विदुकारान्तालत्ययादिति | किं चातः | यदि विज्ञायत उकारास्मव्ययारिति सिद्धं तनु कुर (चिनु उन्विति सिध्यति | अथ विज्ञायत उकारान्तासत्ययादिति सिद्धं चिनु खनु तनु कुर्विति सिध्यति || तथासंयोगपूरवैमहणेनेहैव Tere: स्यात्‌ तरणुहि see आहि शाङ्कुदीस्यज्र स्यात्‌ || षथेच्छसि तथास्तु | अस्तु तावदुकारातलत्ययादिति | कथं चिनु सुन्विति | तदन्तविधिना * भविष्यति | अथवा पुनरस्तुकारान्तासत्ययादिति | कथं तनु कुविति | व्यपदेशिवद्भावेन भधिष्यति || यदप्युच्यते तथासंयोगपुवैग्रह- गेनेहैव पर्युदासः स्यात्‌ eRe अषणुहि भागुरि दाक्रुदीत्यश्न स्यादिति नास्मा- भिरस॑योगपुवैप्रह्णेनोकारान्तं Prayers (क तर्द | उकारः | उकारो योऽखंयो- गपूरवस्तदन्तालसत्ययादिति ||

उतश्च रत्ययाच्छन्दोवावचनम्‌ IX It उतश्च प्रत्ययादित्यत्र च्छन्दसि वेति वक्तव्यम्‌ | अव स्थिरा तनुहि यातुज्‌- नाम्‌ | धिनुहि यज्ञं धिनुहि यज्ञपतिम्‌ | तेन मा भागिनं कृणुहि || wary all 2 il

केचिलावराहूरछन्दोपमहणं कतैव्यमिति | अपर आहवीव्रचन कतेव्यमिति | लोपश्ास्यान्यतरस्यां म्बोः [९०७ ह्यत्रान्यतर स्यांमहणं कंतेव्यं भवति

अत उत्सावेधातुके & १९० |

सावधातुक इति किमर्थम्‌ | इह मा भृत्‌ संचस्करतुः संचस्करः || स्या- न्तस्य प्रतिषेधो बक्तव्यः | करिष्यति करिष्यतः | कृञ TT उकारान्तनिदेशास्स्यान्तस्याप्रतिषेधः % UI RY VT उकारान्तनिदशीस्स्यान्तस्याप्रतिषेधः | अनथकः प्रतिषेषो अतिषे- भः | sea कस्माच्च भवति | उकारान्तनिररशात्‌ || अद्यक्यः करोतावुकारान्त-

# ९.९. ७२,

२९६ व्याकर्णयमहाभाष्यम्‌ | [wo ६, 8, 3%,

Aga: wa आभ्रयितुम्‌ | इह संपरिभ्यां भूषणसमवाथयोः wont स्यात्‌ संस्करोति संस्कतौ संस्कतुमित्यत्र स्यात्‌" || ब्रूमो ऽस्मादुकारान्तनिर्देशाग्योऽयं करोतेरेति | किं ae | उकारभरकरणादुकारान्तमङ्गमभिसं वध्यते | उत॒ इति वतते | यथेवं नाथः सावैधातुकभरहणेन | कस्माच्च भवति संचस्करतुः संचस्क- रुरिति | उत इति वतेते || उत्तराये तर्हि सावेधातुकब्रहणं कतेव्यम्‌ | सोर ल्लोपः [९९९] इति | श्नम्सा्षैधातुक एव | अस्तेरप्याधधातुके भूभावेन भवितव्यम्‌; | उत्तरार्थमेव तर्हि | श्नभ्यस्तयोरावः [१९१२] इति | शरा सार्वैपातुक एव | अभ्यस्तमप्याकारान्तमा्पधातुके नास्तिऽ | ननु चेदमस्ति अष्ड यायावरः प्रवपेत पिण्डानिति | नैतदाकारान्तम्‌ | यकारान्तमेतत्‌ || उत्तराथमेव ate | cores: [१९३] इति | तत्रापि श्राभ्यस्तयोरिस्येव || अतोऽप्यु्तरार्थमेव तर्द | eater [९९४] इति | षक्ष्यव्येतहरिद्रातेरा्पधातुके लोपः सिदध प्रत्ययविधाविति || अतोऽप्युत्तरायेम्‌ | भियोऽन्यतरस्याम्‌ [९९९] | अभ्यस्तस्येत्येव || भतोऽप्युल- रार्थमेव | जहतेथ [११६] | अभ्यस्तस्येव्येव || अतोऽप्युरार्थम्‌ | हौ [११७ | हाविव्युच्यते | अभ्यस्तस्येस्येव | अतोऽप्युत्तरायेम्‌। लेषो यि [९१८ ||अभ्य- स्तस्येव्येव || भतोऽ्प्युत्तराथेम्‌। ष्वसोरे द्धावभ्यासलोपथ [१९९] इति | हावि्युच्यते ||

तदेव afe प्रयोजनं waicart हति | ननु चोक्तं श्नम्सार्वधातुक एव भस्तेर- प्याेधातुके मभावेन भवितव्यमिति |

अनुप्रयोगे वु भुवास्त्यवाधनं स्मरन्ति कतुवचनान्मनीषिणः।

अनुप्रयोगे तु भुवास्तेरवाधनमिष्यते | हैहामास हैहामासतुः हहामाद्रिति

किं स्यादत्र लोपः स्यात्‌|

रोपे हिवंचनाचिदिः लेपे कृतेऽनच्कत्वादह्िवे चनं स्यात्‌ || स्थानिवद्धावाडविष्यहि | | स्थानिवदिति AHA WAS |

कृते feet लोपः प्रामोति || अस्तु al परस्य लोपः | भभ्यासस्य योऽकार- स्तस्य रीषेत्वं भविष्यति1† || तेवं सिध्यति कस्पात्यत्यङ्कत्वाद्धषेदि पररूपम्‌ | नैवं सिध्यति | कस्मात्‌ | प्रत्यङ्कत्वासररूपं analy |

FRY ९६७; ARS, T ६. ४, ९०६. I २, ४.५६. § ६. ४. ६४, 4 ३.२.९०६; ६. ४.४८; ६.६. ६६. +” ६, ४.९९४०. TH ev eo, Tt ९.९. ९५,

To ६. ४, ९९११-९२०.] ध्याकरणयहाभाष्यय्‌ a ` तस्पिश्व कृते ST: WET कृते लोपः प्रामोति | | दीर्घत्वं वाधक भवेत्तत्र | अत आदेः [७.४.७०] इति दीषेत्वं बाधकं भविष्यति || इदं ale भ्रयोजनं सार्वधातुके भृतपूर्वैमात्रेऽपि यथा स्यात्‌ | कुर्विति

THT WE 9 १११

अथात्र तपरकरणं किमर्थम्‌ | इह मा भूत्‌ | आस्ताम्‌ आसन्‌ Il वरैतदसि प्रयोजनम्‌ | sett ऽसिद्धत्वाच्न भविष्यति ||

TET ॥&। 9 IA I

दरिद्रातेरा्धधातुके कोपः दरिद्रातेराभधातुके लोपो वक्तव्यः || सिद्धश्च प्रत्ययविधौ I २॥ सिद्धः प्रत्ययविपौ | fe प्रयोजनम्‌ | दरि द्रातीति दरिद्रः; | आकौा- रान्तलक्षणः$ प्रस्ययविधिमो भूदिति | दरिद्रायके लोपो दरिद्राणे नेष्यते | दिदरि द्रासतीत्येके दिदरिद्रिषतीति वा | वाद्यतन्याम्‌ ll ३२ II

भद्यतन्यां वेति वक्तव्यम्‌ | भदरिद्रीत्‌ अदरिद्रासीत्‌

अत एकहस्मध्येऽनदेशादेखिटि & eo

णकारषकारादेदादिरेवचनं (are णकारषकारादेशादेरे्वं रिटि वक्तव्यम्‌ नेमतुः नेमुः | सेहे Sera ATT | * ६. ४,९०६; (९.९.५१). fF ६.४.७२, fay ray. | 6 ३. ९. ९४९; ०,३.६६.

q a. ९. ६५; ६४. 28 w-111

are व्याकरणमहामाष्यम्‌ 1 [we ६. ४.२.

किं पुनः कारणं सिध्यति | भनादेशादेरिति प्रतिषेधः प्राभोति it rene वक्त- ध्यम्‌ | वक्तव्यम्‌ | किटात्रादेशादिं धिशेषयिष्यामः | किटि आदेशादिस्त- दादेरनेति || अस्त्यन्यलिडहणस्य प्रयोजनम्‌ | किम्‌ इह मा भूत्‌ | पक्ता प- क्तुम्‌ | नैतदस्ति प्रयोजनम्‌ | कितीति" वतेते | एवमपि पक्रः पक्रवानिस्यत्र प्रामो- ति | अभ्यासलोपसंनियेोगेनेस्वमुच्यते चात्राभ्यासलपं पदयामः | एवमपि पापच्यते अत्र ata | दीषेत्वमनज्न वाधर्कव भविष्यति | anna ऽभ्यासविकार एच्वमारभ्यते तद्यथान्यानभ्यासविकारान्वाधत एवं दीधैत्वमपि area | सत्यमेव- मेतत्‌ | अभ्यास्तविकारेष्वपि तु ज्येष्ठमध्यमकनीयांसः प्रकारा भवन्ति | TT दरस्वद- कादिशोषावुत्सर्भी{तयोर्दीरषित्वमपवाद एर्व | अपवादविप्रतिषेधाहीषेत्वं मवि- ष्यति || इह afe बभणतुः बभणुरित्यभ्यासादे स्यासिद्धस्वादेच्वं प्रामोतिऽ | फकिभानेग्रहणं तु ज्ञापकमभ्यासादेरासिद्धत्वस्य 2 II

यदयं Hearsay करोति¶ तज्ज्ञापयत्याचार्यः सिद्धोऽभ्यासादेश् एत्व

इति || aaa प्रथमतृतीयादीनामादेरादित्वादेच्वाभावः || प्रथमतृतीयादीनामपि* *तद्योदे दादित्वादेच्वं प्राभोति | पेचतुः पेचुः | देमतुः

देमुः Il नवा रासिदद्योः प्रतिषेधो ज्ञापको रूपाभेद एत्वविक्ञानस्य |

वैष दोषः | किं कारणम्‌ | शसिदश्योः प्रतिषेधो ज्ञापको रूपभेद एर्व- विज्ञानस्य | act alee: प्रतिषेधं शार्स्ति† तज्ज्ञापयत्याचार्यो रूपाभेदेन भादेशादयो तेषां प्रतिषेधो भवतीति

दम्भ एत्वम्‌

दम्भ एत्वं वक्तव्यम्‌ | देमतुः देभुः किं पुनः कारणं सिध्यति |

नलोपस्यासिद्त्वात्‌

MAN नलोपस्तस्यासिदत्वादेत्वं प्राोति‡‡ ||

TRNAS TT,

aaNet वक्तव्यम्‌ 1

# ६. ४, ९८, ७. ४, ८३, ७, ४. ५९; ६०. $ <. ४. ५४; ८. २.९. @ ९. ४. ९२२. *# ८, ४. ५४. Th ६. ४. ९२६. TT ६. ४.२४; २२.

पा० ९. ४, ९२९-९२२.] व्याकरणपहभिष्यय BE

छन्दस्यमिपचोरपि | छन्दस्यमिपचोरपीति वक्तव्यम्‌ || किं प्रयोजनम्‌ | भनेर मेनकेव्येतश्मानं लिङि पेचिरन्‌ ९॥ TH WMTTT वप्‌ MAT दम्भ एत्वमलक्षणम | भसिद्धस्वाच्चलोपस्य दम्भ get सिध्यति || MANS तकारेण* नाप्यते तवेत्वदासनम्‌ २॥ अनित्योऽयं विधिरिति

थलि सेटि ७।१२९

थल्पहणं किमथम्‌ | TUTTI | Il

थल्पहणं Raasaeay | आशङ्कुस्येच्वं यथा स्यात्‌ | पेचिथ दोकिथ नैतदस्ति प्रयोजनम्‌ | सेङणमेवात्रा्कदये भविष्यति || हदं तर्हि प्रयोजनं समुञ्चयो यथा विज्ञायेत | af सेटि करिति adie | किं प्रयोजनम्‌ | पेचिव पेचिम | तत्र पचादिभ्य हड़चनमिति वक्ष्यति तन्न वक्तव्यं भवति

इह कस्मान्न भवति लुलविथ | गुणस्य प्रतिषेधत्‌$ | इहापि तर्हि प्रामोति। पेचिथ दोकिथ | गुणस्य योऽकार इत्येवमेतदविज्ञास्यते | एवमपि शशरिथ az प्रामोति | गुणस्थैषोऽकारः | कथम्‌ | वृदधिभेवति गुणो भवतीति रेफद्िरा गुण- वृद्धिसंज्ञको भिनिवतेते | भय वाचायप्रवृ्तिज्ञोपयति तवंजातीयकानाभेत्वं भवतीति यदयं तृफलमजत्रपश्च [ ६.४.९२२ | इति तृग्रहणं करोति ||

राधो हिंसायाम्‌ & ७।१.२३

राधादिषु entrar: राधादिषु स्थानिनिर्देशः कैव्यः || कर्तव्यः | एकहल्मध्य इतिश वर्षते |

9 ६, ४. ९९९. ६, ४, २२. ७.२.४३५, § ६.४, ९१९. 4 ६, ४. ६२५०.

९९० धवाकरणमहाभाष्यय्‌ [Wo ६.४.९३.

aed त्रेसतुः Fe: रशब्दस्थैशवं प्रामोति | अस्तु | अलोऽन्त्यस्य* विधयो भवन्ती- स्यकारस्य भविष्यति | अनथेकेऽलोऽन्त्यविधिर्नेव्येवं mana | Rare: परिभा- षायाः सन्ति प्रयोजनानि | अथवात इति† वतैते | एवमपि राधे प्रापोति | आकारय्हणमपि प्रक्ृतमनुवतैते | क्र प्रकृतम्‌ | श्नाभ्यस्तयोरातः [६. ४. ९१९] इति | अथवा ararcart: [19%] cere तपरकरणं प्रत्याख्यायते तत्रकृतमि- हानुवर्िष्यते | यदि तदनुवतेते ऽत एकहल्मध्येऽनादेशादेिटि [22°] अस्य चेत्यवणमान्रस्यैचत्वं sat | ववापे | अकारेण तपरेणावभे त्रिहोषविष्यामः | भप्यात इति | इहेदानी मस्येत्यनुवतेतेऽत इति निवृन्तम्‌

अवेणस्रसावनयः & 9 १२.७

मघवा बहुलम्‌ ४।१.२८ tt

rare मघोनश्व fret छान्दसं हि तस्‌ | वेणस्तु मघोन शिष्यम्‌ | किं कारणम्‌ | शन्दसं हि तत्‌ | इृ्टानुषि- धिप्रछन्दसि भवति || मतुष्वन्योर्विधानाच मतुम्बनी खल्वपि च्छन्दसि विधीयेते; || * छन्दस्युभयददंनात्‌ उभयं खल्वपि च्छन्दसि दृयते | इमान्यवेणः पदानि | अनवां्णं ard मन्द्रजिहम्‌ | ` इति श्रीभगवत्पतश्ञकिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पादे तृतीयमाह्धिकम्‌ | |

# ६. ९. ५२. ६, ४, ९२०. { ५. २. ६०९५.

पार ६. ४. १२७-१६०.] ध्याकरणमहाभाष्यम्‌ ।। २२१

पादः पत्‌ & 9 Reo

पाद उपधाद्स्वस्वम्‌ |] Il पाद Trae वक्तव्यम्‌ | द्विपदः परय ||

अददे हि सर्वादेरापरसङ्ः २॥।

aaa हि सति सव॑देशः प्रसज्येत | सवस्य दिपाच्दाब्दस्य A=W पष्दाब्द seg: प्रसज्येत येन विधिस्तदन्तस्य [१.९.७२] इति* ||] ततर्द वक्तव्यम्‌ |

वा निर्दिदयमानस्यादेरात्वात्‌ 1

वा वक्तव्यम्‌ | किं कारणम्‌ | निर्दिदयमानस्यादेश्ा भवन्तीर्येषा परिभाषा कर्तव्या || कः पुनरत्र aT एषा वा परिभाषा ्रियेतोपधाहस्वत्वं वोध्येत | अवरयमेषा परिभाषा कतैव्या | बहून्येतस्याः परिभाषायाः प्रयोजनानि | कानि |

प्रयोजनं सुभिडदेदो Il

छप्‌ कुमायौम्‌ ara | खदायाम्‌ मालायाम्‌ | तस्याम्‌ यस्याम्‌ आ्याद्‌- सयाद कृतेषु सा्याद्स्याटुस्याम््ामोति। | निर्दिंदयमानस्यादेशा भवन्तीति दोषो भ- थति | इदमिह संप्रधायम्‌ | आाटस्याटः क्रियन्तामामिति किमज्र कर्तव्यम्‌ | पर- स्वादाम्‌ | नित्या आद्याट्स्याटः | कृतेभ्प्यामि प्रामुवन्त्यकृतेऽपि | अनित्या आद्या- cette: | अन्यस्य कृत आमि प्रामुवन्त्यन्यस्याकृते शब्दान्तरस्य प्रापुवन्तो अनित्या भवन्ति | उभयोरनित्ययोः परत्वादाम्‌ || इदं ताह | तस्यै यस्ये | स्यारि कृते cence स्मैभावः प्रामोति; | निर्दैदयमानस्यादेदा भवन्तीति दोषो भवति | यस्ता itera तस्य weave भवति | स्याटा व्यवहितत्वात्‌ | ST || तिडः | अरदिताम्‌ अरदितम्‌ अरदितेति | इटि कृते सेटुस्य ताम्तम्ता- mem: प्रा्ुवन्ति$ | निर्दिरय मानस्यादेशा भवन्तीति दोषो भवति | इदमिह संप्रधायम्‌ | इटियतां ताम्तम्ताम इति किमत्र कतेव्यम्‌ | परस्वादिडागमः | अन्तर ङास्ताम्तम्तामः || इदं ताह | क्रियास्ताम्‌ क्रियास्वम्‌ क्रियास्त | arate कृते सयाचदुस्य तास्तम्तामः पराभवन्ति | निर्दिरयमानस्यादेशा भवन्तीति दोषो भवति |

* ६. ६. ५५. 9. ६. ९१९२; १९३; ५९४; ६९६. { ७,२.६४ § ७.२.०६५ इ. ४.९०९. . ¶ृ १, ४. ९०१; ९०४.

२२२ ष्याकरणयहाभाष्ययः || [wo ६, ४, ४.

ल्यन्भावे Il ५॥

ल्यम्भावे प्रयोजनम्‌ | प्रकृत्य प्रहत्य | कान्तस्य ल्यप्मामोति* | निर्दिहय-

मानस्यादेशा भवन्तीति दोषो भवति || | त्रिचतुरयुष्मदस्मरयदादिविकारेषु &

ति चतुयष्मदस्मत्यदादिविकारेषु प्रयोजनम्‌ | अतितिल्लः अतिचतस्लः | त्रिचतुरन्तस्य Raver: प्रामोति† | निर्दिदयमानस्यादे रा भवन्तीति दोषो मवति युष्मद्‌ अस्मद्‌ | अतियुयम्‌ भतिवयम्‌ | युष्मदस्मदन्तस्य युयवयी प्रामुतः‡ | निर्दिदियमानस्यादेशा भवन्तीति दोषो भवति || त्यदादिविकार | अतिस्यः उत्तमस्यः | अव्यसौ उन्तमासौ | स्यदाश्चन्तस्व स्यदादिविकाराः wy- बन्ति | किमन्तस्य कादेशः प्रामोति¶ | अतिकः परमकः | निर्दिदयमानस्या- देशा भवन्तीति दोषो भवति ||

उदः पूर्व्वे

उदः TAA प्रयोजनम्‌ | उदस्थाताम्‌ | अटे कृते Beer पृत्रैसवणेः प्राभो- aq: स्थास्तम्भोरिति+* | निर्दिरयमानस्यादेशा भवन्तीति रोषो भव्ति | यस्ता निर्दिरयते तस्य कस्मान्न भवति | अटा व्यवहितत्वात्‌ ||

सा तर्षा परिभाषा कतेव्या | कतेव्या | उन्तं षष्ठी स्थानेयोगा [९.९.४९] इ- स्येतस्य योगस्य वचने प्रयोजनं पषठचन्तं स्थानेन यथा युज्येत यतः षश्षयु्ारितेति†1 |

वाह उट्‌ & 9 | १३२

ऊडारिः कस्माच्च भवाति | आदिशिद्वतीत्यारिः प्राभोतिः,+ | संप्रसारणमिस्यनेन यणः स्थानं हियते$§$ | यद्येवं वाह उङ्चनानयेक्यं संभसारणेन तत्वात्‌ II थाह ऊङ्कचनमनथेकम्‌ | किं कारणम्‌ | संप्रसारणेन कृतत्वात्‌ | संपरसारणेनैव सिद्धम्‌ | का रूपसिद्धिः wre: परय |

# ७.९, ३७. ७. २. ९९. ‡{ ७.२. ९३. $ ५. २. ९०६. नु ७.२.९६. ## ६. ४. ७९; ८, ४. ६९, tH ९.९.४९१. | Tt ९.९, ४६. §§ ५. ४. ९३९; ५.६. ४५. `

पा० ६. ४.९३२-१२५.] व्याकरगमहाभाष्यय २२६

गुणः प्रत्ययलक्षणव्वात्‌ > Il प्रस्ययलक्षणेन गुणो * भविष्यति || एञ्ग्रहणादुदधिः Il एञ्महणादृदिभेविष्यति† | एवं afe सिद्धे सति age ऊठ हास्ति तञ्ज्ञापयत्याचार्यो भवव्येषा परिभा-

whee बहिर द्गरक्षणमन्तर ङ्गलक्षण इति | किमेतस्य ज्ञापने प्रयोजनम्‌ | पचविदम्‌ पचामेदम्‌ | Hears ङ्गरक्षणस्याद्भुणस्यान्तरङ्गलक्षणतैत्वं भवतीति ||

श्वयुवमघोनामतदधिते & 9 १२३.

वादीनां प्रसारणे नकारान्तग्रहणमनकारान्तपरतिषेधा्म्‌

श्वादीनां संप्रसारणे नकारान्तग्रहणं कव्यम्‌ | किं प्रयोजनम्‌ | अनकारान्त- प्रतिषे धायम्‌ | अनकारान्तस्य मा भूत्‌ | मघवता मघवते || तथा प्रातिपदिकमरहणे fagfaRreentt ग्रहणं भवतीति यथेह भवति युनः परयेव्येवं युवतीः परयेत्य- जरापि स्यादिति || यत्तावदुच्यते नकारान्तम्रहणं कतेव्यमिति कतेव्यम्‌ |

उक्तंवा॥ २॥

किमुक्तम्‌ | अवेणस्तृ मघोन शिष्यं छान्दसं हि तदिति$ || यद्युच्यते तथा प्रातिपदिकमहणे rare ager भवतीति ययेह भवति युनः पदये- त्येवं युवतीः पदयेत्यत्रापि स्यादिति लिङ्गविशिष्टमहणे चोक्तम्‌ | किमुक्तम्‌ | वा विभक्तौ लिङ्कविरिष्टापहणादितिग || अथवोपरिष्टाद्योगविभागः करिष्यते** शयुवमधोनामतदडिते | ततोश्होपः | अकारस्य रोषो भवति | ततोऽनः | शन इव्युमयोः शेषः |

TS TATA ANT 9 १२५९ किमिदं षपुवोदीनां पुनवैचनमष्ठोपाथेमाहोस्विन्नियमायेम्‌ | कथं arate

FOR, ८३. ६. ९. CE ६.९, ८७; द. ४. ९६. § ६.४.९२७. बू १४, ae ६, ४. १३४.

९२७ व्याकरण पहाभाष्यय्‌ [ म०९. ४.४.

स्यात्कथं वा नियमाथेम्‌ | य्थविशेषेणाछ्लो पटिलोपयोः सख प्रकृतिभावस्ततोऽ्ोपा- aq" | जय aft दिलोप्यैव प्रकृतिभावस्ततो नियमार्थम्‌ || अत sat पठति | agar पुनर्वचनमद्कोपा्थम्‌ ।। षपुवोदीनां पुनवचनं क्रियतेऽह्लोपायेम्‌ | अविषेषेणाह्लोपटिलोपयोः प्रकृतिभावः अवधारणे ass प्रकृतिभाव उपधालोपपरसङ्गः |! Il अवधारणे हि सत्यन्यत्र प्रकृतिभाव उपधालोपः प्रसज्येत | कथम्‌ | यदि तावदेवं नियमः स्यात्पूवौदीनामेवाणीति भवेदिह नियमान्न स्यात्‌ सामनः Barr इति aera इति प्रामोति | अथाप्येवं नियमः स्यात्पपुवीदीनामण्येवेस्येवमपि भवेदिह नियमान्न स्यात्‌ area इति सामनः Bare इति तु प्रामोति | भथाप्युभ- यतो नियमः स्याकपृवोदीनामेवाण्यण्येव षपृवांदीनामित्येवमपि सामन्यः बेमन्य

इति प्रामोति | तस्मात्छषुच्यते षपुवोदीनां पुनव चनमह्लोपाथमवधारणे weer प्रकृतिभाव उपधालोपप्रसङ्गः इति ||

आतो धातोः & 9 १५००

आतोऽनापः |

आतोऽनाप इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | समासेऽनञ्पूर्वे शको ल्यप्‌ [७.९.३७] इति | भनाप इति किमथम्‌ | खट्रायाम्‌ मालायाम्‌ || यद्यनाप इत्यु- च्यते कथं त्कायाम्‌ | निपातनादेतस्सिद्धम्‌ | किं निपातनम्‌ | कायां वा प्रतिषेध gat || aad ना्थौऽनाप इत्यनेन | कथं समासेऽनञ्पूर्वे शको ल्यबिति | निपा- तनादेतस्सिद्धम्‌ | कथं हकः अः arse [३.९.८२ | इति | एतदपि निपातना- स्सिद्धम्‌ || ara योगविभागः करिष्यते | भतः | भकारलोपो भवति | ततो धातोः | धातोश्ाकारस्य लोपो भवतीति |

WAM STATA ® १७१

मन्तरेष्वात्मनः प्रत्ययमात्रप्रसङ्गः || I TATA: प्रत्ययमात्रे लोपः Tareq: | get यथा स्यात्‌ | स्मन्या

FAL ४. ९६४; ९४४; ९६७. ६.२. २५.

पा० ६. ४.९४०.-१४४.] व्याकरणयंहाभाष्यम्‌ ९२१५

समञ्जन्‌ | स्मनोरन्तरस्थ इति || यदि प्रत्ययमात्रे लोप उच्यते कथमात्मनं

एव निर्मिमीष्वेति | तस्माच्राथेः प्रत्ययमात्रे sitar | कथं त्मन्या समच्ञन्‌ त्मनो-

रन्तरस्थ इति | शन्दसत्वास्िद्धम्‌ | शन्दसमेतत्‌ | दृष्टानुविधिरन्दसि भवति आदि प्रहणानथक्यं चाकारमकरणात्‌ 2 I

entered चानर्थकम्‌ | किं कारणम्‌ | आकारप्रकरणात्‌ | आत इति* षते ||

ति विंशतेडिति & 9 १४२

fanect किमथे विंशतेडिति रोप इत्येवोच्येत | नैवं शाभ्यम्‌ | विशतेति रोप इतीयद्यु च्यमानेन्त्यस्य प्रसज्येत! | सिद्धोऽन्त्यस्य यस्येति{ लोपेनैव तत्रार- म्भसामथ्योत्तिदाब्दस्य भविष्यति | कुतो नु खल्वेतदनन्त्याथे आरम्भे ager भविष्यति पुनर ङ्गस्येति | तस्मात्तिरहणे कतेव्यम्‌ || भथ क्रियमाणेऽपि तिब्रह्णेऽन्त्यस्य कस्मान्न भवति | निर्दिदयमानस्यादेशा भवन्तीत्येवं भविष्यति ||

टेः & 9। १५०२

अभस्योपसंख्यानं कतेव्यम्‌ | इहापि यथा स्यात्‌ | उपसर जः मन्दुरज इतिऽ || वत्तर्दि वक्तव्यम्‌ | वक्तव्यम्‌ | कथमुपसरजः मन्वुरज इति |

डित्यभस्याप्यनुबन्धकरणसामध्यात्‌ अभस्याप्यनुबन्धकरणसामथ्यीद्भविष्यति

नस्तदिते & 9 १५०

नकारान्तस्य टिलोपे सब्रह्म चारिपीठसर्पिकलापिकुथुमितैतिकिजाजलिलाङ्ग- किरिलालिरिखण्डिसूुकरसद्यसुपवेणामुपसंख्यानम्‌ II नकारान्तस्य टिलोपे सब्रह्मचारिन्‌ पीठसर्षिन्‌ कलापिन्‌ कुथुमिन्‌ Has जा-

NNO ND

जलिन्‌ लाङ्किन्‌ Ree शिखण्डिन्‌ सूकरसंद्मन्‌ इपवेचिव्येतेषामुपसंख्यानं

A <a e

६, ४. ९४०. TAY SA. ६.४.९४८ § ३. २, ९५ 29

२९६ व्यौीकरगणयहाभष्यम्‌ [म०६. ४. ४.

कतैव्यम्‌* | सब्रह्मचारिन्‌ साब्रह्मचाराः सब्रह्मचारिन्‌ | पीठसर्षिन्‌ वैठसपौः पीठ- afi | कलापिन्‌ कालापाः कलापिन्‌ | कुथुमिन्‌ कौथुमाः कुथुमिन्‌ | तैति- लिन्‌ तैतिलाः Fay | जाजालिन्‌ जाजलाः जाजलिन्‌ | orgy ला ङ्का लाङ्गलिन्‌ | शिलालिन्‌ Foret: शिलालिन्‌ | शिखण्डिन्‌ Teaver: शिखण्डिन्‌ | बकरसद्मन्‌ सौोकरसद्माः खकरसद्मन्‌ | छपवेन्‌ सौपवौः TIT II

SAT: ArT 2 चर्मणः BY उपसंख्यानं कतेव्यम्‌ | AWA: Fre: अरमनो विकारे | Il भरमनो विकार उपसंख्यानं कर्तव्यम्‌ | ae विकार आमः शुनः संकोचे ana: संकोचः | अनव्ययानां

भव्ययानां चोपसंख्यानं कतेव्यम्‌ | किं प्रयोजनम्‌ |

सायप्रातिकाद्यथम्‌ ll ५॥ सार्य॑पातिकः पीनः gira:

शाश्वतिके प्रतिषेधो वक्तव्यः | वक्तव्यः | निपातनादेतस्ि्धम्‌ | कि निपा- तनम्‌ | येषां विरोधः शाखतिकः[२.४.९] इति | एवं तरि eat प्रतिरेषो बक्तव्यः | शातम्‌ ||

यस्येति ।७।१४८

इवणान्तस्येति किमुदाहरणम्‌ हे दासि area दाक्षेयः | हे राक्षीति | यदि लोपो स्यात्परस्य हृस्वत्वे कृते Tae प्रसज्येत | दाश्येति | यदि रोपो स्यात्परस्य यणादेदो कृते पुवेस्य Wao प्रसज्येत | Tar इति | यदि लोपो स्यात्परस्य लोपे कृते पूवस्य श्रवणं प्रसज्येत || नैतानि सन्ति प्रयोजनानि | सवणेदीषैत्वेनाप्येतानि सिद्धानि || इदं af& | अतिससेरागच्छति | अतिसखः स्वम्‌ | यदि लोपो स्यादुपसजनदरस्वत्वे कृते ऽसीति प्रतिषेधः भरसज्येत। ||

* ६. ४, ९६५; YRS. ४.१. ६२; २.२.६८ १.२.४८ YB,

wo ९. ४. १४८१९४९] व्याकरणग्रहाभाष्यम RY

यस्थेस्यादौ इयां प्रतिषेधः यस्येत्यादौ रयां प्रतिषेषो वक्तव्यः | काण्डे He | Ge" नाम हिमवतः TF || तर्हिं प्रतिषेधो वक्तव्यः | वक्तव्यः | हह इयाभित्यपि प्रकृतं नेत्यपि तत्राभिसंबन्धमात्रं कतेव्यम्‌ | यस्येत्यादौ लोपो भवति इयां || इयङ्वङ्भ्यां लोपो विप्रतिषेषेन tl 2 इयङ्वङ्भ्यां लोपो भवति विप्रतिषेधेन | इयङुवडोरवकाश्ाः{ | Arh Ara: | भुवौ भुवः | लोपस्यावकाशः | कामण्डलेयः माद्रवाहेयः | इहोभयं भ्राभोति | areata: Barra: | लोपो भवति विप्रतिषेधेन गुणवृद्धी Il ३॥ गुणवृद्धी चेयङ्वड्भ्यां भवतो विप्रतिषेधेन | गुणवृ्योरषकादाः | चेता** गीः†1 | हयङ्वडेः एव | इहोभयं प्रामोति | चयनम्‌ चायकः | कवनम्‌ लावकः | गुणवृद्धी भवतो त्रिप्रतिषेधेन || वेयङुव्रडदे हास्यान्यविषये वचनात्‌ |! II वार्थो विप्रतिषेधेन | किं कारणम्‌ | इयङ्‌ वडादेास्यान्यविषये वचनात्‌ | इयङ्वडदेहोऽन्यविषय आरभ्यते | किविषये | यणादेदाविषये | यथेव amet बाधत एवं गुणवृद्धी aft वाधेत || तस्मात्तत्र गुणवृद्धिविषये प्रतिषेधः ¢ तस्मात्तत्र गुणवुद्धिविषये प्रतिषेधो वक्तव्यः || वक्तव्यः | मध्येऽपवादाः पूवौ- न्विधीन्वाधन्त इत्येवमियङुवडादेश्ो यणादेदा ‡‡ बाधिष्यते गुणवृद्धी याधिष्यते ||

सुथेतिष्यागस्त्यमस्स्यानां उपधायाः ¢ १४७९,

मूयादीनामणन्तेऽपरसिद्धिरङ्गान्यत्वात्‌ ९॥ सुयादीनामणन्तेऽरसिदिः। RAS वलाका | किं कारणम्‌ भङ्गान्यस्वात्‌| अण- न्तमेतदङ्गमन्यद्भवति | SANT कृते नाङ्गनन्यस्वम्‌ | स्थानिवद्धावादङ्खान्यत्वं भवति|

+ ४.३.९९२; ६, ४,९४८; ९४९, ६, ४. ९३४; ९३०७. I ६. ४, ७७, § ४, ९० ९३५; ६.४.९४७. 4 ४.९.९२३. ** ७.३.८४. TH ७,९.९०; ७.२.९९५. tT ५१९. ०७, 6९ ४.१, ९९९. Tq ६.४.९४८.

ae ll ध्याकरणमहाभाष्यम | [ म० ६. 8,8,

सिद्धं तु स्थानिवस्मरतिषेधात्‌ tl 2 Il सिद्धमेतत्‌ | कथम्‌ | स्थानिवत्मतिषेधात्‌ | प्रतिषिध्यतेऽत्र स्थानिवद्भावो यलोपविधिं भ्रति स्थानिवद्धवतीति" || एवमपि सिध्यति | किं कारणम्‌ | शाब्दान्यत्वात्‌ | अन्यो हि ख्यैराब्दोऽन्यः सैयैदाब्दः | नैष दोषः | एकदेश- विकृतमनन्यवद्ग वतीति भविष्यति || उपधा ग्रहणान्थेक्यं स्थानिवद्भावे चेदानीं प्रतिषिद्ध उपधाग्रहणमनथेकम्‌ | कि कारणम्‌ | अन्त्य एव हि सखयादीनां यकारः† | किं यातमेतद्धवति | ee यातं साधु यातं यदि प्राग्भादसिद्धत्वम्‌ | अथ हि सह तेनासिद्धत्वमसि द्स्वाष्टोपस्य नान्त्यो यकारो भवति | यद्यपि सह तेनासिद्धत्वमेवमपि दोषः | नैवं विज्ञायते सू यौदीनामङ्- नां यकारलोप इति | कथं तर्हि | भङ्गस्य यलोपो भवति चेस्सुरयादीनां यकार इति एवमपि सयेचरी अत्र प्रामोति | तस्मादुपधाम्रहर्ण कतेत्यम्‌ || विषयपरिगणनं ४॥ विषयपरिगणनं कतेव्यम्‌ || सु्यमस्स्ययोड्यौम्‌ | खयैमस्स्ययोडन्यौमिति वक्तव्यम्‌ | सौरी मत्सी || सू्यागस्त्ययोम्छे II खयोगस्त्ययोरढे उन्यां चेति वक्तव्यम्‌ | सौरी सीरीयः | आगस्ती आगस्तीयः| तिष्यपुष्यये नक्षत्राणि तिष्यपुष्ययेोर्क्षत्राणि; कोषो वक्तव्यः | तैषम्‌ पौषम्‌ || अन्तिकस्य तसि कादिलोप आद्युदात्तत्वं || अन्तिकस्य तसि कादिलोषो वक्तव्य आब्युदात्तत्वं वक्तव्यम्‌ | अन्तितो दरात्‌ तमे तादेश्च Il तमे तादे कादेथ लोपो वक्तव्यः | भम स्वं नो अन्तमः | भन्तितमो भवरोहति॥

¢ च, ९, ५८. T X. Xe QA. कु ४, a. § ५५. ¥. ४५६५

qo ६, ४. १५३-१५४.] व्याकरणमहाभाष्य २९९

तसीव्येष वक्तव्यो दृष्टो दाशतयेऽपि हि घो लोपोऽन्तिषदित्यन्र भन्तिषत्‌ ||

तथाघो येऽन्त्यथर्वसु अन्तिये दूरके |

निल्कादिभ्यर्छस्य टक्‌ 8 १५२.

ered शक्यमकर्तुम्‌ | इह कस्मान्न भवति | बिल्वकेभ्यः* | भव्येति वतैते || एवमपि विल्वकाय अनर प्रामोति | afeaeafat aaa || एवमपि निल्वकस्य विकासोऽवयवो वा त्रैल्वकः$ अज्र प्रामोति | तद्धिते तद्धितस्येति वतैते | एवमपि विल्वकीयायां भवो वैस्वकः ब्ैल्वकस्य रिचिद्धिल्वकीयम्‌'* अन्न प्रामोति | नस बिल्वकात्‌ | विल्वकादिभ्यो यो विहित इत्युच्यते चासी बिल्वक हाष्दादिहितः | किं तर्हि | बिल्वकीयराब्दात्‌ || एवं ale सिद्धे सति यच्छब्रहणं करोति तजञ्ज्ञापय- त्याचार्यो भवत्येषा परिभाषा संनियोगरशिष्टानामन्यतराभाव उभयोरप्यभाव इति | तस्माच्छमहणं कतेव्यं स्यैव लुग्यथा स्यात्कुको मा मूदिति1† ||

तुरिषिमेयःसु ६. 9 १५४

तुः सर्वस्य लोपो वक्तव्योऽन्त्यस्य‡‡ लोपो मा भूदिति | तर्दि वक्तव्यः |

वक्तव्यः | तुः सर्वलोपविन्ञानमन्त्यस्य वचनान्थक्यात्‌ ९॥

तुः सवैलोपो विज्ञायते | कुतः | अन्त्यस्य वचनानथेक्यात्‌ | अन्त्यस्य लोष- वचने प्रयोजनं arenass कत्वा सवैस्य भविष्यति ||

अथवा saree: Tl सोऽनुवर्तिष्यते | भदाक्यो ठुगनुबतेवितुम्‌ | कं कारणम्‌|

त्रिजयिक्ठकरिष्ठयोगुणद दनात्‌ | विजयिष्ठकररिष्ठयोर्गणो cea" | विजयिष्ठः | आद्रि करिष्ठः |

* ९. ३, ८५. ६. ४, ९२९, { ६. ४,९५०, § ५४, ३. ९४०. ६. ४. ९४४; ९५०. WF ४,२.०९; ४.३. ५३; ४.२.९९४. TT ४.२.९९. TT ९. ६.५२. §§ ५, ४. ६५५. TT & ¥. We. ०*^* ९. ९. ६२.

२३० व्याकरणयहाभाष्यम्‌ [wo ६. ४.४.

टेः 9 १५५

णाविष्ठवत्प्रातिपदिकस्य Il णौ प्रातिपदिकस्येष्ठवद्धावो वक्तव्यः | किं प्रयोजनम्‌ | पुवद्धावरभावटिखोपयणादिपरार्थम्‌ पुवद्धावार्थम्‌ | एनीमाचष्ट एतयति | रयेतयति* | रभावा्थम्‌ | प्रथुमाचष्टे प्रथ- यति | acafat | टिलोपाथेम्‌ | पटुमाचष्टे पटयति | यणादिपराथेम्‌ | eam ae स्थवयति | दवयति‡ || किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम्‌ | उदाह- रणमात्रमित्याह प्रादयो ऽपि हीष्यन्ते | प्रियमाचष्टे प्रापयतीति || भारद्वाजीयाः पठन्ति | णाविष्ठवत््ातिपदिकस्य पुंवद्धावरभावटिकोपयणादिपर- प्रादिविन्मतो्ुं न्विध्यथमिति4 ||

इष्ठस्य fe WRI 9 १५९

frat fray आहोस्विद्यकारः | किं चातः | यदि लोपोऽप्यनुवर्वते** ततो Faye: | अथ निवृत्तं ततो यकारः ||

ज्यादादीयसः & १६.०

किमर्धं ज्यात्परस्येयस आत्त्वमुच्यते लोपः प्रकृतः** सोऽनुवर्तेत | का ूप- सिद्धिः ज्यायान्‌ भकृद्यकार इति deed भविष्यति†† || एवं ale सिद्धे सति यज्ज्यात्परस्येयस ALT शास्ति" तज्ज्ञापयत्याचार्यां भवत्येषा परिभाषाङ्वृत्ते पुन- वत्तावविधिरिति | किमेतस्य क्ञापने प्रयोजनम्‌ | पिवेगणप्रतिषेषश्योदितः ‡{ वक्तव्यो भवति ||

अथ किमर्थ ज्यात्परस्येयसो AY उच्यते अकार एवोच्येत | का रूपसिडिः ज्यायान्‌ | आन्तयेतो दीषेस्य दीर्घो भविष्यति || एवं तर्हि सिद्धे सति यशीर्महणं करोति तज्ज्ञापयत्याचार्यो भवस्येषा परिभाषा भाव्यमानेन सवणौनां ्रहणं नेति ||

#* ६. ३, ३५. ६. ४. ९६९. ६. ४. ९५६. § ६.४. ९५७; ७, २, ९९५; ७, २. ३६. J ५. ३. ५५; ६४. FH ६, ४, ९५८. TT ७,४.२९. ‡{ 9. ३, ७८१,

Wo ६, ४. १५५-१९२.] व्याकरणयहाभाष्यम्‌ . १३९.

ऋतो eS: १६१

कथामिदं विज्ञायते | हलादेरङ्ग स्येति | भादोखिद्धकदेकेकारस्येति | युक्तं पुनरिदं विचारयितुम्‌ | नन्वनेनासंदिग्धेनाङ्गवि शोषणेन भवितव्यम्‌ | कथं CATT नाम हलादिः स्यादन्यस्यान्यः | अयमादिशाब्दोऽस्त्येवावयववाची | तथा | ऋगादिः arate: चोकादिरिति | अति सामीप्ये वतेते | तद्यथा | दधिभोजन- मथेसिद्धेरादिः | दधिभोजनसमीपे | धृतभोजनमारोग्यस्यादिः | धृतभोजनसमीपे | यावता सामीप्येऽपे वतेते जायते विचारणा हल्समी पस्यकौरस्य स्यादथवा हलादे- रङ्कस्येति | किं चातः | यदि विज्ञायते हलादेरङ्गस्येति अप्रथीयान्‌ az a भामोति | अथ विज्ञायते हलादेकरैटकार स्येति अनृचीयान्‌ अत्रापि प्रामोति | उभयथा स्वृचीयानित्यत्र प्राप्रोति | यथेच्छसि तथास्तु || अस्तु तावद्धलादेरङ्गस्येति | कथमप्रथीयान्‌ | तद्धितान्तेन समासो भविष्यति | प्रथीयानप्रथीयानिति | wafers यदा तद्धितान्तेन समासो यदा तु खलु समासात्तदधितोत्पत्तिस्तदा सिध्यति | तैव समासात्तदितोत्पत्या भवितव्यम्‌ | किं कारणम्‌ | बहव्रीहिणोक्तत्वान्मत्व्थस्य | मवेच्यदा बहूव्रीहिस्तदा स्याद्यदा तु खलु तत्पुरूषस्तदा प्राति | परथुर एथुः MARAT: WAAAY: अयमनयोरप्रथीयानिति | समासादजादिभ्यां भवि- तेव्यम्‌ | किं कारणम्‌ | गुणवचनादित्युच्यते* समासो गुणवचन इति | यदा तर्हि समासाद्विन्मतुषौ विन्मतुबन्तादजादी तदा प्रामुतः† | अविद्यमानाः पथयो sya: MIAN सन्त्यप्थुमान्‌ भयमप्यप्रथुमान्‌ MIATA अयमनयोरप्रथीया- निति | नैष दोषः | wert एव सन्ति कुतो यस्यापृथव इति || इह कस्माच भवति | मातयति भ्रातयति | लोपो‡ sx वाधको भविष्यति | इदमिह संप्रधायेम्‌ | टिलोथः क्रियतां रभाव इति किमत्र कतेव्यम्‌ | परत्वाद्रभावः || यदि पनरव. ष्टस्य रभाव उच्येत | नैवं शाक्यम्‌ | हह।पि प्रसज्येत | कृतमाचष्टे कृतयतीति वं तर्हि परिगणनं कतैव्यम्‌ | प्रथुमृदुकृ दामृदादृढपारोवृढानामिति वक्तव्यम्‌ |

परकृल्येकाच्‌ 9 १६३. प्रकृ त्थैकाजिति किमिषठभर्यःस्वाहोस्विदविरोषेण | किं चातः | यद्यविशेषेण

# ५, ६, ५८, + ५, ६. ६५. T ६. ४. ९५५.

२३२ | व्वाकरणपहामाष्यंम्‌ [wo ६. ४.४.

स्वी खी* शौवम्‌। arterial प्रामोति | Ranta स्तः | कथम्‌ | उन्तमेतदेकाक्षरार्कृतो जतिः gaat at स्मृतौ$ | स्ववान्‌ खवानित्येव भवितव्यम्‌ | शौवमिति परतवारैनागमे¶ कृते टिलेपेन भवितत्यम्‌ | अधुनेति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनं क्रियते || इह ate प्रामोति | Ker |

यस्येत्यादौ प्रकृतिभावः | यस्येति†† यस्य रलोपप्रामिस्तस्य प्रकृतिभावो चैतानि धस्येत्यादौ || एवमपि Art हितः श्रीयः‡‡ ज्ञा देवतास्य स्थालीपाकस्य ्ञः55 स्था- लीपाक इत्यत्र प्रामोति | तस्मादिषठेमेयः प्रकृतिभावः || |

अथेषठेमेयः Tans किमुदाहरणम्‌ | प्रेयान्‌ Re: TT | तदत्ति | परादीनाम- सिद्धत्वाच्च मविष्यति || इदं तार्हि | श्रेयान्‌ ब्रष्ठः***

THAT चेदेकाच उ्ारणसामर्ध्यादव नात्परृतिभावः ९॥

परकुल्थैकाजिष्ठेमेयः Are | किं कारणम्‌ | एकाच उ्ारणसामथ्यौदन्त- रेणापि वचनं प्रकृतिभावो भविष्यति ||

विन्मतीस्तु ara Il 2

विन्मतोस्तु लुग प्रकृतिभावो वक्तव्यः1†11 | ज्षग्वितरः सजीयान्‌ | लग्वितमः amas: | aac: gitar | सुग्वत्तमः aes: || ननु विन्मतोर्हुक्टि- लोप॑‡{‡ बाधिष्यते || कथमन्यस्योच्यमानमन्यस्य वाधकं स्यात्‌ | असति खल्यपि सभवे वाधनं भवत्यस्ि संभवो यदुभयं स्यात्‌ | यथैव खल्वपि विन्मतोदै- क्टिलोपं वाधत एवं नस्तद्धिते [९४४] इत्येतमपि arta | यतरो नौ त्रह्मीयान्‌ | ब्रह्मवत्तर इति || यत्तावदुच्यते कथमन्यस्योच्यमानमन्यस्य वाधक स्यादितीदं तावदयं प्रष्टव्यः | यदि तहं विन्मतोटमोच्येत किमिह स्यादिति | टिलोप इत्याह | Rasa eat विन्मतोलुंगारभ्यते वाधको भविष्यति | यदप्युच्य- तेऽति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यादिति सत्यपि संभवे वाधनं भवति | तद्यथा | दपि ब्राह्मणेभ्यो दीयतां ak कौण्डिन्या येति सत्यपि संभवे दथिदानस्य तक्रदानं निवतैकं भवति | एवमिहापि सत्यपि संमवे विन्मतोर्टुकिटिलोपं वाधिष्यते | यदप्युच्यते यथैव खल्वपि विन्मतोलुक्टिलोषं

# ५.२. ९९५; ६.४.९४८. ४.२. ६५४; ६.४.९४४. { ५.१.९०; ६.४.९४८.

§ ५.२.५९५. बू ७.३.५४, MH ४.३.९६९; ६.४.९४६. 11 ६.४.९४८.

{{ ५.९. ९; ६. ४. ६४८. 68§ ४.२.२४; ९.४.९४८. TT ६. ४, ९५७. 999 ५. इ. ६०. Ttt ५. १, ६५. Tit ६. ४. १५५

Wo Kw Yoo Qo’) 4 व्याकरणमहमिष्यिम्‌ २३३ ` बाधत एवं नस्तद्धित हस्येलमपि वाधेतेति area | किं कारणम्‌ | येन नाप्रापर तस्य बाधनम्‌ | TNA टिलोपे Aarts नस्ताद्धिव हत्येतस्मिन्पुनः प्रापे WA | अथवा पुरस्तादपवादा भवन्तरान्विधीन्वाधन्त gad विन्मतोलु- करिलोषे atest नस्तद्धित इत्येतं वाधिष्यते || यदि ae विन्मतोलैक्टिलोपं वाधते Wag इति सिष्यति पयसिष्ठ इति प्राषोवि | यथालक्षममप्रयुक्त इति THM राजन्यमनुष्ययुवानः

राजन्यम॑नुभ्ययुवानोऽके THT भवन्तीति THAT | राजन्यकम्‌" मानुष्य-

कम्‌ यवनिका

मपूवोऽपव्येऽमेणः & 1 १.७०

मपुर्बासरतिषेधे वा aaa: मपुवोरतिषेधे वा हितनाच्र हति वक्तव्यम्‌ | आरोहितो वै हैतेनामः | आरो- हितो वे हैतनामनः | समानो हैवनामः | संमानो Baars इति II

्ाह्मोऽनाती ६। १.७१

भथ किमिदं ब्रादमस्याजातावनो लोपा वचनमाहोस्मिन्नियमाथम्‌ | कथं चं लोपाथे स्यात्कथं वा नियमाथम्‌ | दि तावदपस्य इति; वतेते ततो नियमाथम्‌ | अथ निवृत्ते ततो लोपाथेम्‌ || भत Tat पठति | बाह्यस्याजाती Sart वचनम्‌ ९॥ ब्राह्मस्याजातौ Swe वचने क्रियते | अपत्य हति निवृत्तम्‌ || तत्राप्राप्षिधाने प्रासप्रतिषेधः warmer रिलिपस्य भिधाने प्राप्रस्य प्रतिषेधो वक्तव्यः | ब्राह्मणः || वा पर्युदाससाम्ध्यीत्‌ | घा वक्तव्यः | fe कारणम्‌ | पयुदाससामभ्योत्पथुदासोऽत्र भविष्यति || भस्त्यम्यत्पयुदासे प्रयोजनम्‌ | किम्‌ | या जातिरेव नापस्यम्‌ | ब्राहयोषधिःरेति ||

=-=

# ४.२.३९; (६. ४, १५१.). ५.९. १६३२; (६. ४, १५५), ६. ४, Ve, § ६.४, ९७; ६४४. 30 ना

२३४ व्याकरणमहाभाष्य [ म० ६. ४. ४.

वा अतरेष्यते | अनिष्टं mite सिध्यति || एवं तद्चेनु ब्तेततेऽपत्य इति त्वपत्य इत्यनेन निपातनमभिसंबध्यते | ब्राह्म इति निपास्यतेऽपल्येऽनाता- विति | Fr ve | प्रतिषेपेऽभेसंबध्यते | ब्राह्म इति निपात्यते ऽपव्ये जतौ नेति |

कामेस्ताच्छीस्ये & ¢ १.७२

किमर्थमिदमुच्यते नस्तदिते | ९४४] इत्येव सिद्धम्‌ | सिध्यति | अन- णीति" प्रकृतिभावः प्रसज्येत | अणीस्युच्यते णथायम्‌। || एवं तर्द सिद्धे सति यत्निपातनं करोति तज्ज्ञापयत्याचायेस्ताच्छीलिके गेऽण्कृतानि भवन्तीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | चौरी तापसीत्यणन्तादितीकारः सिद्धा भवतिः ||

दाण्डिनायनहास्तिनायनाथणिकनजैद्यारिनेयवासिनायनिभौणहत्य- धेवत्यसारवैकष्वाकमेत्रेयहिरण्मयानि & 9 १.७४

अश्र भ्रौणहव्ये करं निपात्यते | यकारादौ तद्धिते vet निपात्यते | Wey तत्वनिपातनानथक्यं सामान्येन कृतत्वात्‌

भ्रौणहत्ये $ तस्वनिपातनमनथेकम्‌ | कि कारणम्‌ | सामान्येन कृतत्वात्‌ |

सामान्येनैवात्र vet भविष्यति हनस्तोऽचिण्णलोः [७. ३. ३२| इति I] ज्ञापकं तु तद्धिते तत्वप्रतिधेधस्य Il >

एवं तर ज्ञापयत्याचार्यो तद्धिते तत्वं भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ |

Wd: वात्रैघ्र इत्यत्र तत्वं भवति रेक्ष्वाकस्य स्वरभेदाननिषातनं पृथक्केन tl || दे्वाकस्य¶ स्वरभेदान्निपातनं grat कतैव्यम्‌ | Beara: Fears: |! एकश्चुत्या निर्देरास्सिद्धम्‌ ll

एकश्रुतिः स्वरसवेनाम यथा नपुंसकं लिङ्गसर्वनाम || arg BAA किं निपात्यते |

# ६, ४. ९६७. T ४. ४. ६२. { ४.४. ६२; ४. ९. ९५. § ५, ९. ९२४. ४.२.९५८) ६.१. ५९०; ४.२.५२२; २.६.२३.

पा० ६. ४. ९२-१७४.] व्याकरणमहाभाष्वय्‌ २३५

Ha हमि यादिरोपनिपातनम्‌

AAT डि यादिलोपो निपात्यते || इदं भितरयुशबम्दस्य चतुभैहणं क्रियते | गृष्ट्यादिषु प्रत्ययविध्यथे पाठः क्रियते" | दितीयेऽध्याये यस्कादिषु लुगथे महणं क्रियते | सप्रमेऽध्याय इयदेराथेम्‌{ | इदं चतुथ यादिलोपाथेम्‌ | िर्मदर्ण array | विदादिषु$ प्रत्ययविध्यथे पाठः कतेव्यः | तत्र नैवार्थो gar नापि यादिलेोपेन¶ृ | इयादेरोनैव सिद्धम्‌ || मैवं राश्यम्‌ | हह हि भत्रेयकः** da इति संघाङ्लक्षणेष्वञ्याजिजामण्‌ [४.३.९२७] इत्यण््रसज्येत ||

हिरण्मये किं निपात्यते |

हिरण्मये यलोपवचनम्‌ Il & Il हिरण्मये यलोपो निपात्यते | हिरण्मयं कलं बिभर्षि || कथ हिरण्यये किं निपात्यते।† | हिरण्ययस्य च्छन्दसि मलोपवचनास्सिद्धम्‌ Il 9 II हिरण्यये छन्दसि मरीपो निपात्यते | हिरण्ययी नो नयतु | हिरण्ययाः पन्थान आसन्‌ | हिरण्ययमासनम्‌ ||

इति ओरभगवत्पतच्जञलिविरचिते भ्याकरणमहाभाष्ये षष्ठस्याध्यायस्य चतुर्थे पादे

चतुयेमाह्किकम्‌ || पादश्च समाप्तः || षष्ठोऽध्यायः समापरः

* ४.९, १३६. २. ४. ९३. 2, 8. %. § ४.९. Vovs av. Gy, 7% ¥. ६२; & ¥. Vex, bit PE ९२६. TT ६. ४. ९०५९.

युवोरनाकौ १। १.

युवोरनाकाविस्युच्यते कयोयुवोरनाकौ मवतः | प्रयययोः | कर्थं पुनरङ्गस्ये- व्यनुवतैमाने* प्रत्यययोः स्याताम्‌ | aera भवति | यदि युशब्दवुशब्दान्तस्याङ्गघ्यानाको भवतः TATA प्रायुतः† | नेर्दिदयमान- Hea भवन्ती्येर्व भविष्यतः | यत्र तर्हि विभक्तनास्ति | नन्दना कारिकेति{ | अत्रापि प्रन्ययलश्षणेन विभक्तिः | यत्र afe प्रत्ययलक्षणं नास्ति | नन्दनभियः कारेकमिय इति9 | मा भृतां यासौ सामासिकी विभक्तिस्तस्यां कसौ समासाहिम- क्तेस्तस्यां भविष्यतः | वै तस्यां युाग्दवुराग्दान्तमद्धः भवति | भवेव युराब्दवु- Teas विरशोषयेत्तस्यानन्त्ययोरम स्यातां वयं खल्वङ्गेन युष्दवुक्षब्दौ विशेष- यिष्यामः | अङ्गस्य Vc भव्रतो यत्रतत्रस्थयोरिति | यत्र तर्हि समासादिम- क्तिनोसि | नन्दनदधि कारकदाधे¶ || एवं aff |

चापरं निमित्तं संज्ञा प्रत्ययलक्षणेन | चैह aw निमित्तमोश्रीयते | अस्मिन्फरतो युवोरनाकौ भवत इति | कि ate | अङ्कस्य युत्रोरनाकौ भवत इति | भङ्संज्ञा भवति प्रत्ययलक्षणेन || अथवा तयोरेव aes तज्निमित्तस्वेनान्रयि- प्यामः | कथम्‌ | agente संबन्धसामान्ये ost विज्ञास्यते | अङ्गस्य यौ युवु | किं चाङ्गस्य युवु [ निमित्तम्‌ [ ययोयुवोर ङ्गमिस्येतद्धवति | कयोभैतद्भवति | Terra:

यवोरनाकाविति चेद्धातुप्रतिषेधः If युबोरन्प्रकाविति चेद्धातुप्रतिषेषो वक्तव्यः | युत्वा युतः युतवान्‌ युतिः भुञ्य्वादीनां Il २॥ मुज्य्वादीनां प्रतिषेषो वक्तव्यः | भुज्युः | कंयुः शंयुरिति"* अनुनासिकपरत्वास्सिद्धम्‌ अनुनासिकपरयो्युवोभेदर्णं ॒चैतावनुनासिकपरौ || यच्यनुनासिकपरयोभदर्ण

# 4. ४.९, FAAS. ६.५. ६८. $ २.४. ७१;९. १२.६३. ७. ९.२२; ९. ०६६. *+# ५.२.९३८,

To ७.९१. ९.] व्याकरणमहाभाष्वम्‌ I २३७

नन्दनः कारकः अत्र A Mea Maal युशब्दवुदाब्दाभ्यामनुनासिकं परं परयामः | अनुनासिकपरत्वारिति नैवं विज्ञायते अनुनासिकः प्र॒ आभ्यां तावि- मावनुनासिकपरौ अनुनासिकपरत्वादिति | कथं we | अनुनासिकः परोऽनयो- स्ताविमावनुनासिकपरौ अनुनासिकपरत्वादिति यद्यनुनासिकपरयो मेहणमित्सं्ा rata” | तत्र को दोषः | |

तत्र staat: प्रतिषेधः डीनुमोः प्रतिषेधो वक्तव्यः| नन्दनः कारकः | नन्दना कारिका | उगिक्षणी saat प्रामुतः। || धात्वन्तस्य धास्वन्तस्य प्रतिषेधो वक्तव्यः | दिवु सिवु || tear तु ज्ञापकमुगित्का्याभावस्य

यदयं युशाब्दवुराब्दौ धिहटितौ करोति शिल्पिनि ष्वुन्‌ [३.१.१४९] Geer gefat वज्ज्ञापयत्याचार्यो युबोरुगित्कायं भवतीति | कथं कृत्वा ज्ञापकम्‌ | विदिव्करण एतत्मयोजनं विद्धित इतीकारो यथा स्यात्‌$ | यदि चात्रोगित्कायै स्याखिद्टित्करणमनथेकं स्यात्‌ | परयति त्वाचार्यो युवोरुभित्काये भवतीति ततो

युशब्दवुशब्दौ पिदधती करोति |

वा भित्करणं डीष्विधानार्थम्‌ | 9 I नैतदस्ति ज्ञापकम्‌ | अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | पित्करणं क्रियते ऊीष्िधाना्थेम्‌ | षित इति ङीष्यथा स्यात्‌ || दित्करणमनुपसर्जनार्थम्‌ रित्करणेऽप्यन्यसयोजनमत्ि | किम्‌ | अनुपसजेनाष्ित इतीकारो यथा स्यात्‌ | टितोऽनुपस जनाद वत्युगितं उपसजेनाचानुपसजेनाचच || एवं ताह विप्रतिषेधान्तु टापो बलीयस्त्वम्‌ Il

विग्रतिषेधात्त॒ टापो बरीयस्त्वं भविष्यति | टापोऽवकाड्यः¶4 | wer माला | उीपोऽवकाशाः | wade यवमती | इहोभयं प्रामोति | नन्दना कारिका | टव्भवति * १,३.२३. Fey ६; ७,९.७०, [ ४.२.२२. § ४.९. ४९; ९५. धु ४.९. ४,

२३८ Saracens [म० ७, ९. १. विप्रतिषेधेन || नैष युक्तो विप्रतिषेधः | विप्रतिषेधे परमिस्युस्यते* Fear टाप्परो डीप्‌ | sta: परष्टापष्करिष्यते | aafarara: कृतो भवति || एवं ॑क्द्युगितो डीभ्मवतीत्यत्राप्यतष्टावित्यनुवर्तिष्यते | एवमप्यकारान्तादुगित इहैव स्यात्‌ नन्दना कारिका गोमती यवमतीत्यत्र स्यात्‌ || एवं तर्द संबन्धानुवृत्तिः करिष्यते | अजाद्यतष्टाप्‌ [४.९.४] | ऋन्नेभ्यो डप्‌ [4] अतष्टाप्‌ | उगितश्च [६ | ङीभ्मवति अतष्टाप्‌ | वनो [७] | घनो Gras उगितोऽनष्टाप्‌ | पादोऽन्यतरस्याम्‌ |८ | ङीम्भवति उशित अतष्टाप्‌ | तत॒ ऋवि1 | ऋचि टाम्मत्रति | उगितोऽत इति निवृत्तम्‌ | तत्रायमप्यर्थो द्विष्टाग््रहणं कतेव्यं भवति | प्रकृतमनुवतेते सिध्यस्येवं Rat वातिककारः पठति विप्रतिषेधात्‌ टापो बरतींयस्त्वमिव्येतदसं- गृहीतं भवति | एतच संगृहीतं भवति | कथम्‌ | इष्टवाची फर शब्दः" | विप्र- तिषेधे परं यदिष्टं तद्भवतीति | धात्वन्तस्य चा्थवदुहणात्‌ ९० Ih भर्थवतोयवो चैहणं धास्वन्तोऽयैवान्‌ | ` नुम्विधौ gear ९९ नुम्विधौ ह्ल्परहणं aera | द्यलन्तस्योगित इष्यते | उगिदचां सर्वन्मम- स्थानेऽधातोञ्चेठ इति || तचावदयं कतव्य

लिङ्गविरिष्टपरतिषेधार्थम्‌ ९२ प्रातिपदिकग्रहणे लिङ्कविशिष्टस्यापि महणं भवतीति यथेह भवति गोमान्‌ यवमानेवं गोमती यवमतीत्यत्रापि स्यात्‌ | वा विभक्तो लिङ्गविरिष्टाग्रहणात्‌ ९६३

वा वक्तव्यम्‌| किं कारणम्‌ | विभक्तौ लि इविरिष्टमहणं नेत्येषा परिभाषा कतेव्या || कः पुनरत्र विरोष एषा वा परिभाषा क्रियेत इ्ल्प्रहर्णं वेति | कअवरयमेषा परिभाषा कतेव्या | बहुन्येतस्याः परिभाषायाः प्रयोजनानि | कानि |

प्रयोजनं भुनः स्वरे VV I यथेह भवतिऽ भुना भुन एवं शुन्या भुन्या¶ृ इत्यत्रापि स्यात्‌ |

* ९, ४.२. ४.९. ९. ७, ९. ७०. 6 ४, १. ९८३. GJ] ४.९.४१; २.९.३२; ६.९.९७४.

Wo ०.२.९१] व्याकरगपमहाभाष्यम्‌ २३९

यूनः संप्रसारणे ९५ qa: संप्रसारणे प्रयोजनम्‌ | यथेह भवति* यूनः Aaa युवतीः परये- स्यज्रापि स्यात्‌ || | उगिदचां aaa ९६ Il उगिदचां aah प्रयोजनम्‌ | यथेह भवति† गोमान्‌ यवमानेवं गोमती यव- मतीत्यत्रापि स्यात्‌ | अनङुहश्वाम्विधो ९७ अनदुहथःम्विधौ प्रयोजनम्‌ | यथेह भवति; arenes terns स्यात्‌ | वा भवत्यनङाहीति | भवत्यन्येन यलेन | आमनडुहः (oat वेतिऽ | लिङ्कविशेषटम्रहणादीकारन्तस्य प्रामोति | पयिमयोरान्वे ९८ Il पथेमथोरातर प्रयोजनम्‌ | यथेह भवति पन्थाः मन्था एवं पथी मथीत्यत्रापि Mas | केवलः Wary: जियां वतैते | उपसमस्तस्तर्दिं aaa | grata” || पुंसोऽसुङ्किधो ९९ I qarsafeh प्रयोजनम्‌ | ययेह भवति†7† पुमानेवं पुंसीत्यत्रापि स्यात्‌ | केवलः पुंशब्दः जियां वतैते | उपसमस्तस्तार्हि वतेते | पुंसीति || सख्युर्णित्वानड || Xo II सख्युणीरत्रान प्रयोजनम्‌ | यथेह भवति+‡ सखा सखायौ सखाय एवं सखी सख्यौ सख्य इत्यत्रापि प्रामोति || भवदडगवदघवतामोद्वि || २९ I

मवद्धग्रवदघवतामेोद्धावे प्रयोजनम्‌ | यथेह भवतिऽ भोः भगोः अघो ह्येवं अवति भगवति अघप्रतीत्यत्रापि स्यात्‌ |

एतान्यस्याः परिभाषायाः प्रयोजनानि यदथमेषा परिभाषा कतैव्या | एतस्यां सत्यां नार्थो eae ||

Fav ९३. T ७, ९. So, पं ७,९.९८. § ७.९. ९८१, qm द. ८५. FH ५. ४, ६९; ४.९. ५; ७.९, ८८. Tt ७, ९. ८९. TT ७.९. ९२; aa, §§ ८, ३. ९५.

२४० SRT |! [ Fo ७.९१. ९,

तदेतदनन्याथे Tee Ried THAT वा वक्तव्यः || उभयं न॒ वक्त - ष्यम्‌ | उपरिष्टाज्ज्लल्पह्णं त्रियते तत्पुर स्तादपकृष्यते | एवमपि aafaqare: कृतो भवति || एवै afe योगविभागः करिष्यते" | उगिदचां सर्वनामस्थाने surat: [७.९.७०] | युजेरसमाते [92] | ततो नपुंसकस्य | नपुंसकस्य नुम्भ- वति | इल इत्युभयोः रोषः | ततोऽचः | अजन्तस्य नपुंसकलिङ्स्य नुम्भवति ||

यपि तावदेतदुगित्कायै परिहतमिदमपरं प्रामोति | शातमितरा पातेनितरा† | उगितो नद्या घादिषु हृस्वो भवतीत्यन्यतरस्यां हस्वस्वं प्रसज्येत; नित्यं चेष्यते | उगितो या नथेवभेतदिज्ञायते | उगित एषा नदी | उभगितो या परा | अत्र चैव दोषो भवद्युमितो an परा नशेषुमतितरायां$ mala | उगितः पराया विहिता | stra एषा विहिता | उगित हत्येवं या विहिता | एवमपि भोगवतित- रायां¶ दोषो भवति | भोगवतितरा भोगव्रतीतरा | तस्मादुगिनो या नद्युगितो ar विहितेत्येवमेतद्िज्ञास्यते | एवं विज्ञायमाने दातनितरायां दोष एव ||

fat त॒ युवोरनुनासिकत्वात्‌ ll 22

सिद्धमेतत्‌ | कथम्‌ | यकारवकारयोरेवेदमनुमासिकयोभहणम्‌ | सन्ति हि ` यणः सानुनासिका निरनुनासिक ||

आयनेयीनीयियः TESST प्रययादीनाम्‌ १.

आयनादिषुपदेदिवदचनं carers Il

आयनादिषुपदेशिवद्धावो THT: | उपदेश्यावस्थायामायनादयो भवन्तीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | स्वरसिद्यथम्‌ | उपदेशावस्थायामायनादिष्विषटः स्वरो यथा स्यादिति | शिलेयम्‌^“ Reta tt | अक्रियमाणे श्युपदेशिवद्धावे प्रत्ययसंज्ञा संनियेगेनाद्युदात्तत्वे कृतः आन्तथत आदेशा अस्वरकाणामस्व- रकाः स्युः|| # ७, ९, ७२. ३. १. ६९७; ४. ९. ६५. ६. ३. ४९.

$ ५.२. ९४; ४.३.९२०; ४.९. ९५; ५.४.९४८. व्‌] ४.९. णद, कमः ५६, a. ९०३ tt R. Yor. tt 2. \. ३०

पा० ७, ९. २-२.| व्याकरणपहाभाष्यम्‌ २४८९

वा कविश्चित्रणादुपदेशिवद नानर्थक्यम्‌ Il ॥।

वा वक्तव्यम्‌ | किं कारणम्‌ | कचिधित्करणात्‌ | यदयं क्रचिद्धादींशचितः करोत्यम्ाद्ययच्छौ [४.४.९९६; ९९७] तजञ्ज्ञापयत्याचाये उपदेशावस्थाया- मायनादयो भवन्तीति | कथं कृत्वा ज्ञापकम्‌ | चित्करण एततयीजनं चितः [६.१.१६३] इत्यन्तोदात्तस्यं यथा स्यादिति | यरि चोपदेशावस्थायामायनादयो भवन्ति ततधित्करणम्थैवद्भवति | |

तवोणादिप्रतिषेधः तत्रोणारीनां प्रतिषेषो वक्तव्यः | We: शण्ड हति |

धातोवैयङ्‌चनात्‌

अथवा यदयमृतेरीयड्‌ |३. ९. २९] इति धातोरीयङं शास्ति तज्ज्ञापयत्या- चार्यो धातुप्रत्ययानामायनादयो भवन्तीति | यदि हि eps बरू- aq || सिद्धे विधिरारभ्यमाणो ज्ञापकार्था भवति aos सिध्यति | we सति वलादिलक्षण इटूसज्येत" | इटि कृतेऽनादित्वादादेश्यो स्यात्‌ इद- मिह संप्रधायम्‌ | हटियतामादेदा इति किमत्र कतेव्यम्‌ | परत्वादिडागमः | नित्य आदेदाः | nash प्राप्रोत्यकृतेऽपि | अनित्य आदेशो हि कृत हरि maf | कि कारणम्‌ | भनादित्वात्‌ | भन्तरङ्स्तद्योदेशः | कान्तरङ्गता | इदानीमेव दयुक्तमायनादिषूपदेशिवद्चनं स्वरसिद्यथेमिति | तदेतदृतेरीयङ्चनं ज्ञा- पकमेव धातुप्रत्ययानामायनादयो भवन्तीति ||

प्रातिपदिकविज्ञाना् पाणिनेः सिद्धम्‌

प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेराचारयैस्य सिद्धम्‌ | उणादयोऽब्युत्पन्नानि प्रातिपदिकानि I

द्योऽन्तः ।२३॥

mea धात्वन्तप्रतिषेधः | शादे दो धात्वन्तस्य प्रतिषेधो वक्तव्यः | waa उजञ्जितुमिति प्रत्ययाभि-

# ७, २, ३५.

31

४२ व्याकरगप्रहाभाष्यय्‌ || [To ७. ९, ९.

कारत्सिद्धम्‌ | प्रत्ययग्रहणं प्रकृतमनुवतेते | क्र प्रकृतम्‌ | आयनेयीनीयियः फढख- छघां प्रत्ययादीनाम्‌ [9.2.2] इति ||

प्रत्ययाधिकारास्षिद्धमिति चेदनदेरादेदाव्रचनम्‌ Il २॥ प्रत्ययाधिकारात्सिद्धमिति >दनादेरादेरो वक्तव्यः | अपि नः श्रो विजमिष्य- माणाः पतिभिः सह aed” || एवं me प्रत्ययमहणमनुवतेत आदिग्रहणं निवृत्तम्‌ | कथं पुनः समासनिर्दि्टानामेकदेशो ऽनु वतेत एकदेशो वा निवतेते |

असमास्मिर्देरास्सिद्धम्‌ I

असमासनिद्शः करिष्यते | प्रत्ययस्यादीनामिति || तद्यसलमासमिर्देशः Hast: | कतेव्यः | क्रियते न्यास एव | कथम्‌ | आवेमक्तेको निर्देशाः | प्रत्यय आदीनामेति॥

[>

तवे रायान्ता इत्यन कारान्तव्वादङ्स्याद्रावप्रतपेधः |e Il

तत्रैतस्मिन्परत्यय परहणेऽ्नुवतेमान आदिम्रहणे निवृत्ते शायान्ता इस्यनकारान्त-

त्वादङ्गस्याद्धावः Waal तस्य प्रतिषेधो वक्तव्यः | सिद्धमनानन्तयांदनकारान्तेनाद्रावनिवृत्तिः ||

सिद्धमेतत्‌ | कथम्‌ | अनानन्तयोदनकारान्तेन दावो भविप्यति ||

कथं weal चोदितं कथं कृत्वा परिहारः | अनकारान्तमरहणं प्रत्ययविदोषण- मिति कृत्वा चोदितं इकारव्रिरोपणमिति Fear परिहारः | यद्यनकारन्तमरहणं ह्ञकारविदोषणं Aca अन प्रामरोति। |

[

aa ate सनियोगवचनात्सिद्धम्‌ | &

तत्र सुटि; संनियोगः करिष्यते | एष यलथोद्यते संनियोगो नाम | चकारः कतेव्यः | ez | किं च। यच्चान्यसाप्रोति | किं चान्यस्मामोति | axa: || ताहि चकारः HAST: | कतेव्यः | योगविभागः करिष्यते | ars: | रीङ्‌ उत्त- रस्य earls | ततो रुट्‌ | सुदु als as इति || एवमपि Tara: प्रस- sta | एवं तद्य्शाब्दस्य at वक्ष्यामि | तदच्दष्दग्रहणं कर्तव्यम्‌ | HITT | प्रकृतमनुवतेते | प्रकूतम्‌ | अदभ्यस्तात्‌ [७. ९. * | हति | तदे प्रथमानिर्दिष्टं षठीनिर्दि्टेन चेहाथः | रीड इत्येषा पचम्यदरिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादिव्युत्तरस्य [९, ९. ६७| इति II

नै द, ४, ९४. ७. ९. ५. { ७, ९, ६,

पा० ७.९. ६.| व्याकरणमहाभाप्यम्‌ |! २४३

AST रुट्‌ ७।१। &

are दृशिगुणप्रतिषेधः ५॥ रुटि eqn: mala” | अदु भन्नस्य केतव इति | तस्य प्रतिषेधो वक्तव्यः|| वक्तव्यः | परस्मिन्निति करिति |९.९.९| इति प्रतिषेधो भविप्यति | एव- मप्यद्भ्रमस्य केतव इत्यत्र प्रामोति || एवं ताईं Tareas HLA | पवन्ते रीड गुणविधिः | पुवौन्ते नीडो गुणो विषेयः | aa | at भियते || यथान्यासमेतास्तु | ननु चोक्तं ae दृहिगुणप्रतिषेध इति | पवान्तेऽप्येष देषः | कथम्‌ | अयं दृशि. गुणः प्रतिषेधविषय आरभ्यते यथेव क्रति Fat प्रतिषेधं वधत एवमनुपधाया अपि प्रसज्येत | तस्मादुभाभ्यामेव दृरोरक्भत्ययान्तरं वक्तव्यं पितरं दृदयं मातरं दूरोयनिव्येवमथम्‌। || द्यदेरादाडटि ll

® श, को,

memes? भति पिप्रतिषेधेन | ब्यदेरास्यावकाशः* | gat टलुननाम्‌ अलुनत | आटोऽवकाङ्लः | पताति दिद्युत्‌ | उदधि च्यावयाति | इहोभयं प्रामोति |

अपि नः at विजनिष्यमाणाः पतिभिः सह रायान्तै | आटि भवति विप्रतिषेधेन || ate पमैवि्रतिषेपो वक्तव्यः |

वा निव्यत्वादाटः || ||

वा वक्तव्यः | किं कारणम्‌ | नित्यत्वादाटः | नित्य आडागमः | कथं नित्यः | यद्यनकारान्तम्रहणं Taran | अथ हि प्रस्ययविरोषणं श्रादेशो ऽपि नित्यः || अन्तरङ्गलक्षणव्ाच्च || & II अन्तरङ्कः खल्वप्याडागमः | कथमन्तरङ्कः | यदि प्राग्लदेशाद्धास्वभिकारः¶ | भथ हि ऊदे धात्वधिकारो ऽनुवतैत उभयं समानाश्रयम्‌ || यथेवानकारान्तप्रहणं परस्ययविशोषणमथापि seat धात्वधिकारोशनुवतेत उभयथापि yaaa

# ३. १, ५७; ७.१. ८; ७, ४. १६, + ३. १, ८६५. { २, ४,९४, § ७, ९, ५. © २.१. ०.९५; ४, ७८.

Que व्याकरणमहामाच्यम्‌ [| म० ७, १,९.

नाथः | कथम्‌ | नहं छन्दसि [२.४.७३] इत्येवमच्र WH टुभर॒भविष्यति | तत्रानत इति प्रतिषेधो भविष्यति ||

वेत्तेर्विभाषा `अ 9 age छन्दसि `अ ९२. अतो भिस एेस्‌ VIIA qe छन्दसि `७ Xi Xe

इदं age छन्दीति दिः क्रियते | एकं शक्यमकतुम्‌ | कथम्‌ | यदि तावत्पूयै क्रियते परर करिष्यते | अतो भिस teers बहलं छन्दसीव्येतदनुवर्तिष्यते | भय पर प्रियते ys करिष्यते | age छन्दसीत्यत्र ख्डप्यनुवर्ति्यते ||

अपर आह | उभे agent एकं छन्दोमहणं दाक्यमकतुम्‌ | कथम्‌ | इदमस्ति | वेत्ते्िभाषा | ततम्छन्दसि | छन्दसि विभाषा | ततोऽतो भिस रेस्भवति | छन्दसि विभाषेति ||

अतो भिस रस्‌ SILI इह वृधः Tata परत्वादेवं ma” | रेस्माव इदानीं भविष्यति | कृत a Tragedy कृत एत्वे भूतपूवैमकारान्तमित्यैस्मविष्यति || eg नित्यस्तथा सति एवं सति नित्य Fors: | ASAT प्रामोत्यङृतेऽपि प्राभोति | Aenea कृते विहतनिमित्तत्वादेन्त्वं भविष्यति || एत्वं भिसि परताचेदत रेस्क भविष्यति कृत Cat भोतपृव्य॑दिस्तु नित्यस्तथा सति

¥ ७, ३, YOR,

qe ७, ९. ७-९३.,| व्वाकरणगहाभाच्ययम्‌ || २४५

नेदमदसोरकोः 9 १.।१९

इमौ दौ प्रतिषेधावुष्येते | उभौ शक्याववक्कृम्‌ | कथम्‌ | एवं वल्यामि | इद- मदसोः कादिति | तत्नियमाथे भविष्यति | इदमदसोः कादेव नान्यत इति ||

टङ़{सिङसामिनास्स्याः IAEA I

किमयेमिनादेशच उच्यते eT एवोच्येत | का रूपसिद्धिः वृक्षेण अक्षेण | ` एर्वे योगविभागः करिष्यते* | कथम्‌ इदमस्ति | बहुवचने TerT [७.३.१०द] ओसि ९०४] | तत भारि | आङि परतो ऽत एत्व भवति| वृक्षेण अक्षेण | तत॒ आपः संबुद्धौ [९०६] | भाप आङ चौसि चेति|| मैवं Ter | इह हि अनेनेवीद्रुपलोपः प्रसज्येत | as लोपः करिष्यते | शाक्यो क्षि कोपः कतुम्‌ | इह हि रोषः स्यात्‌ | svat (aaa || एवं तद्यै- न्लोपापवादो विज्ञास्यते | कथम्‌ | एव वद्यामि | अन्‌ ने चापि चेति | तन्न- कारम्रहणं कतैव्यम्‌ | कतैव्यम्‌ | क्रियते न्यास एव | gufafeer नकारः | यथेव नोपधाया इति treet प्राभोति॥ | सौत्रो निर्देशः | अथवा नपुंसकनिरदशः करिष्यते || .

अथ किमथेमादुच्यते भदेवोच्येत | का सूपसिदिः gar अक्षात्‌ | सव- गरीर्षत्वेन सिद्धम्‌** | सिध्यति | अतो गुणे पर रूपमिति पररूपत्वं प्रामोति11† | अकारोचारणसामथ्योन्न भविष्यति || यदि प्रामुवन्विधिरचरणसामथ्योदाध्यते सवर्णदीर्षत्वमपि प्रामोति | तष दोषः | यं विधि परत्युपदेशोऽनथैकः ॒विधि- वौध्यते यस्य तु विपेर्मिमित्तमेव नासौ वाध्यते | परस्प प्रत्यकारो्यारणमनथेकं सवर्णदीैत्वस्य पुनर्निमित्तमेव ||

ST 9 ।१२

किमिदं चतुर्थ्यकवचनस्य बरहणमाहोस्वित्सप्नम्येकवचनस्य ग्रहणम्‌ | कुतः * ७, १. ६०९. 9, २. ९९३. Tey २९. $ ७. २. ६१२; AND

qs. ४.८. PF ६, ९, ९०९. TH ९७.

२४६ व्याकस्णम्रहाभाष्यम्‌ || | म० ७, ९.९,

संदेहः | समानो निर्देशः || चतुर््येकवचनस्य ग्रहणम्‌ | कथं ज्ञायते | लक्षणप्रतिप- दोक्तयोः प्रतिपदो क्तस्थेवेति | इहापि af चतुर्थ्यकव चनस्य agi स्यात्‌ | ऊेराप्नास्नीभ्यः [७.३.१९६] || एवं तर व्याख्यानतो विशेषप्रतिपत्तिने हि संदे- हादलक्षणमितीह ALARA ग्रहणं व्याख्यास्यामस्तत्र सप्तम्येकष चनस्येति ||

सवेनाश्नः स्मै ७।१।१५॥

अदा एकादिषटास्स्मायादीनामुपसं ख्यानम्‌ | ९॥ ` ay एकरादिष्टासस्मायादीनामुपसंख्यानं कतैव्यम्‌ | अथो अत्रस्मे | अथो अत्रस्मित्‌ | अथ अत्रास्मिन्निति | एकादेशे† कृते ऽत इति स्मायादयो प्रामुवन्ति | किं पुनः कारणमेकादे दयस्तावद्भवति पुनः स्मायादथः | परत्वार्स्मायादिभि- भेवितन्यम्‌ | भवितव्वम्‌ | किं करणम्‌ | निवयस्वदेकादेशाः | नित्य एकदे राः। कृतेष्वपि स्मःयादिषु प्रपोत्यक्रतेष्वपि | नित्यत्व देकादेदो कृतेऽत इति स्मायादयो mater || किमुच्यते ऽश इति नेहापि केत्यम्‌ | अत्रास्मै | अत्रास्मात्‌ | अत्रास्मिक्गिति | एक्रादेशो कृते ऽत इति स्मायादयो maha | आनुपुष्यो सिद्धमेतत्‌ | नात्राकृतेषु स्मायादिषु हलादिर्विभक्तिरस्ति हलादौ Aarti Tat BIST एकदेशः waft | तदानुपुव्यौ सिद्धम्‌ | तत्तद्युपसंख्यानं कतैव्यम्‌ नं वा बाहिरङ्गलक्षणत्वात्‌ Il २॥

वा कतैन्यम्‌ | किं कारणम्‌ | बहिर ्गलक्षणत्वात्‌ | बहिर ङ्लक्षण एकादेशः। अन्तरङ्गः स्मायादयः | असिद्धं बहिर डमन्तरङ || जसः शी 9 ।१.७॥

Marat: शिः ७।९ Let

किमर्थं रीभावः शिभावधोच्यते Rrra एवोच्येत | का रूपसिद्धिः तेये

# २. ४, RR, ६. ९, Yor, Te & १.९३.

पा० ७. १,९४.२९] | व्याकरणमहाभाष्य | २२2७

के | आहुणेन freq” | तवं wer | इह हि apt जतुनी deer ema || एवं afe दीभाव एवोच्यताम्‌ | नैवं शक्यम्‌ | इह हि कुण्डानि वना- नीति हस््रस्य a स्यात्‌ || तस्माच्डीभावः aaa वक्तव्यः ||

MF आपः .७।९१६।१९८

किमर्थो ङकारः | सामान्यव्रहणाथेः | ह्युच्यमाने प्रथमादविव चनस्थैव स्यात्‌ | अथाप्योडिस्युच्यत एवमपि ह्ितीयादिवचनस्यैव स्यात्‌ || असि प्रयोज- नमेतत्‌ | (कँ तर्हीति | डिनत्काये तु प्रभोति | खड मके | याडापः [७.३.१९३ | इति याट्‌ प्रामोति | नैष रोषः | नैवं विज्ञायते उकार इदस्य सोऽय॑ डित्‌ Rai | कथं aff | & एवेन्डिन्‌ डि तीति | एवं सति वणैमहणमिदं भवति वणम्रहणेषु चैतद्धव्रति यस्मिन्विधिस्तदादावल््रहण इति | दोषो भवति || अथवा वणैग्रहण- भिदं भवति च्रेतद्णेयहणेषु भवत्यननुबन्धकम्रहणे सानुबन्धकस्येति || अथवा raat TIAA येभ्नुबन्धा तैरिहेस्कायौणि क्रियन्ते ||

ओकारोऽयं Bae डिद्ररीतो डिचास्माकं नास्ति कोऽयं प्रकारः |

सामान्यार्थस्तस्य चासन्ने ऽस्मिन्डित्काथे ते इयां प्रसक्तं दोषः || II

a विब्यादरणेनिर्दे मात्रं वर्णे यस्स्यात्तच विच्यात्तदादौ |

aha तेन ङिनचेऽप्यदोषो निरदेद्ोभ्यं FIT वा स्यान्‌ || 2 II

अष्टाभ्य MALU VI २९

भोदाधो ओदाधाविति वक्तव्यम्‌ | किमिदमधाविति | भनु्तरपद इति | कं प्रयोजनम्‌ | हह मा भूत्‌ | अष्टपुत्रः अष्टभायै इति || अस्तु लुक्तत्र

ae ठुग्भविष्यतिः || षडुयोऽप्येवं प्रसज्यते |

हृहापि तर्हि प्रामोति | अष्टौ तिष्ठन्ति | अष्टौ परयेति$ ||

# ६, १. ce. ७, १,. AB, २. ४, ७९, $ © ९. २२.

Ree व्याकरणयहामाच्यम्‌ [fo ७, ९, ९,

भषवादः ` : are लुकं वाधिष्यते || इहापि तर्हि ae | अष्टपुत्रः अष्टमायेः| यस्य विषये यस्य लुको विषय teat तस्यापवादः || यो वा तस्यादनन्तरः Il अथवानन्तरस्य TR वाधक भविष्यति | कुत एतत्‌ | अनन्तरस्य विधिवो भवति प्रतिषेधो वेति || अथेह कस्मान्न भवस्यौम्त्वम्‌ | we fasta | अष्ट पर्येति . | भत्वं यत्रं तु AAT यत्रैवात्वं तत्रैवौम्प्बेन भवितव्यम्‌ | कुत एतत्‌ | तथा द्यस्य ग्रहः कृतः | तथा ह्यस्यास्वभूतस्य ग्रहणं क्रियते | अष्टाभ्य इति | ननु नित्यमात्वम्‌* | एतदेव ्ञापयत्याचार्यो विभाषात्वमिति यदयमात्वमूतस्य महणं करोति | भष्टाभ्य इति | इतरथ। wet gets ब्रूयात्‌ || ओदाधावस्त लुक्तत्र षड्योऽप्येवं प्रसज्यते | अपवादो यस्य विषये यो वा तस्मादनन्तरः भात्वै यत्र तु TMA तथा ह्यस्य ग्रहः कृतः | स्वमोलुकु त्यदादीनां कृते TA FAIA २॥

स्वमोनेपुंसकात्‌ WO १. २३

स्वमोटुक्त्यदादिभ्यश्च | स्वमोुक्स्यदादिभ्य्ेति THT | इहापि यथा स्यात्‌ | तद्भा्मणकुलमिति किं पुनः कारणं सिध्यति कृते यवे FAN | rat ते लुभ प्राति | इदमिह ered | अत्वं क्रियतां लुगिति किमत्र कतेव्यम्‌ | परात्वादत्वम्‌ | नित्यो लुक्‌ | HAST भराभोत्यकृतेऽपि | अनित्यो

9 २१ ८४. Tt %, x. ६०३५

पा० ७, ९. २३-२५,] व्याकर्णकहाभाष्वम २४९, on fe कृतेऽस्वे प्राभोति | अतोऽम्‌ [७.९.२४ | इत्यम्भावेन भवितध्यम्‌ | तस्मा- श्यदादिभ्यथेति वक्तव्यम्‌ ||

इदं विचायते शिरीदुगनुम्बिधिषु* नपुंसकम्रहणं शष्द्रहणं वा स्यादथेमहणं वेति | aware विदोषः | शिरीङ्पयुम्विधिषु नपुंसकम्रहणं राब्दम्रहणं चेदन्यपदायं प्रतिषेधः II

शिक्ीदुमुम्विधिषु नपुंसकमहणं शम्दग्रहणं चेदन्यपदार्थ प्रतिषेधो वक्तव्यः | WENT: बहृत्रपु बहूत्रपव इति | अस्तु तद्येयेम्रहणम्‌ || यद्यर्थमहणं पियसक्था बराह्मणेनेत्यनङः प्रामोति† | अस्तु तहि शाब्दन्रहणमेव | ननु चोक्तं शि शीलुमुम्विधिषु नपुंसकम्रहणं went errant प्रतिषेध इति |

सिद्धं तु प्रताथंविरोषणत्वात्‌ tl

सिद्धमेतत्‌ | कथम्‌ प्रकृतस्यार्थो विद्ोष्यते | किं प्रकृतम्‌ | भङ्म्‌ |

ager शिरीलुमुमो भवन्ति नपुंसके वतैमानस्य || कथं ्रियसक्या ब्राह्मणेन | अस्थ्यादिषु रब्दग्रहणम्‌ Il Il अस्थ्यादिषु नपुंसकम्रहणं दाब्दमहणं द्रव्यम्‌ ||

युक्तं पुनरिदं विचारयितुम्‌ | नन्वनेनासंदिग्धेनायेमरहणेन भवितव्यं हि नपुंसकं नाम शब्दोऽस्ति | किं तद्युच्यतेऽस्थ्यादिषु शाब्दम्रहणमिति | अत्राप्यर्थेवहण- भेव || भत्रैतावान्संदेहः प्रकृतस्यार्थो विशष्यते गृद्यमाणस्येति | शिदीलुमर- स्विषिषु प्रृतस्यार्थो विशचेष्यतेऽस्थ्यादिषु गृद्यमाणस्य |

अदृतरादिभ्यः पञ्चभ्यः १. २५

अद्भावे पूरवंसवर्णभरतिषेधः

शनिं पूवैसवणेस्य$ प्रतिपेषो वक्तव्यः | कतरत्तिष्ठति | कतर त्परब || सिद्धमनुनासिकोपधत्वात्‌ 2

सिद्धमेतत्‌ | कथम्‌ | भनुनासिकोपधोऽच्छाब्दः करिष्यते ||

FORA णद्‌ 1 ११.०५. PERL Fever 32 ऋ-ा

९५० व्याकरण महाभाष्यम्‌ | म० wR

| दुक्करणाद्वा ।। अथवा वुग्डतरादीनामिति seat”

डित्करणाद्रा Il % Il

अथवा डिदच्दाष्दः करिष्यते || a तर्हि डकारः क्ष्यः | क्तव्यः | क्रियते न्यास एव | हिडकारको निर्देहः | अद्‌इतरारिभ्य इति

नेतराच्छन्दसि NO ९. २६

इतराच्छन्दसि प्रतिषेध एकतरात्सवंव्र I!

हतराच्छन्दसि ` प्रतिषेध एकतरात्सवेत्रेति wer | एकतरं तिष्ठति | एकतरं पद्य ||

नपुंस कादेदोभ्यो युष्मदस्मदोषिभक्त्यदिरा विप्रतिषेधेन Q Il

नपुंसकादेशेभ्यो युष्मदस्मदोनिभक्त्यादे शा भवन्ति विप्रतिषेधेन | नपुंसकादे- शानामवकादाः{ | अपु ep seer | युष्मदस्मदोर्विभक्त्यादेशानामवकादाः$ | सवं ब्राह्मणः अहं ब्राह्मणः | युवां ब्राह्मणी आवां ब्राह्मणी | at ara: वयं ब्राह्मणाः | इहोभयं प्रामोति | त्वं ब्राह्मणकुलम्‌ अहं ब्राह्मणकुलम्‌ | युवां ब्राह्म- mae आवां ब्राह्मणकुले | युयं ब्राह्मणकुलानि वयं ब्राह्मणकुलानि | युष्मदस्म- दोर्विभक्त्यादेशा भवन्ति विप्रतिषेधेन || अथेदानीं युष्मदस्मदोधिभक्तयादेदोषु. कृतेषु पुनःप्रसङ्गाच्दिहीलुमुम्विधयः कस्मान्न भवन्ति | aaa विप्रतिषेधे यद्वाधितं तद्ाधितमेवेति ||

TACT डसोऽ्‌ ९. २७

frat: शकारः | waived: | शित्सवैस्येति¶ azar यथा स्वात्‌ | Raat प्रयोजनम्‌ | अक्ियमाणेऽपि रदाकारेऽलोऽन्त्यस्य विधयो भवन्तीव्य- न्त्यस्याकारे कृते ्याणामकाराणामतो गुणे पररूपत्वे” (Ae रूपं स्यात्‌ तव स्वमू

# ९, ९, ४६; ७, ९. २३. ६. ४,९४३. { ७.९. Bz ९९; २०. § ७, ९, २८. Ty. ९, ५५. नैके ६, ९, ५२; ६. ६, ९७.

पा० ७.९. २६-२८.] व्याकरणयरहाभाष्यम्‌ २५१

मम स्वम्‌ | यथेतष्ठभ्येत कृतं स्यात्‌ | तत्तु लभ्यम्‌ | किं कारणम्‌ | अत्रहि तस्मादिव्युत्तरस्यादेः परस्य |९. ९. ६७; ९४| हइत्यकारस्य प्रसज्येत || भव Tat पठति | ङस may शिस्करणानर्थक्यमकारस्याकारवचनानर्थक्यात्‌ ङस aes शेस्करणमनथेकम्‌ | किं कारणम्‌ | अकारस्याकारवचनानर्थ- क्यात्‌ | अकारस्याकारवचने प्रयोजनं नास्तीति कृत्वान्तरेण qat सवौदेदो भविष्यति || अथंवच्वदेदो लोपार्थम्‌ il 2 अथैवत्त्वकारस्याकारवचनम्‌ | कोऽथेः | आदेशे लोपार्थम्‌ | यः शेषे लोपः [७. २. ९०] आदेशे विज्ञायते | ननु चादेशो या विभक्तिरित्येकमेतदि- ज्ञायते | आदेशा एषा विभक्तिः | कथम्‌ | सर्वे सवेपदादेशा दाक्षीपुत्रस्य पाणिनेः | ` एकदेदाविकारे हि नित्यत्वं नोपपद्यते || TRAST ATTA तस्माच्ाकारः कर्तव्यः || कंतेव्यः | क्रियते न्यास एव | कथम्‌ | प्रशिष्ट-

निर्देशोऽयम्‌ | हति | सोऽनेकालशित्सवेस्य [१, ९. ९५९] इति ater भविष्यति ||

प्रथमयोरम्‌ 9 ।१।२८॥

प्रथमयोरिस्युष्यते कयोरिदं प्रथमयो््हणं कि विभक्योराहोस्विसरत्यययोः | विभक्त्योरित्याह | कथं ज्ञायते | अन्यत्रापि हि प्रथमयोभरहणे विभक्तयोर्भहणं विज्ञायते ` भरत्यययोः | कान्यत्र | प्रथमयोः great: [६.१.१०२] इति अस्ति कारणं येन तत्र विभक्त्योयेहण विज्ञायते | किं कारणम्‌ | अचीति* तत्र॒ वतेते चाजादी प्रथमौ प्रत्ययौ स्तः | ननु चैवं विज्ञायते ऽजादी यौ परथमावजादीनां वा यौ प्रथमाविति | यत्तर्हि तस्माच्छसो नः पुंसि [६.९.९०३] हत्यनुक्रान्तं॒पूवैसवणे प्रतिनिर्दिदाति तज्ज्ञापयत्याचार्यो विभक्तयोभहणमिति ||

#* €. ९, ७७.

९५२ व्याकरणमहामाष्यय [Wo ७.९. ९.

इहाप्याचायैप्रवृततिज्ञौपयति विभक्योमेदणमिति यदयं शासो [७.१.२९] इति प्रतिषेधं शास्ति | भैष प्रतिषेधः | नत्वमेतद्िधीयते | सिद्धमत्र नत्वं तस्माच्छसो नः पुंसीति | यत्र तेन सिध्यति तदथेम्‌ | तेन सिध्यति | जियां नपुंसके | युष्मान्त्राद्यणीः परय अस्मान्त्राह्मणीः पद्य | युष्मान्त्राह्मणकुलानि परय अस्मान्ब्राह्मणकुलानि परयेति || यत्तर्हि युष्मदस्मदोरनादेशे दहितीयायां [७. २.८६; ८७] इत्याह तज्ज्ञापयत्याचार्यो विभक्तोभेहणमिति ||

भ्यसोभ्यम्‌ १.।३.०

किमयं भ्यम्दाब्द भाहोस्थिदभ्यस्दाब्दः | कुतः संदेहः | समानो निर्देशः | किं चातः | यदि तावश्यस्दाब्दः दोषे रोपथान्त्यस्यैत्वं॑प्रामोति* | अथाभ्यस्छाब्दः शेषे ara टिलोप उदात्तनिवृत्तिस्वरः प्राभोति† || यथेच्छसि तथास्तु | अस्तु ता- वद्यम्दाब्दः दोषे लोपधान्त्यस्य | ननु चोक्मेर्वं प्रामोतीति | नैष दोषः अङ्ग- वृत्ते पुनवत्तावविधिर्िष्ठितस्येति + भविष्यति || भथवा पुनरस्त्वभ्यम्शब्दः दोषे लोपश्च टिलोपः | ननु चोक्त मुदात्तनिवृत्तिस्वरः प्रामोतीति | नैष दोषः | उक्तमेत- दादौ सिद्धमिति; II

साम आकम्‌ GIL IRR

किमथमामः ससकारस्य महणं क्रियते आम आकमिव्येवोच्येत | केनेदानीं ससकारस्य भविष्यति | आमः डय भक्त भम्पहणेन areca || अत उत्तरं पठति | |

साम्प्रहणं यथागृहीतस्यादेशक्चनात्‌

साम्महणं क्रियते | निर्रिदयमानस्यादे शा भवन्तीत्येवं ससकारस्य sofa |

इष्यते स्यादिति तच्चान्तरेण यल सिध्यतीति साम भाकम्‌ | एवमथेमिद मुष्यते || वा ह्िपर्यन्तानामकारवचनादामि सकाराभावः २॥

वैतस्रयोजनमस्ति | किं कारणम्‌ | दिपर्यन्तानामकारवचनात्‌ | िपयेन्तानां

हि स्यदादीनामस्वमुच्यते¶ तेनामि सकारो भविष्यति ||

# 9, २, ९०; ७, ३. ९०३. ¶† ६. ९. ९६१; ६५९. ६. ९. ९६९५. $ ७, ९. ५२. भृ ७, २. ९०३५,

Go wv, %, 40-28, ] ब्याकरगपक्ामाष्यम्‌ ४५३

दटतिषेधस्त्वादेशो रोपविज्ञानात्‌ ll

इटतिषिधस्तु वक्तव्यः कारणम्‌ | आददे लोपविन्ञानात्‌ | यः TT लोपः[७.२.९ ०] आदेदो विज्ञायते वा टिलोपवचनाददिरो टाप्पतिषेधार्थम्‌ 8 वा छट्तिषेधो वक्तव्यः | वकि कारणम्‌ | टिलोपवचनात्‌ | भदेदो

शेषे लोपष्टिलोपः वक्तव्यः | कं प्रयोजनम्‌ | टाप्मतिषेधाथेम्‌ | area भू- fafa” ll a me टिलोपो वक्तव्यः | वा लिङ्गाभावाहिलोपवथनानर्थक्यम्‌ `

वा वक्तव्यम्‌ | कि कारणम्‌ | लिङ्गाभावात्‌ | अलिङ्ग युष्मदस्मदी | कि वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | स्ति at युष्मदस्मदोः लियां पुंसि नपुंसके वा || असि कारणं येनैतदेवं भवति | कि कारणम्‌ | योऽसौ विशेषवाची शाब्दस्तदसांनिध्यात्‌ | भङ्ग हि भवांस्तमुश्ारयतु गंस्यते धि- शेषः || ननु ate भेतव्यम्‌ | हि wears नामार्थन .मवितव्यम्‌ | किं af& | अर्थनिमित्तकेन नाम शाब्देन भवितव्यम्‌ | तदेतदेवं ृरयताम्थरूपमेतैत- देव॑जातीयकं येनात्र AM गम्यत इति | अवदय Fate Raq | यो हि मन्यते योऽक्ौ विशोषवायची शब्दस्तदसानिष्यादन्र Aan गम्यत इतीहापि तस्य ANN गम्येत दृषत्‌ समिदिति ||

तस्मास्छटूतिषेधः & Il तस्माल्छदूतिषेधो वक्तव्यः ससकार ग्रहणं वा कतेष्यम्‌ अथ क्रियमाणेऽपि

ससकारहणे कस्मादेवात्र gE भवति | ससकारमहणसामथ्यौद्धाविनः आदेशो विज्ञायते ||

आत ओौ णलः | १।३४॥

इह पपौ तस्थाविति Ni कायौणि युगपसामुवन्ति freeway ओस्व- भिति | wate aia fret लभ्येत कृतं स्यात्‌ | अथापि rat रभ्येतैवमपि कृतं स्यात्‌ | तत्तु रभ्यम्‌ | किं कारणम्‌ | अत्र हि परत्वादेकादेहयो TT

* ¢] X\. ¥, t 4. X\. <3 ६०९. ७, \. Ry.

९५७ ब्याकरणमहाभाष्यय्‌ [wo VLR

थाघते | परत्वादौत्वम्‌ | नित्य एकादेदा ओत्वं area कं पुनभेवानीत्वस्या- वकारं मत्वाह नित्य एकादेशा इति | अनवकादामौत्वमेकादेशं वाधिष्यते | जौ- a कृते द्िवैचनमेकादेरा इति यद्यपि परत्वादेकादेश्चः स्थानिवद्धावाद्धिवेचनं भ- विष्यति” ||

विदेः WPT ७9 १.।२४६.

विदेवंसोः किच्वम्‌

विदेवेसोः feet वक्तव्यम्‌ | किं प्रयोजनम्‌ | वद्महणेषु लिडादेशस्यापि महणं यथा स्यात्‌ | किं कारणं स्यात्‌ | भननुबन्धकमहणे हि सानुबन्ध- कस्य प्रहणं नेत्येवं लिडादेद्यस्य प्रभोति सानुबन्धको हि क्रियते|| किं पुनः कारणं सानुबन्धकः क्रियते | भयमृकारान्तानां लिटि गुणः प्रतिषेधविषय भआरभ्यते‡ पुनः कित्करणाहयाध्यते | आतिस्तीवोन्‌ निपुपुवोनिति || तद्यस्थै- वमर्थोऽनुबन्धः कतेव्यः | Baer: | क्रियते न्यास एव | ्िसकारको निर्देशाः | विदेः दातुवस्समासेऽनञ्पूरवे को ल्यप्‌

WAIST क्लो ATU VILLA

ame उपदेरिवद्रचनम्‌ Il

ल्वबादेश उपदेशिवद्धावो वक्तव्यः | उपदेहावस्थायां ल्यग्भवतीति वक्तव्यम्‌ |

किं प्रयोजनम्‌ | अनादिष्टार्थम्‌ 2 Il

भकृतेष्वादेशेषु ल्यन्यथा स्यात्‌ | के TAIT उपदोशिवह चनं प्रयोजयन्ति | हित्वदस्रा्तवेत्वेन्वदीषेस्वमभ्यूडिटः9 | हित्वम्‌ | हित्वा प्रधाय | हित्वम्‌ | TAT | दत्त्वा प्रदाय | TAH | BAA | खात्वा प्रखन्य | आत्वम्‌ | इत्वम्‌ | स्थित्वा rey | इत्वम्‌ | Feary | पीत्वा भ्रपाय | शैवम्‌ दी्ैत्वम्‌ | रान्त्वा प्र शम्य | शषेत्वम्‌ | शत्वम्‌ पृष्टा आष्च्छद्य | शत्वम्‌ | अद्‌ gat प्रदीव्य |

# ९, ९. ५९. ३. २, ९०७, {‡ ७, ४.९९; १.२, ५; ९. ९, ५. § ७, ४, ४२; ४९५; ५, ४. ४१; ७.४.४०; ६. ४.६६; ९५; ९९; ७, २. ५६.

To ७, ९; ६१३०. व्याकरणदवहाभाष्यय्‌ २५५

Sa | इट्‌ देवित्वा प्रदीव्य || किं पुनः कारणमादेश्ास्तावद्भवन्ति TART | परत्वाह्यपा भवितव्यम्‌ | सन्ति चैवात्र केचित्पर आदेशा अपि बहिरङ्गलक्षणव्वात्‌ || Il बहिर द्धो ल्यप्‌ | अन्तरङ्गा आदेशाः | असिद्धं बहिर ङ्गमन्तरङके || त- greta वक्तव्यः | वक्तव्यः | area Asteraceae वि- धीन्बहिरङञो ल्यग्वाधत इति यदयमदो जग्धिल्यप्नि किति [२. ४. ३६] इति ति किवीस्येव सिद्धे ल्यभ्पहणं करोति ||

ज्ञात्वाकालकादिषु प्रतिषेधः

जात्वाकालकादिषु प्रतिषेधो षक्तव्यः | ज्ञात्वाकालकः पीत्वास्थिरकः भ्काङ्खहितक इति ||

तदन्तनिर्देरास्सिद्धम्‌ |} ५॥

तदन्तनिर्ेशास्सिदधमेतत्‌ | कथम्‌ | च्कान्तस्य ल्यपा भवितव्यं चेतक्क््वान्तम्‌ | समासनिपातनाद्रा &

अथवावदयमत्र समासाथे निपातनं कर्तव्यं * तेनैव यलेन ल्यबपि भविष्यति || अनञ वा परस्य

ATMA: परस्य ल्यपा भवितव्यं चात्रानञं परयामः| ननु धातुरेवानञ्‌। धातोः परस्य भवितव्यम्‌ | किं कारणम्‌ | नमिवयुक्तमन्यसदृराधिकरणे तथा द्थेगतिः | नञ्युक्तमिवयुक्तं॑वान्यारस्भस्तत्सदृश्ये काये विज्ञास्यते | कुत एतत्‌ | तथा Mat गम्यते | तद्यथा | अब्राद्मणमानयेव्युक्ते ब्राह्मणसदृदां पुरुषमानयति नासौ लोष्टमानीय कृती भवति | एवमिहाप्यनञिति नञ्पतिषेधादन्यस्मादनञ नञ्सदृशात्काये विज्ञास्यते | किं चान्यदनञ्नञ्सकृश्म्‌ | पदमि्याह ||

अथवा प्रतययद्रहणे यस्मात्स ॒तदादेमेहणं भवतीव्येवं धातुरपि area प्राहिष्यते || ननु चेयमपि परिभाषास्ति HEM गतिकारकपूरैस्यापि महणं भवतीति सापीहोपतिष्ठते | तत्र को दोषः | हह स्यात्‌ | प्रकृत्य प्रहत्य | HME स्यात्‌ | wage उन्तमकृत्वा† | वा अतरेष्यते अनिष्टं प्रामोतीष्टं सिभ्य- ति || गतिकारकपूवैस्थैवेभ्यते | कुतो गु खल्वेतदुयोः परिभाषयोः सावकाशयोः

# २. ९. ७२, गर, २.९. ६९,

९७६ व्याकरणमहाभाष्य [ भ० ७.९. ९.

समवस्थितयोः प्रत्ययच्रहणे यस्मास्स carseat भवति Heer गतिकारकपृवेस्येति चेयभिह परिभाषा भवति प्रत्ययग्रहणे यस्मात्स तदादेगरहणं भवतीतीयं भवति aren गतिकारकपुवेस्यापीति | आचायेम्वृत्तिज्ञोपयतीयमिह परिभाषा भवति परस्ययप्रहण इतीयं walt agen इति यदयमनभिति प्रतिषेधं शास्ति | कथं कृत्वा MITA | अयं दि नश्च गतिनै कारकं तत्र कः प्रसङ्गो यचञ्पूवैस्य स्यात्‌ | परयति त्वाचाये इयमिह परिभाषा भवति प्रत्ययभदण इतीयं भवति BAT इति ततोऽनमिति प्रतिषेधं शास्ति

किं नञः प्रतिषेधेन गतिनै कारकम्‌ |

यावता नि पूर्वे तु ल्यम्भावो भविष्यति II

etary जानीमस्तत्पूव नेह Tat |

परत्ययम्रहणे यावत्तावद्वितुमहेति ||

सुपां सुदुक्पुवेसवणोच्छेया डाड्यायाजाकः १. ।-२९,

पां पो भवन्तीति वक्तव्यम्‌ | युक्ता मातासीद्ुरि दक्षिणायाः | दक्षि गायामिति परापरे || तिडां तिङो भवन्तीति क्त्यम्‌ | चषालं ये अश्वयूपाय तक्षति | तक्लन्तीति प्राप्रे ||

ठकि किमुदाहरणम्‌ | ort चर्मन्‌ | लोहिते चर्मन्‌ | वैतदस्ति | पुवैसवर्ण ग- Aare || इदं ae | यत्स्थवीयस आव सनुत सपरक्रषयः सप्र साकम्‌ | ननु चैतदपि पू्वैसवर्णेनैव सिद्धम्‌ ॒सिभ्यति | यद्यत्र पुवैसवणेः स्यास्यदाद्यत्वं प्रसज्येत। || इदं चाप्युदाहरणम्‌ | ant चर्मन्‌ | लोहिते चमन्‌ ननु . चोक्त पुवैसवर्णेनाप्येतत्सिद्धमिति | सिध्यति | यद्यत्र पूर्वसवणेः स्यादान्तयेतो दकारः प्रसज्येत | अस्तु | संयोगान्तलेषेन सिद्धम्‌ ||

इयाडियाजीकाराणामुपसंख्यानम्‌

इयाडियाजीकाराणामुपसंसख्यानं कतैष्यम्‌ | दार्बिया परिज्मन्‌ | इया | डियाच्‌ | इषेज्रिया गातुया | डियाच्‌ | हकार | इतिं yeh सरसी शयानम्‌ ||

# ९, ४.९७; ८. २, ७, 9. २,९.०३; ७,६३.९०६; ८.२.२९. { ८.२. २३. § ६, ४. ९४३.

Te v, १. ३९.५०५] व्याकरणयहाभात्यम्‌ ९५७

आर्याजयारां चोपसंख्यानं कतैव्यम्‌ | भाङ्‌“ | पर बाहवा | अयाच्‌ | स्वम- चा सचसे जनम्‌ | ware | अयार्‌† | नः सिन्धुमिव नावया

अमो ALU VII Il

किमथैः शकारः | शित्सर्वस्येति सवौदेश्षो यथा स्यात्‌ | altar हि

हाकारेऽलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य प्रसज्येत || अत Tet sale | अमो मश्व मकारस्य

मकारस्य मकारवचने प्रयोजनं नास्तीति कृत्वा तज्रान्तरेण शकारं सवोदेश्ो

भविष्यति || वचनादन्यवाधनय्‌ |

अस्त्यन्यन्मकारस्य मकारवचने प्रयोजनम्‌ | येऽन्ये मकारादेश्चाः भामुवन्ति तद्वाधना्थम्‌ | तद्यथा | मो राजि समः कौ [८.३.२९] इति मकारस्य मकार- वचनसामथ्यौदनुस्वारादयो वाध्यन्ते || एवं तर्हि दिमकारको निर्देशः करिष्यते¶ |

हिमकार tere यरि दिमकारकोऽप्क्ताभ्रय Fe परामोति* | वधीं वृत्रं मरुत इन्द्रियेण || यकारादौ TAT किं यकारो yar | ठुप्ानिर्पि्टो यकारः II

अमो WT मकारस्य वचनादन्यवाधनम्‌ | दिमकार रडपुक्ते वकारादो दुष्यति

अञ्जसेरसुक्‌ -9 १. ५० tt

इह ये पुवौसो उपरासखः आज्नसेरखगित्यकि कृते जसो महणेन मरहणा- स्ठीभावः प्राभोति।† | एवं afe जसि पूवन्तः करिष्यते || यदि पृवोन्तः क्रियते का रूपसिद्धिः ब्राह्मणासः पितरः सोम्यासः | gaat ley | सिध्यति | भतो गुणे [६.१.९७] इति पररूपत्वं प्रामोति | भकारोच्चारणसामथ्योत्त भविष्यति |

# ७. ह. ९९९. T ६. ९. २९७, { ९. ९, ५५. § ९. ९. ५२. ८, २, २६. ## ७, ३, ९६, TT ७. ९. १७, . ‡{ ६. ९. ९०९. 33 M-III

९५८ व्वाकरणमरहाभाष्यय्‌ [To ७. ९, ९.

यदि तर्हि प्रामुवन्विधिरुचारणसामथ्यौदहाध्यते सवणैदी्ैस्वमपि प्रामोति | तेष दोषः | यं विधिं प्रत्ुपदेशोऽनर्थकः स॒ विधिवध्यते यस्य तु Pairs मासौ वाध्यते | पररूपं प्रत्यकारोधारणमन्थकं सवणेदी्षैत्वस्य पुनर्निमित्तमेव || भथवासुदरिष्यते* | एवमपि ये पूवौसो उपरास हइस्यसुटि कते जसो हणेन Tena: प्रामोति | iy दोषः | निर्रिदयमानस्यादेश्चा भवन्तीत्येवमस्य भाविष्यति | zene teers तस्य कस्माच्च भवति | असुटा व्यवहितत्वात्‌ | सिध्यति | aa तर्हि भिद्यते || यथान्यासमेवास्तु | ननु चोन्तं ये पुसो उपरासः असुकि कृते जसो हणेन ब्रहणाच्श्ीभावः प्रापतीति | तष दोषः | इदमिह संप्रधायेम्‌ | शीभावः fanaa किमत्र कतेष्यम्‌ | परत्वादछक्‌ | अथेदानीमङ्खकि कृते पुनःप्रसङ्गविज्ञानाच्डीभावः were भवति | सकृ इतौ विप्रतिषेधे यद्वाधितं तद्वाभितमेवेति ||

अश्वक्षीरवृषर्वणानामासप्रीतो क्यचि 9 १. ५९. It

Pretty aca ।।

अशवृषयोर्मथुनेच्छायामिति वक्तव्यम्‌ | अश्वस्यति वडवा | वृषस्यति गौः | मेथुनेच्छायामिति किमर्थम्‌ | अश्वीयति वुषीयति |

क्वीरलवणयोखीलसायाम्‌

हीररवणयोलौकसायामिति वक्तव्यम्‌ | क्षीरस्यति माणवकः | जवणस्यस्युषट हति

अपर आह | Torfaen चालसायामिति reed दध्यस्यति मध्वस्य- तीव्येवमथम्‌ | |

अपर आह | खग्वक्तष्यो दधिस्यति मधुस्यतीव्येवमयेम्‌

आमि सवेनान्नः सुट्‌ १. ५२ tt FIT -अ १. ५२ हुस्वनद्यापो FU VIL ५७

इमे बहव eee: | कास्प्रत्ययादाममन्त्रे किटि [३. १. ३५] | ङसो- ^ ६.६.६०२.

पा० ७, ९. ५९-५४.| व्याकर्णय्रहाभाच्यय्‌ २५९.

साम्‌" | किमेततिङष्ययषादाम्बद्रव्यप्रकर्षे [९. ४. ९९| | ङरान्नदयाघ्नीभ्यः [७.३.१९६ | इति | कस्येदं महणम्‌ | षष्ठीबहुवचनस्य भहणम्‌ ||

भथास्य कस्माच्च भवति कास्पत्ययादाममन्त्रे लिटीति | अननुबन्धकयमहणे हि सानुबन्धकस्येति | तद्यस्थैवमर्थोऽनुबन्धः कतैष्य इहास्य ग्रहणं मा भूदिति | ननु Wart मकारस्येत्संज्ञापरित्राणार्थोऽनुबन्धः कतैव्यः | नाथे इत्संज्ञापरित्रा- णार्थेन | इत्कायोभावादचरेत्संज्ञा भविष्यति || इदमस्तीत्कायै भिदचोऽन्त्यात्परः ९. ९. ४७| इत्यचामन्त्यात्परो यथा स्यात्‌ | प्रत्ययान्तादयं विधीयते ax नास्ति विशेषो भिदचोऽन्स्यात्पर इति वा परत्वे vert: पर eal वा | यस्तर्हि परत्ययान्तादिजादेथ गुरुमतोऽनृच्छः (2. ९. 24] इति | अत्राप्यास्कासोराम्ब- edt ज्ञापकं नायमचामन्त्यात्परो भवतीति | कथं कृत्वा ज्ञापकम..| रसति विष भास्यचामन्त्यात्परे सत्यसति वा | भयमस्ति विदोषः | असल्यामि हि- वचनेन भवितव्यं सति भवितव्यम्‌ | सत्यपि भवितव्यम्‌ | कथम्‌ | आमस्त- न्मध्यपतितत्वाद्धातुम्रहणेन हणात्‌ | तदेतत्कासासोराम्बचनं क्ापकमेव नायमचा- मन्त्यात्परो भवतीति || भथापि कथंचिदित्कायै स्यादेवमपि दोषः | क्रियते न्यास एव | भाम जमन्तर इति | यथ्येवमामामन्त्र इति प्रामोति | शाकन्धुन्यायेन9 निर्देशाः || भथवास्त्वस्य महणं को दोषः | हह कारयांचकार हारयांचकार चिकीषीचकार जिहीषीचकार हस्वनद्यापो नुडिति नुदुसज्येत | लोपायादेशायोः4 कृतयोमे भविष्यति | इदमि संप्रधायैम्‌ | रोपायादेहौ क्रियेतां नुडिति किमत्र कतैव्यम्‌ | परस्वाच्ुद्‌ | नित्यौ लोपायदेश्लौ | कृतेऽपि नुटि प्रामुतोऽकृतेऽपि | तत्र नित्यत्वाह्लोपायादे योः कृतयोर्धिहतनिमित्त्वाच्रुड भविष्यति ||

अथास्य कस्मान्न भवति किमेत्तिङ्व्ययधादाम्बद्रव्यप्रकषे इति | अननुबन्ध- aren हि सानुबन्धकस्येति | तर्धवमर्थोऽनुबन्धः कतेव्यः | ननु चाव- रयमुगित्कायोथौऽनु बन्धः कतेव्यः | नाथे उमित्कायौर्थेनानु बन्धेन | लिङ्गविभाक्ते- प्रकरणे सवैमुगित्काथे चामो लिङ्गविभक्ती स्तः | अव्ययमेषः || मकारस्य त्हीत्सिज्ञापरित्राणार्थोऽनुबन्धः कतेव्यः | इत्कायोभावादत्रेत्संज्ञा भविष्यति || इदमस्तीत्कायै भिदचोऽन्त्यात्पर शस्यचामन्त्यात्परो यथा स्यात्‌ | Aaafer | घा- न्तादयं विधीयते तत्र नास्ति विषो भिदचोऽन्त्यात्पर हति वा परत्वे प्रत्ययः पर

FeV ३. ९. २, { ३.९. १७; ३९५. § ६. ९. ९४०. वु ६, ४, ४८; ५५.

२६० व्याकरनमहाभाष्यम्‌ [Fo ५.९. ६.

इति वा परस्वे || अथापि कथंचिदित्कार्यै स्यादेवमपि दोषः | क्रियते न्यास एव || अथवास्त्वस्य ब्रहणं को दोषः | इह पचतितराम्‌ जल्पतितराम्‌ हस्वन- शापो नुडिति नुदटुसज्येत | लोषे*कृते भविष्यति | इदमिह संमधायेम्‌ | लोपः क्रियतां नुडति किमत्र कतेन्यम्‌ | पर त्वाच्ुट्‌ | एवं ae हृस्वनद्यापो नुडित्यत्र यस्येति लोपोऽनुवर्तिष्यते ||

भथास्य कस्माच्च भवति ऊेराघ्राप्नीभ्य इति | किं स्यात्‌ | कुमायोम्‌ किशोयोम्‌ खदरायाम्‌ मालायाम्‌ तस्याम्‌ यस्यामिति हस्वनदापो नुडिति नुटुस- ज्येत | आद्याटस्याटोऽत्र वाधका भविष्यन्ति† | इदमिह संप्रधायेम्‌ आ्याटस्याटः क्रियन्तां नुडिति किमत्र कतेव्यम्‌ | परस्वादाद्यादस्याटः | अथेदानीमाद्याटस्या- कृतेषु पुनःपरसङ्गगननुदुस्मान्न भवति | waa विप्रतिषेषे यद्वाधितं तद्वाधित- मेधेति II

श्री्ामण्योरखन्दासि 9 ५६

भयं योगः We ष्कम्‌ | कथं श्रीणामुदारो धरणो रयीणाम्‌ अपि तत्र खतमामणीनाम्‌ इह तावच्श्रीणामुदारो धरुणो रयीणाम्‌ Barns नदीसंज्नासा छन्दसि व्यवस्थितविभाषा भविष्यति | अपि तत्र उतप्ामणीनामिति खता माम- ण्यथ सूतमामणि तत्र हृस्वनश्चापो नुडिव्येव सिद्धम्‌ ||

इति श्रीभगवत्पतश्किविरचिते व्याकरणमहाभाष्ये सप्रमस्याध्यायस्य प्रथमे पादे प्रथममाह्धिकम्‌

# ६, ४, ९४८. ७. ३, ९९२-९९४, Tv ४, ९.

पा०७. ९,५६.५९. ] व्याकरणमहापाच्यय |! | २६९

इदितो नुम्धातोः 9 १. ५८ भथ धातोरिति किमथेम्‌ | अभैत्सीत्‌ अच्छैत्सीत्‌* || नुम्विधादवुपदेशिवद्रचनं परत्ययविष्यथेम्‌ ।। नुम्विधावुपदोशिवद्ावो any: | उपदेशावस्थायां नुम्भवतीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | verry | उपदेश्यावस्थायां नुमि कृत ge: प्रत्ययविधि्यैथा स्यात्‌ कुण्डा हृण्डेति। || इतरथा ह्यनकारे प्रत्ययः 2 II अक्रियमाणे grease’ यः प्रत्ययः प्रामोति स{तावस्स्या्स्मित्त- वस्थिते नुम्‌ तत्र को दोषः | | तत्राययेष्टरसङ्गः Il Tate प्रसज्येत | अनिष्टे प्रस्ययेऽवस्थिते नुम्‌ | अनिष्टस्य प्रत्ययस्य अवणं प्रसज्येत | धातुग्रहणसामथ्योद्रा agin नुभ्विधानम्‌ lv

धातुम्रह्णस्रामथ्योद्वा ALITA धातुषदेदो नुम्भविष्यति || ननु चान्यद्धातुम्रहणस्य प्रयोजनमुक्तम्‌ | कम्‌ | अभैत्सीत्‌ अच्छैत्सीदिति || नैतदस्ति प्रयोजनम्‌ | प्रयो- जनं नाम तदन्तव्यं यन्नियोगतः स्यात्‌ | यज्चात्रेकारेण क्रियते ऽकारेणापि तच्छक्यं

कतुम्‌ हो मुचादीनाम्‌ 9 १. ५९.

दो तृम्पादीनाम्‌ ९॥ शे तम्पादीनामुपसंख्यानं weary | तुस्पति तुम्फति || किमयेमिदम्‌। नुमनु- षन्ता एवैते पद्यन्ते | दुप्तनकारस्वात दुप्यतेऽत्र॒नकारोऽनिदितां दक उपधायाः (afr [६. ४. २४] इतिऽ || यरि

* ४. \. ४४, T ४, AOR, I ह. a. ९४. § ९९ a.

२६२ | व्याकरणमहाभाष्यम्‌ [wo ७,९१.२.

पुनरिम इदितः पदयेरन्‌ | नैवं शक्यम्‌ | इह हि रोपो स्यात्‌ | afta: दृपित इति || यदि पुनरिमे मुचादिषु पेरन्‌ | दोषः स्यात्‌ | अथवा मेवं विश्चायत इदितो नुम्धातोरिति | कथं afe | इदितो नुम्‌ | ततो धातोरिति |

wales TH ।९।६२॥

इमौ दौ प्रतिषेषावुच्येते | उभौ शाक्याववक्तुम्‌ | कथम्‌ | एवं वश्यामि | इटि किटि रधेनुम्भवतीति | त्नियमाथे भविष्यति | Beret नान्यस्मि्ि- डादाविति ||

आङो यि १. ६५.

इह कस्मान्न भवति | आलभ्यते | अस्तु | अनिदितां हल उषायाः करिति [६.४.२४ | इति लोपो भविष्यति || इह तर्हि आलम्भ्या गौः पोरदुपधात्‌ [२.१.९८] इति यत्यवस्थिते नुम्‌ | तत्र को दोषः | भालम्भ्या एष॒ स्वरः* प्रसज्येत आलम्भ्या sfat चेष्यते | वैष दोषः | उक्तमेतदातुमहणसामधभ्यौदुपदेशे मुम्िधानभितिः ||

सुदुर्भ्यां केवलाभ्याम्‌ ।॥ १। ६८

भथ केवलग्रहणं किमथे सुदुभ्यामिव्येवोच्येत | सुदुरोः केवलग्रहणमन्योपसगेपरतिंषधार्थम्‌

सुदुरोः केवलम्रहणं क्रियतेऽन्योपखष्टान्मा भूदिति | प्रडलम्मम्‌ | Raper प्रयोगः | इदं तर्हि | area | प्रेण व्यवहितत्वान्न भविष्यति | इदं तर्हि | अतिड्धलम्भम्‌ | कमेप्रवचनीयसंज्ञात्र वाधिका भविष्यति खः पूजायामतिरतिक्र मणे [९. ४. ९४; ९९] इति | यदा तई नातिक्रमणं पूजा || इदं चाप्युदा- रणम्‌ | खभरलम्भम्‌ | ननु चोक्तं प्रेण व्यवहितत्वान्न भविष्यतीति | Ae दोषः | खदुभ्योमिति नैषा पञ्चमी | का तर्हि | तृतीया | खदुभ्यौमुपखष्टस्येति | व्यवहि - तथाप्युपदष्टो भवति || |

६. ६. २९३; ५.२. ARG, T ३. १, ९२४; ६. ९, १८५; ६. २, YRS, I १. act, .

पा० ७, १. ६९-७२.] व्याकरणमहाभाष्यय्‌ २६३

विभाषा चिण्णमुलोः be १. ६९,

चिण्णमुलोरनुपसेस्य चिण्णमुलोरनुपसगेस्येति वक्तव्यम्‌ | इह मा भूत्‌ | weer | प्रलम्भं प्रल- म्भम्‌* || तन्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | हइहोपसगोदित्यपि प्रकृतं नेत्यपि तत्राभिसंबन्धमात्रं कतेव्यम्‌ | विभाषा चिण्णमुलोरुपसगौत्तेति ||

उगिदचां सवेनामस्थानेऽघातोः 9 ७०

अधातोरिति किमयम्‌ | उखास्रत्‌ पणष्वत्‌ || भधातोरिति शश्यमवक्तुम्‌ | कस्माच्च भवति उखास्रत्‌ पणैष्वदिति | उगित्यचतिग्रहणास्सिडमधातोः Il उगिस्यञ्चतिम्रहणादधातोः सिम्‌ | अभ्बतिमहणं नियमाथै भविष्यति | अ- gaan धातोनोन्यस्योगितो धातोरिति il इदं तर्हिं प्रयोजनमधातुमू- तपूवैस्यापि यथा स्यात्‌ | गोमन्तमिच्छति trent गोमत्यतेरपरत्ययो गी- मानिति ||

नपुंसकस्य TST `9 १, ७२

Hoa नुम्विधावुगित्मतिषेधः

aot नुम्विधावुगिह्क्षणस्य‡ प्रतिषेषो वक्तव्यः | गोमन्ति ब्राह्मणकुलानि | Tae भूयांसि ननु Met whet वाभिष्यते | कथमन्यस्योच्यमान- मस्यस्य बाधकं स्यात्‌ | असति खस्वपि संभवे वाधनं भव्रत्यस्ति संभवो यदुभयं स्यात्‌ किं स्याद्यथचोगिष्ठक्षणोऽपि स्यात्‌ | शयोनेकारयोः भव्णं प्रसज्येत | व्यञ्ञनपरस्थैकस्य षानेकस्य वा श्रवणं प्रति विषेश्योऽस्ति | ननु प्रतिज्ञाभेदो भवति | भुतिभेदेऽसति किं भरतिज्ञाभेदः करिष्यति | ननु श्रुतिकृतोऽपि भेदोऽस्ति | इह ares मू्ांसीति परस्यानुस्वारे 9 कृते पूवस्य श्रवणं प्रामोति | तथा

# ७, ९. ६४. 9, ९. ६७; ६८, {‡ 9, x, ७०, § ८, ३. २४,

२६४ व्याकरणयहामाष्यम्‌ || [म० wh %

कुवन्ति कृषन्तीति परस्यानुस्वारपरसवणैयोः* कृतयोः पूर्वस्य णत्वं! भामति | अथैकस्मिन्नपि नुमि गत्वं कस्माच्च भवति | भनुस्वारीभुतो णत्वमतिक्रामति | कृते तर्द परसवर्णे कस्माच्च भवति | असिद्धे waa: ||

विप्रतिषेधास्सिद्धम्‌

विप्रतिषेधास्सिद्धमेतत्‌ | get: क्रियतामुगिह्वक्षण इति meer भविष्यति विप्रतिषेधेन | श््टक्षणस्यावकादाः | सर्पीषि धनुषि | उगिद्वक्षणस्यावकाशचः | गोमान्‌ यवमान्‌ | इहोभयं प्रामोति | गोमन्ति ब्राह्मणकुलानि | यवमन्ति ब्राद्मण- कुलानि | अ्रयांसि भूयांसीति | ष्ठक्षणो भविष्यति विप्रतिषेपेन || ननु पुनः- भरसङ्कविज्ञानादुगिद्धक्षणः प्रामोति |

पुनःरसङ्ग इति वेदमादिभिस्तुल्यम्‌.॥

पुनःप्रसङ्ग इति चेदमादिभिस्तुल्यमेतद्भवति{ | तद्यथा | युष्मदस्मदोरमादिषु कृतेषु पुनःप्रसङ्ाच्शिरीलुग्नुमो भवन्ति | एवं ्यद्क्षणे कृते पुनःप्रसङ्ादुगि- छक्षणो भविष्यति || यदप्युच्यतेऽषति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यादिति सत्यपि संभवे वाधनं भवति | तद्यथा | दपि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभवे दधिरानस्य तक्रदानं निवतेकं भवति | एवमिहापि सत्यपि संभवे agen sree वाधिष्यते || अथवास्त्वत्रोगिद्वक्षणोऽपि | ननु चोक्तं शयोनेकारयोः wat प्रसज्येतेति | परिहतमेतन्न व्यश्जनपरस्थैकस्य वानेकस्य वा अवणं प्रति विशेषोऽस्ति | ननु चोक्तं प्रतिन्ञाभेदो भवतीति | भुतिभे- देऽसति प्रतिन्ञाभेदः किं करिष्यति | ननु भ्रुतिकृतोऽपि भेद उक्त इह तावच्मे- यांसि भूयां सीति परस्यानुस्वारे कृते eter भवणं प्रसज्येत कुवेन्ति कृषन्तीति परस्यानुस्वारपरखवणेयोः तयोः पूवस्य णत्वं प्रामोतीति | Ae दोषः | अयो- गवाहानामविोषेणोपदेशथोदितः9 | तत्रेह तावस्प्रेयांसि भुयांसीति परस्यानुस्वारे कते तस्य क्ृल्महणेन Tee विध्यति कुवैन्ति कृषन्तीति पर - स्यानुस्वारपरसवणैयोः RATA HIT ब्रहणाल्यू्ैस्यानुस्वारपरसवर्णौ भविष्यतः

नैव वा पुनरत्रोगिषठक्षणः प्राभोति | कि कारणम्‌ | भिदचोऽन्त्यात्परः [१.१.४७] इत्युच्यते इयोर्भितोरचामन्त्यात्पर स्वे संभवोऽस्ति | कथं तर्हीमिौ

+ ८. ३, २४; ८, ४, ५८. ८. ४.२. ७, ९. २६५. § श्वसू. ५५.

qo ७, १, ७३.] ष्याकरनपहायाच्येय | १६५ दौ भितावत्रामन्त्यास्परौ स्तः | बहनङंहि* ब्रामणक्ुलानीति | Aree |

तत्र बहूजि प्रतिषेधः ४॥ तत्र wets प्रतिषेधो वक्तव्यः | बहूनि ब्राद्मणकुलानीति |

अन्स्यात्पूरवं TARR

शन्त्यात्पूवै नुममेक इच्छन्ति | किमविदोषेणाहोस्विद्हजोवेव | किं चातः | यशविरोषेण काष्ठतकूधीति भवितव्यम्‌ | भथ agate काष्ठतङ्गीति भवितव्यम्‌ | एवं ae agate | बहर |

ale प्रतिषेपो वक्तव्यः | वक्तव्यः | अच ह्येषा पन्चमी | अच Tat यो wager नपुंसकस्य नुमा भवितव्यं gaara Ta नासौ प्षल्नापि तदन्तं नपुंसकं यदन्तं नपुंसक नासावच Tae: | इष्टापि af€ प्रामोति | काषटत- ङीति | अत्र यो sa उत्तरो get तदन्तं नपुंसक यदन्तं नपुंसकं नासावच उत्तरः | Rages | क्चल्जातिः प्रतिनिर्दिदयते | अच उत्तरा या ज्लल्जातिरिति || अदि पञ्चमी कुण्डानि वनानी्यत्र भ्रामोति | एवं तर्हीकोऽचि विभक्तौ [७.९.७द] इत्यत्राचः सर्वनामस्थान हत्येतदनुवर्विष्यते | एवमपि षष्ठ्यभावान्न प्राप्रोति | सवैनामस्थान ह्येषा THAT इति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति PIE पुयैस्य [९.१.६६] इति I

` इकोऽचि विभक्तो १. ७२

सञ्पहणं किमर्थम्‌ | श्कोऽचि व्यज्नने माभूत्‌ हकोऽचीप्युष्यते व्यद्ञनादौ मा भूत्‌ | चपुभ्याम्‌ TAA: भस्त रोपः अस्त्वत्र नुम्‌ | नलोपः परातिपदिकान्तस्य [८.९.७]| इति नलोपो भविष्यति | स्वरः कथम्‌ | Tapa TTP: | हगन्ते दिगावित्येष स्वरो।न प्रामोति ||

* ७,९.९८ ७द्‌. ६. ९. १९. SA 28.771

१६६ व्याकरणमहाभाष्य [ म० ७,९. द,

स्वरो वे श्रूयमाणेऽपि श्रयमाणेऽपि नुमि स्वरो भवति | Hare पतचत्रपुण इति | लुते किं मविष्यति | oa इदानीं किं भविष्यति || किं पुनः कारणं भ्रूयमाणेऽपि नुमि स्वरो भवति | संषातभक्तोऽतौ नोस्सहतेऽवयवस्येगन्ततां विहन्तुमिति कत्वा ततः भरुय- माणेऽपि नुमि स्वरो भवति | इदं तर्द | अतिराभ्याम्‌ अतिराभिः | नुमि कृते रायो दकि [७.१.८९] इत्यात्वं प्रामोति | इदमिह संप्रधायेम्‌ | नुर्क्रियतामा- स्वमिति केमत्र कतेग्यम्‌ | परस्वादास्वम्‌ || इह ate प्रियतिङ्भ्याम्‌ प्रियतिखभिः नुमि कृते तिखभावो"न प्रामोति | इदमिह संप्रधायेम्‌ | नुम्करियतां तिखभाव इति किमत्र कतैष्यम्‌ | परत्वा्तिखभावः | अथेदानीं fart कृते पुनःप्रसङ्गाच्रुम्क- स्मान्न भवति | carat विप्रतिषेधे यद्वाधितं तङ्वाधितमेवेति || अत Tat पठति | इकोऽचि विभक्तावञ्प्रहणं नुमुटोर्विपरतिषेधार्थम्‌ इकोऽचि धिभक्तावज्महणं क्रियते नुमो नुडपरतिषेभेन यथा स्यात्‌ त्रपूणाम्‌ TTA | | इतरथा हि नुमो नित्यनिभित्तत्वाज्ुडभावः 2 II अक्रियमाणे ase नित्यनिमित्तो नुम्‌ | कृतेऽपि नुटि परामोत्यकृतेऽपि | नित्यनिमिन्तस्वा्रुमि ते नुटोऽभावः स्यात्‌ || एतदपि नासि प्रयोजनम्‌ | क्रिय- माणेऽपि वा अज्पहणेऽवदयमत्र नुडर्थो यलः कतेव्यः | पृवैविप्रतिषेधो व- तव्यः || हदं ता प्रयोजनं नुटि कृते नुम्मा भूरिति | किं स्यात्‌ | श्रपूणाम्‌ जतुनाम्‌ | नामि [६. ४. २] इति दीषेत्वं स्यात्‌ | मा भूदेवम्‌ | नोपधायाः [६. ४. ७] इत्येवं भविष्यति | इह तर्हि शुचीनाम्‌ इन्हन्पूषाथम्णां चौ सौ [६. ४. ९३; ९३| हत्यस्माच्नियमाच प्रामोति दीषेत्वम्‌ | अथेवद्भहणे नानथे- weed भविष्यति | नैषा परिभाषेह शक्या विज्ञातुम्‌ | इह हि दोषः स्यात्‌ | arate | एवं रता लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्पैषेति ||

उत्तराथं ३॥ उत्तरार्थे तद्येज्यहणं कतेव्यम्‌ | भस्थिदधिसक्थ्यशष्णामनडदा्तः [७.१.७९]

# ७,१.९९, ०.१.५४. ७, ९, ९५९,

We ७, ९, ७8 .] व्याकरगपहाभाच्यम्‌ Ree

erat यथा स्यात्‌ | इह मा भृत्‌ भस्थिभ्याम्‌ भस्थिभिरिति यद्युल्तराथे स्यात्तत्रैवायमज्यहणं कुर्वीत | इह क्रियमाणे यदि Pera तदुच्य- ताम्‌ | इहापि क्रियमाणे प्रयोजनमस्ि | किम्‌ | अजादौ यथा स्यात्‌ | इह मां भृत्‌ ay जतु || एतदपि नास्ति प्रयोजनम्‌ | विभक्ताविस्युच्यते चात्र Poe पयामः | प्रत्ययलक्षेणेन† | लुमताङ्गस्य [१. ९. द| इति प्रत्ययलक्षणस्य fare: एवं ae सिदे सति यदज्यहणे करोति तजञ्ज्ञापयत्याचार्यो भवती कञिदन्योऽपि THC: प्रत्ययलक्षणं नामेति | किमेतस्य क्ञापने प्रयोजनम्‌ | हे रपु | हे रपो | अत्र गुणः; सिद्धो भवतीति || |

इकोऽचि व्यञ्लने मा भूदस्तु SIT: AT कथय |

स्वरो वै श्रुयमाणेऽपि se किं भविष्यति

शायात्वं तिसुभावश्व व्यवधानान्युमा अपि | उंड़ाश्य उत्तरा तु शह किंचिन्नपो हति २॥

तृतीयादिषु भाषितपंस्कं पुद्राक्वस्य -9 9

किभिहं॒पुंवद्धावेनातिदिदयते | नुम्प्रतिषेधः | कथं पुनः पुंवदित्यनेन parte: wear विज्ञातुम्‌ | वतिनिदंदोऽवं कामचार वतिनिर्ददो वाक्यदोष समथेयितुम्‌ | तद्यथा | उदहीनरवन्मदरेषु यवाः | सन्ति सन्तीति | मातृवदस्याः कलाः सन्ति सन्तीति | एवमिहापि पुंवद्भवति gaa भबतीति वाक्यदोष समथेविष्यामहे | यथा पुंसो नुम्भवल्येवं तृतीयादिषु भाषितपुस्कस्यापि भव्रतीति || किमुच्यते नुम्प्रतिषेध इति पुनरन्यदपि पुंसः प्रतिपदं कायमुच्यते यत्तृतीयादिषु विमाक्तेष्वजादिषु भाषितपुंस्कस्यातिदिदयेत | अनारम्भात्युंसि। हि किंचित्पुंसः प्रतिपदं कायंमुच्यते यत्तृतीयादिष्वजादिषु भाषितपुंस्कस्यातिदिदयेत | नुम्प्रकतस्तत्रं किंमन्यच्छक्यं विज्ञातुमन्यदतो नुम्मतिषेधात्‌ ||

पुंवदिति नुम्प्रतिषेधश्चेहृणनाभावनृडौीच्वतिषेधः |

पुंवदिति नुम्पतिषेधशेहुणनाभावनुडर्वानां प्रतिषेधो वक्तव्यः | गुण | ATA न्राह्मणकुलाय | गुण | नाभाव | waver ब्राह्मणकुलठेन | नाभाव | az | ्रामण्यां manger | नुद्‌ ओीच्वम्‌ | मामण्यां ब्राह्मणकुके | हस्वस्वमप्रतिषिदधं

rare विधयः mata |

# 0.4, २९. ९. ९, ६२. ७.९, ९०८. 3 9. ३. ९९९; ६२०; ७, ९. ५४; ७, द. ALS,

ate eqrrconrentrer {qo ५.९. २.

हस्वाभावार्थं 2

किं | नुम्परतिषेधाथे | कथं पुनरत्राप्रकृतस्यासंदाब्दितस्य शस्वस्वस्य धरतिषेधः शक्यो विन्नातुम्‌ |

अ्थांतिदेरास्सिद्धम्‌ II त्रैव विज्ञायते भाष्यते पुमाननेन शब्देन सोऽयं भाषितपुंस्कः भाषितपुंस्कस्य WET पुंशब्दो भवतीति | कथं तर्हि | भाष्यते पुमानस्मित्न्थं सोऽयं भाषितपुंस्कः भावषि- तपुंस्कस्याथेस्य पुंवदर्थो भवतीति || तद्धितलुक्मतिषेधश्च तदधितलुकथ प्रतिषेधो वक्तव्यः | fate: | पीलु फलम्‌" | fear dea इति ` वा समानायामाकतो भाषितपुस्क विज्ञानात्‌ |

नं वा वक्तव्यम्‌ | किं कारणम्‌ | समानायामाकृती भाषितपुंस्कविज्ञानात्‌ | समानायामाकृतौ यद्धाषितपुंस्कमाकृत्यन्तरे वैतद्धाषितपुंस्कम्‌ | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एतदप्यथनिर्देशास्सिदम्‌

दर ह्िवचने GI अअ

किमुदाहरणम्‌ | असी ते इन्द्र पिङ्गले | Arafat | पू्वसवर्णनाप्येतस्सिद्धम। | इदं ate | अक्षीभ्यां ते नासिकाग्याम्‌ | इदं चाय्युदाहरणम्‌ | अक्षी ते इन्द्र पिङ्गके | ननु चोक्तं पूवैसवर्णेनाप्येतस्सिद्धमिति | सिध्यति | part व्यवदितस्वास्पूवैसवर्णो mae छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यो मधोगभ्णामि मधोस्तुप्रा इवासत इत्येवमथेम्‌ | पुंवद्भावेन नुमो Haya निवृत्ते पू्वैसवर्णेनैव सिद्धम्‌ || स्वरा- थेस्तर्हीकारो वक्तव्यः9 | उदात्तस्वरो यथा स्याचचपुंसकस्वरो मा भूदिति | ननु पुंवद्धावातिदेशादेव स्वरो भविष्यति | अशक्यः पुंवबद्धावातिरेशयाः स्वरे तन्तं भवितुम्‌ | इह हि दोषः स्यात्‌ | मध्वस्मित्तस्ि मधुमोस इति || तर्हिं पुंवद्भावो वक्तव्यः | वक्तव्यः | प्रकृतं *“ पुंवदिति वतैते ||

¥. a. VAR. t 4. \. Yor. t ७. ६. ७2. § ॐ. ९, mw, Gv. ¥. ९९१८१. *# ७, ९, ७४,

Wo ७, ९, ७७-८२.] व्याकरणमदाभाष्यम्‌ ९६९

नाभ्यस्ताच्छतुः UY १. 9८

कस्यायं प्रतिषेधः | नुमं इत्याह | wear ग्रहणं कतैव्यम्‌ | कतैव्यम्‌ | प्रक तमनुवमेते | प्रकृतम्‌ | इदितो नुम्धातोः [७.१.९८] इति | तद्वा भनेकम- हणेन व्यषच्छिन्तमश्यक्यमनुवतैवितुम्‌ || एवं ate सर्वनामस्थान इति*वतेते सर्व- नामस्थाने sea तस्य प्रतिषेधः | वदै बहुतरकेण पहणेन व्यवच्छित्मशक्य- मनुवतेयितुम्‌ || अथेदानीं व्यवहितमपि शाक्यतेऽनुवतंयितुं नुमेवानुवस्य इहाथमु- सराय | इह चैव प्रतिषेधः सिद्धो भवतीह चाच्छीन्ोनुम्‌ [८०] इति rent कतेव्यं भवति ||

TSM १. ८०

इह कस्मान्न भवति | अदती wat लुनती पुनती | रोषौ कृते ऽवणोभावात्‌ | किं तद्येस्मिन्योग उदाहरणम्‌ | याती यान्ती | अत्राप्येकादेो कृते ध्यपवगोभावाच्र saa | अन्तादिवद्विन व्यपवभेः | उभयत apa नान्तादिवत्‌ नोभयत arr: करिष्यते | नैवं विज्ञायते ऽवणौन्ताच्दातुनस्भवतीति | कथं तर्हि | भव- गोसुम्भवति तचेदवणे शतुरनन्तरमिति ॥।

राष्टयनोनित्यम्‌ `अ १. ८९. Perret किमथम्‌ | विभाषा मा भूदिति | वैतदस्ति प्रयोजनम्‌ | सिद्धोऽरं

gatas तत्रारम्भसामथ्य्ित्यो विधिभोविष्यति || तदेतन्निस्यम्रहणं सांन्यािकं तिष्ठतु तावत्‌ ||

सावनडुहः UG २. ८९

अनडुहः सावाम्मतिषेधो नुमोऽनवकारशत्वात्‌ II शनडुहः सावाम्तिषेधः TTA | किं कारणम्‌ | नुमोऽनवकाडत्वात्‌ | अनव- कारो नुमामं¶वाधते |

# ७, ६, ७०. २, ४, ७२; ६५. ४. ALR. ५. ६. ९०1. ७, ९. ८९, q ७,९.५८,

Reo व्योकरणमहामाष्यय्‌ tl [म०५.९.२.

. वावर्णोपधस्य नुम्वचनात्‌ It वैष दोषः | किं कारणम्‌ | अवर्णोपधस्य नुभ्वचनात्‌ | अवणीपधस्य नुमं वक्ष्यामि || तदवणेम्रहणं कतैव्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते प्र- कृतम्‌ | आच्डीनच्योनुम्‌ [७. १, ०] इति | यरि तदनुतरतेते ऽनहि यावन्त्य- वणौनि सर्वेभ्यः परो qos | नैष दोषः | निदचोऽन्स्याखरः [१.९.४७] इत्यनेन यत्सवौन्त्यमवणे Tey भविष्यति ||

पुनःप्रसङ्विज्ञानाद्रा सिद्धम्‌ भथवा grasa कृतं आम्भविष्यति |

यथाच्वादिषु freer tl

TIT जग्ले मम्ले हैजतुः हैजुरिव्याश्वादिषु“ कृतेषु पुनः प्रस ङ्गाद्धिवैचनं भव~ त्येवमत्रापि नुमि कृत आम्भविष्यति || नैष युक्तः परिहारः | विप्रतिषेधे पुनः- प्रसङ्गो fairer इयोः सावकाडायोमवति | इह पुनरनवकाशो Tart वाधते || एवं तर्द वृत्तान्तादेष परिहारः प्रस्थितः | कस्माहृत्तान्तात्‌ | इदमयं चोदयो भव- स्यनडुहः सावाम्पतिषेषो नुमोऽनवकाशत्वादिति | तस्य परिहारो वावर्णोपधस्व नुम्बचनादिति | ततोऽयं चोद्यो भवति यत्र तद्यैवणेप्रकरणं नास्ति तत्र आमा नुमो वाधनं प्रामोति बहनङ्खांडि† ब्राह्मणक्तुलानीति | तत उन्तरकालमिदं wet पुनःपरसङविज्ञानाद्वा सिद्धमिति ||

दिव ओत्‌ १. ८४

दिव ओत्वे धातुप्रतिषेधः दिव ओस्वे धातोः प्रतिषेधो वक्तव्यः| अक्षथूरिति || अधाखधिकारास्सिडम्‌ | धातोरिति वतेते | क्र प्रकृतम्‌ उगिदचां सवेनामस्थानेऽधातोः [७.१.७० | इति | अधात्वधिकारास्सिद्धमिति चेन्नप॑सके दोषः

अधास्वभिकारास्सिद्धमिति Tagan दोषो भवति | areas Fens | नपुं सकस्य gaa: [७२| aerate प्रतिषेधः प्रामोति ।| `

FRY. ४५; १५;-८. ७, ९, OR; ९८,

qo ७. ९, ८४-९०.] ध्याकरणयहाभाष्यम | २७९

उक्तं वा|| किमुक्तम्‌ | अननुबन्धकमहणे हि सानुबन्धकस्येति* || भथवा संबन्धमनुव-

रिभ्यते ` ||

इतोऽत्सवेनामस्थाने 19 ९. ८६ Il

इतोऽदवनमनर्थकमाकारपकरणात्‌ इतोऽदचनमन्थकम्‌ | कि कारणम्‌ | आकारप्रकरणात्‌ | आरिति। वतेते II घपुवोये तु || २॥ युवो तद्दक्तव्यः | ऋमुक्षाणमिन्द्रम्‌ | ऋभुक्षणमिन्द्रम्‌{

पुंसोऽसुङ्‌ 9 १. ८९, असुङदुपदेिवदचनं waaay बहिरङ्लक्षणत्वात्‌ il

शङ्धडन्युपदेशिवद्धाबो वक्तव्यः | उपदे शावस्यायामेवाञ्ङ्वतीति वक्तव्यम्‌ | fe प्रयोजनम्‌ | स्वरसिद्यथम्‌ | उपदेशावस्थायामछडि कत re: स्वरो यथा स्यात्‌ | परमपुमानिति | भ्रियमाणे श्युपदेशिवद्ावे समासान्तोदात्तत्वेऽऽडन - न्तयैतो ऽस्वरकस्यास्वरकः स्यात्‌ | किं पुनः कारणं समासान्तोदान्तत्वं तावद- बति पुनरछ्कङ्‌ | परत्वादद्कडन भवितव्यम्‌ | बहिर ङ्लक्षणत्वात्‌ | बहिरङ्- लक्षणोऽष्ठड्‌ | way: स्वरः | भसिड्धं बहिरङ्मन्तर ङ्के || तद्युपदेदिवदा- बो वक्तव्यः | वक्तव्यः | भाद्युदात्तनिपातनं करिष्यते निपातनस्वरः समा- सस्वरस्य वाधको भविष्यति || एवमप्युपरेशिवद्भावो वक्तष्यः | यथैव हि निपातनस्वरः समासस्वरं area एवं प्रकृतिस्वरमपि arta | पुमान्‌ | तस्मात्छधु- श्यते ऽयडन्युपदेशिवद चनं स्वरसिद्यथे बहिर ङ्लक्षणत्वादिति ||

गोतो णित्‌ 9 १. ९० tt

iat गोतः परस्य सवैनामस्थानस्य णित्त्वमुच्यत आहोस्विस्सर्वनामस्थाने परतो णित्कायेमतिदिदयते | ware विदोषः |

# ४, ९. ९५१, ७, ९, cr { ६, ४.९. 9 ६. ९. २२१.

2७2 i ब्याकरणमहाभाष्यय्‌ [म० ७,९. २,

गोतः सर्वैनामस्थाने णिस्कार्यातिदेशः गोतः सधैनामस्थाने णित्कायैमतिदिशयते || सर्वनामस्याने भिच्ववचने ह्यसंभस्ययः षषटयनिर्देरात्‌ सवेनामस्थानस्य णि चने संप्रत्ययः स्यात्‌ | किं कारणम्‌ | षष्ठघभावात्‌ | पष्ठीनिर्शि्टस्यादेशा उच्यन्ते" चात्र TH परयामः || एषं तरि वतिनिरदेरोऽयम्‌ | गोतो णिङ्गदवतीति | ale वतिनिर्देशः कतैष्यो दयन्तरेण वतिमतिदेशो गम्यते | अन्तरे- नापि वतिमतिदेश्यो मम्यते | तद्यथा | एष ब्रह्मदत्तः | HATA TATA इत्याह ते मन्यामहे ब्रह्मदत्तवदयं भवतीति | एवमिहाप्यणितं णिदित्याह णिङ्दिति गम्यते || अथवा पुनरस्तु गोतः परस्य सर्वनामस्थानस्य Prey | ननु चोक्तं सर्वनामस्थाने णिरववचने ध्यसंप्रत्ययः षष््यनिर्देहादिति | वैष दोषः | गोत इत्येषा पचमी सर्व- नामस्थान इति सप्तम्याः षरं प्रकल्पयिष्यति तस्मादिव्युत्तरस्य [१.१.६७] इति || अथ तपरकरणं किमर्थम्‌ | इह मा भूत्‌ | चित्रगुः ाबलगुरिति | नैतदसि | हस्वत्वे† कृते भविष्यति | स्थानिवद्धावात्मामोति || अत wat पठति | तपरकरणमनथकं स्थानिवस्रतिषेधात्‌ तपरकरणममयेकम्‌ | किं कारणम्‌| स्थानिवततिषेधात्‌। प्रतिषिध्यतेऽत्र स्थानिवद्भावो गोः पु्ैणिचवास्वस्वरेषु स्थानिवद्भावो भवतीति; | चावदयं प्रतिषेध आभ्रवितध्यः। इतरथा हि संबुद्धिजसोः प्रतिषेधः % Il यो हि मन्यते तपरकरणसामभ्योदत्र भविष्यतीति संबुदिजसोस्तेन प्रतिधेषो बक्तव्यः स्यात्‌ | हे चित्रगो चित्रगव इतिऽ || अथेदानीं सत्यपि स्थानिवद्धावपरति- बभे गुणे कृते कस्मादेवाश्र भवति | ठक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थैवेति | ननु चेदानीमसत्यपि स्थानिवद्धावपरतिषेध एतया परिभाषया शक्यमुपस्थातुम्‌ | नेत्याह हीदानीं कषिदपि स्थानिवस्स्यात्‌ ||

तृज्वत्के्टुः 9 १. ९८९ at १. ee

अथात्र विभक्तावित्यनुवतैत उताहो aT | किं चातः |

+ ६० ६, ४९, TV. % ४८. ६. ६. ५६१. 9 ७. ३, ६०८; ६०९. शु exe,

Go ७.१. ९५-९६.] व्याकरणमहामाच्यम्‌ २७३

तृस्वस्स्त्रियां विभक्तौ वचेत्कोषरीभक्तिनं सिध्यति | तृज्वस्वियां विभक्तौ चेत्करो्टीभक्तिरिति*न सिध्यति एवं तरहीकार एष तृज्यद्धावं वदेयामि | तदीकारभ्रहणं कतेव्यम्‌ | कतेव्यम्‌ | क्रियते न्यास एष | प्रदिलष्टमिर्ेश्योऽयम्‌ | खी हे खी जयामिति | tart तन्निमित्तः सः कारे Bere | दिः कारणम्‌ | तच्निमिसः सः | तुज्वद्धायनिमिन्तः हकारः | नाकरते तृज्वद्भाव Fare: प्राभोति | किं कारणम्‌ ` तेभ्यो डीप्‌ [४.१.९। इत्युच्यत हैकारे तृज्वद्धावः | तदिदमित्तरेतरान्रयं भवति | इतरेतराभयाणि प्रकल्पन्ते |} एवं तर्द गौरादिषु† पाठादीकारो भविष्यति | गोरारिषु पठ्यते हि किचिन्तुनन्तं गौरादिषु पद्यते || एवं तर्धतज्ज्ञापयत्याचार्यो भवत्यत्र कार इति बदयमीकारे gerard शासि | तेनेव भावनं चेत्स्यादनिष्ठोऽपि प्रसस्यते | यद्यपि नास्ति विशेषो ङीषो वा ङीषो बा ङीनपितु प्रामोति९ | इह प्राभोति | mat: mtg: mit रथैः पञ्चक्रोष्टभी¶रथैरिति || एवं até चापरं निमित्तं संज्ञा प्रत्ययलक्षणेन | चापरं निमित्तमाश्रीयते | अस्मि- न्परतः क्रोष्टुस्तृज्वद्वतीति | किं तर्हि | अङ्गस्य Mears | saree भवति प्रत्ययलक्षणेन || किं पुनरयं शालातिदेराः | तृचो यच्छालं तदतिदिदयते | भाहोस्वित्रूपातिरेदाः | शुचो यद्रूपं तदतिदिइ्यत हति | कथात्र विदोषः | तृञ्वदिति राख्रातिदेदाश्वेयया चिणि तद्त्‌ ९॥ तृज्यदिति शाखातिदेदाथे्यथा चिणि arent | कथं चिणि | उक्मङ्- स्येति तु ॒प्रकरणादाङ्गदालातिदेहास्सिदमिति^° | आङ्गं यत्कार्थं तदतिदिदयते | एवमिहाप्यनङ्णदीषेत्वान्यतिदिष्टानि†† रपरत्वमनतिरिष्टम्‌ः‡ || तत्र को दोषः |

# २. ४. ७५; ९. ९. ६३. T ४.९. ४९. { ६, ९. ९७४. § ५» ९. ९५७, FT WAU SLs ५.६.९९; २८; १.२.४९९. ९. ६३. #* ६. ४. ६१७,

+ ०, ९. ९४; OLR. YQ; Av. UY. TT ९.९ ५९६. 35 अना,

२७७ व्ाकरणमहाभाष्यम्‌ | Fo ७,६९.२.

तेतर रपरवचनम्‌ Il ५॥ am रपरत्वं सिष्यति तदन्वयम्‌ || नैष दोषः | गुणेऽतिदिष्टे रपरत्वम- प्यतिरिष्टं भवति | कथम्‌ | कायकालं संज्ञापरिभाषं यत्र कार्थं az द्रष्टव्यम्‌ | ऋतो सवैनामस्थानयोगुणो भवति* | उपस्थितमिदं भवत्युरप्परः [९,१.९१] इति Il एवं तद्येयमन्यो दोषो जायते | आहत्य तचो यच्छा . तदतिदिद्येतानाहर्य वेति | किं चातः | ane दीधत्वमतिदिष्टमनङ्णरपरत्वान्यनतिदिष्टानि। | अथानाहत्यानङ्कुणर प्रस्वान्यतिदिष्टानि दीधैत्वमनतिदिष्टम्‌ | अस्त्वाहत्य | ननु चोक्तं दीषैत्वमतिदिष्टमनङ्कुणरपरत्यान्यनतिरिष्टानीति | तेष दोषः | दीषेस्वेऽति- दिषटेऽनङ्कणरपरत्वान्यप्यतिदिष्टानि भवन्ति | कथम्‌ | उपधाया इति वतैते चा- कृतेष्वेतेषु दीपभाविन्युपधा भवति | कुतो नु खल्वेतदेतेषु विधिषु कृतेषु योपधा तस्या दीर्ैत्वं भविष्यति पुनः क्रोष्टोर्योऽन्तरतमो गुणस्तस्मिन्कृते$ अवादेशे योपधा तस्या diet भविष्यति | नैकमुदाहरणं anced प्रयोजयतीति | तत्र तृञ्वद्वचनसामथ्योदेतेषु विधिषु कृतेषु योपधा तस्या दीषेत्वं भाविष्यति || अथवा किं एतेनाहत्यानाहस्य वेति | आहत्यानाहत्य तचो यच्छालं तदतिदिदयते || अथवा पुनरस्तु रूपातिदेशः | अथैतस्मिचुपातिदेशे सति किं प्रागादेदोभ्यो यत्रं तदतिदिदयत आहोस्विरकृतेष्वादेरोषु | किं चातः | यदि प्रागादेशोभ्यो यद्रुपं तदतिदिरयत ऋकार एकोऽतिदिषटोऽनङ्णरपरत्वरीषैत्वान्यनतिदिष्टानि | अथ कृतेष्वादेशष्वृकारोऽनतिदिष्टोऽनङ्णरपरत्वरषेस्वान्यतिदिष्टानि | उभयथा स्व- रोऽनतिदिष्टो हि स्वरो रूपवान्‌ || अस्तु परागादेशेभ्यो यद्रूपं तदतिदिरयते | ननु चोक्त मृकारोऽतिदिष्टोऽनङ्णरपरत्यशेषेत्वान्यनतिदिष्टानीति | नैष दोषः | ऋकार Ae स्वाश्रया अत्रैते विधयो भविष्यन्ति | यदप्युच्यत उभयथा स्वरोऽन- तिदिष्टो हि स्वरो रूपवानिति चकारमहणसामथ्यौस्स्वरो भाविष्यति¶ ||

रूपातिदेदा इति वेत्सवादैरापभसङ्ः I रूपातिदेदा इति चेस्सवोदेशः प्रामोति | सवस्य तुनन्तस्य तशब्द आदेशाः प्रामोति

# ७. ह. ९९०. ४.४. ६९६; ७.९. ९४; ७.३.६९० १.६. ५९. { ६४. 9; ६१. $ ७. ३९ ६०९० q 4. ९, VR. कक \ ५५५.

पा० ७.१. ९६.] व्याकरणयहाभाष्यम्‌ १७५

fax तु रूपातिदेकात्‌ ll Il सिद्धमेतत्‌ | कथम्‌ | रूपातिदेशात्‌ | रूपातिदेहोऽयम्‌ ननु चैवमेव wer | चोशते रूपातिदेशा इति सेत्सवोदेशप्रसङ् इति | सिद्धं तु प्रत्ययग्रहणे यस्मात्स तदादितदन्तविज्ञानात्‌ « सिद्धमेतत्‌ | कथम्‌ | प्रत्यययहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणं werd तुनन्तस्य FAT आदेशो भविष्यति || एवमपि किंचिदेव तृजन्त प्राभोति | इदमपि प्रामोति पक्तेति | आन्तरतम्याच् सिद्धम्‌ £ Il क्रोष्टोरयदन्तरतमं तदविष्यति | किं पुनस्तत्‌ श्रुशोथस्तृञ्िदितस्तदन्तम्‌ तुञ्वद्रवनमनर्थकं तृज्विषये तृचो मृगवाचित्वात्‌ || ७॥ तृज्विषय एतत्तृजन्तं॒॑मृगवाचि || तुनो निवृ्यथे तर्शीदं वक्तव्यम्‌ | तुनः सर्वैनामस्थाने निवृत्तिरयेथा स्यात्‌ | सुनो निवृत्यथमिति चेत्सिद्धं यथान्यल्लापि तुनो निवृ्यथैमिति चे्दन्तरेण वचनं. सिद्धं यथान्यत्राप्यविशेषविहिताः great नियतविषया कृदरयन्ते | क्रान्यज्र| तद्यथा | घरतिरस्मा अविदोषेणोपदिष्टः धृतम्‌ घृणा घमे हत्येवंविषयः | रदिरस्मा अविशषेणोपदि्टः cit: wea: रश्नेव्येव॑विषयः | ठृशिरस्मा भविदोषेणोपदिष्टः ste इत्येव॑विषयः || इदः me प्रयोजनं विभाषां वश्यामीति | विभाषा तुतीयादिष्वचि |9. १.९७]

इति | वावचनानर्थक्यं स्वभावसिद्धस्वात्‌ |

वावचनं चानथैकम्‌ किं कारणम्‌ | स्वभावसिद्धत्वात्‌ | स्वभावत एव तृतीयादिष्वजादिषु विभक्तेषु prt तुनन्तं मृगवाचीति || गुणवृखौ्वतृञ्वद्राविभ्यो नुम्पूवंविप्रतिषिदम्‌ ९० गुणवृद्ौर्वतुज्वद्धावेभ्यो नुम्भवति पूवेविप्रतिषेपेन* || तत्र गुणस्यावकाराः | era वायवे | नुमोऽवकाराः | पुणी जतुनी | इहोभयं प्रामोति | बरपुणे जतुने | यृद्धेरवकाशः | सखायौ सखायः | नुमः एव | इहोभयं प्रामोति | अति-

# ७, ३, १९६; ७, ९. ५२७, २. URS); ७, ३. ६१९; ७. ९, ९,७.-७० ९, OQ.

२७६ I व्याकरणयहामाच्यय्‌ [Ho ७.९. २.

सखीनि ब्राह्मणक लानीति || ओैचवस्यावकाश्चः | अक्रौ वायौ | नुमः एव | इहो- भयं प्रामोति | रपुणि जतुनीति || तुज्वद्गावस्यावकाशः | क्रोष्टा REA | नुमः एव | इोभयं परामोति काक्रोष्टनेऽरण्याय | हितक्रोष्टने वषलक्ुलाय | नुम्भ- वति पूवेविपरतिषेधेन || तर्हि पूवैविप्रतिषेषो वक्तव्यः वक्तव्यः | इष्टवाची पर शब्दः” | विप्रतिषेधे परं यदिष्टं तद्भवतीति II नुमचिरतृज्वद्विभ्यो नुट्‌ | ९९ Il नुमविरतृज्वदविभ्यो नुट्‌ पूवेविप्रतिषेषेन वक्तव्यः† || नुमोऽवकाश्चः | त्रपूणि जतूनि | नुटोऽवकाश्यः | ania वायूनाम्‌ इहोभयं प्रामोति | जपणाम्‌ जत्‌- नाम्‌ अवि रादेदास्यावकाराः | तिलस्िष्ठन्ति चतसखरस्तिष्ठन्ति | नुटः एव | इहोभयं प्राभोति | तिष्ठणाम्‌ चतदणाम्‌ || तृज्वद्धावस्यावकाशः | क्रोष्टा क्रोष्टना | नुटः एव | इहोभयं परामोति | क्रोष्टनाम्‌ [sala पूवेधिग्रतिषेधेन || तर्हि पृवै- विप्रतिषेधो वक्तव्यः | वा afer रप्रतिषेधान्‌ ९२ तैतह्िमतिषेषेनापि सिध्यति any चतखणामिति | कर्थं ve सिध्यति | नुङधिषये रम्रतिषेधात्‌ | नुङधिषये रप्रतिषेधो बक्तव्यः | इतरथा हि सर्वापवादः || ९६ Il इतरथा हि सवोपवादो रादेशः | यथैव गुणपूवैसवर्णी वात एवं नुट- मपि are || तस्माज्ुद्िषये रमतिषेधः ९४ mest रादेशस्य प्रतिषेपो वक्तव्यः || वक्तव्यः | भाचायमवृत्ति-

जञोपयति रादेशो नुटं area इति यदयं तिखचतद [६. ४. ४] इति प्रतिषेधं शास्ति नामि दौषेस्वस्य ||

चतुरनडहोरामुदात्तः॥ *9 ।१। ९.८

आमनडहः खियां वा Il आमनडुहः (erat वेति वक्तव्यम्‌ | arty अनडाही |

Ga ~~~ ~~~ ~~~ ~~

{ ०.९.९९० ९२२०

पा ७, ९. ९८-१०२.] व्याकरणमहामाष्यम्‌ It २७७

ऋत दातोः ool उपधायाश्च १।१०१ tt

उदोष्ठचपुवेस्य -9 २. | Lok Il

इ््वोर्वाभ्यां गुणवृद्धी भवतो निप्रतिषेभेन | इत््वोत्वयोरवकाठाः | आआस्ती- णेम्‌ निपुतौः पिण्डाः | गुणवृ्योरवकाश्ः* | चयनम्‌ चायकः | लवनम्‌ लावकः | इहोभयं प्रामोति | आस्तरणम्‌ आस्तारकः | निपरणम्‌ निपारकः | गुणवृद्धी भवतो विप्रतिषेधेन | अयुक्तोऽयं विप्रतिषेधो योऽव rere | कथम्‌ | नित्यो गुणः |

इति श्रीमगवस्पतस्ञरठिनिरचिते व्याकरणमहाभाष्ये सप्तमस्याध्यायस्य प्रथमे पारे हितीयमाद्धिकम्‌ || पादथ समाप्तः |

# ७, हे, ८४; © २, ९९५.

सिचि gfe: परस्मेपदेषु 9

सिचि वृद्धावोकारप्रतिषेधः

सिति वृद्धावोकारस्य प्रतिषेषो वक्तव्यः* | उदवोढम्‌ उदवोढम्‌ उदवोढेति II तर्हि प्रतिषेधो वक्तव्यः | वक्तव्यः | ओकाराृदिर्विप्रतिषेपेन | stead क्रि- यतां बुद्धिरिति वृदिभविष्यति विप्रतिषेषेन | .

ओक।रादृदिर्विप्रतिषेषेनेति चदोच्वाभावः 2 ओकाराषृडधिर्विप्रतिषेधेनेति चेदो्वस्याभावः | TASTY उदवोढम्‌ उदवोढेति ।|._ वैष दोषः | उक्तं तज्र† बणैग्रहणस्य प्रयोजनं वृद्धावपि कृतायामोरू्वं यथा स्यात्‌ पुनःप्रसद्गविज्ञानाद्रा सदम्‌ अथवा पुनःप्रसङ्गादन्र वृद्धौ कृतायामेवं भविष्यति | यथा परसारणादिषु dar || It

तथथा | जग्ले मम्ले Faq: हेजुरिति प्रसारणादिषु पुनःपरसङ्गविशषानाद्धिभैचनं भवतिः. इहापि ताहि पुनःप्सङ्विक्षानादोचतवं स्यात्‌ सौढामिन्िरिति |

dara बहिरङ्गलक्षणस्वास्सिदधम्‌ बहिर ङ्लक्षणा वृद्धिः | अन्तर मोच्वम्‌ | सिद्धं बहिरङ्मन्तरङे

अतो set २।२॥

seared किमथे at & इत्येवोच्येत | केनेदानीं तदन्तस्य भविष्यति | तदन्तविधिना" || हदं तर्हिं प्रयोजनम्‌ अयमन्तदयष्दोऽस्व्येवावयववाची | त्था | Tard: वसनान्तः | अस्ति सामीप्ये वतेते | तद्यथा | उदकान्तं गतः |

9 ७. २.२; ६.९. UR ६. ६०६१२३५. ६. ९. ९५; ४५} -८. § ४,९.९५} ७, २. ९९७, GJ x. ९, ७२,

qe ५. २, १-३६,] व्याकरणमहामाष्यम्‌ ` A,

उदकस मीपं गत इति गम्यते | Ta: सामीप्ये वतेते तस्येदं महणं यथा (Awa | ASA यौ रेफलकारौ तयोः समीपे ` योऽकारस्तस्य यथा स्यात्‌ | इह मा भूत्‌ | अश्वष्ठीत्‌ अवभ्रीत्‌ |

वदनत्रनहलन्तस्याचः ९।२.॥

हल्पहणं किमथेम्‌ समुखयो यथा विज्ञायेत | वदित्रज्योश हलन्तस्य चाच इति| haar प्रयोजनम्‌ | अज्यहणादेवात्र ae भविष्यति | वदिव्रज्योथाचञति | अस्त्यन्यदज्महणे प्रयोजनं वदिव्रजिविशेषणं यथा विज्ञायेत | वदिव्रज्योरच इति | यद्येतावत्मयोजनं स्यादिव्रज्योरत इत्येवं श्रूयात्‌ | अथैतदपि ब्रुयात्‌ | अत इति" वतैते ll इदं तर्हि प्रयोजनं हलन्तस्य यथा स्यादजन्तस्य मा भूत्‌ | कस्य पुनरज- न्तस्य प्रामोति | भकारस्य | अचिकीर्षीत्‌ अजिहीर्षात्‌ | रोषो।ऽ्र वाधको भवि- ष्यति | आकारस्य तर्हि प्रामोति | भयासीत्‌ अवासीत्‌ | नास्त्यत्र विदोषः सत्यां धा यृद्धावसत्यां वा | संभ्यक्षरस्य तार्हि प्राभोति | वै संध्यक्षरमन्त्यमस्ति | ननु चेदमस्ति इलोपे कृत उदवोढम्‌ उदवोढम्‌ उदवोढेति | भसिद्धो ढलोपस्तस्या- तिद्धस्वाच्ैतदन्त्यै भवति || अत उन्तर पठति |

हल्ग्रहणमिटि प्रतिषेधाथम्‌ Il

हल्पहणं क्रियत हटि प्रतिषेधार्थम्‌ | नेटि [७.२.४] इति प्रतिषेधं व्यति हलन्तस्य यथा स्यादजन्तस्य मा भूत्‌ | भलावीत्‌ भपावीत्‌५ ||

वानन्तरप्रतिषेधात्‌ 2 Il

वैतस्रयोजनमस्ति | किं कारणम्‌ | अनन्तरस्य प्रतिषेधात्‌। अनन्तर यह्ृदि- निधानं तत्मतिषिध्यते | कुत एतत्‌ | अनन्तरस्य tat भवति प्रतिषेधो वेति ||

तथानन््यार्थम्‌ Il

तश्ानन्तरं बुद्धविधानमनन्त्याथै विज्ञायते || कथं पुनरनन्तर वृद्धिविधानम- नन्स्याथे wet विज्ञातम्‌ |

७.२. २, t ६. ४. ४८, { ८, ३, ९९; ६, ३, ९९२. § ७, २, ९,

२८० व्याकरणमहाभाष्य [qo ७, २. ९,

अन्त्यस्य वचनानथक्यात्‌ I

न्त्यस्य वृद्धिविधाने प्रयोजनं नास्तीति कृत्वानन्तरः वृद्धिविधानमनन्त्या्थ विज्ञायते ||

अतो विभाषा तर्हीदं वक्तव्यम्‌ | भतो हलादेलघोः[७. २.७] हति विभाषा वृद वक्ष्यति सा हलन्तस्य यथा स्यादजन्तस्य मा भृत्‌ | अचिकीर्षीत्‌ अजिदीर्षत्‌ |

अतो विभाषार्थमिति चेस्सिद्धं वृद्धर्लीपबलीयस्स्वात्‌ II

अतो विभाषाथेमिति चेलदन्तरेणापि genet सिद्धम्‌ | कथम्‌ | वृदेर्लोपब - लीयस्स्वात्‌ | qxatt *वलीयान्भवतीति | इदमिह संभधायेम्‌ | बुद्धिः क्रियतां लोप इति किमत्र कतेव्यम्‌ | Tage: | नित्यो लोपः | कृतायामपि वृद्धौ प्रामोस्य- कृतायामपि | अनित्यो लोपो हि कृतायां eat sofa | परत्वास्सयिद्भ्यां भ- वितव्यम्‌ | नात्र सगिदौ amma: | किं कारणम्‌ |

ए्काचस्तौ वत्डीति वा |

एकाचः सगिरावुष्येते$ अथवा TANS तत्रानुबतैते¶ | किं पुनः कारणमेकाचस्तौ वलीति था | दरिद्रातेमौ भूदिति | दरिद्रातेने सगिड्भ्यां भवितव्यम्‌ | उक्तमेतद्रि ्राते- रार्धातुके लोपः सिद्ध प्रत्ययविधाविति* | यथेदानीं पस्ययविषौ सिद्धः सिद्धोऽती सगिडिषौ | एवमर्थमेव त्ैकाञ्यदणमनुवर्यमन्र सगिडौ मा भूतामिति | एष नित्यो कोषो वृद्धि वाभिष्यते || कं पुनभेवान्वुद्धेरवकारां मत्वाह नित्यो लोप इति | शन- वकाश्ा Heart वाधिष्यते | सावकाशा वृद्धिः | कोऽवकाशः | अनन्त्यः | अकणीत्‌ भकाणीत्‌। कथं पुनः सत्यन्त्ये ऽनन्त्यस्य वृद्धिः स्यात्‌ | भवेद्योऽताद्गं विदोष- येत्तस्यानन्त्यस्य स्यात्‌ | वयं तु खल्वद्धेनाकारं विशेषयिष्यामः | तत्रानन्त्यो वृद्धेरवकादोऽन्त्यस्व लोपो वाधको भविष्यति || एवं वृदर्लोपवलीयस्त्वात्‌ | भथवा- रभ्यते पुवेैविप्रतिषेषो ण्यह्लोपावियङनण्गुणवृद्धिदीषैस्वेभ्यः पूवेविप्रतिषिदधम्‌[1 | सा तर्घेषानन्त्याथौ after यथा स्यादजन्तस्य मा भूत्‌ | भपिपिषीत्‌ | एतदपि नास्ति प्रयोजनम्‌ | कथम्‌ | हतादेरोति नैषा बहुव्रीहेः Ta | हलादियैस्य सोऽयं हलादिः हलादेरिति | का वर्हि | क्मधारयातपञ्चमी | हलादिरैलादिः हलादेः परस्येति | यदि कमेधारयात्यत्चमी अचकासीत्‌ अत्र प्राभोति | सिचानन्तयै

# ६, ४. ४८. T ६, ४. ६४; ४८. | t ©. 2. 9६. § ७. २. ९०. 4 ७.२, ३५; ७, ef ६, ४. १९४४, TT ९, ४, ४८१.

To ७.२. ५८. व्याकरणमहामाष्यम्‌ २८९

Apacs: | हलादेः परस्य सिच्यनन्तरस्येति | यदि सिचानन्तय विशेष्यते अकणीत्‌ अकाणीत्‌ are प्रामोति | वचनाद्भाविष्यति | इहापि ale वचनास्रामोति | भचकासीत्‌ | येन॒ नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्‌ | केन नाव्यवधानम्‌ वर्णेनैकेन | संघातेन पुनव्यैवधानं भवति भवति | यदि सिचानन्तये विरोष्यतेऽस्तु बहृव्रीहेः षष्ठी | कस्माच्च भवति | अपिपारिषीत्‌ | व्यवहितत्वात्‌ ||

एवं तद्यतिदूरमेवेदं हल्महणमनु सृतम्‌ | हल्यहणमनन्त्याथेम्‌ | अज्पहणमनि- गथेम्‌ ||

हयन्तक्षणश्चसनागृणिःग्येदिताम्‌

किमथे जागते दधिपरतिषेध उच्यते | सिचि वृद्धिमौ भूदिति* | मैवदल्ति प्रयो- जनम्‌ | जागर्तेगण उच्यते वृद्धिविषये प्रतिषेधविषये वाधको भविष्यति | गुणे Te HA रपरत्वे हलन्तलक्षणा वृद्धिः‡ प्राोति | नेटि [७. २. ४] इति तस्याः प्रतिषेधो भविष्यति | इयं तर्हिं प्रतिषेधोत्तरकाला वृद्धिरारभ्यते ऽतो कौन्तस्य [2] इति Il

अपर आह | कड्यया कष्या rarer | सिचि वृद्धि प्रामोति गुणऽ | yor भवति | गुणे कृते रपरत्वे हलन्तलक्षणा वृद्धिः sofa नेटि | ४| इति तस्याः प्रतिषेधो भवति | प्रतिषेधोत्तरकालमतो हलादेलेषोः [ | इति विभाषा af: प्राप्रोति किंचित्‌ | भतो लौन्तस्य [२] इति वृद्धिः saa किंचित्‌ ||

aa कृति ।२।८॥

किमथे पुरस्तास्मतिषेध उच्यते विध्युत्तरकारः प्रतिषेधः क्रियेत | Tau | अन्यत्रापि विध्युत्तरकालाः प्रतिषेधा भवन्ति | क्रान्यत्र | कतरि कमेव्यतिहारे गतिर्हिसार्थभ्यः [९. ३. ९४; ९९] इति | देवतादरन्दरे नेन्द्रस्य परस्य [७.३.२९; 22] | तत्रायमप्यर्थो द्विरिङ्हणं Ate भवति प्रकृतमनुवतेत्रे॥ || नैवं शक्यम्‌ | est सावैधातुकम्रहणं Be: Tart संनिहितं ° * तदिच्डिद्येत ||

# ७.२.१९. ७. ३. ८५, ७.२,३. § ७. २, ७, ३. ८५ 4 ७, >, 24. + क, ce 92; 8

36

, REQ व्याकरणमहाभाष्यम्‌ | Tow, २, ९,

यदि पुनने वृद्य्तुभ्यैः [७.१.९९] हत्यत्रैवोध्येत | किं कृतं भवति | विध्युत्तरकाल्चैव प्रतिषेषः कृतो भवति दिशेद्ुहणं कतैव्यामिडथै सार्धातु- कप्महणं लिङः THT dred भवति | तत्रायमप्यर्थो हिः प्रतिषेधो कर्तव्यो भवति || वैवं ser | इह हि तुष्टोथ दुद्रोथेस्यतो भारद्वाजस्य [७.१.६३ इत्येतस्मान्नियमादिदटसज्येत | कृसुमृवृस्तुदुश्रुुवो MWe [९१९] इत्येष योगः प्रतिषेधार्थं भविष्यति | यशेषं योगः प्रतिषेधार्थो य॒ एतस्माद्योगादिर्‌ परि प्राप्यते नियमात्स ध्यति | पेचिव पेचिम | Afra शेकिम | एवं afk RET हस्येतेषां म्रहणं नियमार्थे भविष्यति area प्रतिषेषाथे वृङ्बोश्षी- पकाथेम्‌ | एवमपि सामान्यतरिहितस्थैवेटः“ afar विज्ञायेत भिरेषविहितबायं थलीति II

पुरस्तात्पुनः प्रतिषेधे सत्यनारभ्यापवादोऽयं wale तेन यावानिण्नाम वस्य सर्वस्यैव प्रतिषेधः सिद्धो भवति | यदि खल्वप्येषोऽभिप्रायस्तत्न क्रियत इति पुरस्ता- दपि प्रतिषेषे सति तत्न करिष्यते | कथम्‌ | इदमस्ति Ter कतीति | ततो a- श्यामि; | आधेधातुकस्य वरदेरेति | इडित्यनुवरतैते नेति निवृत्तम्‌ ||

अथ aren किमयेम्‌ | हह मा मुत्‌। बिभिदिव बिभिदिमेति | नैतदस्ति प्रयोज- नम्‌ कसृभृवृस्तु्ुश्रुलुबो किटि [९२३] इत्येतस्मात्नियमादत्रेडुविष्यति || नात्र ` तेन परिप्रापणं प्रामोति | किं कारणम्‌ | प्रकृतिलक्षगस्य प्रतिषेधस्य प्रत्यारम्भः प्रत्ययलक्षिणशचायं प्रतिषेधः || उभयोः प्रस्यारम्भः | कथं ज्ञायते | वृङुओभे- णात्‌ | कयं कृत्वा ज्ञापकम्‌ | इमौ वृङ्मावुकात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधो परामोति | परयति स्वाचायै उभयोः प्रत्यारम्भ इति ततो तृकृोभेहणं करोति | खल्वपि कथिदुभयवान्प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलस्षणश्च | ततः किम्‌ | तुल्यजातीयेऽसति यथेव vam नियामको भवत्येवं प्रत्ययलक्षणस्यापि नियामको भविष्यति || इदं ale प्रयोजनम्‌ | इह मा भूत्‌ | रुदिवः रुदिमः¶ It एतदपि नासि प्रयोजनम्‌ | उपरिष्टादयोगविभागः करिष्यते‡ | आभषधातुकस्य | यहेतदनुक्रान्तमेतदाधधातुकस्य द्रष्टव्यम्‌ | तत हडलादेरिति || तत्र aaragest यदि किनिन्तत्रान्यदप्याधेधातकमहणस्य प्रयोजनमस्ति | अथ fafatere ar

कृद्रहणं क्रियेत तत्र वार्धातुकम्रहणं को न्वत्र विदोष

* ७,२.१३ ७.२ ६३ { ७, २. ३५ § ७,२.९०, थ्‌ उ. २. ७६

पार ७. २, ९-९०.] व्याकरणमहाभाष्यम्‌ __ , .. २८३ wilt नेडरम नादी shea tl वरमनादौ कृतीदतिषेषं प्रयोजयति | हैदिता SATA ह्वरः | | दीपिता. रीपितुम्‌ दीप्रः | | भिता भसितुम्‌ भस्म | | | यतिता यतितुम्‌ यलः || अथान्ये ये व्ादयस्तत्र कथम्‌ | उणाद वरो ऽख्युत्पन्नानि प्रातिपदिकानि ||

तितुत्रतथसिसुखरकसेषु 9 २।९,॥

तितुतरेष्वग्रहादीनाम्‌

तितुत्रष्वम्रहारीनामिति वक्तव्यम्‌ | इहं मा भूत्‌ | निगृहीतिः उपक्षिहितिः नि- कुचितिः निपटितिरिति

एकाच उपदे होऽनुदात्तात्‌ `अ १.०

एकाञ्पह्णं किमयम्‌ |

एकाज्प्रहणं जागस्यर्थम्‌

एकाञ्मदणं क्रियते जागतरिटतिषेभो मा भूदिति | जागरिता जागरितुम्‌ Il aah प्रयोजनम्‌ | उपदेशेऽनुदात्तादिव्यु च्यते जागर्तिथोपदेदा Tare: || ब्रूम इहाथ जागत्यैथमेकाज्महणं कतेव्यमिति | किं तर्हि | उत्तरायेम्‌ | श्रयुकः किति [९१] हतीद्रतिषेधं बलयति जागरमो भूदिति | जागरितः जागरितवानिति एतदपि नास्ति प्रयोजनम्‌ | array उच्यते* वद्धिविषये प्रतिषेधविषये वाधको भविष्यति | तत्र गुणे कृते रपरत्वे कृतेऽनुगन्तत्वादिटृतिषेषो भविष्यति | ननु चोपदेश्ाधिकारासाभोति | उपदे दामहणं निवतेयिष्यते | यदि निवस्थेते etal ger getter? कृतयो रपरत्वे चानुगन्तत्वादिट्रतिषेधो प्रामोति | नैष रोषः | आनुपुव्यौ सिद्धमेतत्‌ | नात्राकृेत इटतिषेध इन्त्वोत््वे प्रामुतः | fe कारणम्‌ | चका सेद्‌ [१.२.९१८] इति किच््वप्रतिषेधात्‌ | हदं we | भआतिस्तीषेति Maat | इच्ोस्वयोः कृतयो रपरत्वे चानुगन्तस्वादिदरुतिषेधो प्रामोति | माभूदेवं sqm: किति [9%] इति | ge वा [४९

# ॐ, द. ८५९. ७. ९. ९०० Yor, ९. २.९.

ace ष्याकरणप्रहमभिच्यम्‌ {Ho ७, २, ९,

इत्येवं भविष्यति | इदं afe | आस्तीणम्‌ gat: पिण्डाः | इस्स्वोतत्वयोः कृतयो रपरत्वे घानुगन्तस्वादिद्रतिषेषो प्रामोति | मा yay | ref येति सनि विभाषा यस्य विभाषा [१९] इति प्रतिषेधो भविष्यति ||

इहायेमेव तर्द वध्यथेभेकाज्महणं कतेव्यम्‌ | वध इटतिषेधो मा भूरिति | वधिषीषेति* एतदपि नास्ति प्रयोजनम्‌ | क्रियमाणोऽपि वा एकाज्यहणे वध हटतिषेधः पामोति | वधिषीष्टेति | किं कारणम्‌ |

वध इदूतिषेधः संनिपात एकाच्त्वात्मरकृतेश्वानुदानत्वात्‌ II

संनिपाते चैव हि वधिरेकाच्परुयते परकृतिशास्यानुदान्ता

किं पुनः कारणमेव विज्ञायत उपदे शे्नुदात्तादेकाचः च्रुयमाणादिति | यङो- पार्थम्‌ | ast मा भूदिति | बेभिदिता बेभिदितुम्‌ चेच्छिदिता चेच्छिदितुम्‌ |

एकाच उपदे ऽनुदात्तादित्युपदेशावचनमनुदात्ताविरोषणं चेच्कञादिभ्यो किटि नियमानुपपक्निरप्राप्रत्वास्प्रतिषेधस्य एकाच उपदेशे ऽनुदात्तादिस्युपदेश्ञवचनमनुदात्तवि शोषणं चेत्कृञादिभ्यों Stet नियमस्यानुपपत्तिः | किं कारणम्‌ | अप्राप्रत्वाखतिषेधस्य | erat कत उषदे- शेऽनुदात्तादेकाचः श्रूयमाणादितीदरतिषेषो प्रामोति | असतीदरतिषेषे नियमो नोपपद्यते || भसति नियमे को दोषः |

qa पचादिभ्य इड़चनम्‌ तत्र पचादिभ्य इङ्कक्तव्यः | पेचिम रोकिम

सनश्ेदुतिषेधः tl Il सनधेदूतिषेधो वक्तव्यः | बिभित्सति चिच्छित्सति | Raat कृत उपदेशे ऽनुदात्तादेकाचः च्रूयमाणादितीटुतिषेषो प्रामोति || इह Ta: तत्वे Hal ऽनच्कत्वादिटूतिषेधो प्रामोति नैष दोषः | आनुपूठ्यो सिद्धमेतत्‌ | नात्राङृेत शइटूतिषेषे तत्वं प्रामोति | कि कोरणम्‌ | ति कितीव्युच्यते || यदप्युच्यत एकाच उयदेदोऽनुदात्तादिव्युपदेशवचन- मनुदातसविशेषणं चेल्कृञआादिभ्ये किटि नियमानुपपत्तिरप्ाप्रस्वात्मतिषेधस्येति मा भूति-

* २. %, “%, T ७, म्‌. १३. %. #9,

पा० ७, २,९०,| व्याकरणमहाभाष्य २८५

यमः | ननु ate तत्र पचादिभ्य इङ्चनमिति | Ae दोषः | उन्तं तत्र" थल्महण- स्य प्रयोजनं aye यथा विज्ञायेत थलि सेटि कति सेदीति || यद- प्युच्यते सनधेद्रतिषेध इति उभयविरोषणत्वास्सिङम्‌ & II उभयमुपदेशम्रहणेन विदोषयिष्यामः | उपरे शेऽनुदात्तादुपदेदा एकाच इति || TITY कथम्‌ | | wart तदन्तद्धिवेचनात्‌ Il

सन्यङन्तस्य स्थाने Ral तत्र संप्रमुगधत्वासकृतिप्रत्ययस्य नष्टः भवति यः एकाजुपदेशोऽनुदात्तः || अथापि हिःप्रयोगो हिरव चनमेवमपि दोषः | श्यस्य भिद्युपदेश उपदेदाः | किं तर्हि | बेभिदयुपदेदा उपदेशः || अथापि भिद्युपदेदा उपदेशा एवमपि दोषः | अकारेण व्यवहितत्वाच भवष्यति | ननु लोपे Hat नास्ति व्यवधानम्‌ | स्थानिवद्धावाद्यवधानमेव | सिध्यति | gait स्थानिवद्धावोऽ चायं पूवैविधिः | एवं ताहि पर्वस्मादपि विधिः THA: || कः पुनरूपदेशो न्याय्यः | यः nee: | कथ Hee: | उभयोः | यदि तर्द उभयोः Re: न्याय्यो वध erate: प्रामोति | आवधिषीषटेति || नैष दोषः | भाद्युदात्तनि- पातनं करिष्यते निपातनस्वरः प्रकृतिस्वरस्य वाधको भविष्यति | एवमयप्युपदे- शिवद्ावो वक्तव्यः | यथैव हि निपातनस्वरः प्रकृतिस्वरं वाधत एवं प्रत्ययस्व - रमपि वाधेत | आवधिषीष्टेति | नैष ae: | आधेधातुकीयाः सामान्येन भवन्त्यन- धस्थितेषु प्रत्ययेषु | तत्राधेधातुकसामान्ये वाधिभावे कृते सति शिष्टत्वालत्ययस्वरो भविष्यति ||

अथ के पुनरनुदात्ताः | आदन्ता दरिद्राः | इवणोन्ताधाधित्चिडीशीदीधीवे- fe: | उवणान्ता युरुणुकषुदेणुस्नृणु वजम्‌ | ऋदन्ताधाजागुवृङ्कञः | शकिः कवगौ- न्तानाम्‌ | पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिदनजित्यजिमुजिभ्रस्निभख्िर- जियुजिषिजिविजिसञ्जिस्वश्जयधव गौन्तानाम्‌ सदि शदिहरिच्छिदितुदिस्विरिभि- दिस्कन्दिश्ुदिखिद्यतिविन्दिविद्यतिराधियुधिवुधिशुधिक्रुषिखधिसाधिव्यधिबन्धिसि- ध्यतिहनिमन्यतयस्तव गोन्तानाम्‌ तपितिषिवपिद्राषिचुपिलुपिलिपिस्वप्यापिक्षि- पिापितुपिदृषियभिरमिलभियमिरमिनमिगमयः पवगोन्तानाम्‌ | रुदरिरिशिदिरिवि-

# ६, ४. ARV ¶† ६, ९. ९. T ६. ४. ४८ ४९, § ९. ९, ५७,

२८६ व्याकरणमहामाच्यम्‌ [Wow २.९.

शिलिरिस्पशिदशिक्रुशिमृिदंशितिषिकषििषिविषिपिषि neg धििषिषसिवसिद- हिदिहिवहिदुहिनहिदहिलिहिमिहययोष्मान्तानाम्‌ | वसिः प्रसारणी

PRIVETAT किटि २।१३. कृञऽमुटः | कृओऽखट इति वक्तव्यम्‌ | इह मा भूत्‌ | संचस्करिव संचस्करिम |!

तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | गुणे कृते रपरत्वे चानुगन्तस्वादिदृतिषेधो भविष्यति || एवमप्युपदेदाधिकारात्मामोति{ | तस्मादङ्ट इति वक्तव्यम्‌

श्वीदितो निष्ठायाम्‌ १६४

Arrest किमथ प्रसारणे कृते प्रसारणपु्ैत्वे चोगन्तादिस्येव सिद्धम्‌ऽ अत TAC पठति |

शिग्रहणमिदन्तत्वादुषदेास्य Arent क्रियत इदन्तत्वादु पदे शास्य | उपदेश ॒उगन्तादित्युच्यते शअयतिथोपदेश इदन्तः यस्य विभाषा 9 २।१८५

यस्य विभाषाविदेः Il यस्य॒ विभाषाविरेरेति षक्तव्यम्‌ | इह मा भूत्‌ विदितः विदितवानिति

तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | यदुपापेर्विभाषा तदुपाधेः प्रतिषेधः | दाविक- रणस्य विभाषा लुग्विकरणश्चायम्‌ || आदितश्च 9 ।१& विभाषा भावादिकर्मणोः 19 १५७

किमर्थो योगविभागो नारितो विभाषा भावादिकमेणोरिव्येवोष्येत | केनेदार्न

कै ॐ, 2. ९०४. T ७, २,१९१. 9. ४.९०. § ५.९. ९५; ९०८; BVA, G ७,२.६८.

To ७. २, १९३-२०,। ध्याकरणमहाभाष्यय ac

mee प्रतिषेधो भविष्यति | यस्य॒ विभाषा [७. २. ९९] इस्यनेन || एवं ae सिद्धे सति यद्योगविमागं करोति तञ्जापयस्याचार्यो यदुपाभेविमाषा तदुपाधेः प्रतिषेष इति | किमेतस्य ज्ञापने प्रयोजनम्‌ | यस्य विभाषाविदेरित्युक्तं* तच वक्तव्यं भवति ||

लुन्धस्वान्तध्वान्तलग्रम्लिषटविरिब्धफाण्टवाढानि मन्थमनस्तमःसक्ता- विस्पष्टस्वरानायासभृरोषु १८. ti

aed मन्याभिधाने Il aed मन्धामिधान इति वक्तव्यम्‌ | क्षुभितं मन्थेनेव्येवान्यज | क्षुब्ध || स्वान्त | स्वान्तं मनोऽभिधाने Il स्वान्तं मनोऽभिधान इति वक्तयम्‌ | स्वनितं मनसेत्येवान्यत्र | स्वान्त || ध्वान्ते | | [ ध्वान्तं तमोऽभिधाने | ध्वान्तं तमोअभिधान इति वक्तव्यम्‌ | ध्वनितं तमसेत्येवान्यत्र ||

धृषिशसी tM -9 २. १९, किमिदं श्रैयास्य इति | वियातभावो वैयात्यम्‌ ||

दृढः eI २।२० `

शृढेनिपातनं किमर्थ दुहेनेडुवतीत्येवोच्येत | दृढनिपातन॑ं THREAT परस्य ठत्वार्थम्‌ II

शृढनिपातनं क्रियते नकारहकारलोपाथम्‌ | नकार हकारलोपो यथा स्यात्‌ | परस्य cara | परस्य हत्वं यथा स्यात्‌ |

* ७, ३. ९५४.

age ` के ——— a Jem

gee व्याकरणपहाभाच्यय्‌ [Ho ७.२.९.

अनिडचने हि रभावाप्रसिद्धिरलषुव्वात्‌ 2 II अनिङ्चने हि रभावस्याप्रसिद्धिः द्रढीयान्‌ | कषँ कारणम्‌ | भलघुस्वात्‌' नलोपवचनं Il

नलोपश्च वक्तव्यः || इह परिद्रढय्य गतः ल्यपि लघुपुवैस्य [६.४.९६] इत्ययादे शो स्यात्‌ | इह TUS कन्येति गुरूपोत्तमलक्षणः प्यङ्सज्येतः

प्रभो परिवृढः २९

परिवृढ इति किमथ निपात्यते परिपृवादरृहर्नङ्वतीत्येवोच्येत | परिवृढनिपातनं Il किम्‌ | नकारहकारलोपाथं परस्य ठत्वाथेमनिङ्चने हि रभावाप्रसिद्धिररषु- स्वान्नलोपवघनं चेव्येवऽ | परिव्रढीयानिति र॒कऋतो Torte: [६. ४. ९६९] इति रभावो स्यात्‌ | इह परिव्रहय्य गत हति ल्यपि ठघुपुवैस्य [६. ४. ५६] इत्ययादेहो स्यात्‌ | इह च॒ ate! कन्येति गुरूपो्तमलक्षणः wT saat ||

घुषिरविराब्दने `9 २३.

arma इत्युच्यते Aes चुरादिणिचा भवितव्यम्‌ || एवं तर्हि सिद्धे सति यदयमविश्ाब्दन इत्याह तजज्ञापयत्याचार्यो विश्यम्दने घुषेर्भिमाषा गि- ज्भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | महीपालवचः श्रुत्वा ATT: पुष्यमाणवाः एष प्रयोग उपपन्नो भवति ||

णेरध्ययने वृत्तम्‌ 9 २।२६ किमिदमध्ययनाभिधायिकायां निष्ठायां निपातनं क्रियत आहोस्विदध्ययने

# ८,३.९३; ८.२. ९; ६, ४, ९६९. T ४. ९. ९५; ६९. ४.९. ७८. $ छ, ग्‌, २.०४.

पा० ७. २, WR] वयाकरणमहाम्यम्‌ २८२

agar इति | किं चातः | यद्यध्ययनाभिधायिकायां निष्ठायां निपातनं क्रियते सिद्धं वृत्तो गुणः वृत्तं पारायणम्‌ वृत्तं गुणस्य वृत्तं पारायणस्येति सिध्यति | अथ विज्ञायते ऽभ्ययने चेृतिवेतेत हति दोषो भवति | यथा दोषस्तथास्तु || अध्ययने चेहतिर्वतैत इत्यपि वे विज्ञायमाने Reals | किं कारणम्‌ | वृततिरयम - कमेकः | अकमेकाश्चापि ण्यन्ताः सकमेका भवन्ति | भकमेकथात्र वृतिः | कथं पुनज्ञोयते ऽकमकोऽत्र वृतिरिति | अकमेकाणां भावे क्तो waters भावे क्तो भवति* | तल्नोदितः च्छि विभाषा यस्य विभाषा [७.२.९९] eights भविष्यति || अथ निग्रहणं किमयम्‌ |

वृत्तनिपातने णिग्रहणमण्यन्तस्यावधारणपरतिषेधार्थम्‌ tl

वृत्तनिपातने Crit क्रियतेऽण्यन्तस्यावधारणं मा भूदिति || केमथक्यान्नियमो भवति | विधेयं नास्तीति कृत्वा | इह चास्ति विधेयम्‌ | किम्‌ |.ण्यपिकादूतेरि- टतिषेधो विधेयः | तत्रापुर्वो विधिरस्तु नियमोऽस्त्वित्यपुवै एव विधिभेविष्यति नियमः || कुतो नु खल्त्रेतदधिकाथे आरम्भे सति ण्यधिकस्य भवष्यति पुनः सनधिकस्य वा स्याथङधिकस्य वेति | तस्माण्णिग्रहणं कतेव्यम्‌ || अथ किमथे निपातनं क्रियते | निपातनं णिलोषेङणभरतिषे धार्थम्‌ || 2

निपातनं क्रियते गिलोपाथेमिङ्णप्रतिषेभथे ||

वा MAMTA SAKATA: `9 २.७॥ अथ दान्तशान्तयोः किं निपात्यते |

दान्तरान्तयोरुपधादीधत्वं Il Il

किं | णिकेपिद्रुतिषेधौ at उपधादीषैत्वमनिपात्यम्‌ | gan सिद्धम्‌| सिध्यति | मितां हस्वः | ६.४.९२ | इति हृस्वस्त्रेन भवितव्यम्‌ | एवं तद्यनु- नासिकस्य (Raat: करिति | ६.४.१९ | इत्येवमत्र Geet भविष्यति | सि- ध्यति | किं करणम्‌ | णिचा व्यवहितत्वात्‌ | णिलोपे कृते नास्ति व्यवधानम्‌ |

* द. %. 89, Tt ७, क्‌. ५२६. t ७, २, २६५१५. 37 धा

Wo व्याकरणप्रहाभाष्यम्‌ [म० ७. २, ९.

स्थानिवद्धावाग्यषधानमेव | प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीषैवििं प्रति स्था- निवरदिति* || अथ स्पष्टच्छन्नयोः किं निपात्यते | स्पषटच्छन्नयोरुपधाहस्वत्वं 2 किं | गिलोपेद्रतिषेषौ चा

रुष्यमलखरसंघुषास्वनाम्‌ `७ २८.

घुषिस्वनोववचनमिदृतिषेधाद्विमतिषेधेन

घुषिस्वनोवोवचनमिदरतिषेधाद्वति विप्रतिषेधेन | धुषेरिद्रतिषेधस्यावका - शोऽसंपुवोदविशाष्टनम्‌ | Fer रज्जुः Get मागः | वावचनस्यावकाश्यः संपृवाडिशा- qa age avery संघुषितं वाक्यम्‌ संपुवोदवि शम्दन उभयं प्राभोति | ayer रज्जुः संभुषिता रज्जुः | वावचनं भवति विप्रतिषेधेन || स्वन इटुतिषेधस्या- वकादोऽनाङ्वौन्मनोअभिषानम्‌ | स्वान्तं मनः | वावचनस्यावकादा आाङ्वोद- मनोऽभिधानम्‌ | आस्वान्तो देवदन्तः भास्वनितो देवदत्तः | आङवौन्मनोभभिधान उभयं प्राभोति | आस्वान्तं मनः आस्वनितं मनः | वावचनं भवति विप्रतिषेधेन ||

TST -9 २९.

हषेर्लोमकेदाकतैकस्थेति वक्तव्यम्‌ | हृष्टानि लोमानि हितानि लोमानि | दष्टं लोमभिः हितं लोमभिः | दष्टाः केशाः हषिताः केशाः | es केदः हवितं BR: |

विस्मितप्रतीघातयोरिति वक्तव्यम्‌ | हृष्टो देवदत्तः दषितो देवदत्तः | दष्टा दन्ताः इषिता दन्ताः | |

अपचितश्च २।२०॥

पचित - हति किं निपात्यते |. चायधिभावो निपात्यते | अपचितः |) क्तिनि नित्यमिति वक्तव्यम्‌ | अपचितिः || ` #* ६, १. ५८. ७, २. २६५. tT ०.२.९८; २२.

GT? ७, २, २८३५.) व्याकरगमहाधाष्यम्‌ २९९

आधेधातुकस्ये इखदेः 9 २.५

arated किमथम्‌ | यथा वलादिमहणमाषधातुकविरोषणं विज्ञायेत | बलादेराधधातुकस्येति भथाक्रियमाण भाधधातुकमहणे कस्य॒ वलादिमहण Fart स्मात्‌ | भङस्येति* वतैते | अङ्कविदोषणम्‌ | तत्र को दोषः | अङ्गस्य चलादेरारित Bassas! | तद्यथाडाटावङ्स्यादितो भवतस्तदत्‌ || क्रिय- मणेऽप्याधधातुकम्रहणे अनिष्टं we विज्ञातुम्‌ | वठादेराधेधातुकस्य यदङ्मिति | अक्रियमाणे चेष्टम्‌ | भङ्गस्य यो वलादिरिति | किं चाङ्गस्य वलारिः | निमित्तम्‌ यस्मिच्ङ्मिस्येतद्वातति | wattage | प्रत्यये | यावता क्रियमाणे . चानिष्टं विज्ञायते अक्रियमाणे चेष्टं तत्राक्रियमाण wae विज्ञास्यामः || et तर्हि प्रयोजनम्‌|| इद मा भूत्‌ | आस्ते देते || एतदपि नास्ति प्रयोजनम्‌ | रुदादिभ्यः सावधातुके [७. २. ७६] इत्येतन्नियमाथे भविष्यति | cada एव सावैधातुक ॒हदुवति नान्येभ्य इति || एवमपि वृक्षत्वम्‌ वृक्षता अत्र प्रामोति | Ae दोषः | धातोरिति वतेते | एवमपि लूभ्याम्‌ Para अत्र प्राभोति | एवं तरि विहितविशेषणं धातुमह- णम्‌ | धातोर्यो विहितः | ननु धातोरेवायं विहितः | चायं धातोरिव्येवं विहितः || पुनधीतुहणं भरकरतम्‌ | ऋत इद्धातोः [७. ९. ९००] इति तै . ष्ठीनिर्िष्टं पश्जमीनिर्दष्टेन चेह विहितः राक्यते विदेषयितुम्‌ | अथेदानीं षष्ठीनि- ea चापि विहितः हाक्यते विदोषयितुं शक्यमाधेधातुकमहणमकतुमिति ||

इति श्रीभगवत्पतस्लिविरचिते व्याकरणमहाभाष्ये सप्रमस्याध्यायस्य द्वितीये पारे TARR |I

+ ६. ४, ९. T ६.४. OY; ७२.

२९२ व्याकरणमहाभाष्य = [म०५.२. २.

सुक्रमोरनारमनेपदनिमित्ते ‡9 २६

कुक्रमोरनात्मनेपद निमिते BHATT

कूक्र मोर नात्मनेपदनिमित्ते चेत्कृत्युपसं ख्यानं कतेव्यम्‌ | rata rary परक्षवितव्यम्‌ | प्रक्रामिता प्रक्रमितुम्‌ प्रक्रमितव्यम्‌ || ततरि वक्तव्यम्‌ | वक्तव्यम्‌ | अवि दोषेण ज्ुक्रमोरिडागममुत्कात्मनेपदपरे नेति seats |

आत्मनेपदपरप्रतिषेधे तत्यरपरसीयुडेकदेशोषु प्रतिषेधः

आत्मनेपदपरप्रतिषेषे तत्परपर सीयुडेकादेशोषु प्रतिषेधो वक्तव्यः | तत्पर- परे तावत्‌ | प्रधस्नुषिष्यते परचिक्रंसिष्यते* | सीयुटि | waite sere | एका- देशे | प्रजोष्यन्ते परक्रस्यन्ते | एकादेशे HA व्वपवगोभावाच्च प्रामोति | अन्तादि- कद्धांभेन व्यपवगेः | उमयत APTA नान्तादिवत्‌ | एवं तर्कादेदाः पुवैधिति nF स्थानिवद्भवतीति! स्थानिवद्धावाच्यपवर्गैः | तस्परपरसीयुटोस्तर्दि प्रतिषेधो वक्तव्यः ||

सिद्धं तु ज्लोरात्मनेपदेन समानपदस्थस्येदरातिषेधात्‌ Il

सिद्धमेतत्‌ | कथम्‌ | ज्लोरात्मनेपदेन समानपदस्थस्य नेडुवतीति वक्तव्यम्‌ || यदि ज्ञोरात्मनेपदेन समानपदस्थस्येण्न भव्रतीस्युच्यते प्रज्ञवितेवाचरति प्रजवित्रीयते aa प्रप्नोति | बहिर ङुत्वाच्च | बहिर ङ्गलक्षणमत्रात्मनेपदम्‌{ |)

क्रमेश्च | ¥

क्रमेथास्मनेपदेन समानपदस्थस्येण्न भवतीति वक्तव्यम्‌ || अथ किमथ क्रमेः पृथग्परहणं क्रियते स्नुक्रमिनभ्यामित्येवोच्येत | कतरे चारमनेपदधिषयास्कृति नेति वक्ष्यति THAT यथा स्यात्ललोमो भूत्‌ | भ्यतिप्रक्ञवितारौ व्यतिप्रज्ञवितारःऽ

Hae चात्मनेपदविषयाक्कति «|

RAT चात्मनेपदाधिषयात्कृति प्रतिषेधो वक्तव्यः | प्रक्रन्ता उपक्रन्ता¶ ||

तत्तर्दीदं AE वक्तव्यम्‌ | शोरात्मनेपदेन समानपदस्थस्येण्न भवतीति वक्त- ष्यम्‌ | क्रमेति वक्तव्यम्‌ | कतरि चात्मनेपदाविषयात्कृतीति वक्तव्यम्‌ | सूत भिद्यते || |

# ९, ३, ६२. ९. ९. ५७५. २.९. AY. ३. ९२. § ९. ३. ९४. थ्‌ ९.३. ४२.

Gro ७, % ३६-३.७. | ll व्याकर्णमहाभिाष्यय || २९३

यथान्यासमेवास्तु | ननु चोक्तं स्नुक्रमोरनात्मनेपदनिभित्ते चेव्कृ त्युपसंख्यान- मिति | नैष रोषः | स्नुक्रमी एवात्मनेपदनिमिसत्वेन विदोषयिष्यामः | चे- eqn भाटमनेपदस्य निमित्ते इति | कथं पुनधौतुनौमात्मनेपदस्य निमित्तं स्यात्‌ | धातुरेव निमित्तम्‌ | आह हि भगवाननुदात्तडित भात्मनेपदं दोषात्कतेरि परस्मे- पदम्‌ [९. ३. १२; ७८] हति | यत्र॒ ate धातुनोश्रीयते | भावकमेणोः ९१. ३. ९३| इति | अत्रापि धातुरेवाभ्रीयते | भावकमेवृत्ताद्धातोरिति | कथं प्रक्र मितव्यम्‌ | सत्यात्मनेपदे निमित्तशब्दो बतेते | कथं प्रक्रन्ता उपक्रन्ता | तस्मा- दसत्यपि | कथं प्रक्रमितव्यम्‌ | तस्मात्सस्येव | कथं प्रक्रन्ता उपक्रन्ता | वक्तव्य भेवैतत्कवरि चात्मनेपदधिषयात्कृतीति | अथवा कृतीति* wat ||

Fats? AT २.७

ग्रहेर्दीपस्व TEE | मेद वैत्व इ्धहणं कतेव्यम्‌ | इटो AS इति वक्तव्यम्‌ || वक्तव्यम्‌ | प्रकृतमनुवतेते | प्रकृतम्‌ | भाषेधातुकस्येडूलादेः [७.२.३९ | इति || एवमपि कतेग्ग्रमेव | | अग्रहणे TATA: षष्ट्यभावात्‌ |] 2 Il अक्रियमाणे ager ऽस॑प्रत्ययः स्यात्‌ | कि कारणम्‌ | षष््यभावात्‌ | ष्टीनिरदिष्टस्यादेशा उच्यन्ते चात्र ष्ठी पयामः || क्रियमाणे Mager चिण्वदिटः प्रतिषेधः Il चिण्वदिटंः{ प्रतिषेधो वक्तव्यः | माहिष्यते || यङ्ेपे wert प्रतिषेधो वक्तव्यः | जरीगृहिता जरीगृहितुम्‌ जरीगृहितव्यम्‌ || यदि पुनरिददीषे आगमान्तरं विज्ञायेत | | reared इति चेद्विमतिषिदम्‌

Teas इति MATS भवाति | aS इण्न HS: | अथ दीर्घो इट्‌ | इडदी- wat विप्रतिषिदम्‌

* ७, २. ८, ९.१. ४९, ६. ४. ६२.

२९४ व्याकरणग्रहाभाष्यय्‌ || [Fo ७. २, २.

प्रतिषिद्धस्य पुनर्विधाने दीर्षत्वाभावः || & I

प्रतिषिद्धस्य च॑ पुनर्विधाने दीर्षैत्वस्याभावः | Tata विवरिषते वि वरीषते* || अत्राषि। इडदीये इत्य्नुवर्तिष्यते || यत्ति विदेशस्थं प्रतिषिध्य पुनर्विधानं तन्न

` सिध्यति | spear: क्कि |७.५.९९| | युकः किति [९१] इत्यनेन प्रतिषि-

et diet प्रामोति | जरित्वा जरीस्वा | हैटो विधिरिटः प्रतिषेधः$ | यथाप्राप् redial भविष्यति || यदि ae इटो महण Fat महणं भवति जरीत्वा का सेद्‌ [९ २. ९८| इति किचत्वप्रतिषेधो प्रामोति | इह भग्रहीरिति इट Fe ८.२.२८ | हति fasattr प्रामोति | इह अग्रहीत्‌ नेटि [७.२.४] इति वृदधिग्रतिषेधो परामोति | मा भूदेवम्‌ | हयन्तानामिव्येव4 भविष्यति | अत्रापि नेरी- स्येवानुवतेते | तच्लावरयमिडहणमनुबस्येमधाक्षीदिव्येवमथेम्‌ | तथा aaa अपरीदुम्‌ विभाषेटः [८.३.७९] इति मूषेन्यो प्रामोति | तस्मातैवं शक्यं TH मिटे महण हैट म्रहणं भवतीति | भवति चेत्मतिषिद्धस्य पुनर्थिधाने दीषौमाव इत्येव | तस्माददाक्य KSAT भागमान्तरं विज्ञातुम्‌ | चेदिक्षायत इटो सहणं कतेव्यम्‌ || कतैव्यम्‌ | आषधातुकस्येति aad हः परस्या्पधातुकस्य ated बशष्यामि | इहापि afe प्रामोति | मरहणम्‌ महणीयम्‌ | वलादेरिति**वतेते | एवमपि भरहीता मदीतुम्‌ अत्र प्रामोति | भूतपुवेगत्या भविष्यति || एवमापि भाहकः अनत प्रामोति | Ragin खल्वपि ` शधैस्वमुच्यमानमिटं वाधते | तस्मारिटो भ्रहणं कते- व्यम्‌ कतेव्यम्‌ | भ्रकृतमनुवतेते | कर प्रकृतम्‌ | षैधातुकस्ये लादेशिति | ननु चोक्तमेवमपि कतैव्यमेवाम्रहणे adver: ष्ठयनिर्देदादिति | नैष दोषः | मह इत्येषा पन्चर्म) डिति प्रथमायाः wi प्रकल्पयिष्यति तस्मारित्युत्तरस्य [ १.९. ६७] हति || एवं कृत्वा सोऽप्यदोषो भवति यदुक्तं चिण्वदिटः प्रतिषेध इति | कथम्‌ प्रकृतस्येट इदं दीषेत्वं विण्वदिटरकृतः || यड्धोपे कथम्‌ | TEA चोक्तमिटे wit | क्र सर्वत्र | यथेव प्रकृतस्येटो दी्ैत्वमथापि veda आगमा- न्तरं विज्ञायेत | wart चोक्तम्‌ Il Il किमुक्तम्‌ | तदन्तदिवैचनादिति।1 ||

* ०.२.३५; ३८; १२; ४९. ७9. २. ४६. {ज २. RA; RE § ०, २, ३८; ९९. J er. *# OR, ३५. TT ७, २. Xe.

पा० vw, % 28,] व्याकरणयहाभाष्यय्‌ १९५

स्रतिसृतिमूयतिधूयुदितो वा ` ४७

अथ वेति“वतेमाने पुनवोवचनं किमयम्‌ | ` पुनवौवधनं लिङ्िचो्भिवृच्यर्थम्‌ पुनवौवचनं क्रियते लिङ्चोर्भिवृत््यथेम्‌ || अथ कमथ सूतिसयत्योः Tame (क्रियते | Tatar भूत्‌ || भथ कमथ भुजः सानुबन्धकस्य हणं क्रियते | धुवतेमो भूदिति किं पुनरियं प्रापे विभाषाहोस्विदप्रापे कथं amt कर्थं amit | यदि स्वरतिरुदात्तस्ततः प्रापने | भथानुदात्तस्ततोऽपरापने |

स्वरतिरुदात्तः स्वरतिरदात्तः पद्यते || किमथे ae वावचनम्‌ |

वावचनं निवृत्यर्थम्‌ वावचनं क्रियते Prawn || अनुदात्ते हि किति वामसङ्गः प्रतिषिध्य पुनर्विधानात्‌

अनुदात्ते हि सति किति विभाषा प्रसज्येत | स्वत्वा | कि कारणम्‌ | प्रति- विभ्य gaan | प्रतिषिध्य किलायं पुनर्विधीयते | स॒ यथैवैकाज्लक्षणं$ प्रतिषेधं वाधत एवं युकः किति [9. २. ९९१] हृत्येतमपि area यदि तद्यू- दात्तः स्वरतिः पदेष्यति धिप्रतिषेषं स्वरतेर्वेदत्वादृतः स्ये विप्रतिषेधेनेति! विप्र- तिषेधो नोपपश्यते | किं कारणम्‌ | विधिरयं प्रतिषेधो विधिप्रतिषेधयोभायुक्तो विप्रतिषेधः सोऽपि विधिने मृदूनामिव कापोसानां कृतः प्रतिषेधविषय नारभ्यते | यथैवैकाज्लक्षणं प्रतिषेधं बाधत एवमिममपि वाधिष्यते || अथवा येन aA तस्य वाधनं भवति चाप्राप्रे वलादिलक्षण“ इयं विभाषारभ्यने स्यलक्षणे पुनः प्रप चामापने | अथवा मध्येऽपवादाः पूवोन्विधीन्वाधन्त इत्येवमियं विभाषा वलादि- लक्षणमिदं बाधिष्यते स्यलक्षणं वापिष्यते ||

भथवा पुनरस्त्वनुरा्तः | ननु चोक्तमनुदात्ते हि fale वाप्रसङ्खः प्रतिषिध्य

# ७.२. ४९. t+ ७.२. ४२, Terr. § ©, २, Yo. भृ ७, २. ७०४. ^ ७, २. ३५.

२९६ व्याकर्णग्रहाभाष्यम्‌ [ Fo ७, २.२.

पुनर्विधानादिति | Fe दोषः | येन नाप्रापे तस्य वाधनं भवति चापरान एका- ज्लक्षणे प्रतिषेध इयं विभाषारभ्यते श्रयुकः -किती्येतस्मिन्पुनः प्रापे चाप्रापरे | अथवा भ्युकः कितीव्येष योग उदात्ताथश्च येभ्यानुदात्तेभ्य इ्ाप्यते तद्धाधना- ta | अथवा श्रयुकः कितीतीहानुवर्तिष्यते | अथवाचायेप्रवृत्ति्ञो पयति नेयं विभाषोग्लक्षणस्य प्रतिषेधस्य विषये भवतीति यदयं सनीवन्तषभरस्नदम्भु्िस्वुयुणौ- भरक्ञपिसनाम्‌ [७.२.४९ | इति स्वृम्रहणं करोति" ||

इण्निष्ठायाम्‌ `७ ७.७

geet वतेमाने पुनरिङकणं किमयम्‌ |

इङ्हणं नित्यार्थम्‌ नित्यार्थोऽयमारम्भः || नैतदस्ति प्रयोजनम्‌ | facet विभाषा पूर्वेणैव तत्रा- रम्भसामभ्योन्नित्यो विधिभेविष्यति || नात्र पुत्रेण विभाषा प्रामोति | किं कारणम्‌ | यस्य विभाषा [७.२.१९ | इति प्रतिषेधात्‌ | तत्रारम्भसामथ्योहिभाषा लभ्येत पुनरिडहणादिडेव्र भवति

तीषसहलुभरुषरिषः -9 ४८.

इषेस्तकारे रयन्प्रत्ययास्प्रतिषेधः II

इषेस्तकारे दय“प्रत्ययास्तिषेभो वक्तव्यः | इह मा मूत्‌ प्रेषिता प्रेषितुम्‌ परेषितव्यम्‌ ||

वसतिक्षुधोरिट्‌ ५२ हडितिऽ वतेमाने पुनरिङ़हणं किमर्थम्‌ | पुनरिड्हणं नित्यार्थम्‌ Il इडिति वतैमाने पुनरि ङ़हणं क्रियते नित्यायेम्‌ | नित्यार्थोऽयमारम्भः ||

# च, द, AR. ७, २. ४९. 9.२. ४६, ७.२.४०.

qe ७, २, ४०.५९. | व्याकरणयहाभाष्यय्‌ २९७

गमेरिदटूरस्मैपदेषु २, ५८

गमेरिदुरस्मैपदेषु चेरत्युपसंख्यानम्‌ |

गमेरिटृर समपदेषु॒वेच्कृत्युपसंस्यानं कतेव्यम्‌ | जिगमिषिता जिगमिषितुम्‌ जिगभिषितव्यम्‌ || तत्त्युपसंख्यानं कतेव्वम्‌ | कतेव्यम्‌ | अविशेषेण गमेरि- डागममुत्कात्मनेपदपरे नेति वक्ष्यामि |

आत्मनेपदपरप्रतिषेध उक्तम्‌ Il २॥

कि मुक्तम्‌ | आत्मनेपदपर प्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेध हति" | शहा- प्यात्मनेपदपर प्रतिषेधे तत्परपरसीयु कादे दोषु प्रतिषेधो वक्तव्यः | तत्परपरे तावत्‌ | संजिगंसिष्यते | सीयुटि | संगंसीष्ट | एकादेदो | संगंस्यन्ते | एकादेशे कृते ` व्यपवगौभावान्च प्रामोति || सिद्धं तु गमेरात्मनेपेदेन समानपदस्थस्येदतिषेधात्‌

सिद्धमेतत्‌ | कथम्‌ | गमेरात्मनेपदेन समानपदस्थस्येण्न भवतीति वक्तव्यम्‌ ||

वृहूयश्चतुभ्यः -9 ५९.

वृतादि प्रतिषेधे करिम्‌ कत्युपसंख्यानं कतेव्यम्‌ | विवृस्सिता त्रिवृस्सितुम्‌ विवरस्तितम्यम्‌ सत्तद्युपसंख्यानं HASTA | कतेव्यम्‌ | अविरोषेण वृतादिभ्य हदुतिषेधमु्का- रमनेपदपर इडुवतीति ALANA | आत्मनेपदपर TIT तत्परपरसीयुडेकादेरोष्विङ्चनम्‌ Il 2 आत्मनेपदपर WIT तत्परपरसीयुडकादेशेष्विडुक्तव्यः | तत्परपरे ताव्रत्‌ ` विवर्तिबिष्यते | सीयुटि | वर्तिषीष्ट | एकादेशे | वर्तिष्यन्ते वर्पिष्यन्ते || सिद्धं तु वृतादीनामात्मनेपदेन समानपदस्थस्येक्चनात्‌ सिद्धमेतत्‌ | कथम्‌ | वृतादीनामात्मनेपदेन समानपदस्थस्येडुवतीति वक्तव्यम्‌

# 9. २, ३६7. 38 M-1II

१९८ , ष्याकरणयरहाभाष्यय्‌ [म० ५,२.२३

चतुस्तासिङ्पिग्रहणानथक्यं || |

चतुभैहणं चानर्थकं सर्वेभ्यो हि वृतादिभ्यः प्रतिषेष इष्यते | तासियहणं*चान-

येकम्‌ | किं कारणम्‌ | निवृत्तत्वात्सकारस्य & Il

निवृत्तं सकारादाविति | तास्महणे चेदानीमक्रियमाणे कुपि्रहणेनापि* नार्थः | एषोऽपि हि वृतादिः पञ्चमः || TAH Tet कतेव्यं तास्महणं तु कतेव्यम्‌ | यद्धि तत्सकारादाविति तच्छक्यं निवतेयितुं तुच्यपि हि प्रसज्येत | वर्तिता वर्धिता | तास्महणे चेदानीं क्रियमाणे कुपि्रहणमपि कतेव्यमन्येभ्योऽपि वृतादिभ्यस्तासौ मा भूदिति || भवेत्तास्महणं कतेव्यं कुपि्रहणं तु नैव कतेव्यम्‌ | भन्येभ्योऽपि वृता- दिभ्यस्तासी कस्मान्न भवति | परस्मपदेष्विति{ gat कुपेरेव ॒तास्परस्मै- पदपरो नान्येभ्यो वृतादिभ्यः यद्येवं तास््रहणेनापि ars: | तृचि कस्मान्न भवति| परस्तमैपदेष्विति वतेते ||

उपदेरोऽखतः २।६२

तासावस्वत्पतिषेधे qa: प्रतिषेधप्रसङ्गोऽकारवकत्वात

तासावस्वत्मतिषेषे qa: प्रतिषेधः प्रापरोति | जघसिथ | कि कारणम्‌ |

अकारवन्वात्‌ | सोऽपि कारवान्‌ || सिद्ध तु हत्ादिग्रहणात्‌ 2 Il

सिद्धमेतत्‌ | कथम्‌ | हलादिम्रहणं कतेव्यम्‌ || त्चावरयं कतैव्यम्‌ | अटथ प्रयोजश्रतः | भटी तावन्न प्रयोजवतः | किं कारणम्‌ | तासावनिट इत्युच्यते SA चेमौ तासौ | अञ्ज्वभू तर्हि प्रयोजयतः | अञ्ज्वभ्ू चापि प्रयोजयतः | कि कारणम्‌ | तासौ नित्यानिट इत्युच्यते विभाषितेदौ चेती¶ | अदिस्तर्दि प्रयोजयति | आरिथ || क्रियमाणेऽपि वै हलादिमहणे ऽतर प्राति | जघसिथ | एषोऽपि हलादिः |

तस्य चाभावात्तासौ ।॥ Ut तासावनिट इत्युच्यते घसिस्तासखावसि ननु यस्तासौ नास्स्यनिड-

# ७, % Ko, ¶† ७, % ५७, { ७9. २, ५८. § २. ४, ४०, 4] ७,२.४४,

पा० ७. २. ६२-६४.] व्याकरणमरहाभाष्यय २९९ व्यसौ तासौ भवति | ta धिक्ञायते यस्तासावनिडिति | कथं तर्हि | यस्तासाव- स्स्यनिटति | कि वक्तव्यमेतत्‌ | हि कथमनुच्यमानं गंस्यते | arent ऽपि वै वतिभेषति | तद्यथा | मथुरायामिव मथुरावत्‌ | पाटलिपुत्र इव पाटलिपुतवत्‌ | एवं तासाविव तास्वत्‌ ||

ऋतो भारद्वाजस्य ६२.

किमथेमिदमुच्यते नाचस्तास्वत्थल्यनिटो नित्यम्‌ [७.२.६९] इस्येव Azz | wt aft नियमा्थोऽयमारस्भः | ऋत एव भारद्वाजस्य नान्यतो भारद्वाजस्येति | मा भूत्‌ | ययिथ वविथेति। ऋतो भारद्ाजस्येति नियमानुपपत्तिरप्रासत्वास्मरतिषेधस्य ऋतो भारद्वाजस्येति नियमानुपपत्तिः | किं कारणम्‌ | भप्राप्रस्वात्मतिषेधस्य | गुणे कृते रपरत्वे चानजन्तत्वासरतिषेधो प्रभोति || भसति नियमे को दोषः | तत्र पचादिभ्य इङ्चनम्‌ Il तत्र॒ पचादिभ्य gene: | पेचिथ शोङिथेति || यदि पुनरयं Arca: पुरस्तादपकृष्येत | अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य | उपदेदोऽत्वतो भार- ervey | तत ऋतः भारद्वाजस्येति निवृत्तम्‌ | किभ्यत्येवमयं तु भारद्वाजः स्व स्मान्मताखच्यावितो भवति || एवं तर्हि यो गविभागात्सिङम्‌ | योगविभागः करिष्यते* | भवस्तास्वत्थल्यनिटो नित्य मुपदेशे | वतोऽस्वतः | MATING इति ||

बभूथाततन्थ TPA TAHT निगमे `अ ६४ i

वृग्रहणं at कृषमृवृस्तुदरुभरुशुबो रिटि [७. ९. ९२] इस्येव ArH | एवं aft नियमार्थोऽयमारम्भः | निगम एव यथा स्यात्‌ | मा भूत्‌ | बषरिथ |

¥ छ, दे, ६.

३०० व्याकरणय्रहाभाष्यय [म० ७. २, २.

वस्ेकाजादरसाम्‌ 9 ६.७ किमथेभिदमुच्यते | वस्वेकाजादसांवचनं नियमार्थम्‌

नियमार्थोऽयमारम्भः | वसवेकाजादसामेव | क्र मा भूत्‌ | fares किमुच्यते नियमाथमिति पुनर्षिध्यर्थोऽपि स्यात्‌ | प्रतिषेधोऽपि यत्र पामोति ने- दशि कृति [७.२.८] इति | कृचैव at ayer | एवं तर्द aT A किटि [9.2.23] इत्येतस्मान्नियमादन्ेडुविष्यति || नात्र तेन परि प्रापणं प्रामोति | रकि कारणम्‌ | प्रकृतिलक्षणस्य* प्रतिषेधस्य प्रत्यारम्भः प्रत्ययलक्षणश्ायं परति- बेधः || उभयोः प्रत्यारम्भः | कथं ज्ञायते| वङ्कजोग्रहणात्‌ | कथं कृता ज्षाप- कम्‌ | इमी वृङ्कजावुदात्तौ तयोः प्रकृतिलक्षेणः प्रतिषेधो परामोति | परयति त्वाचायै उभयोः प्रत्यारम्भ इति ततो THAT करोति | खल्वपि कथि- दुभयवान्प्रतिषेधः THAT: प्रत्ययलक्षण | तुल्यजातीये ऽसति यथेव प्रकृति- लक्षणस्य नियामको भवत्येवं प्रव्ययलक्षेणस्यापि नियामको भविष्यति || अथ यावता वसावेकाज्भ्य इटा भवितव्यं कोन्वत्र raat नियमार्थे वा सति विध्यर्थ वा| खलु कथिद्िदोषः | आहोपुरषिकामात्रं तु भवानाह विध्यथेभिति | वयं तु ब्रूमो नियमाथेमिति |

अथैकाज्पहणं किमथेम्‌ | इह मा भृत्‌ | ae चिच्छिहानिति || त्रिय- माणेऽपि वा एकाज्म्रहणे ऽत्र प्राभोति | एषोऽपि Harz || एवं Te कृते दिवैचने एकाच्‌ | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | एकाज्महण- arma | हि कथिदकृते द्विवैचने ेकाजस्ति यदथमेकाज्यहणं क्रियते | ननु चायमस्ति जागर्तेः | जागृवांसो अनुग्मन्‌ | यततर्याकारम्रहणं करोति हि कथिदकृते दिवे चन आकारान्तोऽनेकाजलि |: ननु चायमस्ति दरिद्रातिः | द- रिद्रातेरिटा भवितव्यम्‌ | किं कारणम्‌ | उक्तमेतहरिग्रातेराधेषातुके लोपः सिदध भरस्ययविधाविति | यशचेदानीं प्रत्ययविधौ सिद्धः सिद्धोऽसाविङ्िषौ | एवमपि भूत- प्वेगतिर्षिज्ञायेत | आकारान्तो यो भूतपुरयै इति | एकज्प्रहणमेव तई ज्ञापकम्‌ | ननु चोक्त जागस्येथमेतत्स्यात्‌ | तरैकमुदाहरणमेकाज्महणं प्रयोजयति | यथ्येताव- सयोजनं स्याज्जागर्तेनत्येव त्रयात्‌ ||

# ७, २. ६०. Tm. ४, ९९४१,

पा० ७, २. wv] व्याकरणमहाभाष्य ३०९

अथ घिग्रहणं किमथ नैकाजित्येव सिद्धम्‌ | घसिग्रहणमनच्कत्वात्‌ 2

घतिभ्रहण क्रियते कोपे कृतेऽनच्कत्वादिण्न प्रामोति | इदमिह संप्रधायैम्‌ | हट्ट यतां सोप इति किमत्र कतेव्वम्‌ | परत्वादिडागमः | नित्यो लोपः | ashe merase | इडपि Aer | कृतेऽपि लोपे प्रामोत्यकृतेऽपि | अनित्य इण्न हि कृते लोपे प्राभोति | किं कारणम्‌ | अनच्कत्वात्‌ | एवं तर्द द्विवचने कृते ऽभ्यासे योऽकार स्तदाञ्रय इडुविष्यति | सिध्यति | किं कारणम्‌ | दित्वा- aver परत्वात्‌ | हिवेचनं† प्रियतां लोप इति किमत्र कतेव्यम्‌ | Wears: | लोपे HA ऽनच्कत्वािवेचनं प्रामोति | घसिप्रहणे पुनः क्रियमाणे दोषो भवति | कथम्‌ | वचनादिडुविष्यति | इटि कृते द्विवेचनं करियतां लोप हति यद्यपि परत्वा- aa: स्थानिवद्धावादिवेचनं भविष्यतिः ||

विभाषा गमहनविदविशाम्‌ २।६८

Tae वक्तव्यम्‌ | ददृशान दद्दिवान्‌ || AMS वक्तव्यम्‌ | वक्तव्यम्‌| वृ्ोरितिऽ वतेते

MET: स्ये 9 ७०

स्वरतरवदवादृतः स्थे विभतिषेधेन स्वरतिलक्षणाह्ावचनादुतः स्य॒ इत्येतदवति विप्रतिषेधेन॥ | बावचनस्यावकादाः | aa afta | ऋतः स्य इत्यस्यावकाडाः | करिष्यते रिष्यते | इहोभयं प्राभरोति | स्वरिष्यति अस्वरिष्यत्‌ | ऋतः स्य॒ हइत्येतद्भवति विप्रतिषेधेन ||

* ` # an } £7 . s

यमरमनमातां सकु 1 ७२ किमुदाहरणम्‌ | artery व्यरंसीत्‌ अनंसीत्‌ अयासीत्‌ भवासीत्‌ || नैतदस्ति |

*# ६, ४, ९८; Yoo, ६, १, €. { ९. ९. ५९, § © २. ६५. बु ७.२, ४४.

302 व्याकरणयहाभाष्यप्‌॥ [Fo ७, २.२,

नास्त्यत्र विशेषः सति वेस्यसति घा हदं तर्हि | भयंसिष्टाम्‌ aaa: | व्यरंसिष्टाम्‌ व्यरंतिषुः | अनंसिष्टाम्‌ अनंसिषुः | भयासिष्टाम्‌ अयासिषुः | अवासिष्टाम्‌ अवातिषुः || इं चाप्युदाहरणम्‌ | अयंसीत्‌ व्यरंसीत्‌ अनंसीत्‌ अया- सीत्‌ भषासीत्‌ | ननु चोक्तं नास्त्यत्र विदोषः सति वेटयसति वेति | भयमस्ति विशेषः | यद्त्रेण्न eae: प्रसज्येत" | इटि पुनः सति नेटि fio. २. ४] इति प्रतिषेधः सिद्धो भवति | मा भूदेवं हयन्तानामिव्येवं† भविष्यति | अत्रापि नेदीत्यनु- वतेते | तच्चावदयमिड्हणमनुवत्येमधाक्षीदित्येवमथम्‌ || आकारान्ता्ापि पदपवौ एकवचन उदाहरणम्‌ | मा fet यासीत्‌ | यद्यत्रेण्न स्यादनुदान्तस्य gz: sat प्रसज्येत्‌ | इटि पुनः सत्युक्तमेतदर्थवन्तु सिचित्करणसामभ्यौद्धीर उदा- तत्वमिति¶ atte उदात्तेनोदात्तः [८.२.९५] हस्यदा्तत्वं सिद्धं भवति ||

शः से ७७ Seats ७८

किमर्थो योगविभागो नेशीडजनां ear इत्येवोच्येत | हेदो ध्वे मा भूदिति | इष्यत एव | हशिष्व इति | हडजनोस्तार्हि से भा भूदिति | इष्यत एव | FSF जनिष हति | शस्तं स्वे मा भूरिति | इष्यत एव | Haas | से तर्हि यः स्वराग्दस्तत्र* यथा स्याक्करियासममिहारे यः स्वशाब्दस्तत्र† मा भूदिति | अत्रापी- ष्यते | भवानीरिष्वेशिष्वेव्येवायमीष्ट इति | आतश्ेष्यत एवं द्याह सिद्धं तु लोण्म- ध्यमपुर्षैकवचनस्य क्रियासमभिहारे दिवैचनादितिःः ||

अतो येयः २।८० ti

किं सावैधातुकम्रहणमनुवतेत $$ उताहो | किं चा्थोऽनुवृष््या | वाढमर्थो यथ- कारास्परो याशब्द आर्पधातुकमस्ति | ननु चायमसि | चिकीष्यौत्‌ जिदीष्योत्‌¶ | लोपोऽ्र वाधको भविष्यति"“* || किं त्यस्मिन्योग उदाहरणम्‌ | पचेत्‌ यजेत्‌

७,२.द. ७. २. ५, ८, ९. ३४. § ६. ९. ९८७, q ३.९. ४४१. oF दे. ४. ९९, tt ३. ४.२. TT ३. ४. २१. §§ 9. २. ७६. TW २.४.६९६. चक ६,४.४८. |

TOW, २. ७०७-८२.] व्याकरणमहाभाष्ययर , ३०३

अजाप्यतो ater यि [ ७. ३. ९०९ | इति deat प्राप्रोति | यथेषेयादेदो det वाधत एवं लोपमपि ate | तस्मात्सार्वेधातुकमरहणमनुषरत्यम्‌ ||

आने aR ८२

मुकि स्वरे दोषः ९॥

मुकि सति स्वरे दोषो भवति | पचमानः यजमानः | मुका व्यधहितत्वादनु- दात्तत्वं* प्राभोति | ननु चायं मुगदुपदेराभक्तोश्दुपे दासहणेन भाहिष्यते | सिध्यति | अङ्गस्य मुगुच्वते विकरणान्तं चाङ्गं सोऽयं संघातभक्तोऽदाक्योऽदुपदे- शामहणेन भदीतुम्‌ || एवं तद्येभक्तः करिष्यते |

अभक्ते Il 2 Il

किम्‌ | स्वरे दोषो भवति | पचमानः यजमानः | मुका व्यवहितत्वादनुदा- न्त्यं प्राप्रोति || एवं वार्ह परादिः करिष्यते |

परादौ दीर्धपरसङ्गः |

यरि परादिः क्रियतेऽतो fat afer [9. ३. ९०९] इति Geet प्रामोति II नैष दोषः | तिङीस्येवं तत्‌† | सिध्यति | at ताहि भिदे || यथान्यासमेवास्तु | चनु चोक्तं मुकि स्वरे दोष इति | परिहतमेतददुपदेशभक्तोऽ्दुषदेशाम्रहणेन मादि- ष्यते | ननु anager मुगुच्यते acne ae सोऽव संघातभक्तोऽशाक्यो इदुपदेशमरहणेन भदहीतुमिति

अथायमद्क्तः स्याद्रष्येतादुपदेरामहणेन | वाढं ert | अद्भक्तस्तार्हि भविष्यति | तत्कथम्‌ | अतो या इयः [ ७. २. ८० | इत्यत्राकारम्रहणं पञ्चमीनिर्दि्टमङ्‌- स्येति white तत्राशक्यं विविभक्तित्वादत इति पञ्चम्याङ्गं विरोषथितुम्‌. | ततकृतमिहानुवर्तिष्यते | एवमपि षष्ठ्यभावान्न प्राभोति | आन इत्येषा सप्नम्यत इति wae: wat प्रकल्पयिष्यति तस्मिन्निति FARES पूर्वस्य [९.९.६६] इति ||

# ६, ९. १६८६. ७, 2. ८८. ६, ४, ९,

३०४ व्याकरणयहाभष्यम्‌ | म० ७.२. २,

अष्टन विभक्तो Ze

अष्टन्जनादिपधिमथ्यात्वेष्वान्तरतम्यादनुनासिकप्रसङ्ः

अष्टन्जनादिपयिमथ्या तवेष्वान्तरतम्यदनुनासिकः MAA | अष्टाभिः अष्टाभ्यः जातः जातवान्‌ | पन्थाः मन्थाः || |

सिद्धमनण्त्वात्‌ | 2 II

सिद्धमेतत्‌ | कथम्‌ | अनण्त्वात्‌ | कथमनण्त्वम्‌ | भण्सवणोन्गृहणातीत्युच्यते

चाकारोऽण्‌ | उशारणसामर्थ्याद्वा Il

अथवा शयद्ोच्ारणसामथ्यौन्न भविष्यति || तती स्तः परिहारौ | यत्तावदुच्यते ऽनण्त्वादिति ब्रुमोऽण्सवणौन्गृह्णातीति | कथं तर्हि | तपरस्तत्कालस्य [ १. ९.७० | हति | यदप्युच्यत उज्चारणसामभ्योेव्यस्त्यन्यदुञ्चारणे प्रयोजनम्‌ | किम्‌ | उन्त- राथेम्‌ | रायो हलि [७. २. ८९] इति || एवं तर्हि नेमौ प्रथक्परिहारौ | एक- परिहारोऽयम्‌ | सिद्धमनण्त्वादु्चारणसामथ्यादवेति | इह तावदष्टाभिः अष्टाभ्य इत्य- नण्त्वास्सिद्धम्‌ | जातः जातवान्‌ पन्थाः मन्थाः उचारणसामथ्योल्षिद्धम्‌ || यथेवं पृथक्परिहारयोरपि दोषः | यो यत्र परिहारः तत्र भविष्यति ||

युष्मदस्मदोरनादे डो -9 अनादेश्म्रहणं शक्यमकतुम्‌ | कथम्‌ | हरीत्यनुवतेतेः चदिशो इलादि - रसि || तदेतदनादेशमहणं तिष्ठतु तावस्सांन्यासिकम्‌ || योऽचि 9 ८९,

भज्परहणं TART | कथम्‌ अविरशोषेण यत्वमुर्सर्ैस्तस्य हलादावा- स्वमपवादः ||

# ६. ४, ४२; ७.१९, (५; UU ५०, ९. ९. ६९. { ७.२. ८५, $ ®. २. ८६.

We ७,२. ८४-९८.] व्वाकर्णमहाभाष्यम्‌ | ३०५

शेषे कोपः २।९० tt

aed wea | रुथम्‌ | अविरोषेण se” उस्सगैस्तस्याजादौ अत्वमपवादो हखादावात्वम्‌।

| मपयेन्तस्य 1॥ २।९१

परिग्रहण शभ्यमक्रठुंम्‌ | मान्तस्येरयेव सिद्धम्‌ {| ध्यति | किं कार- णम्‌ | अन्वराम्दस्योभया्थस्वात्‌ | कथम्‌ | अयमन्तदाभ्दोऽस्त्येव सह तेन वतेते | wom | मयोढान्तं देवदत्तस्य क्षेत्रम्‌ we मयौदयेति गस्यते | अलि प्राक्त- स्मादतेते तद्यथा | नदन्तं देबदलस्य क्षेत्रमिति | oR इति Teas | TT: ae तेन aaa तस्येदं ae यथा विज्ञायेत || त्रैतदस्ति प्रयोजनम्‌ | TARA छाम्दः सह तेर वतेते | जथ कथं aad देवदतस्य सेजमिति | wa: Aa संभवो नास्तीवि कृत्वा aya हति गम्यते || अवधिद्योतना्थे तर्हिं परिग्रहण RAT | मान्तस्येतीयस्युच्यमाने यत्रैव मान्ते BATA ATTA: स्युः मान्ते युष्मदस्मदी | युष्मानाचष्टे अस्मानाचष्ट इति युष्मयवेरस्मयतेधापरस्ययः. ||

प्रययोत्तरपदयोश्च २।९८ tt

किमर्थमिदमुच्यते स्वमविकवचने [७.२.९७] इत्येव faq| सिध्यति | किं कारणम्‌ | एकव चनाभावात्‌ | एकवचन इत्युच्यते चात्रीकव चनं प्रयामः] प्रत्ययलस्षणेन¶ | लुमताङ्गस्य [ ९.१.६३ | इति प्रस्ययलक्षणस्य प्रतिषेधः || एवं तर्हीदमिह संप्रधार्यम्‌ | ठक्रियत।मदेशाविति किमत्र कतेव्यम्‌ | परत्व्ादादेदौ | नित्यो लुक्‌ | कृतबोरप्यादेरायोः प्रामोस्यङृतयोरपि | भन्तरङ्वादेशौ एवं we सिद्धे सति यसरत्ययोत्तरपदयोस्त्वमौ शास्ति तज्ज्ाप्रयत्याचा्यौ ऽन्तर जानपि विधीन्वापित्वा aes लुगभवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | मोमान्धियो ऽस्य गोमसियः यतव्रमसियः गोमानिवाचरति गोमत्यते यवमत्यते अन्तरङ्ानपि

+ ॐ, २. ८४. †+ ७. २, ८२; ea. ६. ४, १५५४; ५९१; ९. १६, ५८५. § २. ४, ७९. J ९.९. ६२. 39 अपा

0G व्याकरणमहाभाष्य [म०७. २. २.

नुमादीम्बहिर ज्ञो लुग्वाधत इति* || नैतदस्ति श्ञापकम्‌ | अस्त्यन्यदेतस्य वचने प्रयोजनम्‌ | किम्‌ | येऽन्य॒एकवचनादेशाः mga तद्वाधनायेमेतत्स्यात्‌ | तद्यथा | तव Jaya: मम पुत्रौ मत्पुलः | तुभ्यं हितं त्वाद्धेतम्‌ मद्यं दितं मद्धितमिति ll wale मपयैन्तयहणमनुवर्तयति; | coreg एकवचनादेदाः स्युर्मपयैन्तानुवृत्तिरनर्थिका स्यात्‌ ||

त्रिचतुर्युष्मदस्मङ्हणेष्वर्थग्रहणं राब्दविंशेषणम्‌

त्रिचतुयुष्मदस्मद्रहणेष्वथे्रहणं शाब्दविदोषणं द्रष्टव्यम्‌ | त्रिचतुरोः जियां तिख- चतस [ ७. 2. ९९ ] | waft समासः पि नपुंसके वा वतेते त्रिचतुरौ लियां वर्तेते भवत्येव तिसृचतसुभावः | भ्रियास्तिलो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा परियतिखौ Prater: | प्रियचतसा भियचतजौ भ्ियचतज्लः | प्रियास्तिो ब्राह्मण्यो ऽस्य ब्राह्मणकुलस्य Patty प्रियतिखणी प्रियतिसृणि | प्रियचतसु प्रियचतसृणी प्रियच- तसृणि || यदा हि समासः जियां वतेते त्रिचतुरौ पसि नपुंसके वा तदा मा भू- तामिति | प्रियाखयो ब्राह्मणा अस्या ब्राह्मण्याः प्रियत्रिः प्रियत्री Grr: | प्रिय- seat: भ्रियचत्वारौ भ्रियचस्वारः | प्रियाणि ब्रीणि ब्राह्मणकुलान्यस्या ब्राह्मण्याः प्रियत्रिः Get भ्रियत्रयः | प्रियचत्वाः प्रियचस्वारौ प्रियचल्वारः

युवावौ द्विवचने [9, २. 82] | यद्यपि समास एकार्थो वा भवति बहर्थो वा मवति ब्य्थे युष्मदस्मदी भवत एव युवावौ | MATT | नेत्याह | यूय- वयौ जसि त्वाहौ सौ तुभ्यमष्लौ यि तवममौ उसि [ ७, २. ९३-९६ | हव्येता- न्विधीन्वजैयिस्वा | अतिक्रान्तो युवामतिस्वम्‌ भस्यहम्‌। अतिक्रान्तौ युवामतियुवाम्‌ अत्यावाम्‌ | अतिक्रान्ता युवामतियुयम्‌ अतिवयम्‌ | अतिक्रान्तं युवामतियुवाम्‌ अस्यावाम्‌ | अतिक्रान्ती युवामतियुवाम्‌ अस्वावाम्‌ | अतिक्रान्तान्युवामतियुवान्‌ अत्यावान्‌ | अतियुवया अल्यावया अतियुवाभ्याम्‌ अस्यावाभ्याम्‌ अवियुवाभिः अस्यावाभिः | भतितुभ्यम्‌ attra अतियुवाभ्याम्‌ अत्यावाभ्याम्‌ अतियुवभ्यम्‌ अव्यावभ्यम्‌ | अतियुत्रत्‌ अत्यावत्‌ अतियुषाभ्याम्‌ अत्यावाभ्याम्‌ अतियुतब्त्‌ भत्या- वत्‌ | अतितव अतिमम अतियुवयोः अत्यावयोः अतियुवाकम्‌ अत्यावाकम्‌ | अतियुवयि अत्यावयि अतियुवयोः अत्यावयोः अतियुवाख अत्यावाञ ||

स्वमायेकवचने [७. २. ९७] | यद्यपि समासो व्यर्थो भवति बहर्थो Fart

# ७.९. Oo; २.४. OR, ७,२.९६; ९५. ७.२. ९९.

पा० ७.२. ९९. | ध्याकरणमहाभाष्यम्‌ Joe

युष्मदस्मदी भवतः TT स्वमी | किमविशेषेण | नेत्याह | तानेव Aiea freq | अतिक्रान्तस्त्वामतिस्वम्‌ अव्यहम्‌ | अतिक्रान्तौ त्वामतिखाम्‌ अतिमाम्‌ | अतिक्रान्तास्स्वामतियुयम्‌ अतिवयम्‌ | अतिक्रान्तं त्वामतित्वाम्‌ अतिमाम्‌ | अतिक्रान्तौ स्वामतित्वाम्‌ अतिमाम्‌ | भतिक्रान्तांस्स्वामतित्वान्‌ अतिमान्‌ | भति- त्वया अतिमया अतित्वाभ्याम्‌ अतिमाभ्याम्‌ अतित्वाभिः अतिमाभिः | अतितुभ्यम्‌ अतिमद्यम्‌ अतित्वाभ्याम्‌ अतिमान्याम्‌ अतित्वभ्यम्‌ अतिमभ्यम्‌ | अतित्वत्‌ आतिमत्‌ अतित्वान्याम्‌ अतिमाभ्याम्‌ अतित्वत्‌ अतिमत्‌ | अतितव attra अति- वयोः अतिमयोः अतित्वाकम्‌ भतिमाकम्‌ | अतिध्वयि अतिमये अतित्वयोः अतिमयोः अतित्वा अतिमाञ || aad युयवयी जसि ae सौ paar ङयि तवममौ sian वि- fra: परत्वार्वमावेकवचन इति प्रामोति सावकाडा aa विधय इदानीं भवन्ति| कोऽवकाशः | अनेकार्थ युष्मदस्मदी | स्वमवेकवचन इत्यस्थावकाश्चः | अन्यानि वचनानि | एकाथेयोयुष्मदस्मरोरेतेषु वचंनेषुभयं प्रामोति | परत्वास्वमावेकवचन हति प्राभोति || Re दोषः | दोष इति^ वतेते | कञ्च रोषः | जसादिभिरबव्याप्ं यरेकवचनं तस्मिञ्दोषे | अश्ोषलत्वात्त भविष्यति | अथवा तस्वमावेकवचन इत्यत्र यूयव्रयौ जति त्वाहौ सौ param डयि तवममौ ऊसीत्थेतदनुवर्तिष्यते ||

त्रिचतुरोः Raat तिसृचतसृ ९९,

तिसृभावे संज्ञायां कन्युपसंख्यानम्‌ तिसृभावे संज्ञायां कन्युपसंख्यानं कतेव्यम्‌ | तिसुका माम मामः || चतसययांद्युदात्तनिपातनं 2 Il

चतसयौद्युदा्निपातनं कतेव्यम्‌ | त्रिचतुरोः Raat eae | किं प्रयोज- नम्‌ | are: परय | शसि स्वरो मा भूदिति || किं चान्यत्‌ |

उपदेरिवदचनं | Il उपदेशिवद्धाव वक्तष्यः | किं प्रयोजनम्‌ |

# ७, २, ९०, T ६. ९. LR

३० व्याकरण्म॑हामाच्यम्‌ [म० ७.२. र्‌.

स्वरसिय्यथम्‌ ll

उपदेश्ावस्थायाभेवादयुरा्निपातने कृते Sec” वाधनं यथा स्यात्‌ | चतसूणामिति |} तद्युपदेश्िवद्धावो वक्तव्यः | वक्तव्यः |

उक्तवा | & It

किमुक्तम्‌ | विभाक्ति स्वरभ्रव्च हलादिग्रहणादाद्युदात्तनिपातने दि दलादिग्रह- गानयैक्यमिति। |

अवि ऋतः॥७।२।१००॥

अचि रादेशे जस्युपसंख्यानं गुणपरस्वात It

अचि रादेशे जस्युपसंख्यानं कतेव्यम्‌ | तिखस्तिष्ठन्ति | चतसरस्िष्ठन्ति | कि पुनः कारणं सिध्यति | गुणपरस्वात्‌ [ परत्वाहुणः प्रामोति‡ || तत्तर्हि वक्तव्यम्‌ |

वानककाराव्वाद्रस्य।॥“॥

वा वक्तव्यम्‌ | किं कारणम्‌ | भनवकादास्वाद्रस्य' | अनवकाहो रदिश गूर्ण बाधिष्यते | सावकाशो cea: | कोऽवकाशः | तिस्रः पदय | चतसः परय | नैषोऽस्त्यवकाशाः | अत्रापि पूवैसवणेदीषेः प्रामोति$ | यथैव पूर्वसवछै area एवं गुणमपि वापिष्यते || गुणो ऽप्यनवकाद्चः [ सावकादो गुणः | कोऽवकाशः | हे कतैः | नैष सवेनामस्थाने गुणः | कस्तर्हि | सबुदिगुणः4 | अयं तर्हिं हे मातः | रषोऽपि संबुद्धिगुण एव | न्यत्र संबुद्धिगुणः भरामोति | कि कारणम्‌ | भस्कथ- म्योहैस्वः [७.३.९०७] इति हस्वत्वेन भवितव्यम्‌ भवेदीषोणां हस्ववचनसामथ्योन्न स्याद्भस्वानां तु खलु स्वत्वं क्रियतां संबुद्धिगुण इति परत्वात्संबुद्धिगुणेन भवि- तव्यम्‌ ।| भथापि कथंचित्सावकादो गुणः स्यादेवमपि दोषः | पुरस्तादपवादा भनन्तरान्विधीन्वाधन्त wart रादे रो जसि गुणं “वाधते सवैनामस्थानगुणं {† वाधिष्यते | तस्मात्डुध च्यतेअचि रादेशे जस्थुपसंख्यानं गुणपर त्वादिति ||

* ९७ £ ९, ९६७१, ७. ३. ९०९; ९९०. ९. ९०२ Ge. ३. ९०८. ** ७, द, ६,०९..

TH ७, ३, Wore

६. ९, §

GTo ७, २. ९००-१०२.] व्याकरणयरहाभाष्ययः।। ३०९,

जराया जरसन्यतरस्याम्‌ TLR १०१

नुमोऽनङ्रसौ भवतो विप्रतिषेधेन | नुमोऽवकादाः* | TI जतुनी तुम्बुरुणी | अनडोऽत्रकादाः† | प्रियसक्थु ब्राह्मणेन | इहोभयं प्रामोति | दभ्रा सक्थ | जर- सोऽवकाशः | जरसा जरसे | नुमोऽवकाशः‡ | कुण्डानि वनानि | इहोभयं भामति | भतिजरांसि ब्राह्मणकुलानि | areca नुमो भवतो विप्रतिषेधेन | अथेह टुक्षस्मान्न भवतिऽ | अतिजरसं पर्येति | किं पुनः कारणं द्वितीयैक- वचनमेवोदाहियते पुनः प्रथमेकवचनमपि | अतिजरसं तिष्ठतीति | अस्त्यत्र faze: | नात्राकृतेऽम्भाषे4 जरस्भावः प्रामोति | किं कारणम्‌ | अचीत्युच्यते | यदा जरस्मावः कृतस्तदा FA भविष्यति संनिपातलक्षणो विधिरनिमित्तं तद्िषा- तस्येति | यद्येवमतिजरसम्‌ अतिजरपैरित्यत्र"* प्रामोति।†† अतिजरम्‌ अतिजेरेरिति भवितव्यम्‌ | गोनर्दीय आह | इष्टमेवैतत्संगृहीतं भवति | अतिजरम्‌ अतिजेरारिति भवितव्यं सत्यामेतस्यां परिभाषायां संनिपातलक्षणो विधिरनिमित्तं तद्टिघातस्येति ||

त्यदादीनामः २।१०२॥

त्यदादीनां धिपर्यन्तानामकारवचनम्‌ त्यदादीनां ferret वक्तव्यम्‌ | किं प्रयोजनम्‌ | युष्मदस्मदन्तानां भवदन्तानां वा मा भूदिति;‡ || तत्ता वक्तव्यम्‌ | वक्तव्यम्‌ | त्यदादीनामकारेण PASAT TATA: | दोषे लोपस्य लोपेन ATTA प्राक्त तोऽरिति यदयं त्यदादी नामत्वेन सिजे युष्मदस्मदोः BI लोपं शास्तिऽ§वज्क्ञापयस्या- चायेः प्राक्ततोऽत्वं भवतीति | सर्वेषामिति | अपि वोपसमस्ताथंमत्वाभावात्कतं भवेत्‌ | नैतदस्ति ज्ञापकम्‌ | उपलमस्ता्थेमेतत्स्यात्‌ | अतियूयम्‌ अतिवयम्‌ | उपस- मस्तानां स्यदादीनामल्वं नेष्यते | भतितत्‌ आतितदौ afta: || ` +न्‌ ` क#मर्न् {उचा प्प T ७. १. ७५५, 9. ९, ७२. § ७. ९, २६.

बु ७,९.२४. #* ७. १, २४; 8, TT ७. २. Vor. Tt ९. ९. २७, गर, §§ ©. ९०,

We व्याकरणपहामाष्यय्‌ [म० ५.२. २.

रिलोपष्टावभावा्थैः कर्तव्य इति तत्स्युतम्‌ २॥ यस्तु दोषे लोपष्टिलोषः वक्तव्यः | किं प्रयोजनम्‌ | टाप्मतिषेधायेम्‌ | aren मृदिति || तर्हि टिलोपो वक्तव्यः | वक्तव्यः | अथवा दोषस्तम्या शेषे कोपो विधीयते | इह युष्मदस्मदोर्लोप इतीयतान्त्यस्य रोपः सिद्धः | सोऽयमेवं सिद्धे सति यच्डे- धम्रहणं करोति तस्थैतखयोजनमवशिष्टस्य लोपो यथा स्यादिति टृ प्रशि्धे हि तस्याहः कार्वंसिदि मनीषिणः एवं तद्योचायप्रवृत्तिज्ञौ पयति सर्वेषां त्यदादीनामस्वं भवतीति यदयं किमः कः [७. २. ९०३] इति कादेदां शास्ति | इतरथा हि किमोऽ्डवतीत्येव त्रु यात्‌ | az विधिरारभ्यमाणो श्ापकार्थो भवति किमोऽस्वेन सिध्यति | भे हि सत्यन्त्यस्य प्रसज्येत | ere पूर्वेणैव तत्रारम्भसामथ्योदिकारस्य भविष्यति | कुतो नु खल्वेतदनन्त्याये आरम्भे सतीकारस्य भविष्यति पुनः ककारस्य स्यात्‌ यत्तर्हि किमो यणं करोति | इतरथा हि कादद्धवतीस्येव gaa | एवमपि ककारमात्रात्परस्य प्रामोति | त्यदादीनाभिति वतेते चान्य- त्किमस्त्यदादिषु ककारवदस्ति || एवमप्यनैकान्तिकं ज्ञापकम्‌ एतावत्तु ज्ञाप्यते सर्वेषां स्यदारीनामस्वं भवतीति तत्र कुत एतद्धिपयैन्तानां भविष्यति पुनर्युष्म- दस्मदन्तानां वा स्यादवदन्तानां वा | किंचावदयं खल्वप्युत्तराथं किमो wet कतेव्यम्‌ | तिहोः क्राति [९०४; ९०५९| इति | कादेशः खल्वप्यवरयं साक- Saal वक्तव्यः कः कौ इत्येवमर्थम्‌ | तस्माद्िपर्यन्तानामसवं वक्तव्यम्‌ || त्यदादीनामकारेण सिदत्वाद्युष्पदस्मदोः | NY लोपस्य लोपेन जायते प्राक्त वोऽदिति अपि वोपसयस्वार्थमत्वाभावात्कृतं भवेत्‌ | रिलोपल्लावभावार्थः कर्तैव्य इति तत्स्मृतम्‌ अथवा शेषसप्तम्या दोषे रोपो विधीयते | Fars हि तस्याहुः कार्यसिदि मनीषिणः

काति 1 Lok

किमथ mee उच्यते कु तिहास्स्विस्येवोच्येत* | का रूपसिद्धिः क्र | बणादेरोन सिद्धम्‌ | सिध्यति | ओगणः प्रसज्येत ||

# ७, २, ६०४. ६. ४,९४६.

पा० ७, २. ९०५-९०७.] व्याकरणकहाभाष्यम्‌ ३९९

तदोः सः सावनन्त्ययोः -9 २। १.०६

किमथे मनन्त्य योरिव्युच्यते | अन्त्ययोमो भूदिति || नैतदस्ति प्रयोजनम्‌ | अस्वमन्त्ययोवोधकं भविष्यति* | अनवकाशा विधयो वाधका भवन्ति सावका चात्वम्‌ | कोऽवकाद्ः | हिशब्दः | सत्वमपि सावकाराम्‌ | कोऽवकाशः | भनन्स्यः | कथं पुनः सत्यन्त्येऽनन्त्यस्य सत्वं स्यात्‌ | भवेद्यस्तकारदकाराभ्यामङ्गः विदोषयेत्तस्यानन्त्ययोमै स्यादयं तु aaa वकारदकारौ विद्ोषयिष्यामः एवमयप्युमयोः सावकाश्चयोः Weare ms | किं स्याद्य्यन्त्ययोः सत्व स्यात्‌ | इह हे इत्यङ्हस्वारिति† संबुद्धिलोपो स्यात्‌ | इह चया सा अत etal रान्न स्यात्‌ | तस्मादनन्त्ययोरिति वक्तव्यम्‌| वक्तव्यम्‌ | एवं वश्यामि | तदोः सः सौ | ततोऽदसः5$ | reer दकारस्य सो भवतीति | इदमिदानीं किम- थम्‌ | नियमार्थम्‌ | अदस एव दकारस्य नान्यस्य दकारस्येति | यदि नियमः क्रियते दीयतेरप्रस्ययो इति प्रामोति स्व इति चेष्यते | यथालस्षणमप्रयुक्ते |

अदस सुलोपश्च ।२। Lov

अदसः anaes किं सुलोपो विधीयते भदस ९व सोभवेदौत्वं¶ किम लोपो विधीयते | हस्वालप्येत संबुदिः इह हेऽसाविव्येङ्हस्वात्संबुद्धेः [६. १. ६९ | इति लोपः प्रसज्येत II हलः हलो लोपः संबुद्धिलोपः | तद्धल्महणं कतैष्यम्‌ | RATT | प्रकृत हि तत्‌ परकृतं दल्प्रहणम्‌ क. प्रकृतम्‌ | दल्डन्धान्भ्यो dears em [६. ९. ६८] इति | ad vomits षष्ठीनिर्दिष्टेन चेहाथः | हस्वादिस्येषा पचमी eae प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादि्युत्तरस्य [९. ९. ६७] इति

# ७, २. ९.०२. T ६, ९. ६९. ४.९. ४, § ©, ३० Yow, भु ७, % ९०२; &. Y. ८८.

SAR श्याकरणग्हाभिष्यमः [Fo ७.२. २,

भाष त्वं भवेत्तस्मिन्‌ इह देऽसौ ब्राह्मणि ams चापः संबुद्धौ [ ७, ३. ९०९; १०६ | इत्येवं प्रसज्येत | यरीत्यनुक्तेनात्‌ | हरीति तत्रानुषतेते | कर प्रकृतम्‌ | पि बहुवचने ger | ७.३.९०१; ९०३ | इति II प्रत्ययस्थाच्चं ASAT इह असकौ ब्राह्मणीति प्रत्ययस्थास्कात्पूवेस्य [७.३.४४ | इतीरत्वं॑प्रस- ज्येत | नैष दोषः | प्रशि्टनिरदेदोऽवम्‌ | आप्‌ alata | इहापि ae प्रामोति | कारिके हारिके इति || शीभाव प्रसञ्यते २॥ ge शीभाव प्रामोति | असी ब्राह्मणी | आप उन्तरस्यौडः ही भवतीति" ara: waft | तस्मास्सोर्तपि वक्तव्यः || | सावौत्वमरतिषेधः साकच्कादवा सादुत्वं | सावौत्वप्रतिषेधः साकच्काद्ा बक्तव्यः | साच्च परस्योत्वं वक्तव्यम्‌ | असकौ aes: || उत्तरपदभूतानामदिदा उपदेशिवद्वनम्‌ उत्तरपदमुतानां त्यदारोनामादेदा उपदेशिवद्धावो वक्तव्यः | परमाहम्‌ पर- मयम्‌ परमानेन | [किं प्रयोजनम्‌ | अनादिष्टाय॑म्‌ अकृत एकादेशा आदेशा यथा स्युरिति || किं पुनः कारणमेकादे शस्तावद्भवति पुनरादेशाः | परत्व्रादादेदैभवितव्यम्‌ | बारहिरङ्गलक्षणत्वात्‌ | बहिरद्खा आदेशाः | अन्तरङ्क Tareq: | असिद्धं बहिरङ्गमन्तरङ्गे || तद्युपदोशिवद्धाबो वक्तव्यः | वक्तव्यः | आचायप्रवृत्तिज्ञापयति पुर्ैप- दो त्तरपदयोस्तावत्काथं भवति नैकादेश इति यदयं नेन्द्रस्य परस्य [ ७. ३. 22]

# ॐ, ९. ९८.

Gro ७. २,१.९४-१९५.] व्याकर्णयहाभाष्यम ९१३.

इति प्रतिमेधं mica | कथं कृत्वा क्नापकम्‌ | इन्द्रे Maa | तत्रैको यस्येति रोपेनापहियतेऽपर एकरादेरोन | अनच्क इन्द्रः संवृत्तः | तत्र को वृद्धेः प्रसङ्गः | परयति त्वाचायैः पूर्वेपदोत्तरपदयोस्तावरकाथं भवति मैकादेशा इति ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति | अदसः Gace Pe सलोपो विधीयते |

हस्वालुप्येत संबुद्धिने हलः प्रकृतं हि तत्‌ Vit

भप रच भवेत्तस्मिन बलीत्यनुवर्तनात्‌ |

प्रत्ययस्याच HUTA शीभावश्च प्रसल्यते २॥

FATE: ।२।२११४ मृजे्वृद्धिविधी किभरतिषेधः

मुनेवरद्धिःत्रेपी कयन्तस्य WATT वक्तव्यः | केसपरिमृडभ्याम्‌ कंसपरिमृड्धिः॥ धातोः स्वरूपग्रहणे वा तत्परत्ययथविज्ञानात्सिद्धम्‌ ९.॥ अथवा धातोः ASTIN तस्पत्यये क्रायेविज्ञानास्सिडधम्‌ | धातुप्रयये कायै wader परिभाषा कतया || arated: परिभाषायाः प्रयोजनानि | प्रयो जनं सृभिदृशिमस्जिनरिहन्तिगिरव्य्थम्‌ ॥। खनि | रन्न डभ्याम्‌ रज्नुदडधिः† | खनि | दृशे देवद्ग्भ्याम्‌ देवदृभ्मि†ः | दृशि | TET | उदकरमग्भ्याम्‌ उदकम.ग्भः+ | मस्जि | नाशे | प्रनङ्भ्याम्‌ rate! | afar | हन्ति | arta: Form: | हन्ति | गिरति | देवगिरौ देवगिरः4 || यदि स्वरूप्महण ह्युच्यते प्रखम्भयःम्‌ Taha: अनुदात्तस्य चद्वुपधस्यान्यतर - स्याम्‌ [६. ९. ९९] इ्यम्प्ाभोति | एवं adit परिभाषा कतेभ्या धातोः का्चै- च्यमानं तलत्यये भवतीति || सा तर्षा परिभाषा कतेत्या | कतेष्या | आचा्यैपरवृत्तिज्ञःपयति भवव्येषा परिभाषेति यदयं ane तत्वं शास्ति“ ||

अचो स्मिति ७9 २।११९५॥ जज्प्रहणं किमथेम्‌।† |

* &. ४. UK, T ६, ९. ५८, श. ९. ६०, $ ७.३.३२. बु ८.२ २९. *# ६, ४, Vex. tf १०९. २० 40 -प्य

३१४ व्याकर्गयहाभोष्यपर [wo ७, २.२.

वृद्धावञ्म्रहणं गोऽयम्‌

वृद्धावज्यहणं (क्रियते गोतो वृद्धियैथा स्यात्‌ | गौरिति || नैतदस्ति प्रयोजनम्‌ | गित्करणसामर्थ्यादेवात्र वृद्धिभविष्यति* || अथ योगविभागः किमर्थो a ज्णि- त्यत उपधाया इत्येवोच्येत | का eae: चायकः लावकः कारकः | Tat कृते STA रपरत्वे चात उपधाया इत्येव सिम्‌ |

योगविभागः सखिव्यच्ञनाद्यर्थः |}

योगविभागः क्रियते सख्यर्थो व्यञ्ञनाद्यथेथ | सख्यथेस्तावत्‌$ | सखायौ सखायः | व्यच्जनाद्यथेः | जैत्रम्‌ यौत्रम्‌ च्यीलम्‌ || योगविभागे चेदानीं सालि- व्यञ्जञनाद्य्थ क्रियमाणे ऽज्पहणमपि कत्य भवति | किं प्रयोजनम्‌ | गोऽयम्‌ | ननु चोक्तं णित्करणसामथ्योदेवात्र ॒वृद्धिभत्रिष्यीति | भस्त्यन्यण्णित्करणस्य प्रयोजनम्‌ | किम्‌ | गावौ गावः | area कृते ऽत उपधाया इति aera स्यात्‌ यत्तु सौ भित्करणं तदनवकाद तस्यानवकादात्वादेव वृदधिभेविष्यति | यथैव खल्वपि णित्करणसामथ्यौदनिकोऽपि वृद्धिः maa एवं तत्वमपि प्राभोति | तत्वमपि हि िणिती्युच्यते4 | तस्मादज्पहणं कतेव्यम्‌

तदितेष्वचामादेः GIR १.१.७

अन्पहणं कतेव्यम्‌ | ननु क्रियत एव | द्वितीयं Heed यथाचामादियह- णमज्विद्येषणं विज्ञायेत | अचामादेरच हति | अथाक्रियमाणेऽज्ब्हणे कस्याचा- मादिमहणं aot स्यात्‌ | इग्विदोषणमित्याह | अचामादेरिक इति** | तत्र को दोषः | gta स्यात्‌ | ेतिकायनः ओपगवः | इह स्यात्‌ | गाग्यः बात्स्य इति || तत्तद्यञ्प्रहणं कतेन्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते | THAT | अचो डिणिति [१९९] इति | यदि तदनुवतेतेऽत उपधायाः [१९६ | अचधेत्यज्मात्रस्यो- पधाया ae: प्रसज्येत | छेदक इति | अकारेण तपरेणाचं विदोषयिष्यामः | भवचोऽत इति | इहेदानीमच इत्येवानुवतेते ऽत इति निवृत्तम्‌ | अथवा मण्डूकगत- योऽधिकाराः | यथा मण्डूका उल्छरुत्योल्ुत्य गच्छन्ति तदृदधिकाराः | अथवै-

# ७, ९, ००, FT BARA, { ७.३. ८४, § ७, ९, ९२. गु ७.३.३२, ** ९.१. ३..

पा० ७. २. ११५.] व्याकरणकहाभाष्यय ३९६५

wat: करिष्यते | अचो Brera उपधायाः | ततस्तदधितेष्वचामादेरिति | वैकयोगेऽनुवृत्ति्भवति || तद्धितेष्वयामादिवृद्धावन्स्योपधलष्षणपरतिषेधः

तद्धितेष्वचामादिवुद्धावन्त्योपधलक्षणाया वृद्धेः" प्रतिषेधो वक्तव्यः | hte: जागत इति | ननु चाचामादिवृडिरन्त्योपधलक्षणां वुद्धि वापिष्यते | कथमन्य- स्योच्यमानान्यस्य वाधिका स्यात्‌ | असति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यात्‌ |!

लोकविज्ञानास्सिद्धम्‌ २॥ ..

सस्यपि संभवे वाधनं भवति | तद्यथा | ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डि- न्यायेति सत्यपि संभवे दधिदानस्य तक्रदानं निवतेर्क भवति | एवमिहापि सत्यपि संभवेऽचामादिवृद्धिरन्त्योपधलक्षणां वुद्धि वाधिष्यते || विषम उपन्यासः | at दधिदाने तक्रदानमारभ्यते तत्प्र आरभ्यमाणं area भविष्यति | इह॒ पुनरपा- ्रायामन्त्योपधलक्षगायां वृद्धावचामादिवृदिरारभ्यते | श्रुत्‌ सौगत इति II

पुष्करसदुहणाद्वा Il Il

अथवा यदयमनुङातिकारिषु। PRCT ETS पठति तज्ज्ञापयत्यावार्योऽचामादि- वृद्धावन्त्योपभलक्षणा वृद्धिने भवतीति II

इति ओ्भगवत्पतश्रिविरविते व्याकरणमहाभाष्ये सप्रमस्याध्यायस्य frailty पादे हितीयमाद्धिकम्‌ weer wa:

# ॐ, २, ९९५; ULE, 9, ए. २०, 7°,

देविकादिरापादिवयवाददीर्वसचभ्रेयसामात्‌ २. !

देविकदिषुं तदादिग्रहणम्‌ || It

देविकादिषु तदादिग्रहणं arora | देविकाश्यादीनामिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | दाविकाकूलाः शारयः | सीदापास्यला देवाः || किं पुनः कारणेन सिध्यति |

अन्यत्र तद्हणात्तदन्तग्रहणाद्वा | ll अन्यत्र हि तस्य वा अहर्णं भवति तदन्तस्य वा चेदं तन्नापि वदन्तम्‌ | आद्यज्विरोषणत्वात्सिद्धम्‌ ||

आद्यज्विदरोषणं देविकादयः | नैवं विज्ञायते देविकादीनामद्धानामचामादेरा- कारो भवतीति | कथं ate | जिणत्यङ्स्या चामादेराकारो भवति चेहेविकादीना- मोद्यज्मवतीति |

आन्तरतम्यनिवतेकत्वाद्ा IY ||

अथवा नानेनानन्तरतमा वृद्धिर्नवैत्येते | किं तर्हि | अन्तरमानेन निवत्ते | सिद्धात्र वृद्धिस्तद्ितेष्वचामदेः [७.२.९९७] इत्येव तत्रानेनान्तरतमा वृद्धिर्भिव- स्थैते || परिहारान्तरमेवेदं मत्वा पठितं कथं चेद परिहारान्तरं स्यात्‌ | यदि ना्यज्वि- रोषणं देविकादयः | अवद्यं चैतदेवं विज्ञेयमादयञ्विदोषणं देविकादय इति | यदि नाद्याज्विदोषणं देविकादयः स्युरिहापि प्रामोति खदेविकायां भवः सैीदेविक इति | अथात्रप्याद्यजिव्रोषणत्वादित्येव सिद्धं परिहारान्तरं भवति|| ब्रूमो यत्र ज्रियमाणे दोषस्तत्र कर्व्यमिति | किं ae | यत्र क्रियमाणे दोषस्तत्र कर्तव्यम्‌ | क्रियमाणे दोषः ¦ संज्ञाविधौ" | वृद्धिरादैग्देविकादीनामाकार इति | सिध्यति aa तर्हि भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं देविकादिषु तदादिम्रहणमन्यत् तद्र- इणासदन्तग्रहणङ्ेति | परि हतमेतदाद्यज्विरोषणत्वात्सिद्धमिति |

* ६.६. ५.

पा० ५७, ३. १-३.] ` व्याकरणमहाभाष्वम्‌ | , ३९७

न्यग्रोधे केवलग्रहणात्‌ न्यमोपे* केवलप्हणान्मन्यामह आद्यज्विदोषणं देविकादय इति | तस्य हि केवलम्रहणस्थैतस्रयोजनमिह मा भूत्‌ न्यामरोधमुलाः शालय इति | यदि चाश्च- ज्वि रोषणं tana: केवठपङ्णमथेवद्वति || तदेतत्कथं कृत्वा erga भवति | यदि न्यमरोधराब्दोऽत्युत्पन्नं प्रातिपदिकं भवति | अथ हि न्यमोहतीति न्यग्रोधस्ततो नियमा पदान्त इति कृत्वा† ज्ञापकं भवति || | वहीनरस्येद्रचनम्‌ वहीनरस्येश््वं वक्तव्यम्‌ | वहीनरस्यापत्यं वैहीनारेः कुणरवाडवस्त्वाह | नैष वहीनरः | कस्तर्हि | विदीनर एषः | विहीनो नरः कामभोगाभ्यां विदीनरः | विदीनरस्यापत्यं वैदीनरिः

पाभ्यां पदान्ताभ्यां Tat तु ताभ्यामैच्‌ २.

TINA परस्यावृदितवम्‌ याभ्यां परस्यावृद्धित्वं सिद्धम्‌ | कुतः | अपवादौ वृद्धि तो | अपवादो हि वृद्धेस्तावैवावुच्येते || नित्यवेचो तयो्वदधिः अथवा नित्यावैचौ | कृतायामपि वृद्धौ प्रापुतऽकृतायामपि | नित्यत्वा चोः कृतयोये यपि वृदधिस्तयोरेव | | किमथे नेति शिष्यते 1 ९॥ जथ किमथे प्रतिषेध उच्यते | -एेचोर्विषयार्थं प्रतिषेषसंनियुक्तव चनम्‌ || देचोर्भिषया्थं प्रतिषे धसंनियोगेनैचावुच्येते | यत्र य्वाभ्यां परावृदिस्तत्राध्यश्ेर्वथा तो यन्न॒ य्वाभ्यां परस्यावृद्धित्व मुच्यते ATA यथा स्याताम्‌ | इह मा भूताम्‌ | धाभ्यञ्चिः दाध्यशिः माध्वशिरिति || नैतदस्ति प्रयोजनम्‌ |

# ७,६३.५ TORR

*

we व्याङरगमहामाष्यय 1 [ म० ७.३. ९,

अचवामरेष्वौभ्यां हितो अचामादिनात्र य्वौ विशेषयिष्यामः | अचामादे्ौ य्वाविति || कथं द्याशीतिके नतो २॥ ब्याहीतिक इत्यत्र कस्माच वौ भवतः | यत्र वृदिरचामारेस्तत्रेचावत्र ate सा | यज्राचामादेरिस्येवं वृदिस्तत्रैवावुध्येते | भत्र ated वृद्धिः | किमिदं घोरिति | उत्तर पदस्थेति। || उत्तरपदाधिकारेऽप्यवहयमरैजागमेो्नुवत्यैः ASTI भवः पूरवश्रेयलिन्द इत्येवमथेम्‌ | नैष दोषः | उत्तरपदेनात्राचाम।दिं विरेषयिष्या- मोऽचामादिना य्वौ | उन्तरपदस्याचामादेर्यै य्वाविति || भथ कस्प्रात्यदान्ताभ्याम्‌ अथ किम पदान्ताभ्याभिस्युच्यते |

यथेणो WATT: हणो यणादेदो मा भूत्‌ | यतन्छान्ना याता इति || इह धैयाकरणः सौवश्व इति हाकलं mines स्वो स्थानिवद्धावारायावौ प्राघुतः4 | राकलायावादेदोषु चोक्तम्‌ | किमुक्तम्‌ was तावदुक्तं॑सिन्नित्यसमासयोः शाकलप्रतिषेध इति“ | भायावोः किमुक्तम्‌ | अचः पृयैविज्ञानादैचोः सिद्धमिति1† || व्वाभ्यां परस्यावृदित्वमपवादौ वृदेर्हि तो | नित्यावेचो तयोर्वदधिः किमथे नेति शिष्यते \॥

यत्र ana परावृदिस्तत्राध्यश्चेर्यथा तो | अचामादेव्वन्यां हि तो कथं द्याशीतिके नतो २॥

यत्र वृदिरचामादेस्तत्रेचावतर Ene सा |

भथ कस्मात्यदान्ताभ्यां ANN भवेगणः ३॥

दरारादीनां ।२।9॥ भथ परस्यावुष्िरित्यनुबतेत उताहो | किं चातः} यनु वतेते et मांसम्‌ 2ि-

* a; ALAC. a. ९५ Xo. ह. १६४१ § ९२७. J ६, ९, ee; ७८, OF ६. ९. ९२७१. tt ९. ९, ५७१.

पा० ७, ३, 8-2] Il व्यौकरणम्रहाभाच्यम ३९९,

are” कृत ठेजागमो प्रारोति | अथ निवृत्तं स्वाध्यायश्यष्दो हारादिषु पद्यते तत्र यावन्तो यणः सर्वेभ्यः पुवे Barra: परामोति | यथेच्छसि तथास्तु || अस्तु ताव्र- दनुवतेते | कर्थं शौवं मांसम्‌ | आनुपुव्यौ सिद्धमेतत्‌ | नात्राङृत एेजागमे टिलोपः aaa | किं कारणम्‌ | प्रकृत्यैकाच्‌ [६.४.९६३] इति प्रकृतिभावेन भवितव्यम्‌ | तदेतदानुपुव्यौ (सेधः भवति || अथवा पुनरस्तु निवृत्तम्‌ | मनु चोक्तं स्वाभ्यायद्याब्दो शरादिषु पद्यते तत्र॒ यावन्तो यणः सर्वेभ्यः ge एेजागमः प्रामो- तीति | कः gare स्वाध्याय शब्दं ह्ारादिषु पठितुम्‌ एवं किल पठ्येत स्वमधभ्ययनं स्वाध्याय इति तश्च | ag वाध्ययनं स्वाध्यायः शोभनं वाध्ययनं स्वाध्यायः। | अथापि स्वमध्ययनं स्वाध्याय एवमपि दोषः | अचामारेरितिःवतेते ||

श्वदिरिबि ॥७।२।८॥

अयं श्नन्दाष्दो हारादिषु पद्यते तत्र कः TAT TATA: स्यात्‌ | नैव प्रामोति नाथः प्रतिषेधेन | तदादिविधिना sara | त्रैव तदादिविधिरस्ति || अव उत्तरं gala |

प्रतिषेधे ्वादिग्रहणं ज्ञापकमन्यव्र अन्ग्रहणे तदादिग्रहणस्य दौ वहानाव्यथम्‌ | ॥।

प्रतिषेधे शादिम्रहणं क्रियते ज्ञापकार्थम्‌ | किं श्ञाप्यम्‌ एतज्ज्ञापयत्याशार्यो ऽन्यत्र श्न्प्रहणे तदादि विधिभेवतीति | किमेतस्य MTT प्रयोजनम्‌ |. दौवहाना- wi | शौवहानं¶ नाम नगरम्‌ | शौवादंष्रो * मणिरिति |

इकारादिग्रहणं शवागणिकायर्थम्‌

हकारादिम्रहणं कतैव्यम्‌ | किं प्रयोजनम्‌ | शागणिकाद्यथैम्‌ | शगणेन

चरति शागणिकः†¡ || तदन्तस्य चान्यत्र प्रतिषेधः || II तदन्तस्य चान्यत्र प्रतिषेधो वक्तव्यः | aT: स्वं चामखम्‌? ||

# ४. ३. ६५४; ६. ४. १४४. †+ © %. ३. ‡{ 9, २, ९१९७, § ७,६.५४. q ४.२, ६७; ७.३.५४. ** ६.२.९९०; ४.३. ५३१; ०.३.४. tT ४.४.१९,

TF ५.२.९९२.

३२० व्याकरणमहाभाष्यम्‌ [wo ७,२३.९,

उत्तरपदस्य ७।२।१.०॥

किमयेमिदमुच्यते | अवयवादृतोः [9. ३. ९९] इति वशयति तदुत्तरपदस्य यथा स्यादचामादेमो भूत्‌ | नैतदस्ति प्रयोजनम्‌ | भवयवादिति पचमी ततरान्न- रेणाप्युत्तरपदव्रहणमुत्तरपदस्थैव मव्रिष्यति* | उत्तरार्थं ale इसवोधौञ्जनपदस्य [१२] इति | इसवौषदिति पञ्चमीं | दिदोऽमद्राणाम्‌ [१२] | fea इति प- न्वमी | प्राचां व्रामनगराणाम्‌ (१४|| दिश इत्येव | संख्यायाः संवत्सरसंख्यस्य [९९] | संख्याया इति पचमी | वर्षस्याभविष्यति [९६ | | संख्याया इत्येव | परिमाणान्तस्यासंज्ञाराणयोः [१९७] इति | संख्याया इत्येव || इदं ताह प्रयोजनं जे प्रोष्ठपदानाम्‌ [१८] उत्तरपदस्य यथा स्वात्पूवेपदस्य मा भूत्‌ | प्रोऽपदाड् जातः प्रोष्ठपादो! ब्राह्मणः | तद्धितेष्व चामादिवृद्धेरुतरपद वृद्धि प्रतिषेधेन व्यारीतिकाद्ययंम ॥।

तद्धितेष्वतच्रामादिवृद्धेरत्तरपदवृद्धिभेवति विभ्रतिषेभरेन | किं प्रयोजनम्‌ | व्या श्रीति- काद्यथेम्‌। भअचामादिवृद्धेरवक।शः| ठेतिक्रायनः ओपगवः | उत्तरपदवृद्धेरवकाशः, दिषा्टिकः त्रिषा्टिकःऽ | इहोभयं प्रामोति | ब्यश्ीतिकः त्यारीतिकः | उत्तर- पदवृद्धिमेवति विप्रतिषेपेन | कः पुनरत्र विशेगोऽचामादिवृद्धौ वा सत्यामुत्तरप- azar वा| भयमस्ति विशेषः | यशत्राचामादिवृदिः tara: प्रसज्येत ||

प्राचां ग्रामनगराणाम्‌ ।२। १४

नगरप्रहणं किमथ प्राचां म्रमाणामिस्येव सिद्धम्‌ } सिध्यति | अन्यौ ग्रामोऽन्यत्तगरम्‌ | कथं ज्ञायते | wt हि कथित्कचिष्पृच्छति | कुतो भवानागच्छति ग्रामात्‌ | आह | ममान्नगरादिति || ननु चभो एव म्रामप्तन्नगरम्‌ | कथं ज्ञायते | लोकतः | ये हि are त्रिषयो नेष्यन्ते साधीयस्ते नगरे क्रिय- न्ते | तद्यथा | wR माम्यङुह्षुटो seat माम्यश्चकर इत्युक्ते Tact नागरो

FAY ६७, t $

Qe @, %, ९७-१५. | ष्याकरणगहामाष्यत्‌ ३९९

wea | कथं यदुक्मेवं हि कथित्कंचिर्पृष्छति कुतो भवानागण्डाति पामात्‌ राह भामान्नगरारिति | संस्त्यायविश्ञेषमसावाचषटे | संस्त्याथवि शेषा देते सामो चोषो नगरं संवाह इति || एवं ae सिद्धे सति agreed नगरमहणयं करोति TTA SAT सामयदणे वगरमहणे भवतीति | किमेतस्य writ प्रयोजनम्‌ | Reset नदी देशोऽग्रामाः [ २.४.७ | इत्यत्र नयरथति- सेषथोरिवः वक्तव्यो भ॑वति | य्येतज्ज्ञाप्यत उदीष्यमामाञ्च बहचोऽन्तोदा- न्तात्‌ [ ४.२.१०९ | इत्यत्र नगरयहणं कतेव्यम्‌ | वाशकमामेभ्वच [ ४.२.९९७] जगरयदण्यं कतेष्यम्‌ | Lege सामजनपदाखर्यानचानरणेषु | ३.२.९०३ | नगर- wet कपेव्यम्‌ इदं चतुथ ज्ञापकाथेम्‌ | तत्राविनिबेन्धो लाभः | तस्माद्- raza wager नेयर रहण Wat तस्य प्रतिषेधो बच्छव्यः |]

संख्यायाः संवत्सरसंख्यस्य TFUVIVIAa

सेवस्सरग्रहणमनर्थकं परिमाणान्तस्येति कृतत्वात्‌ il

संवत्सरपहणमनयैकम्‌ | किं कारणम्‌ | परिमाणान्तेस्येति | wae | परि- जाणान्वस्यासंज्ञादयाणयोः [७. ३. ९७] इस्येव सिद्धम्‌ II

ज्ञापकं तुं कापरिमाणानां वृदिप्रतिषेधस्य 1} 2 It

एवं तरिं श्ञापयत्याचायैः काठपरिमाणानां afer भवीति | किमेतस्य शा- षने प्रयोजनम्‌ | Rafe: त्रैरात्रिकः अत्र वृद्धिभे भवति | नैतदस्ति प्रयोजनम्‌ | नास्त्यत्र विशेषः सत्यां वोत्तरपदवृद्धावससत्यां at] इदं तर्हि | Fafa: Fe- Ma: | हदं चापि प्रयोजनं torr: Fors: | ननु चोक्तं नास्त्यत्र विशेषः सत्यां वोललरपदवृद्धावसत्यां वेति | अयमस्ति Be: | यशग्रोत्तरषदवृद्धिः ' RATATAT स्यात्‌ II

अपर आह | ज्ञापकं तु कालपरिमाणानां परिमाणाय्हणस्य | एवे ae जञाष- यत्याचा्यः कालपरिमाणानां परिमाणयहणेन wet मवतीति | किमेतस्य पने प्रयोजनम्‌ | भपरिमाणाधिस्वाचितकम्बल्येभ्यो वडधितदुङे [४. ९. २२] raat rast | परिमाणपर्युदासेन पर्युदासो भवति

42

RRR CATR TET [wo v2.4,

प्रवाहणस्य TU ७1 ३।२८॥

परस्थं वृदिर्नत्यनुवतैतं उतौहो | कं चातः | यनुवतते प्रवाहणेयी भायोस्येति प्रवादणेयीभायेः वृद्धिनिमिततस्येतिः पुंवदधावपरतिषेषो परामोति | अथं निवृत्तं दोषो भवति | यथा रोषस्तथास्तुं || ava पुनरस्त्वनुवतेते | ननु चोक्तं प्रवाहणेयी भायोस्य प्रवाहणेयीभायेः बुद्धिनिमिं सस्येति पुंवद्भावपरतिषेषो भामोतीति 1 तेष दोषः | मा भूदेवम्‌ | जोतेरित्येवं$ भविष्यति || -

यथातथयथापुरयोः THAT २. २९.

भयं योगः शक्यो ऽवक्कुम्‌ | कथमंयाथातभ्यम्‌ आयथातथ्यम्‌ ATT TH, भायथापुयेम्‌ | यदा तावस्पूवैपदस्य वृदिस्तरैवं विग्रहः करिष्यते | यथातथा शयथातथां | अ्यथातथामोव आयथातथ्यम्‌ | यदोत्तरपंदस्य वदिस्तरैवं विमदः करिष्यते | यथातथाभावो याथातथ्यम्‌ | याथातथ्यमयाथातथ्यम्‌

इनस्तीऽचिण्णरोः 1 २. २.२ हन्तेस्तकारे तद्धिते प्रतिषेधः Il शन्तेस्तकारे तडिते प्रतिषेधो वक्तव्यः | Tara Formal उक्तं वा il 2 Il किमुक्तम्‌ | धातोः स्वरूपग्रहणे तत्मस्यये कायविज्ञानास्षिडमिति+* ||

आतो WH HA ७।२.।२२.

weet किमर्थम्‌ | इह मा भूत्‌ | ददौ दधी तरैतदतस्ति प्रयोजनम्‌ भविण्ण- लोरिति।1 वतैते | यद्यवचिण्णलोरिति वतैते अदायि अधायीत्यंत्र mma | व~ चनाथिणि भविष्यति | अचिण्णलोरिति वैते || एवमपि चौडिः बालाकिरिव्यत्र

9 ७,३.२५. ४.९. ९२९. ६. ३.६९. § ५. & ४९. बू ६. ४, ९६५. # ७, २,९९४४. Tt ७, ३, ३२३. TT ५. ९. म.

पा० ७, २. ३८-४४.] व्याकरणयहाभाष्येम ३९३

धामोति | लोपो*ऽत्र वाधको भविष्यति | इदमिह संप्रधायैम्‌ | लोपः क्रियतां यु- गिति किमत्र कर्ैव्यम्‌ | परत्वाद्ुक्‌ | एषं तर्धचामादेरिति† वतेते | यत्राचामा- दिराकारस्तत्र युगिति || एवमपि ज्ञा देवतास्य स्थालीपाकस्य क्षः स्था्टीपाकः क्र प्रामोति | तस्मा द्रश्णं कतेव्यम्‌ ||

नोदात्तोपदेशस्य मान्तस्यानाचमेः 1.91 ३. २०

अत्यल्पमिदमुच्यतेऽनाचमेरिति | अवमिकमिचमीनामिति वक्तव्यम्‌ | वामः कामः आचामः ||

शाखसाह्याग्यवेषां युक्‌ -9 २. २..७॥

णिच्छकरणे घूञ्यीञनैग्वचनम्‌ ९॥ णिच्पकरणे भूञ्गीयोनुग्वक्तव्यः | धूनयति भरीणयति It

पतेदुग्वचनम्‌ Il पालयति ||

TATA इदाप्यसुपः UV ३. ४७०

स्थप्रहणं किमथेम्‌ | हदं विचारयिष्यत Fa Hae संघातव्रहर्णं वा स्याई- णेग्रहणं येति | तब्यदा संषातप्रहणं तदा स्थम्रहणं कतेव्यमिहापि यथा स्यात्‌ कारिका हारिका | यदा हि व्णैग्रहणं तदा केवलः ककारः प्रत्ययो नास्तीति कत्वा वचना- विष्यति |

अथाद्धप इति कथमिदं विज्ञायते | अङ्म्वतोऽङ्गस्येति | भहोस्वित्च चेत्दपः पर आविति | किं चातः | यदि विज्ञायतेऽद्धम्बतोऽङुस्येति बहुचर्भिका अत्र परामरोति | अथ विज्ञायते Wega: पर भाबिति न॒ दोषो भवति | यथान दोषस्तथास्तु |]

इदः विचायैत gest Har संवातपहणं वा स्याहर्णय्रहणं वेति | कात्र विशेषः |

* &. ४, ९४८, †.७. २. AVS, ४.२. २४.

दद व्वाकरणबहाभाष्वय [० ५.२.

इश्व कग्रहणं संघातग्रहणं चेदेतिकास्वप्राभिः |

get कमदणं संघातम्रहणं चेदेतिकास्वपरापरिः | पतिकाथरन्ति* | वचनाद्धवि- प्यति | अस्ति वचने प्रयोजनम्‌ | किम्‌ | कारिका हारिका || भस्तु तर्हिं बणबदणम्‌।

वर्णग्रहणं चेव्यवहितव्वादपरसिदिः 2

वर्णग्रहणं चेव्यवहितस्वाच्च प्राप्रोति | कारिका शारिका | अकारेण व्यवहितत्वाच mie एकादेशे कृते नास्ति व्यवधानम्‌ | एकादेदाः geht स्थानिवद्भव- तीति स्यानिवद्भावाद्यवभानमेव |] एवं तद्चोदायं अरत्ययस्थात्कास्ूवस्येति कचिदव्यवधानं तच वचनाद्भविष्यति |

वचनप्रामाण्यादिति चेद्रथकव्यादिष्वतिप्रसङःः ||

कचनप्रामाण्यादिति चेद्रयकटधादिषु दोषो भवति | रथकरघा† गगेकाम्याः मष दोषः | येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्‌ | केन नाव्य- बधानम्‌ | वर्णेनैकेन | संघातेन पुनव्यैवधानं भवति मवति ||

अथवा पुनरस्तु संघातम्रहणम्‌ | नन्‌ चोक्तमित्वे कमरहणं संघातम्रहणं चेरेति- कास्वप्राभनिरिति | परेहतमेतद्ृचनाद्विष्यतीति | ननु चोक्तमस्ति वचने प्रयोजनम्‌ किम्‌ कारिका हारिकेति | भत्राप्येकादेदो कृते व्यपवगोभावान्च प्राप्रोति | अन्ता- Ragas व्यपवर्गः | उभयत आश्रये नान्तारिवत्‌ | एवं त््यकादेशः Tafsir स्थानिवद्कवतीति स्थानिवद्धावाव्यपवगः | एवं तद्यौचायैप्रवृत्तिज्गोपयति भवव्येवं- लातीयकानामपीच्वमिति यदयं यासयोः | ४९] इति प्रतिषेधं शास्ति II

ममकनरक योरुपसंख्यानमप्रस्ययस्थत्वात्‌ ममकनरकयो रपसं ख्यानं कतेष्यम्‌ | मामिका नरिका¶ | किं पुनः कारणं सिध्यति | भप्रत्ययस्थत्वात्‌ || | स्यक्त्यपो् मतिषिडस्वात्‌ स्यक्त्यपोोपसंख्यानं Heer | दाक्षिणास्यिका** अमाल्थिका11† | कं पुनः

कारणं सिध्यति | प्रतिषिद्धत्वात्‌ | उदीचामातः स्थाने यकपूर्वायाः [४६ | इति प्रतिदिद्धत्वात्‌ |

५. द. ७६, ४.२. ५९६. ३.९. ९; ३. ३. ९०२. § ४.६, ३. ग्‌ ६.२.९३. ** ४, २, ९५८; ५. ६, जद. tt ४. २, ९०४; ५, ३. ०९.

Gio, ३, ४५.] ` STR TOT ERAT Ts

यासयोः ७9 ७५

aerate वक्छव्यम्‌ | इहापि यथा स्यात्‌ | यकां यकामधीते | wat तकां पचामह इति | प्रतिषेधे त्यकन उपसंख्यानम्‌ .. प्रतिषेधे स्यकन उपसंख्यानं कमैव्यम्‌ | उपत्यका भभित्यका || वन्ष्युपसं- ख्यानं कतैव्यम्‌ | कतव्यम्‌ | भाचायेप्रवृत्तिज्ञोपयति नैवंजातीयकानाभिच्वं भवतीति यदयं मृदस्तिकन्‌ [९.४.३९] इतीच्वभूतं feat करोति पावकादीनां छन्दस्युपसंख्यानम्‌ 2 Il पावकादीनां छन्दस्युपसंख्यानं कतैष्यम्‌ | हिरण्यवणोः श्युचयः पावकाः | wera: अलोमकाः | छन्दसीति किमर्थम्‌ | पाविका अलोमिका आशिषि | आशिषि चोपसैख्यानं कतेव्यम्‌ | जीवताज्जीवका | नन्दताचन्दका | भवता- षका! | Tae Il उन्तरपदलाये चोपसंख्यानं कतेव्यम्‌ | देवदन्तिका देवका | यज्चदलन्िका य- शकाः || | क्षिपकादीनां Il क्षिपकादीनां चोपसं ख्यानं कतेष्यम्‌ | क्षिपका धुवका धुवका || तारष्ा ज्योतिषि & तारका ज्योतिष्युपसंख्यानं कतैष्यम्‌ | तारका | ज्योतिषीति किमयम्‌ | ता- रिका दासी वणका तान्तवे ll ५७॥ वणका तान्तव दपसंख्यान कतैव्यम्‌ | वणका | ताम्तव इति किमथम्‌ | वर्णिका भागुरी लोकायतस्य ||

# ५.९. ३४. T ३, ६. ९५०. ५. ३, ८३५,

१२९ ध्याकरणमरहामाष्यय्‌ [म० ५,१९.१,

वर्दका TET Ware वतेका WHA प्ावामुपसंख्यानं aterm | वतेका शकुनिः | शकुनाविति किमयम्‌ | वर्विकः भागुरी लोकायतस्य | प्राचामिति किमयेम्‌ | वर्तिका || अष्टका पितृदेवस्ये I MER Rarer sitet कपैव्यम्‌ | अष्टका | पितृदेवत्य इति किमयम्‌ भष्टिका* खारी || वा सुतकपुल्लकावृन्दारकाणाम्‌ ९० वा सतकापुल्रकावन्दारकाणामुपसंख्यानं कतैव्यम्‌ | ara altar | पुत्रका पुत्रिका | वृन्दारका वृन्दारिका ||

उदीचामातः स्थाने यकंपुवायाः ४६

किमथे जीरिङ्निरदेशः क्रियते यकपुवैस्येत्येवोच्येव | खीविषयो आका- रस्तस्य स्थने योऽकार स्तस्य प्रतिषेधो यथा स्यात्‌ | इह मा भूत्‌ शुभं यातीति pian: शुमयिका। | भद्रधिका || ` . यकप धास्वन्तप्रतिषेधः

maga धात्वन्तप्रतिषेभो वक्तव्यः | कि प्रयोजनम्‌ | छनयिका अशोकिका भपाकिका | :

RATATAT THTATART 19 २. ७७

CUR नञ्यूरवे अनुदाहरणे orgy इति प्रतिषेधात्‌ It

भय भखामहणं किम नामावितपुस्कादित्येव सिद्धम्‌ भख्राग्रहणमुपसजजनार्थम्‌ |

उपसजेनार्थोऽयमारम्भः | भभाज्ञिका अभस्त्रका ||

* ९.९. २९. . ५. ६, ०१; ७.४.१२. ०,६.४४. ` § ७.६, ४८.

पा० ७, 2, ४६-४५.] “ll अ्याकरनवहाभाष्यमः || ३९७

नञ्यूवैग्रहणानर्थक्यं चोत्तरपदमाव्रस्येदवनात्‌ नञ्यर्वमरहणं चानर्थकम्‌ 1 किं कारणम्‌ | उन्नरपदमातरस्येदचनात्‌ | उत्तरपद - मात्रस्येच्यै वक्तव्यम्‌ | निभेलका निभजिका | बहुभलका बहूभजिका ||

इति श्रीभगवत्पतश्ञलिविरचिते व्याकरणमहाभाष्ये सप्रमस्याध्यायस्य तृतीये पादे प्रथममाद्धिकम्‌

३१८ . ॥। ब्याकरनमराभिच्वय || [ro ७.१. द,

ठस्येकः ५०

किमिदं set वणेयहणमाहोस्विस्संघातम्रहणम्‌ | wart विदोषः | BR वर्णग्रहणं चेद्ास्वन्तस्य भतिषेधः ढादेश्चे वणेमहणं वेद्धास्वन्तस्य प्रतिषेधो Tee: | पठिता पठितुम्‌ अस्त fe संघातमरहणम्‌ |

संघातग्रहणं चेदुणादिमाधितिकादीनां प्रतिषेधः 2 Il

सेघातमहणं चेदुणादिमायितिकादीनां प्रतिषेधो Tet: | उणादीनां ताषत्‌ | कण्ठः avs: Bos: | हह aad पण्यमस्य माथितिक इत्यकारलोपे कृते तान्ता- दिति कादेशः sia” | व्णमहणे पुनः सस्यल्विधिरयं भवति†

तस्मारिरिष्टग्रहणम्‌

तस्माशिशिषटस्य उकारस्य महणं कतेष्यम्‌ ||

कतेव्यम्‌ | भस्तु तावहणेब्रहणम्‌ | ननु वोक्तं ठदेशो Winget चेडास्व- न्सस्य प्रतिषेध इति | वैष दोषः | अङ्गादिति षतैते | वा भद्धारिति पत्चम्यस्ति | एवं तर्हि पर्यय स्थस्येति वतैते | प्रकृतम्‌ | प्रत्ययस्थात्कास्पूवैस्याते इदाप्यख्पः [७.३.४४ | इति | at पश्चमीनिर्दिष्टं whaler Jed: | अर्थाहिभक्तिविप- रिणामो भविष्यति | तद्यथा | sent देवदन्तस्य Tet | आमन्त्रयस्वैनम्‌ | देव- दत्तमिति गम्यते | देवदन्तस्य ms हिरण्यम्‌ | area वैधवेयः | देवदत्त इति गम्यते | पुरस्तात्यष्ठीनिर्िष्टं सदथासथमानिर्दि्टं॑दितीयानिर्रिष्टं भवति | एव~ ` Re पुरस्तासपन्बमीनिर्दिष्टं सदथात्यष्ठीनिर्दिषटं भविष्यति | एवमप्युणादीनां प्रति- बेधो बक्तव्यः | वक्तव्यः | उणादयोऽव्युस्पन्नानि प्रातिपदिकानि | एवमपि कर्मैव ह्यत्र प्राभोति | एवं तद्येङ्गस्येतिऽसंबन्धषष्ठी विज्ञास्यते | अङ्गस्य aware: | fe चाङ्गस्य ठकारः | निमित्तम्‌ | यस्मिचङ्गमिव्येतद्वति | कर्रिमथेतद्धवति | परस्यये || अथवा पुनरस्तु संघातग्रहणम्‌ | ननु चोक्तं संघातमहणं चेदुणादिमायि- तिकादीनां प्रतिषेध इति | उणादीनां तावत्मतिषेो वक्तव्यः | परिहतमेतदुणादयो

„(~ - # ४.४.५९१; ७, ३, ५०; ६. ४.९४८; ७. ३. ५९. TX ५६. $4. % ६५. §u ४,९.

Gro ७. ३, 40-48, व्याकरणयहाभाष्यय्‌ २९.

ऽ्युस्पच्चानि प्रातिपदिकानीति | यदप्युच्यत इह मथितं पण्यमस्य माथितिक इत्यकारलोपे कते तान्तादिति कादेशः प्रामरोतीति नैष दोषः | अकारलोपस्य स्थानिवद्भावान्न भविष्यति | सिध्यति | पु्ैविषो स्थानिवद्भावो" चायं पू्व- विधिः | अयमपि पूवैविधिः | पुवेस्मादापि विभिः पूवेविधिरिति || अथाप्युणादयो स्युस्पाश्चन्त एवमपि दोषः | क्रियते न्यास एव विदिट्महणं स्येति ||

सुसुक्तान्तात्कः VLR ५९

इह कस्माच्च भ्रति | भाहिषा। तरत्थाशिषिकः{ | उषा$ तरस्यौषिकः | लक्षणप्रतिपदोक्तयोः प्रतिपदो कस्थैवेति || अथेह कथं भवितव्यम्‌ | Pat तरति | dear इति भवितव्यम्‌ | कथम्‌ | यदि ating वर्णग्रहणेन Tee ||

हो हन्तेर्िणन्नेषु -9 ५४

किमिदं ञ्णित्तकारम्रहणं eater | ञिणच्वकारपरस्य estat हकार इति | भाहोस्विदधकाराविोषणम्‌ | भ्णिच्तकारपरस्य हकारस्य चेद्धन्तेरिति | कात्र विदोषः | हन्तेस्तत्परस्येति चेन्नकरिऽप्रसिद्धिः ll It इन्तेस्तस्परस्येति चेन्नकारेऽपकिद्धिः | घ्रन्ति घ्नन्तु अप्न्‌ || seq atk ह- कारविदोषणम्‌ | हकारस्येति चेद्िणत्यप्राषि : || 2 हकारस्येति चेद्धिणस्यप्रापनिः | घातयति घातकः | किं कारणम्‌ | नकारेण व्यवहितत्वान्न प्रामोति || वचनाद्विष्यति | इहापि वचनात्ामोति | दननमिच्छति., हननीयति हननीयतेण्वुल्‌ हननीयक इति || - स्थानिवद्धावाञ्चाचो नकारेऽपरसिदिः i It स्थानिवद्गावाचाचो नकारेऽपरसिद्धिः | घ्रन्ति प्रन्तुश || वचनादविष्यति | ११९८ = a म्र (प्प

बु ६. ४, ee. 42 w-11

३१० ध्वाकरणव्रहाभाष्यम्‌ |! [म०५.३.२.

वचनप्रामाण्यादिति चेदपि प्रतिषेधः | % Il

चचनधामाण्यादिति चेदलोपे प्रतिषेधो वक्तव्यः | हन्ता हन्तुम्‌ || नकार पह- णसामधभ्यौदलोपे भविष्यति | अस्त्यन्यच्चकारब्रहणस्य प्रयोजनम्‌ | किम्‌। भ्रूयमा- णविरोषणम्‌ | यत्र नकारः भूयते तत्र यथा स्यात्‌ इह मा भूत्‌ | हतः हथ इति* I सिद्धं तूपधालोप इति वचनात्‌ ll सिद्धमेतत्‌ | कथम्‌ | उपधालोपे चेति वक्तव्यम्‌| ae | at तर्हि Fae || यथान्यासमेवास्तु | ननु चोक्तं शन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिरिति | वच- नाद्धा्िष्यति || अथवा पुनरस्तु हकारवि रेषणम्‌ | ननु चोक्तं हकारस्येति चेद्धिण- स्यप्रापिरिति | वचनाद्विष्यति | ननु चोक्तमिष्टापि वचनात्माभोति हननीयक इति। नैष दोषः | येन नाव्यवधानं तेनं व्यवहितेऽपि वचनप्रामाण्यात्‌ | HAT स्ववयवेनाव्यवधानमेतेन पुनः संघातेन व्यत्रधानं भवति भवति || यदप्यु- च्यते स्थानिवद्धावाच्चाचो नकारेऽपसिदधिरिति वचनाद्रविष्यति | मनु चोक्तं वचनपरा- माण्यादिति चेदलोये प्रतिषेध इति | नैष दोषः | आनन्तयैमिहाओरीयते हकारस्य नकार हति | ate संनिपातक्रतमानन्तर्थ शाखकृतमनानन्त्थं ate संनि- पातकृतं नापि शाखकृतम्‌ | at संनिपातकृतमानन्तर्यमलोपे मैव संनिपातकृतं नापि दाखकृतम्‌ | यत्र कुतथिदेवानन्तथं तदाश्रयिष्यामः ||

अभ्यासाच्च ५५

अभ्यासात्कुत्वमसुपः |] Il

भभ्यासास्कुस्वमद्कपं इति वक्तव्यम्‌ | इह मा भूत्‌ | इननमिच्छति हननी यति हननीयतेः सन्‌ जिहननीयिषतीति || तत्तां वक्तव्वम्‌ | वक्तव्यम्‌ | हन्तेरभ्या- सादिल्युच्यते चैष हन्तेरभ्यासः | दन्तेरेषोऽभ्यासः | कथम्‌ | एकाचो दे प्रथ- मस्य [६. ९. ९] इति | एवं तर्हि BACKED योऽभ्यासस्तस्मादित्युस्यते चैष हन्तेर ्गस्याभ्यासः | दन्तेर ्गस्थैषोऽभ्यासः | कथम्‌ | एकाचो दे प्रथमस्येति | एषं ae यस्मिन्दन्तिर ङ्ग तस्मिन्यो ऽभ्यासस्तस्मारिस्युय्यते यस्मिथात्र हम्तिरङ्गं† तस्मिन्नभ्यासो aaa: तस्मिन्दन्तिरङ्ः भवति |

६.५.१९५. ३. ३, ९६५. { २.९. ५,

GTO, ३. ५५-५.९.] भ्याकरणगरहाभाष्यम्‌ ३३१

हेरचङि 9 ५६ |

चङीति किमथेमप्राजीहयहतम्‌ rare परतिषेधानथक्यमङ्ान्यत्वात्‌ ९॥ cafe प्रतिषेषोऽनथैकः | किं कारणम्‌ | अङ्कान्यत्वात्‌ | ण्यन्तमेतदङ्मन्य- वति | लोपे* कृते नाङ्ुगन्यत्वम्‌ | स्थानिवद्धावादङ्गान्यत्वमेव || ज्ञापकं त्वन्यत्र ण्यधिकस्य कुस्वविज्ञानाथम्‌ ll २॥

एवं तर्हि ज्ञापयत्यावचार्योऽन्यन्र ण्यभिकस्य get भवतीति | किमेतस्य शाने प्रयोजनम्‌ | प्रजिघ्राययिषतीस्यत्र कुत्वं fet भवति

सन्क्टिजैः `9 ३. ५.७

जिग्रहणे ज्यः प्रतिषेधः

निग्रहणे ज्यः] प्रतिषेधो वक्तव्यः | जिज्यतुः जिज्युरिति || तर्हि प्रतिषेधो वक्तव्यः | वक्तव्यः | semana: प्रतिपदोक्स्थैवेस्येवमेतस्य भविष्यति | सा तर्षा परिभाषा कतेव्या | अवद्यं कतेष्या अध्याप्य गत ॒इत्ये- वमथेम्‌{ | 3

THT UVL ५९

काद्यजित्रजियाचिखचीनामप्रतिषेधो निष्टायामनिटः कुत्ववचनात्‌ काद्यजित्रजियाचिरुचीनामप्रतिषेधः$ | अनथकः प्रतिषेधोऽपरतिषेधः | कुत्वं कस्माच्च भवति | निष्टायामनिटः कूत्ववचनात्‌ | निष्ठायामनिटः कुत्वं षदेयामि aka निष्ठायाम्‌ || यदि निष्टायामनिटः कुत्वमुच्यते कथं रोकः समुद हति | yey कुत्वम्‌ Il TSM कुर्वं emery || कथमकंः |

&, ४, ५९, ६. ९. १६; १,०८. ६. ४. 48%, § ७,१. Qo; aK,

222 व्याकरणमहाभाष्य [म०७,३. २.

Te: कविधानास्सिद्धम्‌ ll fraser | भीणादिक एष कराम्दस्तस्मित्रा्टमिकं Fara |

VaR पाण्युपतापयोः ६९.

भुजः पाणौ | भुजः पाणाविति वक्तव्यम्‌ || कथं न्युम्न उपताप इति | yes: कतृंत्वादप्रातिषेधः II अनर्थकः प्रतिषेधो ऽपरतिषेधः | कुत्वं कस्माच्च भवति | कर्मत्वात्‌ | त्रैतडज- न्तम्‌† | कतुप्रत्यय एषः‡ | न्युम्जतीति न्युष्जः || भधिकरणसाधनो & लष्ठ्यते घम्‌ | न्युभ्निताः शेरतेऽस्मिरयु्ज . उपताप इति | एषोऽपि हि करपुसाधन एव | कथम्‌ | न्युम्नयतीति न्युम्नः ||

यजयाचरूचप्रवचचेश्च 9 ६६

प्रवचिग्रहणमनर्थकं वचोऽ्ाब्दसंज्ञाभावात्‌

प्रवचिग्रहणमन्थेकम्‌ | किं कारणम्‌ | वचोऽदाब्दसंज्ञाभावात्‌ | वचोऽदाम्द- संज्ञायां प्रतिषेध उच्यते? प्रपुवश्च वचिरशष्दसंज्ञायां वतेते || उपसगेनियमाथ ait वक्तव्यम्‌ | प्रपुवेस्यैव वचेरशब्दसं्ञायां शतिषेधो यथा स्यात्‌ | इह मा भूत्‌ | अविवाक्यमिति |

उपसर्गपू्वनियमार्थमिति चेदविवाक्यस्य विदोषवचनास्सिद्धम्‌ २॥।

विशेष एतहन्तव्यम्‌ | जविवाक्यमहरिति | मा भूत्‌ भविवाच्यमे-

वान्यदिति ण्यप्रतिषेधे त्यजेरुपसंख्यानम्‌ ण्यप्रतिषेधे त्यजेरुपसंख्यानं कतेत्यम्‌ | व्याज्यम्‌

# ८.२, ३०. ३. ३. १५२१. ३, १. ९३४. $ ७, ३. ६७,

पा० ७, २, ६९-०९.] व्याकरणमहाभाष्यम्‌ || ३६३

भोज्यं HAT TRIES I

[ भोञ्यमभ्यवहा्यँ 1] भोज्यमभ्यवहायै इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ भोज्यः सुपः | भोज्या यवागूरिति | किं पुनः कारणं सिध्यति | भक्षिरयं खरविदादे वतैते तेन द्रवे प्रामोति || नावरयं ale: खरविश्द एव वतेते | किं तह | अन्यत्रापि वतेते | तद्यथा | अभ्भक्षः वायुभक्ष इति |

qe se वा 9 Vell

वेति शक्यमवक्तुम्‌ | कस्मान्न भवति | तदभिरमये ददात्‌ | भस्त्वत्र लोप ete: वणं भविष्यति तेनोभयं सिध्यति | दधद्रलानि दाशुषे | ददाद्रलानि दाद्युषे || |

ओतः उयनि NG 9१

| ओतः रिति tN] ओतः शितीति वक्तव्यम्‌ | किं प्रयोजनम्‌ |

sara शिदूह णाभावाय

तज्ञायमप्यथेः शिवुङ्कम्बाचमां हिति [७९] इति शिद्रहणं कतैव्य॑ भवति| ननु च॒ भोः भ्यन्महणमपि तह्युत्तराथे कतैव्यम्‌ | शमामष्टानां दीधः Tats [७४]इति भ्यन्महरणं न॒कतेव्यं भवति | भत्राप्यस्तु शितीत्येव | यदि शिवीस्युच्यते भनु तन्द्रो भ्रमतु† मदतु अत्रापि प्रामोति | शमादिभिरत्र rt विदोषयिष्यामः | शमादीनां यः दिदिति | क्च हामादीनां शित्‌ | शमादिभ्यो यो विहितः | एवमपि तस्यति यस्यति अत्र प्रामोति | अष्टानामिति वचनाच भविष्यति ||

# द, ४, ९४, T २.६. *०.

९३४ I ध्याकरणप्रहाभाष्यय || (Tow, & २,

छिवुङ्कमुचमां शिति 91 २, 1s

दीर्षत्वमाडिः चमः || १॥

दीषेस्वमाडि चम इति वक्तव्यम्‌ | भाचामति | इह मा मृत्‌ | उश्चमति विचमतीति

द्‌ षगमियमां डः 9 9.9

इषेग्डस्वमहलि Il Il

इषेभ्छत्वमहरीति वकव्यम्‌ | हह मा भूत्‌ | हष्णाति हष्यति || Tae वक्त- ध्यम्‌ | वक्तव्यम्‌ | भचीति ' वतेते | एवमपीषाणेत्यत्र! प्रभोति | भयादरील्यु- च्यमाने कस्मादेवात्र छत्व भवति | नैवं विज्ञायते हल्‌ भदल्‌ भहलीति | कथं afe| अविद्यमानो हलस्मिन्सोऽयमहल्‌ भहलीति | यथेवमचीस्यपि वतेमाने दोषः | यचा शिद्िशेष्यते | हिति भवति कतरस्मिन्‌ भचीति | कथं तर्द | शिताज्विदोष्यते | अचि भवति कतरस्मिन्‌ शितीति

पाघाध्मास्थान्नादाण्दृरयतिसतिंशदसदां पिबजिघधमतिष्ठम- नयच्छपरयच्छपौशीयसीदाः -9 २. 9८

पिवेगणमतिषेधः |

Raptr वक्तव्यः | पिबति | लघूपधगुणः smal || तर्हि

ara वक्तव्यः | वक्तव्यः | गुणः कस्मान्न भवति | पिबिरदन्तः | अदन्त इति चेदुक्तम्‌ २॥

किमुक्तम्‌ | धातोरन्त इति चेदनुदात्तेचवम्रहणमिति? || अथवाङ्कबृत्ते पुन- यैल्लावधिधिर्निशितस्येत्येवं भविष्यति |

# ७.२. ७२. १, ९. ८३. 9, ३. ८६. § ६. ९, ९६२५.

पा० ७. ३, ५५-८५.] ` व्याकरणयहाभाष्यप | ३३५५

ज्ञाजनोजौ ७9 ७२,

दीर्षोथारणं at श्ाजनोजे इत्येवोच्येत | का रूपसिद्धिः जानाति जायते | कतो दीर्घो यञि [७.३.१०९] gf दीषैत्वं भविष्यति || एवं तर्द सिद्धे सति यदीर्बो्ारणं करोति तञक्ञापयस्या वार्यो भवस्येषा परिभाषाङ्गवृत्ते पुनवैत्ताव- विधिरिति | किमेतस्य ज्ञापने प्रयोजनम्‌ | विबे्युणप्रतिषेधथोरितः” वक्त- व्यो भवति ||

जुसि 9 ३.। ८३.

जुति गुणे यासुटरतिषेधः It

जुसि गुणे याङ्डादौ प्रतिषेधो वक्तव्यः | Arq: उनुयुरिति || THe: | Ra ॑चिज्ञायते मिदेगुणः [८२] जुसि चेति | कथं तर्दि | मिदे्गुणोऽजुसि चेति | किभिदे मजुसीति | अजादावुस्यजुसीति | इहापि ताहि प्रामोति | चक्रुः जहूरिति | एवं तर्हि शितीति तेते एवमपि भजुहवुः भनिभयुरित्यत्रं प्रामोति | ere भविष्यति | feats gRagaya: | उस्दिद्ूतपू्बो नास्तीति Fens यः शिद्धूतपूवैस्तस्मिन्भविष्यति || भथवा क्रियते न्यास एव | अविभक्तिको निर्देशः | नैवं विज्ञायते Adyar जुसि चेति | कथं तर्द | भिदेर्गुण उजुसीति | उकारादौ जुसि || अथवाचीति‡ वतेते तेन जुस विरोषयिष्यामः | अजादौ जुसीति

नाय्ोऽविचिण्णद्ङित्सु -9 २. ८५

इह आगरवति जागरकं इति गुणे कृते TTA चाव उपधायाः [७.२.१९६ इति ate: saa तस्याः प्रतिषेधो वक्तव्यः |

चिण्णलोः प्रतिषेधसामथ्यादन्यन्न गुणभूतस्य वृद्धिप्रतिषेधः ९॥

यदयमचिण्णलोरिति प्रतिषेधं शास्ति तजञ्ज्ञापयस्याचार्यो गुणाभिनिवै्तस्य वृडिभेवतीति ||

# ७, ठे. ७८१, ७. ३. ७९९, ७.३. $द,

३३द व्याकरणप्रहाभाष्यय्‌ II [Ho ५७,३. २. कि पुनरयं पयुदासः | यदन्यदिचिण्णल्डि्य इति | आहोस्विससज्यायं प्रति- बेधः | विचिण्णलि्ङित्छ नेति | wars विदोषः | प्रसजञ्यपरतिषेपे ज्ुसिगुणप्रतिषेधप्रसङ्गः 2 II प्रसज्यप्रतिषेषे जुिगुणप्रतिषेधः प्रामोति | भजागङः* | उत्तमे णकि Il ` उन्तमे णलि प्रतिषेधः प्रामोति | अहं जजागर! || वानन्तरस्य प्रतिषेधात्‌ Il वैष दोषः | किं कारणम्‌ | अनन्तरस्य प्रतिषेधात्‌ | अनन्तरं यहुणविधा- न॑ {तस्य प्रतिषेधः | कुत एतत्‌ अनन्तरस्य विधिव भवति प्रतिषेषो वेति || जुसि पूर्वेण गुणविधानम्‌ & ` जुसि gor गुणो विषीयते जुसि [८३] इति गकि Il ` किम्‌ | वानन्तरस्य प्रतिषेधादित्येव | णक्ति पूर्वेण गुणो विषीयते सार्वधातुकाधातुकयोः [८४] इति ||

अथवा पुनरस्तु पयुदासः |

अतोऽन्यत्र विधाने वावगुणत्वम्‌ tl II अतोऽन्यत्र विधाने वाव गुणत्वं वक्तव्यम्‌ | जागृषिः || वा पर्युदाससामर्थ्यात्‌ ll

वा वक्तव्यम्‌ | किं कारणम्‌ | पयुदाससामथ्यौदन्र गुणो भविष्यति भस्त्यन्यत्पयदासे प्रयोजनम्‌ | किम्‌ frat पयुदासः स्यात्‌ | शुडपरस्य विश- म्दस्य प्रतिषेधे मदणमनुनासिकपरथच छौ विशाब्द्ः || वस्वर्थं॒तर्दिं chara: स्यात्‌ | जागृवांसो अनुग्मन्‌ | कथं gad: पर्युदास उच्यमानो वस्वर्थः शाक्यो विज्ञातुम्‌ | सामभ्योदस्वथमिति विज्ञास्यते |

| वस्वर्थमिति चेन्न सा्वंधातुकस्वास्सिद्धम्‌ II वस्वर्थमिति चेत्तत | किं कारणम्‌ | सावेधातुकत्वास्सिद्धम्‌ | कथं सार्वभा-

* ३, ४, ९०९; ९. २, ४; ७,३.८३ ७, ९. ९९; ७, ३. ८४ ७9 .* <~

Wo ५, ३, ८६.| व्याकरणग्रहाभाष्यय 339

तुकलं्ञा | शन्दसः wa: | Vz च्छन्दसि सावैधातुकमपि भवति" | तत्र सावैधा - तुकमपिन्डिगदिति! ङि्वास्परयुदासो भविष्यति || भथवा वकारस्यैवेदमदाक्ति- जेनेकारेण हणम्‌

पुगन्तकपरूपधस्य २. Ze

संयोगे गुरुसंक्नायां गुणो WaT सिध्यति | संयोगे गुरुसंज्ञायां भेत्ता भेत्तुमिति गुणो प्रामरोति II fates रघोश्वासो Mat लघुमरहणं कृं लघोथासौ विदितः || कर्थं कुण्डिनं FONT ९॥ ` कुण्डिता हण्डिता अत्र कस्माच्च भवति | धातोतमः धातोनुम्बिधावुक्तं तत्र॒ धातुमहणस्य प्रयोजनं धातुपदेश(वस्थायामेव नुम्भ- वतीति | | कर्थं रतेः कथं cera वृदिः¶ | नार्यो रागः | विचित्रो रागः“ | स्यान्दिश्रन्थ्योर्भिपावनात्‌ | यदयं स्यन्दिभ्रन्थ्योरवृद्यथे निपातनं करोति { तञ्ज्ञापयस्याचार्यो भवव्येव॑जाती- यकानां वृद्धिरिति || भनङुोपरिदीर्षंते विष्यपेक्षे सिध्यतः २॥ erst: | दपा सक्थ | शिदीैत्वम्‌ | कुण्डानि वनानि$§ एवं ate अभ्यस्तस्य यदाहाचि | यदयं नाभ्यस्तस्याचि पिति सावधातुके [८७] इत्यज्पहणं करोति तज्ज्ञापय- स्याचा्यो भवत्ये वंजातीयकानां गुण इति |

9 हे. ४. ९९७. TA ४, { ९, ४.९९. § ७, ९. ५८१. qT ०.२, १९६. oF ६. ४, २७. tt ६.४.२८; २९. TT ©. ९. ७५; ६, ४. ९१४. §§ WU ७२; ६. ४, ८,

43 ऋ-ह्ा

३३८ व्याकरणमहाभाष्यय्‌ [ro ७.३. २.

Soy तत्कृतं भवेत्‌ | लङ््थमेतत्स्यात्‌ | अनेनेक्‌ || क्सनो्क्कृतं कि तापकं स्याल्लघोगुणे यदयं ब्रसिगृधिधुषिक्िपेः |: [३.२.९४० | gar ्ल्दलन्ता्च [१.२.९;१ ०] इति gan कितौ करोति तञ्ज्ापयत्याचायो भवत्येवंजातीयकानां गुण इति ||

avait गरुसंत्तायां गुणो west सिध्यति | विध्ययेक्तं र्घोश्चासो कथं कुण्डिनं दुष्वति

धातोनंमः कथै रञ्जेः स्याब्दिश्रन्थ्योर्जिपातनात्‌ | अनङ्ोपरशिदी्षंतवे विध्यपेसे सिध्यतः 11 २॥

अभ्यस्तस्य यदाहाचि TET तत्कुत भवेत्‌ | करसनोयंत्कृतं कित्वं ज्ञापकं स्याल्घोगुणे

नाभ्यस्तस्याचि पिति सवेधातुके NG २. ८७

अभ्यस्तानामुपधाहस्वत्वमाचे पस्यराते MHA वावशातीरिति दर्रानत्‌ It अभ्यस्तानामुपधाहस्वत्वमचि वक्तव्यम्‌ | किं प्रयोजनम्‌ | पस्पशाते चाक- हीमि वावश्तीरिति प्रयोगो Treat | कपोतः शरदं Tergra | ae भुवनं चा- कटीमि | वावङातीरुराजदिति || बहुं छन्दस्यानुषग्जुजोषदिति ददीनात्‌ | 2 age छन्दसि वक्तव्यमुपधाहृस्वत्वम्‌ | किं प्रयोजनम्‌ | आनुषग्जुजोषरिति ददोनात्‌ | यस्त आतिथ्यमानुषग्जुजोषत्‌ || यद्युपधाह्रस्वत्वमुच्यते भियां मयुरः प्रतिननतीति aged नरवर ननेतीषि Te: अत्र गुणः प्राति | तस्माचाये उपधाहस्वस्थेन | कस्माच्च भवति | परस्पशति ara वावहातीरिति | स्पशिकाशिवहयः प्रकृत्यन्तराणि ||

पा० ७, ३, ८७-९५.| व्याकर्णपहाभाष्यय्‌ ३३९.

waits २. ८८

भूसुवोः प्रतिषेध एकाञ्प्रहणं बोभवीत्यथम्‌ -

yet: प्रतिषेध एकाज्महणं क्ेव्यम्‌ [कै प्रयोजनम्‌ | बोभवीत्यथम्‌ | हह मा भूत्‌ | बोभवीति || यैदयेकाज्महणं क्रियते अभूत्‌ अनर प्रामोति | कर तर्हि स्यात्‌ | मा भूत्‌ | तस्मान्नाये एकाज्रहणेन | कस्माच्च भवति | बोभवीतीति | बोमूत्वस्येतत्नियमाथे भविष्यति" | भत्रैव यङकगन्तस्य गुणो भवति नान्यत्रेति मा भूत्‌ | बोभवीतीति ||

तृणह इम्‌ २. ९९ किमथ तृदिरागतस्नम्को गृह्यते तृहेरिम्भवतीव्येवोच्येत | तृणाहिग्रहणं सखमिमे्व्यवस्थार्थम्‌ ९॥ तृणहिपरहणं भमि कृत इम्यथा स्यात्‌ || तूहिग्रहणे हीम्विषये अमभावोऽनवकाराष्वात्‌ | 2

afeaen हि सतीम्विषये भमोऽभावः स्यात्‌ | किं कारणम्‌ | भनवकाश्चस्वात्‌ | भनव्रकाशा wut at || इदमयुक्तं वतैते | किमवरायुक्तम्‌ | तणदि्रहणं श्रभिमोष्येवस्थाथमित्यु्का तत उच्यते तहिमरहणे हीस्विषये waar ऽनव- कारात्वादिति | तत्रं वक्तव्यं त॒णदहिमहणं मिमोभोवाय तृहिपहणे हीम्विषये श्म- भावोऽनवकादात्वादिति || तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | व्यवस्थार्थमित्येव सिद्धं waar व्यवस्थेति ||

तुरुस्तुशम्यमः सावधातुके 9 ९५ i सार्वधातुक eat वतमाने पुनः सा्वैधातुकपहणं किमर्थम्‌ | पुनः सार्वधातुकग्रहणमपिदर्थम्‌ ९॥ भविदर्थोऽयमारम्मः | ait int छदामि wing दामीष्वमभिगो II

# ७. ४, ६५, T ७, ३. ८७,

३४० व्याकरगणयहाभोष्यम |} [wo ७.३. २.

बहुवचने AAT `अ २. १.०२.

अतो दीषीद्हुवयन cet विप्रतिषेधेन Il अतो agra cet भवति प्रतिषेधेन | अतो cet यथि aft a [९०१९;१९० २] इत्यस्यावकाहाः वृक्षाभ्याम्‌ क्षान्याम्‌ | ATA ्ल्येदित्यस्या- वकादाः | वृक्षेषु TAG | इहोभयं प्रामोति। वुक्तिन्यः THT: | Tet मवति विप्रतिषेधेन ||

अम्बार्थनयोहखः १०७ li

डलकवतीनां प्रतिषेधो वक्तव्यः. | अम्बाडे अम्बाले अस्बिके ||

त्हरस्वत्व॑ वा डिनसंबु्योः || तल्हूस्वत्वं वा डिसंबुद्योरिति वक्तव्यम्‌ | देवत देवते | देवतायाम्‌ देवते ||

ate प्रतिषेधो वक्तव्यः | वक्तव्यः | कथं वक्तव्यो भवति |

अम्बायै द्य्षरं यदि |

यश्म्बाथ eet गह्यते ||

तन्तर्दि हस्वस्वं aera | भवदरयं छन्दसि हस्वत्वं वक्तव्यम्‌ उपगायन्तु मां पलयो गर्मिणयो युवतय इव्येवमथेम्‌ || |

मातृणां मातस्पुल्राथेमक्ते || मातृणां मातजादेशो वक्तव्यः पुत्रायैमरैते | गार्गामात बात्सीमात ||

हस्वस्य गुणः *9 २. १.०८

ve कस्माच्च wala | नदि कुमारि किद्रोरि ब्राह्मणि ब्रह्मबन्धु | हस्ववचन- साम्यात्‌" | भस्त्यन्यद्ूस्ववचने प्रयोजनं gatas मोज्ची चरमिति | शक्यं प॒थग्विभक्तेरनु्ारयितुम्‌ | कथम्‌ | एवमयं ब्रुयात्‌ | भम्बाथानां हस्वः नदीह- स््रयोगण इति | य्येव मुच्यते जसि [९०९ | इत्यत्र नद्या अपि गुणः प्रामोति || एवं ate योगविभागः कारिष्यते | अम्बाथैनशोदैस्वः | ततो हस्वस्य | हृस्वस्य

———-

ee 1

. ७. ३. ९, ०७०

पा० ७, ३, ९०३.-९१९२. | व्याकरनमहामाच्यम Wee

स्थो भवति | किमर्थमिदम्‌ | गुणं व्यति तद्वाधना्थेम्‌ | तैतो गुणः | गुणथ भवति हस्वस्येति || अथवा हृस्वस्य गुण इस्यत्राम्बाथेनष्योहैस्व इत्येतदनुवर्तिष्यते

लसि ०९.

जसादिषु च्छन्दसि वावचनं भाङ्‌ गो चज्घुपधायाः ज्ादिषु च्छन्दसि षेति teeta | किमधिदेषेण | नेत्याह | प्राङ्‌ णौ च- Syrian: | किं प्रयोजनम्‌ | अम्बे AT दातक्रत्वः TI Py: Grates | 2 Il

अम्बे अम्ब ] द्धि ct | शतक्रत्वः शातक्रतवः | Ter पावे | किकिदीष्यां किकिदीधिना। ||

asa lis 13 ११९१.

षेति गुणविधाने डीसावैधातुके प्रतिषेधः | fsa गुणविधाने डीसावेधातुके प्रतिषेधो वक्तव्यः | पटरी att | कुरुत हतिः | -

सुबधिकारास्सिद्धम्‌ I २। विति वतेते | क्र प्रकृतम्‌ | पि बहूवचने श्षल्येत्‌ [१०२१९०३] हति ||

याडापः 9 २. ११२. it इह अतिखटराय भतिमाकायिति हस्वसे4 कते स्थानिवद्भावाद्‌ प्रामोति तस्य प्रतिषेधो वक्तव्यः | नं वक्तव्यः | याद्धिधानेऽतिखटद्रायित्यम्रततिषेधो हस्वादेरीत्वात्‌ | || afer areca भतिमालयेत्यप्रतिषेधः | aria: प्रतिषेधोऽग्रतिषेधः |

७, ४, ९, T ९, ३. ९०७; ९०८; ९०९} WAY; ९२०. t ४.२९, ४४, § ९.२. ४, भु ९. २.४८.

३४२ ll ष्याकरनमहमिष्यय्‌ [wo ७, ३. २.

याटु स्मान्न भवति | हृस्वादे हास्वात्‌ | हस्वादेदोऽयम्‌ | उक्तमेतन्डन्धान्परहणे ऽदीषे हति" || अथेदानीमसत्यपि स्थानिवद्धावे रीषैत्वे† कृत भआपासौ भुतपुत्रै हति कत्वा aera भवति | लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्थैवेति | ननु चेदानीं सत्य- पि स्थानिवद्भाव एतया परिभाषया दाक््यमुपस्थातुम्‌ | नेत्याह | हि तदानीं क्चिदपि स्थानिवद्धावः स्यात्‌ ||

STATA २. ११६

हदुग्यामाम्विधानमौच्वस्य परत्वात्‌ UI

इदु द्यामाम्विधेयः | aaa पद्धत्याम्‌ पेन्वामिति | किं पुनः कारर्णं न्‌ सिध्यति | ओचूछस्य wear | पर त्वादौचत्वं प्राभोतिः ||

योगविभागास्सिदधम्‌ || 2 Il

योगविभागः करिष्यते | scrrardba: | ar rear इदु ्यामुत्तरस्य ऊराम्भवतीति | हकटचाम्‌ Teeny षेन्वाभिति | तत oes धेः ||

MTT घेः ११८-११९

ओखे योगविभागः जीत्त्वे योगविभागः कतेव्यः | अत्‌ | ओौडवतीदु्याम्‌ | ततोऽच Bee | arate भव्रति वेरिति || किमर्थो योगविभागः | सखिपतिन्यामोश्वार्थः || २॥ साविपतिभ्यामौत्व यथा स्यात्‌ | सख्यो पत्यौ एकयोगे हयप्रामिरच्वसंनियो गात्‌ gaat हि सत्यीत्वस्याप्राप्निः | किं कारणम्‌ | भल्वसनियोगात्‌ | भस्वसं- नियोगेनीरवमु च्यते तेन यत्रैवास्वं aerated स्यात्‌ || वाकारस्यान्वाचयवचनादययथां FAS सलोपः | Il वार्थं जीवे योगविभागेन | किं कारणम्‌ | भकार स्यान्वाचयवचनात्‌ |

# Xe १. ५३१, T ३. (oR. t छ, ३. १,९६.७०९ ९.७ § A, *;

पा० ७, ३. १९६-९२.०.] व्याकरणकहाभाष्यय्‌ ३४३

प्रभानशिषटमौच्वमन्वाचयशिष्टमच्वं यथा क्यङि सलोपः | तद्यथा | प्रधानशिष्ट क्यङ्‌ प्रातिपरिकमात्राद्धवति यत्र सकारस्तश्र लोपः* || अस्वे टप्प्रतिषेधः «५ Il अस्वे टापः प्रतिषेधो वक्तव्यः | शकटौ पद्धतौ Yat | अश्वे कृते टाप्माभोति। |

वा संनिपातलष्षणस्यानिमित्तत्वात्‌ & Il वा वक्तव्यः | fa कारणम्‌ | संनिषातलक्षणस्यानिमित्तत्वात्‌ | संनिपात- लक्षणो विधिरनिमित्तं तद्विघातस्येति टान्न भविष्यति || डित्करणादा I अथवा डिदौकारः करिष्यते | डि a: ||

आङो नास्ियाम्‌॥ .७।२.। १२० I

किमथेमजियामित्युच्यते नाडो ना पुंसीस्येवोच्येत | का रूपसिद्धिः ar जतुना | नुमा सिद्धम्‌ऽ | वैवं शाक्यम्‌ इह हि अमुना ब्राह्मणकुकेनेति मुभाव- स्यासिद्धत्वाचुन्न स्यात्‌ | भजियामिति -पुनरच्यमाने दोषो भवति | कथम्‌ | areata मु zea इति¶ ||

इति श्रीभगवत्पतच्जञारिविरचिते व्याकरणमहाभाष्ये सप्तमस्याभ्यायस्य तृतीये पादे हितीयमाद्धिकम्‌ | wey समाप्तः |

9 ३, ९. UW ४.९. ४. ६, ४.९४द. § भ, ९. ५. 7 ८, २, ३५.

णौ चङ्बुपधाया हसः ।१

अथ णिपहणं किमर्थं चङ्युपधाया हस्व yaaa | चड्शुपधाया हृस्व इतीयत्युच्यमाने अलीलवत्‌ aia ऊकारस्थैव हस्वस्वं प्रसज्येत | Rater प्रयोजनम्‌ | वृद्धिर्न वाधिका भविष्यति, | वृद्धौ ae कृतायामौकारस्यैव ह- स्वत्वं प्रसज्येत | त्रैतदस्ति | अन्तर ङ्गत्वादत्रावादेश्यो भविष्यति | a tari हस्वभाविन्युपधा भवति | तस्माण्णिमरहणं कर्तव्यम्‌ ||

अथ चङ्हणं किमथे गावुपधाया इत्येव सिद्धम्‌ | गावुपधाया हस्व इती- यत्युच्यमाने कारयति हारयतीस्यत्रापि west | नैतदस्ति प्रयोजनम्‌ | आचाथ- पवृत्तिश्ौपयति णावेव ered भवतीति यदयं मितां स्वस्थं शास्ति | हहापि ae mona | अचीकरत्‌ अजीहरत्‌ | वचनाद्भविष्यति | इहापि ae वचना- eras | कारयति हारयति | तस्माश्वङ्हणं कतेव्यम्‌

भअथोपधाम्रहणं किमथम्‌ |

णौ चड्युपधाग्रहणमन्त्यपरतिघेधाथम्‌

णी चडन्युपधामरहणं क्रियते न्त्यस्य ered मा भूत्‌ | णौ चङि हस्र इतीय- स्युच्यमाने भरीरवत्‌ भपीपवत्‌ भन्त्यस्थैव हस्वस्वं प्रसज्येत || वरैतदस्ति प्रयो- जनम्‌ | अन्तर ङ्गत्वादत्रावादेशो भविष्यति | हीदानीं हस्वमाव्यन्त्योऽस्ति | अन्त्यो हृस्वभावी नास्तीति कृत्वा वचनादनन्त्यस्य भविष्यति | इहापि वचना- स्मामोति | भचकाङकत्‌ अववाञ्छत्‌ | येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रा- माण्यात्‌ | केम नाध्यवधानम्‌ | वर्णेन | एतेन पुनः संधातेन व्यवधानं भवति भवति || Tat तद्युपधामहणं कतेव्यम्‌ | लोपः पिबतेरी चाभ्यासस्य [४] उपधाया यथा स्यात्‌ | अपीप्यत्‌ अपीप्यताम्‌ अपीप्यन्‌

अथेह कथं भवितव्यम्‌ | मा भवानटिटदिति | आहोस्विन्भा भवानाटिटदिति | मा भवानाटिटदिति भवितव्यम्‌ | हस्वत्वं कस्मान्न भवति | हिवैचने९ कृते प्रेण

* ७.२. ११५. ६.९. ७८, { ६.५.९२. § ९९.९९. .

पा० ७, ४. ९-२.] व्याकरणमहामाष्यम्‌ ३४५

Sar व्यवहितमिति कृस्या | इदमिह संमधायेम्‌ | हिव चनं क्रियतां हस्वत्वमिति किमत्र कतेव्यम्‌ | परत्वा द्भ स्वत्वम्‌ | निस्यं द्विवचनम्‌ | कृते हस्वत्वे प्रामोस्यकृ- तेऽपि || एवं तद्योचायेप्रवृ्तिज्ञोपयति दिवेचना स्वत्वं बलीय इति यदयमोणिमृदितं करोति | कथं कृत्वा ज्ञापकम्‌ | दित्करण एतसयोजनमृदितां नेति" प्रतिषेधो यथा स्यात्‌ | यदि चात्र a fart स्यादृदित्करणमनथैकं स्यात्‌ | faa कृते परेण व्यवहितत्वा द्रस्वत्व॑ भविष्यति | परयति त्वाचार्यो हि्वैचनाद्रस्वत्ं बलीय इति तत ओणिमृदितं करोति | तस्मान्मा भवानरिटदिव्येव भवितव्यम्‌ || उपधाद्रस्वत्वे गेर्णिच्युपसंख्यानम्‌ |! It

उपधाहस्वस्वे गेणिच्युपसंख्यानं कतेव्यम्‌ | वादितवन्तं प्रयोजितवान्‌ अ- Hagin परिवादकेन | किं पुनः कारणं सिध्यति | णिचा व्यव- हितत्वात्‌ | णिलोपे कृते! नास्ति व्यवधानम्‌ | स्थानिवद्धावाद्यवधानमेव |. प्रतिषिध्यतेऽत्र स्थानिवद्भा व्ङःपरनिहूयसे स्थानिवदिति; | एवमप्यग्लोषिनां नेति प्रतिषेधः प्रामोति | वुद्धौ $ कृतायां लोपस्तत्नाग्लोप्यङ्गं भवति | इदमिह संप- धारयम्‌ वृद्धिः क्रियतां लोप इति किमत्र कतेव्यम्‌ | Tree: | नित्यो लोपः | कृतायामपि वुद्धौ प्रामोत्यकृतायामपि | अनित्यो लोपः | अन्यस्य कृतायां वृद्धौ प्रामोत्यन्यस्याकृतायां राब्दान्तरस्य प्राभुवन्विधिरनित्यो भवति | उभयोरनित्ययोः परत्वादरद्धिः | aah कृतायां लोपस्तन्नाग्लोष्यङ्गं मवति | एव॑ तद्यीचार्यवृत्तिर्शीपयति वृद्धर्लोपो बलीयानिति यदयमग्लोपिनां नेति प्रतिषेधं शास्ति | नैतदस्ति ज्ञापकम्‌ | अस्त्यन्यदेतस्य चने प्रयोजनम्‌ | किम्‌ | यत्र बुद्धावपि कृतायामगेव लुप्यते | अत्य- रराजत्‌ | यत्तर्हि प्रत्याहारमरहण करोति | इतरथा ्यलोषिनां नेति ब्रूयात्‌ || एवं वा वदधरलोपो बलीयानिति | भथवारभ्यते पूवैविप्रतिषेपो ण्यद्ोपावियड्ण्गुणवृद्धिदी- faq: पुवेविप्रतिषिदधमिति4 | तस्मादुपसंख्यानं कतेव्यमिति |

नाग्लोपिद्ासृदिताम्‌

अग्लोपिप्रतिषेधानयक्यं स्थानिवद्भावात्‌ il ९॥ अग्लोपिप्रतिषेधशानथेकः | किं कारणम्‌ स्थानिवद्भावात्‌ | स्थानिवद्धायादच्र # ७, ४.२. ६.४.५९. Tx ९. ५८१. § ७० २, AS.

q ६.४, ४८५, 44 wei

३४६ व्याकरणगरहाभाष्यम्‌ [Fo ७. 8%,

हस्वस्वं भविष्यति || यत्र तर्हि स्थानिवद्भावो नास्ति तदथैमयं योगो वक्तव्यः | क्र स्थानिवद्भावो नास्ति | यो हलचोरादेशः | अस्यरराजत्‌* | किं पुनः कारणं चोरादेशो स्थानिवरिय्युच्यते | भजादे शः स्थानिवदिस्युच्यते† + चांयमचं एवादेशः | किं ae | भचश्चान्यस्य | अग्लोषिनां नेत्यपि तर्हि प्रतिषेषो प्रामोति | किं कारणम्‌ | अग्लोषिनां नेत्युच्यते चात्रागेव लुप्यते | किं तर्हि | अक्रान्य्च | sarge aera: प्रतिषेधो भविष्यति | यथैव तर्हि atsar- ग्लुप्यते तदाश्रयः प्रतिषेधो भवत्येवं योऽतराज्लुप्यते तदाश्रयः स्थानिवद्भावो भवि- प्यति || एवं afe सिद्धे सति यदग्लोपिनां नेति प्रतिषेधं शास्ति तजञ्ज्ञापयत्याचायं इत उत्तरं स्थानिवद्भावो भवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | पूवेत्रासिद्ध स्थानिवदित्युक्तं‡ तच्च वक्तव्यं भवति || यथेतज्ज्ाप्यते आदीधयतेरादीधकः आवेवयतेरावेवकः यीवणेयोर्दीधीवेव्योः[ ७.४.९५ | इति कोपो प्राभोति | इह aerate fate चोदात्तवति [ ८.९.७९ | इत्येष स्वरो प्रामोति | नैष दोषः | यत्तावदुच्यत भदीधयतेरादीधकः आवेवयतेराघेवकः यीवणेयोरिति लोपो प्रामोतीति यीवणेयोरिव्यत्र वणेम्रहणसामथ्यौद्धविष्यति | यदप्युच्यते यत्लुनीद्यत्र तिरि चोदात्तवतीव्येष स्वरो प्रामोतीति बहिरङ्घो यणादेशोऽन्तरद्गः स्वरोऽसिदं बहिरङ्गमन्तरङ्गे ||

भाजभासभाषदीपजीवमीरपी डामन्यतरस्याम्‌ 9 IE TR

काण्यादीनां चेति वक्तव्यम्‌ | के पुनः काण्यादयः | काणिराणिश्राणिभाणि- हेडिलोपयः | अचकाणत्‌ अचीकणत्‌ | भरराणत्‌ भरीरणत्‌ | अद्यश्राणत्‌ भश्ि- भणत्‌ | भवभाणत्‌ भवीभणत्‌ | अभजिहेठत्‌ भजीहिठत्‌ | अलुलोपत्‌ GST ||

दयतेर्दिगि छिटि ¢

इह safes अवदिग्याते भवदिग्यिरे दिग्यादेशे कृते वैचनं प्रामोति९ तत्र साभ्यासस्येति वक्तव्यम्‌ | ननु हिवे चने कृते साभ्यासस्य दिग्यादेशो भविष्यति| सिध्यति | किं कारणम्‌ |

# ६, ४, ९५५१. TX. ९, ५७, { ९. ९. ५८१, § ४.९,

पा० ७, ४. ३-९०.] व्वाकरनमहाभाष्यय्‌ |! ३७७

दिग्यादेरास्य परत्वास्साग्यासस्यादेरावचनम्‌

दिग्यादेदाः [क्रियतां दिवैचनमिति परत्वाहिग्यादेदेन भवितव्यम्‌ | तत्र सा- भ्यासस्येति वक्तव्यम्‌ ||

एवं तर्द दिग्यादेहो द्विवचनं वाधिष्यते | पुनः प्रस ङ्विशानाद्धिवेचनं sents |

पुनःप्रसङु इति चेदमादिमिस्तुल्यम्‌ | पुनःपरसङ्ग इति वेदमादिभिस्तुल्य- vagal” | तद्यथा | अमादिषु कृतेषु पुनःप्रसङ्ाव्दिहीतुभुमो भवन्ति | एवं दिग्यादेशे . कृते पुनःप्रसद्भग्िवैचनं न॒ भविष्यति | अथवा विप्रतिषेधे पुनःभ- सङ ह्युच्यते विप्रतिषेधश्च इयोः सावकाश्ययोरिह पुनरनवकाश्चो दिग्यादेश्यो Raat वाधिष्यते || यदि तद्येनवकाश्ा विधयो बाधका भवन्ति बभूव भुभावो† हिवेचनं arta | सावकाशो भभावः | कोऽवकाशः | भविता भवितुम्‌ | इह ate चक्षिङः ख्याञ्त्रा किटि [२.४.९४;९९] इति ख्याञ्ड्ि वेचनं aaa | हह चापि बभुवेति यदि तावत्स्थाने feted भूभावः waite: प्रामोत्थथ शिः योगो दिवैव परस्य ye कृते geen श्रवणं प्राभोति नैष दोषः | भषेधातुकीयाः सामान्येन भवन्त्यनवस्थितेषु प्रत्ययेषु | तच्राधषातुकसामान्ये भूभावे कृते यो यतः प्रत्ययः. प्रामोति ततो भविष्यति ||

ऋतश्च संयोगदेगुणः 9 ¢ १० tt

संयोगादेर्गुणविधाने संयोगोपधग्रहणं कञर्थम्‌ संयोगादेर्गृणविधाने संयोगोपधग्रहणं arr | किमथेम्‌ | कृअर्थम्‌ इहापि यथा स्यात्‌ | संचस्करतुः संचस्कदः || यदि संयोगोपधव्रहणं क्रियते नाथः संयो- गादिग्रहणेन | इहापि सस्वरतुः सस्वरः संयोगोपधस्येवत्येव सिद्धम्‌ | भवेस्सिद्धं सस्व- रतुः सस्वररिति इदं तु सिध्यति संचस्करतुः संचस्कर्रिति | किं कारणम्‌ | इटो बहिर ङ्लक्षणस्वात्‌ | बहिरङ्गः खट्‌ | अन्तरङ्गो गुणः | असिद्धं बहि- रङ्गमन्तरङ्गे | संयोगादिपरहणे तु क्रियमाणे संयोगोपधम्रहणमनन्यार्थ विज्ञायते ||

ऋतो किटि गुणाह़्िणति वृदिर्विप्रतिषेधेन २॥ ऋतो छिदि गुण्भिणति वृद्धिमवति पूवेविप्रतिषेपेन | कतो लिटि गुणस्या -

eS वानो, > 9 mg

७, १, २६; ७२४, २, ४,५२. ६. ९. १२३५-९३९. § २. WS.

३४८ I] व्थाकरणमहाभाष्यम्‌ | म० ७, ४.९. वकाश: | सस्वरतुः ere: | ofr वृद्धेरवकाद्राः | स्वारकः ध्वारकः | इहो- भयं arate | सस्वार द्वार | Bote वृद्धिभेवति पुवोिपरतिषेधेन || पुनःप्रसङ्विज्ञानाद्रा सिद्धम्‌ ll ३॥

अथवा पुनःप्रसङ्ाहृणे कृते रपरत्वे चात उपधायाः [७. २. ९९६] इति वृद्धिर्भविष्यति नैष युक्तः परिहारः | पुनःप्रसङ्खो नाम भवति यत्र ate कृते प्रा- भोति तेनैव चाकृते | अत्र खलु गुणे कृते रपरत्वे चात उपधाया इति वृद्धिः प्रामोत्यकृते चाचो ज्णितीति | तस्मात्छधुच्यत ऋतो किरि गुणाद्धिणति वृदिर्धिप्रतिषेभेनेति

yet हस्वो वा Pie किमथ हस्यो वेव्युच्यते गुणो वेस्युच्येत | तत्रायमप्यर्थो गुणग्रहणं कतेव्यं भवति | प्रकृतमनुवतेते | प्रकृतम्‌ | Kae संयोगादेर्मुणः [९०] इति | ऋतो दस्वत्वामिच्वपरतिषेधार्थम्‌

wR हस्वत्वमुच्यत हच्वपरतिषेधाथम्‌ | Feat मा भूदिति | गणो वेतीयस्युच्यमाने गुणेन मुक्त इवं प्रसज्येत | हृस्वो वेव्युच्यमानि gaa मुक्ते यथाप्रापरो। गुणो भविष्यति ||

केऽणः 9 ® १३

| केऽणो हस्वत्वे तद्धितग्रहणं कन्निवृच्यथेम्‌ केऽणो हस्वत्वे तद्धितम्रहणं कतेव्यम्‌ | किं प्रयोजनम्‌ | कृन्निवृ्यथम्‌ | कृति

मा भूत्‌ | राका धाकेति || तत्तर्हि वक्तव्यम्‌ | वक्तश्यम्‌ | उणादयो ऽब्युत्पच्ानि प्रातिपदिकानि

TWENGA ऊहतेः «७ 9 २३

इह कस्मान्न भवति | HUT उपोयते | एकादेशे कृते ध्थपवगौभावात्‌ || एव- मपि भा उद्यते ओते समोष्यत इत्यन्न प्रामोति | अण इतिः वतेते ||

# छ, ९. Yoo, Tt ॐ, ¥, ९९१ ॐ, ४, ९३९

Gow, ४. ९२-३५.] . व्याकरणमहाभाष्यय ३४९,

एतेर्टिंडि २४

एतेरछिङ्युपसगात्‌ It पतोर्छडन्युपसगोदिति वक्तव्यम्‌ | इह मा भूत्‌ | हैयात्‌* || तत्तर्हि वक्तव्यम्‌| वक्तव्यम्‌ | उपसगंदिति† वतेते | एवं॑तद्यात्रार्योऽन्वाचष्ट उपसगौदित्यनुषतैत इति | नैतदन्वाख्येयमधिकारा अनुवतेन्त इति | एष एव न्यायो यदुताधिकारा अनुवर्तेरन्‌

UIT 9 9 ९.७

दीर्घोचारणं किमथे रिङ्त इत्येवोच्येत | का रूपसिदिः माश्रीयति पित्री- यति | अकृर्सावैधातुकयोरिति* deed भविष्यति || एवं afe सिद्धे स्ति यदीर्षौ- चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषाङ्गगवुतते पुनव सावविपिर्निि- तस्येति | किमेतस्य saat प्रयोजनम्‌ | पिबेगणप्रतिषेधश्ोदितः{ वक्तव्यो भवति ||

MS ७। Blo ti

यङ्करणे हन्तीहसायामीद्‌ ९.॥ यङ्करणे हन्ते्टिसायामीडक्तव्यः | Seat || यदीडन्यासरूपं सिभ्यतिऽ ||

एवं तर्हि यङ्करणे हन्तर्हिसायामीक्‌ | एवमप्युपभालोषो प्रामोति || एवं तर्हि यङ्करणे हन्तर्हिसायां घ्री |

च्छन्दस्यपुलस्य 9 Re

भत्यल्पमिद्मुच्यतेऽपु्रस्येति | अपुत्रादीनामिति वक्तव्यम्‌ इहापि यथा eral | जनीयन्तो न्वमवः पुत्रीयन्तः दानवः Il

+ ७,४.२५, . ०,४.२२. { ७, ३, ७८५, § ६. ४. ९८; \. ६. ५९. qo. ४,३३.

३५० व्याकरणमहाभाष्यम्‌ [qo ७.४. ९,

छन्दसि प्रतिषेधे sentry: | छन्दसि प्रतिषेधे दीघेत्वस्य* प्रतिषेधो वक्तव्यः | संस्वेदयुः मित्रयुः वाग्वाघस्यादयनमवधारणार्थम्‌ ।।

नवा बक्तव्यम्‌ | किं कारणम्‌ | अश्वाषस्याङचनमवधारणाथे भविष्यति। | अश्वाषयोरेव च्छन्दसि दीर्घो भविष्यति नान्यस्येति ||

शाष्धोरन्यतरस्याम्‌ 9 ¢ ४९१.

चयतेरिच्वं व्रते नित्यम्‌ il ९॥ इयतेरिस्वं at नित्यमिति वक्तव्यम्‌ | संरितत्रतः || rae वच्तब्यम्‌ | वक्तव्यम्‌ | देवत्रातो{गलोरच्राह इतियोगे सहिधिः** | मिथस्ते विभाष्यन्ते गवाक्षः1† संरितव्रतः ||

दो Tr 9 ४६

अवदत Aad प्रदत्तं चादिकर्मणि | सुद्तमनुदत्तं निदनत्तमिति चेष्यते || किं पुनरयं तकारान्त आहोस्विहकारान्त उत धकारान्तोऽथवा थकारान्तः | कथात्र विदोषः | तान्ते दोषो chet स्यात्‌ यदि तकारान्तो दस्ति [६.३.९२४] हति दीषेत्वं प्रामोति II दान्ते दोषो निष्ठानत्वम्‌ | अथ दकारान्तो रदाभ्यां निष्ठात Bait नत्वं प्रामोति area दोषो धत्वप्रापिः | अथ धान्तो क्षषस्तथोर्धाऽधः [८.२.४० | इति wet प्रामोति ||

# ७. ४, २५९. ७. ४.३७. { ८. २. ५६. § ८.२. २९. q au. wea.” #H ३. २, १२६. TH ६, १. ९२३. tt ८.२, ४२.

पा० ७, ४, ४९-४८.] व्याकरणमहाभाष्य ३५५९.

थान्तेऽदोषस्तस्यात्थान्वः अथ थकारान्तो रोषो भवति |]

अच WAT 9 9 evil

| अच उपसगात्तत्व आकारग्रहणम्‌ अच उपसगौत्तत्व भाकारम्रहणं कर्तव्यम्‌ || कर्तव्यम्‌ | अलोऽन्त्यस्य विधयो भवन्तीव्याकारस्य भविष्यति" || सिध्यति | किं कारणम्‌| state परस्य Il 2 अत्र हि तस्मादित्यु ्तरस्यादेः परस्य [९.९.६७;९४ | इति दकारस्य प्रामोति || Re दोषः | अवणेप्रकरणास्सिद्धम्‌ ३॥ अस्येति वतेते | प्रकृतम्‌ | अस्य च्वौ [३२] इति || यद्यवणे्रहणमनुवतेते दडधावे। दोषो भवति | एवं त्वं वक्ष्यामि रोऽदारिति | दो आकारस्तस्यादवति। ततोऽच TAA: | अस्येव्येष | एवमपि सूत्रभेदः कृतो भवति नासौ TAA: | खजमेदं कमुपाचरन्ति | यत्र तदेवान्यत्तूत्रं क्रियते भूयो वा| यदि तदेवोपसंहत्य क्रियते नासौ Tava: || अथवा द्वितकारको Hea: क्रियते सोऽेकाद्दित्सवेस्य [१.९.९९] इति स्वस्य भविष्यति | इहापि तर्हि प्रामोति | ate: भद्य इतिः | कच इति वतैते | तथ्चावरयमज्पहणमनुवत्थै रवाभ्यामिव्येवमथेम्‌> अथवा त्रितकारको निर्देशः करिष्यत इहार्थ दावुत्तरार्थथेकः || दयतेरिच्वादचस्तः Il ४॥ दशतेरिस्वादचस्त इत्येतद्भवति विप्रतिषेधेन | शतेरिच्वस्यावकादाः¶ | निर्ितम्‌ निर्दितवान्‌ | भचस्त इत्यस्यावकाराः | प्रत्तम्‌ अवत्तम्‌ | इहोभयं प्राभोति | नीन्तम्‌ वीत्तम्‌ | अचस्त इत्येतद्वति विप्रतिषेधेन ||

अपो भि॥ ७। ४८

अपो मि मासम्छन्दसि Il १॥ अपो fray मासम्ढन्दस्युपसंख्यानं कतैष्यम्‌ | माद्िरिष्टा इन्द्रो वृत्रहा

* UR ५३, 9. ¥, ४६. ०. ४, ४८. § ६. ३, ५५. q ७, ४, ४०,

३५२ | व्याकरणमहाभाष्यम [ म० ७, ४.९. अत्यल्पभिद मुच्यते | स्ववस्स्वतवसो्मासं उषसश्च श्ष्यते | स्ववद्धिः स्वतवद्धिः | समुषद्भिरजायथाः | माद्धिरिष्टा इन्द्रो वृत्रहा II

सनि मीमापुरभरभराकपतपदामच दस्‌ ४।५४॥।

इस्स्वं सनि राधो हिंसायाम्‌ ll Il

get सनि रापो हिंसायामिति वक्तव्यम्‌ | परतिरित्सति | हिंसायामिति किम- थेम्‌ | आरिरात्सति ||

TSI -अ9 9 ५५

ज्ञपेरीचवमनन्त्यस्य 2 I

शपेरी स्थमनन्स्यस्येति वक्तव्यम्‌ | ज्ञीप्सति || तत्तर्हि वक्तव्यम्‌ | न. वक्तव्यम्‌ | लोपो" ऽन्त्यस्य वाधको भविष्यति | अनवकाशा विधयो वाधका भवन्ति सावका - शध णिलोपः | कोऽवकाशः | कारणा हारणा | एवमपीस्त्वमन्त्यस्य लोपस्य धाधकौ स्यात्‌ | अनवकाशा हि विधयो वाधका भवन्तीनहमपि सावकाशम्‌ कोऽव- काराः | अनन्त्य | कथं पुनः सत्यन्त्ये sree स्यात्‌ | भवेद्योऽचाद्ध विशेषयेन्तस्यानन्त्यस्य स्याहयं तु खल्वङ्गेनाचं विशेषयिष्यामः | अङ्कस्याचो यज्रतत्रस्थस्येति || एवमप्युभयोः सावकाहायोः परत्वादीष््वं प्रामोति तस्मादनन्त्य- स्येति वक्तव्यम्‌ ||

अत्र लोपोऽभ्यासस्य ७।५८

अभ्यासस्यानवि अभ्यासस्येति agent तदनचि ब्रषटव्यम्‌ | प्रतापतः चराचरः वदावदः।॥|

# ६.४.५९ ६. १.५२१.

का० ७, ४,९४.९९] व्याकरणमहाभाष्यम्‌ qt

हखादिः शेषः 9 9 &e ll

किमये षष्ठीसमासः | हलामारिरैलारिः हलादिः शिष्यत हति | आहोस्वित्क-

भरभारयः | हलारि्लादिः हलादिः शिष्यत इति | aera चिदोषः | हस्छादिरेषे षष्ठीसमास इति चेदजादिषु Toray:

हलादिशेषे षष्ठीसमास इति चेशजादिषु दोषः प्रामोति | आनक्ष भानकषतुः शानस्षुः भस्तु तर्हिं HATTA: | कर्मधारय इति चेदादिरोषनिमिन्तस्वाष्ठोपस्य तदभावे लोपव्यनम्‌ ९॥

amu इति चेदादिशेषनिमिन्तस्वाक्ोपस्य तदभाव भाद्यस्थ इलोऽभावे रोपो बच्कब्यः | आटतुः MME: |

तस्मादनादिलोपः ।। Il तस्मादनादिरैहुप्यत इति वक्तव्यम्‌ || उक्तवा ll ४॥

किमुष्कम्‌ | प्रतिविधास्यते हलादिद्ोष हति | अयमिदानीं प्रतिषिधान- कालः | हदे परतिबिधीमते | हदं cE रोपोऽभ्यासस्ष [९८] इति | ततो बक्यामि | wer: [९९] | हस्यो भवत्यादेदाः | भवभ्यासस्य रोप इत्यमुबतेते | तत्र हस्यभावषिनां eat लोपभाविनां लोपो भविष्यति | ततो हकादिः होषश्ेति || अथैवं बश्यामि | हस्मोऽदल्‌ | KEN भवत्यभ्बासस्येति | ततोऽहत्‌ | भदल्व भवस्य carer: | तत आदिः शषः आदरिः शेषो भवत्यभ्यासस्येति || भयवा योगविभागः करिष्यते | हस्वादेशो भवत्यभ्यासस्व | ततो हल्‌ | हल्च दुप्यततेऽयासस्य | तत आदिः रोषः | भादिः Are भवत्यभ्यासस्य ||

aie खयः 9 ६९.

दारपूर्वरोषे apne | शरपवशेवे खरपैरवेमहणे कतेव्यम्‌ | aie: खयः शिष्यन्ते खरो टुप्यन्त

- कै ६, ९, ३१, 45 merit

३५४ ध्याकल्नपहभिाच्यप |! [भ० ७. ४.९,

इति वक्तव्यम्‌ | प्रयोजनम्‌ | उचिच्छिषति ध्युचिच्छिषति | तुकः भरवणं मा भूदिति || तर्हि वन्तव्यम्‌ | वक्तव्यम्‌ | चर्त्वे" कृते aa भविष्यति | असिद्धं aa तस्यासिद्धस्वात्तृक्मरापरोति† | सिद्धकाण्डे पठितमभ्यासजम्त्वचस्वमेश्वतुको- रिति || एवमप्यन्तर ङ्त्वास्पामोति तस्मात्खर्पवैमदणं कर्तव्यम्‌ | कतैव्यम्‌ | एच्वतुग््हणं करिष्यते | अभ्यासजम्त्वचत्वै सिद्धमिव्येव || आदिरेषमरसड्स्तु || 2 भआदिरेषस्तु प्राभरोति$ | तिष्ठासति | ननु चानादिरेष आरिशेषं बाधिष्यते | कथमन्यस्योच्यमानमन्यस्य वाधकं स्यात्‌ | भसति खल्वपि संभवे वाधनं भवस्यस्ति संभवो यदुभयं स्यात्‌ || tones भवति शपूर्वव चनमिरानीं किमथ स्यात्‌|

Tiered किमर्थमिति चैत्वयां रोपप्रतिषेधार्थम्‌ ।। ३.॥ शार्पृयैवचनं किमथेमितिं चेत्लयां लोपो मा भूदिति || व्यपकर्षविज्ञानात्सिद्धम्‌ ४.

ध्यपकर्षविज्ञानास्सि्धमेतत्‌ | किमिदं व्यपकषेविज्ञानादिति | अपवादविक्तानात्‌| क्षपवादत्वादल्रानादिशेष safest वाधिष्यते || ननु चोक्तं कथमन्यस्योष्यमान- मन्यस्य वाधकं स्यादिति | हद तावदयं प्रष्टव्यः | यदि तच्रोच्येत किमिह स्यात्‌ | हकादिशोषः | हलादिदोषधेचचाप्राप्ते हलादिशेष हदमुख्यते तदाधकं भविष्यति || यदप्युच्यतेऽसति खल्वपि संभवे वाधनं भवत्यस्ति संभवो यदुभयं स्यादिति सत्यपि संभवे वाधनं भवति | तद्यथा | दाधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायेति सत्यपि संभत्रे दपिदानस्य तक्रदानं वाधकं भवति | एवमिहापि aay dat ऽनादिोष आदिश्येषं वाधिष्यते ||

arid दधेतिं Tate Te तेतिक्ते ऽरष्यीपनीफणस्संसनिष्यदत्क- रिक्रत्कनिक्रददूरिभदविष्वतो दव्िदयुतन्तरि वतः सरीसृपतं वरीवृजन्ममेज्यागनीगन्तीति 9 ६५९

दाधर्तीति किं ` निपात्यते | धारयतेः ्रावभ्यासस्य दीर्ैत्व॑णिलुकु Il

८, ४१ “Ve t ६, SR. .९.०्द्‌ ` {५८२९५ ` ११९ { Lo ६१. $ ७» &o,

baad

पा० ७, ४. ९५-९०.] व्याकरणयहाभाष्यम्‌ |! ३५५५.

शनिपास्यम्‌ | तूतुजानवदभ्यासस्य दीधैस्वं * पणेश्युषिवण्णिलुग्भविष्यति yet ाभ्यासस्व॒दीषैत्वं॑परस्मेपदं || अनिपात्यम्‌ | तूतुजानबदभ्यासस्य दीषैस्वं युभ्यतिवस्परस्तमैपदं भविष्यति

adda किं निपात्यते | धारयतेः आवभ्यासस्य रुभ्णिकुकू || अनिपास्यम्‌ | देवा अदुहवङ्ुद्‌।पणेभुषिवण्णिलुगभविष्वति || yet वाभ्यासस्य रक्परस्मैपदं भनिपात्यम्‌ | देवा भदुहवद्ख्युभ्यतिवत्परस्मैपदं भविष्यति ||

द्र्पीति कि निपात्यते | धारयतेः क्षावभ्यासस्य arg || अनिपात्यम्‌ | देवा अदुहवदरुटृणेद्यभिवण्णिुकु भाविष्यति || yt बाभ्यासस्य रक्परस्मैपदं || अनिपास्यम्‌ | देवा भदुहवद्गुस्युध्यतिवस्परस्तरैपदं भविष्यति ||

बोभूत्विति fe निपास्यते | भवतेयैङ्गन्तस्यागुणस्वं निपास्यते | नैतदस्ति प्रयोजनम्‌ | सिद्धमत्रागुणस्वं भूड्धवोस्तिड [७,३.८८ | इति | एवं ताहि नियमा भविष्यति | अश्व यङगन्तस्य गुणो भवति नान्यत्रेति | मूत्‌ | बोभवीतीति ||

तेति्क इति fe निपात्यते | तिजेवेङुगन्तश्यासमनेपदं निपात्यते | वैतदस्ति प्रयोजनम्‌ | सिद्ध मन्रास्मनेपदमनुदात्तङ्ति आत्मनेपदम्‌ [१.३.१२ | इति | नियमार्थं तर्हिं भविष्यति | अत्रैव यङ्कगन्तस्यास्मनेपदं भवति नान्यत्रेति | मा भूत्‌ | AACA Vesa ||

गुतिखाप्योः संप्रसारणम्‌ NVI 9 ६.७

किमथे स्वपेरभ्यासस्य संमरसारणमुच्यते यदा सर्वेष्वभ्यासस्थानेषु स्वपेः संभ- सारणमुक्छम्‌{ | स्वापिग्रहणं व्यपेता्थम्‌ स्यापि्रहणं क्रियते व्यपेताथम्‌ | व्यपेता्थोऽयमारम्भः | छष्वापयिषतीति || भस्ति प्रयोजनमेतत्‌ | किं तर्हीति | तत्र क्यजन्तेऽतिपरसङ्गः | It तत्र क्यजन्ते अतिप्रसङ्ग भवति | इहापि प्राभोति | स्वापकमिख्छति स्यापकीयवि स्वापकीयतेः सन्िस्वापकीयिषतीति | |

# ६. ९. ४, ७, ६, ८, TALL. WSs AS ६८; ९९; (९.२. ८.)

३१५९ व्वाकल्नमहामाष्यम [wo ५७, ४.९,

सिद्धं तु णिञ्प्रहणात्‌ ३॥ सिद्धमेतत्‌ | कथम्‌ | गिपरहणं कतैव्यम्‌ || कतेव्यम्‌ | tees हि ots श्यन्तस्थ महणमिति || are निर्देशः प्रमाणं wet कतम्‌ | यथा हि निर्दे दस्तये- शपि प्रसज्येत | स्वापं करोति स्वापयति स्वापयतेः सन्सिस्वापयिषतीति | तस्मा- ण्णियहणं कतेवष्यम्‌

निजां त्रयाणां गुणः aT ७9 9 9९

त्रिम्रहणान्थक्यं गणान्तस्वात्‌ ज्रिमहणमनयथेकम्‌ | किं कारणम्‌ | गणान्तत्वात्‌ | त्रय एव निजादयः sare तु 2 I

ware ate raat करतेव्यम्‌ | भृमाभित्‌ [७६] ्रयाणां यथा स्वात्‌ | इद मा भूत्‌ | जहाति Il

अर्विपिपव्यौश्च 9 9७

अर्तियहणं feat age छन्दसि [७८] इत्येव सिद्धम्‌ | a wate ष्डन्दोर्ततेः yor: || एवं तर्द सिद्धे सति यदर्तिहणं करोति वञ्ज्ञापवत्वाचार्यो भाषायामर्तेः श्ुभेवतीति | किमेतस्य ज्ञापने प्रयोजनम्‌ | इयर्वस्थितस्सिरं भवति

गुणो agar ` ८२

रेषायोमि atleast द्रस्वादि परं दीर्षत्वम्‌ 1

Tas ret wae | डोढोक्यते तोश्रौक्यत इति | ननु स्वस्व कृते दीषेस्वं भविष्यति* | सिध्यति किं कारणम्‌ | rene पर दीषैस्वम्‌ | स्वस्थं क्रियतां दीषेस्वमिति किमत्र कतेव्यम्‌ | परत्यादीर्षस्वेन मवितव्बम्‌

# ४.५९; ८३.

Wo ७, ४, ७५.८३, | ध्याकरणमहाभाष्यय ३५७

वाभ्यासविकारिष्वपवाद स्योत्सर्गावाधकत्वात्‌ 2 vie दोषः | किं कारणम्‌ | भभ्यासविकरेष्वपवादस्योत्सगोवाधकस्वात्‌ | कभ्यासविकारेष्वपवादा उत्सगाश्च वाधन्त इत्येषा परिभाषा कतेव्या || कान्येतस्याः परिभाषायाः TAHA |

TTT सन्वद्रावस्य दीर्ध॑त्वम्‌ अचीकरत्‌ अजीहरत्‌ | सन्वद्ावमपवादत्वादीषेत्वं वाधते"

मान्पभूतीनां दीर्षस्वमिच्वस्य ।। मान्पमृतीनां दीर्ैत्वमपवादस्वादिस्वं वाधते!

गणेरीस्वं हादिरोषस्य Il ९५

गणेरीस्वमपवादस्वादलादिशेषं बाधते ||

इदमयु वतैते | किमश्रायुक्तम्‌ | THA Carag स्यादि पर दीधै- स्वमिस्युका तत॒ उच्यते न॒ धाभ्यासविकारेष्वपवादप्योस्सगौवाधकलत्वादिति | लस्याथ परिभाषायाः प्रयोजनानि नामोच्यन्ते प्रयोजनं सन्वद्धावस्य दीस्वं मान्प- भृतीनां दीषैत्यमिश्वस्य गणेरीत्वं हलादिशेषस्येति | सन्वद्धावमपवादत्वा- Cider वाधते | किं वाहं | परस्वात्‌ | खल्वपि मान्परभृतीनां दीैत्वमपवादत्वादिष््वं वाधते | far aff | अन्तरङ्गत्वात्‌ | खल्वपि गणेरीत्वमपवादत्वादलादिोषं वाधते | किं वर्हि | अनबकाशस्ात्‌ || एवं तर्हीयं परिभाषा कतेव्याभ्यासविका- रेषु बाधका बाधन्त इति | सा तर्षा परिभाषा कतैष्या | कतैव्या | भावायैप्रवृत्तिङ्ञोपमति भवस्वेषा परिमिति यदयमकित इति प्रतिषेधं शास्ति; |

atts: ui et ८२

अकित इति किमर्थम्‌ | यंयम्यते toa | afer इति Terai | कस्मान्न भवति यंयम्यते tceqa इति | TS FA ऽनजन्तस्वात्‌ || अत eat पठति |

@ ७, ४, ९६; ९४. ९.९ Uy ७,४.७९, -‡ 9, ४, ९७; Go, § ७.४, ८३, षूं ७, ४, ८५९.

qe व्याकरणं प्हाभष्यय्‌ [ भ० ७, ४. ९,

अकिदवनमन्यत्र किदन्तस्यारोऽन्स्यनिवृच्यथम्‌ अकि चनं क्रियते श्षापकाथेम्‌ किं शप्यम्‌ | एतज्ज्ञापयत्याचार्यो ऽन्यत्र किद- न्तस्याभ्यासस्यालोऽन्त्यविधिन भवतीति* किमेतस्य क्षा पने प्रयोजनम्‌ | प्रयोजनं द्र स्वत्वाच्वेत्वगुणेषु २॥ हृस्वस्वम्‌ | भवच च्छतुः Taras: | ray | TET: Teg: | FETT | चिष्डादयिषति चिच्छदयिषति | गुणः | Weeds बोच्छप्यते | तुकि कृतेऽनम्स्य- स्वादेते विधयो प्राप्रुयन्ति† || विप्रतिषेधास्सिदम्‌ tl Il वैतानि सन्ति प्रयोजनानि विप्रतिषेधेनाप्येतानि सिद्धानि lt तुक्गियतामेते विधय इति किमत्र कतेव्यम्‌ | Tenet विधय इति II तदन्ताग्रहणादया Il Il अथवा तैव विज्ञायते ऽभ्यासस्याजन्तस्यकौरान्तस्याकारान्तस्येगन्तस्येति | कथं तर्हि | अनभ्यासे योऽजभ्यासे ककारोऽभ्यासे योऽकारोऽभ्यासे इगिति | एवं कृत्वा diet प्रामोति || एवं तर्शीदभिह sated सदाचार्यो व्यपदिशति | किम्‌ अपवादो नुग्दीषैत्वस्येति || एवं aff faz सति यदाङेत इति प्रतिषेषं हास्ति तञ्ज्ापयस्याचार्यो भवत्येष परिभावाभ्यासविकारेषु वाधका वाधन्त इति | किमेतस्य शापे प्रयोजनम्‌ देच rag real पर दीधैत्वमिव्युक्तं{ रोषो भवति Il

नृगतीऽनुनासिकान्तस्य V1 ¢ <५ it

नुकि यंयम्यते रंरम्यत इति रूपसिद्धिः Il fe सति यंयम्यते ररम्यत इति रूपं सिध्यति अनुस्वारागमवचनास्सिद्धम्‌ >

अनुस्थारागमो वक्तव्यः || एवमपीदमेव et स्यात्‌ यस्वम्यते¶ इदं स्यात्‌ यंयम्यते | |

# ९, ९, ५३. T ६. ६, ORs ७, ४. ५५; QR; OE; CR. ®, ४. <१४. § ८.२.२४. ८. ४.५८

परा० ७, ४, ८५-९३.] व्याकर्गमहाभाष्यय्‌ ३५९,

पदान्तवच्च ।। २॥ पदान्तवचेति वक्तव्यम्‌ | या पदान्तस्य [८. ४. ९९] इति ..

रीगृदुपधस्य 9 ९.०

रीगृरवतः संयोगार्थम्‌ | रीगृस्वत हति वक्तव्यम्‌ (क प्रयोजनम्‌ | संयोगाथेम्‌ | संयोगान्ताः प्रयो- जयन्ति | वरीवृश्यते परीप्रच्छ्यते बरीभूज्ज्यते ||

सुथिको ककि 9 ९१.

मर्मृज्यते ममुज्यमानास इति चोपसंख्यानम्‌ मर्मृज्यते मर्मृज्यमानास इति चोपसंख्यानं कतेव्यम्‌ | SAA ममज्यमानासः ||

ऋतश्च UW VIL 9 ९२

किमिदमृकारब्रहणमङ्गविदोषणम्‌ | ऋकारान्तस्याङ्गस्येति | आहोसिदभ्यास- विदोषणम्‌ | ककारान्तस्याभ्यासस्येति | अङ्गविरोषणमित्याह | कथं क्ञायते | अदयं तपरकरणं करोति | कथं कृत्वा say | हि कथिदभ्यासे दीर्षोऽस्ति यदथ तपरकरणं क्रियते || angie ऋकार प्रहणे सति तपरकरणे किं प्रयोजनम्‌ | इह मा भूत्‌ | चाकर्ति चाकीतैः चाकिरति || किरतिं चकैरीतान्तं पचतीस्यत्र यो नयेत्‌ | nfs तमहं मन्ये प्रारभ्धस्तेन संहः

सन्वह धुनि TESTS -9 ९३.

कस्मान्न भवति | भजजागरत्‌ लघुनि चङ्र ह्युच्यते व्यवहितं धात्र धु चङ्करम्‌ | इहापि ताहि प्रामोति | भचीकरत्‌ भजीदरत्‌ | षचनाद्विष्यति | इहापि वचनास्मामोति | भजजागरत्‌ | येन नाव्यवधानं तेन व्यवहितेऽपि धचम-

कै ॐ, ४, ५९,

६६० व्यीकरणहाभाष्यम्‌ [wo ७. ४, ९.

प्रामाण्यात्‌ | केन नाव्यवधानम्‌ | वर्णेन | एतेन पुनः संघातेन व्यवधानं भवति भवति | एवमपि ae अत्र प्राभोति | एवं तद्यचायेमवृत्तिज्ञोपयति भवत्येवंजातीयकानामिच्वमिति यदयमस्स्मृदृत्वरम्रथस्नदस्तृस्पशाम्‌ [९९] इती- स्ववाधनायेमस्वं हासि || सन्वद्धावदीषेस्वे गेर्णिच्युपसंख्यानम्‌ सन्वद्ावदीधैस्त्रे गणिच्युपसंख्यानं कतैव्यम्‌ | वादितवन्तं प्रयोजितवान्‌ अवी- wedi परिवादकेन | किं पुनः कारणं सिध्यति | णिचा ष्यवहितत्वात्‌ | रोपे कृते* नास्ति व्यवधानम्‌ | स्थानिवद्धावाद्यवधानमेव | प्रतिषिध्यतेऽत्र स्थानिव- gray दीधेवि्पि प्रति स्थानिवदिति || एवमप्यनरलोप इति प्रतिषेधः प्राभोति | वृद्धौ कृतायां streraratcarg भवति | एवे तर्हीदमिह संभधायेम्‌ | वृद्धिः क्रियतां लोप इति किमत्र कतेव्यम्‌ | परत्वाह्ृटधिः | निस्यो लोपः | कृतायामपि वृद्धौ भ्ामोत्यकृतायामपि | रोपोऽप्यनिस्यः | अन्यस्य कृतायां वृद्धौ प्रागोस्यङृतायाम - म्यस्य शब्दान्तरस्य प्रामुवन्विधिरनित्यो भवति | उभयोरनित्ययोः TTS: | वृद्धौ कृतायां लोपस्तच्नाग्लोप्यङ्गः भवति || मीमादीनां तु लोपपरसङ्खुः || २॥ जीमादीनां तु लोपः प्रभोति | अमीमपत्‌ | सिद्धं तु रूपातिदेदात्‌ | सिद्धमेतत्‌ | कथम्‌ | सूपातिदेदोऽयम्‌ | सनि यादृदामनभ्यासरूपं तत्वन्व्रा- वेनातिदिदयते मीमादीनां सन्यभ्यासरूपमस्ति || अङ्गान्यस्वाद्रा सिद्धम्‌ अथवा TAA EAT | लोपे कृते नाङ्गान्यस्वम्‌ | स्थानिवद्धावादङ्गम- न्यत्‌ || कथमजिक्षपत्‌ | अत्र सन्यपि ण्यन्तस्थैवोपादानमाण्डप्युधामीत्‌ [७.४.९९] इति | अव्राङ्गान्यस्वामावादभ्यासलोपः स्यात्‌ | तस्मात्पूवे एव परिहारः सिद्धं तु सूपातिदेशादिति इति ओरमगवस्पतश्जलिविरचिते ध्याकरणमहामाष्ये सप्रमस्याध्यायस्य चतुर्थ पादे reagan || wee समाप्रः || || सप्तमोऽध्यायः ware:

स्वस्यद्रे ८।१.। ९. erred किमयेम्‌ |

सर्वव चनमरोञ्स्यनिवृस्यथम्‌ I waited क्रियते ऽलोऽन्त्यनिवृश्यथेम्‌ 1 भलोऽन्त्वस्य विधयो भवन्तीत्यन्त्य- स्व दिवैचनं मा मृदिति" || ॒पुनरलोऽन्त्यनिवृच्यर्थनायैः सवेमहणेन | नित्थ- ert: [८. ९. ४] इति | निर््यवीप्ठयोरित्युच्यते ॒चान्त्यस्य fra नित्यता वीप्ला वा गम्बते | इह ale परेर्वेजेने [५] इत्यन्त्यस्यापि दिवेचनेन बज्येमानता गम्येत ||

षषटीनिरदेदाथ २॥ TARY Tenet कतैव्यम्‌ | AeA वथा प्रकल्पेत ||

अनिरदेशे हि धष्टयर्थापरसिदिः क्रियमाणे सवै्रहणे षष्ठ्य्थस्याप्रसिदधिः स्यात्‌ | कस्य | स्थानेयोगत्वस्य! || क्क पुनरिह षष्ठीनि दार्थेनार्थः स्वैयहणेन यावता सर्वत्रैव षषचुघायेते | परे्वज- मे [९] प्रसमुपोदः पादपुरणे [६] उपर्यध्यधसः सामीप्ये [७] वाक्यादेरामन्तरित- स्य [८] इति | इह arent Revert: [४] इति | ननु चैषेव षष्ठी | तेषां षष्ठी | किं तर्द | अर्थनिर्देश एषः | नित्ये चार्थं वीप्सायां चेति || अलोऽन्त्यनिवृद्यर्थेन ताव्राथेः TATA | इदं तावदयं प्र्भ्यः | नित्यवीप्स- यों भवत इत्युच्यते fee आदेशः कस्मान्न भवति | आचार्यप्रवृत्तिज्ञौप्यति दि- Wee seat भवतीति यदयं तस्यं पर मौम्रेडितमनुदात्तं |२;३] इत्याह | कथं कृत्वा ज्ञापकम्‌ | हि शभ्योऽयमेकास्तस्थैकार्त्वात्तस्य wafers चेत्येत- चास्ति | teats स्वाचोर्यो (ease आदेशो भव्रतीति ततस्तस्य परमान्नेडितमनुात्तं चेत्याह || दि तिं ase आदेशो भव्ति के तर्हीदानीं & भवतः | Raza

+ ९, १. ५१. TAM ४९, 46 mit

३६२ व्यीकरणमहामाष्यय | [wo ८, ९.९.

यदुच्यते | किं पुनस्तत्‌ | दिदाब्दोऽयं संख्यापदं संख्याया संख्थेयमर्थः संख्येये @ भविष्यतः | के पुनस्ते | पदे वाक्ये मात्रे वा |. तद्यदा तावत्पदे व्यि वां दानेकास्स्वास्सवादे शयः सिद्धः | यदा मात्रे भपि तदानिकाल्दिस्सर्वस्य [१.१.९९] इति सर्वादेरो भविष्यति {| यदा wayne तदा सर्वादेशो सिध्यति | त्रिष दोषः | चार्पमात्रे दिसच्येते | किं कारणम्‌ | इह व्याकरणे यः सर्वास्पीया- न्स्वरव्यवहारः स॒ मात्रया भवति नाषमात्रया व्यवहारोऽस्ति | Farias भविष्यतः || एवमपि कुत॒ एतत्पदे दवे भविष्यत इति पुनर्वाक्ये स्यातां मातरे षा | नित्यवीष्सयेदे भवत इत्युच्यते वाक्यदवर्व चनेन मात्रादिर्वचनेन वा नि- त्यता वीप्सा वा गम्यते | षष्ठीनिर्देशाथेमेव Te सवैग्रहणं कतेव्यम्‌ |

ने वा पदाधिकारात्‌ | ४॥

वौ वक्तव्यम्‌ | किं कारणम्‌ | षदापिकारात्‌ | पदस्येति प्रकृत्य raat

वश्यामि | तच समासतद्धितवाक्यनिवृष्त्यथम्‌ | Il

Terres पदमहणं करव्यं समासनिवृ ष्ये aes वाक्यनिवृस्यथे | समासनिवृ््यथै तावत्‌ | aah: अष्टापदम्‌ | वद्धितनिवृच्यर्थम्‌ | fatter त्रिपदिका" | माषशः काषौपणदाः† | वाक्यनिवुत्यथेम्‌ | भामे मामे पानीयम्‌ | माषं माषं देहि ||

अथ क्रियमाणेऽपि वै पदमहणे समासनिवृत्त्यथेमिति कथमिदं विज्ञायते | समासस्य Ape समासनिवृत्त्यथेमिति | आहोस्वित्समासे निवृत्य समासनि- वु च्यथेमिति | किं चातः | यदि विज्ञायते समासस्य निवृत्यथं समासनिवृत््यथेमिति सिद्धं सप्रपणीः anit सप्रपणी इति सप्रपणोभ्याम्‌ सप्नपर्णेभ्य इत्यत्र प्रामोति | अथ विज्ञायते समासे fart समासनिवृर्यथमिति art: सप्तपर्ण anit इत्यत्रापि प्रामोति || तथा तदधितनिवृच्यथेभिति कथमिदं विज्ञायते | तद्धितस्य Raat तद्धितनिवृरयथेमिते | आहोस्विन्तद्धिते Peet तद्धितनिवृर्यथैमिति | कि चातः | यदि विज्घायते तद्धितस्य Peat तदधितनिवुत्त्य्थमिति (at rattan: लिपदिकाः हिपदिक्राभ्याम्‌ जिपरिकाभ्याम्‌ माषशः artery इत्यत्र प्रामोति।

# ५,४.२९, + ५. ४. ४२. {‡ ९. ४. ९७, 6 २.४. ७९; ९. ९" दर्‌.

qe ८.२९, ९.] व्वाकरणमहाभाष्यम्‌ | ३६३

भथ विज्ञायते तद्धिते निवृ स्यथ तादितनिवृ्यथेभिति पदिकाः लिपदिका इत्य- चापि प्रामोति || तथा बाक्षनिवस्स्यथेमिति कथमिदं विज्ञायते | वाक्यस्य निवृत्त्यथे वाक्यनिवृ्यथेमिति | आहोस्बिहाश्ये fee वाक्यनिचृ्यथेमिति किं चातः | afe विज्ञायते बाक्यस्य Aqet वाङ्यनिवृस्यथमिति यदि वाक्यं dear भवितव्यमेव दिवे चनेन | अथाप्यबयवो भवत्येव || तदेतत्क्रियमाणेऽपि षदप्रहण भआाकूनविश्यीभे भवति | किंचित्धंगृहीतं किंचिदसंगृह्ीतम्‌ सगतिग्रहणं & Il

सगतिपहणे कतेष्यम्‌ | भरपचति प्रपचति | प्रकरोति प्रकरोतीति | किं पुनः कारणे सिध्यति | हि संगतिकं पदं भवति

समासनिवृत्तयर्थन Tee: पदमर्हणेन | समासेनोक्तत्वादीप्साया द्विवैचनं भविष्यति | कं भोः समासो वीप्सायाभिव्युच्यते | खलु वीप्सायामिस्युच्यते गम्यते तु सोऽथैः| तत्रे क्तः समासेनेति कृत्वा Read भविष्यति | यत्र समा- सेनानुक्ता वीप्सा भवति त्र द्विवचनम्‌ | तद्यथा | पएक्रैकविचिताः अन्योन्यसहाया इति | अथवा यदत्र वीय्सायुक्तं नादः प्रयुज्यते | किं पुनस्तत्‌ | पवैणि पर्वणि सप्न॒परणोन्यस्य | TA डु वषटौ परान्यस्येति || तदितनिवृय्थैन चापि नाथैः पदमहणेन | तद्धितेनोक्तत्वाद्वीप्साथा हिवेचनं भविष्यति | तदित्तः खल्वपि वीप्सा- यामिच्युच्यते* | यत्र तद्धितेनानुक्ता dear भवति तत्र द्विर्वचनम्‌ | तद्यथा | एकैक रो ददातीति | वाक्वनिवृस्यर्थैन चापि नार्थः पदमहणेन | पददिवैचनेनोक्त- ` स्वाहीप्साया बाक्बहिवे चनं भविष्यति | यत्र पदद्िवैचनेनानु्ता वीन्सा भवति तत्र हिवेचनम्‌ | तव्यथा | प्रपचति प्रपचति | प्रकरोति प्रकरोतीति |

उत्तरा सरि परदयदणं कतेष्यम्‌ | तस्य परमा्रेडितमनुदात्तं [२; २] हति खष्यति तत्पददिवेचने यथा स्याद्वाक्यद्धिवेचने मा भूत्‌ | मद्यं मरहीष्यति महयं हीष्यति | मामभिगव्याहरिष्यति मामभिम्माहरिष्बति | कथं चात्र दिर्वचनम्‌ | छान्दसत्वात्‌ | स्वरोऽपि तर्द चछान्दसत्वादेव भविष्यति || उत्तरार्थमेव तर्हि waned weer | पदस्य पदात्‌ [९९; ९७] इति वक्ष्यति तत्पदम्रहणं कतव्य भवति | सर्भूमरह्णमपि तदयु तराथम्‌ | नुदात्तं सर्वमपादादौ [९८] इति व्यति तस्तर्वमहणं कर्य भवति || उभयं (करयते तत्रैव |

इहा्थमेव ति पष्ठीनिर्देशार्थमन्यतरत्कर्वव्यम्‌ | षष्ठीनिररि्टस्य स्थाने दिर्वचनं

* 4. ¥. १३ ४३.

६६४ व्याकरणमहाभाष्यम्‌ [To ८. ९, ९.

यथा स्याद्िःप्रयोगो मा भूदिति | किं स्यात्‌ | आं पचति पचसि देवदन्तादे आम एकान्तरमामन्तरितमनन्तिके [५९] इत्येकान्तरता स्यात्‌ | इह पीनः- पुन्यम्‌ पैनःपुनिकमित्यप्रातिपदिकस्वात्तदधितो त्पत्तिर्न स्यात्‌ || यदि ate स्थाने हि- वचनं राजा राजा बाग्वाक्‌ पदस्येति नलोपादीनि* सिध्यन्ति | इदमिह संमधार्यम्‌ | हिर्वचनं क्रियतां नलोपादीनीति किमत्र कर्तव्यम्‌ | परल्वा्चलोपादीनि पर्वत्रासिद्धे नलोपादीनि सिद्धासिद्धयो् नास्ति dracon | एवं ale पूर्वब्रासिद्धीयमदिवैचन इति seat | तच्चावदइयं वक्तव्यम्‌ | किं प्रयोजनम्‌ | विभाषिताः प्रयोजयन्ति | giver द्रोग्धा | द्रोढा द्रोढेति† || इह तहिं विसं बिसम्‌ मुसलं मुसलम्‌ आदे- दापरस्यययेः[ ८.२. ९९ हति षत्वं प्रामोति | आदेशो यः सकारः प्रत्ययो यः स- कार हत्येवमेतद्रिज्ञायते || इह ae नृभिनेभिः रषाभ्यां नो णः समानपदे [८.४.९| इति णस्वं प्रामोति | समानपद इत्युच्यते समानमेव यन्नित्यं चैतन्धित्यं समान- पदमेव | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | समानम्रहणसाम- vig. | यदि हि यतस्समानं चासमानं तत्र॒ स्यात्समानय्हणमनर्थकं स्यात्‌ || अथवा पुनरस्तु द्िःप्रयोगो दिवेचनम्‌ | ननु चोक्तमां पचसि पचसि देवद- सारे आम एकान्तरमामन्तितमनन्तिक इत्येकान्तरता प्रामोतीति | नैष दोषः | इतिङ्भ्यां पदं विदोषयिष्यामः | छप्तिडन्तं पदम्‌ [ १.४.९४ | | यस्मात्डतिङ्‌- धिस्तदादि इत्निडन्तं ननु चैकरैकस्मादेवात्र gate: | समुदाये या वाक्य- परिसमासिस्तया पदसंज्ञा | कुत एतत्‌ | शालाहानेः | एवं हि शालमदीर्नं भवति || यद्युच्यत इह पौनःपुन्यम्‌ पीनःपुनिकमित्यप्रातिषदिकत्वात्तड्धितोत्पत्ति्म भ्रामोतीति मा भुदेवम्‌। समथोदित्येवं भविष्यति | भथवाचायेपवृत्तिज्ञोपयति भवलत्ये- वंजातीयकेभ्यस्तद्धितो त्पत्तिरिति यदयं कस्कादिषु कौतस्कुतशब्द' पठति

नित्यवीप्सयोः ¢

इह कस्मान्न मवति | हिमवान्‌ area: पारियात्रः समुद इति | FAT भवत इति प्रामोति | नैष दोषः | अयं नित्यशब्दोऽस्स्येव कूटस्थेष्वाविचारिषु भावेषु aaa | तद्यथा | नित्या at: नित्या Tat निस्यमाकादामिति | भस्त्वाभीश्ण्ये Ta | तद्यथा | नित्यप्रहसितः नित्यप्रजल्पित हति | तद्य आभीदेण्ये वतेते तस्येदं महणम्‌ |

# ८. २, % इ३ ०, <. २, ३३. «८, ३, ४८, गैर,

पा० ८, ९, ४.] व्याकरणमहाभाष्यय्‌ ३६५

अथ किमिदं वीप्सेति | आमरोतेरयं विपुवौदिष्डायामर्थे सन्विषीयते | यदेवं चिकीति जिहीर्षतीस्यत्रापि प्रामोति | Aa दोषः | मैवं विज्ञायते वीप्सायामभिषे- यायामिति | कथं ate | क्विरोषणमेतत्‌ वीप्संेस्कतौ भवतीति || कः युनर्वप्सा्थः | अनवयवाभिधानं वीप्ताथेः | अनवयवेन द्व्याणामभिधानमेष वीप्सा्थैः | अनवयवाभिधानं वीष्सार्थ इति चेज्नास्याख्यायां दिवं चनपसङ्गः ।॥ II

अनवबवाभिधानं atcara इति चेज्जात्याख्यायां दिवेचनं प्राति | त्रीहिभिर्य- Raa

वै कायस्वाज्जातेः 2 Il

वैष दोषः | किं कारणम्‌ | एकाथस्वान्नातेः | एकार्था हि जातिः | एक-

मथ प्रत्याययिष्यामीति जातिदाष्दः प्रयुज्यते || अनेकाथांश्रयत्वा्च वीप्सायाः || 2

अनेकाथौभ्रया पुनर्वीप्ता | waaay संप्रत्यायविष्यामीति वीप्सा प्रयुज्यते |

एका्थस्वाज्नतिरनेकाथौभरयत्वाञ्च वीप्साया जात्याख्यायां Raat भविष्यति || निवतेकस्वाद्वा |

अथवा नानेन द्विवचनं निर्वत्यते | रिः me | अदिवैचनमनेन निवस्यते | यावन्तस्तेऽथौस्तावतां शब्दानां प्रयोगः प्रामोति | तत्रानेन निवृत्तिः क्रियते | निस्यवी- exact एव wet प्रयोक्तव्ये नातिबहु प्रयोक्तव्यमिति

सर्वपदसगतिग्रहणानयथंक्यं चा्थांभिधाने दिर्ववनविधानात्‌ Il

sare” चानर्थकम्‌ | किं कारणम्‌ | स्वैस्थैव हि raat गम्यते नाव- यवस्य | पदम्रहण। चानर्थकं पदस्थैव हि द्विरवैचनेनार्थो गम्यते नापदस्य | सगति- wett चानर्थकं सगतिकस्यैव हि द्ि्वैचनेनार्थो गम्यते नागतिकस्य ||

किं पुनरिदं वीप्सायां सवैमभिषीयत आहोस्विदेकम्‌ | were re: |

वीप्सायां सर्वाभिधाने वचनापरसिदिः &

वीप्सायां सवौभिषाने वचनं सिध्यति | सामो ara: | जनपदो जनपदः | बहव-

स्तेऽ्थास्तत्र agg बहूव चनम्‌ [९.४.२९] इति बहवचनं परामेति || अस्तु तर्कम्‌ | # ८. ९० T <. ९, ९०५,

REE व्याकरणयहाभाष्यम्‌ [म० ८. ९. ९.

एकाभिधानेऽसवंद्रव्यगतिः I

gaan सर्वदरव्यगतिने Meat || अस्तु तदि सर्वम्‌ | ननु atk

dart सवोमिधाने वचनाप्रसिदधिरिति | वा पदार्थत्वात्‌ |

वैष दोषः | किं कारणम्‌ | पदार्थत्वात्‌ | पदस्यार्थो वीप्सा वन्तं पदं उन्धाप्मातिपदिकाचैकल्वादिष्वर्थेषु स्वादयो विधीयन्ते" चैतत्मातिपदिकम्‌। यत्तर्हि भ्रा- तिपदिकम्‌। दृषहृषत्‌ समित्समिदिति | एतदपि प्रत्ययलक्षणेन वन्तं प्रातिपदिकम्‌ ||

अपर आह | वा पदाथेस्वात्‌ | वैष दोषः | AR कारणम्‌ पदार्थत्वात्‌ |. पदस्यार्थो वीप्ता gat पदं उनघाप्मातिपदिकाैकस्वादिष्वर्थेषु स्वादयो विधी- यन्ते बैतत्पातिपदिकम्‌ | tale प्रातिपदिकम्‌ | crete समित्समिदिति | एत- दपि प्रत्ययलक्षणेन gard प्रातिपदिकम्‌ || |

अथेह कथं भवितव्यम्‌ | पचति पचतितरां तिष्ठति | भहोस्वितचतितरां पचतितरां तिष्ठतीति | पचति पचतितरां तिष्ठतीति भवितव्यम्‌ | कथम्‌ | fetat क्रियता- मातिशायिक इति tat भविष्यति विप्रतिषेधेन | इहापि valiant trast स्यात्‌ | आद्यतर माद्यतरमानयेति | अस्त्यत्र fare: | अन्तरङ्ग आतिहायिकः | arate | डाप्पातिपदिकादातिश्चायिकः† पदस्य िवेचनम्‌। आतिशायिको अपि नान्तर ङ्गः | कथम्‌ समथौत्ादधतोऽसावुत्पयते साम्यं gata | भथवा स्पधौयामातिशायिको विधीयते चान्तरेण प्रतियोगिनं erat गम्यते || एवं तरहीहि दाव्थौ वक्तव्यौ Mera चातिदायथ्च चैकस्य प्रयोक्तरनेकमथै TITS संभवोऽस्ति | तदेतस्मयोक्तयधीनं भवति | एतस्मिं भरयोक्तयेधीने चिस्काचित- खततरा गतिभैवति | हह तावत्पचति पचतितरां तिष्ठतीत्येषा प्रखततरा गति्येन्तित्य- मुक्कातिशय उच्यते | इहेदानीमाद्यतरमाद्मतर मानयेव्येषा प्रखततरा गतिर्यदतिहा- aye वीप्तादिवेचनमुच्यते |

wat परेरसमात्ि परेरसमास इति वक्तव्यम्‌ | इह मा भूत्‌ | परिनिगतै{ वृष्टो देवः || walk

४, ९, २, ¶† ५५. ३, ९५५७, RX A

qe ८, ९, ५-९.] व्याकरणमहाभाष्यम्‌ २६७ वक्तव्यम्‌ | वक्तव्यम्‌ | WaT इत्युच्यते चाश्र परिवेजेने वतेते | कस्तां | समासः || |

qa वावचनम्‌ 2 Il

परेवैजैने वेति वक्तस्यम्‌ | परि त्रिगतेभ्यो वृष्टो देवः | परि परि त्रिगर्तेभ्यो वृष्टो देवः ||

वाक्यादेरामन्बितस्यासूयासंमतिकोपकुत्सनभस्सेनेषु LULL

असूयाकुस्सनयोः कोपभर््सनयेोश्चैकार्थत्वात्पथक्निरदेशानर्थक्यम्‌ ।॥ अद्या कुत्सनमिव्येकोऽथः | कोपो भत्सैनमिव्येकोऽयैः | अखयाकुत्सनयोः कोपभत्सनयोश्ैकार्थत्वात्यथक्क निर्दे रो ऽनथैकः | द्यनखयन्कुस्सयति चाप्यकु- पितो भत्तेयते | ननु भो भकुपिता अपि दृरयन्ते दारकान्भत्सेयमानाः | भन्त- वस्ते तां हारीराकृतिं कुर्वन्ति या कुपितस्य भवति || एव॑ vale सामृतिः पाणिभिपरैन्ति गुरवो विषोक्षितैः | काडनाभन्रायिणो दोषास्ताडनाश्रयिणो गुणाः |

एकं बहुव्रीहिवत्‌ १. ९, इह कस्माद्रहूव्रीहिवद्धावो भवति | एक इति | एकस्य दिवैचनसंबन्धेन * अट व्रीहिवद्धाव उच्यते चाज्र Raat पयामः || एकस्य दिवंचनस॑बन्धेनेति चेदर्थनिर्देदाः

एकस्य हिव चनसंबन्धेनेति चेदथेनिर्देकः कतेव्यः | हिवैचनमपि शत्र कस्मात भवति | तस्माहाच्यमस्मित्र्थे हे भवतो बहूत्रीहिवचेति ||

वा वीप्साधिकारात्‌ tl 2 II

नं वौ वक्तव्यम्‌ | किं कारणम्‌ | वीप्ताधिकारात्‌ | नित्यवीप्सयोः [४ इति घतते ||

भथ बहत्रीहिवस्स्थे किं प्रयोजनम्‌ |

9 ८, ९, १.

१६६ व्योक्रणपरहाभाष्यय्‌ [To ८. ९. १.

बहुत्रीहिवश्वे पयोजनं डन्लोपपुंवद्वावो छम्तोपः | एकैकम्‌ | पुंवद्भावः | गतगता† || यथेव सवंनामस्वरसमासान्तेषु दोषः Il

सर्वनामस्वरसमासान्तेषु दोषो भवति | सवैनामविषौ दोषो मवति | एकैक- स्मै | wearer [१.९.२९] इति प्रतिषेधः प्रामोति | सर्वेनाम | स्वर | नन wat | नञ्दभ्याम्‌ [६.२.९७२] इत्येष स्वरः प्रामोति | स्वर खमासान्त | MTS पृःपुः{ | ऋक्प्रब्धूःपथामानक्षे [९.४.७४] इति समासान्तः प्रामोति |] स- चैनामविभौ तावच रोषः | उक्तं तत्र बहूव्रीहिमहणस्य प्रयोजनं बहुव्रीहिरेव यो बहूतरीहिस्तत्र भरतिषेधो यथा स्याद्रहव्रीहिवङ्धावेन यो बह व्रीरिस्तत्र मा भूदिति | स्वरसमासान्तयोरपि प्रकृतं¶ समासम्रहणमनुवतेते तेनैव बह व्रीहिं विदोषयिष्यामः | समासो यो बहू्रीहिरिति

कमेधारयवदुत्तरेषु १. ११

कमधारयवश्ू्वे कानि प्रयोजनानि | RAMS प्रयोजनं छन्लोपपुवद्वावान्तोदात्तत्वानि Ii छम्लोपः | ze: | Gaara” | पदुपटरी | अन्तोदात्तत्वम्‌ | पटुषदुः.॥| `

प्रकारे गुणवचनस्य १।१२॥

गुणवचनस्येति किमथेम्‌ | भभिमीणवकः | गौवौहीकः | प्रकारे सर्वषां गुणववनस्वास्सवंपरसङ्गः || सर्वे हि शाब्दाः प्रकारे वतमानाः गुणवचनाः संपद्यन्ते तेनेहापि पराभोति | भमिर्माणवकः | गौवौदीक इति ||

# २, ४, ७९. ८.९.९० & १. ३४. t ८, ९, Xo. ९. ९. २८५. J ६, ९. २२३; ५. ४. ६८. #* ६.३. ४१९, tT &. ६, २२३.

We ८, ९. १९९२. व्याकरणमहाभाष्यय्‌ ३६९.

सिद्धं तु प्रस्य्थविरोषणत्वात्‌ ||

सिद्धमेतत्‌ कथम्‌ | प्रकृत्यथविशोषणत्वात्‌ | प्रकृत्यर्थो fares | नैवं विज्ञायते प्रकारे गुणवचनस्येति | कथं वर्हि | गुणवचनस्य शब्दस्य दे भवतः प्रकारे धतैमानस्येति अथवा प्रकारे गुणवचनस्येत्युच्यते TAN शब्दः प्रकारे ववेमानो गुणवचनः संपश्यते ay प्रकर्षगतिर्वज्ञास्यते | साधीयो यो गुणवचन इति | कथ साधीयः] यः प्रकारे प्राक्च प्रकारात्‌ || अथवा प्रकारे गुणवचनस्थेस्युच्यते स्वथ शब्दः प्रकारे वतेमानो गुणवचनः संपद्यते एवं विज्ञास्यामः प्रक्मकाराद्यो गुणवचन इति ||

[ आनुपूष्यँ ]

आनुपूर्वे हे भवतं इति वक्तव्यम्‌ | मुके Fo स्थूलाः | अमरेऽे are: ||

| स्वार्थेऽवधार्यमाणेऽ्नेकस्मिन्‌ ४॥

स्वार्थैऽवधायेमाणेऽेकस्मिन्हे भवव इति वक्तव्यम्‌ | भस्मात्काषौपणादिह भवग्यां माषं माषं देहि | भवधायैमाण इति किमयम्‌ | अस्मात्काषोपणादिह waz ard देहि देहि Arete | अनेकस्मिन्निति किमर्थम्‌ | अस्मात्काषौपणादिह vas माषं देहि | माषमेव देहि || किं पुनः कारणं सिध्यति | अनवयवाभिधानं stead इत्युष्यते* ऽवयवाभिधानं चात्र गम्यते | आतश्चावयवाभिभानं यो ह्युच्यते ऽस्मात्का- षौपणादिह waza माषं माषं रेति माषं माषमसौ दश्वा शेषं पृच्छति किमनेन क्रियतामिति | यः पुनरुच्यत इमं काषोपणमिह भवद्यां माषं art देहीति माषं माषमसौ दर्वा वृष्णीमास्वे ||

[ चापले 11 |

चापले हे भवत इति वक्तव्यम्‌ | अहिरहिः बुध्यस्व बुध्यस्व || चावदयं डे एव यावद्धिः शब्दैः सोऽर्थो गम्यते तावन्तः प्रयोक्तव्याः | अहिरदिरदिः बुध्यस्व चुभ्वस्व बुध्यस्वेति ||

क्रियासमभिहारे £

क्रियासमभिहारे हे भवत इति वक्तव्यम्‌ | a भवोहुनीहि टुमीदीव्येवायं

दुनाति |

८. ९. ve. T ३. ४.२, FI

१७० व्याकरणयहामाष्यम्‌ [we ८.१. १९,

[आभीक्ष्ण्ये I] भामीश््ये डे भवत इति वक्तव्यम्‌ | मुका मुश्का वरजति | मोजं मोजं व्रजति" डाविष | < il डाचि हे भवतं इति वक्तव्यम्‌ | पटपटायति मटमटायति || | पूर्वपथमयोर्थातिरायविवक्लायाम्‌

पर्वप्रथमयोरथातिरशायविवक्षायां हे भवत इति व्कव्यम्‌ | पूय पूरव पुष्प्यन्ति | प्रथमं प्रथमं पथ्यन्ते ||

डर्तरडतमयोः समरसअधारणायां खीनिगदे भवे १० Il डतरडतमयोः समस॑परधोरणायां खीनिगदे भावे दे भवत इति THEM | उ- भाविमाषाद्यौ कतरा कतरानयोराद्यता | सवं इम आद्याः कतमा कततरैषामिति || कर्मव्यतिहारे TAA BNI बहुलं यदा समासवस्पमथमेक वयनं तदा पूर्वपदस्य ९९ कर्मव्यतिहारे afar हे भवत इति धक्ष्य समासवश्च बहूलम्‌ | यदा समात्तवत्यथत्रैकवचनं भवति तदा पृवेषदस्य | भन्योऽन्यमिमे ब्राह्मणा भोजयन्ति | भन्योजन्यस्य भोजयन्ति | इतरेतरं भोजयन्ति | इतरेतरस्य भोजयन्ति || खी नपुंसकयीरन्तरपदस्य वाम्भावः ९२ Il

लीनपुंसकयोदन्तरपदस्य वाम्भावो THT: | अन्योऽन्यमिमे ब्राह्मण्यौ मोजयतः। अन्योञन्यां भोजयतः | इतरेतरं भोजयतः | इतरेतरां भोजयतः | अन्योऽन्यामिमे ar- इणक्ुठे भोजयतः | अन्योऽन्यां भोजयतः | इतरेतरं भोजयतः | इतरेतरं भोजयतः

न्द्रं रहस्यमयौदावचनव्युक्रमणयज्ञपात्रप्रयो- गाभिव्यक्तिषु १. १५ it

अस्यन्तसह वर्ति लोकविज्ञाते दन्द्रभित्युपसंख्यानम्‌ ॥९ अत्यन्तसहचरिते aan eaters कतैष्यम्‌ | इन्द स्कन्दवि-

= ३, ४, २२, ५.४, ५७; ६.९, ९००; ३.९.०९२.

qe ८. ९, १५.१७.] SARTO TET TTT = VN

wera erg नारदपवैतौ | भस्वम्तसहवरित इति किमर्थम्‌ | दौ युधिषठिराजनौ स्मेकविज्ञात इति किमर्थम्‌ | दौ देवदन्तवञ्जदन्तौ || भथ इन्दभिति रिं निपास्वते | इन्द्रमिति पूवंपदस्य चाम्भाव THIET चास्वं नपुंसकस्वं 2 पर्वपदस्व चाम्भावो निफस्वत उलरपरस्व चास्वं नपुंसकस्वं | उक्तं वा RI किमु्म्‌ | लिङ्गमशिष्यं लोकाभ्रयत्वाछिङ्गस्वेति* तत्र नपुंसकत्वमनिपात्वम्‌ ||

पदस्य ।२१६ पदात्‌ १. १.७

कुतः पदाभिकारः | पदाधिकारः प्रागपदान्तापिकोरात्‌ ९॥ शपदान्तस्य मूषैन्यः [८. ३. ९९] इत्यतः ्राक्पदाधिकारः अथ पदारित्वधिकार कुतः | पदाच्याक्सुपि कुस्सनात्‌ lt परारित्यभिकारः Wea कुत्सनात्‌ | कुत्सने Terie [८. ९. ६९] इत्यतः पाक्‌ यणेकादेरस्वरस्तृध्वं पदाधिकारात्‌ & यणेकादे शस्वरस्तुभ्थै पदाधिकारात्कतेव्यः || इह वचने ह्यपदान्तस्याप्रामिः * tt इह हि क्रिवमाणे ऽपदान्तस्याप्रापनिः स्वात्‌ | उदान्तस्वरितयोयेणः स्वरितोश्ु- दासस्य [८. १. ४] इतीहैव स्वात्‌ कुमार्यौ किशोरी इह स्यात्‌ कुमार्यः fee: | एकारेशा उदाचेनोदातः [५] he स्यात्‌ वृतौ अरौ इह स्यात्‌ युक्ताः Tet: ||

9 ५. ३. ६६५ (),

३.७2 व्याकरणपमहायाच्यय्‌ [Fo ८. ९. ९,

वा पदाधिकारस्य विदोषणस्वात्‌ ९॥

वोध्यै पदाभिकारात्कतैष्यो यणेकादेशस्वरः | किं कारणम्‌ | पदाधिकारस्य विशेषणत्थात्‌ | पदस्येति नैषा स्थानषष्ठी | का तर्द | विेषणषष्ठी | किं वक्त- व्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | प्रत्याख्यायते स्थानषष्ठी" |

अन्तम्रहणादा नरोपे &

अथवा यदयं नलोपः प्रातिपदिकान्तस्य ८. २. ७] इत्यन्तयहणणं करोति तज्ज्ञापयत्याचा्यो विरशेषणषष्ठच्येषा स्थानषष्ठीति |

अनुदात्त सवेमपादादौ ८. १. १.८

सर्ववचनं किमथम्‌ | सवैवचनमनादेरनुरासा्थम्‌ | Tart क्रियते ऽनादेर- प्यनुदान्तस्वं यथा स्यादिति | तिङतिङः [८.९.२८] gta स्यात्‌। देवदत्तः प- चतीति इह स्यात्‌ देवदत्तः करोतीति || सर्ववचनमनादेरनुदा्तार्थमिति tare प्रतिषेधास्सिदम्‌ ९॥ सवेवचनमनादेरनुदात्ताथमिति चेत्तत | किं `कारणम्‌ | लुटि प्रतिषेधास्सिद्धम्‌ | | यदयं gfe प्रतिषेधं शासि लुट्‌ [८.१.२९] इति तज्जञापयत्याचायोऽनादेरष्य- नुदात्तत्वं भवतीति | कथं कृत्वा ज्ञापकम्‌ | हि लुडन्तमाब्युदात्तमस्ति अलोऽन्स्यविधिषसङ्गस्तु २॥ अलोऽन्त्यस्य विधयो भवन्तीत्यन्त्यस्य विधिः भरामोति{ | यत्र द्यादिविधिनौ- स्त्यलोऽन्त्यविधिना तत्र भवितव्यम्‌ तत्र को दोषः | Mets इतीहैव स्यात्‌ VaTATATAY कुरुतः इह स्यत्‌ faze: करोतीति || | लृटि परतिषेधास्सिदम्‌ | wat लृटि प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्योऽनन्त्यस्थाप्यनुरासस्वं भवतीति | कथं कृत्वा कहापकम्‌ | हि लृडन्तमन्तोदात्तमस्ति || ननु चेदमस्ति भोक्ष्य इति। उक्त वा | ४॥

किमुक्तम्‌ | वा पदाधिकारस्य विशेषणत्वादिति¶ II * ९.६९. ४९. ९. ६.५५. { ९.९.५२. § <. ९.५९. ¶ृ <. ९. ९६५.

पा० ८, १. 4-24] व्याकरणमहाभाष्य ३७३

इदं तर्हि प्रयोजनं युष्मदस्मदोः षष्टीचतुर्थीहितीयास्थयोवौम्नावौ [८. १. ९०] इति वाघ्नावादयः सविभक्तिकस्य यथा स्युरिति | एतदपि नास्ति प्रयोजनम्‌ | परस्य [९६] इति हि वतेते विभक्त्यन्तं पदं तत्रान्तरेण सर्वप्रहणं सविभक्ति- कस्य भविष्यति | भवेस्सिदधं यत्र विभक्त्यन्तं पदं यत्र तु खलु विभक्तौ पदं aT सिध्यति | मामो वां दीयते | मामो नौ दीयते | जनपदो at दीयते | जनपदो रीयते | ननु स्थग्रहणं क्रियते तेन सविभक्तिकस्यैव भविष्यति | अस्त्यन्यस्स्थ- महणस्य प्रयोजनम्‌ | किम्‌ | भ्रुयमाणविभक्तिविश्योषणं यथा विज्ञायेत | यत्र विभक्तिः श्रूयते तत्र यथा स्यादिह मा भूत्‌ इति युभ्भ्पुजो ददाति इत्यस्मत्पुत्रो ददातीति ||

समानवाक्ये निषातयुष्मदस्मदादेशाः & I

समानवास््य इति प्रकृत्य निघातयुष्मदस्मदादेशा वक्तव्याः | किं प्रयोजनम्‌ | | नानावाक्ये मा भूवनिति | अयं दण्डो हरानेन | ओदनं पच तव भविष्यति मम मविष्यति ||

परयर्थैश्च प्रतिषेधः Il परयार्थेशच प्रतिषेधः* समानवाक्य इति प्रकृत्य व्तव्यः | इतरथा हि यत्रैवं परयायौनां युष्मदस्मदी साधनं तत्र प्रतिषेधः स्यात्‌ | भामस्त्वां Gra area समीश्य गतः | मामो मां eT ret समीश्य गतः | इह स्यात्‌ | माम-

स्तव स्वं संप्रेष्य संदृदय समीश्य गतः | मामो मम स्वं Ger संददय समीक्ष्य गतः ||

सपुवायाः प्रथमाया विभाषा < १. २६

युष्मदस्मदोरन्यतरस्यामनन्वादेरो Il

युष्मदस्मदोरन्यतरस्यामनन्वादेशा हति वक्तव्यम्‌ | भामे कम्बलस्ते स्वम्‌ | मामे कम्बलस्सव स्वम्‌ | भामे कम्बलो मे स्वम्‌ | भामे कम्बलो मम स्वम्‌ | भनन्वादेश इति किमथम्‌ | भयो भामे कम्बलस्ते स्वम्‌ | अथो मामे कम्बलो मे स्वम्‌

# ८, ९. २५.

३.अ४ व्याकर्णमहाभाष्यय्‌ [भ० ८, १. ९,

अपर आह | सवै एव वाघ्रावादयोऽनन्वादेशे विभाषा wea: | कम्बलस्ते ` स्वम्‌ | कम्बलस्तव स्वम्‌ | कम्बलो मे स्वम्‌ | कम्बलो मम स्वम्‌ | अनन्वादेश् इति किमथम्‌ अथो कम्बलस्ते स्वम्‌ | अयो कम्बलो मे स्वम्‌ || तर्हीदानीमिदं वक्तव्यं सपुवोयाःपरथमाया विभाषेति | वक्तव्यं | किं प्रयोजनम्‌ | अन्वादेशायेम्‌ शन्थादेशे विभाषा यथा स्यात्‌ | अथो भामे कम्बलस्ते स्वम्‌ | भयो भामे कम्बलस्तव स्वम्‌ | भयो मामे कम्बलो मे स्वम्‌ | थो मामे कम्बलो मम स्वम्‌

तिङो गोत्रादीनि कुत्सनाभी्ष्ययोः १. २.७॥

किमिदं तिङो गोश्रादिषु कुत्छनामीरेण्यप्हणं पाठविरहोषणम्‌ | कुत्सनाभीरेण्य- aortas भवन्ति तिङः पराण्यनुदात्तानीति | आहोस्विदनुदा्तविरशेषणम्‌ | तिङः पराणि गोत्रादीनि कुस्सनाभीषण्ययोरथेयोरनुदात्तानि भवन्तीति |

तिङो गोत्रादिषु कुस्सनाभीक्ष्ण्यग्रहणं पाठविदोषणम्‌ Il

तिङ गोत्रादिषु कत्सनाभीष्ण्य्हणं क्रियते पाठविरहेषणम्‌ | पाठो eae || अनुदाच्विरोषणे ह्यन्यत्र गोव्रादिग्रहणे कुत्सनाभीक्ण्यग्रहणम्‌ 2

area हि सत्यन्यत्र॒गोत्रादिमहणे Feria कतेव्वं स्यात्‌ | चनचिदिवगोत्रादितदितान्नेडितेष्वगतेः [८. ९. ९७|| इति कुत्सनाभी- eae वक्तव्यं स्यात्‌ ||

अनुदात्तग्रहणं वा

अथवा यान्यनुदा्लानीति वक्तव्यं स्यात्‌ | Teed fer गोश्रादिषु कुत्सनाभीरेण्ययहणं पाठविदोषणमनुदात्तविशोषणे न्यत्र Taser कुस्नाभी- श्ण्यग्रहणमनुरान्तमहणं वेति ||

तिडतिङः ८।१।२८॥ अतिङ इति fray | पचति करोति |

अतिङ्ुवनमन्थकं समानवाक्याधिकारात्‌ अतिङुबनमनयथेकम्‌ |S कारणम्‌ | समानवाक्याधिकारात्‌ | TATA इति* वतैते समानवाक्ये हे तिङन्ते स्तः ||

@ ८, ९, ६८२,

पार ८, ९. २७-४६.] व्याकरनप्हाभाष्यय्‌ ३७५

निपातेयंयदिन्तकुविनेशेण्काधेयत्रयुक्तम्‌ १. ३.०॥

निपातैरति किमथेम्‌ | यस्कूजति शकटम्‌ | यती कूजति शकटी | यनथः कूजति || निपातीरेति शाक्यमवक्कम्‌ | कस्मान्न भवति | यत्कूजति शकटम्‌ | यती कूजति शकटी | यन्रथः कुजति | लक्षणप्रतिपदोक्तयोः परतिपरोक्स्थैवेति || तरैषा परिभाषेह शाक्या Aang हि दोषः स्यात्‌| यावद्यथाभ्याम्‌ [३६] इह स्वात्‌ यावदस्स्यन्निषः खरो जनेभ्यः HoT" `

चण्णिदिशिषटशेदर्थं

चण्णिशिशिष्टेदर्थे द्रष्टव्यः | अयं वै मरिष्यति | भयं वेन्मरिष्यति |

पितुभ्यः पूर्वेभ्यो दास्यति | भप्रायथित्तिकृतौ स्याताम्‌

छन्दस्यनेकमपि साकाडङ्म्‌ ।॥ १. २.५ अनेकमिति किमुदाहरणम्‌ | यदा चसौ मन्तो भवति भथ यन्तपति | त्रैतदसि | एकमत्र हियुक्कमपरं age तत उभयोरप्यनिषातः1 | इदं तर्द | अनृतं हि मन्तो वदति पाप्मा एनं विपुनाति | एकं खल्वपि अभिहि पुवैमुदजयतमिन्द्रोऽनूदजयदिि।

तुषदयपदयतादैः TTT १. २९. पुजायामिति{ वतमाने पुनः पुजामहणं किमर्थम्‌ | अनिषातप्रतिषेधाभिसंबदं तत्‌ | यरि तदनुवर्तेतेहाप्यनिषातमतिषेधः प्रसज्येत | इष्यते चात्र निषातपरतिषेधः || यथा पुनस्तत्र यावद्ययेव्येताभ्यामनिघाते प्रापे अनिषातप्रतिषेध उच्यत इहेदानीं केनानिषाते प्रापे अनिषातप्रतिषेष उच्येत | इहापि यदृता्ित्यम्‌ [८.९.६६ इत्येवमादिभिः ||

रहि मन्ये प्रहासे लृट्‌ ९. 198

क्षिमथेमिदमुध्यते गस्यथैलोटा लृडित्येव सिदधम्‌¶ | नियमार्थोऽयमारम्भः | एहि मन्ये प्रहास एव यथा स्यात्‌ | मा भूत्‌ | एहि भन्ये रथेन यास्यसीति II

* ५. ३. ३९. ¶† ८, ९. ३४; ३०, ८.९, ३५, $ ८.९, ३६. ८. ९, ५९.

३७६ व्याकरणमहाभाष्यम्‌ Pro ८, १, १.

नालपूवम्‌ ४७

किभिदमपुयैमहणं जातुविशेषणम्‌ जातुशम्दादपु्वोत्तिडन्तमिति | आहोसिव- न्िङन्तविरोषणम्‌ | जातुदब्दात्तिङन्तमपूवैमिति | जातुविरोषणमित्याह. | कथं ज्ञायते | यदयं fat चिदुसलरम्‌ |४८] इत्याह | कथं कृत्वा ज्ञापकम्‌ | अत्राप्यपूवेमिस्येतदनुवतेते चास्ति संभवो यर्किवृत्तं चिदुन्तरं ened वा- पूम्‌ | अत्रापि तिडनन्तविोषणमेव | कथम्‌ | किंवृत्ताचिदुलरात्तिङन्तमपूवैमिति || TAM उताहो चानन्तरम्‌ [४९] इत्यनन्तरग्रहणं करोति | एतस्याप्यस्ति वचने प्रयोजनम्‌ | किम्‌ | शोषप्रकुप्यथेमेतत्स्यात्‌ शेषे विभाषा [५९०] | कथ शोषः | सान्तरं शेष इति | अन्तरोणाप्यनन्तरम्रहणं THA: शोषः | कथम्‌ | TTT इति वतैते | शेषे विभाषा | कथ दोषः | सपुवेः रोष इति Il

इति श्रीभगवत्पतच्ञकिविरचिते व्याकरणमहाभाष्ये ऽष्टमस्याध्यायस्व प्रथमे परदे प्रथममाद्धिकुम्‌ ||

प० ८, ९. Bw-%%, | व्याकरगगहाभाच्यम्‌ ३७७

TAMA लृण्न चेत्कारकं सवान्यत्‌ ८. ९. ५९.

- लृटः प्रतिभाव कर्तुरन्यव्व उपसंख्यानं कारकान्यववात्‌ | II

लृटः प्रकृतिभावे कतुर्यत्कारकमन्यत्तस्यान्वस्व उपसंख्यानं कतैव्यम्‌ | आगच्छ देवदत्त Ret भोक्ष्यसे | किं पुनः कारणं सिध्यति | कारकान्यत्वात्‌ | चेत्कारकं सवोन्यदित्यु च्यते सवौन्यश्ात्र कारकम्‌ || किं पुनः कारणं सवौन्यलस- तिषेधेनाश्रीवते पुनरसवोन्यद्विधानेनाश्रीयेत | कतौ चात्रासवौन्बस्ततः करैसा- मान्यास्सि्धम्‌ |

कर्तु सामान्यास्सिद्धमिति वेत्दरेदेऽन्यसामान्ये ्ररृतिभावभ्रसङ्ः

कतेसामान्यास्सिद्धमिति TART Ae ऽन्यस्मिन्कारकसामान्ये प्रकृतिभावः matt | भाहर देवदत्त शारीन्यश्चद्त एनान्भोश्ष्यते एवं तर्द व्यक्तमेव पठितव्यं चेत्कतौ सवीन्य इति |

चेत्कतां सर्वान्य इति वेदन्याभिधाने प्रतिषेधमेके 2 I

चेत्कतौ सवौन्य इति चेदन्याभिधाने प्रतिषेधमेक इच्छन्ति | sara देव- TAT शालयो यज्ञदत्तेन aera इति प्राभोति* भोष्यन्त इति चेष्यते! ||

| सिद्धं तु तिङोरेकद्रव्याभिषधानात्‌ *॥

सिद्धमेतत्‌ | कथम्‌ | तिञोरेकद्रव्याभिधानात्‌ | यत्र तिङ्भ्यामेकं द्रव्यमभि- Wat तत्रेति वक्तव्यम्‌ ||

आम एकान्तरमामन्नितमनन्तिके ५५

कस्यायं प्रतिषेधः | आम एकान्तरं एेकश्चुत्यप्रतिषेधः II आम एकान्तर रेकञ्ुस्यस्यायं प्रतिषेधः | कथं पुनरप्रकृतस्यासंशम्दितस्थैकज्चु- स्यस्व प्रतिषेधः शाक्यो विज्ञातुम्‌ | अनन्तिक इत्युस्यते | भनन्तिकं किम्‌ | द्रम्‌ | दूरास्सैबु दावेकभ्रुतिरुष्यते | भस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

# ८. ९. २३८. ८. ९, ५९ ९.२. १३. 48 >

२७८ व्याकरणमहाभाष्य Il [म० ८. ९.२.

निघातप्रसद्गस्तु | > Il निषातस्तु प्रभोति | भां भो देवदत्ता | भआमन्तितस्यानुदा्तत्वं प्रामोति* |

सिद्धं तु प्रतिषेधाधिकारे प्रतिषेधवचनात्‌ सिद्धमेतत्‌ | कथम्‌ | प्रतिषेधाधिकारे प्रतिषेधवचनसामथ्यौ्निघातो भविष्यति| नैव वा पुनरतैकभ्यं॒प्रामोति | किं कारणम्‌. | अनन्तिक इत्युच्यते sae दूरमन्यदनन्तिकम्‌ यद्येवं gat ऽपि तर्हि प्रामोति श्रुतोऽपि हि दूरादिव्युच्यते! | इष्टमेत्रेतत्संगृहीतम्‌ | आं भो देवदन्तेत्येव भवितव्यम्‌ ||

यद्धितुपरं छन्दसि १. ee

किमर्थमिदमुच्यते | यदाथेरेव सवैरेतैरनिषातकारणैर्योगेऽनिषात उश्यते |

यथैव पर्र्योग एवं परैरपि || भत Tat पठति | यद्धित॒परस्य च्छन्दस्यनिघातीऽन्यपरप्रतिषेधार्थः it

दधितुपरस्य च्छन्दस्यनिषात उच्यते ऽन्यपरमरतिषेधाथेः | अन्यपरस्य प्रति- बेधो मा भूदिति | जाये स्वो रोहावेहि | भयेदानीं रोहावेत्यनेन युक्त रएरी- त्यस्य कस्मान्न भवति | sz गत्यथेलोटा युक्त इति प्रामोतिर | रुहिगेत्यथेः | कथं ज्ञायते | यदयं गत्यथोकमेकञिष हीङ्स्थासवसजनरुहजी य॑तिभ्यथ [३.४.७२] इति परथगुहि्हणं करोति | यदि रुहिगेत्यये आरोहन्ति हस्तिनं मनुष्याः आ- रोहयति हस्ती स्थरं मनुष्यान्‌ गतिबुदधिप्रस्यवसानाथशब्दकमौकमैकाणामणिकत णौ [१. ४. ९२] इति कर्मसंज्ञा प्रामोति | तस्माचचेतच्छक्यं वक्तु रुहि- tert इति | कस्मा्ताईह रोहावेत्यनेन युक्त एदीत्यस्य भवति |.छन्दसत्वात्‌ ||

चनचिदिवगोत्रादितद्धितामेडितेष्वगतेः ५.७

आश्रेडितेष्वगतेः सगतिरपि तिङत्यल्न गतिग्रहण उपसर्गव्रहणम्‌ भमरेडितेष्वगते, सगतिश्पि तिङ्‌ [६८ | इत्यत्र TTS उपसगेच्रहणं द्रष्टव्यम्‌ |

# ८, ९, ९९. T ८. २. ८४. _‡ ८.९, ३०; ३४; २९. ˆ § ८, ९. ar.

To ८. १-५६-६८. {| व्याकरणमहाभाष्यम्‌ || ३.७९. इह मा भूत्‌ | भु्कीकरोति“वन | कृष्णीकरोति चन | यत्काष्ठा शुङ्णीकरोति | यत्काष्ठा कृष्णीकरोवि |

अपर आह | सवैत्रैवाष्टमिके गतिम्रहण उपस्गेपरहणं द्रष्टव्यं गतिर्गतीतिडि- चोदात्तवतिवजेमिति ||

यदृत्तान्नित्यम्‌ १. ee

यू त्ादि्युच्यते तत्रेदं सिध्यति यः पचति यं पचतीति | वृत्तय्रहणेन तदि- भक्तयन्तं प्रतीयात्‌ | कथं यतरः पचति यतमः पचतीति | डतरडतमौ प्रती- यात्‌ | कथं यदा ददातीति | एषोऽपि विभक्तिसंज्ञः‡ | कथं यावदस्त्यन्नैषः सरो जनेभ्यः कृणवत्‌ | यावद्यथाभ्याम्‌ [Re] इस्येव भविष्यति | कथं यद्रङ्गयुः पवते यत्कामास्ते Fer: एवं ताहि यदस्मिन्वतेते aay agaist भविष्यति ||

वा याथाकाम्ये Il ९॥

वा याथाकास्य इति वक्तव्यम्‌ | यत्र चन यजते देवयजन एव यजते ||

TAM TATA ९. ६.७

पूजितस्यानुदात्तववे काष्ठादिग्रहणम्‌ Il

, पूजितस्यानुदात्तत्वे काष्ठादिब्रहणं कतेव्यम्‌ | काष्ठादिभ्यः पुजनादिति वक्तव्यम्‌ | इह मा मुत्‌ | शोभनोऽध्यापक्रः ||

मलोपवचनं | २॥ ASNT वक्तव्यः | दारुणाध्यापकः दारुणाभिरूपः ||

सगतिरपि तिङ्‌ LIQ aL

सगतिप्रहणं किमथेम्‌ |

# ९, ४, ६९. T ८. १, ७०; wy, ५. ३. Ws

{Co व्यकेरणपमरहाभाष्यम्‌ [me ८. ९. २,

सगतिग्रहणमपदत्वात्‌ I

सगतिम्रहणं क्रियते ऽपदत्वात्‌ | पदस्य [XG] इति वतेते हि aah oe

भवति || उत्तरार्थं I

THUG सगतिग्रहणं (क्रियते | कुत्सने छप्यगोत्रारौ [६९] सगतिरपि | प्रपचति पूति

अथापिम्रहणं किमथेम्‌ | अगतिकस्यापि यथा स्यात्‌ | यस्काष्ठा पचति + वैत- दस्ति प्रयोजनम्‌ | सिद्धं॑पूर्वेणागतिकस्य* | सिध्यति | मलोपाभिसंबडधं तत्‌ | यरि तदनुवर्ततेहापि मलोपः प्रसज्येत | दारुणं पचतीति || wae चापिग्रहणं क्रियते | कुत्सने छष्यगोज्रादावगतिर पीति | पचति पृतीति II

तिङ््षाताव्पूजनादयूजितमनुदान्तं विप्रतिषेधेन |

तिङ्किबातात्पूजनात्पजितमनुदात्तमिव्येतद्भवति विप्रतिषेधेन | तिङ्िषातस्यावका- at | देवदत्तः पचति | पजनात्पजितमनुदात्तमित्यस्यावकादाः | काष्ठाध्यापकः | इहोभयं प्रामोति | काष्ठा पचति | पृजनास्सूजितमित्येतद्भवति विप्रतिषेधेन || कः पुनरत्र विदोषस्तेन वा सत्यनेन वा भयमस्ति विदोषः | सापवादकः{ विपि- रयं पुनर्मिरपवादकः | यदि हि तेन स्यादिह स्यात्‌ | यत्काष्ठा पचति II

कुत्सने सुप्यगोत्रादौ १. ६९,

सुषि कुत्सने क्रियायाः | क्रियायाः कुत्सन इति वक्तव्यम्‌ | कतुः कुत्सने मा भूत्‌ | पचति पूतिः पतिश्च चानुबन्धः पुति चानुवन्धो द्रष्टव्यः9 | पचति पति || विभाषितं चापि weer i विभाषितं चापि बहे द्रष्टव्यम्‌ | पचन्ति पूति | पचन्ति पूति II

संपि कुत्सने क्रियाया warner steht चोक्तार्थ्‌ | पतिश्च चानुबन्धो विभाषितं चापि बर्थ

# ८. ९. ६७, ८. ९. Re. ८, ९. ३० § ६, ९. ९६३.

पा० ८. ९. ६९-५१. व्याकरणमहाभाष्यम्‌ ३८१

गतिर्गतो १. iver

गताविति किमर्थम्‌ | प्रपचति प्रकरोति |

गतेरनुदात्तस्वे गतिग्रहणानथक्यं तिङ्यवधारणात्‌ | ९॥ गतेरनुदान्तस्वे गति्हणमनथेकम्‌ | किं कारणम्‌ | तिड्यवधारणात्‌ | तिङः चोदात्तवति [७९] इत्येतन्नियमार्थ भविष्यति | Megara गतिरनुदात्तो भवति नान्यत्रेति || छन्दोऽर्थं तर्हि गतिमरहणं कतैव्यम्‌। छन्दसि गतौ परतोऽनुदा्त्वं यथा AAMT मा भूत्‌ | भा मन्द्रैरिन्द्र हरिभियोहि मयुररोमभिः |

छन्दोऽ्थमिति चेन्नागतिस्वात्‌ 2

छन्रोऽथमिति चेचन्न | किं कारणम्‌ | अगतित्वात्‌ | यक्क्रियायुक्तास्तं प्रति गत्युपसगसं्ने भवतो चात्राडो मन्द्रशब्दं प्रति क्रियायोगः | किं ताह | याहिशग्दं प्रति || gente afe प्रामोति | अभ्युद्धरति उपसमादधातीति | अत्रापि नाभेरुदं प्रति क्रियायोगः | किं तरि | हरति प्रति क्रियायोगः || नैष दोषः | उदं प्रति क्रियायोगः | कथम्‌ | उद्धरतिक्रियां Rafe | उदा विशिष्टाममिर्विशिनषटि | तत्र यक्करियायुक्ता इति भवस्येव संघातं प्रति क्रियायोगः इहापि तर्हिं मन्द्रसाधना क्रियाडा ष्यज्यते | थाहि मन्दैरिति ननु Tt धातुरुपसर्गेण युज्यते पथा- स्सलाधनेन | ्रैतत्सारम्‌ | GH धातुः साधनेन युज्यते पञ्ादुपसर्गेण | किं कारणम्‌ | साधनं हि क्रियां Rava तामुपसर्गो धिशिनषटचयमिनिवृ्तस्य चा्थस्योपसर्गेण Ade: शक्यो वक्तुम्‌ | सस्यमेवमेतत्‌ | यस्त्वसौ धातूपसगैयोरमिखंबन्धस्तमभ्य- न्तरे त्वा धातुः साधनेन युज्यते | अवदय Fads विज्ञेयम्‌ | यो हि मन्यते पै धातुः साधनेन युज्यते पथादुपसर्गेणेति भास्यते गुरुणेत्यक मेक उपास्यते गुखरिति केन सकमकः स्यात्‌ II |

गतिना तु विशिष्टस्य गतिरेव विदोषकः | साधने केन ते स्यादाद्यमाभ्यन्तरो हि सः

तिङि चोदात्तवति «9१ ` तिङ्हणं किमथेम्‌ |

३९८२ व्थाकरणगहाभाष्यय्‌ || [म० ८.१. २.

तिङ्हणमुदात्तवतः परिमाणार्थम्‌ I

तिङ्हणं क्रियत उदात्तवतः परिमाणार्थम्‌ | तिडन्युदात्तवति यथा स्यान्मन्द्रा्दे मा भूत्‌ ज। मन्द्ैरिन्त्र हरिभियोहि || Tara: | यक्कियायु्तास्तं प्रति गस्यु- Tarde भवतो चाडो wears प्रति क्रियायोगः | किं तरि | याहिशाब्दं प्रति ||

यद्योगाद्रतिरिति चेत्मत्ययोदात्तव्वे ऽप्रसिद्धिः 2

यश्चोगादतिरिति चेसत्ययेदात्तत्वे safare: स्यात्‌ | यत्करोति | तस्मात्ति- set कतेव्यम्‌ || |

यदि faxed क्रियत आमन्ते प्रामोति | प्रपचतितराम्‌ प्रजल्पतितराम्‌ | असति पुनस्तिङहणे क्रियाप्रधनमाख्यातं तस्मादतिशये वर वुत्पश्यते तरबन्ता- weary आस्तत्र यक्तकरियायुक्तास्तं प्रति गस्युपसगेसंज्ञे भवत इति भवव्येतं॑संघातं प्रति क्रियायोगः | तस्मान्ना्थस्तिङ्क्णेन || कस्मान्न भवति | मन्द्रैरिन्द्र हरि- भियाहि मयूररोमभिः | यद्योगाद्तिरिति | ननु चोक्तं यद्योगाद्ृतिरिति चेलखत्ययो- दात्तस्रेऽरसिद्धिरिति | ta दोषः | यक्ियायुक्ता इति Fa विज्ञायते यस्य क्रिया यक्किया यक्करियायुक्तास्तं प्रति गट्युपसगेषंज्े भवत इति | कथं ae या fear यक्रिया aera प्रति गत्युपसगसंज्ञे भवत इति |I

आमन्तितं पूवैमविद्यमानवत्‌ १. ७२

वत्करणं किमयम्‌ | स्वाम्यमपि यथा स्यात्‌ | आं भो देवदनत्तेत्यल्र(म एका-

न्तरमामन्त्रितमनन्तिके [९९] इत्येकान्तरता यथा स्यात्‌ ge परति विद्यमानवच्वादुत्तरत्रानन्तयाभसिदिः

qa प्रति विश्यमानवस्वादुत्तरत्ानन्तयेस्याप्रसिदधिः स्यात्‌ | इमं मे TF यमु- ने सरस्वति | Haast यमुनेश्दं प्रत्यविद्यमानवद्वति | तत्रामन्तितस्य प- TAIT स्यात्‌

सिद्धं तु पदयपूरवैस्येति वचनात्‌ II 2 Il

सिद्धमेतत्‌ | कथम्‌ ।पदपुवेस्येवि चनात्‌ | पदपुवेस्य चामन्तितस्यावियमा-

नवद्धावो भवतीति वक्तव्यम्‌ ||

# ८. १. ९९.

To ८. ९, ७२-५३.| व्याकरनमहाभाष्यय्‌ || ३८दे कानि पुनरस्य योगस्य प्रयोजनानि |

अविद्यमानवक्वे प्रथोजनभामन्तित युष्मदस्मत्तिङ्घाताः

आमन्तितस्य पदात्परस्यानुदान्लो भवतीतीरैव भवति* पचसि देवदत्त | देवदत्त यज्ञदततेत्यत्र भषत्यविद्यमानवस्वादामन्तिवस्य || युष्मदस्मदोः षष्ठी चतुर्थीितीया- स्थयो वौन्नावौ [२०] इतीहैव भवति ant वां स्वम्‌ जनपदो नी स्वम्‌ | देवदन्त- यक्षदन्तौ युवयोः स्वमित्यत्र भवस्यविद्यमानववादामन्तरितस्य || तिङतिङः [ २८ इतीहैव भवति देवदत्तः पचति | देवदत्त पचसीत्यत्र भवत्यविद्यमानवन्वा- दामन्तितस्य ||

पूजायामनन्तरभातिषेधः *

पुजायामनन्तरप्रतिषेधः† प्रयोजनम्‌ | यावत्पचति शोभनम्‌ | यावंहेवदत्त पच-

सीत्यत्रापि सिद्धं भवति maga!

जात्वपुवंम्‌ [४५७] प्रयोजनम्‌ | जातु पचति | देवदत्त जातु पचसीस्यत्रापि सिद्धं

भवति || आहो उताहो चानन्तरविधो | Il

आहो उताहो चानन्तरविषौ‡ प्रयोजनम्‌ | हो पचति | आहो देवदत्त पचसी-

erate सिद्धं भवति | उताहो पचसि | उताहो देवदत्त पचसीत्यत्रापि (as भवति || ` आम एकान्तरविधो |

आम एकान्तरविधौ5 प्रयोजनम्‌ आं पवसि देवदत्त | आं भोः पचसि देवदत्त

अत्रापि सिद्धं भवति ||

नामन्विते समानाधिकरणे ५७२

इह कस्माच्च भवति | अध्ये देषि सरस्वति इडे काव्ये Reet एतानि ते भध्ये नामानि | योगविभागः करिष्यते¶ | नामन्तिते समानाधिकरणे सामान्यवचनम्‌ | aay विभाषितं विशेषवचन इति ||

# ८, ६, AS T ८, ९. २७, {‡ ८. ९, ४९, $ ९. ५५५ भू ८, ९. ७४.

३८४ व्याकरणमरहाभाष्वम्‌ |! [म० ८,९१.२

सामान्यवचनं विभाषितं विशेषवचने १. «9 tt

ge कस्मात भवति | ब्राह्मण वैयाकरण | वहूवचनमिति zeae ||

सामान्यवचनमिति शक्यमवन्कुम्‌ | कथम्‌ | विभावितं Ayers इत्युच्यते तेन यतति िशेषवचनमिस्येवद्वति तस्य भविष्यति | किं प्रत्येतद्ूववि | सामान्यवचनम्‌

अपर आह | विदोषवचन इति शक्यमवक्तुम्‌ | कथम्‌ | सामान्यवचनं वि- भाषितमित्युच्यते तेन यमति सामान्यवचनमिस्येतद्भवति | किं प्रत्येतङूवति | विशेषवचनम्‌ | सामान्यवचनं विभाषितं विद्येषवचन इति |

इति श्रीभगवत्पतश्जञकिविरचिते व्याकरणमहाभाष्ये ऽष्टमस्याध्यायस्य प्रथमे पादे दितीयमाद्किकम्‌ wer समाप्तः

पैत्रासिद्म्‌ ८।२।१॥

येयं सपादसमाध्याय्यनुक्रान्तैतस्यामयं पादोनो ऽध्यायो ऽसिद्धो वेदितव्यः | यदि सपादायां सप्राध्याय्यामयं पादोनोऽध्यायोऽसिद हद्युच्यते इह सप्रमीनिर्ददाः पश्चमीनिर्शाः tates तेऽप्यसिद्धाः स्युः | तत्र को दोषः | जलो हलि [८.२.२६] हस्तरादङ्गात्‌ [२७] संयोगान्तस्य रोपः [२३] इस्येतेषां निर्दशानामसिदत्वात्तस्मिच्धिति निर्दिष्टे पूवस्य [१.९.६६] तस्मादिव्युत्तरस्य [६५७] षष्टी स्थानेयोगा |४९| इत्येताः परिभाषा प्रकल्पेरन्‌ || नैष दोषः | यद्यपीदं waned तस्विह सिद्धम्‌ | कथम्‌ | कायकालं संजञापरिभाषं यत्र काये तत्र दृष्टव्यम्‌ | कलो afs | हृस्वादङ्गत्‌ | संयोगान्तस्य लोपः | उपस्थितमिदं भवति तस्मिन्निति निर्दिष्टे prea तस्मादित्युत्तरस्य षष्ठी स्थानेयोगेति || यदि कायेकालं संज्ञापरिमाषभिद्युच्यत इयमपि परिभाषास्ति विप्रतिषेधे परमिति" सापीहोपतिष्ठेत | तत्र को दोषः | विस्फोयैम्‌ अवगोयेमिति amit स्यादिप्रतिषेधेन! || अत TAC Wis |

पूवैत्रासिद्धे नास्ति विप्रतिषेधो ऽभावादु्तरस्य

games नास्ति विप्रतिषेधः | किं कारणम्‌ | अभावादुत्तरस्य | rate सावकाहायोः समवस्थितयोर्धिप्रतिषेधो भवति पूवेत्रासिद्धे wt प्रति भवति || थेवं रोग्धा दोग्धुम्‌ षत्वस्यासिद्धतस्वराडत्वं प्रामोति{ area कूटतट्‌ संयोगारिलो पस्यासिड त्वात्संयोगान्तलोपः प्रामोतिभ |

अपवादो वचनप्रामाण्यात्‌ Il 2 Il

अनवकाडावेतौ वचनपरामाण्यादविष्यतः || तस्मात्कायेकाठं संज्ञापरिभाषमिति रोषः ||

* ९,४.२. ७,३, ८६; ८, २. ७७, ८.२.३२; ३९. § ८, २, २९; २३. 49 > -111

३८६ | व्याकरणमहामाष्यम्‌ [wo ८, २.१.

पूवंचासिद्मधिकारः It पुवेत्रासिदमित्यधिकारोऽयं द्रष्टव्यः | कं प्रयोजनम्‌ | परस्य परस्य Tre पूरवंवरासिदविन्ञानार्थम्‌ परः परो योगः पूवे पुव योगं प्रत्यसिद्धो यथा स्यात्‌ || अनधिकारे हि समुदायस्य समुदायेऽसिद्धविज्ञानम्‌ अनधिकारे हि सति समुदायस्य समुदाये Sacer विज्ञायेत || तत्र को ae: | तत्राययेष्टप्रसङ्गः & Il तन्राययेष्टं प्रसज्येत | गोधुडान्‌ गुडरिण्मानिति | घलत्वडस्वयोः* Heer: [८.२.९१०] इति वत्वं प्रसज्येत || तस्मादधिकारः ४७ तस्मादधिकारोऽयं द्रष्टव्यः || भअसिडधवचनं किमथेम्‌ | असिद्धवचनं उक्तम्‌ <

किमुक्तम्‌ last तावदुक्तं षत्वतुकोरसिद्धवचनमादेशारक्षणप्रतिषेधा्मुत्सभ- लक्षणभावार्थं चेति | एवामिहापि पूवैत्रासिद्धवचनमादेशरक्षणप्रतिषेधायेमुत्सगैल- क्षणभावाथै | आदेशलक्षणप्रतिषेधा्थै तावत्‌ | राजभिः vat: राजभ्याम्‌ तक्षभ्याम्‌ राजष्ठ॒तक्षस्विति wat कृते ऽत इस्यैस्भावादयः प्रामुवन्ति‡ | सिद्धत्वाच्च भवन्ति | उत्सभलक्षणभावाथे | sq अमुष्मात्‌ अमुष्य भमुभ्मिन्नित्यत्र मुभावे कृते ऽत इति स्मायादयो प्रा्रुवान्ते$ | भसिदत्वाद्- न्ति | grat arate: | णत्वे कृते नोपधाया इति दीषैस्वं प्रामोति¶्‌। ` भसिडत्वादवति ||

TOT FATT AAT कृति ॥८।२।२ ष्विधि प्रति नलोपो असिद्धो भवतीस्युच्यते | भवेदिह राजभिः तक्षभिरिति नलोपे

E.R. RW ६, Ce, ८.२. ०; ०,९६.९८; ०, ३. ६०२; YOR $ ८.२. ८०; WY. ९२; ९४; १९. ध्‌] ८, ४.९; ६, ४.८.

पा २. XR व्याकरणमहाभाष्वय्‌ | ३८७ कृते ऽत gered" a स्यात्‌ | इह तु खलु राजभ्याम्‌ तक्षभ्याम्‌ राजद्ध तक्षस्विति नलोपे कृते दीधैलैच्वे।प्रामुतः | वैष दोषः | खभ्विधिरिति सवैविभक्त्यन्तः समासः छपो विधिः gene: aft विधिः gear || अथ संज्ञाविधौ किमुदाहरणम्‌ | पतच सप्र | पच सपतेत्यत्र नलोपे कृते ष्णा- न्ता षट [९,९.२४] इति षट्संज्ञा प्रामोति | भषिदत्वादवति | संज्ञाग्रहणान्थंक्यं तन्निमित्तत्वाद्योपस्य ॥९॥ संज्ञामरहणं चानथेकम्‌ | किं कारणम्‌ | तन्निमिन्तत्वाह्लोपस्य | नाकृतायां षट्सं- शायां जददासोदठम चाकृते लुकि पदसंज्ञा चाक्ृतायां पदसंज्ञायां नलोपः प्रा- भोति | तदेतदानुपुष्यौ सिद्धं भवति || इदं तर्हिं प्रयोजनं पञ्चमिः सप्रभिरिति षय्‌- त्रिचतुर्भ्यो इकादिद्ेल्युपो्तमम्‌ [६.१.९७९;१८ ०] इत्येष स्वरो यथा स्यात्‌ | स्वरेऽवधारणाच स्वरेऽवधारणा्च संज्ञाप्रहणमनयथेकम्‌ | CST धारणं (करियते स्वरविधिं प्रतीति It gerd किमुदाहरणम्‌ | वृत्रहभ्याम्‌ वृत्रहभिः | नलोपे॥ कृते हृस्वस्य पिति कृति तुक्‌ | ६.१.७९ ] इति तुक्माभोति | भसिद्धत्वात्च भवति | तुभ्विधो चोक्तम्‌ किमुक्तम्‌ | संनिपातलक्षणो विधिरनिमित्तं तद्िषातस्येति** || इदं ate ्रयो- जनम्‌ | कतीति बल्यामि | इह मा भूत्‌ | ब्रह्महच्छन्तम्‌ भूणहच्छाया।† | Ae संनिपातलक्षणः ||

| नमुने॥४।२।२.॥ इह ने यत्काय प्रामोति{{ तसति मुभावो $ऽनासिदध इत्युच्यते anata तावन्न प्रामोति | एवं aft नमु टददेरो ९॥ मु टादेश इति वक्तव्यम्‌ | किमिदं टादेश इति | टाया अदेश्चष्टदेश इति |

भु <, ९, ७, FP ६, ९, ask, tt ६.२, ०३. { 9, ३, ६०२. §§ ८.२, ८०, TT ७.३, ९२०,

ace व्याकरणमहापाष्यय्‌ |! [ म०८. २.९.

यदि afe टाया भादेशा इत्युच्यते टायामादेश्ेऽपरसिद्धिः | तत्न को रोषः | अमु- नेत्यत्र मुभावस्यासिद्धत्वादतो दीर्घो यि इषि ७.३.१०१; १०२] इति दीषैत्वं प्रसज्येत | भैष दोषः | सर्वविभक्त्यन्तः समासः | टाया आदेशष्टादेश्ः | टायामादेश्ादेशच इति | सिध्यति | at afe भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं॑ने यत्काये प्रामोति तस्मिन्मुभावो नासिद्ध इत्युच्यते नाभावश्चैव तावच्च प्रामोतीति | तैष दोषः | gear चेष्टितेन निमिषितेन महता वा खत्र- निबन्धेनाचायौणामभिप्रायो seat | एतदेव ज्ञापयति भवस्यत्र नाभाव इति यदयं ने प्ररतोऽसि द्त्वप्रतिषेधं शास्ति || अथवा द्विगता aft हेतवो भवन्ति | तयथा | आन्नाथ सिक्ताः पितरश्च प्रीणिता भवन्ति | तथा वाक्यान्यपि दिगतानि दृरयन्ते | शवेतो धावति | भठम्बुसानां यातेति || अथत्रा वृद्धकुमारीवाक्यवदिदं द्रष्टव्यम्‌ | तद्यथा | वृद्धकुमारीन्द्रेणोक्ता वर वृणीष्वेति सा वरमवृणीत gar मे बहृक्षीर- घृतमोदनं कांस्यपात्रयां yaa | तावदस्याः पतिर्भवति कुतः पुत्राः कुतो गवः कुतो धान्यम्‌ | तत्रानयेकेन वाक्येन पतिः पुत्रा गावो धान्यमिति सवे संगृहीतं भवति | एवमिहापि नेऽसिदधत्वप्रतिषेधं gaa नाभावोऽपि संगृहीतो भवति |

उदात्तस्वरितयोयेणः खरितोऽनुदात्तस्य ।२ ¢

यण्स्वरो यणादेरो स्वरितयणः स्वरितार्थम्‌ यण्स्वरौ यणादेद सिद्धो वक्तव्यः | (क प्रयोजनम्‌ | स्वरितयणः स्वरितार्थम्‌ | स्वरितयणः स्वरितत्वं यथा स्यात्‌ | खलष्व्यटति | खलण््यभ्नाति* || तत्तर्हि वक्त- व्यम्‌ | वक्तव्यम्‌ | आहायं स्वरितयण इति चास्ति सिद्धः स्वरितस्तत्रा्या- स्सिद्धत्वं भविष्यति |

आश्रयात्सिदत्वमिति वेहुदान्तास्स्वस्ति दोषः

आभ्रयास्सिद्धत्वमिति चेदु दात्तास्स्वरिते। दोषो भवति | Tera | मध्वादा II एवं तर्हि योगविभागः करिष्यते | उदात्तयणः परस्यानुरात्तस्य स्वरितो भवति |

* ६.१.१३९; ६.४. ८३; (६.९.९०४; YOR); ८. २, ४; ६. ९, ७७; ८, २, ४, <. ४. ६६,

पा० ८. २, 8-4,] व्याकरममहाभाच्वम्‌ ३८२.

ततः स्वरितयणः | स्त्ररितयणथ परस्यानुदान्तस्य स्वरितो भवति | उदात्तयण इत्येव || अथवा स्वरितमहणं करिष्यते | केनेदानीं स्वरितयणः परस्यानुदा- त्स्य स्वरितो भविष्यति | उदात्तयण इत्येव | ननु स्वरितयणा व्यवहितत्वान्न maf | स्वरविधौ व्यच््नमविद्यमानवदिति नास्ति ष्यवभानम्‌ || अथवा Fat विज्ञायते स्वरितस्य यण्स्वरितयण्‌ स्वरितयण इति | कथं तर्हि | स्वरिते यण्स्व- रितियण्‌ स्वरितयण इति

स्वरितो वानुदात्ते पदादौ ८।२।६

स्वरितमरहणं शश्यमकर्तुम्‌ | कथम्‌ | अनुदात्ते परतः पदादौ वोदा इत्येव सिद्धम्‌ | केनेदानीं स्वरितो भविष्यति | गाद्गेऽनुप इति | आन्तयैत उदात्तनुदा- तयोरेकादेशः स्वरितो भविष्यति | इदं तर्हि प्रयोजनं तेन वज्यैमानता"मा भूत अय क्रियमाणेऽपि स्वरितप्रहणे यः सिद्धः स्वरितस्तेन वज्येमानता कस्माच्च भवति | कन्यानुप इति | बहिर ङ्ग लक्षणत्वात्‌ | असिद्धं बहिरङ्ग मन्तरद्गः इत्येवं भवि- ध्यति | यथैव aff क्रियमाणे स्वरितप्रहणे यः सिद्धः स्वरितस्तेन वज्येमानता भवव्येवमक्रियमाणेऽपि भविष्यति | तस्मान्नाथैः स्वरितम्रहणेन | बहिर द्गलक्ष- गत्वास्सिदम्‌

| एकादेदास्वरोीऽन्तरङ्गः एकादेश्यस्वरोऽन्तर ङ्गः सिद्धो वक्तव्यः | किं प्रयोजनम्‌ |

अयवायावेकादेशरातृस्वरेकाननुदात्तसर्वानुदाततार्थम्‌ ||

अय्‌ | वृक्ष इदम्‌ MA हदम्‌] उदात्तानुदा लयोरेकादेशः | तस्यैकादेश उदात्ते नोदात्तः [ ८.२.९] इत्येतद्भवति | तस्य सिद्धत्वं वन्तव्यमान्तयेत उदान्तस्योदानतों ऽ्यादेदो† यथा स्यात्‌ || भवादेश्यो नासि || भाय्‌ | कुमायौ इदम्‌{ | उदान्तानुदा- तयोरे कारेशाः। तस्यैकादेश उदात्तेनोराश्त इत्येतद्वति | तस्य Ares वक्तव्यमान्तयत SATHANA आयादेशो† यथा स्यात्‌ | तदस्ति प्रयोजनम्‌ | एकादेशेऽङृत उदा- यणो हइल्य॒वोत्‌ [ ६.९.१७४ | इत्युदा तत्वं भाविष्यति | इदमिह सप्रधार्यम्‌

& ६. ९५८, tT & ९. ७८० t ॐ, 2. RAs ६, ९७४; ८८; ८, २. ९, 9 ७.३. ददद्‌; ६. ६, ८८.

१३९० व्याकरणमहाभाष्यय्‌ fo ८, २. ९.

खदान्तस्वं क्रियतामेकादेश इति feat weer |. Wega | निस्य

एकादेशः | कृते SAM प्रामोत्यकृतेऽपि प्रामोति | एकादेशोऽप्यनित्यः | अन्य- ` थास्वरस्य कृत उदात्तत्वे TMT AMAT MHA ALATEST प्रामुवन्विधिरनित्यो भवति | अन्तर ङ्गस्तर्धकादे शः | कान्तर ङ्गता | बणीवाभिव्ये कादेदाः पदस्योदान्तत्वम्‌। एवं तर्हीदमिह संभरधार्यम्‌ | भश्टियतामुदाललत्वमिति* किमत्र कतेव्यम्‌ | परत्वा- दाङगमः | नित्यमुदान्तत्वम्‌ | कृतेऽप्याटि प्रामोत्यकृतेऽपि भामोति | आडपि नित्यः | कृतेऽप्वुदा्त्वे प्रामोत्यकृतेऽपि प्रामोति अनित्य आद्‌ | अन्यथास्वरस्य कृत॒ उदात्तत्वे प्रामोव्यन्यथास्वरस्याकृते स्वरमिन्चस्य प्राज्ुवन्विधिरनित्यो भवति | उदात्तस्वमप्यनित्यम्‌ | अन्यस्य कृत आरि प्राभोत्यन्यस्याकृते प्राभोति शब्दान्तरस्य प्राज्रुवन्विधिरनित्यो भवति | उभयोरनिस्ययोः परत्वादाडागम शारि कृते ञन्तर द्ग एकादेशः || आव्‌ | वृक्षाविदम्‌ | उदात्तानुदाल्योरेकादेशः | तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति | तस्य सिद्धत्वं वक्तव्यमान्त्यैत उदात्तस्यो- दात्त आधादेशो†यथा स्यात्‌ || एकादेशस्वर | गाङ्गेऽनप हति | उदातानुरा्- योरेकादेशः‡ | तस्यैकादेश उदात्तेनोदात्त इत्येतद्भवति | तस्य तिडस्वं वक्तव्यं स्वरितो वानुदात्ते पदादौ [८.२.६ इत्येतद्यथा स्यात्‌ || शतृस्वर | तुदती नुदती | उदात्तानुदा्षयोरेकादेशः¶ | तस्थैकादेशा उदात्तेनोदात्त हत्येतद्ूवति | तस्य सिदत्वं वक्तव्यं शतुरनुमो नजादिरन्तोदान्तादित्येष^ *स्वरो यथा स्यात्‌ ll नैतदस्ति प्रयोजनम्‌ | आचायैपवृ्तिज्ञौ पयति Ae रकादेशस्वरः शतृस्वर इति यदयमनुम इति प्रतिषेधं चास्ति | कथं कृत्वा शषापकम्‌ | चन्तरेणोदात्तानुदा्- योरेकादेश्ं शत्रन्तं सनुम्कमन्तोदात्तमस्ति | ननु चेदमस्ति यान्ती वान्ती | एतदपि निषाते†1कृते नान्तरेणोहान्तानुदात्तयोरेकादेश्ं दान्तं सनुम्कमन्तोदाततमस्ति इदमिह संपभायैम्‌ | निषातः क्रियतामेकादेश इति‡ {किमत्र कतेग्यम्‌ | परत्वाचि- धातः | नित्य एकादेशः | कृतेऽपि निघाते ्राभोस्यकृतेऽपि ्रामोति | एकादेशोऽप्य- नित्यः | अन्ययास्वरस्य कृते निघाते प्रामोत्यन्यथास्वरस्याकृते निघाते स्वरभिचस्य प्रापुवन्विधिरनित्यो भवति | अन्तरङ्गस्तर्चेकादेशः | कान्तरङ्कता | षणीवाभ्नि- Saree: पदस्य निघातः | निषातोऽप्यन्तरङ्गः | कथम्‌ | उ्तमेक्सयदमहणं पारे- माणाथमिति$5 | उभयोरन्तर ्गयोः परत्वाल्िधातो निघाते कृत एतदपि नान्तरेणो-

# ७, ३, ९९६२; ६. ९. १७४. ६. ९. ७८. ६, ९. ce, § &. ९. ९०९, FY] ए, ९. ७७; द; ६, ६. ९८६; ६. ६, ९७. F# ६, ९६. १७३, TE ३, ९. ३; ६, ९. ९५८. TT ६, ९५८; QOL, §§ ४, ३, ९४०.

qo Z, %, &.] व्याकरणमहाभाष्यय्‌ ३९.१९

दात्तानुदा्तयोरेकादेशामन्तोदान्तं भवति | शतृस्वर ll एकाननुदात्त | तुदन्ति लिखल- न्ति | उदान्तानुदालयोरे कादेशः“ | तस्थैकादेश उदात्तेनोदात्त इतव्येतद्भवति | तस्य face वक्तव्यं तेन वज्यैमानता। यथा स्यात्‌ || सवोनुदा् | ब्राद्मणास्तुदन्ति | aren लिखन्ति | उदात्तानुदा्योरेकादेशः* | तस्थैकादेशा उदात्तेनोदात्त हत्ये- तद्भवति | तस्य सिद्धत्वं वक्तव्यम्‌ | किं प्रयोजनम्‌ तिङतिङः [८.१.२८ | इति निघातो यथा स्यात्‌

किमुच्यते ऽन्तरङ्ग इति | यो हि बहिरङ्गोऽसिद्ध एवासौ भवति | प्रपचतीति | सोम्त्पचतीति | ame वक्तव्यम्‌ | वक्तव्यम्‌ | सर्वत्रैव afraid श्ञापकः सिद्ध एकादे शास्वरोऽन्तरङ्ग इति |

संयोगान्तलोपो Tees हरिवो मेदिनं स्वा

संयोगान्तलोपो रोरुचवे सिद्धो बक्तव्यः | किं प्रयोजनम्‌ | हरिवो * "मेदिनं स्वा | संयोगान्तलोपस्यासिद्त्वाद हीत्ु्वं प्राभोति

प्टुतिश्च || Awe (सिद्धा वक्तव्या | छल्लोता दे भत्र न्वसीस्यत्र श्रुतेरसिदत्वादतोऽ्ती- eget प्रामोति†† | अञ्ुतादश्ुत‡{ह्येतच्च वक्तव्यं भवति || वैतदत्ति प्रयोजनम्‌ | क्रियते न्यास एव || att एकादेदो सिज्लोप एकादेशे सिद्धो वक्तव्यः | भकावीत्‌ अपावीत्‌ | सिज्लोपस्या- सिरत्वास्सवणेदीषैत्यं प्रामोति$8 यदि पुनरिडादेः सिचो जोष उच्येत | नैवं शाक्यम्‌ | इह हि मा हि लावीत्‌ मा हि पावीत्‌ यद्त्रेण्न स्यादनुदान्तस्य Fe: अवणं प्रसज्येत | इटि पुनः सत्युक्तमेतदथवन्तु॒धचित्करणसामथ्यडीट उदात्त- स्वमिति¶¶ तत्रैकादेशा उदात्तेनोदान्तः [८.२.९] geqareed सिद्धं भवति |I संयोगादिलोपः संयोगान्तलोपे संयोगारिलोपः संयोगान्तस्य रोपे सिद्धो वक्तव्यः | काष्ठतद्‌ कूटत्‌ |

# १, ९. ७७; ३; ६. ९. ९८६; ९७. ६. ९. (ARR); ९५८. ८, ९. ५९. ८.९. २८. J ६. ६, Vee. FF (८. २. १९); रद; (८. १. ९); ६. ९. ९९४. ८.२. ८४; ६. ६. ९६३. TT ६. ९. ९९६. 89 २. ९८; ६. ९.५०९.

qT ६. ९. ४४५.

३९२ व्याकरणमरहाभाष्यम्‌ || [ मण० ८, २, ९.

संयोगारिरोपस्यासि दत्वात्तंयोगान्तलोपः भरामोति* || Ar दोषः | उक्तमेतदपवादो वचनप्रामाण्यादिति† || निष्ठादेशः षत्वस्वरमत्ययेड्धिषु If

निष्ठादेशः षत्वस्वरमत्ययेङ्िधिषु सिद्धो वक्तव्यः | वृक्णः Feary | निष्ठारेशस्यासिदधत्वाज्ज्यलीति त्वं प्रामोति‡ | स्वर | क्षीवःऽ | निष्ठादेदास्यासि- इत्वालिष्ठा व्यजनात्‌ [६.१.२०५] इत्येष स्वरो प्राभोति | प्रत्यय | क्षीवेण तरति क्षीविकः | निष्ठादेशस्यासिद्धस्वाद्रचच्षनिति ठच्च smal | इद्धि | निष्ठादेदास्यासिदस्वादलादिलक्षण इट्‌ प्रामोति** || ननु यः प्रस्ययविषौ सिद्धः सिद्धोऽसाविङ्किषौ | इदं ताईं प्रयोजनम्‌ | ओलस्जी watt | निष्ठादेशः सिद्धो वक्त- व्यो नेडुशि कति | ७9. ९. | इतीदूतिषेधो यथा स्यात्‌ | हैदित्करणं कतेव्यं भवति‡‡ || एतदपि नास्ति प्रयोजनम्‌ | क्रियत एतच्यास एव ||

वस्वादिषु दत्वं सौ ares वस्वारिषु दत्वं सौ Hit सिद्धं वक्तव्यम्‌ | उखाखत्‌ पणेध्वत्‌ | दस्वस्यासि- दत्यादत्वसन्तस्येति दीरषैत्वं प्रामोति$$ | भधातोरिति¶¶ वक्तव्यं भवति Racer प्रयोजनम्‌ | क्रियते न्यास एव ||

अदस श्वो स्वरे बहिष्पदलक्षणे

अद Peet स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये | अमी अत्र | अमी भा- सते | अमू अत्र | aq आसाते | हत्व त्वयोरसिद्धत्वादेच इत्ययावेकादेशाः mrad | किमुच्यते बहिष्पदलक्षण हति | यो धन्योऽसि एवासी भवति | अमुया भमुयोरिति†11 ||

प्रगृह्यसत्तायां Xo II

प्गृह्यसंज्ञायां सिद्धे वक्तव्ये | अमी अत्र | अमी भासते | अमू अघ्र | भमु आसाते | हत्वोत्वयोरसिदत्वाददसो मात्‌ [१.१.९२ ] इति प्रगृह्यसंज्ञा mane || किमथैमिदमुभयमुश्यते प्रगृद्यसंश्ञायाभित्येव स्वरेऽपि बहिष्पदलक्षणे

vive. ##* ७. २,३१५. tt ८.२. ४५. TT ७.२.९४.

§§ ८. २. ०२ ६. ४. ९४. TT ६. ४.९४. POH ८.२. ८०; ८९; ६.९. OC; १०९. 111 OR AOR ४,९. ६.९.९०१; ०.३.९०५; ९०४६. ९.०८ ८.२.८०.

पा० ८, २, ६.] स्याकरणप्हामाष्यय्‌ Wz

चोरितं स्यात्‌ | पुरस्तादिद माचार्येण दृष्टं स्वरे बहिष्पदलश्षण इति तत्पठितम्‌ | तत उत्तरकालमिदं दृष्टं प्रगृ्यसंक्ञायां चेति तदपि पठितम्‌ | चेदानीमाचायौः छत्राणि कृत्वा निवतेयन्ति ||

परतिस्तुग्विधी छे ९९

्ुतिस्तुग्विधौ सिद्धा वक्तव्या | sake च्छन्लम्‌ | पटारेड way” | षुतेरसिद्धत्वाच्छे | ६.२.७३ | इति तुग्न प्राति || किमुच्यते इति | यो ह्यन्यो असिद्ध एवासौ भवति | अभिचीरत्‌ सोमखरत्‌।

श्चुत्वं धुटत्वे ९२ Il

शुल्वं धुट॒त्वे सिद्धं वक्तश्यम्‌ | अट्‌ अ्योतति | पट्‌ अ्योतति{ | शुत्वस्यासि-

दत्वाड़ः सि धुट्‌ [ ८.३.२९ | इति yeast II अभ्याखजरत्वचर््वमेखतुकोः ९३ I

अभ्यासजम्त्वचस्वमेच्वतुकोः सिद्धं वक्तव्यम्‌ | बभणतुः TT: | भभ्यासा- देशस्यासिडत्वादेच्त्वं प्रामोति$ | उचिच्छिषति | अभ्यासादे शाप्यासिद्धत्वाच्छे [६.९.७३] इति तुक्मामोति

द्विवचने परसवणेवम्‌ I! XY II

द्विर्वचने परसवणैत्वं सिद्धं वक्तव्यम्‌ | स्यन्ता सध्वत्सरः THA यश्षोक- मिति परसवणैस्यासिद्धस्वाद्य॑र इति erat प्रामोति¶ ||

पदाधिकारश्वेद्धत्वघत्वनत्वरुत्वषत्वणत्वानुनासिककत्वानि ९५ II

पदाधिकारभेह्यत्वघत्वनत्वरत्वषत्वणत्वानुनासिकछत्वानि सिडधानि वक्तव्यानि** लत्व | गरो गरः | गलो गलः | कत्व | घत्व | द्रोग्धा द्रोग्धा | दोढा द्रोढा | घत्व | नत्व | नुन्नो Fa: | TA नुत्तः | नत्व | रत्व | अभिनोऽभिनः | अभि - नदभिनत्‌ | रुत्व | षत्व | मातुःष्वसा मातुःष्वसा | मतुःस्वसा मातुःस्वसा |

पितुःष्वसा पितुःष्वसा | पितुःस्वसा पितुःस्वसा | षत्व | णत्व | माषवापाणि भाषवापाणि | माषवापानि माषवापानि | णत्वं | अनुनासिक | वाङ्यनं वाङ्य-

# ८. २, ८२; ९०७, ¶† ६. २. ७९. ८. ४.४०. § ८. ४. ५४; ६. ४. ९२०. | YY ८.४. ५९; ve, #१ ८.९. URS VW २३; ५६; ७४; ७५; CR, ८९; ८.४. AY; ४९; RA sc. ९. ४.

ॐ0 M-III |

३९७ व्याकरणमहाभाष्य [Ho ८. २.९.

नम्‌ | याप्नयनं वाभ्रयनम्‌ | अनुनासिक | छत्व | वाक्छयनं वाक्ढयनम्‌ | वाक्डायनं वाक्शायनम्‌ || उभयथा चायं दोषो यद्यपि स्थाने दिवेचनमथापि feat: | कथम्‌ | यदि तावत्स्थाने ferret संपरमुग्धत्वाखकृतिप्रत्ययस्य लस्वाद्यभावः | अथ हि ःरयोगोऽसिद्धत्वा्वत्वादीनि निवर्तेरन्‌ ||

नलोपः प्रातिपदिकान्तस्य ULI igi अन्तव्रहणं किमथेम्‌ |

नलोपे =न्तग्रहणं पदाधिकारस्य विद्रोषणत्वात्‌ | नलोपे ऽन्तम्रहणं क्रियते | किं कारणम्‌ | पदाधिकारस्य विशेषणत्वात्‌ | पदाधि- कारो विदोषणम्‌ | कथम्‌ पदस्येति नैषा स्थानषष्ठी* | का af& | विदेषणषष्ठी || al नलोपप्रतिषेधः I अह्नो नलोपप्रतिषेषो वक्तव्यः | अहोभ्याम्‌ भहोभिरिति | तर्द प्रतिषेधो THe: | TTT: | रुरत्र वाधको भविष्यति | असिद्धो सस्तस्यािद्धत्वा्रलोपः प्राप्रोति | अनवकादो सनेलोपं वाधिष्यते | सावकाशो रुः | कोऽवकाद्याः | अनन्त्यो sat: | आचायेप्रवृत्तिक्ञोपयति नानन्त्यस्य रभेवतीति यदयमहन्मदणं करोति | अहन्ग्रहणादिति target वचनम्‌ | ३॥। अहन्पहणादिति वेस्संबुखय थमेतत्स्यात्‌ | हेऽहरिति$ || wate रत्वं शास्ति | एतदपि संबुद्यथेमेव स्यात्‌ | हे दीर्षाोऽ्र॥ || ane रूपरात्रिरथं- made करोति“ तच्ज्ञापयत्याचार्यो नानन्त्यस्य रभेवतीति | कथं कृत्वा शञापकम्‌ | ह्यस्ति विशेषो रूपरातिरथ॑तरेष्वनन्त्यस्य रीः वारे वा |

डिसंबदचोः ८।२। किसंवबुख्योरनुत्तरपदे II डिसंबुद्धोरनुत्तरपद इति वक्तष्यम्‌ | इह मा मूत्‌ } चमेणि तिला अस्व चमेतिल इति | राजन्वृन्दारक राजवृन्दारकेति

# ८, ९. ९६; ९. ९. ४९; ५२. ८. २, ६८. ८.२. ८. § ८, २. ४९. गु ६.९, ६८; ९. ९. ६२; ८, २. ६८. #F ८, २, ६८१.

qro ८, % ५-९.] ध्याकरणयहाभाष्यम्‌ || ३९५

वा नर्पुंसकानाम्‌ २॥

वा नपुंसकानामिति वक्तव्यम्‌ | हे चमे हे चमेन्‌ | हे वमे हे वमेन्‌ |

तच्च्यनुत्तरपद इति वक्तव्यम्‌ | वक्तव्यम्‌ | डिसंबु्योरित्युच्यते चात्र ठिसंबुद्धी पयामः | प्रस्ययलक्षणेन* | लुमता तस्मिन्निति भ्रत्ययलक्षेणस्य प्रतिषेधः la क्रविंन्डिठयेन लुप्यते सर्वत्र ठुमतैव‡ | यथैवेह भवति नार्द्र चमन्‌ लोहिते चभेत्निव्येवमिहापि स्यात्‌ चर्मणि तिला अस्य चमेतिल इति | तस्मादुपसंख्यानं कतेव्यम्‌ || एवं तर्हि उन्धर्थन तावश्नाथेः |

wary ढो प्रतिषेधानर्यक्यम्‌

प्रतिषेधोऽनथैकः | कि कारणम्‌ | भत्वात्‌ | भसंज्ञाज्र भविष्यतिऽ यदि तर्हिं भंज्ञाज्र भवति रथंतरे सामन्नित्यत्राह्ठोपोऽनः [६.४.१२४] इत्यह्ीपः प्रामोति | Ae दोषः | उक्तमुभयकंज्ञान्यपि च्छन्दांसि दृदयन्ते तद्यथा THT aKa गणेन were भत्वाज्जरत्वं न॒ भवति4 | एवमिहापि पदत्वाद- लोपो भव्वाच्नलोपो भविष्यति | तस्माच्रार्थो महणेन II

संबुर्थेन चापि नाथैः | कथम्‌ संनु्यन्तानामषमासः | राजवृन्दारकेति | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं रस्यते | इह समानार्थैन वाक्येन भवितव्यं समासेन यथेहा्थौ वाक्येन गम्यते नासौ जातुचित्समासेन गम्यते | भअवयवसंबोधनं वाक्येन गम्यते समुदायसंबोधनं समासेन ||

वा नपुंसकानामिव्येतहक्तव्यमेव ||

मादुपधायाश्च मतेोोंऽयवादिभ्यः रदाभ्यां निष्ठातो नः पूवस्य दः ४२

अनन्त्ययोरपि निष्ठामतुपोरदिदाः | निष्ठामतुपोरादेशो ऽनन्त्ययोरपीति वक्तव्यम्‌ | भिन्नवन्ती भित्तवन्तः | वृक्षवन्तो gaara: || वक्तव्यम्‌ | वचनाद्भविष्यति | अस्ति वचने प्रयोजनम्‌ | किम्‌ | भिच्चवान्‌ छिन्नवान्‌ | वृक्षवान्‌ शक्षवान्‌ II

* ६.९. A ९, ९. ६२५ ७. \. ३० २. ४.७६. § २. ४, ९८; २०. | २.९.९१, |

| |

३९६ व्याकरणपररामाष्यम [qo ८, २. ९,

नामैते प्रतिषेधः |] 2 Ul नामैते प्रतिषेधो वक्तव्यः | नुमतो नामत इति उक्तं वा | 3 Il

किमुक्तम्‌ | निष्टामतुपोस्तावदुक्तं वा पदाधिकारस्य विदोषणर्थादिति* | नामेते sae वा बहिर ङ्कलक्षणत्वादिति

संज्ञायाम्‌ ८।२।१९ आसन्दीवदघ्रीवचचक्री वत्कक्षीवटरमण्वचचमेण्वती २।१२॥

किमयमेकथोग आहोस्विक्तानायोगौ | किं चातः | यद्येकयोगोऽडी वती कपीवती अत्र प्रामोति | अथ नानायोगाविक्षुमती द्रुमती अत्रापि waft | यथेच्छसि तथास्तु || अस्तु तावदेकयोगः | कथमहीवती कपीवती | आचायेप्वृत्तिज्ञोपयति भवव्येवंजातीयकानां वत्वमिति यदयमन्तोऽवत्या ईवत्याः [६. ९. २९०; २२९] इत्याह || अथवा पुनरस्तु नानायोगौ | ननु चोक्तमिक्षुमती द्रुमती भक्रापि प्रामोतीति यवादिषु {पाठः करिष्यते ||

छन्दसीरः ९।१५

छन्दसीर इत्युच्यते तत्र ते विश्वकमाणं ते सपर्षिमन्तमित्यत्रापि प्रामोति | नैष दोषः | वैवं विज्ञायते छन्दसि इर इति | कथं तर्द | छन्दसि हैर इति II एवमपि व्विशीमन्‌ पतीमानित्यश्रपि प्राभोति | Ae दोषः | विहितविश्ञेषणमीकार- शणम्‌ | हेकारान्ताद्यो विहित इति || एवमपि दूय ते श्यावाप्रथिवीमन्तमित्यत्रापि mata | इह प्राभोति त्रिवतीयौज्यानुवाक्या भवन्तीति [| एषं afe प्ररिग- णनं कतेव्यम्‌ | Rea treat | त्रे वती यौज्यानुवाक्या भवन्ति | ज्रि | हरि | हरिवो मेदिनं स्वा | हरि | अधिपति | भधिपतिवतीजैशेति | अधिपति | अभि | चरूरभिवानिव | अभि | रे | भा रेवानेतु नो विश्च इति || यदि ale परिगणनं

# ८, ९, ९६४, ८. 8.49%, { <. २, ९.

TZ. २,१९-९६.] व्थाकरणमहाभाष्यम्‌ IQs

करियते सरस्थतीवान्भारतीवान्‌ भपूपवान्दभिवांथरुरित्यत्र प्रामोति | एवं ae WRT बहुलमिति वक्तव्यम्‌ ||

अनो नुट्‌ २।१६.

यदि पुनरयं नुट्‌ प्वोन्तः क्रियेत | अनो नुकि विनामदविधिप्रतिषेधः Il

अनो नुकि सति विनामो विधेयः | अक्षण्वान्‌* | पदान्तस्य नेति प्रतिषेधः भ्रारोति† | रुथ प्रतिषेध्यः | खपथिन्तरः‡ | नर्छव्यप्रशान्‌ |८, ३. ७. | इति सः arate | अस्तु तर्हि परादिः |

परादौ वत्वपतिषेधोऽवग्रहश्च ||

यदि परादिवेत्वस्य sta वक्तव्यः | अक्षण्वान्‌ | मादुपधायाश्च मतोर्वो यवादिभ्यः |८. २. | इति wer प्रामोति | अवम्रहधानिष्टे देशे प्राभोति | अक्षण्वान्‌ || अस्तु तर्हि पुवौन्तः | ननु चोक्तमनो नुकि विनामरुविधिप्रतिषेध इति |

भव्वास्सिद्धम्‌ I

भसंज्ञा वक्तव्या || यरि तर्हिं भरसंज्ञाद्धोपोऽनः [६. ४. ९३४] इत्यद्लोपः

arate | अनस्तु Tafa मतुग्प्रहणं छन्दसि Il

अनस्तु प्रकृतिभावे मतुम्प्रहणं छन्दति वक्तव्यम्‌ इह afe इपथिन्तरः ना-

न्तस्य टिस्तदिते sora इतिऽ लोपः प्राति | amet il ९॥

धम्रहणं कतेव्यम्‌ | :

तन्तहीदं बहु वक्तव्यम्‌ | नुग्वक्तव्यः | ada वक्तव्या | अनस्तु TH- तिभावे मतुम्पहणं छन्दसि वक्तव्यम्‌ | घग्रहणं कतेव्यमिति | कतेष्यम्‌ | असावदुच्यते नुग्वक्तव्य इति TH एष Tara भत्वास्सिडमिति | भसंज्ञा वक्तव्येति

# ७, ९, ७६; ८. २. ७, 4 ८.४, ३०, €. २. ९७, § ६. ४. ९४४.

३९८ व्याकरणय्रहाभाष्यय्‌ [wo ८. २.१.

क्रियते न्यास एवायस्मयादीनि च्छन्दसि [१.४.२०] इति | यदप्युख्यतेऽनस्तु प्रकृ- तिभावे मतुन्महणं छन्दसि घम्रहणं कतेव्यमिति कतेव्यम्‌ | उभयसंज्ञान्यपि हि च्छन्दांसि दृरयन्ते | तद्यथा | BEAT HRM गणेन | पदत्वात्कुत्वं भत्वा- srnet भवति | एवमिषापि पदत्वादल्लोपटिलोषौ भस्वाहिनामरुविधिपरतिषेषौ भविष्यतः | सिध्यति | सत्र तर्द भिद्यते || यथान्यासमेवास्तु | ननु चोक्तं परादौ वत्वप्रतिषेषो ऽवमह्थेति | यत्तावदुच्यते वत्वप्रतिषेध इति निर्दिरयमानस्यदेशा भवन्तीत्येवं भविष्यति | यस्तर्हि निर्दिंरयते तस्य पामोति | कं कारणम्‌ | नुटा व्यवहितत्वात्‌ | भसिधो az तस्यासिदत्वादविष्यति | अवमरहेऽपि लक्षणेन पदकारा BA: पदकारैनौम रक्षणमनुवस्यंम्‌ | यथालक्षणं ॒षदं कतेव्यम्‌ ||

नादस्य ।९।१.७॥

sata: QI रथिन हदक्तव्यः | रथीतरः |!

भूरिदावस्तुर 2 भूरिरात्रस्तुड्धक्तव्यः | भूरिदावत्तरो जनः II

कृपोरोरः॥८।२।१८॥

कृपणादीनां प्रतिषेधो वक्तव्यः | कृपणः कृपाणः कृपीटम्‌ II

वालमुललष्वलमङ्लीनां वा लो रमापद्यत हति वक्तव्यम्‌ | अवारः अश्व- वालः मृलदेवः मुरदेवः | वरुणस्य ठघुस्यदः वरुणस्य रघुस्यदः | अलं AHF भरं भक्ताय | gag: स्वङ्जुलिः gage: स्वङ्गुरिः

ane कपिल कादीनामिति वक्तध्यम्‌ | कपिरकः कपिठकः | ति- ल्विरीकः तिल्विलीकः | रोमाणि लोमानि | पांदलम्‌ पारम्‌ कमे कल्म | yr: ye: |

पा० ८, २, Aw°,] व्याकरणय्रहाभाष्यय ३९९

उपसर्गस्यायतौ ८।२।१९.

किमिदमयतिमहणं रेफविशेषणम्‌ | भयतिपरस्य रेफस्य लो भवति चेदुपस- गस्य भवतीति | आहोस्विदुपसगैविरोषणम्‌ | अयतिपरस्योपसगेस्य यो रेफस्तस्य लो भवतीति | कथचात्र विदोषः |

रेफस्यायताविति चेत्यरेरपसंख्यानम्‌ Tl

रेफस्यायताविति चेस्परेरुपसंख्यानं कतंव्यम्‌ | पल्ययते | वचनादविष्यति |

भत्ति वचने प्रयोजनम्‌ | किम्‌ | wert पलायते अस्तु तद्यपसगेविोषणम्‌ | उपसगेस्येति चेदेकादेदो ऽसिदिः ९॥

उपसर्गस्येति चेदेकादेशे ऽपरसिदधिभेवति | श्रायते प्रलायते | Tae कृते व्यप- वगौभावाच्च प्राप्रोति | अन्तादिवद्धावेन व्यपवभेः | उभयत भआग्रये नान्तादिवत्‌ | एषं ate: pat स्थानिवद्भवतीति स्थानिवद्धावाव्यपवगेः | प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे स्थानिवदिति | दोषा एवैते तस्याः परिभाषायास्तस्य रोषः संयोगादिलोपलत्वणत्वेष्विति* || |

अथवा पुनरस्तु रेफविहेषणम्‌ | ननु चोक्तं रेफस्यायताविति चेत्परेरुषसंख्या- नमिति | वचनाद्विष्यति | ननु चोक्तमस्ति वचने प्रयोजनम्‌ किम्‌ श्रायते पलायत इति | अत्राप्यकारेण व्यवहितस्वान्न प्रामोति | एकादेशो कृते नास्ति व्यवधानम्‌ | एकादेशः gah स्थानिवद्भवतीति स्थानिवद्धावाद्यवधानमभेव | प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे स्थानिवदिति | दोषा एवैते तस्याः परिभाषायास्तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति ||

अचि विभाषा ॥८।२। २१

Tater कतेव्यम्‌ | इहापि यथा स्यात्‌ | rss निगाल्यते | कि पुनः कारणं सिध्यति | भचीत्युच्यते चात्राजादिं carat | प्रत्ययलक्षणेन | वणोश्रये नास्ति प्रत्ययलक्षणम्‌ | एवं तर्हि स्थानिवद्धावाडविष्यति | प्रतिषिध्यतेऽत्र स्थानिवद्भावः पुवैत्रासिदधे स्थानिवदिति" || भत Tat पठति | | ` "८९८८ ` +<. +र<

yoo व्याकरणयहाभाष्यम्‌ || | म० ८, २, ९.

गिरतेरस्वे णावुक्तम्‌ ll किमुक्तम्‌ | तस्य दोषः संयोगादिलोपरत्वणव्वेष्विति* ||

परेश्च घाङ्कयोः ८।२।२२॥

योगे चेति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | परियोगः पठिवोगः | afe लत्वसरोपसंयो गादिकोपङस्वदीर्षत्वानि

सडीति। प्रकृत्य लत्वसलोपसंयोगादिलोपकृत्वरीषैत्यानि वक्तव्यानि | भयोजनम्‌ |

प्रयोजनं गिरौ गिरः परयो धावति दिष्टराम्‌ दृषस्स्थानम्‌ काष्टराक्स्थाता Har धुर्य इति

मिरौ भिर इत्यलाचि विभाषा | ८. 2. 29] इति रत्वं प्रामोति सङीति वच- are भवति || नैतदत्ति प्रयोजनम्‌ | उक्तमेतद्धातोः स्वरूपय्रहणे तत्पत्यये काथ- विज्ञानास्सिद्धमिति‡ || पयो धावतीत्यत्र धि [ २५ | इति सलोपः प्रामरोति सडी- ति वचनान्न भवति || एतदपि नास्ति प्रयोजनम्‌ | aerate सकारे feat जोष इतिऽ || दवष्टरामिव्यत्र¶ हस्वादङ्गात्‌ [ २७] हति सलोपः nf सङीति वच- नाच्च भवति || एतदपि नात्ति प्रयोजनम्‌ | अत्रापि सिच इत्येवानुवर्तिष्यते कृषत्स्थानमित्यत्र gar as [ २६ | इति सलोपः प्राभोति सङीति वचनान्न भव- ति एतदपि नास्ति प्रयोजनम्‌ | अत्रापि सिच इत्येवानुवर्तिष्यते || काष्ठशक्स्था- तेत्यन्र स्कोः संयोगाद्योरन्ते | २९ | हति ककारलोपः प्राभोति सङीति वचनाच भवति || एतदपि नास्ति प्रयोजनम्‌ | areata नास्ति कुतो यः काष्ठशकि तिष्ठेत्‌ ll raat चोः कुः [३०] इइलीति कुत्वं प्राभोति सङीति वचनान्न भवति || एतदपि नास्ति प्रयोजनम्‌ | निपातनादेतस्सिद्धम्‌ | किं निपातनम्‌ | कऋलविग्दधूक्लग्दिगुष्णिगन्चुयुजिक्रुन्वाम्‌ [३.२.९९] इति yt इत्यत्र हि [८.२.७७] इति deed प्राप्रोति सङीति वचनान्न भवति || एतदपि नास्ति प्रयो- जनम्‌ | मकुषेराम्‌ [98] इति प्रतिषेधो भविष्यति ||

* ९. ६. ५८५. ३. ९. ५-३. ४. ७८. { ०.२.९१४. § ८.२. २५५.

Ts. ४.९८.

“2

The Depariment of रिप्णा Instruction, Bombay.

: - VYAKARANA-MAHABHASHYA

PATANJALIL.

EDITED BY

ए. KIELHORN, एप. ~

PROFESSOR OF SANSKRIT IN THE UNIVERSITY OF GOTTINGEN ; LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE,

VoL. 1. Part III.

[Registered under Act XXV. of 1867.]

Bombay: GOVERNMENT CENTRAL BOOK DEPOT. 1885.

(All rights reserved.) Price Rs. 2 (two).

Bombay Sanskrit Series No. XXX:

Gro ८. २, २२-२३.] 1 व्याकरणय्रहाभाष्यय्‌ |! ४०९

संयोगान्तस्य ST २। २२॥

संयोगान्तस्य लोपे यणः प्रतिषेधः II संयोगान्तस्य रोपे यणः प्रतिषेधो वक्तव्यः | दध्यत्र मध्वतरेति || संयोगादिलोपे* यणः प्रतिषेधो वक्तव्यः | काक्यथेम्‌ वास्यथेम्‌ || वाद्यो sre २॥ वा वक्तव्यः | किं कारणम्‌ | wat लोपात्‌ | Tar लोपः संयोगान्तलोपो बन्तव्यः || बहिरङ्गलक्षणस्वाद्रा Il TMA बहिरङ्गो यणादेदोऽन्तरङ्खो लोपोऽसिद्धं बहिरङ्गमन्तरङ्गे || संयोगान्तकोपे सग्रहणम्‌ I संयोगान्तलोपे सम्रहणं कतेव्यम्‌ | संयोगान्तलोपः सस्य चेति वक्तव्यम्‌ | इ- हापि यथा स्यात्‌ | अयान्‌ भूयान्‌ ज्यायान्‌ ।| किं पुनः कारणं सिध्यति | परत्वाद्रुः† प्रामोति4 भसिद्धो रुस्तस्यासिद्धत्वाक्षोपो भविष्यति | सिध्यति | किं कारणम्‌ | रुविधानस्यानवकारावात्‌ कनवकादो Tart वाधेत || सावकाशो रः | कोऽवकाशः | पयः शिरः | ननु चात्रापि जदस्व॑{ प्राप्रोति | यथैव aged वाधत एवं लोपमपि वाधेत | वाधते | कि कारणम्‌ | येन नाप्राप्रे तस्य॒ वाधनं भवति AT Rey रुरारभ्यते लोपे पुनः MT चाप्राप्ते || योगविभागात्सिद्धम्‌ & Il अथवा योगविभागः करिष्यते | एवं वक्ष्यामि | संयोगान्तस्य रोपोऽरात्‌ | संयोगान्तस्य लोपो भवत्यरात्‌ | ततः सस्य | सस्य लोपो भवति संयोगान्तस्य | किमर्थं पुनरिदमुच्यते | प्रतिषिद्धा वाधना || अथवा यदेतद्रास्सस्येति समहर्ण तत्पुर स्तादपक्रश्यते | संयोगान्तस्य लोपः | ततः सस्य | सस्य संयोगान्तस्य लोपो

* ८. २. २९, ८. २. ६९. { ८, २. ३९. § ५.२. २४. 51

७०२ व्याकर्णमहाभाष्यय्‌ [mo ८.२, ९१.

भवति | ततो रात्‌ | रात्सस्थैव संयोगान्तस्य रोपो भवति || भथवा रात्स्ये- त्यत्र संयोगान्तस्य लोप इस्येतदनुवार्तिष्यते |}

पि च॥८।२९।९५॥

धि सकरि सिचो लोपः धि सकारे सिचो लोपो बक्तव्यः | कि प्रयोजनम्‌ | aaa प्रयोलनम्‌ | इह मा भूत्‌ | wae asa Ae: यदि ale at रोप इद्युच्यत anand तु कथं ते स्यात्‌ आद्चाध्वमित्यत्र नं arate || wat सस्य भविष्यति।॥ जप्त्वमत्र सकारस्य भाविष्यति, || wiad प्रसिदं स्यात्‌ सर्वत्रैव जरत्वेन सिद्धं स्यात्‌ | इहापि आयन्ध्वम्‌ अरन्ध्वमिति जग्प्वेनैव exalt | श्रुतिश्वापि भिद्यते भरुतिकृतंथापि कथिद्धेरो भवति || SAINT मृधेन्ये ग्रहणम्‌ तत्रायमप्यथं इणः षीष्व॑लुङ्कटां धोऽङ्गात्‌ [८. २. ७८ | इत्य TTF weer | इहापि भव्यम्‌ भोदुमिति त्वे (eat धस्य ष्टुत्वे कृते

मःस्वेन सिद्धम्‌; || सेटि eons

सेटि दोषो भवति$ | इदमेव सूपं स्यात्‌ भलविदधम्‌ इदं स्यात्‌ अलविध्व- मिति | तस्मास्सिचो wet कतेव्यम्‌ || यदि तर्द सिचो sect क्रियते

# ८, ४. ९३, ८. ४. ६९. TD <, ३. ५९६ ८, ४, ४१९; ५३, § ८, ७९,

पा० ८, २, २५.३२. ] व्याकरणमहाभाष्यम्‌ ४०३

घरसिभस्योनं सिष्येन्च धसिभस्योमे Reaft | सग्धिथ^ मे सपीतिथ मे बभ्धां ते हरी धाना इत्यन्न प्राप्रोति || तस्मास्सिन्प्रहणं तत्‌ | rene चेत्यत्र सिचो पहणं नं कतैव्यम्‌ | कथं चकाद्धि पठितं शिर इति | एवं तहिं सिज्पहणं कतेव्यम्‌ | कथं सग्धि मे सपीति मे aut ते हरी धाना इति | इह तावस्सग्धिरिति Faxes रूपम्‌ | किं तर्द | सवेरोतद्रुपम्‌ | बन्धां ते हरी धाना इति Rae रूपम्‌ | किं ale | बन्धेरेतद्रुपम्‌ II छान्दसो वर्णलोपो वा यथेष्कतोरमध्वरे ३॥ अथवा शन्दसो TaN भविष्यति यथेष्कतीरमध्वरे | तद्यथा | तुभ्येदममे | नुभ्यमिदमप्न इति प्रापे | आम्बानां चरः | नाम्बानां चरुरिति प्रापे | भआव्याधिनी- रुगणाः | आव्याधिनीः खुगणा इति प्राते | इष्क तौरमध्वरस्य | निष्कतौरमिति प्रापे | शिवा उदरस्य भेषजी | दिवा रुद्रस्य मेषजीति प्रापने || तस्मास्सिज््रहणं कतेग्यम्‌ | कतैव्यम्‌ | यदेतद्रात्सस्य [ ८. २. २४| इति सकार प्रहणं तस्सिचो ग्रहणं वि- शास्यते | कथम्‌ | रात्सस्येत्युध्यते चान्यो THe: सकारो ऽस्त्यन्यदतः सिचः | ननु चायमस्ति मातुः पितुरिति | तस्मात्सिचो महणं aera || कतेव्यम्‌ | कस्मान्न भवति चकाद्धि पठितं शिर इति | इष्टमेवैतत्संगृहीतम्‌ | चकाधीत्येव भवितव्यम्‌ ||

धि सकारे सिचो लोपश्चकाद्धौीति प्रयोलनयः | भाराध्वं तु कथं ते स्याञ्लश्सं सस्य भविष्यति | ९॥

सर्वत्रैव प्रसिद्ध स्याच्छतिश्वापि भिदे Jeane नं eI ger सेटि ष्यति २॥

धसिभस्योनं सिध्येन्न तस्मास्सिल्प्रहणं तत्‌ | छान्दसो TTS वा यथेष्कर्तरिपध्वरे I 2

दादे धातोषेः २. २.२ इह दोग्धा दोग्धुभिति घस्वस्यासिदधत्व(ङस्वं { प्रामोति | नैष दोषः | उक्तमेत-

भै द, ४.२९ ६. ४, ९००; ८.२, २६. ६, ४. १.००; ८, र, २६. Tc. WRX

४०४ ` व्याकरणमहामाष्यम्‌ [ म० ८.२, ९.

दपवादो वचनप्रामाण्यादिति* || अथैवं aaa | हो ढो sare: | हो डो भवत्य- दादेः | ततो धातोधै इति | दादेरित्यनु वतेते नेति निवृत्तम्‌ II

दादेरिद्युच्यते तत्रेदं सिध्यति | भधोक्‌ | तर्हि स्यात्‌ | मा स्म धोक्‌ | वैष दोषः | धातोरिति नैषा दादिसमानाधिकरणा षष्ठी | दादेधोतोरिति | का तर्हि | कवयवयेोगैषा TS | धातोर्यो दादिरवयव इति || सा चावरयमवयवयोगा षषी विज्ञेयो्तराथौ | किं प्रयोजनम्‌ | एकाचो बहो भष्डमषन्तस्य Rat: [८.२.३५७] इतीहापि यथा स्यात्‌ | गदेभयतेर प्रत्ययो गधेविति || यद्चवयवयोगा षषी दोग्धा दोग्धुभित्यत्र प्राभोति | एषोऽपि ष्यपदोशेवद्ावेन धातोदोदिरवयवो भवति |

हग्रहोर्भग्डन्दसि हस्य ll

इग्रहोग्छन्दसि हस्य भवत्वं वक्तव्यम्‌ | गदेभेन संभरति | wearer भीता | सामिधेन्यो जजिरे | wart fart ब्रह्म देवा अवीवृधन्‌ ||

दधस्तथोश्च ८।२।३८॥

किमथेधकारः स्भ्वोरित्येतदनुकृष्यते† | नैतदसि प्रयोजनम्‌ | सिद्धं et: पूर्वेणैव | सिध्यति | किं कारणम्‌ | अबदादित्वात्‌ | ननु जदत्वे कृते wae: | असि जम्पत्वतस्यासिदधत्वान्न बश्चारिः | एवै तर्द सिदकाण्डे पितमभ्यासजरत्वचत्वेमेन्वतुकेरितिर | एर्वतुकोचैहणं करिष्यते | भभ्यासज- भत्वचत्थै सिद्धमित्येव | एवमप्यद्षषन्तत्वान्न प्रामोति | SRT कृते षन्तः | स्थानिवद्भावान्न HTT: || अत उत्तरं पठति |

दधस्तथोरनुकर्षणानर्थक्यं स्थानिवत्मतिषेधात्‌ दधस्तथोरनुकषेणमनथेकम्‌ | किं कारणम्‌ | स्थानिवतरतिषेधात्‌ | प्रतिषिध्यतेऽत्र . स्थानिवद्भावः पुवेत्रासिद्धे स्थानिवदिति** || चावरयं प्रतिषेध arena: | इतरथा Tart भतिषेधः BH यो हि मन्यते ऽनुकषेणसामध्योन्मेऽत्र भवत्यलोपे तेन प्रतिषेधो वक्तव्यः स्यात्‌| दधाति दधासि | |

८.२, १४. + ८. २, ३७, <. ४, ५५. § ८, २. ६*, बु ६, ४, ९१२. FE ९.९ ९८५.

पा० ८. २. १८-४०.] व्याकरणद्रहाभाष्यम || ७०५

तथोथापि म्रहण॑शक्यमकतम्‌ | कथम्‌ | as श्षषन्तस्येत्युच्यते तथोायं दलि षन्तो भवति नान्यत्र ||

अथाप्येतत्नास्ति पूर्वत्रासिद्धे स्थानिवरिव्येवमपि तरैवार्थोऽ्नुक्षणार्थन चका- रेण नापि तथोगैहणेन | आनन्तयैमिहाभ्रीयते अलि इयषन्तस्येति | afta संनिपा- तकृतमानन्तयै शाखकृतमनानन्तयै aaa संनिपातकृतं नापि शाखकृतम्‌ | लोपे संनिपातकृतमानन्तथै शाखकृतमनानन्तयैमलोपे नैव संनिपातकृतं नापि हालकृतम्‌ | यत्र कुतशिदेवानन्तयै तदान्नयिभ्यामः ||

क्षषस्तथोधौऽधः < २।०७०॥

अध इति किमथेम्‌ | धत्तः धत्थः || अध इति wera | कस्माच्च भवति धत्तः धत्य हति | जगत्वे * योगविभागः करिष्यते | इदमस्ति दधस्तथोश्च [८.२.२८] इति | ततो वश्यामि gat जशः | aot जशो भवन्ति दधस्तथोः | वतोञ्न्ते | भन्ते क्लां अयो भवन्तीति | तत्र जदत्वे कृतेऽद्चषन्तत्वाच्न भविष्यति ||

इति श्रीभगवत्पतश्ञलिधिरचिते व्याकरणमहाभाष्ये ऽ्टमस्याध्यायस्य दितीये पादे प्रथममाद्िकम्‌ ||

# ८, २. ३९.

Bok व्याकरणव्रहाभाष्यम्‌ [ म० ८. २,२.

रदाभ्यां निष्ठातो नः पुवैस्य दः ।२।५४२॥

रदाभ्यामिति किमथेम्‌ | चरितम्‌ मुदितम्‌ ¡ ननु रदाभ्यामित्युच्यमाने ऽप्यत्र प्रामोति | अत्रापि रेफदकाराभ्यां परा निष्ठा | रेफदकाराभ्यां निष्ठा विकञेष्यते | किं तर्हि | तकारो विशिष्यते | रेफदकाराभ्यामु्तरस्य तकारस्य नो , भवति चे्िष्ठाया इति

अथ पुवैब्रहणं किमथम्‌ |

Prat पूवग्रहणं परस्यादेदापरतिषेधायम ९॥ Party पूवे्रहणं क्रियते परस्यादेशो मा भूदिति | भिन्नवग्याम्‌ Create: पत्चमीनिर्दिष्टादि परस्य 2 I पत्बमीनिदिष्टादि परस्येति* परस्य प्रामोति वृद्धिनिमितात्परतिषेधः ३६ || धृद्धिनिमित्तासतिषेधो वक्तव्यः | किं प्रयोजनम्‌ | प्रयोजनं areata: ४॥

कार्मिरिति वृद्धौ कृतायां रदाभ्यामिति न्वं arene | Aa वृद्धौ कृतार्या† कियो deta, [८.२.४६] इति नत्वं प्रामोति | फौष्िरिति वृद्धो कृतायामुदुपध- त्वसंनियोगेन रत्वमुच्यमानं{ प्रामोति भथोच्यमानेऽपि प्रतिषेधे वृद्धिनिमित्ता- दिति कथमिदं erat | वृद्धिरेव निमित्तं वृद्धिनिमित्तम्‌ वृदिनिमित्तारिति | भाहोस्विदृदिरनिमित्तमस्य सोऽयं वृद्धिनिमित्तः वृद्धिनिमित्तारिति | किं चातः | यदि विज्ञायते वृद्धिरेव निमित्तं वृद्धिनिमि्तम्‌ वृद्धिनिमित्तादिति क्तिः संगृहीतः कार्तिरसंगृहीतः | भथ विज्ञायते वृद्धि्िमित्तमस्य सोऽयं वृद्धिनिमित्तः वृद्धि- निमित्तादिति aft: संगृहीतः कितिरलंगुहीतः | उभयथा फौौधिरसंगदीतः | यथेच्छसि तथास्तु | भस्तु तावदृद्धिरेव निमित्तं वृद्िनिमित्तम्‌ वृद्धिनिमित्तारिति | ननु चोक्तं कतिः संगृहीतः कार्विरसंगृहीत इति | कार्षि संगृहीतः | कथम्‌ | वृदिभेवति गुणो भवतीति रेफशिरा गुणवृदिसंज्ञको ऽभिनिवैतेते | अथवा पुनरस्तु

# ९, ९, ६७, T ४. ९. ५५; ७, २. ९१५७. ८. र. ५९.

पा० ८. % ४२.४६. व्याकरणयहाभाष्वम्‌ ४०७ ` वृदिनिमित्तमस्य सोऽयं वृद्धिनिभित्तः वृद्धिनिभितादिति | ननु चोक्तं कारविः संगृ- हीतः धेतिरसंगृहीत इति | Afr संगहीतः | कथम्‌ | यत्तदुदधिदालं*तस्मिन्वुदि- शब्दो वतेते || me प्रतिषेधो वक्तव्यः | नं वा बहिरङ्गलक्षणस्वात्‌ tl ¢ II

वा वक्तव्यम्‌ | किं कारणम्‌ | बहिरङ्गलक्षणत्वात्‌ | बहिरङ्गा वृद्धिः | शन्तरङ्धं नत्वम्‌ | असिद्ध बहिरङ्गमन्तरङ्गे | एवं चं कृत्वा saat se भ- वति फौलिरिति ||

ल्वादिभ्यः 212% 199

ऋकारल्वादिभ्यः क्तिन्निष्ठावत्‌ tl Il ऋरकारल्वादिभ्यः क्तिचिष्ठावदवतीति वक्छव्यम्‌ | कीर्णिः गीर्णिः | लूनिः yA: दुग्बोर्दषिश्च 2 | Tae weer | ag: विगूनः | | पूजो विनारो &

gay विनाश इति वक्तव्यम्‌ | पुना यवाः | विनाश इति किमथेम्‌ | पूतं धान्यम्‌ || |

| सिनोतेग्रौतकभंकतैकस्य |

सिनोतिमसकर्मकपैकस्येति वक्तव्यम्‌ | सिनो भसः | भ्रासकमैकरकस्येति किमर्थम्‌ | सिता पादोन करी |

क्षियो दीषोत्‌ ४६

दीषौदिति किमर्थम्‌ | अक्षितमसि मा मे der: || दीषौदिति शक्यमकतुम्‌ | कस्माच भवति अक्षितमसि मामे der इति | निर्देश्ादेवेदमभिव्यक्ते दीर्घस्य ग्रहणमिति | यदि हस्वस्य हणं स्यात्केरित्येव ब्रुयात्‌ नात्र निदेशः प्रमाणं

9 ७, २, ९९७; ६६४, 7 ६. ४, ६०,

४०८ व्याकरणग्रहाभाष्यय | [wo ८. २.२,

met कतुम्‌ | यथैवातरापाप्रा विभक्तिरेवमियडमदेरोऽपि | नात्राप्राप्रा विभक्तिः | सिद्धात्र विभक्तिः प्रातिपदिकारिति* | कथं प्रातिपदिकसंज्ञा | अथेवतपातिपदिक- मिति† | ननु चाधातुरितिग प्रतिषेधः sofa | वैष धातुधोतोरेषोऽनुकरणः | यथ- नुकरण इयडादेश्ो प्रामोति | प्रकृतिवदनुकरणं भवतीर्येवमियडादेदो भविष्यति| यदि प्रकृतिवदनुकरणं भवतीर्युच्यते स्वाद्युत्पत्तिने प्रामोति | एवं तद्योतिदे्िकानां स्वाभ्रयाण्यपि निवतेन्ते || अथाप्येतच्ास्त्यातिदेशिकानां स्वाञ्रयाण्यपि निव- ara इत्येवमपि दोषः | अवदयमन्र सवतो AAA विभक्ति्वक्तव्या | त- द्यथा | नेर्विशः [९.२.१७] परिव्यवेभ्यः क्रियः [१८] विपराभ्यां जेः [28] इति || भथाप्येतन्नास्ति प्रकृतिवदनुकरणं भवतीव्येवमपि दोषः | धातोरजारौ यद्रूपं तदनुक्रियते |

अञ्चोऽनपादाने ।॥ २। ७८

| wats व्यक्तमरतिषेधः Mae व्यक्तस्य प्रतिषेधो वक्तव्यः | ष्यक्तमनृतं कथयतीति अश्िविज्ञानास्सिदधम्‌ >॥ | नैतदज्चे रूपम्‌ | अश्ेरोतद्रूपम्‌ || भन्नव्यर्थो धै गम्यते | कः ee ee | sala: प्रकाशने वतेते | अन्वितं गच्छति | त्या गम्यते | वै लोके shat गच्छतीति प्रकाशनं गम्यते | कि ate | समाधानं गम्यते | समा- दितो भूत्वा गच्छतीति | एवं तद्येत्नतेर ङऽङ्कअ प्रकाशनम्‌ | अद्धिता गाव इल्यु- च्यते ऽन्याभ्यो गोभ्यः प्रकारयन्ते || अन्चस्यर्थ इति चदव्ेस्तदर्यस्वास्सिद्धम्‌ || I

अत्चत्य्थं इति चेदश्िरप्यत्चस्यर्थ वतेते | कथं पुनरन्यो नामान्यस्यार्थ वतैते | कथमच्जिर्चस्यर्थ यतैते | अनेकाथ अपि धातवो भवन्ति | अस्ति पुनः कवि- दन्यत्राप्यञ्जिरणज्चत्यर्थे वतेते | अस्तीत्याह | अच्रष्जममञ्ञनं प्रकादानम्‌ | अङ्के अक्षिणी इत्युच्यते यत्तस्सितं चासितं चैतत्रकाशयति | TAPAS व्यश्जनं

a ४,९.१९; २, ९, २. ४५. ६. ४, ७७, |

To ८. २, 82-44] ARTETA ४०९,

प्रकाशनम्‌ | यत्तत्लेहेन मधुरेण जडीकृतानामिन्द्रियाणां स्वस्मित्नात्मनि ष्यवस्था- प्रन रामस्तद्यप्नम्‌ | अन्वथे खल्वपि निवेचनम्‌ | व्यज्यतेऽनेनेति व्यञ्जनमिति

निवाणोऽवाते २।५०

अवाताभिधाने अवाताभिधान इति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | निर्वाणोऽमिवातिन | नि- वोणः प्रदीपो वातेनेति ||

अतुपसगौसुक्षीवकृदोलाषाः २।५५.

अनुपसगोदिव्युच्यते तत्रेदं सिध्यति परिकृदामिति | कुलेः एष विहित इगुपधात्‌ नैतचिष्ठान्तम्‌ | कं तर्हि | कदा एष हगुपधात्को विहितः* || स्वरे हि दोषो भवति परिकरो | जैवं शक्यम्‌ | इह fe ote इति स्वरे दोषः स्यात्‌ | अन्तस्थाथषजञ्क्ता- जबनित्रकाणाम्‌ [६. २. ९४३; ९४४ | इत्येष स्वरः प्रसज्येत परस्य लोपो विहित इति पतम्‌ एवं afe पदस्य लोपो द्रष्टव्यः | पयोगतः कार्येन परिकृशचः II लगत्यनूना भवति हि चिरा HOST उत्वस्योपसंख्यानम्‌ ९॥ ` Roos Typeset कतेग्यम्‌ | उ्फुल्लोऽनृतं कथयति || अत्यल्पमिदमुच्यत उल्पूवादिति | उक्छुष्ठसंफुहयोरिति वक्तव्यम्‌ | उत्फुलः संकुलः It कुः एष विहित दगुपधा- त्स्वरे हि दोषो भवति परिक | पदस्य लोपो विहित हति मतं जगत्यनूना भवति हि सचिया

# ३. ९. ९३५. 52 अना

४९० व्याकरणयहाभाष्यम्‌ [wo ZUR

नुदविदोन्दत्राघाहीभ्योऽन्यतरस्याम्‌ २।५६

किमयं विधिराहोस्विखतिषेधः। किं चातः | यदि तावहिधिनेकारमरहणं कतै- व्यम्‌ | कतेव्यम्‌ | प्रकृतमनुवतेते | प्रकृतम्‌ | रदाभ्यां निष्ठातो नः Fra दः [४२] इति | तद्वा अनेकेन निपातनेन व्यवच्छिन्नं हाक्यमनुवतायितुम्‌ | भथ प्रतिषेधो हीयहणमनथेकं द्येतस्मादिषिरस्ति || यथेच्छसि तथास्तु | अस्तु तावद्िषिः | ननु चोक्तं नकारम्रहणै कतंव्यम्‌ कतेव्यम्‌ प्रकृतमनुवतेते प्रकृतम्‌ रदाभ्यां निष्ठातो नः पवेस्य इति तद्वा अनेकेन निपातनेन व्यवच्छिन्नं दाक्य- . मनुवतैयितुमिति | संबन्धमनुवर्तिष्यते | भयवा क्रियते न्यास एव | द्विनकारको निर्देशः | नुदविदोन्द्ाप्राहभ्योऽन्यतरस्वां ध्याख्यापृमूर्छिमदाम्‌ [९७] इति॥ ` अथवा पुनरस्तु प्रतिषेधः | ननु -चोक्तै दीरहणमनथेकं द्येतस्मादिधिर स्तीति | नानथेकम्‌ | एतदेव ज्ञापयत्याचायौ भवत्येतस्माद्िपिरिति यदयं Ke TAL ||

वित्तो भोगप्रत्यययोः २। ५८

बहव इमे विदयः पद्यन्ते | तत्र ज्ञायते कस्य निर्यं नत्वं कस्य विभाषा* कस्य प्रतिषेधः कस्येडिति || अत उत्तरं पठति | यस्य विदेः श्रदाको तपरत्वे तनवचने TT वाप्रतिषेधो | शविकरणस्य विभाषा हाविकरणस्य प्रतिषेधः इयन्विकरणानविषिद्छिरितच्यः रयन्विकरणादिदेमैविपिरिढदिना तुल्यः II लुग्विकरणो वरि पर्यवपन्नः ठुभ्िकरणो विदिवैकारौ† ware: || एष एवाथः | rata: at तयोर्मत्वस्य वानजौ | ययोस्तु Tigat ताभ्यां Baye इष्यते || अपर ` आह |

# ८, २. ५६, WR,

qe ८. २, ५६-६८.] व्वाकरणक्हाभाष्यम्‌ |! ४९१९

वेत्तेस्तु विदितो निष्ठा Praafire इष्यते | reat वित्तथ विन्तो भोगेषु विन्दतेः

भित्तं शकलम्‌ ५९

At शकलमिस्युख्यते तत्रेदं सिध्यति भित भिच्मिति | नैष दोषः | स्वै- Fars भिदिर्विदारणसामान्ये वतेते तत्रावदयं विोषार्थिना विशेषोञनुप्रयोक्तव्यः | Cray किम्‌ भित्तमिति |) |

तत्वमभिधायकं चेच्छकलस्यानथेकः प्रयोगः स्यात्‌ | waar चाप्यभिहिते भवति तत्वं निगमयामः ||

ङिन्प्रत्ययस्य कुः ६.२

ree किमथे ae: कुरिव्येबोच्येत | किनः कुरितीयत्युख्यमाने व~ कारस्यैव कुर्वं प्रसज्येत | ननु केोपे*कृते न॒ भविष्यति | अनवकाशं ad लोपं वाभेत | सावकाशं कुत्वम्‌ | कोंऽवकाड्यः | अनन्त्यः | कथं पुनः सत्य- ` न्त्येऽनन्त्यस्य कुत्वं स्यात्‌ | आचायैपरवृत्िज्ञीपयति नान्त्यस्य कुत्वं भवतीति यदयं क्विनः कुरिति कवगेनिर्देदौ करोति | इतरथा हि तद्भुणमेवायं निर्दिशेत्‌ | इदं तर्हि प्रयोजनं येभ्यः कन्प्रत्ययो विधीयते तेषामन्यप्रत्ययान्तानामपि पदान्ते कुत्वं यथा स्यात्‌ | मा नो भस्राक्‌ | मा नो अद्राक्‌। क्विनः कुरिति Tae प्रत्ययमरहणं कृतम्‌ | Rrra सवत्र पदान्ते कुत्वमिष्यते ||

अहन्‌ 1 ६८

रुविधावहो रूपरात्रिरथंतरेषूपसंख्यानम्‌ रविधावह्को रूपरात्रिरव॑तरेषुषसंख्यानं कव्यम्‌ | अहोरूपम्‌ अहोरात्रः हो रथंतरं साम ||

# ६. ६. ६०. T २. २, ५०; ६०.

Bre व्याकरणमहाभाष्य It [ म०८, UR

रोऽसुपि ८।२।६९

असुपि WAY उपसजनसमासे प्रतिषेधोऽुकि |

wat रादेश उपसजेनसमासे sof प्रतिषेधो वक्तव्यः | दीषोहा निदा

इति|| सिद्धं तु सुपि प्रतिषेधात्‌ ll 2 Il

सिदभेतत्‌ | कथम्‌ | aft प्रतिषेधात्‌ प्रसज्यायं प्रतिषेधः aft नेति |

इहापि afe प्रामोति | भहदेदाति | wee हति | लकि चोक्तम्‌ tl I किमुक्तम्‌ | अह्नो रविधौ gaat लुम प्रत्ययलक्षणं भवतीति! ||

अन्नरूधरवरिप्युभयथा छन्दसि ₹, ve

छन्दसि भाषार्यां प्रचेतसो राजन्युपसंख्यानम्‌ छन्दसि भाषायां प्रचेतसो राजन्युपसंख्यानं कतेऽ्यम्‌ | प्रचेतो राजन्‌ | rant राजन्‌ भहरादीनां पत्यादिषूपसंख्यानं कतेव्यम्‌ | vette: अहःपतिः | अपुत्रः ae: Ta: | fafa: गीःपतिः

वसुखं सुष्वस्वन इहां दः २। ७२

ee कस्माच्च भवति | पपिवान्‌ तस्थिवानिति | सस्येति$ वतेते | एवमप्यत्र प्रामोति | salar भविष्यति | अनवकाशं ct art arta | सावका दत्वम्‌ | कोऽवकाशः| पपिवद्याम्‌ पपिवद्धिरिति | अत्रापि सः प्रामोति$ | tate रं वाधत एवं लोपमपि बाधेत | वाधते | किं कारणम्‌ | येन नाप्राप्ते तस्य वाधनं भवति are रौ दत्वमारभ्यते लोपे पुनः TA चापरा | यदि ate

9 ६, ६० ६८; ६. १. ६२. ९. १. ६९५; ७. ९. २३. ८. ३, ९४; ६, ३. ९९९. $ ८. २. ६६. 4 ८. २. २२.

पा०.८. २. ६९-८.] व्थाकरणब्हाभाष्यय्‌ ४९३

सस्येति वतैते अनङुद्याम्‌ अनङुद्धिरित्यत्र प्रामोति | वचनादनङुहि भविष्यति || यद्येवम्‌ अनडुहो दत्वे नकारमरतिषेधः | भनडुहो दत्वे नकारस्य प्रतिषेधो वक्तव्यः | अनङान्‌ II सिद्धं तु प्रतिपदविधानाज्चुमः। २॥ सिद्धमेतत्‌ | कथम्‌ नुमः* प्रतिपदविधानसामथ्यौहस्वं भविष्यति यदि ae यद्यदनडुहः परापरं तत्तत्ुमः प्रतिपदि धानसामथ्यो हाध्यते त्वमपि प्राप्रोति | भनङस्तत्रेति† | नैष दौषः | यं विधिं प्रस्युपदे शोऽनथंकः विधिवीध्यते यस्य तु विधेर्निमित्तमेव नासौ वाध्यते | दत्वं चं प्रति नुमः प्रतिपदविधिरनर्थको रोः पुन- ्िमित्तमेव ||

उपधायां ७८ i

किमथैमिदमुच्यते हटीत्येवः सिद्धम्‌ | feats | धातोरिति तत्र वतेते तत्र रेफवकाराभ्यां धातुर्विशचेष्यते | रेफवकारान्तस्य धातोरिति | किं पुनः कारणं पूवैस्मिन्योगे4 रेफवकाराभ्यां धातुर्विरोप्यते | इह मा भूत्‌ | भभिवो युरिति एवं तरि पवस्मिन्योगे यद्धातुमहणं तदुत्तरत्र निवृत्तम्‌ | एवमपि कुकुरः FAT इत्यत्रापि प्रामोति || एवं तद्येनुवतेते तत्र धातु्रहणं तु रेफवकाराभ्यां धातुर्धिरो- ष्यते | किं aff | इग्विशेष्यते | रेफवकारान्तस्येको धातोरिति | एवमपि कुर्करी- यति मुरमुरीयतीत्यभ्र प्रामरोति | तस्माद्धातुरेव विशेष्यो धातौ विशेष्यमाण उप- wat चेति वक्तव्यम्‌ ||

उपधादीषेववेऽभ्यासजित्रिवतुणा प्रतिषेधः I ९॥

उपधारीषेव्वेऽभ्यासजित्रिघतुणौ प्रतिषेधो वक्तव्यः| रियतुः रियः | सैविन्यतुः संविष्युः | जितिः | चतुथिता चतुर्थितुम्‌ | उणादि प्रतिषेधश्च It २॥ उणारीनां प्रतिषेधो वक्तव्यः | किर्योः गिर्योरिति

# ७, ९. ८२, t ८, ३. ५, <. २, ७७, § २. ७४. 4] <. २. ५६

४९४ SATA TT EN TTT [म० ८२. २,

अभ्यासप्रतिषेधस्तावच्च वक्तव्यः | हलीस्युच्यते न॒ चात्र हलां पयामः | यणादे हो कृते प्रामोति | स्थानिवद्भावान्न भविष्यति | प्रतिषिध्यतेऽत्र स्थानिवद्भावों दीर्धैविषि प्रति स्थानिवदिति" | नैषोऽस्ति प्रतिषेषः | उक्तमेततरतिषेषे स्वरदीषै- यलोपेषु लोपाजादेश इति† || जितिप्रतिषेधश्च बक्तव्यः | उणादयो ऽव्युल्पन्नानि प्रातिपदिकानि || चतुर्थता चतुर्थतुमिति दपि नेति वतेते | थेवं गीभ्यौम्‌ गीर्भिरित्य- परसिद्धिःऽ षो विभक्तिविपरिणामाङ्ग्यौम्‌ गीर्भिरित्यदोषः [| उणादिग्रतिषेष््े वक्तव्य इति परिश्तमेतवुणादयो sacra प्रातिपदिकानींति ||

अदसोऽसेदौदु दो मः॥ ८।२।८०

अदसोऽनोसखेः भदसोऽनोखेरिति वक्तव्यम्‌ | किमिदमनोखेरिति | अनोकारस्यसकारस्यारे- ककस्येति | भनोकारस्य | अदोजत्र | भसकारस्य | अदस्यति | अरेफकस्य | भदः¶ ame वक्तव्यम्‌ | वक्तव्यम्‌ | क्रियते न्यास एव | अविभक्तिको Gta: | अदस्‌ इति | ओकारास्परः प्रतिषेधः पूर्वैभूतः** | क्तः सकारः & ततो रेफ इति || अथवा नैवं विज्ञायते अदसोऽतकारस्येति | कथं af€ | अका- रोऽस्य खकारस्य†† सोऽयमसिः असेरिति || यद्ेवममुमुयङ्धिति सिध्यति अद ङ्किति प्रामोति{‡ | अदमुयङ्किति भवितव्यमनन्त्यविकारेऽन्त्यसदेशस्य at भवतीति | .अदसोऽ्ेः Tare केचिदिच्छन्ति लत्ववत्‌ $$ | केचिदन्त्यसदेशस्य नेत्येके sale reat | तत्र पदाधिकारादपदान्तस्याप्राभिः 2 It तत्र पदाभिकारादपदान्तस्य प्रामोति¶¶ | भमु अमुयोरिति सिद्धं तु सकारप्रतिषेधात्‌ सिद्धमेतत्‌ | कथम्‌ | सकारप्रतिषेभात्‌ [ यदयमसेरिति प्रतिषेधं शास्ति तञ्ज्ा- पयत्याचार्योऽपदान्तस्यापि भवतीति

# ९. ९, ५८. ९. ९. ५८१. T <. २.६९. § <. २. ५७६, J ८.२. ६६; ८, ३. ९९. भै ६, ६. ९०९. tt ७. % Yor. Tt ९. ३, ९२. §§ ८, २. Ye; ५. ४. ९०, TT ८.९, ९६.

पा० ८, २, ८०-८२.] व्याकरणपहाभाष्यय ४१५

अथ राद्ूहणं किमयम्‌ |

दादृहणमन्त्यपरतिषेधायम्‌ ane क्रियतेऽन्त्यमतिषेधायेम्‌ | भलोऽन्त्यस्य मा भूरिति | अमुया भमु- योरिति |

एत इंद्रहुवचने ।२ ८९.

ee बहुवचनान्तस्य Il re बहव चनान्तस्येति वक्तव्यम्‌ | agra इतीयत्युच्यमान इहैव स्यात्‌ | अमीभिः अमीषु | इह स्यात्‌ | अमी अत्र | भमी नासते wale व्क व्यम्‌ वक्तव्यम्‌ | नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्‌ | किं ate | भन्वयेम्रहणमेतत्‌ | बहुनामथोनां वचनं बहुवचनम्‌ बहुवचन इति ||

वाक्यस्य टैः प्रुत उदात्तः २। ८२

वाक्याभिकारः किमथेः |

वाक्याधिकारः पदनिवृत्यर्थः।। ९॥

व्राक्याधिकारः क्रियते पदनिवृन््यथैः | पदाधिकारो†निवस्यते || हि काको धारयत इत्यधिकारा निवतेन्ते | दोषः खल्वपि स्याद्यदि वाक्याधिकारः पदाधिकारं निवतेयेत्‌ | इष्यन्त एवोत्तरत्र पदकायोणि तानि सिध्यन्ति | ase [८.३.७] इति || पदनिवरस्यथेमिति नैवं विज्ञायते पदस्य निवृत्य पदनिवृत्य- मिति | किं तर्द | पदे निवृच्यथै पदनिवृद्यथमिति | वाक्ये यावन्ति पदानि तेषां सर्वेषां 2: ga: प्राभोति | इष्यते वाक्यपदयोरन्त्यस्य स्यादिति तचचान्त- रेण यनं क्िष्यतीव्येवम्थौ वाक्याधिकारः

अथ (erent किमयेम्‌ |

टिग्रहणमलोभ््त्यनियमे व्यस्ननान्ता्थेम्‌ |

Rat क्रियते ऽलोऽन्त्यनियमे व्यश्ञनान्तस्यापि यथा स्यात्‌ अभिचीदेत्‌

STAT || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

+ ६, ४. १०३. <. ९, ९६. ९९. ५२; ९, २. २८.

४९४ व्याकरणयरहाभाष्यय्‌ It [म०८.२. २.

अभ्यासप्रतिषेधस्तावन्च वक्तव्यः | हलीत्युच्यते ae हलार्दि पयामः | MAY कृते प्रामोति | स्थानिवद्धावाच्च भविष्यति | प्रतिषिभ्यतेऽ्र स्थानिवद्धावों दीषविपि प्रति स्थानिवदिति" | त्ैषोऽस्ति भरतिषेधः | उ्तमेतत्मतिषेधे स्वरदीषै- TAIT लोपाजादेश इति† || Safir बक्तव्यः | उणादयो ऽव्युत्पन्नानि प्रातिपदिकानि | चतुर्यिता चतुर्थितुमिति पि नेति वतेते | यथेव गीभ्यौम्‌ गीर्भिरित्य- परसिदधिः$ | पो विभक्तिविपरिणामाद्ग्यम्‌ गीर्भिरित्यदोषः [| उणादिप्रतिषेषे वक्तव्य इति परिहृतमेतदुणादयो उव्युत्पच्छनि मातिपरिकानीति ||

अदसोऽतेदोदु Tau ८।२।८०

अदसोऽनोसेः भदरसोऽनोसेरिति वक्तव्यम्‌ | किमिदमनोजेरिति | अनोकारस्फसकार स्यारे- फकस्येति | अनोकारस्य | अदोऽ्र | भसकारस्य | अदस्वति | अरेफकस्य ft अदः¶ |] ame वक्तव्यम्‌ | वक्तव्यम्‌ | क्रियते न्यस एव | अविभक्तिको xa: | अदस्‌ अओ इति | ओकारास्परः प्रतिषेधः पूैभूतः** | ततः खकारः | ततो रेफ इति || अथवा नैवं विज्ञायते अदसोऽघ्षकारस्येति | कथं af€ | भका- रोऽस्य सकारस्य†† सोऽयमसिः असेरिति || यद्येवममुमुयङ्धिति सिध्यति अद- ङ्किति प्ामोति{‡ | अदमुयङ्धिति भवितव्यमनन्त्यविकारेऽन्त्यसदेशस्य कायै भवतीति अदसोऽ्ेः एथङ्त्वं केचिदिच्छन्ति sera 95 | केचिदन्त्यसरेरास्य नेव्येके sale दृशयते | तत्र पदाधिकारादपदान्तस्याप्राधिः | २॥ तत्र पदाभिकारादपदान्तस्य प्रामोति¶¶ | अमुया अमुयोरिति सिद्धं तु सकारपतिषेधात्‌ सिद्धमेतत्‌ | कथम्‌ | सकारम्रतिषेधात्‌ | यदयमसेरिति प्रतिषेधं शास्ति तज्ज्ञा पयत्याचार्योऽपदान्तस्यापि भवतीति I # ९. ९, ५८. ९. ६. ५८१. tT <. २.५९. § «८. ३, ५७६,

J <. २. ६५; ८. ३. ६९. WH ६५ ६, ६०९, TT © २. ९०३. TT ६. २.५२. §§ ८०२. ९८; ५, ४, ९०, TT <. ९. ६६.

पा० ८, २, 9-22, ] व्याकरणमहाभाष्य ४१५

अय TRE किमयम्‌ |

दादहणमन्त्यप्रतिषेधायेम्‌ amet क्रियतेऽन्त्यप्रतिषेषायेम्‌ | भलोऽन्त्यस्य मा भूदिति | अमुया अमु- योरिति ||

एत gatas ८।२ ८९

Seq बहुवचनान्तस्य Il tet बहव चनान्तस्येति वक्तव्यम्‌ | बहूव चन इतीयत्युच्यमान इहेव स्यात्‌ | avant: अमीषु | इह स्यात्‌ | भमी अत्र | भमी आसते || तत्तर्हि वत्त- व्यम्‌ वक्तव्यम्‌ | नेदं पारिभाषिकस्य बहुवचनस्य cer | किं तर्हि | अन्वथेम्रहणमेतत्‌ | बहूनामथोनां वचनं बहुवचनम्‌ बहुवचन इति ||

वाक्यस्य टेः प्रुत उदात्तः २1 ८२

वाक्याधिकारः किमथेः |

वाक्याधिकारः पदनिवृत््ययः ||

वाक्याभिकारः क्रियते पदनिवृत्यथैः | पदाधिकारो।निवसत्यैते || हि काको घादयत इत्यधिकारा निवतेन्ते | दोषः खल्वपि स्याद्यदि वाक्याधिकारः पदाधिकारं निवतैयेत्‌ | इष्यन्त एवोत्तरत्र पदकायोणि तानि सिध्यन्ति | नर्छव्यपररान्‌ [८.३.७] इति || पदनिवृत््यथमिति नैवं विज्ञायते पदस्य Agee पदनिवृत््य- मिति | किं तर्द | पदे निवृत्यै पदनिवृ्यथैमिति वाक्ये यावन्ति पदानि तेषां सर्वेषां 2: श्रुतः प्रामोति | इष्यते वाक्यपदयोरन्त्यस्य स्यादिति तचचान्त- रेण यल सिध्यतीव्येवमर्थो वाक्याधिकारः ||

अथ टिग्रहणं किमथेम्‌ |

दिग्रहणमलो च्नत्यनियमे व्यच्जनान्ताथेम्‌ |) Il

टि्रहणं क्रियते ऽलोऽन्त्यनियमे{ व्यश्जनान्तस्यापि यथा स्यात्‌ | अभिचीदेत्‌

STAT || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

* ४. LOR, <, ९. ६६. { ६.९.९२; ९.२.२८.

४९६ व्याकरणकहाभाष्यम [To ८, २.

सवोदेदापरसङ्गस्तु Il

सत्रोदेरास्तु टेः श्रुतः प्रामोति | कं कारणम्‌ | अच इति वचनादन्त्यस्य नान्त्य्येति वचनादचो नोच्यते श्रुतः Taree: प्रामोति

उक्तं वा ४॥

किमुक्तम्‌ | हृस्वो दीषेः श्चुत at यत्र त्रूयादच इत्येतत्तत्रोपस्थितं द्रष्टव्य भिति

rare sag ८. ।२।८२.

Tax इति किमथम्‌ | कुशाल्यसि तुषजक || अत्यल्पमिदमुच्यते sax इति | | अशुद्र स्व्यसूयकेषु | | अभुद्रक्यसूयकेभ्विति वक्तव्यम्‌ | तत्र भूर उदाहतम्‌ | जियाम्‌ | ade भोः आयुष्मती भव गार्थि | अस्यके | स्थाल्यहं भोः आयुष्मानेधि स्थाठीदेन्‌ | तरैषा मम संज्ञा स्थालीति | कि तर्हि | दण्डिन्यायो मम alee: | वक्तव्यः | स्थाल्यहं भोः आयुष्मानेधि स्थालिन्‌ | मम दण्डिन्यायो विवक्षितः | किं तर्हि | संज्ञा ममैषा | भद्धयकस्त्वमसि जाल्म तं प्रत्यभिवादमहेसि भिद्यस्व वृषल स्थालिन्‌ भोराजन्यविरां वा > भोराजन्यविशां वेति वक्तव्यम्‌ | देवदत्तोऽहं भोः भायुष्मानेधि देवदत्त भो द: | देवदत्त भोः | भोः | राजन्य | इन्द्र वमोहं भोः युष्मानेषीन्द्रवमौ | इन्द्रवर्मन्‌ | राजन्य | विट्‌ | santas भोः भआयुष्मानेधीन्द्रपाकिता३े | इन्द्रपाकित अपर आह | स्वस्यैव ae: प्रत्यभिवादे भोःशष्द आदेशो वक्तव्यः | देवदत्तोऽहं भोः आयुष्मानेधि भो दैः | आयुष्मानेधि देवदत्ता इति वा || इह कस्मान्न भवति | देवदत्त कु शल्यसीति | इद किंचिदुच्यते किंचिलत्युच्यते | अप्रभानमुच्यते प्रधानं प्रत्युच्यते | तत्र प्रधानस्थस्य Pawnee शरुत्या भवितव्यं चात्र प्रधानस्थं टिसंज्ञम्‌ || इहापि afe प्राभोति | आधेयोऽग्री ३ेनौषेया दे इति। |

FAR २८५. T ८. २. ५०.

पा० ८. २. ८३-८५.] व्याकरणमहाभाष्यम्‌ ४९

Rafearda आधेयो नाधेयोऽभिभेद्वतीति | तर्दि | इहातिसाधना क्रिया विचार्यत

आधेयोऽभिनाीपेय इति | यद्येवं द्विती योऽभ्िदाष्दस्य प्रयोगः प्रामरोति | उक्ताथाना-

मप्रयोग हति भविष्यति | यदेवमाभेयडाब्दस्यापि ताह दितीयस्य प्रयोगो

भ्ामरोस्युक्ताथौनामप्रयोगो नाम भवतीति | नैष रोषः | उक्ताथोनामपि प्रयोगो TTA | तद्यथा | पपौ हावानय | ब्राह्मणी शवानयेति ||

ggg ८४॥

द्राद्ूत इत्युच्यते दुर दाब्दथायमनवस्थितपदाथेकः | तदेव हि कैचित्मति दुरं कंचित्मत्यन्तिकं भवति | एवं हि कथित्कंचिदाह | एष पाश्वेतः करकस्तमानयेति | आह | उत्थाय गृहाण दूरं हाश्यामीति | अपर आह | दूरं मधुरायाः पाटलिषु- जमिति | आहं | दुरमिदमन्तिकमिति | एवमेष दूर शष्दोऽनवस्थितपदाथैक- स्तस्यानवस्थितपदाथेकस्वान्न ज्ञायते कस्यामवस्थायां श्रुत्या भावितव्यामिति || एवं तर्हि हयतिनायं निर्देशः क्रियते | हयतिप्रसद्धे यरम्‌ | किं पुनस्तत्‌ | यत्र प्राकृ MATA ATTA TTT उपादीयमाने संदेहो भवति Areal नरोष्यतीति तदूरमिहा- वगम्यते ||

हैहेप्रयोगे हैहयोः २। ८५ हेरेमहणं किमर्थम्‌ |

erat हैहेग्रहणं Feat: पुस्यर्थम्‌ It हेहेभयोगे हेहेमहणं क्रियते हैहयोः शरुतियैथा स्यात्‌ | देवदत्त हैर | देवदत्त हे | अक्रियमाणे हि Waar तयोः प्रयोगेऽन्यस्य स्यात्‌ || अथ प्रयोगग्रहणं किमर्थम्‌ | प्रयोग ग्रहणम्थंवद्हणेऽन्थकार्थम्‌ Haw. rare क्रियतेऽथेव्रहणेऽनथैकयोरपि यथा स्यात्‌ | देवदत्त है | देवदत्त हे अथ पुर्रहहेमरहणं किमथेम्‌ | पुनरहैहेग्रहणमनन्त्यायेम्‌ ।। I पुनहे्हणं क्रियतेऽनन्त्ययोरपि यथा स्यात्‌ | हैर देवदत्त | हेर देवदत्तेति

53 71

४९८ व्याकरणयहाभाष्यय [म०८. २. २.

गुरोरनृतोऽनन्तयस्याप्यकरैकस्य प्राचाम्‌ ८६

गुरोः gaat steerer पुतभरसङ्गोऽन्येन विहितत्वात्‌

गुरोः श्ुतविधाने ठघोरन्त्यस्य ga: प्राति | देदेवदत्त | किं कारणम्‌ | न्येन विहितत्वात्‌ | अन्येन हि लक्षणेन लघोरन्त्यस्य gat विधीयते बुरादे | ८.२.८४ | इति Il

वानन्त्यस्यापीति वचनसुभयनिददार्थम्‌ 2

वैष दोषः | किं कारणम्‌ | अनन्त्यस्याषीति वचनमुभयनिर्देशां भविष्यति| अनन्त्यस्यापि गुरोरन्त्यस्यापि . टेरिति | ननु Vag स्यात्‌ भनन्त्यस्यापि गुरोरन्त्यस्यापि गुरोरिति | नेत्याह | दयपेक्षमेतत्‌ | अनन्त्यस्यापि गुरोरन्स्यस्यापि टेरिति भथ प्राग्वचनं किमर्थम्‌ |

प्राग्वचनं विभाषाम्‌ प्राग्वचनं क्रियते विभाषाथेम्‌ | विभाषा यथा स्यात्‌ || भराग्वचनानर्थक्यं चेकेकस्येति वचनात्‌ | प्राग्वचनमनथेकम्‌ | किं कारणम्‌ | एकैकस्येति वचनात्‌ | एकैकम्रहणं [क्रियते

तद्विभाषा भविष्यति || अस्त्यन्यदेकेकमहणस्य प्रयोजनम्‌ | किम्‌ | युगपल्घुतो

मा भूरिति अनुदात्तं पदमेकवजैम्‌ [६.१.१९८] इति वचनाच्नास्ति यौगपद्ये संभवः | अतिद्धः श्ुतस्तस्यासिद्धत्वाश्नियमो प्रामोति | तष दोषः | यद्यपीदं तत्रासिद्धं तच्िह सिद्धम्‌ | कथम्‌ | कायेकाठं सं्ञापरिभाषमिति यत्र कार्य तत्रोपस्थितं Tea | गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम्‌ | उपस्थितमिदं भवत्यनुदात्तं पदभेकवजेमिति | इहापि ae समावेहो प्रामोति | देवदत्ता ३* | सिद्धासिद्धावेवौ | यौ हि सिद्धावेवासिद्धावेव वा तयोनियमः | यस्तर्हि स्वरित- gaat समावेशः प्रामोति | स्वरितमाश्नेडितेऽखयासंमतिकोपकु त्छनेषु [८.१.९०२

sft | स्वरितेऽप्युदात्तोऽस्ि† | यस्तद्यमुरात्तश्ुतस्तेन समावेशः प्रामोति |.

शनुदात्तं प्रभनान्तामिपूजितयोः [९००] इति || तस्मास्राग्बचनं कतेव्यम्‌

# ६. ६. ६९८. ९.२. ६२.

Mo ८. २. ८६.९२.] व्याकरणमहाभाष्यम्‌ ४१९

ये ganar २। ZZ

ये यज्ञकर्मणीत्यातिपरसद्ः I ये यज्ञकमेणीत्यतिप्रसद्धो भवति | इहापि प्राभोति। ये देवासो दिव्येकादश स्थेति।॥ सिद्धं तु ये यजामह इति ब्रूह्यादिषुपसंख्यानात्‌ || सिद्धमेतत्‌ | कथम्‌ | येयजामहेशब्दो बरुद्यादिषुपसंसख्येयः* ||

mar ८। ८९.

प्रणव इत्युच्यते कः प्रणवो नाम | पादस्य ATTA ARAMA ATA तदाद्य- क्षर शेषस्य स्थाने तरिमाज्र्मोकार तिमात्रमोकारः वा विदधति तं प्रणव इत्याचक्षते भथ (2qect किमयेम्‌ |

दिग्रहणं सवोदेदा्थम्‌ यदा ओकारस्तदा सवोदेशो यथा स्यात्‌ | यदा ओकारस्तदानेकार्शास्सवस्य

[ ९,१. ९९ ] इति सवौदेश्लो भविष्यति || याज्यान्तः ९०

अन्तमहणं किमयम्‌ | याज्या नामर्चो वाक्यसमुदायस्तज्र यावन्ति वाक्यानि सर्वेषां टेः ga: प्राभोति | इष्यते चान्त्यस्य स्यादिति तच्चान्तरेण यलं प्िध्यती- ` व्येवमथेमन्तमरहणम्‌ ||

THAT परस्य २1 ९२॥

अग्रीस्पेषण इत्यतिप्रसद्गः अप्री सरेषण इत्यतिप्रसङ्खो भवति | इहापि प्रामोति | अप्रीदप्रीन्विहर ||

# ८, २. ९९.

Bro व्याकरणमहायाष्यम्‌ [म० ZR

सिदध त्वोश्रावये परस्य चेति वचनात्‌ II 2

सिद्धमेतत्‌ | कथम्‌ | ओभ्रावये परस्येति वक्तव्यम्‌ | ओर भ्रारेवय ||

भपर आह | ओभ्रावयान्नावययोरिति वक्तव्यम्‌ | ate आारेवय | आदे न्रारेवय ||

बहलमन्यश्रेति वक्तव्यम्‌ | उद्धरारे उद्धर | आहर आहर ||

तत्त वक्तव्यम्‌ | वक्तव्यम्‌ | योगविभागः करिष्यते* | भभी्ेषणे परस्य विभाषा | ततः पृष्टप्रतिवचने हेः | विभाषेत्येव ||

अपर आह | सवे एव ga: साहसमनिच्छता विभाषा वक्तव्यः ||

mated wet ९५९

भर्त्सने पयायेण wear प्रयौयेणेति वक्तव्यम्‌ | ATR चौर | चौर चीरा | ऊुदीलादे कुरील | gaits कुदीलाद! ||

स्वरितमाश्रेडितेऽसूयासंमतिकोपकुस्सनेषु १.०३.

असूयादिषु वावचनम्‌ ९॥

अखयादिषु वेति वक्तव्यम्‌ | कन्ये कन्ये | कन्ये कन्ये | शक्तिके श- क्तिके | ata शक्तिके† ||

पतव्रैच इदुतौ 9 २. १.०६

किमथेमिदमुच्यते | ेचरुभयविवृद्धिपरसङ्गादिदुतोः श्ुतवचनम्‌ फेचोरुभयविवृद्धिपरसङ्गादिदुतोः श्रुत उच्यते || किमुच्यत उभयविवृद्धिभ्रसङ्गा- दिति यदा नित्याः शाब्दा नित्येषु राब्देषु कूट स्थैरविचाछिमिवैर्भेमेवितव्यमनपायो-

# ८, २, ९.३. + ८.१. <,

Wo ८, २, ९५-९०७.] व्याकरणयहाभष्यम्‌ ४९९

पजनविकारिभिः। नैष दोषः | उभयविवुद्िम्रसङ्गादिति नैवं विज्ञायत Ore ee भयविवृद्िः उभयविवृद्धिप्रसङ्गादिति | कर्थं तर्हि | उभयोर्विवृद्धिरस्मिन्सोऽयमुभय- विवृद्धिः उभयविवृदिप्रसङ्गादिति | इमावैचौ समाहारवर्णी मात्रावणेस्य मात्रेवर्णो- वणैयोरिति तयोः श्रुत उच्यमान SaaS: प्रामोति | तद्यथा | अभिवधेमानो गभः सवौङ्गपरिपूर्णो वर्धते || अस्ति प्रयोजनमेतत्‌ | किं तर्हीति |

तत्राययेष्टपरसङ्गः I तत्रायथेष्टं प्रसज्येत | चतुमोत्रः ga: प्राभोति ||

सिद्धं चिदुतोदीर्षवचनात्‌ ।। It सिद्धमेतत्‌ | कथम्‌ | हदुतोरीर्षो भवतीति बक्तव्यम्‌ || तदेतत्कथं कृत्वा सिद्धं भवति | यदि समः प्रविभागो मात्रावणेस्य मा्ैवर्णविणेयोः | अथ द्यधमात्रावणे- स्याध्यभेमत्रेवर्णोवणयोररषतृतीयमात्रः प्रभोति | अथ ह्यध्यधमात्रावणैस्यार्षमात्रेव- गोवणैयोरषेचतुर्थमात्रः mana | at भिद्यते || यथान्यासमेवास्तु | ननु चो- न्क तत्राययेष्टपरसङ्गः हति | तत्र सैयभगवतोक्त मनिष्टिज्ञो area: पठतिः | इष्यत एव चतुमोत्रः Fa:

एचोऽग्रगृह्यस्यादूरादूते पूैस्ार्धस्याटुत्तरस्येुती | Los ||

एचः पतविकारे पदान्तग्रहणम्‌ ।। एचः घ्ुतविकारे पदान्तम्रहणं arr | इह मा भूत्‌ | भद्रौ करोषि गौ देरिति I विषयपरिगणनं 2 Il

विषयपरिगणनं कतैव्यम्‌ प्रञ्नान्ताभिपूजितवि वायैमाणप्रत्यभिवादयाज्या- न्तेष्विति वक्तव्यम्‌ | प्रशान्त | भगमादेः पवौ देन्मामा ३नभिमुता रइ | पटाद | पान्त | अभिपूजित | सिद्धोऽसि माणवकाभिभुता रह | पटा ३ड | भमिपूजित | वि- चा्यैमाण | होतव्यं दीक्षितस्य Terre | विचार्यैमाण प्रत्यमिवाद | आयुष्मानेध्य-

# ८, २, ९००; ९७; ८३; ९०.

४२९ व्याकरणयहाभाच्यन्‌ [म०८.२.२,

भिमृता रह | प्रत्यभिवाद | याज्यान्त | Cares Tyas सोमप्रष्ठाय वेधसे स्तो- भरर्विधेमाप्रया रेह

saad छन्दस्युपसंख्यानम्‌ tl Il

aera छन्दस्युपसंख्यानं Hier | भमा देह प्रलीवा देः TAT SEL सोमं पिब ||

तयोप्वोवचि संहितायाम्‌ २। १.०८

अथ कयोरिमौ य्वायुच्येते | इदुलोरि स्याह | तरिङतो महणं कर्तव्यम्‌ | wa- व्यम्‌ | प्रकृतमनुषतेते | प्रकृतम्‌ | पूरवैस्यार्स्यादुत्तरस्येदुताविति* | at प्रथमा- निर्दिष्टं षष्ठीनिरिषटेन Ferd: | अचीव्येषा सप्रमीदुताविति प्रथमायाः wt प्रकल्पयि- ष्यति तस्मिन्निति निरि ret [९.१.६६] इति |

किमथमिदमु च्यते नेको यणवि |६. १.७५] इत्येव सिद्धम्‌ | सिध्यति | असिः qa: शुतविकारौ चेमौ || सिद्धः ga: स्वरसंधिषु | कथं erat | यदयं श्चुतः प्रकृत्येति तस्य प्रकृतिभावं शासि† | कथं कृत्वा ज्ञ पकम्‌ | सतो हि कार्यिणः कार्येण भवित- व्यम्‌ इदं तर्हि प्रयोजनं दीषैशाकलप्रतिषेधाथेम्‌ | tet शाकलं चमा भूदिति। अम्रारेयिन्द्रम्‌ | पटारवुदकम्‌ || एतदपि नास्ति प्रयोजनम्‌ | आरभ्यते श्रुतपुवैस्य यदे शः Tage दीर्षशा(कलप्रतिषेधायेमिति || तच्च वक्तव्यं भवति || अवयं तदक्तण्यं यौ श्ुतपूत्रौविदुतावश्चुतविकारौ तद्ेम्‌ | TRA | भो ३यिडेति | यदि तस्य निबन्धनमस्ति तदेव वक्तव्यमिदं वक्तव्यम्‌ || इदमप्यवदयं वक्तव्यं aT | तेन हि सत्युदान्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य [८.२.४] इत्येष स्वरः प्रसज्येत | नेन पुनः सत्यसिद्धत्वाच्र भविष्यति || यदि तद्येस्य निबन्ध- नमस्तीदमेव वक्तव्यं तत्न वक्तव्यम्‌ | ननु चोक्तं तदप्यवरयं वक्तष्यं यौ श्ुतपुवौ- विदुतावश्ुतविकारौ तदथै भोदेयिन्द्र भोरेयिडेति | छान्दसमेतदृषटानुविपिग्डन्दसि भवति | यर्हि च्छान्दसम्‌ | TRAE सम गायति | एषोऽपि च्छन्दसि वृष्टस्यानुप्रयोग इति | I

# ८० % ९०७, T ६. { ६. ९. VOY ९२७.

पा० ८. २. ९०८.] व्याकरणमहाभाष्यय ४२३ किं नु यणा मवतीह सिद्धं य्वाविदुतो्यैदयं विदधाति | तौ मम स्वरसंपिषु सिद्धौ शाकलदीषैविषी तु निवर्त्य || 1 TH यदा भवति श्रुतपूवेस्वस्य यणं विदधात्यपवादम्‌ | तेन तयो शाकलदीर्षी यण्स्वरवाधनमेव तु हेतुः || इति श्रीभगवत्पतश्ञरिविरचिते व्याकरणमहाभाष्ये ऽषटमस्याध्यायस्य द्वितीये पादे हितीयमाद्भिकम्‌ || पादथ समापः

मतुवसो संब छन्दसि ८।३.।९.

मतुवसो West वन उपरसख्थानभ मतुवसो Wey वन उपसंख्यानं कतेव्यम्‌ | यस्त्वायन्तं agar प्रातरित्वः* || विभाषा भवंदगवदधघवतामोचावस्य | 2 It छन्दसि भाषायां भवत्‌ भगवत्‌ अधवदिस्येतेषां Aare aaa ओथा- घस्य वक्तव्यः | भोः भवन्‌ | भगोः भगवन्‌ | अघोः अषवच्चिति || सबुद्धावि- सयुच्यते तत्रेदं सिध्यति | भो ब्राह्मणा इति | तथा ret लिङ्कविरिष्टमदरणं नेवीह प्रामोति | मे ब्राह्मणि || Ae दोषः | अव्ययमेष भोःरब्दो नैषा मवतः प्रवृत्तिः | कथमव्ययत्वम्‌ | विभक्तेस्वरमरतिरूपकाथ निफाता भवन्तीति निपत- संज्ञा निपातोऽव्ययमित्यव्ययसंत्ञा1 ||

समः सुटि ८।३।५ पुमः खय्यम्परे ।२.। कानाघ्रेडिते ।२ १२

संपुंकानां सत्वम्‌ Il संपुंकानां सत्वं gener | संस्स्कतौ पुंस्कामा कोस्कानिति | रविधौ ह्यनिष्टमसङ्ः रविषौ हि सत्यनिर्ट प्रसज्येत | इह तावत्सैस्स्कर्तेति{ वा दारि [८. २. ३६] हति प्रसज्येत पँस्कामितीदुदुपधस्येति ged प्रसज्येत$ | कँस्कानिति कुप्वोः >कः प्रसज्येत¶ | |

# ३. २, ७९, ९, ४.५०) ग; ९. ९. ३५. ८.३.५५. § «८.३. ४९. षू ८,२.३५.

पा० ८. ३. १-१२.] व्याकरणभहाभाष्यम्‌ ४२५

rae वक्तव्यम्‌ | वक्तव्यम्‌ | क्रियते न्यास एव | समः खटीति fra- कारको निर्देदाः* | समः af सकारो भवति | तत्पकृतमुत्तर त्रानुवर्तिष्यते || यदि तदनुवतैते नर्छव्यपरदान्‌ [८. ३. ७] इत्यत्रापि प्रामोति | संबन्धमनुवर्तिष्यते | . समः टि | पुमः खय्यम्परे सो भवति | नर्छत्यप्रशानुमेवति पुमः खय्यम्परे सकारः | उभयथक्षु [८ | दीषोदटि समानपादे [९] नृन्पे [९०] स्वतवान्पायौ [९१] दमैवति पुमः खय्यम्परे सकारः | कानान्निडिते सकारः | पुमः खय्यग्पर इति निवृत्तम्‌ ||

समो वा लोपमेक इच्छन्ति | संस्कत संस्कतौ ||

छोटे रलोपः।॥८।२।१२॥

हरोपेदान्तग्रहणम्‌ Il ठेपिऽपदान्तम्रहणं कतेष्यम्‌ | इह मा भूत्‌ | अलिड्खकते | गुडलिङ्ौकते। || तेन्तर्दि वक्तव्यम्‌ | वक्तव्यम्‌ | जरत्वमत्र वाधकं भविष्यति{ || जरभावादिति चेदुततरत्र दस्याभावादपवादप्रसङ्गः > I जदभावादिति Beary ढकारस्याभावादतिडत्वादपवादोऽवं विक्ञायते$ | कस्य | जदत्वस्य || तस्मात्सिदवचनम्‌ Il ३॥ तस्मास्तिडधत्वं वक्तव्यम्‌ | कस्य | त्वस्य || सङ्हणं वा il Il सङ्हणे॥ वां कतैष्यम्‌ | सङि इति वक्तव्यम्‌ |! तत्तद वक्तव्यम्‌ | वक्तव्यम्‌ | आनन्तयैमिहभ्रीयते दकारस्य इकार इति | ata संनिपातकृतमानन्तय शालकृतमनानन्तयै कचि तैव संनिपातकृतं नापि Meany | sa संनिपातकृतमानन्तयै शाखकृतमनानन्तयै weet नैव संनि- पातकृतं नापि शाल्लकृतम्‌ | यत्तु कुतधिदेवानन्तयै तदाभ्राचिष्यामः ||

# ८. ४. ६९. T <, २. ३९. { ८. २, ३९. § ८. ४.४२. थ्‌ ३, १. ५-१. ४, ९८, Of 9

४२६ व्याकरणयहामाष्यम , [म०८.३.९,

रखरवसानयोर्विंसजेनीयः १५ विसर्जनीयोऽनुत्तरपदे ९॥

विसजनीयोऽनु्तरपद इति वक्तव्यम्‌ | इह मा मत्‌ ade: नार्पत्य

इति! | वा बहिरद्गलक्षणत्वात्‌ २॥

वा वक्तव्यम्‌ | कर कारणम्‌ | बहिरङ्गलक्षगत्वात्‌ | बहिरङ्गो रेफः। शन्तर ङो विसजनीयः | असिद्धः बहिर कमन्तरङ्के || Ia युक्तः परिहारः | अ- न्तर द्धः बहिरङ्गमिति प्रतिहन््भाविनवेती पक्षौ | सत्यन्तरद्गेः बहिरङ्ग सति ब- हिर ङ्गे ऽन्तर ङ्गम्‌ | चात्रान्सरङ्गबहिरद्गनयोयगपत्छमवस्थानमस्ति | किं कार- णम्‌ | असिद्धल्वात्‌† | चानभिनिर्वत्ते बहिरङ्गे sac प्रामोति | तत्र॒ निमि- नलमेव बहिर ङ्गःमन्तरङ्कस्य || अनिमित्तं बहिरङ्कमन्तरङ्गस्य | किं कारणम्‌ | भसिडत्वात्‌ || कथमसिदत्वं यावता पुतरैत्रासिद्धम्‌ [८. २. ९] इत्यसिद्धा परि- भाषा || असिद्धं बहिरङ्गमन्तरङ्गे | कथम्‌ | कायकालं संज्ञापरिभाषमिति खर- वसरानयोर्विसजेनीय उपस्थितमिदं vane बहिरङ्गमन्तरङ्ग इति | एवमेषा सिद्धा परिभाषा भवति कुतो नु ata: परिभाषयोः सावकादायोः सम~ वस्थितयोः पूवैत्रासिद्धमिति चासिद्धं बहिरङ्गमन्तरङ्ग इति पूवेत्रासिद्धमित्येता- मुपमृव्यासिद्धं बहिर द्गमन्तर द्ग इत्येतया व्यवस्था भविष्यति पुनरसिद्धं बहिर- ङ्गमन्तरङ्ग इव्येतामुपमृद्य पवेत्रासिद्धमित्येतया व्यवस्था स्यात्‌ | भतः किम्‌ | जतोञ्युक्तः परिहारो वा बहिरङ्गलक्षणत्वादिति ||

रोः सुपि ८।२. १६.

किमथेमिदमुच्यते खरवसानयेर्धिसजनीयः [८.३.१९] इत्येव सिम्‌ नियमार्थोऽयमारम्भः | रोरेव aft नान्यस्य aft | मा भूत्‌ | AY yy IE

# ४. दे, ५३; ४.९, ८९;-०. २,९१९.०; ९.९. ५१९. ८, २. ९,

qo Z,&%, १५-२९.] व्वाकरगवहाभाष्यर्‌ || ४२७

मोभगोअषोअपूैस्य ase २. IQ

अरग्रहणमनयेकमन्यत्राभावात्‌

अदयहणमनयेकम्‌ | किं कारणम्‌ | अन्यत्रामावात्‌ | न्यत्र रुरस्त्यन्यदतो sare I ननु चायमस्ति | छन्दः पयःस्विति | किं पुनः कारणं छकारपर -एवोदाहियते पुनरयं वृक्षस्तत्र अरक्षस्तत्रेति" | अस्त्यत्र विदोषः | विसजेनीये कृते भविष्यति | इहापि ate विस जैनीये कृते भविष्यति | छन्दः पयःस्विति। | स्थानिवद्धावा- arate | ननु चेहापि स्थानिवद्धावात्राभोति | वृक्षस्तत्र अक्षस्तत्रेति | अनल्विधौ स्थानिवद्भावः | अथायमल्विधिः स्वाष्छक्यमदप्रहणमवक्तुम्‌ | वाढं शक्यम्‌ | अल्विपिस्ता्हि भविष्यति | कथम्‌ | इदमस्ति रो रि [८.३.१४] इति | ततो Raa खरवसानयोर्विसजनीयो रः | ततो रोः पि विसर्जनीयो इत्येव It उत्तराथे तद्येदमहणं Hat हलि सर्वेषाम्‌ [८. ३. २२] हल्य शीति यथा स्यात्‌ | हह मा भृत्‌ | वृष्षवयतेरप्रत्ययो वृक्षव्करोति ||

ओतो MIST ८।२।२०॥

, किमयेमिदमुच्यते रोषः दाकल्यस्य ८. ३. ९९] इव्येव सिद्धम्‌ | ओकाराष्टोपवचनं नित्यार्थम्‌ I ओकाराल्लोपवचनं क्रियते Peart | निव्यार्थोऽयमारम्भः |

ST षदे॥८।२।२१॥

पद इति किमथेम्‌ | तन्त्रे उतम्‌ तन्तयुतम्‌ तन्त्र उतम्‌ || पद हति शक्यमव- Hz | कस्माच्च भवति तन्त्रे उतम्‌ तन्त्रयुतम्‌ तन्त्रं उतमिति | रुक्षणप्रतिपदोक्तयोः पतिषदोक्तस्थेवेति || उत्तरा तर्हि पदमहणं Ret ङम्मो Kea उन्मुण्निस्यम्‌ [८.३.३२] हत्यपदे मा भूत्‌ | दण्डिना gate ||

भानाम्‌

* ८. ३. १९. <. र. ९६. ६. ९. १५.

४२८ व्याकर्णमहायाष्यम्‌ [Fo ८. ३, ९.

हे मपरे वा॥८।३। २६

यवलपरे यवला वा ९॥

यवलपरे हकारे यवला वेति वक्तव्यम्‌ | faze: किं द्यः | किन्हलयति किं हलयति | किल्हादयति किं हूदयति ||

डः सि धुट्‌ ८।२.। २९. नश्च ।२,।२.० शि तुक्‌ ८।२. २९१ ड़ः Hae ८।२।२८ ङमो हृसवादचि Tapa ।२ ।२.२

इह धुडादिषु केचित्पूवोन्ताः केचित्परादयः | यदि पुनः सवे एव पुवोन्ताः स्युः सवे एव परादयः | कथा विदोषः | धुगादिषु ्टुत्वणत्वप्रतिषेधः | II धुगादिषु eee ्ुत्वणत्वयोः प्रतिषेधो वक्तव्यः || ष्टुत्वस्य तावत्‌ | अधलि- zeae | मधुकिद्त्साये | gar g: [८. ४. ४९] इति get प्रामोति | परादौ चनः सति पदान्ताद्रोरनाम्‌ [४२] इति प्रतिषेधः सिद्धो भवति || णत्वस्य | युः नरास्ते | कृषच्चास्ते | रषाभ्यां नो णः समानपदे [८. ४. ९] इति णत्वं भ्रा- धल | परादौ पुनः सति पदान्तस्य नेति प्रतिषेधः* सिद्धो भवति || सन्तु तर्हि परादयः | परादौ छत्वषत्वविधिप्रतिषेधः यदि परादयदछत्वं विधेयं षत्वं प्रतिषेध्यम्‌ || vet विधेयम्‌ | FAVA!

८. ४, २७.

qe ८, ३, WAR] न्याकरगमहाभाच्यम्‌ || ४२९

Ha | यदि तच्दाश्णेऽटि ८. ४. द| इति श्यः पदान्तारिव्येवं तत्‌ | कि पुनः कारणं AA: पदान्तादित्येवं तत्‌ | इह मा भूत्‌ | पुरा क्रूरस्य fat वि- रध्डित्तिति || षत्वं प्रतिषेध्यम्‌ | प्रत्यङ्क्तिञ्च | उदङ्क्सि्च | आदेङप्रत्य- ययोः [८. ३. ९९] इति षत्वं प्रामोति | gated पुनः सति सासदागोः [१९११] इति प्रतिषेधः सिद्धो भवति || तस्मारसन्तु यथान्यासमेव केचित्प्वोन्ताः केचि- त्परादयः || भयं. तु खलु शि तुक्छत्वाथे नियोगतः gata: कतेव्यस्तत्र कुबै- sea WEST इति रषाभ्यां नो णः समानपद इति णत्वे प्रामोति | Ae दोषः | श्रुत्व योगविभागः करिष्यते* | इदमस्ति क्षुभ्नादिषु गकारो भवति | ततः स्तोः शुना | स्तोः शुना संनिपाते णकारो भवति | ततः शयुः | शु भवति स्तोः भुना संनिपाते

ङमो हूखादचि ङमुण्नित्यम्‌ २.। २.२९

ङमुटि पदादिग्रहणम्‌ It Il

wafe पदादिम्रहणं कतेव्यम्‌ | इह मा भूत्‌ | दण्डिना शकटिनेति || ततर्ह वक्तव्यम्‌ | वक्तव्यम्‌ | पदादिति‡ वतेते | एवमपि परमदण्डिना परमच्छ- a mas | as दोषः | उक्तमेतदुत्तरपदत्वे चापदादिविषौ लुमता लुम ` प्रत्ययलक्षणं भवतीतिर¶ || एवमपि पद।दिति वक्तव्यम्‌ | यङि तत्कृतं प्राक्ख॒- पि कुर्सनादित्येवं तत्‌** || vt aft ङम एवायं उमुदियते | कथम्‌ | पद- स्येति†† aaa ea इति नैषा पञ्चमी | का ale | संबन्धषधी | पदान्तस्य ङमो उमुङवति हस्वादुत्तरस्याचीति | यदि ङम एव उममुद्धयते कुवेच्नास्ते KT रषाभ्यां नो णः समानपदे |८. ४. ९| इति णत्वं प्रामोति | पदान्त- स्य नेतिः प्रतिषेधो भाविष्यति | पदान्तस्येद्युच्यते नैष पदान्तः | पदान्तभक्त पदान्तम्रहणेन ग्राहिष्यते || एवमपि feats | किं कारणम्‌ | उक्तमेतत्त वा पदाधिकारस्य विदोषणत्वादिति$$ || एवं तर्हि पद इति वतेते | क्र प्रकृतम्‌ | उभि पदे [८. ३. 29] इति Il * ८, ४, ४०, + ८. ४. 8%, { ८.२. ९७, § २.४. ७१; ९.९. ६२; ९. ४.९४.

4 ९. ९. ६३१. *## ८, १, ६९. TT <. ९. ९६. पं <. ¥ Re §§ ८. ९. ९६५.

७४३० व्थाकरगयहामाष्यय्‌ (qo ८. ३. ९.

मय उबोबोवा॥८।२।२३.

किमथ मव उत्तरस्योओ वो बेस्युश्यते नेको यणचि [६. ९. 99] इत्येव सिद्धम्‌ सिध्यति | ope: प्रकृत्येति" प्रकृतिभावः परामोति || चदि पुनस्त- बेवोश्येतेको यणचि मय wat वेति | वैवं शक्यम्‌ | इह हि दोषः स्यात्‌ | किम्वावपनं महत्‌ | मोऽनुस्वारः [८. ३. २३] हतीस्वनुस्वारः प्रसज्येत | वत्वे पुनः सत्यसिद्धत्वाच्च भाविष्यति

` विसजैनीयस्य सः RAW

इह कस्मान्न भवति | वृक्षः अक्ष इति | संहितायामिति। वतेते | garry smart | कि कारणम्‌ | परः संनिकषैः संहिता [९.४.९०९] इत्युच्यते यथैव परेण परः संनिकर्षं एवं पूर्वेणापि | एवं तद्येनवकाशावसानसंश्ञा‡ संहितासंज्ञां वाधि- ध्यते | अथवा स॑हितासंज्ञायां प्रकर्षगति्धिज्ञास्यते | साधीयो यः परः संनिकभ इति | कथ साधीयः | यः yaaa: || यद्येवानवकाशावसानसंश्ञा संहितासंजञां वाधते थापि संहितासंश्ञायां प्रकषैगतिर्विज्ञायत उभयथा दोषो भवति | इष्यन्त इत उत्तरमवसाने संहिताकायाणि तानि सिध्यन्ति | अणो ऽपगृद्यस्यानुनाधिकः[८.४. ९७] इति || एव॑ तद्योच्ायेप्रवृत्तिज्गोपयति ater विसजेनीयस्य सत्वं भव- तीति यदयं खरवसानयोर्विसर्जनीयः [८.३.२९] इत्याह | इतरथा खरवसानयोः सो भवतीत्येव ब्रुयात्‌ त्च लघु भवति विसजेनीयस्य rare वक्तव्यं भवति || भवयं शरे विसजैनीयः [८.३.३९] इत्यत्र platens विसजै- नीयपमहणै कतेव्यम्‌ | अथेदानीमेतदपि रसांनिध्याथे पुरस्तादपक्रशष्यते खरवसानयोः इत्यत्ै्ैवमपि कुष्वोःभक९०पौ [८.३.३७७] इत्येवमारिनानुक्र मणेन व्ववच्छि मोभगोभषोभपूरवस्य योऽशि [८.३.९७] इत्यत्र रुमहणं कर्तेष्यं स्यात्‌ || एवमप्येकं विसजैनीयम्र्ट्णं व्याजो भवति | सो अयमेवं लघीयसा न्यासेन सिद्धे सति axG- यांसं यलमारमते तजञ्ज्ञापयत्याघार्यो सर्वस्य विसर्जनीयस्य सस्वं भवतीति Il एवमप्यतैकान्तिकं श्च पकम्‌ | एतावज्ज्ञाप्यते सधैस्य विसजनीयस्य सस्व भवतीति

9 ६, ६, ९४; ६. ९. ९२९. $<. % ६०८. ९. ४. ९९५.

qo ८. ३. २१-३५७, | व्याकरनहाभाष्यप्‌ ४३९

तत्र कुत एतदिह भविष्यति queasy अम्स्तजनेतींड भविष्यति वृक्षः अक्ष इति एवं तद्योचायेप्रवृत्तिज्ञो पयति नास्य विसजेनीयस्य सस्व भवतीति यदयं wat विस जनीय इत्याह | भथवा हलीति वतेते | प्रकृतम्‌ | हलि सर्वेषाम्‌ [८.२.२२] हति | यदि तदनुवतेते मय उओ वोधा [८.३.२६] af चेति हल्यपि वत्वं mane lary नः | शमु यरस्तु | एव॑ ae विसजनीयस्य इत्यन्न खरीत्यनुवर्ति- प्यते" | अथवा संबन्धमनुवतिष्यते ||

वा शारि ॥८। Ar ३६

वादार्भैकरणे wit रोपः ।। I बादाप्रकरणे खर्परे लोपो बक्तव्यः | वृक्षा स्थातारः | वृका; स्थातारः I

कुषः sao २. ।२..७॥

सस्य कुप्वोर्षिस्जनीयजिह्नामूलीयोपध्मानीयाः सस्य कुप्वोधिसजेनीयजिद्वामूलीयोपध्मानीया वक्तव्याः || विसजेनीयादेशो हि रापरयोरेवादेदाप्रसङ्गः Il I

विसजैनीयादेशे हि सति शर्परयोरेव† कुप्वोः क्वौ स्याताम्‌ | अद्भिः car- तम्‌ | वासः क्षौमम्‌ || वचनाच्च भविष्यतः | अस्ति वचने प्रयोजनम्‌ | किम्‌ | पुरुषः त्सरुकः || तत्तर्हि वक्तव्यम्‌ | न॒ वक्तव्यम्‌ | यदेतहिसजेनीयस्य सः [८. २. ३४] इत्यत्र विस्जनीयग्रहणमेतदुसरत्रानुवरतिष्यते तसमि ait विस- जेनीयो असिद्धः || नासिडधः | कथम्‌ | अधिकारो नाम ॒निप्रकारः | कथिदेक- देतरास्थः सवै शालममिज्वलयति यथा प्रदीपः इुप्रज्वकितः स्वै वेदमाभिज्वल- यति | अपरो यथा रञ्ञ्त्रायसा वा बद काष्ठमनुकृष्यते वदत्‌ | भपरोऽभेकारः प्रतियोगं तस्यानिर्देराथं इति योगे योग उपतिष्ठते | wate पदमोअधिकारः प्रति- योगं तस्यानिरदशाथे इति तदा हि यदेतदिसज॑नीयस्य इत्यत्र विसजनीययहण- भेतदुत्तरत्रानुवृ तं खदन्यस्संपद्यते तरसिमि्च qt विसजनीयः Aa: | wt

€, ३. ९६, T ८.३. ३९.

BRR व्यौकरणमहाभौष्यम्‌ [ म० ८, ३. ९,

हृत्वा Wate कुप्वोः कट्वी स्याताम्‌ अद्भिः न्तातम्‌ | वासः क्षीममिति ||

एवं तर्हि योगविभागः करिष्यते" | शपेरे विसजेनीयः [६९] | वा शरि ३६|| | ततः कुप्वोः | कुप्यो् हापरयोर्विस्जनीयस्य विसजैमीयो भवतीति | किमथेमिदम्‌ | कुप्वोः >कश्ट्पी घष्यति तद्राधनाथेम्‌ | ततः >कश्र्पी भवतः कुप्वोरित्येव | दापेरयोरेति निवृत्तम्‌ || अथवा wt विसजेनीय इस्येतत्कुप्योः रक्षौ वेस्यत्रानुवर्विष्यते || |

सोऽपदादी ८।२३।२८

सोऽपदादावनव्ययस्य | १॥ सोऽपदादावनव्ययस्येति वक्तव्यम्‌ | इह मा भूत्‌ | प्रातःकल्पम्‌ पुनःकल्पम्‌ || रोः काम्ये नियमाथेम्‌ || २॥ रोः काम्य इति वक्तव्यम्‌ | किं प्रयोजनम्‌ | नियमा्थम्‌ | रोरेव काम्ये नान्यस्य | पयस्काम्यति | मा भूत्‌ | गीःकाम्यति पुःकाम्यति || उपध्मनीयस्य सत्वं वक्तव्यम्‌ | किं प्रयोजनम्‌ | भयमुभ्जिरुपध्मानीयो- पधः पद्यते तस्य सत्वे कृते जदभावे† चाभ्युदः TAR इत्येतद्रूपं यथा स्यात्‌|| यद्युप- ध्मानीयोपधः पद्यत उभ्जिजिषतीर्युपध्मानीयस्य rat wtf | दकारो- पपे पुनः सति न्द्राः संयोगादयः [६.१.६] हति प्रतिषेधः सिद्धो भवति | यदि

दकारोपधः पद्यते का रूपसिद्धिः stam उभ्जितुमिति | असिद्धे उद्जेः|

इदमस्ति स्तोः शुना भुः| ८.४.४० | | ततो वद्यामि | उद्जेः| उदजे शुना संनि- पाति भो भवतीति || तत्तर्हि वक्तव्यम्‌| वक्तव्यम्‌ | निपातनादेतस्सिद्धम्‌। किं निपा- तनम्‌ | भुजन्युम्जौ पाण्युपतापयोः [७. ३. ६९] हति | हहापि प्रामोति | ange: समुद्गः | अकरत्वविषये निपातनम्‌ | भथवा Fags रूपम्‌ | किं ale | गमेद्युपसगोडो विधीयते | अभ्युद्रतोऽभ्युद्ः | समुदतः समुदः ||

इणः षः २, ।.२९. nu

AAAI सत्प्रमुत्का तत हण उत्तरस्य सकारस्य षत्वमुच्यत आहोस्विदिणं

# ८, ३. ३७, ¶† ७, ३. ९२; ४. ५.

Mo ८. ३. ३८-३९.] ध्याकरणमहाभाष्यम्‌ ४३३

ङत्तरस्य विसजेनीयस्थैव vet विधीयते | किं चातः | यद्थविशेषेण सत्वमुच्केण उत्तरस्य सकारस्य षत्वमुच्यते निष्कृतम्‌ निष्पीतमित्यन्न" सत्वस्यासिदस्वास्षस्वं प्रामोति || ator उत्तरस्य विसजेनीयस्थैव vet fiat सत्वमप्यनुवतैत उताहो | किं चातः | यथ्यनुवतेते सत्वमपि प्राति | अथ निवृत्तं नमस्पुर- सोगेत्योः [८. ३. ४०] इत्यत्र सकारपहणं क्ैव्यम्‌ || afer क्रियमाणे भत्वमप्वनु वतेत उताहो | किं चावः | यद्यनुवतेते षत्वमपि प्रामोति | अथ निवृ्तमिदुदुपधस्य चाप्रत्ययस्य [४९] vere षकार महणं कतेव्यम्‌ || तस्मिश्च क्रियमाणे सत्वमप्यनुवतैत उताहो | किं चातः | यद्यनुवतेते सत्वमपि प्रामोति | भथ निवृत्तं तिरसोऽन्यतरस्याम्‌ [४२] ह्यत्र सकारमहणं कतैव्यम्‌ || तस्मि

, क्रियमाणे षत्वमप्यनुवतैतं उताहो | किं चातः | यद्नुवतेते षत्वमपि प्रामोति।

अथ निवृत्तं दिजिधतुरिति wearst [४६ | gaat: सामर्थ्ये [४४] नित्यं समा- सेऽ्नु्तर पदस्थस्य [४९] इति षकार ग्रहणं कतेव्यम्‌ || तस्मिश्च क्रियमाणे सत्व- मप्यनुषतेत उताहो | किं चातः | यद्यनुवतेते सत्वमपि प्रामोति | भय Agere: कृकमिकसकुम्भपात्रकुश्चाकर्णीष्वनव्ययस्य [४६] इति सकारम्रहणं कतैव्यम्‌ ||

यथेच्छसि तथास्तु | अस्तु तावदविदोषेण ae उत्तरस्य सकारस्य

.बत्व मुष्यते | ननु चोक्तं निष्कृतम्‌ निष्पीतमित्यत्र सत्वस्यासिडधत्वात्षत्वं प्रामो-

तीति | ty दोषः | भाचार्यपरवृत्तिज्ञौपयति योगे योगोऽसिद्धः | किं me | प्रकरणे प्रकरणमसिद्धमिति यदयमुपसगोदसमासेऽपि णोपदेशस्य [८. ४. ९४|| इत्यसमासेऽपिग्रहणं करोति || भथवा पुनरस्त्विण उत्तरस्य विसजेनीयस्य षत्वं विधीयते | ननु चोक्तं सत्वमप्यनुवतेत उताहो किं चातः यश्थनुवतेते सत्वमपि प्रामोतीति | te दोषः | संबन्धमनुवर्तिष्यते | सोऽपदादौ [३८|| इणः षः [RR] | नमस्पुरसोगेस्योः [४ ०| सकारः इण उत्तरस्य THT: | इदुदुपधस्य चाप्रत्ययस्य [४१] षकारः नमस्पुरसोगत्योः सकारः | तिरसोऽन्यवरस्याम्‌ [४२] सकारः इदुदुपधस्य चाप्रस्ययस्य षकारः | हिजिधतुरिति west [४२ | gaat: सामर्थ्य [४४ | नित्यं समसेऽनुत्तर पदस्थस्य [४९| इति षकारः तिर सोऽन्यतरस्यां सकारः भतः कृकमिकंसकुम्भपात्रकु शाकर्णीस्वनव्ययस्य [४६] | सकारो ्नुषतेते THT रम्रहणं निवृत्तम्‌ |

9 €, ३. ५९. 39 4111

४३४ . व्याकरणयमराभाष्यम्‌ || [wo ८. ३. १.

इदुदुपधस्य चाप्रत्ययस्य ।२.। ७९. `

इदुदुपधस्य चाप्रत्ययस्येति चेत्पुम्मुहुसोः प्रतिषेधः

इदुदुपधस्य चापरस्ययस्येति वेस्पुगमुहृसोः प्रतिषेधो वक्तव्यः | पुंस्कामा" मुहःकाम इति ||

वृद्धिमूतानां षर्व वक्तव्यम्‌ | दौष्छुत्यम्‌ नेष्पुरुष्यम्‌ ||

तानां तादौ

gaat तादौ† acai वक्तव्यम्‌ | सर्पीदिष्टर वर्हीरे्टर | Tage

दू देष्पुरुष il | वा बहिरङ्कलक्षणत्वात्‌ Il

षा वक्तव्यम्‌ | किं कारणम्‌ | बहिर ङ्गलक्षणत्वादरेः | बहिर द्कलक्षणा वृदिः॥

इह कस्माच्च भवति | पितुः‡ करोति | मातुः करोति | अप्रत्ययविसजेनीयस्येति Te प्रसज्येत | अप्रस्ययविसजेनीयस्येस्युच्यते प्रस्ययविसजेर्नःय्ायम्‌ | लुप्यतेऽख परत्ययधिसजेनीयो रात्सस्य [८. २. Qe] इति | एवं तर्हि

भातुष्पुत्रम्रहणं ज्ञापकमेकादे दानिमिन्तात्षत्वप्रतिषेधस्य il

यदयं कस्कादिषु$ भातुप्पुत्रशाभ्दं पठति तञ्ज्ञापयरयाघार्यो मैकादेदानिमिन्ता- eet भवतीति ||

दविखिश्चतुरिति waist ।२ ४२

दिखि्तुरहणं किमयम्‌ | इह मा भूत्‌ | Hane: करोति | अथ कृत्वो- sivet किमथेम्‌ | इह मा भूत्‌ | चतुष्कपालः चतुष्कण्टक इति | नैतदस्ति | अस्त्वेतेन विभाषा पूर्वेण॥ निस्यो विधिर्भविष्यति | नापर पूर्वेणेयं विभाषारभ्यते सा यथेवेह बाधिका भवति चतुः करोति चतुष्करोवीव्येवं चतुष्कपालेऽपि वाधिका स्यात्‌ | नात्र पूर्वेण षत्वं sonia | किं कारणम्‌ | अप्रत्ययविसर्जनीयस्येस्युच्यते

# ८. ३. ६*. †+ <, ३. Yor, ६, ९" ९९१; ९. ५९, § ३. ४८, 7°. थ्‌ ८.२. ४९,

पा० ८, ३. ४९-४५. |] व्याकरणपरहाभाष्यय्‌ ४३५

परत्ययविसजेनीयभायम्‌* | लुप्यते प्रत्ययविसजेनीयो रात्सस्य [८. १. २४] इति | तस्माक्कृत्वोऽयेन्रहणं TIT || Ret शाक्ष्यमवक्तुम्‌ | कस्मान्न भवति GAR: करोतीति | इदु-

दुपधस्येति† वतेते || नेवं शक्यम्‌ | अक्रियमाणे दिलिथतु्हणे कृत्वोऽथचहणेन विसजेनीयो चिरोष्येत | wT को दोषः | eta स्यात्‌ द्विष्करोति &ः करोति * | इह स्यात्‌ चतुष्करोति चतुः करोतीति{ | दिजिशतुैहणे पुनः क्रियमाणे कृ- स्वो ऽथेग्रहणेन द्िजिथतुरो Prat | Rept कत्वोऽयै वतेमानानां यो विसजेनीय इति || एतदपि नास्ति प्रयोजनम्‌ | पदस्येति वतैते त्कृस्वोऽथेमहणेन विदोषयिष्यामः | पदस्य etsy वतेमानस्य यो विसजेनीय इति ||

nage षत्वं ब्रवीति कस्माअतुष्कपाले मा |

षत्वं विभाषया भूतच्तनु Pre तत्र पूर्वेण ९॥

सिदे wt विधत्ते चतुरः vet यदापि कृत्वोऽ्थ |

BA कृत्वो्थयि रेफस्य विसजेनीयो हि 2 II.

एवं सति त्विदानीं िलि्तुरितस्यनेन किं कायेम्‌ |

अन्यो हि नेदुदुपधः Hearst कथिदप्यसि || ||

कषक्रियमाणे ae विस्ज॑नीयस्तदा विदोष्येत |

चतुरो सिभ्यति तदा रेफस्य विसजनीयो हि || v

तरसिमिस्तु गृ्यमाणे युक्तं चतुरो विशेषणं भवति |

परकृतं पदं तदन्तं तस्यापि विद्रोषणं न्याय्यम्‌ .

नित्यं समासेऽवृत्तरपदस्थस्य ८।२.। ७५ It नुत्तरपद स्थस्येति Garry | परमसर्षिःकुण्डिका | अथेदानीमनेन मुक्ते

gan cet विभाषा weave भवतीडसोः सामर्थ्य [४४] इति | नानापदाथयोवैर्तमानयोः ख्यायते यदा योगः | तस्मिन्धस्वं कायै तदुक्तं त्च भे नेह ARTA Tea चात्र व्यपेक्षासामथ्येम्‌ किं पुनः कारणं व्यपे- शषा सामधभ्येमाभ्रीयते पुनरेकार्थीभावो यथान्यत्र |

= ५,३४.९८ <. ३. ४९. ५.४.९८; <. २.२४. § <. ९. ९६.

४३६ व्याकरणय्रहाभाष्यम्‌ || | म० ८. ३, ९.

cand सामर्थ्ये वाक्ये षत्वं मे प्रसज्येत | Raney सामर्थ्य सति वाक्ये षत्वं स्यात्‌ | सर्षिष्करोति | aff: करोतीति II तस्मादिह * व्यपेक्षां सामथ्यै ang मन्यन्ते | २॥ भथ चेत्कदन्तमेतत्ततोऽधिके नेव wae: | यदि कृदन्तमेतत्ततोऽधिकस्य षत्वं ॒प्रामोति | किं कारणम्‌ | प्रत्ययमहणे wena तदादेरहणं भवतीति || वाक्येऽपि ale प्रापनोति | परमसार्पष्करोति। परमसर्षिः करोतीति | वाक्ये मे विभाषा प्र॑तिषेषो प्रकल्पेत Il यदयमनुत्तर पदस्थस्येति प्रतिषेधं दासि तज्ज्ञापयत्याचार्यो भवति वाक्ये विभेति | भथ चेत्संविज्ञानं नित्ये षत्वे ततो विभाषेयम्‌ | augers प्रातिपदिकं ततो निस्ये षत्वे Te et विभाषारभ्यते† | सिद मे समासे पत्वम्‌ | किमर्थ तर्हीदमुच्यते | प्रतिषेधाथेस्तु यन्नोऽयम्‌ भनुत्तरपदस्थस्येति प्रतिषेधं वश्यामीति || नानापदार्थयोवे्तमानयोः ख्यायते यदा योगः | तस्मिन्पत्व काये तदुक्तं तञ्च मे नेह

ward सामर्थ्ये वाक्ये षत्वं मे प्रसज्येत | तस्मादिह Stet सामथ्यै साधु मन्यन्ते २॥

भथ चेत्कू दन्तमेतत्ततोऽधिके नेव मे भवेत्ाच्तिः। वाक्ये मे विभाषा प्रतिषेषो प्रकल्पेत

भथ चेत्संविन्ञानै नित्ये षत्वे ततो विभाषेयम्‌ | सिद मे समासे प्रतिषेधाथेस्तु यतोऽयम्‌ 2 अपदान्त्य PAT २. ५५ अथ मूधेन्यह्ण किमर्थे नापदान्तस्य षो भवतीत्येवोच्येत | तश्रायमप्यरषः

# ८, ३. ४४. T ८. ६. ४९; ४४.

qo ८, ३, ५५.] व्याकरणयहाभ्यिम ४३७

पकारम्रहणं कतेष्यं भवति प्रकृतमनुवतेते | प्रकृतम्‌ | इणः षः [८.३.२३९] इति || नैवं शक्यम्‌ | अवरयं॑मूरभन्यम्रहणं कतेष्यमिहाथमुत्तरायै | इहाथ तावत्‌ | इणः बीष्व॑लुङ्कटां षोऽङ्गात्‌ [८. ३. ७८ | इत्यत्र मुषैन्यमहणं Heed भवति | उन्तराथे | रषाभ्यां नो गः समानपदे [८.४.९ | इत्यत्र णकारम्रहणं

कतैव्यं भवति | तत्रायमप्यथः पदान्तस्य नेति" प्रतिषेधो वक्तव्यो भवति

अपदान्तामिसंबडं मूषेन्यमहणमनुवतेते ||

इति भ्रीभगवत्पतश्ञठिविरचिते व्याकरणमहाभाष्ये ऽ्टमस्याध्यायस्य तृतीये पादे परथममाह्धिकम्‌ ||

८. ४, ३७.

४३८ व्याकरणयमहाभाष्यम्‌ tl [To ZAR

सहेः साडः सः २. ५६

स्पहणं किमथे सहेः साडो FIN भवतीत्येवोच्येत | सहेः साडो मूरषन्यो भवतीस्युच्यमानेऽन्त्यस्य rasta" | ननु चान्त्यस्य मुषेन्यवचने प्रयोजनं नास्तीति कृत्वा सकारस्य भविष्यति | कुतो नु खल्वेवदनन्त्याथे आरम्भे सकारस्य भवि- ष्यति पुनराकारस्य स्यात्‌ स्थानेऽन्तरतमो भवतीति† सकारस्य भविष्यति | भवेर्पकृतितोऽन्तरतमनिवचौ सत्यां At ery | भदेदातस्त्वन्तरतमनिर्वैती सत्यामाकारस्य प्रसज्येत | तस्मात्सकारम्रहणं कतेव्यम्‌ || TAT सकारप्र- इण त्रियते | आदेशप्रत्यययोः [९९ | सकारस्य यथा स्यात्‌ | इह मा भूत्‌ | चितम्‌ स्तुतम्‌

भय afenet किमे साडः सो भवतीत्येवोच्येत | atta argt भवति नान्यस्य | Tat

साडः षत्वे समानदाब्दप्रतिषेधः II

साडः षत्वे समानाब्दानां प्रतिषेधो वक्तम्यः | साडो दण्डः | खाडो ara

इति || अथेवद्रहणास्सिद्धम्‌ | अर्थवतः साड्शम्दस्य महणं तैषोऽैवान्‌ | अर्यवद्रहणास्सिद्धमिति चे्द्धितलोपेऽथंवत्वात्मतिषेधः at

अ्थेवद्ूहणास्सिद्धमिति वे्तडितलोपेऽथेवत्त्वास्पतिषेधो वक्तव्यः | सहाडेन साडः साडस्यापत्यं साडिः‡ अन्र प्रामोति || बक्तव्यः | षत्वतुकोरेकादेास्या- सिदत्वान्नैष साडशाम्दः$ || एवमपि सह डेन ae: सडस्यापत्यं साडः अश्र

mata | तस्मात्सहिम्रहणं कतेव्यम्‌ ||

इण्कोः LIRR नुम्विसजेनीयश्व्यैवायेऽपि ।२.।५८

नुभ्विसर्यनीयदाग्यवाये Fra: प्रतिषेधः नम्विसजनीयशव्यैवाये निंसेः प्रतिषेधो वन्तव्यः | निस्ते स्स्वेति | ततर्द

9 ६, ९. ५२, ९. A ५९०. { ४,९.९५; ६. ४, ९४८. § ६. ९. ८६.

qre ८, ३, ५६-५९.] व्याकरणमहाभाष्ये ७३९

वक्तव्यम्‌ | वक्तव्यम्‌ | नुत्रैव व्यवाये विसजनीयेनैव व्यवयि ata व्यवाय इति | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं स्यते | प्रत्येकं वाक्यपरि- समातिवैष्टेति | तद्यथा | गुणवृद्धिसंज्ञे प्रत्येकं भवतः | ननु चायमप्यस्ति दृष्टान्तः समुदाये घाक्यपरिसमाभिः | तद्यथा | गगौः शातं दण्ड्यन्ताम्‌ | अ्िनथ राजानो हिरण्येन भवन्ति प्रत्येकं दण्डयन्ति || एव तर्हि

योगविभागास्सिङ्धम्‌ २॥

योगविभागः करिष्यते | नुरव्यवाये | ततो विसज॑नीयव्यवाये | ततः शाब्ये- वाये ate योगविभागः कतैव्यः | weer: | Terk व्यवायश्भ्दः परि- समाप्यते ||

अदेद्ाप्रत्यययोः ५९ i

अदे राप्रत्यययोः षत्वे सरकः Afra: Il

आदेशप्रत्यययोः TA सरकः प्रतिषेधो वक्तव्यः | कृसरः धूसरः || भअ- त्यल्पमिदमुध्यते सरक इति | सरगादीनामिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | वसम्‌ तसंमिति || wale वक्तव्यम्‌ | वक्तव्यम्‌ | उणादयोऽ्युस्पन्नानि प्रा- तिपदिकानि | धा एतत्पत्वे शाक्वं॑विज्ञातुमुणादयोऽव्युत्पत्तानि प्रातिपदिकानीति | इह हि स्यात्‌ सर्पिषः यजुष इति | एवं तर्हि

बहुलवचनात्सिद्धम्‌ Il > Il

बहुलं प्रत्ययसंज्ञा भवति ||

किं पुनरियमवयवषष्टी | आदेशस्य यः सकारः प्रत्ययस्य यः सकार इति | भाष्ोस्वित्समानाधिकरणा | sweat यः सकारः प्रत्ययो यः सकार इति| कात्र विदोषः |

अदिराप्रत्यययोरित्यवयवषष्ठी Berar प्रतिषेधः Il

अआदेहाप्रस्यययोरित्यवयवषक्ी Beat प्रतिषेधो वक्तव्यः | Ad बिसम्‌ मुसलं मुसलम्‌* ||

Fee. Us ४.

४४० व्याकरणमहाभाष्य [wo ८. 3, %

समानाधिकरणानां चाप्राभिः il

समानाधिकरणानां षत्वस्यापरातनिः | एषः* अकार्षीत्‌!

अस्तु तर्हिं समानाधिकरणा | यदि समानाधिकरणा सिषेच इष्वाप अत्र नं भराति | धातुद्िवेचने स्थाने हिवेचनं शक्यमास्थातुम्‌ | इहापि तर्हि प्रसज्येत सरीखप्यत इति | तस्मात्तत्र द्विःप्रयोगो हिवेचनम्‌९ | हह तर्हि करिष्यति हरि- ध्यति प्रत्ययो यः सकार इति षत्वं प्राप्रोति II

अस्तु तद्योदेदो यः सकारः प्रत्ययस्य यः सकार इति | इह तर्हि भकार्षीत्‌ परस्ययस्य यः सकार इति षत्वं प्रामोति | मा भुदेवमादेदो यः सकार इत्येवं भविष्यति || इह afe जोषिषत्‌ मन्दिषदिति4 प्रत्ययस्य यः सकार इति धत्वं प्रामोति | एषोऽपीटि कृते प्रत्ययस्य सकारः || इह इन्द्रो मा TTT ॒देषा- न्यक्त्‌ |

नानाविभन्तीनां समासानुपपत्तिः

नानाविभक्तीनां समासो नोपपद्यत आदेशाप्रत्यययोरिति ||

योगविभागास्सिङ्धम्‌ &

योगविभागः करिष्यते | आदेशस्य षो भवतीति | ततः प्रत्ययसकारस्य षो भवतीति |]

me योगविभागः कतैव्यः | ater: | कथम्‌ | अस्तु तावदवयवषधी | ननु चोक्तमादेशप्रत्यययोरित्यवयवष्षी वचेद्िवैचने प्रतिषेध इति | वैष दोषः | द्विःप्रयोगो द्विवचनम्‌ || यदप्युच्यते समानाधिकरणानां चाप्राप्निरिति व्यपदेिव- erat भविष्यति || अथवा पुनरस्तु समानाधिकरणा | कथं करिष्यति हरिष्यति | आचार्यप्रवृत्तिज्ञोपयति भवत्येवं जातीयकानां षत्वमिति यदय॑ सात्पदाद्योः [८. २. ११९] इति aerated शास्ति || अथवा पुनरस्स्वादेश्ो यः सकारः प्रस्ययस्य यः सकार इति | कथमिन्द्रो मा वक्षत्‌ देवान्यक्षत्‌ | व्यपदेशिषङ्गावेन भवि- ध्यति || me व्यपदेशिवद्धावो वक्तव्यः | वक्तव्यः |

उक्तं वा il Il किमुक्तम्‌ | त्र व्यपदोशेवद वनमेकाचो हे प्रथमाथे षत्वे TITHE

७, >, ९०६. fF ३. १० ४४. { ६. १. १; <, $ ६, ६४१ q 9 ११ ४. s

Wo ८. ३, ६९-६४,] व्याकरणग्रहाभाष्यम्‌ I ४४९

अवचनाघ्लोकविन्ञानास्सिडभिति* | यदपि नानाविभक्तीनां समासानुपपत्तिरि- स्याचा्यप्रवृ्तिज्गोपयति नानाविभक्त्योरेष समास इति यदयं शासिषसिषसीनां [८. ३. ६०] इति घसिम्रहणै करोति | कथं कृत्वा श्रापकम्‌ | यदि द्यादेशस्य यः सकार इत्येवं स्या्सिय्रहणमनथेकं स्यात्‌† | परयति त्वाचायै आदेदो यः सकारस्तस्य षत्वमिति ततो धसिपहणं करोति

स्तौतिण्योरेव षण्यभ्यासात्‌ ।.३. ६१

स्तौतिणिसहणं किमर्थम्‌ | अस्तौतिण्यन्तानां मा भूत्‌ | सिसिक्षति ।। अथे- वकारः किमः | Gerard: | स्तीतिण्यन्तानामेव नान्येषामिति | नैतदस्ति प्रयो- जनम्‌ | सिद्धे विधिरारभ्यभाणोऽन्तरेणैवकारकरणं नियमार्थो भविष्यति | इष्ट- तोऽवधारणा्थस्तर्दि | यथैवं विज्ञायेत स्तीतिण्योरेव षणीति | Ft Are स्वौ. तिण्योः षण्येवेति | इह स्वात्‌ तुष्टाव || अथ षणीति किमथेम्‌ | सेषीव्यते || को विनतेऽनुरोधः | भविनते नियमो मा भृत्‌ | छषुप्सतीति || कः सानुबन्धे अनुरोधः | षश्म्दमाजे नियमो मा भूत्‌। खषुषिष इन्द्रम्‌ छषुपिष इहेति अभ्यासादिति किमथेम्‌ | अभ्यासाद्या प्रापिस्तस्या नियमो यथा स्यादुपसगौ्या पाप्नस्तस्या नियमो मा भूत्‌ | अभिषिषिक्षति{ | नैतदस्ति | असिद्धमुपसगौस्षस्वं rence भविष्यति | इदं ate प्रयोजनं सनि योऽभ्यासस्तस्माश्ा mieten नियमो यथा स्याद्यरि योऽभ्यासस्तस्माद्या परातिस्तत्र नियमो मा भूदिति | सोषुप्यतेः सन्सोषुषिषते | भथवाभ्यासाग्या प्रापिस्तस्या नियमो यथा स्याद्धातोयौ प्रापिस्तस्या नियमो मा भूत्‌ | अषीषिषति | ननु षणीद्युच्यते | षणीति वैषा परसप्रमी शक्या विज्ञातुं सन्यडनन्तं fe हिरुच्यते९ | तस्मादेषा सत्सप्रमी षणि सतीति | wernt Ferrata

स्थादिष्वभ्यासेन चाभ्यासस्य २. ६४ किमथमिद मुच्यते |

# ९, ९, २९४, fT % ४, ३७-४०. ८, ३, ६५. § | ९. ९७७ ` 56 श्रना |

४४२ व्याक रणमहाभाष्यय्‌ [wo ८, ३.२.

स्यादिष्वभ्याखवचनं नियमार्थम्‌

नियमार्थोऽयमारम्भः | स्थादिष्वे बाभ्यासस्य यथा स्यात्‌ इह मा भूत्‌ | array अथ किमथेमभ्यासेन चेस्युच्यते | तद्यवाये चाषोपदेदाथम्‌ 2

तव्यबायेऽभ्यासव्यवाये चाषोपदेशस्यापि यथा स्यात्‌ | भभिषिषेणयिषति ||

अवर्ण्य षणि प्रतिषेधा्थं वणी तावत्‌ | अभितष्ी | षणि प्रतिषेधार्थम्‌" | भभिषिषिक्षति |

उपसगौत्सुनोतिसुवतिस्यतिस्ततिस्तोभतिस्थासेनयसेषसिचसन्ञ- it २. ६५

उपसगांत्षत्वे निस उपसंख्यानमनिणन्तत्वात्‌ Il state निस उपसंख्यानं कतेष्यम्‌ | निभ्पुणोति निःवि्चति | किं पुनः कारणं सिध्यति | अनिणन्तस्वात्‌ | इणन्तादुपसगोस्वस्वमुच्यते मिसिणन्तः || वा वणोश्रयत्वास्षस्वस्य तदिशैषक उपसर्गां धातुश्च Il वा वक्तव्यम्‌ | किं कारणम्‌ | बणणोभ्रयह्वाखल्वस्य | TIP षत्वम्‌ | तद्िशोषक उपसर्गा धातु | मैवं विज्ञायत इणन्तादुपसगारिति | कथं तर्द | इण उत्तरस्य सकारस्य चेदिणुपसगेस्य चेत्सकारः खनोत्यादीनामिति | तत्र शव्ये- वाय इस्येव सिद्धम्‌ यद्येवं धातुपसगेयोरभिसंबन्धोऽकृतो भवति | तत्र को दोषः | इहापि प्राप्रोति | विगताः सेचका अस्माद्रामादिसेचको मामः | धातुपसगेयोधाभिसंबन्धः कृतः | कथम्‌ | छनोस्यारिभिरल्रोपसभे areas: | खनोत्यादीनां उपसगैस्तप्य इगिति ||

सुमोत्यादीनां षत्वे ण्यन्तस्योपसंख्यानमधिकस्वात्‌ Ut I छनोस्यादीनां षत्वे ण्यन्तस्योपसं ख्यानं कतेव्यम्‌ | अभिषावयति | किं कारणम्‌|

# ८, ३, ६९. <. ३, ५८.

पा० <. ३, ६५-७२.] व्याकरणमहाभाष्यय्‌ || ४४३ अधिकस्थात्‌ | व्यतिरिक्तः siren: कृत्योपसगौत्टछनोत्यादीनामिति षत्वं प्राप्रोति || वावयवस्यानन्यत्वात्‌ || | घा वक्तव्यम्‌ | किं कारणम्‌ | अवय वस्यानन्यत्वात्‌ | अवयवोऽत्रानन्यः | नामधातोस्तु प्रतिषेधः नामधातोस्तु प्रतिषेधो वक्तव्यः| सावकमिच्छत्यमिसावकीयति परिसावकीयति || वानुपसर्गत्वात्‌ & I वा वक्तव्यः | किं कारणम्‌ ।अनुपसगेत्वात्‌ | यकि यायुक्तास्तं प्रति गस्युपस- Hee भवतो चात्र नोति भरति क्रियायोगः | किं तर्हिं | सावकीयर्तिं प्रति। इहापि ate प्राप्रोति | अभिषावयति | अत्रापि नोति प्रति क्रियायोगः |

किं af& | सावयति प्रति | इनोतिं प्रत्यत्र क्रियायोगः | केथम्‌ | नासाव प्रेष्यते छन्वमीति | किं तर्हि | उपगविशि्टामसी क्रियां परेष्यतेऽभिषुण्विति ||

स्तम्भैः < wor

अप्रतेरिति* वतेत उताहो निवृत्तम्‌ | निवृत्तमित्याह | कथं शायते | योग- विभागकरणसामथ्योत्‌ | इतरथा हि सदिस्तम्भ्योरम्रतेरित्येव ब्रूयात्‌ || भस्त्यन्य- द्योगविभागकरणे प्रयोजनम्‌ | किम्‌ अवाच्ालम्बनाविदू ययोः [६८ | इति Teale तत्स्तम्भेरेव यथा स्यात्सरेमी भूरिति || तैतदस्ति प्रयोजनम्‌ | एकयोगेऽपि सति यत्यलम्बनाविदूर्ये स्तस्तस्य भविष्यति | कस्य चालम्बनाविदर्ये स्तः स्तम्भेरेव ||

अनुविपयंभिनिभ्यः स्यन्दतेरप्राणिषु २. ७२

अथ यः पराण्यप्राणी कथं ay भवितव्यम्‌ | अनुष्यन्देते मत्स्योदके इति | आहोस्विदनुस्यन्देते मत्स्योदके इति | यदि तावदप्राणी विषधिनाश्रीयते स्त्यज्रा- प्राणीति कृत्वा भवितव्यं षत्वेन | अथ प्राणी प्रतिषेधेनाश्रीयते seer प्राणीति कृत्या भवितव्यं प्रतिषेधेन | किं पुनरत्राथेसतत्वम्‌ | देवा ज्ञातुमहैन्ति

¥ ८, द. ६६.

४२७ व्याकरणमरहाभ्यम || [wo ८, ३.२,

परेश्च Vell

अनिष्ठायामिति* वतैत उताहो निवृतम्‌ निवृत्तमि्याह | कथं sara | योगविभामकरणसामथ्यात्‌ | इतरथा हि विपरिभ्यां स्कन्देरनिष्ठायामित्येव

ब्रुयात्‌

इणः षीष्व॑लुङ्किय Ase २. -9८ विभाषेटः २, 9९,

इण्यहणं किमयम्‌ || इण्ग्रहणं ea वगेनिवृ््य्थम्‌ wre त्रियते कवगोडत्वं मा मृदिति | wih यक्षीभ्वम्‌ || किं पुनरिदभिण्बहणं प्रत्ययविदोषणम्‌ | इण उत्तरेषां षीष्व॑टुङ्धिटां यो धकार इति | आहोखिद्धकारविशेषणम्‌ | इण उत्तरस्य धकारस्य ॒वेत्पीध्वंलुङ्टां धकार इति | कथात्र विदोषः | तत्र प्रत्ययपरत्व इटो लिटि set परादित्वात्‌ ll Il तत्र प्रत्ययपरत्व eer लिटि इत्वं प्रामोति | safe Tafa इति | किं कारणम्‌ | परादित्वात्‌ | इदुरादिः || वचनाद्भविष्यति | अस्ति वचने प्रयोज- नम्‌ | किम्‌ | अलविद्रुम्‌ अलविध्वम्‌ || अस्तु ae धकारविशोषणम्‌ | wae षीष्वम्यननन्तरत्वादिटो विभाषाभावः Il धकारपरत्वे षीष्वम्यननन्तरत्वादिटो विभाषा प्राप्रोति | लविषीदूम्‌ उवि- धीभ्वमिति || वचनाद्भविष्यति | afer वचने प्रयोजनम्‌ | किम्‌ galas लुलु- विध्व इति || | इण्म्रहणस्य वाविशेषणव्वालष्यादिमात्रे दत्वभसङ्गः Il इण््रहणस्य चाविदोषणत्वास्प्यादिमाग्रे इत्वं प्रामोति | पक्षीध्वम्‌ यक्षीध्वमिति ||

+ €, ३. ७३, T ८, ३, ५५,

पा०८, ३, ७४-८२.| SARTO ET TCT ४४५

` त्रैव दोषः | भङ्खारिति वश्यामि अङ्गपमहणाख्च दोषः | इह प्रामोति |

उपदिदीयिध्वे उपदिदीविद्र | यो wenger इण्न तस्मादुल्तर हद्‌ | यस्मा- थो त्तर इद्धासावङ्गान्त्य इणिति

यथेच्छति तथास्तु | अस्तु तावसत्ययविरेषणम्‌ | ननु चोक्तं तत्र प्रत्यय परत्व इटो लिटि इत्वं परादित्वात्‌ False लुलुविध्व इति | वचनाद्भविष्यति | ननु चोक्तमस्ति वचने प्रयोजनम्‌ किम्‌ अलविद्ुम्‌ भलविध्वमिति | यदेतस्मिन्योगे† लिङ्हणं लदनवकारं तस्यानवकारात्वाङृचनाद्विष्यति || अथवा पुनरस्तु धकार- विशोषणमिति | ननु चोक्तं ware षीध्वम्यननन्तरत्यादिटो विभाषामावः

fatten ठविषीध्वमिति | वचनादूविष्यति | ननु चोक्तमस्ति वचने प्रयोजनम्‌

किम्‌ gatas लुटुविभ्व इति | यदेतस्मिन्योगे hang तदनवकाड्यं तस्यानव-

कादात्वाद्क चनाद्विष्यति || यदयप्युच्यत इण््रहणस्य चाविोषणस्वास्ष्यारि मात्र हत्वप्रसङ्ग इत्य ङ्गादिति वक्ष्यामि | ननु चोक्त मङ्गबहणाश्च दोष इति | पूवैस्मिन्योगे यरङ्गमहणं तदुत्तरत्र निवृत्तम्‌ | भथवा पूवेस्मन्योग wurst प्रत्ययविशेषण- मु्तरत्र धकारविदहेषणम्‌

अग्नेः स्तुरस्तोमसोमाः ।२ ८२

अप्रदर्षात्सोमस्य ९॥ अपर्द[बौत्खोमस्येति वक्तव्यम्‌ | अभ्रीपोमौः इतरथा ह्यनिष्टप्रसङ्गः २॥ -

इतरथा ह्यनिष्टं प्रसज्येत | नभरिसोमी माणवकाविति ||

तरति वक्तव्यम्‌ | वक्तव्यम्‌ | गौणमुख्ययो मुख्ये संप्रतिपत्तिः | तद्यथा | गौरनुबन्ध्योऽ जोऽगरीषोमीय इति वाहीकोऽनुबध्यते | कथं afe वाहीके वृद्धत्वे भवतः§ | गौस्तिष्ठति | गामानयेति | अथौश्रय एतदेवं भषति | यङि wer शभ्दमात्रे तद्भवति | Wary वृद्धाल्वे ||

* ६. ४. ६३, ८, ३. ७९. { ६. १. २३७. § ०.१.९० ६.९.०३.

४४६ व्याकरणमहाभाष्य || | [ म० ८.३. २,

मातुःपितुभ्यौमन्यतरस्याम्‌ २. ८५

सान्ताभ्यां चेति वक्तव्यम्‌* | इहापि यथा स्यात्‌ | मातुःष्वसा मातुःस्वसा | पितुःष्वसा पितुःस्वसेति | मातुः पितुरिति सान्तम्रहणानर्थक्यभेकदेदाविकृतस्यानन्यस्वात्‌

मातुः पितुरिति सान्त्रहणमनथेकम्‌। किं कारणम्‌| एकदे शाविकृतस्यानन्यत्वात्‌ | एकरेदाविक्रतमनन्यवद्भवतीति स।न्तस्यापि भविष्वति ||

उपसगेप्रादुभ्योमस्तियेच्यरः ८७

अस्ति्रहणं किमयम्‌ | इह मा भूत्‌ | अनुतम्‌ वितामिति | तरैतदस्ि प्रयोज- नम्‌ | यक्कियायुक्तास्तं प्रति गद्युपसर्संजञे भवतो चतं सकारं प्रति क्रियायोगः | इहापि afe प्रामोति अभिषन्ति विषन्तीति afer: क्रियावचनः | कः पुनराह नास्तिः क्रियावचन इति | क्रियावचनोऽस्तिः | आतश्च (क्रियावचनो व्यत्यनुषते matt कर्मव्यतिहारे [१.३.१४] हत्यनेनास्मनेपदं भवति | कर्मव्यतिहारथ कः | क्रियाव्यतिहारः प्रादुः शब्दा मा भूत्‌ | प्रादुःदाब्द् नियतविषयः कृभ्व- स्तियोग एव वतेते || उपसगो र्हि स्यतेमो भूदिति | ह्यत उपसगोत्स्यतेः षत्वम्‌ | आतभेष्यत एवं द्याहोपसगौत्छनोतिङ्धवतिस्यतिस्तीतिस्तोभतिस्थासेनयसेधसिचसश्- स्वरश्जञाम्‌ [८.२.६९] इति | प्रादुः शाब्दा स्यतेमौ भूदिति | प्रदुः शब्दश्च नियत- विषयः कृभ्वस्तियोग एव वतेते || हदं तर्हि प्रयोजनमिह मा भत्‌ भनुखतेरम्रत्ययो- अ्नुख्धः† अनुस्वोऽपत्यमानुसेयः‡ ||

सुविनिदुभ्येः सुपिसूतिखमाः २. ८८ किमयं स्वपेः इुषिभुतस्य महणं क्रियते | gt षत्वं स्वपेमौ भूत्‌ सुपेः धत्वमुच्यते तत्स्यपेमो भूदिति | खस्वमः विस्वमगिति ||

* ८. ३. ३६; ३४. ३. २. ६१. { ४, ९. ९२५९; ६. ४.१४,

पा० ८. २. ८५-९१.| व्याकरणमहाभाष्य Vue

विसुष्वापेति केन विद्धष्वापेत्यत्र* कस्माच्च भवति | हरादिकेषान् सुषिः हलादिशेषे कृते Ay खपि्भवति || इदमिह संप्रधायेम्‌ | दलादिदहोषः क्रियतां . संप्रसारणमिति किमत्र करतेव्यम्‌ | परत्वाद्धलादि शेषः | शं पतै प्रसारणम्‌ ९॥ इष्यते हलादिशेषास्पूवं॒संप्रसारणम्‌ | आतशेष्यत एव॑ दध्याहाभ्याससंप्रसारणं हलादिश्ोषादिपरतिषेपेनेति‡ | एवं तर्हिं स्थादिष्वभ्यासस्येव्येतस्मान्नियमान्न भवि - ष्यति | स्थादीनां नियमो arr प्राकिततादुत्तरः सुषिः! प्राकसितसंदाम्दनात्स नियम उत्तरथ aft: पद्यते | एव तद्यथेवद्रहणे नानथ- कस्येत्येवमेतस्य भविष्यति | अनर्थके विषुषुपुः यद्यथेवतो ven विषुषुपुरिति सिध्यति | नैष रोषः | कथम्‌ | सुपिभुतो freer |) २॥ पिभूतस्य दिवेवनम्‌** ||

सुपेः षत्वं aaa भुदिसुष्वापेति केन 71 हत्छादिदोषान GARE पृष प्रसारणम्‌ स्थादीनां निवमो नात्र प्राक्सितादुत्तरः सुषिः। अनथेके विषुषुपुः सुपिभुतो दिरुध्यते | २॥

कपिष्ठलो गेत्रे ।२। ९१ it

कपिष्ठलो गोत्रभरकूती कपिष्ठलो गोक्नप्रकृताविति वक्तव्यम्‌ | गोत्र इव्युच्यमान इहैव स्यात्‌ | कापि- afe: | इह स्यात्‌ | कविष्ठलः कापिष्ठलायनः || तत्तर्हि वक्तव्यम्‌ | वक्त-

= ६. ९. Ve ७, ४, ६०, Tw. Vor, $ ८. ३, ६४. कू ८. ३, ७०, | #+ ६.१.१९५; ८,

४९८ I) व्याकरगय्रहाभाष्यय्‌ || [wo ८, ३. २,

व्यम्‌ | Ra विज्ञायते कपिष्ठल इति गोत्रे निपास्यत इति | कथं ताहि | गोते यः कपिष्ठर शाष्दस्तस्य षत्वं निपात्यते यत्र वा तत्र वेति ||

अम्बाम्बगोभूमिसन्यापद्विनिकुरोकुश कुं मच्निपुञ्जिपरमेबहििव्य- mE स्थः २. ९.७

स्थ इति किमिदं धातुमहणमाशेस्विद्रूपमहणम्‌ | कि चातः | यदि धातुग्रहणं मोस्थानमित्यन्र प्रामोति | अथ erect सव्येष्ठाः WAR water सारथिरित्यत्र प्राप्रोति || यथेच्छसि तथास्तु | अस्तु तावद्धातुम्रहणम्‌ | कथं गोस्थानमिति | सवनादिषु* पाठः करिष्यते | अथवा पुनरस्तु रूपग्रहणम्‌ | कथं सब्येष्ठाः परमेष्टी सबव्येष्ठा सारथिरिति | स्यस्थास्थिन्स्थुणामिति वक्तव्यम्‌

सुषामादिषु २. ९८

अविहितलक्षणो मूषेन्यः छषामारिषु द्रष्टव्यः |

हुस्वात्तादौ dea ३. १०१

reaver तिङि प्रतिषेधः स्वा सादौ तिङि प्रतिषेधो वक्तव्यः | भिन्दयुस्तराम्‌ ॐन्दुस्तरामिति ||

स्ततस्तोमयो*छन्दसि २. १.०५

स्तुतस्तोमयोग्छन्दस्यनथेकं वचनं पूवेपदादिति सिद्धत्वात्‌ Il स्तुतस्तोमयोदन्दसि वचनमनर्थकम्‌ | किं कारणम्‌ पूवेपदादिति सिद- स्वात्‌ | पूवेपदात्‌ [८. २. ९०६] इत्येव सिदम्‌ II

# ८, ३. ९९.०५

पाट ८. ३, Reto) व्याकरणमहामाप्यम्‌ ४४९

सनोतेरनः ८।२३ १०८

सनोतेरन इति Il

किम्‌ | वचनमनर्थैकमिस्थेव | किं कारणम्‌ | पूर्वपदादिति fared’ नियमाथै तर्हीदं वक्तव्यम्‌ | सनोतेरनकारस्थैव यथा स्यात्‌ इह मा भूत्‌ गोसनिमिति |

संनोतेरन इति नियमार्थमिति चेत्सवनादिकूतस्वास्सिद्धम्‌ 2 सनोतेरन इति नियमाथोमिति चेत्सवनादिषु† पाठः करिष्यते ||

सनयं तु Il ३॥

way त्विदं वक्तव्यम्‌ | स्िसनिषति || एतदपि नास्ति प्रयोजनम्‌ | स्तीतिण्यो- रेव षण्यभ्यासात्‌ [८. २३. ६९] इत्येतस्मान्नियमान्न भविष्यति || ण्यै ॒तर्ददिं वक्तव्यम्‌ | सिस्ानयिषति | कथं पुनरण्यन्तस्य Wats ण्यन्तः शक्यो धिज्ता- तुम्‌ | array | अण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यन्ते विज्ञास्यते || भथवायमस्त्यण्यन्तः | सिसनिषतेरमरत्ययः Rat:

रपर सुपिसृजिस्पृरिस्पहिसवनादीनाम्‌ २. Ake

किमथे सवनादिष्वश्वसनिशम्दः पद्यते | पूवेपदात्‌ [८. ३. ९०६] इति षत्वं प्राप्रोति तद्वाभना्थम्‌ || तैतदस्ति प्रयोजनम्‌ इणन्तादिति{ तत्रानुबतैतेऽनिणन्त- धायम्‌ | त्रैव प्रामोति नार्थैः प्रतिषेधेन || एवं aff सिद्धे सति यत्सवनादिष्वश्च- सनिशष्दौ पठति तज्ज्ञापयत्याचार्योऽनिणन्तादपि षत्वं भवतीति | किमेतस्य wat प्रयोजनम्‌ | Harare माष इत्येतस्सिद्धं भवतिऽ | अथतैकदेदाधिकृतार्थोऽयमारम्भः | अश्वषा इति || ८. ३, १०५१, T ८.३.९९०, ८. १, ५८, $ ८, ३. ९०६; ९०८.

Tc. ३. १०८. 57 M-ut

५० ` व्याकरणमहामाष्यमः [म०८.३. २,

सिचो यङि ।२ ११२

उपसगारिति" या प्रापिभैषितव्यं तस्याः प्रतिषेधेनोताहो | भवितव्यम्‌ | किं कारणम्‌ | उपसगौस्षत्वं प्रतिषेधविषय आरभ्यते तद्यथेव षदादिलक्षणं प्रतिषेधं वाधत एवं सिचो यङीर्येतमपि वाधते || वाधते | किं कारणम्‌ | येन नाप्रापरे तस्य वाधनं भवति चाप्रापे पदादिकक्षणे प्रतिषेध उपसगौत्त्वमारभ्यते सिचो यडीत्येतस्मिन्पुनः प्राप्रे amet | अथवा पुरस्तादपवादा भनन्तरान्विधी- न्वाधन्त इत्येवमुपसगोत्षत्वं पदादिलक्षणं प्रतिषेधं बाधिष्यते सिचो यडीत्येतं वापिष्यते | तस्मादभिसेसिच्यत इति भवितव्यम्‌ ||

सोढः २े ११५ lI

किमथे सहिः सोढभूतो gat | यज्रास्थैतद्रपं तत्र॒ यथा स्यात्‌ इह मा ATI परिषहत इति II

सतम्भुसिुसहां चड़ २. ११६

स्तम्भुसिवुसहां चडङ््ुपस्गत्‌ ll Il स्तम्भुसिवुसहां चङ्दयुपसगोदिति वक्तव्यम्‌ | किं प्रयोजनम्‌ | उपसगोद्या wR स्तस्याः प्रतिषेधो यथा स्यात्‌ | भभ्यासाद्या प्रात्निस्तस्याः प्रतिषेधो मा भुरिति | पयैसीषदहत्‌ ||

सुनोतेः स्यसनोः ।२. TAs

सनि कमुदाहरणम्‌ | gaat | पैतदस्ति प्रयोजनम्‌ | स्तौतिण्योरेव षणी- स्येतस्मा्नियमान्न भविष्यतिऽ || हदं तारि | areata | एतदपि नास्ति प्रयो - जनम्‌ | स्थादिष्वभ्यासेन चाभ्यासस्य [८.३.६४ | इव्येतस्माल्तियमान्न भविष्यति* If इदं तर्हिं प्रयोजनम्‌ | अभिद्धरषतेरपरस्ययो भिसः ||

* ८, ३. ६९. <, ६. ९६९. <, १. Wo, ८, ३. ६९.

Mo ८, ३. १९२-९९८. | व्याकरणमहाभाष्यय्‌ ४५५९

सदेः परस्य छिटि २. ११८

सदो fafe प्रतिषेधे स्वश्नेरुपसंख्यानम्‌ || Il

खदो किरि प्रतिषेधे स्वश्चेरुपसं ख्यानं कतेव्यम्‌ | परिषस्वजे || इति भ्रीभगवतपतश्जञलिविरचिते व्याकरणमहभष्ये ऽ्टमस्याभ्यायस्य तृतीये पादे हितीय माह्किकम्‌ | पादे समाप्तः ||

रषाभ्यां नो णः समानपदे VI

रषाभ्यां णत्व ऋकारग्रहणम्‌ II रषाभ्यां णत्व कऋकारमहणं कतैव्यम्‌ | रषाभ्यां नो णः समानपद ककाराेति वक्तव्यम्‌ | हापि यथा स्यात्‌ | मातुणाम्‌ पितृणामिति तत्तर्हि वक्तव्यम्‌ | वक्तव्यम्‌ | योऽसावृकारे tweet णत्वं भविश्यति | सिध्यति | कि कारणम्‌ | हि वर्णेकदेशा वणंमहणेन गृ्यन्ते

एकदेदो नडादिषु चोक्तम्‌ Il २॥

किमुक्तम्‌ | अमहणं चेत्ुद्धिधिलादे शाविनामेष्वृकार मरहणमिति* | TATE | एवमपि सिध्यति | किं करणम्‌ | अननन्तरतव्वात्‌ | यत्तदरेफाल्परं भक्तेस्तेन व्यवहितत्वात्र प्रामोति | भङ्धवाय† हत्येवं भविष्यति | सिध्यति | किं कारणम्‌| वर्णैकदेशाः के वणे्रहणेन गृद्यन्ते | ये व्यपवृन्ता अपि वणौ भवन्ति | यचा रेफात्परं भक्तेन तत्कसिदपि व्यपवृक्तं दृदयते | व॑ तर्द योगविभागः करिष्यते† | रषाभ्यां नो णः समानपदे | ततो व्यवाये | व्यवाये रषभ्यां नो णो भवतीति | ततो ट्‌कु- प्वाङ्नुम्भिरिति | इदमिदानीं किमथेम्‌ | नियमाथेम्‌ | एतैरेवाक्षरसमाघ्रायिकैन्यैवाये नान्यैरिति || अथवाचायप्रवृत्तिज्ञोपयति भवत्यकाराण्णत्वमिति यदयं श्षुभादिषु नृनमनशब्दं पठति‡ | नैतदस्ति कश्ञापकम्‌ | वृद्यथभेतत्स्यात्‌ | नानेमनिरिति | ware तत्रैव तुमोतिहाब्दं पठति | यचापि नृनमनङाब्दं पठति | ननु चोक्तं वद्य भेतस्स्यादिति | बहिरङ्गा वृद्धिः | अन्तरङ्ग णत्वम्‌ | असिद्धं बहिरङ्गमन्तरङ्गे कथवोपरिष्टाद्योगविभागः करिष्यतेऽ | कृतो नो णो भवति | ततप्डन्दस्यवम्रहात्‌ | क्त इत्येव ||

अदृकुषाङुम्ययवायेऽपि ८।9।२॥

अङ्कवाये Tes जन्यन्यवाये प्रतिषेधः Il RETA णत्वे ऽन्यव्यवाये प्रतिषेधो वक्तव्यः | आदर्शेन eae Il

* age ३१. †+ <. ¥. 2 { ८, ४. ३९, § ८, ४. २६.

फा० 2,8, ९-२.] ध्याकर्णमहाभाष्वम्‌ ४५३

वान्येन व्यपेतत्वात्‌ ll २॥

वा वक्कव्यः | किं कारणम्‌ | अन्येन व्यपेतस्वात्‌ | अन्येनात्र॒ष्यवायः | यद्यप्यन्नान्येन भ्यवायो ऽटापि तु ष्यवायो अस्ति वत्रास्स्यडुवाय इति प्रामोति | अटिव व्यवाये भवति | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | अङ्हणसामथ्यौत्‌ | यदि हि यत्राटा चान्येन व्यधायस्ततर स्यादङ्ूहणमन्थकं स्यात्‌ | व्यवाये नो णो भवतीत्येव ब्रूयात्‌ | भस्व्यन्यदडुकणस्य प्रयोजनम्‌ | किम्‌ | योऽनिर्दिषठिरेव व्यवायस्तत्र मा भूत्‌ | कृतकम्‌ मृत्क्ेति | यद्येतावलयो- जनं स्याच्छाग्येवाये नेत्येव ब्रूयात्‌

तस्समुदाये णत्वापरसिदिर्यथान्यत्र

तत्समुदाये ष्यवायसखमुदाये गत्वस्याप्रसिदिः | अर्केण अर्धण | यथान्यज्रापि व्यवायसमुदाये कार्थ भवति | कान्यत्र | नुम्विसजेनीयशव्येवायेऽपि [८.३.९८] Pree निस्स्वेति || किं पुनः कारणमन्यत्रापि व्यवायसमुदाये at भवति | प्रत्येकं वाक्यपरिसमापरिष्टेति | तद्यथा | गुणवुदिसंज्ञे प्रत्येकं भवतः | ननु चायमप्यस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्निरिति | तद्या | गगः शातं दण््य- न्तामिति | alate राजानो हिरण्येन भवन्ति प्रत्येकं दण्डयन्ति | य्ेवभेकेन व्यवाये प्राभोति | किरिणा भिरिणेति उभयथापि वाक्यपरिसमापिर्दरयते | तथ- था | गर्भैः सह भोक्तव्यमिति प्रव्येकं संभुज्यते समुदिते ||

कुव्यवाये हदिरोषु प्रतिषेधः

कुम्यवाये Tepe प्रतिषेधो वक्तव्यः | किं प्रयोजनम्‌ |

प्रयोजनं Toru: BA? प्राघानीति ९॥ इन्तेरस्पुनैस्य [८.४.२९] इत्यत्पुवैहणं Reet भवति ||

नुम्व्यवाये णत्वे ऽनुस्वाराभावे प्रतिषेधः & Il नुम्म्यवाये णत्वे ऽनुस्वाराभावे प्रतिषेधो वक्तव्यः | प्रेन्वनम्‌ प्रन्वनीयम्‌* | अनागमे णत्वम्‌ 9 II

नागमे चं णत्वं वक्तव्यम्‌ | तुम्पणम्‌ तृम्पणीयम्‌ ||

# ७. ६, ५८; (८. १. २४.)

७५७ ब्याकरणयहाभाष्यम्‌ [म० ८. ४. ९.

अनुस्वारव्यवायवचनानु सिद्धम्‌ अनुस्वारव्यवाये नो णो भवतीति Tsay || तदनुस्वारमहणं कतेव्यम्‌ | कर्तव्यम्‌ | क्रियते न्यास एव | नकारेश्नुस्वारः पर सवर्णीमितो Higgs | इहापि तर्हि प्रामोति | प्रेन्वनम्‌ प्ेन्वनीयम्‌ | भनुस्वारविद्रोषणं नुम्महणम्‌ | नुमो योञनु- स्वार इवि | इहापि ताहि प्रामोति | तृम्पणम्‌ तृम्पणीयम्‌ | एवं तर्धयोगवाहा- नामविशेषेणो पदे राथोदितस्तत्रानुस्वारे कृते sya इत्येव सिद्धम्‌* | यद्येवं नाथौ नुम्महणेन | अनुस्वारे कृतेऽङ्कवाय इत्येव सिद्धम्‌ ||

ू्वपदास्॑ज्ञायामगः i 9 २.

पूवेपदात्संज्ञायामुत्तरपद ग्रहणम्‌ lt पूवैपदास्संज्ञायामुत्तरपदग्रहणं aaron | किं प्रयोजनम्‌ | तदितपुवपदस्थाप्रतिषेधार्थम्‌ वदितस्थस्य पूवैपदस्थस्य प्रतिषेधो मा भूत्‌ | खारपायणः† करणभियः || तत्रहि वक्तव्यम्‌ | वक्तव्यम्‌ | पुवैपदमुत्तरपदमिति संबन्धिराम्दायेतौ | सति qari उत्तर पदं भवति aft चोत्तरपदे yaad मवति | ay संबन्धादेतदन्तव्वं यत्मति पूवेपदभिस्येतद्गवति तत्स्थस्य नियम इति | किं प्रव्येतद्वति | उत्तरपदं प्रति || संज्ञायां नियमवचने गप्रतिषेधाज्ियममतिषेधः It सज्ञायां नियमवचने गम्रतिषेधात्नियमस्यायं प्रतिषेधो विज्ञायतेऽग इति तत्र को दोषः | तत्र Fret णत्वप्रसङ्गः || Il तत्र पूर्वेणः संज्ञायां चासंज्ञायां Pret णत्वं प्राभोति || योगविभागास्सिदधम्‌ ll योगविभागः करिष्यते | पूवैपदात्स॑श्ञायाम्‌ | ततोऽगः | गान्तात्पूवैपदाया यावती णस्वप्रात्निस्तस्याः aren: प्रतिषेषः

# farg ५५, TRUSS tev,

qe ८, ४. 2-2] व्याकरणयहाभाष्यय्‌ || ४५५

अप्रतिषेधो वा-यथा सवैनामसंज्ञायाम्‌ & Il

वायः प्रतिषेधेन | णस्वं कस्माच्च भवति | यथा सवैनामसंश्ञायाम्‌ | उक्तं सवैनामसंज्ञायां सवैनामसंज्ञायां निपातनाण्णस्वाभाव इति" | यथा पुनस्तन्र निपातनं क्रियते wares सवैनामानि [ १. ९. २७ ] इतीहेदानीं किं निपातनम्‌ | anit निषातनमस्ति | किम्‌ | अणृगयनादिभ्यः [४.२.७६ | इति

नैव वा पुनरत्र पूर्वेण णत्वं प्रामोति | किं कारणम्‌। समानपद इत्युच्यते चै- तत्समानपदम्‌ | समासे कृते समानपदम्‌ | समानमेव यन्नित्यं ॒चेतच्चित्यं समानपदमेव | किं वक्तव्यमेतत्‌ | हि | कथमनुच्यमानं गंस्यते | समानयहण- array | यदि हि यत्समानं चासमानं तत्र स्यात्समानमरहणमनर्थकं स्यात्‌ |

विभाषीषधिवनखतिभ्यः

व्यक्षरष्यक्षरेभ्य इति वक्कश्यम्‌ | इद मा भृत्‌ | देवदारुवनम्‌ || इरि कारिभ्यः प्रतिषेधो वक्तव्यः | इरिकावनम्‌ तिभिरवनम्‌ ||

अह्नोऽदन्तात्‌ 9 9

अदन्ताददन्तस्येति वक्तव्यम्‌ | इह मा भूत्‌ atest शारदिति gale धच्तव्यम्‌ | वक्तव्यम्‌ | नैषाहन्दाब्दात्यष्ठी | का तर्हि | अह्वशाम्दालसयमा पूर्ै- qaricae || भयवाः युवादिषु पाठः करिष्यते

वाहनमाहितात्‌ 9

आहितोपस्थितयोरिति वक्तव्यम्‌ | इहापि यथा स्यात्‌ | इक्षुवाहणम्‌ हारवा-

हणम्‌ || पर आह | वाहनं वाद्यादिति वक्तव्यम्‌ | यदा हि गणां वाहनमपविधं

तिष्ठति तदा मा भूत्‌ | गर्गवाहनमिति

¥ ९, ९. Vet, ८. ४.९. T ९. ४, ८८. § ८, ४.९१.

४५५६ ll व्याकरनमहाभोाष्यय्‌ [म० ८. ४.

वा भावकरणयोः ४।१०॥

वाभकरणे गिरिनव्यादीनामुपसंख्यानम्‌ || वाप्रकरणे गिरिनथादीनामुपसंख्यानं ater | गिरिणदी Mea | चक्ष- णितस्बा चक्रनितम्बा |

प्रातिपदि कान्तनुम्विभक्तिषु ११.

प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणमसमासान्तपमरतिषेधार्थम्‌

प्रातिपदिकान्तस्य णत्वे समासान्तम्रहणं कतेष्यम्‌ | किं प्रयोजनम्‌ | असमा. सान्तपरतिषेधाथम्‌ | भसमासान्तस्य मा भूत्‌ | गगेभगिनी दक्षमगिनीति || वा भवति गर्मभगिणीति | भवति ataaret गगौणां भगो wht: गर्ग- भगोऽस्या अस्तीति* | यदा स्वेतद्वाक्यं भवति गगौणां भगिनी गगेभगिनीति तदा भवितव्यम्‌ | तदा मा भूरिति || यरि समासान्तयहणं क्रियते माषवापिणी ब्रीहि - धापिणी अत्र प्रामोति |

लिङ्गविरिष्टग्रहणे चोक्तम्‌ il किमुक्तम्‌ | गतिकारकोपपदानां ahr: सह समासवचनं प्राक्छबुत्पत्तेरिति। || तल. युवादिप्रतिषेधः Il

wT युवादीनां प्रतिषेधो Teer: | आयेयुना क्षत्रिययूना Tras परिपक्तानि

दीवांह्धी दारदिति II

कुमति ९१३.

अथेह कथं भवितव्यम्‌ | माषकुम्भवापेण व्रीहिकुम्भवापेणेति | किं rer णत्वेन भवितव्वमाहोसवद्िभाषया‡ | यदा तावदेतह्क्यं भवति कुम्भस्य वापः कुम्भवापः माषाणां कुम्भवापो माषकुम्भवाप इति तदा fret गत्वेन भवितव्यम्‌ | य्दा

9 ८, ४. ९, ४, ९, ४८१, Tc. ४.९९,

ee eee

पा०८. ४,९०.१४] व्याकरणयरहामाष्यम II ४५५७

स्वेतद्ाक्वं भवति माषाणां कुम्भो माषकुस्मः माषकुम्मस्य वापो माषकुग्भवाप इति तदा विभाषया भवितव्यम्‌ ||

उपसगादसमासे ऽपि Maer 21812 I

असमासम्रहणं किमथेम्‌ | समास इति वतेतेऽतमासेऽपि यथा स्यात्‌ | प्रणमति परिणमति | पुनः समासम्रहणं प्रकृतम्‌ | पूवैपदास्संश्चायामगः [८.४. ३] इति| कथं पुनस्तेन समासग्रहणं gat विज्ञातुम्‌ पूरवेपदभ्रहणसामथ्योत्‌ | समास एवै- तद्भवति पवेपदमुत्तरपदमिति ||

अथापि्रहणं किमयम्‌ | समासेऽपि यथा स्यात्‌ | प्रणामकः परिणा- मकः || यदि तर्हिं समासे चासमासे चेष्यते नार्थो ऽसमासेऽपिम्रहणेन | निवृत्तं पुवैपदादिति | अविदोषेणोपसगौण्णत्वं वश्यामि | समासे नियमान्न प्राभोति। भसिद्धमुपसगोण्णत्वं accent” भविष्यति || एवं ale सिद्धे सति यदसमासेऽपिग्रहणं करोति तज्ज्ञापयत्याचार्यो योगे योगोऽतिद्धः | किं तर्द | प्रकरणे प्रकरणमसिडमिति | किमेतस्य श्ञापने प्रयोजनम्‌ | यत्तदुक्तं निष्कृतम्‌ निष्पीतमित्यज् सत्वस्यासिद्धत्वालत्वं प्रामोतीति। दोषो भवति ||

णोपदेशं प्रत्युपसगौभावादनिर्देरः ९॥

भगमकी feats: | यक्कियायुक्तास्तं प्रति गव्यु पसमसं्ञे भवतो मोपदेश प्रति क्रियायोगः || एवं तद्याहायमुपसगौदसमासेऽपि णोपदेश्स्येति 4 गोपदे शं प्रत्युपसर्गोऽस्ति तत्र वचनाद्भविष्यति |

वचनपामाण्यादिति चेत्पदलोपे प्रतिषेधः 2 II

वचनप्रामाण्यादिति चेत्पदलोपे प्रतिषेधो वक्तव्यः | प्रगता नायका अस्माद्रामा-

त्मनायको साम इति | fat तु यं परत्युपसगेस्तत्स्थस्येति वचनात्‌ किद्धमेतत्‌ | कथम्‌ | यं प्रत्यु पसगेस्तत्स्थस्य णो भवतीति वक्तव्यम्‌ | सि-

ध्यति | at af€ fat || यथान्यासमेवास्तु | ननु चोक्तं गोपदे शं परत्यु पसग -

# ८. ४. ३. <, ३. ३९४. 58 M-lI

७५८ | व्याकरणमहाभाष्यम्‌ [we ८. ४.९,

भावादानिर्देदा हति | Re दोषः | णोपदेशा इति Ra धिश्चायते उपदेशो गोष- देशः णोपरेशस्येति | कथं तर्हि | उपदेशोऽस्य सोऽयं भोपदेशः गोपदे शस्येति

हिनु मीना ८। ४।१५

हिनुमी नाग्रहणे विकृतस्योपसंख्यानम्‌ हिनुमीनायहणे विकृतस्योपसंख्यानं कतैव्यम्‌ | प्रहिणोति प्रमीणीते || वचना- विष्यति | अस्ति वचने प्रयोजनम्‌ | किम्‌ | प्रहिणुतः प्रमीणाति II सिद्धमचः स्थानिव्वात्‌ 2 Il सिद्धमेतत्‌ | कथम्‌ | भवः स्थानिवत्वात्‌ | स्थानिवङ्धावादत्र गत्वं भविष्यति || प्रतिषिध्यतेऽत्र स्थानिवद्भावः पूर्वत्रासिद्धे स्थानिवदिति} दोषा एवैते तस्याः परि- भाषायास्तस्य दोषः संयोगादिलोपलत्वणव्वेष्विति" ||

आनि छेोट्‌ १४६

लोडिति कमथम्‌ | प्रदिमानि कुलानि प्रवपानि मांसानि | आनि रोङ्हणानथक्यमयेवदुहणात्‌

आनि लोद्धहणमनयेकम्‌ | किं कारणम्‌ | शथेवद्ूहणात्‌ | अथवत जानि-

शाब्दस्य vet त्रैषोऽ्थवान्‌ || अनुपसगोद्रा

अथवा यक्कियायुक्कास्तं प्रति गस्युपसगेसंक्ञे भवतो Baars प्रति क्रियायोगः | इहापि तर्हिं प्राभोति प्रयाणि परियाणीति | अत्रापि नानिद्यब्दं परति क्रियायोगः | ानिश्चम्दं प्रत्यत्र क्रियायोगः | कथम्‌ | यक्कियायुक्ता इति Fa विज्ञायते यस्य त्रिया यक्रिया यक्रियायुक्तास्तं प्रति गद्युपसगैसंज्ञे भवत इति | कथं तर्दि | या क्रिया यक्किया यक्कियायुक्तास्तं प्रति गत्युपस्संश्े भवतं इति ||

# १, १, ९८१.

पा० ८, ४. ९५२०. व्याकरणमहायाष्यय्‌ || ४५५९

पतपदघुमास्यतिहन्तियातिवातिद्रातिष्सातिवपतिवहतिखाम्य- तिचिनोतिदेग्धिषु १.७

नेगेदादिष्वङ्कुवाय उपसंख्यानम्‌ नेगेदादिष्व वाय उपसंख्यानं tery | प्ण्यगदत्‌ परिण्ययदत्‌ || आड चेति वक्तव्यम्‌ | प्रण्यागदत्‌ || ननु चायमङ्गदादिभक्तो गदादिमरहणेन भाहिष्यते | सिध्यति | अङ्गस्याडुच्यते" faced age सोऽसौ संघातमक्तोऽदा्यो गदादिम्रहणेन ag | एवं स्द्वाय इति वतेते | ॒भकृतम्‌ | भटुप्वाङ्नुर्ब्यवायेऽपि [८. ४. | इति | तै aaa Aaa Ferd: | तन्नापि निमित्तविदोष-

गमेव It अनितेः॥ ।१९ अन्तः॥ ८।9०७।२९०॥ अन्तयदणं किमयम्‌ |

` अनितेरन्तग्रहणं संबुग्ययंम्‌

शनितेरन्तमरहणं त्रियते संबु््थम्‌ | हे प्राण्‌ ||

अपर आह | अनितेरन्तः पदान्तस्य | अनितेरन्तमहणं क्रियते पदान्तस्य नेति भतिषेषः ante तदाधनार्थम्‌

यो वा तस्मादनन्तरः।

अथवायमन्तशब्दोऽस्व्येवावयववायची | TIA | वान्तः वसनान्त इति | अस्ति सामीप्ये aaa | तद्यथा | उदकान्तं गतः | उदकसमीपं गत इति गम्यते | तथः सामीप्ये वतेते तस्य महणं विन्ञायते | अनितेः समीपे यो रेफस्तस्मान्नस्य यथा स्यात्‌ | प्राणिति इह मा भूत्‌ पयेनिति |

# ६, ४, OR, T <. ४, ३७,

७६० व्थाकरणमरहामाष्यम्‌ | _ [म० ८. ४.९.

उभी साभ्यासस्य २९

साभ्यासस्य FART | साभ्यासस्य इयोणेत्वमिष्यते | प्राणिणिषति ||

हन्तेरद्पुवंस्य २२ अत्पुवैस्येति किमयम्‌ | rar परिघ्रन्ति |

हन्तेरत्पुवंस्य वचन उक्तम्‌ | aaa | कुव्यवाये हादेदोषु प्रतिषेध इति* ||

उपसगौदनोत्परः 9 २८

कथमिदं विज्ञायते | ओकारात्पर भत्परः ओत्परोऽनोत्पर इति | आहोस्वि- TAIT: परोऽस्मात्सोऽयमोत्परः ओत्परोऽनोत्पर इति | कि चातः | यदि विज्ञा- यत ओकारात्पर ओत्परः ओत्परोऽनोत्पर इति प्र नो मुञ्चतम्‌ अत्रापि प्रामोति| अथ विज्ञायत ओकारः परोऽस्मात्सोऽयमोत्परः ओत्परोऽनोत्पर इति प्र णो ब- -निर्देवकृता अत्र प्राभोति | उभयथा प्रक्रमे रोषो भवति | प्र नः मुञ्चतम्‌ प्र नो gary | प्र उनः परो नः।

भाविन्यघ्योति नेष्यते | भाविन्यप्योकारे णत्वं नेष्यते || एवं तद्युपसगोद्रहलमिति वक्तव्यम्‌ ||

कृत्यचः ¢ ९९.

कस्स्थस्य णत्वे निर्विण्णस्योपसंख्यानम्‌ II Perey णत्वे निर्विण्णस्योपसंख्यानं कतैव्यम्‌ | निर्विण्णो ऽहमनेन वासेन

# €, ४. २१. fT <..¥. ४९.

पा० ८. ४, ३१-२२.] व्वाकरणगमहायाष्यम्‌ | ४६१

ara 9 ३०

नेर्विभाषायां साधनव्यवाय उपसंख्यानम्‌ Raat साधनव्यवाय उपसंख्याने कतेव्यम्‌ | प्राप्यमाणम्‌ प्राप्यमानम्‌ | तद्विधानास्सिडम्‌ ५॥ विहितविदोषणं णिब्रहणम्‌ | ण्यन्ताशो विहित इति |I अडङधिकारादा | Sagara इति" वतेते ||

इजादेः सनुमः ४।२२

किमथेमिदमुच्यते कृष्यचः [२९ ]ह्येव सिद्धम्‌ | नियमार्थोऽयमारम्भः | इ- जादेरेव सनुम्काच्रान्यस्मात्सनुम्कादिति | मा भूत्‌ | TST Wea II सनुभो णस्वे ऽवधारणाभरसिदिर्विभेयभावात्‌

सनुमो Ta वधारणस्यापराप्निः | किं कारणम्‌| विधेयभावात्‌ | केमयेक्या्ति- यमो भवति | विधेयं नास्तीति कृत्वा | इह चास्ति विधेयम्‌ | करिम्‌ | ण्यन्ताहिभाषा mart तत्र नित्यं णत्वं विषेयम्‌ | तत्रपूर्वो विधिरस्तु नियमोऽस्त्वत्यपूर्वो विधिभे- विष्यति नियमः || सिद्धं तु भतिषेधाधिकारे सनुम्प्रहणात्‌ || सिद्धमेतत्‌ | कथम्‌ | प्रतिषेधाभिकारे सनुम्पहणात्‌ | प्रतिषेधाधिकारे सनुम्भहणं कतैव्यम्‌ | भामूपूकमिगमिप्यायिषेपिसनुमाभिति || gett तर्हिं प्राभोति | THT प्रङ्गणीयम्‌ | छृस्स्यस्य णत्व THe: सनुमो ग्रहणम्‌ Il Il waver णत्व 9 इजादेः सनुमो ब्रहणं कतैव्यम्‌ | सिध्यति सूत्रं तर्हि भिद्यते ||

# €. ४.२, F<. ४.३०. ८, ४, ३४, § ८० ४, २९,

BER उवाकरणमहाभाष्यय्‌ It [म० ८. ४.१.

यथान्यासमेवास्तु | नतु चोक्तं सनुमो णत्वे ऽवधारणाप्रिदिधिभेयमावादिति | वैष दोषः | हल इति वतेते | प्रकृतम्‌ | हलचेजुपधात्‌ [३९] इति | तदै ततरारि- विशेषणमन्तविशेषणेन Fert: | कथं पुन्ञीयते तत्रादिविशेषणमिति | इजुप- धारित्युष्यते तत्र ना्योऽन्तविरोषणेन | तत्रादिधिोषण सदिहान्तविशेषणं भविष्यति | कथम्‌ | इजारेरेप्युच्यते तत्र नाये आदिविदेषणेन || भयवेजादेः सनुम इत्यत्र णे- विभाषा [२ ०| इत्येतदनुवार्तिष्यते ||

भाभूपुकमिगमिप्यायिवेपाम्‌ ४।३४॥

भादिषु Frere tl ९॥ भादिषु ened कतेव्यम्‌ | इह मा भत्‌ | प्रपवणं सोमस्येति ण्यन्तस्य चोपसंख्यानम्‌

ण्यन्तस्य चोपसंख्यानं कतेव्यम्‌ | किं gar एव | नेत्याह | आविशेषेण | प्र- भापनम्‌ परिभापनम्‌ ||

षाद न्तात्‌ ।५४।२५

वात्पदादिपरवचनम्‌ Il धात्पदारिपरम्टणं कतेव्यम्‌ | इहैव यथा स्यात्‌ | निष्पानम्‌ दुष्पानम्‌ | इद मा भूत्‌ | ससर्पिष्केण सयजुष्केण || तत्तद वक्कव्यम्‌ | veer | त्रैव विज्ञायते पदस्यान्तः पदान्तः पदान्तादिति | कथं ale | पदेऽन्तः पदान्तः पदान्तादति ||

नरोः षान्तस्य ४।२६

नदोरशः TIT इति वक्तग्यम्‌ | इहापि यथा स्यात्‌ | Taga परिनड्कुति* || are वक्तव्यम्‌ | वक्तव्यम्‌ | इह Tat: इतीयता सिद्धम्‌ | सोऽयमेवं (विद्धे सति यदन्तम्रहणं करोति तस्थैतस्मयोजनं बान्तभुतपूर्वस्यापि यथा स्यात्‌ ||

Fo WRG VY; ७, ६, ६०,

पा० ८, 8, ३४.४२.) ll च्याकरणग्रहाभाष्यय ४६३

पदव्यवायेऽपि Lie ir

पदव्यवायेऽतदधिते

पदव्यवायेऽतद्धितं इति वक्तव्यम्‌ | हह मा भूत्‌ | आद्रंगोमयेण शुष्कगोमये- गेति rate वक्तव्यम्‌ | वक्तव्यम्‌ | नैवं विज्ञायते पेन व्यवाये पदव्यवाव इति | कथं तर्हि | पे ध्यवायः पदब्यवायः पदव्यवाय इति ||

लुभ्नादिषु 9। २९ अविहितलक्षणो णत्वप्रतिषेधः क्षु्नादिषु द्रष्टव्यः ||

स्तोः शुना श्रुः ¢ ४०

किमथ तृतीयानिरदेशः क्रियते थावित्येवोच्येत | भानन्तर्थमातरे yet यथा स्यात्‌ | यज्ञः राज्ञः याच्ना || भथ संख्यातानुदेशः कस्माच्च भवति | भाचार्य - परयृत्तिज्ञीपयति संख्यातानुदेशो नेहेति यदयं हासतिषेषं शास्ति! |

एना टः ४९.

किमथ तृतीयानिर्देदाः क्रियते शाविव्येवोष्येत | arrest get यथा स्यात्‌ | पेष्टा Sar | अथ संख्यातानुरेशाः* कस्माच्च भवति | आचारयप्रवृत्तिशा- पयति नेह स॑ख्यातानुदेशो भवतीति यदयं तोः षि [८.४.४ दे | इति प्रतिषेधं रासि

TEAC 9 ४२

कनामिति किम्‌ षण्णां भवति कारयपः || भत्यल्पमिदमुध्यतेऽनामिति | कनांनवतिनगरीणां चेति वक्तव्यम्‌ | षण्णाम्‌ षण्णवतिः षण्णगरी ||

# x. ३, ९०. ८. ४. ४४,

४६४ | व्याकरणमहाभाष्यम्‌ [ म० ८, ४.१,

यरोऽनुनासिके ऽनुनासिको वा 9 ७५ tt

यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनम्‌ Il यरोऽनुनासिके Tay भाषायां नित्यमिति वक्तव्यम्‌ | वाङ्यम्‌ त्वङ््‌- यमिति || |

अनचि TUN 9। ७.७

दिवंचने यणो मयः ९॥ दवै चने यणो मय इति वक्तव्यम्‌ | किमुदाहरणम्‌ | यदि यण इति पञ्चमी मय इति ost उल्क्षा वल्म्मीकमिव्युदाहरणम्‌ | अथ मय इति पञमी यण इति षष्ठी दध्य्यत्र मध्वुत्रत्युराहरणम्‌ || दारः खयः > शारः खय इति वक्तव्यम्‌ | किमुदाहरणम्‌ | यदि शर इति पञ्चमी खय इति षी स्थ्याली स्थ्यातेत्युराहरणम्‌ | भथ खय इति पञ्चमी दार इति षष्ठी TRA: क्षीरम्‌ अप्स्सरा इत्युदाहरणम्‌ || अवसाने Il ३॥ अवसाने दे भवत इति वक्तव्यम्‌ | aE वाक्‌ | aE त्वक्‌ | FE सुक्‌ तन्ति वक्तव्यम्‌ वक्तव्यम्‌ | नायं प्रसज्यप्रतिषेधः | अचि नेति | far तर्हि | पयदासोऽयम्‌ | यदन्यदच इति

नादिन्याक्रोरो पुत्रस्य ८। 9 ।४८

नादिन्याक्रोरो पुत्रस्येति तत्परे ९॥ नादिन्याक्रोर पुतरस्येस्यत्न तत्परे चेति वन्तव्यम्‌ | पुत्रपुत्रारिनि | वा हतजग्धपरे वा हतजग्धपर इति वक्तव्यम्‌ | पुत्रहती Tad | पुत्रजग्धी पुल्लजग्धी ||

पा० ८. ४. ४५.९८.] ` व्याकरणयमरहाभाष्यम्‌ ४६५

चयो fadtar: रारि पौष्करसादेः Il चयो द्वितीया भवन्ति शारि परतः पौष्करसादेराचार्यस्य मतेन | वथ्सः IT अप्सराः

उदः स्थास्तम्भोः TT < 9 ६९.

उदः TST स्कन्देग्डछन्दस्युपसंख्यानम्‌ il उदः पूर्वत्वे स्कन्देडन्दस्युपसंख्यानं कतैव्यम्‌ | wet दरमुस्कन्द रोगे चेति वक्तव्यम्‌ | उत्कन्दको रोगः

Paiste < 9 ६२

छत्वममि THAT THA प्रयोजनम्‌ त्वम मीति वक्तव्यम्‌ | किं प्रयोजनम्‌ | तच्छोकेन | तच्छभ्रुणेति |

शरो अरि सवणे < ६५

सवणैम्रहणं किमथम्‌ | द्यरी oft सवणंग्रहणं समसंख्यप्रतिषेधाथम्‌ ९॥ ` शरो at warmer Raa समसंख्यप्रतिषेधार्थम्‌ | संख्यातानुरेशो*मा भूदिति | किं स्यात्‌ | ge स्यात्‌ | शिष्डि पिण्डीति

अअ।॥<।४।६८॥

किमथाभिदमुच्यते | अकारोऽयमन्षरसमान्नाये विवृत उपदिष्टस्तस्य संवृ- तताप्रत्यापत्तिः क्रियते || पुनः कारणं विवृत उपदिदयते |

# ९, ३, १०५

59 74 -(71

४६६ ध्याकरभयहाभाष्वम्‌ | [म० ८. ४.९.

अदेशाथै सवगौर्थमकारो विकृतः Bt: | भकारस्य तथा हस्वस्तदथै पाणिनेर ` आदेशाय तावत्‌ वक्षाभ्याम्‌* देवदत्ता ३1 | आन्तर्यतो विवृतस्य विवृत Saget यथा स्याताम्‌ | सवणथ | अकारः सवर्णपहणेनाकारमपि यथा 7- far | आकारस्य तथा हस्वः | तथा अतिखट्ुः अतिमाल इत्यत्राकारस्य हस्व उच्यमानो {. विवृतः प्रामोति संवृतः स्यादिर्येवमथौ प्रत्यापत्तिः || भत्ति प्रयोज- नमेतत्‌ | किं तर्दति |

अकारस्य प्रत्यापत्ती दीषेपरतिषेधः Il

अकारस्य TTT दीषैस्य प्रतिषेधो वक्तव्यः | Aer माला || नैष दोषः | यथैव शरकृतितः सवण्रहणमेवमारेशतोऽपि भवितव्यं तत्रान्तर्यतो हृस्वस्य हृस्वो दीषस्य दीर्घो भविष्यति ||

MATT चानण्व्वान्न TIT

आदेशस्य चोानण्त्वात्सवणोनां sets mast | केषाम्‌ | उदात्तानुदात् - स्वरितानुनासिकानाम्‌ ||

सिद्धं तु तपर्निरदेरात्‌ 2 सिद्धमेतत्‌ | कथम्‌ | तपरनिर्देशात्‌ तपरनिर्देशः कतैव्यः9 | भद इति अपर आद | भकारस्य Te दीधैप्रतिषेषः | अकारस्य serra दीधै- स्य प्रतिषेधो वक्तष्यः | खटा माला नेष दोषः | दीर्घो्ारणसामथ्योच्च भविष्य- ति | इदं तर्हि प्रयोजनम्‌ | वृक्षाभ्याम्‌ अक्लाभ्याम्‌* | अत्रापि दीवैवचनसामध्यौन्न भविष्यति | इदं तर्हि | अपि काकः इयेनायते4 | ननु चात्रापि दीषैवचनसाम- थ्योदेव भविष्यति | अस्त्यन्यदीषैवचने प्रयोजनम्‌ | किम्‌ | दीयति मभूय- ति | अत्रैव चैष दोष आदेशस्य चानण्त्वास्सवणीनां महण प्राभोति | केषाम्‌ | उदात्तानुदात्तस्वरितानुनासिकानाम्‌ || सिद्धं तु तपरनिर्देरात्‌ | सिद्धमेतत्‌ | - थम्‌ | तपरनिर्देशात्‌ | तपरनिरेदाः कतैव्यः | भददिति

* 9. ३. ९०२. <. २. ५२. ९.२.४८. § ६. ७०. थ्‌ ७, ४, २९.

qo 2, 8, &¢,] व्याकरणमहाभाष्यय्‌ ४६७

एकरषनिर्देगाद्वा स्वरभिन्नानां भगवतः पाणिनेः सिद्धम्‌ | ४॥ wage स्वरभिन्नानां भगवतः पाणिनेराचार्यस्य सिद्धम्‌ एकदाष- Frees | इति

इति श्रीभगवत्पतश्चलिविरचिते व्याकरणमहाभाष्ये ऽष्टमस्थाध्यायस्य चतुथ पादे प्रथममाद्धिकम्‌ || wey समाप्रः ||

|| अष्टमो ऽप्यायः ware: ||

|| इति श्रीभगवव्पतश्ञलिविरचितं व्याकरणमहाभाष्यं संपूर्णम्‌

शुभं भूयात्‌

।॥ अथ पाठभेदः

Ye te Jo To ९, Ina the first leaf of Adhyiya VI. | ४, ९७ G om. Bera. up to pag. 2, 9, Feraat यथा, is ९९ Eg B “ata चापि.

torn and incomplete. २९ G om. चख. InE ख॒ 88 been added after एकवर्णेषु, २२ इटश्च; Eg B इङ्भविश्च. ९९ 0 लेन धातोरेकाच इति twice. २४ “neque; © शप्रस्ययसमुदायस्य. ay Eg B are इति fad. २९ Eg B art चापि. २, ४? योगविभागो वा एकाज्मालस्य fed- | G Aom. हि. वनाथ. GB अरीगृहीता ; & om. GAB दि्वंवना्थै. 3 AaEg B ‘art वापि. Eg B प्रथमस्थेवैका्ो, ¢ प्रथमस्य. 9 GEg Bom. fe. ९१९ B श्रसंगात्‌,. av © om. वापि. ९२ © एका्वोऽयवेका. ९४ Eg B aftased परं, before यस्मा. 2% The first कौषाश्च ; E £ B दोषा अपि. ९९ Aaom. gard तिङन्तं चव. ९९ 0 शोषाश्च afew. ` ९९ Aa कस्माद Gg, g B कस्मादघ्यज १६ सन्ति; a 2 £ B wafer, ^+ भवंति घु. २९ भवस्यः; GE g B भवतीस्य्‌ः ९९ wad; all MSS. except © कतं. ३, IIR ^+ यत्परि. ` २९ © मजादिरिति, © नेनिजतः परिवेविषतः. ६, Eg B तच, before द्वितीयः. QQ तश्समुकायैकाश्स्वात्‌ ; © तस्य ay’; Eg © प्रथमहितीयवण्वनं. 8 °च्स्वादिति. Mart हिववनमन्यस्य वा. ९२ भविष्यति ; © भवाति. < G art प्रथमं प्रथमिः. . 93 Eg B om. ऽपि. भवति ; © भवतिः २३ (समानय ; समानीयतां, A (समानीय. Eg B उपजायमान. २३ B otra: ऋत्विज प्रच. ९३ E £ B “eters रूपं. ae A a om. एवमिहापि, १९ For इत्वं इयोः... यथा Kaiyata men- ४, ९0 समुदायाहेहिस्वात्‌ tions the reading इत्वं परस्येयड्गदेशो 0 A aguraraftrera. इयोरिकारयोः सवणंवीर्धता देयटिषती- समुदाय आः ; G ससुदाया. ag यथा which he prefers, frat? ; Eg B लोपे. ९६ © gafer. | < G भवतीति. ९८ G A यथां are’. B om. ९९ G यथा आदिः. ९० श्योदम ; £ B योञ्यम्‌,. Qo All MSS. except © "विधाने strata’. १९. £ B (कृस्वसंप्रसार. २२ भवस्यस्ति ; © E भविष्यति भस्त. ९२ © & area. २३ © संभवे ag ९३ Cearfefa ; © Aa (त्वात्‌ २६ om. नैतदस्ति. av G om. अस्तु. ७, Fahri; all MSS. except G

६९ A & originally a प्वक्ारादेरेस्व . . निदृ्तिरेवं.

Vigo

Jo qo ७, Gom.; Eg B ग्यज्नस्यानिन्रः. “araraxafea; Aa g B & originally E “ararag: q All MSS. except © शगगतौः. GA ane’. ९० न्त्रः; G A a नत्राः, २० All MSS. except E om. २२ 2 प्रागागं ; in E the word appears to be struck out; E qyaeait पामभ्यो २२ © g आनीयतामिति. <, सत्ताब्राह्मणस्य; GA aE सत्ता अत्रा wre; B सत्ता स्वेत भन्राह्मणस्य (Nagojibhatta has this reading); & om. चिदपि gera:; G garg: , A agfe- द्यः. ^ 8 0). eat a G 071. ; a has added after it ^ 9 01. कचिदन्यत्र ay इति चेद्‌ Yo न्द्राणा; A नन्द्राणां १९ A a om. संयोगादीनां ९२ GAaEom.; but G has and Aa have a stop (to which in A Q has been added) before @ below; & B eeateatiaes हे मवतः ईष्यतेस्टती

९३ केचित्तावदा?; all MSS. except के- चराः

९३ gtara; GA & originally a E हु; अण्व.

१९ MSS. om., but ०९५२ & a E g have a stop before इतीयस्य below.

१८ MSS. om. but G has 2 & Aa have a stop before aedtaczy below.

२९ G Career इति Faery; a has only अपर आह यथेष्टं नामधासुनामिति.

९, & © ०0. q. वचनम्‌; £ B हणम्‌.

१० All MSS. except © ०). अन्बस्स०... काव्यम्‌, but A has added above the preceding “aya.

९६ G यस्तस्य ara.

av G पठति.

१४ Eg यौगपद्येन.

२३ MSS. दैष्सतीति,

#

पाठभेदः I

Yo o yo, GA om. one आस्मनेपदेषु

त्र भविष्यति; Eg B हुम्प्रतिषेधो भविष्यति

९६ 8 om., and तद्गुणा rejects, VHT: -. .ऽ्यवधानमेव

९६ अवेविधुः; Eg B पर्यवेविषु

९९ E तन्न तावद

९९ G arated’.

२२ एकमे? .. प्रतीते; Aa Eg B adar- देदामपि

२४ पूवस्य विधिः; © पूर्ेस्व विधिः पूवैविधिः, A पूववि

२९ G उभग्रह्णं २७ G शृणवृद्धिसंजे. ९९, A afer इत्यादिषु ; Ghere & below सहग्रहणं.

< After वेष्यते, & B & originally E अभग्जस्तानामादिरिस्याद्युदान्तस्वं भवति.

१९ A g आडन्याघु.

९२ aar; E g B याः.

९६ Eg 8 ‘evarcqeary’.

१४ G षरिवसी, A बसिवद्षी, B पसिवरौी.

९४ Eg B विधिश्च छंदसि.

९८ mPa; 0 g we spa’, A a अभ्‌ apa’, E mace, B अभ अभ्य

२९ £ om

२३ Before अस्मिंश्च, A ag B & in marg. E प्रस्ययग्रहणं कर्तष्यं.

९२ ^ » 7? दीस्य.

a भनेकातस्वात्‌.

(पाव्रम्‌; ^ a पद्व.

९88 0. च्यु.

९३ ^ विसृण्विरे.

av £ B om.

९७ © नोनूयते नोनाव.

१८ © भग्यासस्व प्रति; A om. w. ९३, ^+ 2 धातु | मघवा दधा |.

© वावचनदितखातु?.

GA 3 सान्या.

पूवस्य हिवेचनम्‌; A & originally a om.;Eg 8 & in marg. a पूर्वस्य fataaa भवितष्यं.

१९ कऋतैव्यम्‌ all MSS, here & in line 14; see below pag. 16, 4, बक्तष्यम्‌.

ll पाठभेदः

Yo qo

६६, ९३ GEg Bom. १९ A Bom. न. 29 G सं before सर्वौ.

९७ © लस्मादीटो हिवेवनम्‌ तस्मादुभान्यामेव .. इटो दिवं चनम्‌ तेस्मादूभाभ्यामेव et हि वं- `

नधनं AMAT. av, Gag B सजोषा.

All MSS. except © om. कि कारणम्‌,

© स्मिरूप॒ङ््‌र,

९04 शिवा स्द्रस्य Westy, शिवा स्द्रस्य yeaa.

१० Before याजि, © एवंहि, £ Bat

afe

९९ वृति, E originally aaa ; after Tae G has क्रयं grafaceae सेते.

९९ A a भवतीति; the other MSS. भव॑ति,

१२ G प्रकरणे, ९२ All MSS. except G दहने पि 9°. १२ © “arerTararg. १४ © पादौ | | १९ ^ om. भदमानमितः Bs; a has शकटे कुरू घे ae, & in marg. कटे कुरु अदमानमितः सुरू. १६ g 2 “द्भुव्वसप्रसारणः. २२ © om. समुदायस्य. २६ ©^ 9 & originally E efqeqq (or स्वं) एतन्न. १९, हः संप्रसारणमभ्य; all MSS. except © sw. तन्न; न्‌. GA om. q. ९३ © रेत्संन्‌ हति. ९९ + om. समुठायस्य a has it in marg., B has it twice; G समुढकाय आदेशाः; G A 2 वाव्यः; g om, आमिश्ररवात्‌... "पेशाः. २९ करसिमिन्वावः; RATT. ९६, © दिवंने शठो. प्रीति; G whira इति. VW “orem: ; £ B “लाहः" ९६ © om. @. ९७ यच्च gaat: कि qt; ^ कि पुवैयोः; a in marg. किख before aq; g Bom. fr qaat:.

all MSS8. except ©

४५७९१

To qo १६, ९८ ae; 0 मूल ; AEg 8 & originally a

ava.

९१८ Eg B afeer’.

२९ 0 & originally a मह्यं 9°.

२९ भत ada, Eg 8 कथं मिहिर्मद्यथं वतेते. |

२२ भवन्तीति ; » भवंति. २२ + a Carte मिहि.

१७, G does not give this separately, but has below हिर्वष्वनप्रकरणे कृओआदीमां के उपसस्यानं क.

Gama’, Eg B ama’. A Eom.; Gom., but has before Amey: below. Baqreaafrg’ ; © gardt?. | ९० E g B ‘gras’. ९३ G om. यण्‌०...... “exaeay, A om. भिलोप. ९८ £ Bom. कम्बल : ; E in marg. १९ A om. शेषम . .गिलोपस्यावकादाः. २९ Eg Bom. vf.

९८, g om. द्वित्रैवनाः up ४०1. 22, मविष्यतः, and repeats instead pag. 12, 10, किरि धातोः up to pag, 13, 7, समानो मिरदशः.

ररीस्वेस्वेस्वोस्व; © ररीस्वेस्वोवोस्व^, A “रीस्वेत्वोः, 8 ररीत्वेव्वोस्व^. ररीत्वेच्वस्वोत्व ^ रास्वेत्वोस्व 2 °रीत्वेत्वोः. प्रयोजनम्‌ only in ७. G पररूपस्य. < After दति, © संप्रसारणं भविष्यति. ९९ Niigojibhatta rejects the words एका- हेच .. -(दयवधानमेव from the text. ९९ © सिचतीति. ९८ 0 हैस्वोस्व^. २२ » £ £ ? प्रयोजनम्‌, after aff. २४ 0 A कवणोदा९. ae 0 बलीयो भवतीति yr’. ९९, © भवतीति. © has gare before इयतः. 2 GE g B &in marg. a sary उवोणिथ after इयथः; Kaiyata, too, has this. © ° ङीधस्वविधानाथः. © एव.

४७२ पाठभेदः Il

Jo qo ag, कथमिवै; © कर्थं वैः, Aa कथं a

After “त्सिथ्यति, A a कस्मादेवाव सिध्यति, E & B कस्मादेवात भवति; Nagojibhatta has the last.

२०, 2 E om. ry

£ E वणाग्रहणात्सिः.

< A on. कारीषगन्ध्यापरमपुज्रः,

< ^ 8 ०. कौमुद्गन्ध्यापरमपुत्रः कौमुदग- न्भ्यापरमपतिः.

९७ G here & below यस्मास्स विरहितस्तदा- देस्तदेतस्य महण. २२ ^ भवस्येषैषा, a भवत्येवेषा. २३ » arctan’. २९, देहस्य वा; «^ ORT वा.

अथवानः ; © भन.

© श्रत्ययस्थं वा.

Aa बहुन्यस्याः.

GA अनंत्यस्य विकारे.

MSS. om., but a has a stop before प्रयोजनम्‌ below.

९१० ye’; A इत्यः.

९९ © हंम्मते०, A हस्मत.

९९ 0 gerd’, A हस्मते..

९९ After £ध्वानमिति, © हस.

९७ सान्तसंयोगस्य ; © संयोगस्य.

१८ MSS. om., but a has a stop before प्रयोजनम्‌ below & the figure added above the stop; © A below अनक्रा- wa. `

९९ तक्ष्णा तक्ष्ण इति TE © तक्ष्णा तक्ष्णे ge, + इ, £ तक्ष्णः aaa ह°.

२० © (सदेशस्यापि कार्य.

QQ © अकारेणांगं, A अनकारेः.

२२ © अनकारांतत्या?.

२४ हि only in G.

२२, Coat; © 'नक्रारं. `

3 MSS.om., but A a “have a stop

before प्रयोजनम्‌ below & a has the figure added above the stop.

भवति; G भवतीति.

< च्छ्‌ only in a.

९० ^सदेशस्थेति; © सदेशस्य art भवतीति.

१९ भवष्याति; G भवति. ९९ दकारेण ; E इकारेण, altered to इदृका- रेण; g & Nagojibhatta read इदृकारेण.

qo

२२, ९२ After एवं तरि, © ^ एतदपि नास्ति प्रयो-

अनम्‌. ९२ After भवन्तीति, 9 वकारस्य. 43 MSS. om., but a hasa stop before संप्रसारणे below. ९४ यूनः यूना ; © यूनः पडय, E aa: Te

यूना. ९९ © Caterer काय भवतीति नैष दोषो. २० वश्च; G A ate’. २० After भवाति, E र्वोरुपधाया दीर्घं इक हूति; this is added as a note in G. २९ GA & originally E ayeeqea विः. २९ © ataen art भवतीति न.

aa, नेता; © नोता, A तेना-

GGA विधि

१९ G णवं.

२० G भवतीत्युकासः,

२३ © परयो जने पनः.

२४ © ^ & originally यया होषस्तथा,.

२४, ९० © ATT: क्रियते ल्द

९९ @ 071,; A om. the following afa प्रतिषेधात्‌.

९३ प्राध्यैत; © A प्राप्यत.

९६ GE & ? संप्रसारणस्य प्रतिः.

९९ पिस्स्वापिः; G freq.

२६ एषः; G एव.

२३ A a ज्ञापनार्थ.

२९, ९० विदोषः 0 & originally a Frag ee.

९३ यद्यनुवतंते म्हि; © aie’.

९९ GE Bom. च.

२० इदं तद्युभयेषां रहणस्य प्रमो जनमभम; A & इद तहि उन.

२९ G B अभ्यासस्य संप्र.

२३ Gom., but has below अनभ्यासस्य सप्र सारणं हलादिरोषाङवति विप्रतिषेधेन २.

२६, a B संप्रसारणाथवबलीयः.

G रम्‌ | before आल्लोपः; a E B aqrett. ९९ After यण्‌ A has in marg. इया TaN.

|} पाठभेदः

ge do Yo the २६, २९ After “Mash, © संप्रसारणे प्रभोति. | २९, २९ © अभ्यास्वसप्रसारणे, E wae

४५७

av MSS. ase; see below pag. 200, 11.

2४ Before भाद्टोपे 9 hes यद्ष्यु्यते (Nagojibhatta supplies this).

२४ “eut:; E Bear इति.

2७, संप्रसारणाश्रयं ; © संप्रसारणं संप्रसार-

नाश्रयं, E संप्रसारणं aera च. उक्तमव्रो; Aa 23 उक्तम्‌. “ञ्णिति; A Feo, a ^मिण्ण्णिति. भनसीति; Aa E B ननाक्षि. A अर्भिणिति प्रः» अभिण्णिति प्रः A astra प्रसारणा्थं यथा, a अभि-

ज्णिति प्रसारणं यथा, 2 अभजणिति

प्रसारणं यथा. © B करकाः. ९९ G om. ao G arrarat:, A आभिष्यो 1.

2¢, 3 Aom., but has the figure above

बन्तथ्यम्‌ below.

< A “hrqat; here & below

< “tsay: ; G “Ans, a Wtsy RQ "नो ऽन्धु नाधुः, Baty: १२ © om. हि १२ Faq; G gaat, ^ £ पुण्यं, B gw. aQ uraze:; G दांखनकाः, AB शंवद्य ({):. १९ संप्रसारणं ; A a TACT. १६ लिढघभ्या० ; AEB sar’. ao पिन्ति; A B & by alteration E fata.

2९, QA a om. FY: gary. B om.

ह्ुशविथ

^ 071. दिन्वियतुः, Bom fat-aa

¢ EBom

Instead of @:...frt:, A has णौ संश्वद्िषयार्थं ६,

१० G ततौभ्यस्तं श्च I.

९६ A om.

१२ 0 अजुहवतः.

१९ GE B alacant.

९९ © हवाययतिर्राभ्यस्तं.

१९ GE B ‘apaed.

29 EB ऽनभ्यस्तसंप्रः.

९८ संप्र १९ \e B अनन्यर्तस्य a7

२० G 8 भग्यस्तसप्रसारणे eared’. 60 m-11r

प्रसा, B भग्यस्तसंप्रसाः. २९ © हि भभ्याससंप्रसारणाप्रापिः २९ 4 0111. स्यात्‌

go, G प्रसारणस्य प्रातिः

^ ण). च; aE om. the whole, but a has below कूदेतप्रतिषेधाथं apa’, & E B have कू्व॑तप्रतिषेधार्थं वा अन्य.

गम्यते ; MSS. ऽवगम्यते. See Vol. I., pag. 156, 7.

< गम्यते ; MSS. < कगम्यते,

१४ 4 ४८8 भयस्तप्रकृतिः.

१४ ^€ हाययतिः, G A a add हि गिर- भ्यस्तः.

१७ © स्पद्धेकड भस्म; A स्पदधैलंडबार्मः.

१९८ © सारणं आकारः.

९८ A वृष्णो ; G Prepay’ here & below

२० 0 अपपृषेस्पद्धलढगस्म०, A भपपवांस्स्प इंलडघास्मः

२० G fata

२३ GEB ara. ३९, EB बरहा इति.

यण, सर्वेषां MSS.; यणस्तेषां सर्वषां (?). ® GA E have before भवन्ति. 9 AaB om. इति. १० E B परिनाषयेहापि a. G “arta सिद्धं. ९९ arvarat; Aa E B त्ापको. २२ G om. aqa...arftt ; A om. यद्यं... भवतीति. २३ 0 Cara ज्तापकमेतत्‌ एताव ताप्यते. २४ © एनः पूर्वस्येति. २९ GE ? -तस्मिन्सूले कृत. २९ © ^ + ? पुनः पूर्वस्येति.

३२, zr; G yea; AB & originally E

भुंक्था. 0 ९त्परस्य areata’. Aa “Tar गम्यते १० G 188 पूर्वस्य ४६०८ पर्वेल्यै ९३ तव यत्सप्रसारणार्थं संप्र ९७ © संप्रसारण इति, Aa £ प्रसारण इति, B प्रसारणमिति, २३ WET व; G “wor.

३३, © यस्वागस्य ay’.

V\9¥

Jo

Yo

३३, G fdr.

भवर ; © aa. © Farge तदा

Qo बत्तष्यम्‌ ; GAB ane’.

९२ Aom., & hasa stop after संप्रसारणं below.

९९ © aaa: संज्तायामुपसंस्यानं कतं- व्यम्‌ ; A om., but has a stop after संज्ञायां below.

९६ वक्तव्यम्‌; © AEB कतं.

१६ Aa sitesi

१९ Gom.

२० © संप्रसारणे करते उवड्गदेशे Fa हिर्वेवनम्‌ अभ्यासस्य संप्रसारणं aa’: A हिवंनमभ्याससंप्रसारणं | सव,

३४, १६ तद्यथा लोके ; AEB om. तद्यथा;

a कोके | तद्यथा लेके. ९६ इह ; G इदि, B इदं. ६६ 8 om. a ष्ानीयम्‌. ९७ Prorat; © arate ९९ 0 प्रहणादाद्वं gary; a ब्रह्णादास्वं भः ९९ Gom. ननु चे०...भविष्याति २९ पृवेत्वमत्र भः २६ © (कते ऽपि प्राभोति.

३५, GB अंतरगपुः.

© यस्य हि लक्षः. संप्रसारणपूवेस्वम्‌; ¢ संप्रसारणपरणरू- पस्वं ; E ०760917 संप्रसारणे qaeq & in marg. संप्रसारण (०८०८ पूर्वत्वं) ; B संप्रसारणे संप्रसारणं पर्वस्वं G कार्यस्य कुतः यदि क्रियते; G यद्युपदेशाम्रहणं क्रि- येत. ९० B om. है क्ानीयम्‌ ; ०0. वेञ्‌ वानी- यम्‌ & has शानीयम्‌ for Fra’. १२ After वारन्‌, 0 सव्राशिद्धहणमनथंकं स्यात्‌, ? तत्राशिस्करण 23 Bom x Bratay ; Ghas ordtaa for निरा ९४ MSS. प्राप्ति. ९४ G ATTA | नाया?...वाधंते |. ९९ After “wafer | © has fera.

३६, EB om.

After srsitfar, G भयविधिनं प्राप्रोति. G ्रतिषेधः, & om. below.

To

पाठभेदः

Yo

३६, © शानीयवम्‌ for Fran’.

yo ^+ om. वाध्वम्‌ ; a om. ररीभ्वम्‌... शि. हीते; 8 & by alteration E have शिति area.

१२ Bom. लुक्‌ ; a by alteration has शिदीते.. .विनिक्षे before लुक्‌

१४ शीडः; G ete wage ; below G has

ति for इयति

९५ G पुनरन्योन्यस्याथं ; after वर्तंते GE have ay ote. इयस्यर्थे वेते

९६ a orginally om. तद्यथा. ..स्थापयेति यम्यते; in marg. वपिः. .वपतीति क- रोति"...वटे कुरु पटे कुरु अदमानमितः कर स्थापयति गम्यते

९७ इंडिः; G इंड ; ^+ 011. sR: .. ज्वयन्ति

१५ प्रेरणे ; Geet

९८ G मरुतो मरुतश्या.

१९ GA E (करणे श्वापि दृष्यते.

२० कटे; E षे

२२ Before ब्राध्वमिति, a ष्वार्थं anafatag- HUT.

२२ © ? B ga.

२३ © चोक्तम्‌ | शितीव्येका.

२४ G यद्यपि.

३७, G हिव्प्रतिषेधोः.

९४ © कि कारणम्‌ before धातोरिति.

२९ Above रथिनमपलापथते G has प्र-(?) लापयते वा, and after it छाताः Bra- मह्मापयते

as, § क्चिदन्यव्ापि ; nie

© © स्वान्येव कमौः

९३ air: | कास्ता; GA arg: areca’. ९९ © अवदाय इति सि.

९८ © भविष्यतः, after व्ववादौ.

२० © भातः वभिस्युष्वते.

२० a भातश्च विः. २० wy; G afeahy. ३९, 2 (विद्धं एष्व उपर.

ते वयं विष्यं ; a originally एवं, 13 B om. ९४ G देषन्िमय, aE B समवः; 482 छनिमयः. ९९ A दषत्प्रमया, a E 8 भयः; Aa EB घप्रमयः. १६ 2 दंषदिलय: विलयः; A om. छविलबर्‌

पाठभेदः

Ye te ३९, ९८ 0 sre’. 2० B & originally E om. अनिन भाय- यति

२९ © ऽन्यन्नापि धा.

au GE om. हि. Yo, Gom. ९.4 2 fiesta’.

१० Gom.; Aa ett छ.

९९ G dives’, Aa uit छ.

९३ GA a feared.

९४ ¢ शिरो मे भिनत्तीति.

९९ © आथर्वणः, ^ eT:

द; G Ray वा v 82 om. स्थौलरीर्षिः. & MSS. om., but A E B have a stop & a has besidea the figure Q before शिरसः below.

१९ © ^ 8 & B (?) इव्युश्यते.

९२ All MSS. ग्शवीर्घमिति भनणीति; P. VI., 4, 167.

१९ शका ..-महदिवंः; © दाला शोषणी मावेया- चते महादेवः; A शला दोषण्डि | यावते म. शदेव ; 8 THT दोषणी | मा (orig. चे) set area महादेव; B शला दोषणी HHT याचते महादेवः.

२२ © मांस्पचन्या उखाया मासंपच्चन्या उ~ खाया इति. Rigveda 1. 162, 13.

२३ © 4 8 001. the second प्राप्ति.

६२, ९२ भविष्यतीति ; G a भविष्यति, A भवतिः B भवतीति.

av A om. fgg, & has here & below wag; E ore.

go A om. यद्येवं. ..नोपदेदाः.

१९ After dtate:, G तेन भविष्यति.

२९ G यस्य हितीयः थकारः.

2 Aaom. इाविमौ; E 8 have द्विषकारको,

२४ E B stare.

४8, ¥ a om. कथम्‌. GA Fresta®. ® E B have भथ before Ry. ^ ण), कथम्‌ ; a has it in marg. A त्वदितिस्विदिस्वनजि, B -ब्वदिष्विवि- स्व॑जिस्वपश्च. 213 4 8 8 00. कथम्‌, ९३ © नकारादेशः.

४७८५ `

To qo ४३,९४ G A fra’. ९९ GAEB येषां तत्र भस्य. ९६ All MSS. पकारो य°, & G Aa have a stop before तदुध्यताम्‌ः ९८ A om. कथम्‌, १८ MSS. af; Aa om. arg; B has निदि for नन्दि, and नायनाध. go B om. २२ © वलादि. २६ GE B एवं ताहि इदमिह. ve, E 2 कानिचिदन्यान्यपि वर्णा. E syaar’ here & below. ९२ 2 2 aftea.; A त्रणमिति, © त्रणसिति. ९४ ^ om. संप्रसारण ...प्रयोजनम्‌. ९६ E B gata, before वित्रासः. ae G वहिरगः. ४९, B द्विजायृष्योः प्रतिषेधः before र्ब - जाः

© वक्तव्यश्चेति. तद्रा; G तथा go Aa om. विशब्दस्य. ९९ G om. arya. 99 AE “arf.

१२ © ऽस्मादिति सो.

९९ EB एवमपि धास्वतस्य प्रतिषेधः | धा- स्वतस्य प्रति.

१६ E धा्त्वंतस्य aria’.

९८ Aa तस्य वानुना.

४६, © तिस्योश्च हल्ग्रहणं. % B om. G यजनिति. G om. भवति.

९९ © 'बलीयस्स्वात्‌ यथा HAV.

९२ G om. प्णभ्वत्‌.

१३ © बलीयानिति भवति, £ B बलीथानिति.

९७ 0 दीधत्वमिति.

९७ करिष्यते ; G क्रियते.

९८ ^ 8 7 B get सिद्धमित्येव.

१९ ^ a सेयोभयतस्यादा भवाति, a in marg. तपादा wag; B यतः स्पाशा र. Kaiyata & Nagojibhatta appear to read उनयतःस्पारा.

२० © रांतलोपो, 8 रात्तेकोपो.

२९ © रातस्य लोपो, Baar.

४७, 3 तद्यथा ; £ मदनं सोति.

BAGG

qe ४७, ९० areata; G स्वेति.

१९ सैषोभयत न्पाशेति.

१६ © 9 यदाऽपृ^, AE B ag भप.

१९ ^. 9 9 निवर्तेते.

४८; (AGE B पररूपे सिद्धं स्यात्‌. < चकते सति.

१० © करिष्यते, after लोपः.

९८ © नाताहिवद्धावः।.

२९ E 2 उतरादिग्यः तर्हि.

२३ G Aa om. इलोषृः.

२९ © fea शब्दः. |

२६ Aa अदुलरा”, 0 nasa’, E sy- तरा B st gar’.

२७ B om. fafeafe अपरक्तसंबुद्धिर.

४९, G ^कलामिति. ४०हेअपेहे ara.

१० 0 “लुकोरिलुग^.

९०५ & GA om.

१९ @ om.

९९ G om.

२६ © fag इति.

९६९, ^ नञ्युक्त इवयुक्तं वा. ९४ E सानुरबंधयोनि^.8 सानु्बधक्रथौनिः. ` १९ 0 श्रवचनीयप्रतिषेधसंप्ररययार्थः anen- विषेषश्च; A are: प्रतिषेषार्थश्च.

१६ Barmera प्रमा छंदः; ^+ »४अा छाया- मानयति | TAT छंदः।.

२२ रवो the MSS. of the Maha. bhashya & Kasika Vritti; A only once छायां कृरवोऽपरं ; E “qu परं; B ‘aw ‘aa. See Atharvaveda XIII, 1, 56 & 57.

९२ Aom. 9 om. तदी?; G तर्हिं हीः. w EB प्रकृतं. ६६ qereata ; GA gearefe. yo G om. कुति ९३, वाध्यः; A व्याधः, 2 ang. G ang.

G ura are.

£ GA a भविष्यति.

B om. q.

< 0 भप्राहेह gx; पटा३वदकः; असन्नाद्‌ आशा twice.

|| पाठभेदः tf

१० qo ५३, ९३ Hear त्तापकम्‌; G area’. ९४ a dere’. ९९ G ate इह. २४ G भोर्थित्र २९ 0 नोरेर्चिद्र; Bom. २९ © गाइति, E arena. ९४, a E 8 "वाभ्य 2 A इत्ये च. ^ यदनथकें रूपं स्यात्‌. Bom, but hasa stop before masa: below. < GEB सं तर्हि बक्तष्यः। वन्तष्यः,. २० Bom., but has a stop before मोः below.

२९ a गव्युतिमा तमध्वानं. २९ © 7 विज्ञायते. ५९, © ताननेमिन्तस्येषेति २4 क्प? a & originally E aay’ ; B कास इति. & After धान्यं, E क्रंलवष्यमित्यर्थः. A sre ge. ` १० A चातोच्‌ वक्तव्यः; instead of शरस्य meq, Ghas अवादेशो भवतीति वक्तव्यम्‌ शरस्य इदस्यातो ऽवादेशो वक्तव्यः, £ अवादेद्यो भवतीति tHe | शरस्य हूदस्य चातो वादेशो eRe: B अवादेदणो भवतीति व्तष्यं | शरस्य हृदस्य वातादेश्यो THe: |. १४ A असतीं; B om. the line. १६ E Bom.; © om., but has a stop after star below.

९७ G शरुहस्तमु. ९६, G एकवचनपरहणं क्रि. Aa gatas ९२ G om. एक वाक्यनावास्‌ before श्भ्येष; E Bom. ब्रष्येषु कमेयोदनाबा- ९६ © नभिनिष्रत्तिः. १६ sea; GE 2 प्रकरण. ९७ G 7 ? भावतश्चाथादा 9°. ९९ G sear ध्याकरणे ऽपि gaa. २४ © -निनितव्त्तिः. ९७, १, Aa E पांसुः, Batya’. G इति, after &. ९० तथा; © यथा ; AEB om.

WW पाठभेदः

ge fo ९७ ६६ All MSS. have लौकिकवैदिकेषु च. कृतातेषु- २३ E 8 पुनरिश्यायां न. २४ लभ्यम्‌ ; 0 लम्बते; 5 उनारमपलभ्वं. ९८, G aden. १६ » द्वितीय तती. २० © om. पृरब॑र..-प्रतिरेषार्थम्‌. २० 0 भूदिति aq 8 om. RIG २६ B om. षष्ठीनिर्देा्थं अ; G has भनिर. erd w; E has g for q. ९९, G प्रकल्पयति. G aquest. ६४ ¢ गृह्यते. ९७ G om. १९८ GE भत्यातवड्तीति stear’. ६० a has यो in marg.; © लोके इयोदैयो- सतुल्य. See Vol. I., p. 305, 5. v Aa om. g. AaE B om. वत, AaE यौगपद्ये. < 0 ^ 8 070. but © has Q before द्वाददान्यिकंः below; has भंतवस्ये प्रयोजनं बह्वश्पूवंपदाहञ्विधाने are’ & in marg. प्रयोजनं. Below ७682 have प्रयो जनं before geez". १२ GAaEom, but Aa have a stop & A & originally E before प्रयो- अनतं below. १४ A om. & तहि... Larter in |. 17. ९६ Ga B om., but a has & stop before प्रयोजनम्‌ below. ६८ G यथा कतुं शक्येत. २० MSS. om., but a 048 8 8/0) & Aa stop & before प्रयोजनम्‌ below.

२९ © भमी arena. २२ A & originally E भासते. ६९, A स्वरितस्वे 9°, स्वरितत्वे प्रः.

१३-९९ A om.

९६ Aa धूर्वपरातोदात्तस्वं प्र, origi-

nally “et Wiig.

६९ MSS. 01. but a has a stop before विप्रतिषेधात्‌ below; A bas प्रतिषेधात्‌.

VO"

Torfo ६२ स्वरिताप्रसिद्धिः; A स्वरितर्वाभविः & om, the following पकोरिषे.. त्यात. 8 कदंतप्रकूतिस्वर्वं yin Est प्र. < MSS. om., but A a have a stop be- fore विप्रतिषेधात्‌ below. B om. wy. २९ A EB om. अपरवैगरतंकः. २९. 0 पूर्वेषु eratg®. ६९, 2G पू्व। लरपदः here & below. G extteq: स^ go A om. भदि्वस्वे प्रशृद्यतायां. ९४ MSS. om., but A has a stop & a a stop & hefore प्रयोजनम्‌ below. १९ G Bom. fae २२ MSS. om., but a has a stop before प्रयोजनम्‌ below ; instead of पविधौ A has परोविधौ, B परविधौ. ६४, MBS. om., but Aa have a stop be- 07€ प्रयोजनम्‌ below. MSS. om., but A a have a stop be- fore प्रयोजनम्‌ below. & Gom. q. < B ara ert. ९९ GE B "वसजंनहैस्वस्वानि. ९९ उपोवपिं ; G पोषाप, B starr उपपि, ९२ Tera ; 0 षरपोद्यते, E Bom. ९६ ^ ००1, sTara. ९४ G Frater’. १९ ^ वण्णंविधौ च. २९ G EB om. yaad. ag G om. कविम्‌ ६५ © पर्हातादतार्वेतीति. १९ A को ऽसिश्वम्‌ यो ऽसि, EB कोऽसि- wre at ऽसि ; here & below. ९८ “न्नान्यस्यासिद्धर्वदिन्यतस्थ. G भर्वेतीति. ६६ २०4 were err. ^ Ban. संप्रसारण सिद्धः, Ro GA a यथवञ्काष्यत, ६७, G om. ९६ ate ge इस्यध्यते. १९ २० ^ एरका खदैरका, एडका AeA

VOC

go fo

६८, v Bom.; 9 has yar’ here & below.

GE f# before eff. © x for इन्द्रभ्‌ four times. १९ E Bon. बृद्धि २२ genrairary ; © एचि ६९, Gara a1 ॐ. 0 सा यथा एङि यथा परः.

0 arte तस्य. G om.

` G “efgvat ९९ 0 स्वादीररिण्यो. ९२ © ईरन्‌ Tee’. १२ स्वैरः; AEB स्वैर. av B om. १८ A dearer; ; Bom. २० A 7 qrereqrar चर here & below. Bo, १९ G भवतीति. ७६, Ga गुण इति षी. MSS. om., but A a have a stop be- fore gait below. 2% G A & originally EB अरवेखच्डदलुः भर्व्व>. २१ MSS. om. but Aa have a stop be- fore Area’ below. २६ 0 yaiferray. २१ © आस्तीण्णो. av After क्तु, A शक्र, a WR. ea, & v MSS. om., but A a have a stop before यणां below. A & originally earetaratara- ae. © G दधीत. < भवि rate... ye: ¡ Nagojibhatta:

अवि ware carvartafawaeans

Mat गाङ्गः इध्यन्तं at त॑स्य TT स्मास्कौ भेदो दाक्षी शक्षायण इष्यप्थधिं भलोषस्थैयं विप्रतिषेधस्थानं गा इदाक्ष्थाश्च क्यो विषं इतिं वििन्स्थम्‌ | तस्मादयं प्रि. ष्तो मन्थो भीष्यकैयरयोरिति बहवः 1.

९९ GB aft ईषा afar.

९२ Bore: शालः.

2g EB esa’ both times.

९९ MSS. 00. but © has & Aa have a stop before garear’ below.

| पाठभेदः

go tfo 6g, MSS. om., but © Aa have below “विकाराश्च gar, E B विकाराश्च Tar

७६, AaE B om. छवः, पपषुवतः. G चेता स्तता गौ © भभ्रीनाम्‌ इन्दूनाम्‌ ; EB षण्णां सप्तानां Tarat. Kaiyata knows both readings. < E warn | statat दंदनां XS .a भक्ररव, after stgaay ९९ ¢ तहि विप्रति" ७४, E Bom, २७ मतु भवि. © (वेधो वक्तष्यो ॒कंक्तष्यः, ^ it वक्तव्यः, B Det नो वक्तष्यः; १९० ^ a om. नेर्याहि. ९३ G om. एव. ९९ EB (त्रापि नावदयमिरैव. ७९, ण्यां wy; Gut ws ut awit गछतु. EB om.; G “arat स्याने. MSS. here & below qara; © डे ev. G om, one oa. ९० A तन्वेधि ; Boom. fare... cnrcrat. ९२ वकारादाविति ; A a वि निपात ea. ९२ G om, न्वावतते ; E has it in marg.; B has instead त्वाव (?) a. ९९ G om, ९६ MSS. om., but A a E havea stop before qzexq below, ९९ GAaom, but A > have stop before पर पे below. २० © A om. q. २९ A om. सीम भन्तः ; © has ate: wa instead, ७६, MSS, om., but Aa B have a stop before qteq¢ below, ¥ MSS. om,, but a B have a stop be- fore qweE¢ below < ST... HTT; G भा ऋष्यास्‌ भा- ष्यात्‌ अद्य भाष्योत्‌ अद्याष्यात्‌ G अद्यर्ष्यादि १० "कारादेढः ; G (कारात्‌ हेड, 8 “कारात्‌ देशः.

पाठभेदः

Jo पै ७६ ९२ ^ ओली? आदी? ; G has ओश्रीयस्‌ sa- कारीयत्‌ प्रोदीयत्‌. ९८ G om. वित्तातुम्‌. १९८ © भिद्या उस्‌ भिद्युः four उस्‌ छिद्युः. २० स्थादिति; » स्यात्‌. ७७, & MSS. om., but A a have a stop be- fore [eE_ below. कर्तेष्यम्‌ ; © ame. ९३. A Bom. See Vol. I., pag. 63, 2.

९२ हेर. ९३ 0.4 E B 010. ; a खट्वा, हु; GF, ^ क्छ, EBS. १४ G दकारः. ९४ 4 दीतु,9 ty, E होर B ere. र). ७८, पूवैसवणं ; A & in marg. 2 पूर्वसवणंदीध. < Wart; GES in marg. a पूवेसव- orate

0 तदुरत. ९३ वर्तसे ; A “qed, E "वस्यै, B पच्येत. aq “aten:; G A & originally a E “योरेकः. २९ G ततः परं पूवे २४ Aa असिदसोः, B जदद्चसोः; B om. पररूपः०...नदद्यसोः. २९ G असश्चसोः, A a जसिद्चसोः. ७९, area; © वाधते. ९३ एतान्गाः Tea; A 3 पद्येति; E एता- न्गाश्चरतो बल्कीवदौन्पदयेति, B एतान्गा- ` अतुरो बलीवदांन्पदयेति. ९४ Aa जसिद्सोः, B अद्शसोः, here & below. ९८ a जसिशस्योः. २० यद्युत्तः; G AS originallyaE यंहि ara’. २६ भवतीति; © भवति. २९ MSS. जसिशस्योः; G भ्यां असिश्चस्योः पररूपं भव. २६ © नागश्चेदन्यसास्त्रनिठृस्ययेमिति चेह. ८०, Ga ननंतरयोगं. Treva; 0 ^ ® E (शिदयते, B गहि

इयत, © इत्येवमर्थं योः.

४५७२

To qo <० Xo G अथवा पुनरस्तु सप्तमे.

९९ G & originally E om. बहुवश्वुने.

९७ © ऽपि gz दीर्घंस्वे भ.

२० © ^ लोपसंबंध.

२६ “are; 0 aged.

२९ we; MSS. बद्ध" here & below.

२७ Aa पंडकान्पदय षंडकान्पदयेति.

cy, EB स्थुरापस्ये, अपत्ये.

९१ षण्डान्पदय | पण्डकान्पदय ; A षड कान्प- इय TERT ; 2 खंढकान्पदरय पंडका- न्पदय ; ? षंडकान्पदय पंडकान्पदय ; 9 घंटान्पदय,

१९६ GE ? स्थुरापव्ये.

१९ ^ a भवेन्निव्यै,.

९९ After यक्तवत्‌ G has एकार्थे रिगभे- ay गुणो वा St युक्तवत्‌. |

2, Geet यज्यमानः मिच्रानो वरूणो इज्यः. प्रहणमसमानाङ्खमप्रतिषेधार्थम्‌; G A a only “seer, See Vol. II., p, 205, 4, १४ भयेजेतेत्यः; G srs भ, A star भ. ८३, G om. अधीयते; A अधीयते twice. < विहन्ति; © हि हंति. < © aren.

९३ 0 उप दईअतुः, ^ उप ewe:

२३ © syzuter इव्येवं स्वरः; E writes the first अरटपघोढ stzatay & the second अटयोढं, but in the first the second syllable is optionally udétta or svarita.

२४ पररूपवग्वनं ; A & originally a qreq,

२९ पररूपववन ; A E 8 पररूपं.

ev, दे A & originally E om. प्रयोजनं ; G ग्लोस्व अतरंगबहिः. G 'सवणं प्रः. 9 a पू्वेसव्णस्वं भ. G पूर्वत्वम्‌ it. Aa तहिलोपषः. १९ G श्लोषो भवस्यैतररः. <, सस "चेरागद्ति |; ^ (खेरागछामीति सथः.

0 श्रोता; B दक्ेता भवर त्वमसि. ^ आश्मीदत्त, a radio.

८० ll पाठभेदः

go पं ८९ wv GE पथो, A a पयोदः. ९६ THs. ९७ ? छन्भोता३ ; © qaurargarareafa, B सुश्रोतार्अन स्वमसि, | <६, G कस्याया प्रर. ` weafn®; © अस्य्भिः; 8 om. yee’... “यत्‌ , A has it twice. See Rigveda IV., 13, 1. 0 अन्ध; arr. ९९ E by alteration सुतः, ९२ E Boom. qm ते अन्यत्‌.

९४ Bom. <७, ३६ AaB स्वरे दोषः. See below pag. 170, 8 भदेशो भवति; A E 8 भादेदाः प्रस- Faq.

< 0922 विधीयते. ` < © आंत्यांदाद्युशाः. 0 छयुकात्तः स्यान्‌ यर. २२ © कतरस्मिन्नच्वि | FT; a has in , ग्ट. [इत्र इति. <<, दे fafa’...vafa all 188. ; Nagoji- bhatta: सिनिः...भवतीस्यप्रन्थ उपपस्य- भावादिस्याहुः. ^ a "ङप्रहणमधिकाराः. ९७ 0 भविष्यति, १८ CRTs; a originally “Stars here & below; Nagojibhatta: qrs=aTa पाठः. <९, 2 Gaom. . ९६ Gagh तत्सर्व. yo E B om. २२ a विदाम, E faea. ९०, ^ प्रकृतिमावम्‌, २५४४2 गदिषु oud. अशः; © अक्ष, Aa E B अशा. See Rigveda VIII., 5, 29. GEB यथा अगदः, A यथा अगः a यथा अगद. Eom. सवणौर्थम्‌ ; B has 'गोर्थः. ^ 0४1 times ऋष्यः; B om. भाल aca: here & below. ९४ B om. प्राक्नोति. १४ © तर्हि qafenfe’. १९९ 0 oh तथ.

qo

ee ९८ G उपस्थित उश्यते, ९१,९१९ MSS, चाक्र.

९४ Aa अवद्या इयं अवदोयम्‌.

९२, © ^ & originally E कात्पुवेमहणम-

कका; ^ कास्पुवर्थः. १९ © Fa शब्दे श्ट. २० @ B om. २४ agar’; © E B यदिवा.

९३, E -लक्चषणस्वात्‌ सुटः,

Aaom. चुटः. G om, कात्पूर्वम्रहणं कतेष्यं. A करोविश्च कका, °» करोतिश्ाकका एष; G एव्‌. < G चकरुप्ठयर्थम्‌ विशे. ९० Ga E om, धा. ९० G om, च. ९९ यद्येषा? ; © ater’ E B ae’. ९४ G घ्यवहितश्चौपदः. १७ 0 °drafanfa here & below. ९८ Aa 7 Bom. लिरि.--वेधार्थम्‌, av © AB निवत्ते. av B faftrafe अभिनिब्रः. २७ ^ E om. तस्य.

९४, G nda उपा.

Aaom. चुद्‌. 9 GAa sracgt; E B & पण bhatta अतरंगतरको. 3 MSS, क्रियते. EB रूसवविधो. १३ 8 अभक्ते स्वरे दोषः. av G om. संस्करौति. a G agaria, E मक््या्थी (2).

९९, © सातत्यमिति, instead of Cex इति,

E B संततस्य नावः. MSS. om., but A a have a stop be- fore लोपो below. 0 ^ मनसि a faa, EB मनसि व. < MSS. om., but A a have a stop be- fore क्षपो below, ९९ 0 £ B सेवितासिवि. ae 0 अविदथ्मनि सेवि. ९९ G B om, the Sétra, A a E have only विष्किरः. Kaiyata विध्दः Tet:

| पाठभेदः ४८९

go पण वैति सूत्रपाटमाभ्रिव्य वाल्िकारम्भः; Na- gojibhatta: विष्किरः शङ्धनिर्विकिसे वे- CHATS: पाठ इति भावः. ९९ ९६ MSS. om., but A has below वति | THe, वा इति THAT. ९८ G A a om. नित्यम्‌ ; Nagojibhatta has it, २० © निपात्यं इति, E originally निपात्य इति. ९६, MSS. om., but below a has आश्वये- mga | इति व^, A आश्यमडते इति व; G has below only अद्भुत इति 9°. ` G पतंति.

"बध्यते. ९१३ © 8 मा कृत कर्माणि only once. १७ रथस्या. ९७, G पदा अनुदात्तः 7°. \n 8 एषा ते पु; एषां ते ar’. A Git घाट. G आमस्य. A परस्वरः, ६२ A om. भ्रुपायति, १२ ^ तैत्तिरीय. ९६ 8 & originally चैकः ear’. ९९ G om. पयय. २९ G ज्ञापकस्वं तत्‌. ९८, a खल्वपि संर. नानेनो?...°ध्यते; Kaiyata mentions the reading नानेनोदात्तस्वं क्रियते. १२ परेण वेति; © 4 & originally a qv णेति. १२ एकः; © एवं (?). ९७ B om. एकाननुरात्तं. . “मेकाननुकात्तम्‌. ९७ A a om. पठ. २९ Aa E Bom. हि. २६ © Araraqaraera. ९९, & om. एकः. . .संदे्ात्‌, Aa agra वख; a areata. स्यात्स; Aa Eq. Einmarg.; a eqcara’; © Tare: स्यात्‌. ९० GAa E तैत्तिरीयं.

61 merry

Yo qo ९९ १९ E Boom. विप्रतिषेधासस्ययस्वरः.

९४ © चैस्काम्यारिषु; E originally om. स्काम्यादिषु...इति श्वे, & has in marg. “eRrAaTarte’.

९९ © Benrearey’.

९७ A सस्वरश्चानावः. |

Ye प्रक्रतिस्वरे प्रन्ययस्वरस्यानावः only ina.

१८ © कतव्यः; Aak तैत्तिरीयं

६९ 0 सस्त्वास्पकुतिस्वरः.

२९ EB °न्मवतीति वक्तव्यं.

२३ सति.--"वतीति; EB सतिदिष्टस्वरब- लीयस्स्वं च.

१००, ऽण्स्वरः वा. 0 आओपगवस्वक, a ern: ४0 कः स्वरो. 0 स्वराप्रसगः,

९२ 8 शास्वविप्रति?; G शब्दपरनिषेधाः.

९३ SRE; GF Ras (?), ^ OF शिष्ट.

९४ B om. यदि...नाम मवति,

१९ E माम भवति.

९६ GE B संग इति ।.

१७ © 8 010. but have Q between बली. यान्‌ & इति below.

२९ ^ aB om., but A 1४8 8 stop, & a a stop & before नञ्स्वरो below.

१०९, MSS, om., but A a havea stop be-

१. fore तस्य below; E B have below

तत्य स्वरो. B भकरणिहंते इ. 04 88 om,, but A a have a stop after = below. v B सहनमानिर्विष्टस्य ; © A aseqit. © “वोच्यते. GAaB & originally E धायः शयः. ९९ G E वितायते. १९६ © व्रहणानथेक्यम्‌ २२ © स्वरो नव. ९०२, G नोदात्त अनु vy AEB om.; G om. स्वरः & the following अन्त इति चेत्‌. G ar fe starat माहि yarn. ९९ G om.; A has sTaTaen ९०६, B om. G ददिरुदात्ते.

४८१ || पाठभेदः

go १०३, GAEB om.; below G E have संश्च नित्‌ क^, A aw नित्‌ a, B सश्च Freer”. QQ a dela उदातो. २० कश्चिद; G कस्मं्िद?, Aa & origi- nally E aféafae’, B क्िञ्िद. २९ A aom. कथ्िव्थो. | २९ Vea: (Kaiyata);G A & ori- ginally a "द्यतः, B rae: तः. ae Kaiyata says that the sentence अथवा... -श्ति should stand between प्रातिपदिकानि and एषो inl. 23 (केखकप्रमादान्ु स्थानान्तरे न्यस्तः ; bu, he ४११,. पाठक्रमाद्वार्थक्रमस्य बलीय- स्स्वादनत्र ATA संबध्यते I+). ९०४, E 'बंहजकज. AEB बुन्‌; G ost चेति. ¥ 20m, : विश्वकः; Badds संवंके विश्वकः; E सर्वके & in marg. विश्वके. 8 एषांते पुर, waa ar. A det घाटः © © A चित्वात्‌, B कित्वाज्‌. E faaar:; Nagojibhatta बहुवचना- न्तमेवेदं भाष्य रईत्यन्ये (see Kaiyata on VII., 2, 99). ९२ © “शब्दः Tar’. २० © ग. च. २२ Ra; A भोका i.e. either Rat, or ORB 1; in the latter case TTAAEAT- मेके may have to be regarded as a Varttika. १०९, Aaom, हासि. fz; MSS, are. © qa: स्वः, A हासस्य. ९२ वाधत इति; G E वाधते. १३ E Bom. हि १४ Aa om. स्यात्‌. ९६ GE B जसिशसी; AEB थातो दुः. ९८ Aa om. तेन. २९ a om. लेन. २९ तेन. . स्तः; G दहः... स्तः. १०६, ^ 8 ०0. कि कारणम्‌. ऽद; AEB तत्र. G has उन्तभेतस्प्रतिषेधे twice.

fo

९०६, ९२ © 'वच्वनप्रहण .

१९ Aa E B स्विखिनौ.

९६ © B शस्येवं भविः.

२९ ^ 2 B adtanet व.

२२ GEB प्रकरतिस्तस्य,

aa EB TRACI»

२४ © भनेकाचस्वसा, E 8 Starear.

९०७, Arar; © ral.

AE om. ऊटष्चः.. प्रतिषेधार्थम्‌; has ऊटद्ुपधाम्रहण उटठद्युपधाग्रहणं कत. ध्यं अत्यस्य.

९३ प्रक्रमेषु; © wag here & below; a "णौ प्रीनादधीत here & below. `

९६ © om. कि Brera.

९९ किं ज्ञाप्यम्‌ gers’; G किल्ला

९०८, G (ढादन्चे.

९३६ GA & originally a ्रहणस्य Sik hb i

९६ © ?तितष्वा ; E adds बहतिसपे इति, B बहतितव इति.

१९ 0 “gare &.

२० GE B om.

२९ G@ %य्योजानु?...भवति.

१०९ g A Bom. न.

0 Frareadt ; a om. विज्ञायते. a3 G om. हलादिः. १६ G om. a &. २९ ada इति ; © Aaada, £ ada इति,

१९० इह ; GEB इद,

£ a OM. येभ्यो आ्ह्यणेन्यः. प्रतिषेधस्तु ; ^ बिप्रतिषेधश्च, 8 निष

धस्तु.

GEB have किचित्‌ after nga, G AEB om. साति, a has °वचचनप्रहणे, Eom, इष्टं ; see Vol. I., 151, 20; Il 191, 5.

a om. ताभ्यो ब्राह्मणीभ्य इति.

Gom. यदि.. ब्रहर्णं.

G पुनः before चविदयं.

go G E om. एष्‌.

९० Cater म्र; A “दोश, a दोः.

९९ दिव उत्‌; Nagojibhatta mentions the reading ऋत उत्‌ [६. ९. १९१].

२० © कतष्यम्‌ तत्र.

२२ 8 इत्यत्र

| पाठभेदः

Jo qo Axo, २४ © संहिताया, A संहिताया. Qe तपर; © ^ & 2 तपर. ११९ ०००. हि. सिद्धम्‌ ; G सिभ्यति. १४ Garg; GAEB भपवाहविषयं ; sec Vol. I., 502, 18. १४ G "धातुरातत्वं प्रतीक्ष्यते | भवा. qv किमत्र कलेवष्यम्‌। परस्वाद्लोपः 1 all MSS,; compare Vol. I., 502, 19, IIL, 102, 1. १९ AE Bom. sqara. ९९ GE fama. १९ © Aa & originally ¢ भवतीति. ९१२, E B चाव्रास्ति. समवः; A संभवः यावता; GE B संभवो यदुभयं स्यात्‌. A & by alteration E "तत्वमत्यस्य. G B भवति. ६० G भवस्यतु. ९२ 8 SUPA ऽदुपदेश. १२ © अथायमदुपहेध्भक्तः, EB भयायमतो भकः. १३ अभक्त, ` १८ इतश्चोपसंख्यानम्‌ इतश्चोपसं ख्यानं ; © इतश्चोपसं ख्यानम्‌ | क? ; 8 इतच्चोप- संख्यानं क; AE इतच्चोपसंख्यानं क. २९ © तव्रादिपयृतिभ्यो E तव्राद्पि- मृतिभ्यी ऽप्रति. १९३, E ङितोनुशास्वे विकरणेभ्यः प्रतिषेधः |

ङितोऽनदात्तस्वे विकरणेभ्यः प्रतिषेधो व.

© प्रतिषेधः परति. १९ E Bom. one a हि area. १९ A om., & has below in marg, (after कर्तव्यः) लोपयणहेदार्थः. २९ E om. लोपयणादेदा्थम्‌. aw, ९९ पिद्रहणेन ; G हणेनैव, A हणेन न. ९८ © 8 wafe. १९ रिदन्तस्य ; ^ a तवंतस्य. २० G om. इति. ११९, GA प्रविषेभ्यते. ` २५२ (इवति. ^€ स्वयमेव, ^ a जीयते स्वयमेव. उपदेशे a. ११९ GAEB “aaa ar.

४८२

qo qo

११९, ९२ 0 संत उपदेशि | तत उपदेशे चाः.

२३ © 8 वेस्युच्यते.

१९६, a -हात्तस्ववव्वनं here & below.

१६ तस्य Ver’; © “aca वाः, B ^तस्येत्या.

९७ ^ 8 00. च; A a मातां instead of शाता. |

२० Aa लक्षणे स्वरे परस्ययलक्षणं म॒ भवः तीव्येव.

२४ B om.

१९७, © चेदकाराव्परा. निरश्व Nagojibhatta; MSS. “वेवं. G अकारास्परा, A आकारातास्परा- < G यातो, ^ यते. G एवं afe विविविरेष? ; © a णमा काः; GE 8 शरातग्रहणम्‌, | ९०नचेवाकाः ९० © aravaa’. १९ Nagojibhatta knows the two read- ings अद्याक्तः and अद्याः. २१ E इति वा fea, B इति निच्ये. २४ E B अन्यथा aurea. ११८, MSS, om.; a has 8 stop after विभाषा below. Compare the Varttika on ए. V, 1.4.

१९ E ? किमथंमिदमुभयसु ख्यते. १४ ? B वस्वस्यासि०; E "न्न वती. १९९, ¢ दतीयादिलक्षणस्य; © Aa om. ठती - , यादि. E B वेतस्वानित्यव्रापि प्रा. ९१९ Aa & originally E विज्ञायते. ९६ After कपम्‌, E 8 चास्येतदुपम्‌. १३ EB aqarer’; Ga निवृत्ते; 28 न- कारलोपे ऽकारलोपे च. ९८ ¢ पाणौ इूष्यम...०द्रा ; EB श्राप्तो

१९ E Bom. अथवा

१९ 0 भ्मानवदिस्येषा.

२० © प्रासो व्वंजनमविद्य?; ^ & origi- nally a समानवड वतीस्ये.

२९ © भमानवदिस्थेव वा, E मानवङव- तीति ar.

२९ E B भवति.

२२ GA उदात्तामु"; © शशत्तस्वरि.

४८४

ge पं* १९२०, 0 Aa तत्युच्यते. ९० © भवतीति. १२ E B add स्वरतो विधिः स्वरविधिः. १३ ¢ विद्युष्वादलाः. १८ G eae’. २३ GAa परिभाषा ae’. १२९, A originally gga, here & below. G (स्वरत्वमपवादं. < EB नान्यत हति. १९ इत्येत? ; GA & originally a इति त. ९८ E ? यदि तर्हि 7a’. २० 2 fad २९ G om. च. ९२९, G A वाधते, a arya. भवतीति ; © भवाति. £ Bom. च. E B अतरेणापि ae”. av G om. एूवमपि-नविष्यति. १७ © om. तहि | २२ © om. उदात्त एतत्‌. २४ E 2? स्वरितेन समाः. २८ B सिच. १२३, Aom. THe. ९३ 0 ^ & 070. अवृषलः & कृवृषल :. ९४ 0 ^ निपातः. २० E B om. निपातनादेतत्सद्धम्‌. २९ E स्वरोपि भविः, ? स्वरो भाविः.

९२४, A om. Praeger इति; © a om. इति.

E B ऽपरेण इृत्तिर्भवि.

९० ae तस्य; 0 तष्यंऽस्य, A तद्यस्य, a

तहि अस्य. १० तदेव ; GA a इदमेव. १० इदं , G Taq, 8 तन्न.

९९ इदमप्यवदर्यं ; 0 एतदपि अवद्यं च, a

अवद्यं, | ९१६ 0 शस्याःसदृश्ाः. ९२९, GA aom. अपवनम्‌. % E (वुचनमप राढ here & below. ® E B ठकवमिमपि, ९९ E B 'कस्यापि पदस्य ga’.

९९ © अभविद्ल> for sareta, © ष्याघ्रप- हीय, A a ष्यालीय, B व्याजीयः; a गौ-

मतीयाः. 28 प्रकरुतिस्वरस्वेन ; E 2 स्वरेण.

२९ After इत्येवं तत्‌ ।,7 8 कवि पुनः कारणं

|] पाठभेदः

Jo fo ्रेण्यादिसमास Leas तत्‌. ९२९, २९ G Facet. ९२६, Bom. © E B ओषधी. EB dtat चेति विर. ag भवति; E B स्यात्‌. १४ पण्यकम्बलः ; G om. पच्य. av पण्यगवः ; Nigojibhatta says that others read पज्यमवयः. १७ A om. २२ E B om. इष मा भूत्‌. २२ GA a उपसमाहितं ; see below.

९२७, £ B गताविति वष्वनात्‌ here & be- low. After “ezara, G गतौ परतः गतेरतु- कत्तवन्वनात. ¥ B & originally E om. © गते अप्रकृ. G “equa. < E B 'सामध्योदंतोदाः. EB यदि हि ear’. १९०78 q wat. १३६ "नन्तरः; GAa E "नेतरं, B far. १४ G भवतीति इव्यु. १४ यश्च; Aa 8 aq, E not clear, 99 A om. ६८ © CRY stay. १९ Aa B कारकपवैस्यापि. २३ gaara: ; ¢ दृरगतः, ? at गतः. २९ स्ततः; © (स्तव प्रः.

१२८ GA Soriginally a अंतस्याथमक्ताजः.

९० उपसमाहतम्‌; ^ उपसाहतं, E by al- teration उपसमाहितं, 8 उपसंहत उप- समाहत.

९२ © ^ ayer गति^.

१२ अवते"; B yaw’.

93 E B Sa समासः.

१८ © om. प्रतरिता.

९२९, 0 कि वा प्रयो. £ ? प्रलपिता प्रलपितुं. GA a भनिगंर्तो्वतौ; E 8 अनिगंतंः 0 om. अनिगः.. स्यान्‌. < EB भयणादेशाथं^. ९३ ? & B (?) “araneaa.

पाठभेदः

go qo १२९, wv E B om. स्यात्‌.

९७ E B -तावप्रस्ययः

२२ ¢ B °araqera; © शरस्यय इति.

९६ EB ^सावप्रस्यय इस्येतद्वासि.

२४ 0 इधीच्वेति. `

२४ A E B (लावप्रस्यज here & below.

१३०, EB ‘arayday

< G “arava भनु” ; E B om. इति

१३ G अजावी सर्वनामस्थाने भनिनिृ; A a Say ्ास्येतद्रूपम्‌ यजादा; EB “gt भवति चास्यैतव्रूपं भवति | जादा

९६ EB “लोपे Fa

'हीषस्स्वरो

B & by alteration a हभ्मद्रश्चनः; E B add पलाशश्ातन

९९ E B both times °egiza;

२० Aa om ईेष्पिङ्खःल

२९ A om. माठगव

१३९, MSS, om., but Aa have a stop ४6 कुस्स्वराख below.

इभ्मप्रतश्चनः; A om.; a by alteration wert; £ इष्मप्रत्रश्चनः Tarwray- तनः; B इष्मत्रञ्चनः THT:

© om. arf... °anqanerer.

G om. इति.

१० कि पुनस्तम्‌ appears to be the reading of Kaiyata & Niagoji- bhatta; but the MSS. have fa gaeaa वाधिष्यते. Compare Vol. I, p. 242, 9 ; 432, 6; II., p, 246, last line but one.

९९. MSS. om., but A a & originally E have a stop after ammeqcay below.

९९ बृकवख्छी ; GA & originally a E THA or “eff.

२९ 8 carert whiter.

९६२, B & originally E om.

B om. अन्त्यास्पूरै.. वलभीजः; E has वडनीजः.

< MSS om., but a E have a stop ( & a the figure added’) before कतैष्यम्‌ below.

yo EB गायते ; © avarara, A qa- ग्वाषः; the MSS. have a stop before

४८९

go qo १३२, aya’; the MSS, of the Kaé-Vritti read the same. Compare Rigveda vi. 61, 1 दिवोदासं arvepara arge.

१४ A om. अथ गुणः. ..भवति,

१९ © om. स्वै

९७ © om. सर्वंन्वेत

२० 071. ; GA & orginally E गुणात रेण, Beyer; ^ समासस्वरः

२९ GA गुणातरेणः; A संमासस्वर?; E B समासो वक्तव्यः तरलोपश्च.

२९ © सर्वेषां श्वेततरः सर्वन्वेततरः THAT:

९३६, A om. बहुत्रीशौ. ९4६४2 om. संज्ञायां,

१० विश्वामित्रः MSS.; Nagojibhatta reads विन्वमिज्रः & mentions विन्वा- मिश्रः as a wrong reading.

१९ E B om. संज्ञायां

१२ & originally Eom.;GA सा दीनां here & below

९३ GA मरदुदडः; A उ्वयाः.

९८ G om, क्षेप.

९८ © भ्याभिस्येतस्याः,

२२ ^ a (सौष्कपि

९३४, © ^ "सी इव्येतस्याव

EB seq

२७५६९? gira; © ^ सुषथाः; G सुदाराः, EB सुवचा.

EB कपि vafreqeara’; EB भय वकः अतिलकः.

3 GAaB सुश्भोतस्कः,

Before कुल © भाद्युदात्तः.

& Gom

< परिकूलम्‌; 2 प्रतिकूलं

4a GA & originally a रराञ्यादिन्य स्वरः

९४ पुत्रचेलम्‌; EB पिढण्वेलै.

९३९९ (कमिति ; GA a "कम्‌. © ^ “माने भव. < ^ 8} 8 ०. अत उत्तरं पटति.

१९ "गतिरिति; G ^ a "णसिः.

९५ G युक्तस्तं

९८ G “afafearg:.

१९ GA प्रतीति wegrTanraa भवत इति इहेव

२२ मवत इति; G ^ a भवतः.

४८६

go fo ९३९, २३ 0 om. स्वात्‌

aa © वाचको धातुरमस्सीति.

av E B प्रणीरुन्ीरिति.

२९ विशिष्टस्य; © विच्ेषस्व, E 2 १विशिष्टस्मैव.

२६ ^ 9 ०. स्वरो,

९३६, ? विशिष्टस्य वाचकः. EB °वदपीति i.

© नन्यरछक्य.

९२ A a धप्रथमका.

१६ Before vac’, E has उत्तरपशतोा- wa asegeari; B has उत्तरः... ग्ात्स्वं twice.

९६ Before aeneaa, B & originally ¢ have च.

96 07. saa: अस्वकः; G Aa & originally E अस्लकः भग्वकः,

१९ ? सस्सर्गणांतीदाः.

२९ G Aa om. न..कारणम्‌.

-2Q © both times भवति. १३७, © समासस्यांतोदात्तौ $ E 8 भवतीति.

© नदति; A by alteration निनहकि ; a

originally नदति.

EB नियमः करिष्यते.

Qo EB ^शुतयोरिति.

९७ सति ; © om.; E B have हि सति.

२० E B हि, before सति.

९३८, After बहमिवः, EB बहुसृतः.

EB अखस्यांतोदात्तस्वादुपसगौस्स्वागं भ्रुवम्‌ | सुखस्यांतोहालव्वादुपसगौस्स्वांगं ya भवति.

G om. मुखस्यान्तौदातच्तत्वात्‌,.

E B मुखस्यातोठं सं.

दीर्धः; E गौरम.

९१ GA & originally a अव्थयातत्य.

१७ © ०४. ; Aa E B ््रीह्यर्थो ar.

९८ 0 बहप्रीहिरिति.

१९ © ^ युत instead of qq here & below.

१३९, Trex वा; GE reaa, 8 भेव वा.

v B om.

0 EBaqerg इति,^+ .भकृत्पव्मिति..

G okt, A awd. < Aon, ह्विविभ्या .. --संखानम्‌ ; B om. TENA... AHR

पाठभेदः

Yo qo ९६९, ९३ E om. कारान्ते. २० After ऽपि, E 2 प्राप्रोति. २९ After ऽपि, 0 समासते प्राप्रोति, EB प्रापोति. ` २२ After भवितष्यम्‌, 8 & originally E भवत्मेव लोपः, E by alteration ताव- स्येव लोपः; Nagojibhatta knows both readings.

१४०, A a sated. GB सुमासांतायौविः

१९ GAaom., but a has Q before कतेष्यम्‌ below; B अतोरात्तस्वपरक- रणे ; B safe without उपसङ्यानम्‌; See Vol I., pag. 396, 21,

१२ Compare Rigveda I., 118, 2 ब्रिव- न्पुरेण fargar रथेन विचचैक्रण.

avy, © 4 » 0. उत्तरपदाधिकारस्य; 0 & originally a लोपः. © om, अल्पान्मुत्तः; E adds कति- पयान्सक्तः- ` ९३ E ? एक वच carey’; A agad भव. १९ a एकवचन. १४२, Baprat here & below. oa हि सति गौषूचरे भवति. २०4 8 ०0. WTAE: 3 GAaE om,, but Aa have a stop between & अविप्र below. E has अपो योनि?...भंप्डु्वरः added in marg. B fag चोषसंरूयानं ; originally °न्मतिषु च, altered to “reg 4, here & below ; Kasika Vritti on VI., 3, 18, & Haradatta Sergey, but Haradatta knows the reading ^न्मतिष. eFat ॥ओ चरे चातिप्रसङ्गो भवति ; Gonly & qtq; Aad वरे au अतिप्रसंगो भवसि, aX अतिप्रस॑गो भवति, E चरे चाति प्रसंगो भवति. | < AaB syeqeg,, E syqaoaa. £ by alteration sqregHay

ऽतिप्रसंगो

पाठभेदः ‘Il

Te © ९४२, Before sega, © |. a WREST, B eter.

९९ oat गृहीरवा गृहीर्वाहत्याहस्य ; © ° यः आहतस्य, ^ भयो गृहीस्वा गृहीत्वा aera, E oat गृहस्वाहत्य, B भ्यौ गृहीस्वाहरयाहत्य.

yc A इतीयायां अञ्जस्‌ उप; 8 & originally E हतीयाया अजस; by alteration E adtarar अजस्‌,

९९ E कती याया stare.

२० © Aom., but below G has इति चव उपः, & ^ इति उपः

२९ G जनषधा ; a guid विकूवाक्ष उपः

२२ जनुषाधः। वि, AE B जनषाध

२४३, 4 णा G & originally a जास्मना पंन्वमो After “qagy:, E B भस्मनादशम E B एवेति, ९९ A om.; a has here & below, & A below आत्मनेनाषापर. ९२ E originally आत्मनेभाषा परस्मेभाषा. ९३ After भवा, © Gar; a भार्या २४ After वैयाकरणाख्या, E 8 वैयाकर- णाख्यायामिति, here & below १५९ After भवा, G A आख्या. २० A om. २४९, Bom. v A om. © esate’. १९ 0 इति तत्संभ्यक्षः, E originally इति वा तस्संभ्यक्ष B इति वा aca’. ९५ a E B निपातनास्सिर, १४९, © एतदेव तत्‌ ज्ापयस्या्वार्थः भव. 0 ^ » समासः यद्यं

eft; 2 अपि तै लोके; 8 अपि

शास्ते १९ बन्धः चक्रबन्धः; © वंध -इति, A "array इति, 3 Sawa: |

ave, © ° पेषे सु gaat’, E B ayy धाः. 2 E Bam, betore वञ्मन्तै. A बहलकम. ` © बहुलमकर्म?, A a बहुलमिरयकामं^. a GAB भिवर्लकं.

& ८५७

Yo qo

१४६, ९२ TS GGA a gre. See Vol. 1.

p. 400, 7.

९४ © A aom. केवलः"

१९ G "परिषदं ; ^ 'पाषेदं शास्त

९८ A वाहिकप?; E B om. the line

२९ ? B only आमुष्यायणासुष्यपुविका; A om. the line

२२ A आसुष्यायणा BAST’.

२२ B & originally B arqveaqferar.

२३ A B & originally E अमुष्वः; A & originally EQ | वः aq? | व+ Bee व.

२३ A B & originally E अमुष्य.

१४७, MSS. om., but below 4G has °e- wart क>, इति Aira, B & ori- ginally E (2) इति उपः.

3 EB dararavdeard; © A a om. the line, but below © has संज्ञायां उषः, ^ संज्ञायां ag’, a संज्ञायां उप.

G शुनः | लगुलः +

MSS. om., but below © E B have दासि उप, Aa aa उप.

& by alteration E गायते,

A ्तव्पूर्वौत्तरषष्" here & below.

९२ तिकः E व्यतिकरे न, B ष्यतिरे-

१९ EB aft कृचिच्छयते

१६ (७ 00. वै

९९ ऋका. दन्दः; EB कि ऋकागतानां यो इह इति.

१९ E कःकारातस्येति.

२९ © ^ 0

१४८, © ^. 8 01

3 EB चकारातस्येति

< aa; 8 वेति

Aaom. नैष शोषः.

१६ © उत्तरपदमभुवन्तंते १४ GA ऽन्तरेण काः ९४ ? .कारंतस्थैव (1) ; GA wate

२२ E om न्‌ चेते ...°eT:.

९४९, Gom. ¥ G om. & GA & originally a अग्नाव. < EB ita’

४८८ ll पाठभेदः

ge qo Jo To ९४९, भोजयतः; E B भोजय. १९२, © श्रुयते.

A असृतत्वेन. See Va). Samhita IX., 19.

९९० Bom. प्रजातभायेः ; E has प्रसूतभायः

in marg., before Tara’. Aom. Ferra: पाव्ीनार्यः. ¢ ^ ? 8 प्रसूतभार्यः प्रजातः. Gom. पृथक्‌. G तव्रायमुच्यते, A तत्रायमुच्येत, E ? तभरैवायमष्युच्येत. yo 0 तत्रायमर्थः. a GB प्रतिषेधार्थः. ९४ © प्रतिषेधाथ. ९६ G प्रतिषेधार्थं, EB प्रतिषेधार्थ. १७ E 2 स्त्ीप्रहणं स्वीप्रस्ययम्रहणसुत स्त्री- WEA प्रहणमाहोस्विस्स्ल्यथस्य प्र". १९ प्रत्ययः; E स्तीप्रत्यय २९ प्रत्ययः; E स्त्रीप्रत्यय. २९ 8 षेधो ऽयं विन्तायेत ; A विज्ञायते. २२ 2 B om. प्रतिषेधः. २३ यस्स? ; © तस्स, av Before starve’, 8 98 तन्न, & E had @@ || which is struck out.

१९५९, Aa करालाः.

G भवतीति एव॑. EB पुस्कस्यापि न; एनस नव. © प्रस्यासत्तिः, here & in the next line, < 0 श्रूयते १० & originally E om. सृहुभायेः. ९२ EB om. @ after प्रातिपदिकस्य here & below. १९३ G om. तत. ९९ © श्रूयते. २९ G स्त्रीभररययस्य निवृ. २२ E B aqerara- २२ E B gacaitan. २४ EB ‘qa, A frit वै प्रस्यय. २९ EB carat वै सम्रस्ययः, २९सचवसः; 0 सव Qa Asa चेत्स E criginally चेत्तव स^, by alteration 4 तत सः; 2 सर्वे तत्र संर. २६ कौडीड़त्सी ? (शी ?)..-कौडीवृस्स्यः (दय ?) A om, कौण्डीदृस्यबन्हारिका.

G अस्त्रीविषयः; © A हिस्ीप्रत्यवः, GA & originally a पुस्कादन्‌न्स- माना. EB याव भाषितपुंस्कास्परं नैतहुलरपदे यश्चोत्तरपदे तद्धाषितपुस्कास्परमिति, eefteree®; A a शब्दः. १९. A om. भङ्गुगरकव्रन्कारिक्राः. ९२ aaaaty ; £ B agqagat ज. ९३ © वराः. १३ 2 get. १३ © ऋक्षदयतस्य, A चर्यस्य. ९९ E 8 हि, before free. ९९४9 स्वप्रसंगः. ९६ यदा; B यावत्‌, E in marg. यावता, ९८ © ह्यथंश्वाय॑, A ह्यर्थेश्चायं, B at चाव॑ २० © -बेधोतुपः. २९ rary; Aa हि. २९ © विप्रतिषेधः. २४ स्त्य्थस्य ; 8 & originally E अर्थस्य २९ © अकारक. २७ तनुकेशीषृः; B वतुकेदयो बर? ; origi-: nally E तनुकेइयः (?) ब.

९९३, Aa बुली.

Gaara; 2 8 पुंवरर्थो. After भवतीति, E B अनुपादीयमाने हि विरोषे सर्वप्रसंगः. 2 या; a यदा 4, E B यावता. 7? "पत्तिश्च भवति. Fraaarat; G A 8 (निवरतः, here & below. GAa हस्वस्य. ९३ EB स्त्रीप्रत्ययस्य भः. ९४ ¢ “स्मिस्सदु्े. १९ E B age भानीयते नासौ. aq © afefa प्रति? G A a नन्वस्मादृ ऊग्सदृशास्कार्य. १७ E 8 स्त्रीप्रस्यय इति Il- ९८ © रेडविट्‌ ब. TT ^+ 2 £ पृथङ, 0 8 वुथु बृ. १९ E B have the example उशिग्बृ be- fore qxq". २४ © समानामाक्रः. २४ °तावण्येतो ; £ 'तावेतावपि, B ताकि. २९ 'दनृङ्‌ ; + “Tye, a 8 age.

|| पाठभेदः

Te Yo To fo ९९४, 4 2 णा. but a has a stop before |

४८९

before पुंव ° below; 8 below बह

कतंबयम्‌ below.

ल्पाथंस्य शसि.

After कर्तव्यम, E 8 प्रधानं या पूरणी | १९९, EB अस्यो देहि.

तवेति वक्तव्यं. See Vol. I1., p. 442, 10.

Aa om. HAH... Tae.

v EB रात्रीणामिति.

GA कल्याणप्वमा.

Before परिगणनं, G A तासिलादिषु.

< Aom. वतसौ.

a ta शालाया वसंति.

re Bom. यस्याम्‌ यज.

९९ © ^+ om., but G has & A a stop before कासि? below; E has सरप्तम्‌. पौ पतसि.

93 0 4 8 070. but GA have २& a has a stop before तसिः below.

१९ G AaB om., but © A have & a has a stop before वसि? below; A below aeqeutat.

१९६ ^ om. gaetanear...gesat in 1 20; © has qeaear पट्देङीया be- fore दृेनीयकल्था ; पटकल्पा दशंनी- कल्पा पदटहेदीया दशांनीयदेसीधा; Kaiyata rejects the reading पटु- कल्पा.

९७ Gak om, but G has २& 8. have a stop before ससि? below.

१९ MSS, om., but Ga E have a stop before aja’ below.

aoG Aa कया sacar; B कया प्रकृत्या; E कयाकूत्वा , altered to RAT THAT.

२० war; Baaranear; E ययीक्स्या, altered to यया प्रकृत्या,

२९ GAaom., but A has 9& Ga have a stop before बिः below.

२२ Before तर्हि, E B तस्यां वेलायां.

१९९, © 4 & 00. but have a stop before

afer below; A below तिल्यिनातिनौ. बरूतिः; E B gw; in the Kasika Vritti on P. V., 1, 8, two MSS. which I have compared have यूतिः, another जूति , GAaom, but A a have a stop 62 शा

G Aaom., but A has & 8 8 stop before gq” below. SEB ihre wet सृद्धीभावो मृदुत्वं पडता BIA. < G नस्ये किम. < ? कठीनावः, 8 om. Bom. १९ © ^ 8 “श्यते कथमममायी; E 8 स्य स्थालीपाकस्य STA’ ९३ EB इव्युच्यते. ९४ G जाल्म. १६ EIB arva: प्रकृस्यतरस्वाक्‌ | सपत्र wey: THAT I. yo E 8 पाक इति।. ९९ @ ^+ & ०0.) but © have a stop & A has before ¢q° below. २२ © A सति, before the second मायि. २६ GA a माथितिकः अकार.

९९६, ^ 9 मस्टयसमाना? G A om.

Aa Cont च. © 4 & originally ४. "क्रमणं क्रियते

+ आद्यस्य,

९०७48 & originally a E माभ्यनमि- कीयाः; A & originally a E चालु किक्छीयाः.

qo A a om. wme...-sad, B om. anfe’... ete; G तदवति ar, E धेतङ्धा.

aa Ga CTLs -

९४ 0 “त्रमेवाद्यनु .

९९ | © कोपथाभतिषेधे तदितरं

WEAR. ९६ 8 om. तचधितवुग्रहणं क्ष्यम्‌. १७ Bom. भेकभाये इति ; E has मेकनायेः.

१९७, GA प्रातिपदिकस्य चरः.

After “च्यते. सामान्येन सिद्धम्‌ © प्रतिषेधाः? here & below. © 0 करारिकबं. < पुंवडधवति; GA भवति, E by altera- ४६० पुंवद्धावो भवति. २० © ^ उनयोरंडः उन.

४९० | पाठभेदः Il

ge de qo qe

१९७, 94 Aa om. लु. repeat the four verses अंन्यप्रकृाति" are, 0 ata. ..@fe:, but in E they are again

§ Ga aead”’. struck out

0 © A frawart- १६९, 0 07), अष्टशतम्‌ weagad

< © वरुणस्य क्रः. २० ०. विभाषा; E has agar wey

(दुका. ` सर्वेथां बथा स्थाम्‌ are

९९ 'डूस्वस्वं ; G ^ “Get २० B नः iz

१२ Ga कालिनन्वः; G हरिणंमन्य २९ E B “टनोपहणः

aq G हरिभिमन्याः ; after मन्या, E 2 wear भवसि विप्रतिषेधेन

२२ © Aaom. वनोति; E by altera- tion gear हति

६९ After after, E 8 इस्वो भवति विपर- | ९६२, यथा; EB व्यथा तिषेधेन

तिषे

२३ After ईत इति वतते, As WHAT स्वांगाचेत इति; G 8 & originally Ew प्रकृतम्‌ स्वागाचेतोमानिनीतिः; Kaiyata om.

२४ © om. स्वियामिति...स्मियाः; origi- nally om, स्लियामिति.. पमोति.

६९९, ? महणं चापि

EB शव्तगंस्तस्यानेकाष्व ut Frew BB विभवषिमार?

१६०, EB भ्रकृतिरमहा.

अन्योऽमः; A 8 भन्बः म, G सस्मार. दद B om. १९ © frded’; © E मन्यते. qo E समासो विहितः ल; E B “araq- arey. १८ E मन्यते; Boom. लकणेन. | २९ a "वव्वनाच्च यो. २९ £ 2 प्रतिपदोक्तं सत्र भवति.

९६१, कायसं E 8 सं.

8 ऽनूबभ्यते. ‘ae’; Aa कार here & below. EB “वासमानाधिकः. © EB “श्वासमानाधिकरणा्थां द्रष्य ae © 4 8 2 00. but G Aa have be low हविषि | aa’, & E हविषि उपः ९१९ अष्टाकपाल qs निर्वपेत्‌; E B भश- कपालः. १३ G Aa om., but have below युक्ते | उपः. ९५ © serra. १९ After qrerrea, 8 & originally E

B aerate | नेकबोभे ॐनषृत्ति भेतति | sear? |

१९० E B भत्यल्पमिदं ताप्यते.

९४ EB खिंठंत उत्तरपदे भविः.

६६ ? 2 अयवैतञ्लापयर्या्वा्ेः खिस्यनं- वरस्य भवतीति.

ye A & originally a om. f®... Yee.

१९ After fart, E verqward.

९६३, UA om. स्वरसिदडपर्थम्‌.

कतेष्यः; a E B वक्तव्यः.

` 0 शवानं arias.

© पादाभ्यां; E ? area. aE B have निष्के चोपसंखयानं twice. १६ & originally E om. ९२ E B पठस्व शेति वः qv EB & originally a उदकस्थामं ९६ 2 8 om. वणौ ९६६ Aaom. लद्यथा ९९ GA उ्चरितप्र; EB उथारिवो ष्णः प्रभ्वस्त इति

१६४, G A write gay & दन, agen, E B

) ४५ 9 om. हि < © लोके विः ६० G ae आला. av Before year, 2 2 Ag कषः, ९६ 0 इयद्वस्स्वदडाविः. ९७ काण्डीभूलं वृषलकुलम्‌; 0 arty बृषलीनूतम्‌, ^ a air इषलीभूं, E arr, B करडीभूतं ; sce Vol. I., p. 222, 20. १७ कुडधीयूतं ; G कडीमूतम्‌, 4 gal-

मूर्त. १८ भद) GY, ^ अहि

पाठभेदः

Jo de

१६४, ६८ कुटिः ईकैसः; EB gga: aga:

gait: qaft:.

६९ 0 ^ gear, B wear’.

९९ wale: भक्सः; Gy walt: ys a, Ewpa woft:, B wea

२९ तिति; EB & originally a qara- दिते, A om.

2२ a E B have इति after “gq:.

६६९, a E Bom. प्रयीजनम्‌. 8 Gom. नं faa.

६८ GA परिहतमेतत्‌ कथं सिदध.

२२ भवतीस्युष्वते ; 0 A a भवति.

२६ ^ a 'परिनाषमिति ययः

२४ G ara सद्र,

२९ EB इहापि तहि वय.

६६६, 0 हणं प्रक.

^ 070. शुभ्यैमन्यः; E by alteration स्ुभर्वमन्यः.

q a has अमः. . प्रयोजनम्‌ twice,

OR प्रगोजभमास्वः ; G a RR भास्व A Sa भर्व,

© araq;...varwary struck out in 8; © सण्णं बहू".

RAB अ्व॑मस्यः,

yo 0 गम्‌प्ररयः.

Ry ८५ प्रथमेव, © & in marg.E एवं ष्व (Eom. ष्व) नं प्रथमयोरिरङ्च्यते प्रथमयोस्तु विज्ञाते.

yo E B Sa हि faa’; see १०. 1., p. 134, 16.

१९ GA ert का

२३ After कथम्‌, EB हितीयैकवचनवद- अनात्‌,

६६७, < 0 नाप्राप्ते तस्यं.

१६ G वरहिरगमतरंगलशण yer”, A a वहि- रेगलकशणमेवरंगलक्षन हस्यं.

१२ 0 owt हु".

९। feta: ; A fereat:.

९३ i स्वात्‌ struck out In &%.

vw EB asafreng नवि

६६ E 2 कार ठपसंख्यान

६९ GAazom.

९९ 0 ayaa.

४९१

Go qe ९६७, १९ तस्व ते; by alteration भक्षस्यैते ;-

© भक््थकारस्य.

२० G भङक््बकारस्व; E B aware सन्मतामिति,

२९ G 4 गा).

ag © ^^ & 070. but below G a have पणे | उव & A ge उव.

२४ E B लोकप्नणस्य धन्विनः (2 origi- nally चान्वितः).

१६९८ GAaom,, but below G A have “शस्व | ठप, . &a “nea | उष.

3 GAaom,, but below © A have Te | उपय, & a रवि उष.

७4 & & originally E om,, but © A have below eq | उपः, a प्स्व उपः; E added in marg.

< EB गिलणिके गिलशिले चेति.

GAaom., but below G has करणे | उषः, Aa करणे उषः,

९९ 0 ^. & 01.; below G has gugfy ब, A gareia ब, a originally genera व? by alteration gaefy 4°.

१४ om. Aegalt मेरुदुहिता.

१६ ^ om. कर्थं ...रार्भिमन्यः। भप्राच्ते ;- instead of खितीति..-वाप्राष्ते E 2 have यदि लितीरयनुवर्लते तलो निस्य MS अथ नातुवर्लते TATA.

aE Bom.

२२ परणं ; Aa निदेशः.

१६९) x वर्णैः ; EB qr’. ६4 नमो लेषे; G भवकेपे ovq@.

° \ a श्व वै both times.

१९ G aarcaany’, A waren.

९२ इति ; © geaa.

१९२ aca भ.

६२ 0 लवर्गनिः, A लवर्गेनि^.

९६ 0 arrezata: क्रियते सोष्वशौ, EB यवता qarata दोः.

१६ Ga चेवं श.

९४ Before भनुष्न, E B इह हि

१४ ^ a भनु इति.

Ww G gee, ^ gree’.

१९ G भवति.

१६ 22 तस्मादिति.

४९५ पाठभेदः Il

Je fe ९६९, १८ 0 किमयेमादबुकक्रियते. ९८ “शतम्‌ ; EB मित्‌ ९९ © ^ पररूपं. २० G “gz क्रियते. २९ ^ & पठांतादिस्यवं here & below.

az A ब्रघ्नातीति, a बक्तातीति; E wer: gw:

बघ्नाति (in marg. gut) गृह्णातीति; B an Fa: Turf गृभ्णातीति. २३ © विभाषया भनुः, E विभाषा यातु २६ तेनैतदेव ; G नैतदेवं, E B तेनेदमेव. १७० © 0धिरुषारण°, © ०. ताह. | QE नषि परत्यकारोधारणमनर्थकं भवति सवि.

© “dtterg पून. < © ¢ 8 ०0. सादेशे...स्यात्‌; EB arta हि सति स्वरे दोषः, EB "तयोः स्थाने स्वरित अदेशः भ्रसञ्यत | ALA: TATA: ९९ AaE Bom. हि, ९२ © से्ठिश्च सपशुवधः ; E B °वेधमिति ९९ E Bom. भरन्थान्ते.- -कृतत्वात्‌. ९६ E ०पदभ्रथांतस्वद> B पदो धथांतस्सद०. १९९ A "संगो वाविशोः ; © शेषत्वात्‌. २९ areata; G अल्रापि. २९ Boom, सहयुध्वा. १७९, \ °यकस्य सहशाढ्दस्योपसजंनस्य

सादेरो. 0 ०. बहत्रीहिनिर्व्ात्‌, . . Aa B originally KE om. सहङरस्व- प्रियः. stand; Aa E B भव &.४ ००. aqetey... acre |.

एवं तरहि..-.सजंनम्‌ EB; Gut aff

बहम्रीहौ यहुपसञ्जनमिस्येवं विज्ञास्यते | vette यदुपसञ्जेनमिति | भन्वेतदपि बहत्रीहादुपसज्जेनम्‌ | एवं तहिं नैवं वित्तायते बहत्रीहो यदुपसनज्जनमिति | कि तरह | वहत्रीहि प्रति यहुपसञ्ञेनम्‌ ; A बहत्रीही यदूपसर्जनं नन्वेतदपि

बहुत्रीहावुपसजेनं | agate प्रति यतु- |

Tass ; a बहत्रीहो यहुपसजनं | मन्वे- सदपि बहत्रीहावुपसजेनं | [in marg. एवं तर्हिं tt विज्तायते sextet यदूपस-

de

at | किं तहि ] ब्त्रीहि प्रति agra- अनं |

१७९, (जनानाम्‌ ; E B "जंनानामेव.

सस्वदपसजनम्‌; B & originally E °स्वदुषसन्लंनस्येदं महणं, by alteration E ^स्तवुपसर्जनं तस्येदं sect.

९९ एषां ; © E B येषां both times.

९४ 0 °गवादीनामिति.

१४ EB स्वास्ति भवते संगवे Waa सहलायवति,

१६ art; 2 8 भत; in marg. अव far निपास्यत इति पाठः.

९७ E aaa’; G om, the line & has below व्रह्मण्यापयहे .-“निनैतष्छोपनिश्च निपोस्यते,

९८ E B (भिनिः प्रस्ययो वत.

९९ at चरतीति; 8 Barat.

२९ Aa om., but havea stop before कतंष्यम्‌ below.

२२ प्रतिसदृकषासः; 0 सप्रातिदृकषासः; B om.

१७२, ^ 8 2 ? feet.

"ण एवं भवति; Aa इति, EBS

, अल्प्रहणेष्वेतङ्ध वति.

१९ 'मीत्यतर 87°; मीस्य, E 2 (मिकसङक- ATARI HATTA भ.

९९ G om. मवति.

९३ ^ प्ल स्रि, © ^ 8 सध are; see 2. vi,.3, 96.

९५६ aE 2 भूरिति

१८ B & originally E om.

१९ EB om. घृताची. १७६, G ईत्वे nie’, E by alteration इत्वस्व

ata.

"वण्णाताशिति.

v Before adtqa, 0 हीपम्‌,

ea EB अनूपं.

< Gom. fa.

< 8 8 & originally E syqne हि ape: स्यात्‌ ; after स्यात्‌ A has कुद्खयुन्यश्च.

९९ Before अषष्टष, ^ दुगागमोवितनेषेण

कारकछयोाः ; see KAsika Vritti.

९२ 2 कारकः अन्यत्कारकः, E 2 कारको.

न्यस्कारक शति.

९३ रागेष्विति; G -कारकरगहेषु, As

रागेषु.

षठभेदः ४९६

fe

१७, ६९ GAa om. but G has below "शयानम्‌ कः , & A has the figure

above “wary below; below A a om, Have.

९६ कर्सिः...कलयः1; G has only कुस्सितास्लयः कयः; Afprg: for विभयः; EB aaa: किमिदं कलय इति | ऊस्सितास््रय; [added in E RA: | ILR AT wa + TA. Ha इति

. १९ © “स्यते कानि ga: पृषोदरादीनि |

पषोहरपरकाराणि येषु वण्णलोपागमवि-

कार

९७४, (शानीति ; G Aa हानि

EB उथारितानि Feer:; a in marg. नि (४९. (हिष्टानि) धिकः Aa feeqaeh, B दिष्टा-

< © area’. < G aftaraa, E B पारिषानं.

< “dferaret; G Cvaiftrara, A “dfir-

ara, EB Catast निवासे. १० पारगास्त° ; E B पारगताः तः. ११ EB सिष्टपरिज्ञाः Sa; EB शास्या ९३ © देवानुप्रहः, a हैवोनुभरह १३ नं वाटाः; GA a arer १४ area; ? B च्वास्या.

` ` ९४ अय नूनम; E B नूनमयमः; जागातीति.

१९ EB saree. `

१६ G ^ 8 1 00. but aH havea stop & the figure Q before कक्तष्वः below.

१७ EB उनत्तरतीरं Tans (after दक्षिण. ATTA ).

१८ E B वद्भावः here & below.

२९६ 0 & originally a दृशधासृत्तरः,

२२ 0 “qarew eet ब.

२४ G age: get व, A care gee वः

२४ E षडथा कुर.

२६ षडदधातीति wears, © agar इति, A षडदइधातीति षड्धा इति, a षट्‌ दधा- बीति षा इवि.

2%, MSS. om., but below © A E have

ay | Ted,

“ag Qi zea, B उस , ,.

te

६७९, स्वरो .. वक्तव्यम्‌ ; G स्वरो रोहितौ

Sefer उत्वं बः, ^ स्वरोहतौ Sue | Tet व, 8 स्वरो Treat छंदसि | स्वै व; Bert Gert seeqe | स्वरो राहतौ छदस्युस्वं व; E स्वरो treat छंदस्वुस्वं २। कु? but | struck out. G एहि स्वं gare सुवो ters, A एषि . श्वं आये घवा रेहाबा।; EB शोहाषेति. | © पीवोपवसनाना, aom. waxed: ; B वीवोपवंसनादीनां wale लोपः पीवोपव- सनादीनां SANA लोपो कम्बः; E पीवो- पर्वसनादीना Safa लोपः वक्तण्डः; in matg. पीवोपवसनादीनां Safe लोपो. ६० qatwa’; in पयोपदसनानां struck out, १९ GAaE om. the first gatqi. ६२ Ga B om. gay: 2a E B om. ara १४ After सजा, E B yarett श्येन av E प्रकल्पयन्‌ ६६ aw; Gay, Baz fe. ९८ G ऊढवान्‌ १८ 0 भवस्वलौः

९७६, 0 संप्रसारणे वरः; E B ओत्वे कृते [ 2

in marg. संप्रसारणं ] संप्रसारणे कृते संप्रसारणपरपषेर्वं qa उंख्िव्. < © प्रहारः ware: ; E 2 wart: प्रहारः. 4.8 00. ; below A has कृनिना इति वः, 8 क्रनिमे 12 इति ब. Ro प्रासादः धराकारः; £ 8 एषोऽस्य पासादः एषोऽस्य प्राकारः. ११ इष्ट मा भूत्‌; EB afer इति किमर्थ. १२ G Aa Bom. ; below a has विभाषा | हीः, B विभाषा #°. ag 7 B add प्रतिकारः प्रतीकारः. ` ६९ E शा इर्येतस्व तका? ; E B Sareea. १९ EB भाहोस्वित्तकारात इति. qe afew; Kaiyata mentions & re- jects the reading अदन्तम्‌,

१७७, हे EB एतदेव जापयस्वाचा्या चो

After शास्ति, G A a qed नाम qourparat विधिः ANT: भकः सब- of [a has “otf } दीधेस्वं वा.

Wee पाठभेदः 4

To qe ४० de ७७, ^ ०.5; E 8 पलि? (for विपरि). | ६८०, © किमयम्‌; G EB कष्‌

«EB ye E जीवतु भवान aitenra, B जीदतु ३७४, चथा; E 8 & by alteration a अदि भवान्‌ aul 2 पश्यतु तास्व i wey हि araet G अहि aff पान. 8 पथ हि लावस्वं पण्य त॒ तावत्वं अस्य हि 8 © ^ > anTatnfy’ वोवस्वं अस्प धु तास्थ, < © 42 2 ay ag’; & orginally GE 8 किसोरीणान्‌ कमारीणास्‌, चहु", g by alteration बसहु ६० © मुदु.

4Q A om.

x Refer? ; G Rent’.

६६ Kaiyata reads ogqrerearey”, but mentions the reading भकोरास्पः,

qo 0 E मिस्सडा इति, A fafeaer ere, a “Preaer, B Rrieer इति.

ye A aren, a urifta, 2 B ary Ferrer

३७९, © संबन्ध एव; © ada

शन्वयोगं ; £ 8 eat वों ; २४8०1. bhatta mentions the reading कन्ययोः weed.

G om. सा,

६० (न्वयोगमः ¦ E st यगन, © sa योगं स्वधम.

१६ दीर्धा; G EB हीरस्य.

१४ किमयम्‌ ; GE B किम्‌

Ue नाम्नश्च नान्सनोच eet प्र”; G

दद किमयम्‌; GA E किम्‌, ६२ Before किशोरिका, G के geat भर्वति नरका ; ^ ahave this instead of

९२ G कायतीति

YO a भ्थंदस्परस्यथ° ; A om. the line

२८ a HUTT Y”

९९ EB ag भविः

१९ प्रस्ववस्व महणं ; E has ofwened WHET भप्ररथयेस्येति ॥; Nagoji- bhatta reads इव्िशर्थवप्रहणे STN: wea ATT 11,

२० ^ दयां गं काये” here & below.

qo Aa अहि afte

२९ Aa उपौहिरेत्यल उष"

२९ ^ a “equleeret

२९ इह ; » WUE

नामिसगोश्च दीरषश्वे प्र" ; ^+ 8 नामि- | ९८९, 0 'कारस्थ प्रा ; A om. the line,

wire पर, 2 नामसनोर्हीषस्वे प्र, 2 नार्खनोर्हरषिसवे षः १६ शाद्नाम्‌; G tera wert, E B

६७ fart; GE किम्‌,

१७ a कृमिणा

९६८ ^ 8 010. ay aware.

MSS. om., bat a has a stop before प्रयोजनम्‌ below.

2a MSS. om., but a has 8 stop before qatar below.

aa किमर्थन्‌; E B किम्‌.

2४ A Far: सा, शनिः Ser.

९६९०, 9 MSS. om., but A a & originally E

have a atop before syatuya below.

wife Aa & in marg.G; E B& |

in text G © Bom. Weare

& originally E भन्‌ इति

श्जनेग्वहणेन; 9 भेन चहणेन, Aa भेत © भण्‌ इक

# E om. WaT

<eEB aye before करा

Be

९६ © 8 'वमामो मक

२९ नेदं; Grae

२९ नैक? ; Gav, चेक

१८२, GAs om; Ehas ° व्वप्मणां

0 & E(?) waret: किसीति, A >

किद्यलोरिति १६० Aa feraara भविः. xq ^ om. °a:...°a विवर.

crate:

Jo Go. Rea, १४ ब्र्रहणि ; EB ब्रह्महणि |

६९ 0 “ब इकदन्परमू” here & below

qe G दिनिजमाथेम्‌

Jeo अतः, Ut! शावेद; 0 गान्यन ततं, TAT.

६८, 0 नियम इन्व; a 7 9 हंति ; the Kismir MS of the Vritti also has हन्त) Kaiyata knows both readings.

३० विनियम्यम्‌ ; Haradatta on PIII, 1, 100 sarqaretsars | विनिवाम्ब इति काढ: I.

aq ^ 001, न,

na A & by addition a fyfraqrd.

१६ © “बं इेहन्यः.

av 0 निगम.

९६ aE B हवि,

QQ 0 भनतुवधकस्व बहणे ar’; B भनरुरवं- WARES सानु्बंधकस्व चरने | भन. quence भणे सानु्बधकस्व weary ; 7, ०7879117 भमनुवंषकश्रहणे (न) सानुर्बधकम्रहनं (|) (भनन्वधकस्वं age सानुर्ब्कस्य प्रहरण ) Haq, but the words put here in brackets have been struck out.

2२ © नेति एवं पितो.

२४ GE B ‘ace हणे.

२९ भवस्यस्वन्तमैष ; G E भव्ति,

द८४, Aa 7 Bom. Sq G नाटवतं, © “Free. 0 लौकिकप्रयोगम्‌. G उपदिष्यते. ® उपदेशो नान; GE B उषाः, < 0 ^. भनुर्यते,

२९ © before aug ६८९ © om. AGHA

४९९

ह° de ६८९, ¢ °गम्योरईदषिष्येञ्छः, E -गन्योर्दरथि- way’, गम्यो ईषि र्देष्वञ्न र. ६०७५४ दीष. eG geaua’; Ae 2 gecd. aom. प्राप्नोति; $ a om. Hee FAT: fe | Warten |. |

६९ G Sh fe fren?

Aaom., but A hasa stop &a a stop & 2 before qeqrar below

६९ A om TER,

२९ Gye a’, EB gg प्रसज्येत

२९ G नित्त

२२ Before संनिपाल, E लका सह.

२९० aq वे एवः

९८६, 'वमङ्धःस्व; Aa बं; G “ques,

above it af (गस्य

शः; G छश,

© free; 8 B भय frye, G om

< उस्‌ दरत्वुस्वं ; 0 aitay

१० Bom. तपरः कतः; एवमथ See pag. 91, 19

१६ G Aa सनीति

Ww at gen’; © quan’, E B

TTA द्यस्य ९९ 0 ^+ Nar’; © diitswar’, A eet परसा १६ After चास्ति G has: शूटस्वे fixy- धिकार "स्वं gered) निवृ दिव Hae: ATE तपरः He: Il. १६७ In B two leaves are missing , up to pag. 188, 22. AE nfazaread. ^ 010, ; © 2 भसिद्धबद्ष्यने agg. © लक्षणं प्रतिः, 4 GE aa wit’. # © ay, for the second q. ९२ © om. यथा. २१ A om. मयवा,..सकारस्व लोपः, २९ © qa ष. २२ © om. @.

ace, हिलोष zeal festa wet 9°; Ao

हिलोप उत्वे 19° G & originally E

२.६ Ml पाठभेदः

Jo qe so Je Jo करोतरिलोप Ty 7°, but in EQ has | १९१, MSS. om,, but A a have’ a stop

been added before त्र

९८८, Eardargae परे.

७.0 afta’. ye 0 तपकरणं. ९३ © Utara. ag }: सर्वेषामेष ष. १९ G (कारणोको, ९९ 0 उष्यत इति, ९७ A feetatat’ here & below. ` ९८ “Sat ; G ate

९९ © ecaiy, in marg wat लोपः; A | १९२ & Gom.q

हेरलपि; A a om. the following SIT

१८९, © “Stead | संख्यातानुषदेशौ

Nagojibhatta mentions the read- ing हिलोषे ऽपि प्रयोभयति v MSS. om., but a has a stop before अगोजनम्‌ below < रेभाव भद्वोपे रेनाव arate प्र 0 Dra arena ` प्रयोजनं रिभावं rate प्रः, + 5 रभाव आद्लोपे प्र, E रभाव aera 7°, रेभवे भाष्लोपेप्र ९. कि MSS. ; see Rigveda X., 82, प्रथ ९२ © “वतीतिति feet ararer’ ६२ ^ सार्वधातुकमपि gat तु rant & om, up to कुयोशिति ९१९ .0 कथमो विः. ९६ 2 organ परे इति Tet. ९७४ B कथं हि निः. २९ G catered; A & originally a “af २९ G Aa om. कुर्यादिति, २९ GE @ चेति ae’.

६९० © विनिवृत्तः,

< G °वास्तद्यं १३ 9 A om, पयं after निन्युषः &

९३ 0 ^ 8 ०0. qeq after saga: & GIFT; & om. FFTT: पय

१४ 0 भव्वीत्यकार ^,

६९ Fagerar, A (सिद्धस्वात्‌.

९८ G om. Feet वाजान्‌

१९१९, °स्सि्धम्‌ ; MSS. feergfafe; see Vol

11. pag. 76, 26 चेति; ष्य.

before सिद्धां below. १० G Cagrar®.

९३ ^ & eq एव परिः.

१९५ EBom.; Aaom., but a has a stop ` & A astop &२ before सिद्धौ below © बुग्युटावुजङ्यणो feat शग्डटायुव- Sait: सिद्धौ वक्तव्यो

` 0 gat

2६ सस्थापि fe; © सस्यपि, A सत्वमपिं हि, E Bafa fe

7 [ reading,

व्योरिति; Kaiyata, too, has this

१५२ a संदेहः कि प्राग्भाः

१४ E om

१७ GA E B तेनासिद्धं भसि.

२० 0 Fa: स्वरः; see Vol. I, pag. 307, I.

२२ For aq af€ कतीयादिस्वरो नास्ति Kaiyata mentions the reading ; gq ae येन केनचविस्प्राप्लस्य कतीयारि- स्वरस्य | यत तर्हिं दतीयादिनांस्ति .

२९ © शुढास्तस्वरस्मापि ; विज्ञायते ; A om. “निषृत्तिस्वरस्यापि.- नोदात्त

२६ © शुन्यवर तरतीति

WW, a भुरण

G कृते twice. भविष्यति ; G सिभ्यति. १० G प्रादीनां. ; ९२ a om. पुपुवुषः ९९ a यलोप. ९९ G om. ऽपि २६ fara; G EB दितीति

१९४, fa mia; E B eqanrfs प्रसश्येत

बन्वमान ; Kaiyata mentions the reading नन्द्यमानः & a सशकारस्य भ्र, शकारभ. ९० GAa Eom. but GE have 3 & a & a stop before क्ैव्वम्‌ below. दद GAaE om., but below G has “निटि उषसंखूयानं क, a (निटि उप E (निहि उपर १७ A om. निवृद्यते. १९७ Before निवर्हितुम्‌, निवर्हिता. ९७ E Bom. अजादाविद्युख्यते. See Vol. I., pag. 52, 13.

|| पाठभेदः

Go पर

Jo To

४९५७

१९४, १९ GAaE 01. but below G has | ९९६० ९२ सुः; E B stitg:; Kaiyata has q:

Cee उ१०, A STAT उपः, रमणे उप, 9 रमणे उपसंख्यानं २॥ क. २० रजयति; © carafe. २९ रश्चयति ; रजयति. २२ fear धिनु चोषः.

av 0 अशस्य. २४ तनं तन्यमा?; A ad तत्तमाः, E B 'तनस्वं आ, १९९, ^ 2 0०9. कि तर्हि. EB तस्मिश्च seer. [वंश

¢ Betore रजकः, GA & originally a

£ 8 E रज्करजनरजःसुपसंसर्यानं। २क; B रञज्जक्रजनरनस्सुथसंख्यनिं. रजक रञ्जनरजरकपसंख्यानं क.

2 सअक्रः.

< © 2 ग. but below © has शास इत्ये आशसः को उप; E शास ra strara: कौ उप्र; B has उपसख्यानं after mY. See Vol. I., pag. 165, 8.

१० GE Bom. @. `

१४ ^\ 8.99 FRAT.

९९ Aak ELIE

९६ Aa B mara, £ fect लोपे.

Qo तत आङः; © aa:, 2 तत अङ्‌

९९६, G (लोपे here & below. § wary; GA प्रसव्य. < प्रस्थ; © प्रतस्य, A प्रयत्य.

< प्रर्म्य; © प्रतम्य.

१० G परीतत महाकठिका संयत्‌ wafers, A परतीतन्महकररिक संयस्डछुनदिति; a परीतत्‌ महाकंशिका | संयव्‌ छनरितिः D परीतत्सह कडिकया संवस्सुनदति; E पीतवत्‌ ae कडिकया (originally afearat) संयत्‌ | सनदिति 1 ; B परीतत्सह कुडिकायाः. संयत्‌. घुनदितिः; 8 परीतव्तह Siena संयत्‌ | घन- हिति |. Kaiyata explains only परी- aa & daa, & the Kasika Vritti has only संयत्‌ परीतत्‌.

WHET Gag aa, ARAG,a ay | KE (originally ङ) व, E 2 ऊर ष्व | ऊरः ष्व; D has only aE ष्व. Kaiyata has had Hz.

१२ After वक्तव्यम्‌, £ B लोपश्च.

63 ऋध

Nagojibhatta & the Kasika Vritti have st#y:, See also Unadi IT., 68. ev G Aa om. ह्यल्म्रहणम्‌.

१६ © Aa जिजनिषति.

१६ G Aa 00. geet.

९७ aa न; G & originally a “earl

१९८ प्रापोतीति ; Ga E B प्रापोति.

९९ 0 जाता.

२९ सनि सनि ष्वं;0७ ^+ सनि व; a B originally सनि aft ष्व, by altera- tion aft सनि च; E origi- nally सनि ! सनि 4, by alteration सनि च. |

१९७, © om. सनोते^..षेधेन; in E struck out.

After प्राप्नोति, EB. ara: arearfare. ६० सोऽवकाशः acre’. ९६2 सनिषये वि. १० ०). एवम... देषु; ९४ © भवताहावप्रः. ९४ हलि इतिं ; G हलति. | १८ पदयति ; G originally वक्ष्यति, २०० & स्यात्‌; after स्यात्‌, E 2 यथजादावपीस्वं स्यात्‌ २२ G ध्यायोः. २४ © Fengeararets:. १९८, व्यवस्थानं ; & by alteration 8 छ्यवस्था ; D has ररवेनावस्थानं. coafa शाः; G a ‘cafe आ, A %ष्यत्या-.

¥ 0 (होपस्य. After विदधीत i, E B तदैतरकथे. १९ गरी? GAa age’. ९९ © ead. | ९४ लोपश्च ; GA लोपः, a लोप. av After चिकीषति, © & in marg. a जिहीर्षति. ९६९९, भूदिति; G aes

arta; G *

भवतीति ; G भवति,

% After वाति ॥, 8 अस्तेश्च. अस्तेश्च शपो लुक शास्ति. अस्ति; E अस्सेश्च ।आस्तेश्च शपो लुकं शास्ति अस्ति, but अअ struck out.

४९८

qe oe १९९, E B om. प्रक्षस्य.

After arsad, 8 कारणा हारणा. © + याजयति पाचयति, £ पाचयति पाठयति; 8 adds कारयति हारयति. ययुः; © युः; B has पपतुः पपुः. G अधाता वो. war; G a स्थेयात्‌, B ग्लेयात्‌, म्लयात्‌; ग्लेयास्‌ Sara, E [in marg- न्नायात्‌ } म्लेयास्‌ म्लेयात्‌, B om. yo After स्नायात्‌, ग्लायात्‌, EB घ्नायाता ९९ A om. हारिषीषश, ६३ प्रस्तुवीत, A steqata, 2 प्र्युवीत. १८ G om. अवर्णं, २० G E om., but E has below विप्र Faeyr 2 | भवति. २९ GB विप्रतिषेधेन मवति.

२०० GE Bom.

Before gear’, G भस्जादेशः. G E om. the third sf.

६० 0 E 8 अथापि aufigeia; see above pag. 26, 23. |

१०,कथम्‌ eT; AaB कि कारणमुप.

१९ 0 cred.

९९ GA a “saa.

९३ B द्दीर्धभ्य : here & below;. Nagoji- bhatta wishes to read बुद्धिगुण in- stead of गुणद्रद्धि.

१४ A a have भवत्‌ : before yqeq"; Aa E B om. पूर्वर .

१९ © rare.

ag After तर्हि, G A a उदाहरणम्‌,

९८ णिलोपस्य ; © £ B णिलोपस्यावकादाः.

२९ ^ » दीधैस्या०.

२९ स्स्यावकाच्च : कारणा शरणा ; EB ‘Tae .

२२ विप्रति ^ a giana’.

२६ AaE संत्वेते.

aa 0 विधयस्तत एषु, ^ a विधय: aa एतेषु; ^. & ०1. कृतेषु.

२९ After स्यात्‌, © & 2 किम्‌.

२०९, "धारणा; 0 (सारणम्‌, A (सारणा.

GB arava.

नास्ति; G a चास्ति.

विप्रति; Aa पुवैविप्रातिर

षरं यिः; 8 यरपरमि? A £ यदिः.

| पाठभेदः II

qo

२०६, § Aa भवति.

GAEom., but G has .२ before ameq: below; a धारकंतप्रातिषेषः. ९० Boom. यलोपे... वक्तव्यः. go शृच्ियितुम्‌ : E B afeaar. ९३ नान्यतः; A उत्तरस्य; a om.

W Tas’; Gass A At sv, aT

वेव

२०२ 2 EB om. निमित्तम्‌.

Gom. कस्मिश्चेतद्धवति. अथाः; E B जनेः. 0 इति तनि. G भामंतताल्वाः. १९ © अथ निष्ठायां &°. ९२ संत्तपितः; ^ संपूजितः. १३ G धाथ चेः; Aa EB om, भनि- STATA. १९ a अनिटः भभा. १६ प्रतिः; © विप्रति; a om, the line. ९७ 0 हि सति प्रति^. २० ^त्वाह्लोपस्य; © Ceara.

२०३, Aaom. कथम्‌,

CGB age. G om. ga

९० G B रमयंस्विः.

१० G सौभागाय.

९६ G वक्तव्यम्‌.

१७ GE करः.

९८ G यदि तहिं rq; E originally यवि हिं इशनुः, by alteration aft rq; B यदिह Tq.

९९ G om.

२९ “qaea MSS.

२०४, MSS, om., but below © has Sy;

बः, & Aa have देषः २॥ वः.

| ब्‌ MSS. afafPaates ; after गतः,

प्रजिहीष्यं गतः. १२ GA & originally E °बधकस्य निः. १९६ AE B बेधकरनिः. av Before लक्षण, £ ? क्थमभ्याप्य गतः. १९ GA न्कस्येस्येव.

२०९, E Bom. भावकमेणोरिति.

8 & originally E उनयथापि चिः; Kaiyata om. उभय. . रितिः, but he mentions that reading.

ll पाठभेदः ४९९

Go qo

Jo पर | Boy, ya B यदथेवमगस्यादित. | २०४, ¥ a EB om. ष्व्‌.

९४ भंवतस्तदत्‌; B & originally a |

भवतः

av E B स्याषीना भ.

९६ G एष, B एवासौ ; before एषा A a have °aq: |.

९९ ? 8 ऽसंभवाङावकमेवान्विनि

२९ स्यडुषरति 8 स्ये डुवतीति altered to स्य भव्रतीति; EF B cea भवतीति विज्ञेयं

२९ G Aa & originally E om. वलादे, |.

२२ Aa ("वति

२२ were... gala; A a एवमपि.

२२ & originally E °gpaarrf°.

२४ © eqraitar?’, E B स्यादहीनेवावापिः.

२०६, E Bom. अथ.

G अथ asqarar’.

EB om. ननुष्व. ६५१४८8०7). ऽपि,

“a भविष्यतीर्‌; EB बेडेषितव्यः.

६६ Kaiyata explains both the reading विधाती & the reading ऽविघाती.

१४ 0 इदा ऽसि.

९४ EB कथमयं निः.

९९ After .सङ्किःस्वात्‌ |, E 8 कृताकृतप्रसं- गी wa.

१६ B adds in marg., before s7ftteq, निमित्तस्याविहितववात्‌ः; & after नभव- ति, निभित्तं विहतं भवति अयं तस्य निमित्तं विहंति तस्मादयं नित्यः॥ त्वस्य निमित्तं Prefa ||; E has instead of अस्मिस्त...भवति, [in marg. निभि तस्याविहतवात्‌ | अस्मिस्त कृते भवति विहतनिमित्तत्वात्‌ वलादेरि- स्युष्यते अनेन कृत इरि तस्य वलादि वं] निमित्तं Pred भवाति अयं स्वस्य निमित्तं वहंति | तस्मादयं नित्यः | स्वस्य निमित्तं न.विहति |.

२२ ? (इवति.

23 A here & below च्िण्मावौ; A & ori- ginally a have भवाति before विप्र; © om. the line, but has below after

विप्रतिषेधेन

. 209, After केति, E B RAT.

G efarmrerienra’.

भङ्गः EB अंगस्व. अथ; E Be. ९२ 8 & originally E om. ; G om., but has 2 before HASTA below. ९८ 0 विशेष्यते. २९ E B अन्येऽपि हि धावु. २२ © ta; G A aom. ga घतपावान इति दशनात्‌. २४ E by alteration बकारप्रतिः. २९ © A & originally a om, ठहीनाव्‌,

२०८, वसपावानः MSS., Kaiyata & Na-

gojibhatta ; see Vaj. Sa nhita. VI., 19, वसापावानः. E वकारप्रति. 2 aE B पीवरी. 8 ध्याप्योः सप्रसारणमेतदिति ; see’ pag. 197, 22. ? 8 ऽपि खिष्यते. E B om. तहि. yo E B इहापि अरि. ९६ £ ? "ज्ञायते. ९४ अजञ्ववन?; a E 8 अङ््नः ९४ Cosme’, °द्डहण- EB “दड़चन ९६ 0 छुडलङ्लमकिविति, E B रुङ्लङ्िति ९६ 0 warty २२ © भस्वपो हसतीर्यपि Ta: उष्वे कृते ate: प्राभोति, A a अस्वपौ हसती- THANG रोरस्वे कृते वृद्धिः प्राभोति ; | suspect the right reading to be अस्वपो हेसतीव्यत्र | अस्वपो हसतीत्य- ` व्रापि रोरच्वे कृते व्रिः ratte.

२०९. E Bom. धातौ

पररूपं गणेऽगै; EB अटो.

Before gear, E 23 ब्रह्म सान प्रथमं oceans सीमतः.

९28 कीधंः, & below safe दीर्घो बहलं वृदयते.

aa © अंतरंगरवादत त्रः

१७ EB दीये इण

९९ Aaom., but a has a stop before उपसंश्यानं below ; G has here बहुलं wala & om. below ragrfeyaret सन्वादीनां छन्बसि.

२९ विष्वं; G a विस्वः, A विश्वः; for विषुवं

Goo

Jo Yo

also has विस्व इति, विद्धव इति; MSS. of Kas. Vri., Padamanjari, & Na- gojibhatta Pree, विषुवं. -

२०९ २४ अथेह; 2 B इह. २९० ग. परमनियौ.

E B qdedacaa.

Eom. च्व.

“ea चेति; E सस्येति; after वक्तष्यम्‌ E B have equgat wearer परपृको व.

४;९ पूवो धस्य; E B “gat both times.

Carag; © grat, E B पूर्वा.

९२ © yratecaga’.

९६ वर्नस्य; G starrer, EB षतो.

९४ विदोषयिष्यामः; EB विद्येऽ्यते.

- ९९ स्येव E fe, B Ye वथा Hart Fara इति.

१९७ © & by alteration पुनन्वेश्वेति. *

९९ G मुवः इति व.

२९९, 0 4४ & originally B om. स्यात्‌,

पिय; G विय, A धिय.

सुव; Gaga, Ege.

49°; a & by alteration B नुव.

अद्ध; E 8 arg’.

अर० ^ अन 8 अनु.

ry; Gey.

भव॑; G नंद, E गवं (’), B a.

# sat रोरुवतीनास्‌; ऋषभं रोरव- तीनां; 8 वृषभं | (भवत रोरुवतीनां वृषभं ॥) भवतु रोरुवतीनां, but the words in brackets struck out.

B & originally E om.

९० G A om. Hyandargarrag.

९९ EB अन्येऽपि हि arg’.

१२ G A om. सति.

६२ E B Sarat भाषायामपि यह्ुग्भवतीति.

av E भयामपीति.

३६ E B om. ay.

९६६ EBa ge.

२० Aa EB 00. but A a have a stop before frqra’® below.

२९ © विकृतिः.

२३ » प्रणिगृह्य, A E 8 प्रतिगृह्य; after

गतेः, > 8 उपगुह्य गतं इति.

|} पाठभेदः

Jo qo , G A a विद्धवः ; my MS. of Kaiyata | २९२, GA & originally a om. प्रसज्येत,

After Fraagar:, E B साधुनि गृही. © Aa om. @arraniag ware. # E Bom. कथम्‌.

९० E Bom. भथ.

१० GA a दोषो विकृ.

Yo EB दृष.

९१ £ 2 प्रहणे च.

QQ a om. किम्‌.

az GA aom. हि.

९३ After गत» E B उपकृष्य गतः.

१४ 0 ^ 8 010. %स्वासिद्धस्वात्‌, असि. Tet त.

१९ EB om. अवापि.

६९ After सिद्धमिच्येव, EB समानाशयम- सिद्धं व्याश्रयं चैतत्‌ get गेर्य॑प्व- area इति ।.

९७ G has before कतै"; a reads °घ्यवे?- & has | added before कर्तः; E Prorgentrsarart aatt चि न्णमुलोणिष्यवेतानां ATT चोपसर्या- नं क; 8 खिनपुलोर्णिञष्यवेतानां य- eit Feorget (in marg. forseq- वेतानां Ast ) पे चोपसंख्यानं क.

९८ G om. शंशमयतेः.

२० Pavey; E B निाश्िण्ण; see Vol. II., pag. 39, 22.

२९ After नासो, E in marg. निः.

२९ © शङावाण्ण चिण्ण९,

२२ © नन्‌ विप्रति.

२२ oF; A E B तत्र.

२९, १8 यिष्य, E B forseqa?®.

(मिव्येव; B Fafa; E after it in marg. समानाभयमसिद्धं भवि, rif; E B of far’. Cerqeaa’, ववमिति, B स्व. G भधिप्रभ्ेर्युपसग्गंस्य आद्िप्रमूरयुपस- ग्गीस्येति व; A has above awed, ७४न वै लोके एष. १० GA a घसिभसौहैलि ; E B have only धसि. ९१९ E B eorataera’. १२ E B Santa fe लोपो. ९३ 0 आन्निः तृणानि, Aa sifirearira.

पाठभेदः Il

qe qo

E B अभिवैनानि. See Rigveda VIII., 43, 3 efaadanta बप्सति,

2१३, ९३ G शरव वप्सति वरः, A a शराव (or w ]न्तति we: ¢ शश्च (7) (2) बप्सतीति, शरावे बप्सतीति; D cay बप्सति, g waa बघप्सतीति, my own MS. शरावं qeadifa.

१९ © इटः प्रतिषेधः इटः प्राविषेधो a’, a इटः

WAR: षर,

९६ @ ^ a ०1०, but © has Q after “hy:

below. ६९ “कलि इति; G A a Fer श्वेति,

2९४, छिन्डकि Rae’; G feather ae, A छिन्धि fing’, a few, E B भिधकि fw’.

G@Aaom. the last पिव,

9 A om. ष्ठु,

© EB eatara’.

G has Qafter qyedt; a E have Preiy...°¢ot twice.

far प्रयोजनम्‌ | इह ar; E originally इह मा, by alteration in marg. fay प्रयोजनं संघातस्य मा; B far sata संघातस्य SA मा.

६२ कि..-भप्ररययर्वात; E 8 संघातस्य ल्‌- कस्मान भवति | संघातस्याप्रत्ययरवात्‌ |

१४ G कृते तार्हि.

ye EB & originally a om. लुक्‌.

२९ G A a “यं जेतेति इत्यन्या.

२२ G Aa (हाराविति.

२९९ 3 0 ^+ gq चिन्विति.

९8 Mee तङ्ेगहि here & below ; A om. agate here & below.

0 प्राभि.

< कुर्विति: GAa Bars.

Yo उकारः; 2 B उक्रारो Privat. See Vol. I., pag. 183, 14.

१३ © प्रतययाछदसि.

१७ G ^रस्वा anf’, E B ररस्वामिः.

२० © स्यातस्य प्रतिषेधः व.

२० करिष्यतः; £ 2 करिष्यते.

` २९६, “शः सूत भाः; 2 0 ^शस्तत्राः

a G & originally a कसोतिरिति,

ह? 8 उक्रारातप्रकरः.

qa B q: ara’.

९०९

Jo qo २९३. © Before उत्तराः, G A उत्तरार्थ, पिण्डानिति; © बीजमिति, Aa afa- मिति. See Vol. I., pag. 152, 5. ९० aang; © अत्रापि. १० अतो; GA तती, ९० G om. तर्हि, ९४ Treqead; G विरयेवः १९ © अभ्यस्स्यपयेब, ९६ Bw: are’. १७ (तव्यमिति; © (तथ्यम्‌. ९८ करु, ^ वतु; ° “चनं मनी. १९ wars’ E 8 भूभावेनाः. २४ Before FA, £ स्थानिवदिति Va २९ Cee भविष्यति; © ex प्राति. २९७, G A “धातुकभूलः. ९७ a E B भद्तन्या वा. ae E B °ब्कारादिरेः here & below. २९८, “शादिस्तददेनंसि; ° ^शस्सदादेर्नेति, & in marg. “arfterca नेति; see p. 4, 20.

G एवमन्येपि षर.

G वाधते.

मध्यमः; © A & originally a "मध्यः,

arrare’; G एवमषवादः.

९० इह; © Aa ge. ९२ © फलन. ९३ G aug.

- ९४ A Careearirag:; B om. the line. ९९ © पचः इमतुः ; Eom. वेष्ठुः, हेमु. yo A विधानस्य.

९८ © qazqel:; below शंशिदहद्योः. Qo वेषां ; £ 2 तेभ्यः. २४ G om. आसिद्धो नलोपस्तस्यासिद्धस्वादे- २९९, © अनशमेनिकेव्येतव वोमानं किरि; Ha- 79018४18 reads अनेदान्‌, but he knows the reading अने.

यञ्‌ भायेञे वप्‌ भवेपे; Gafarcary वक्तव्यम्‌ यज्ञ॒ येज वप भावेपे; A एज ^?) आयेजे "वप्‌ saa; a E यज येजे वप wae; 5 यज्ञायेजे ; क्षा वेपे यञ आयेजे वष AA 1.

& G भसोरेत्वे; © areaa, EB ज्ञायते.

९३ faaraa; E B स्यात्‌. ९९ भवाति; © षति. १९ EB गुनस्य नेति प्रतिः.

९०१ Jo qo २९९, २९ @ A om., but © has before क्त्यः below. २२० Rafa caaa, A Ref शवं TF. G प्रकरुतः, A प्रकृतं.

९३ E B भवतीति.

९७ See Atharva-veda X., 4, 7 gareaad, पर.

९८ मन्द्रजिहम्‌ ; © अजिधा (1).

२२९,१० Aa ¢ B क्रियते उप; E B "च्यते.

१९ After करानि, E B पुनस्तानि प्रयो अनानि.

९२ EB शेषु.

९४ G प्राभोतीति.

९५७ Before अन्यस्य, E B कथम्‌,

yo EB प्रामुवन्विधिरनिव्यो भवाति.

२० 0 यत्ति.

२४ शस्याम्तम्तामः; G A a eardararara:.

२४ After क्रियास्त, E B fare.

२२२. A om. ल्यम्भवि.-.मवति. v MSS. om. ; but below a has “arty! प्रं E aR प्र^.

Aom. (विकारेषु ...भवन्तीति. in 1. 8,

Ga "तुरंतस्येति fara’.

© “arate यूय.

< ^ (विकारः,

0 ^ 8 उत्तमसः.

G स्यठादिविकारस्य त्यदाशिविकाराः.

९२ MSS. om., but below A ४8 & a stop & a has a stop before प्रयौ- जनम्‌; £ B have below उकः स्थास्तम्भोः पूर्वत्वे प्रयो जन॑.

९३ Before उदस्थाताम्‌ , E रदस्थात्‌.

९७ G Aa "रितेति,

२० स्थानं frag Aa & Niagojibhatta; GEB स्थाने क्रियते; Nagojibhatta mentions this reading.

२६ पष्ठोहः; © प्रष्ठोहः पष्ठोहः, B प्रौहः.

२२३. भविष्यति; G भ-पिति. B हणा 3°. here & below. & Aa de: Ga ग्लक्षणस्य अतरग, A om. this. © भविष्यतीति. E B संप्रसारणे. See Vol. L., pag. 21, 21; 11., pag. 205, 2.

पाठभेदः

Yo fo २२३, ९० Aa प्रसारणे. yo E B om. भनक्रारान्तप्रतिषेधार्थम्‌. ९९ Before ayqor°, E B उक्तमेतत्‌. ९७ carafe; G A a प्राभोतीलि. ९७ E Bom. किमुक्तम्‌. ` १९ ततोऽन; E B भदो. १९ Gom. च्छु. १९ तंती-ऽनः | अन; GA a अनः अन, B & originally ? ततो ऽन. २२ E 8 भथ किमिदं. २२ GA कथं वादो, E कय वा अद्यो. २२४, aE 8 om. tara. E Bom. सं. १९ ऽष्टोपार्थम्‌ ; E ? विभ्ययेम्‌ Ya EB स, प्रकृतिः. G हि सति न्यव; A °न्यतमकृति- «4 7? 8 इति प्राः ३० GB & originally a E वमन्य |

१७ छायाम्‌ 7; © A a erat निपातनात्‌,

E 2 aprat निपातनादिति. २९ © भवति. २२९ A om. यदि.“ er इति. E 9 om. छान्दसमेतत्‌, vB “येक्यमाकार. १९९ © भवतीति एव॑ न, OB भवतीति न. १३ & has a stop & before कतंव्यम्‌.

९६ सामभ्योंडविष्यति.

९८ E 8 नातस्य.

१८ तैतिलि; A तितेतिल; Kaiyata men- tions the reading तितिलि, Hara- datta तिति.

९९ G here & below सुक्रस्य.

२० ane; © A ब्रह्म.

२२६, 0 सात्रह्मचराः; before arm’, E B GANA इमे.

^ ग. the 198; चुपर्वन्‌. `

MSS. 07. but below GAE write ata उप, & a wrt उप; B has instead of lines 6 & 7 only

वमंणः Rta: & in marg. उपसंख्यानं

ष्वामेः. धि

G चाम्मकोश्ः.

MSS. om., but below G A write विकारे उप, & a विक्ररि उप.

९५ / © B only डिव्यनस्याप्यनुबेधकरण-

Jo

I) पाठभेदः; Ih

२२६, २० D has इमनः Hy उपसंख्यानं कतव्य ;

२२७,

२२८

the other MSS. as printed.

१९१० 4 A om. Sara:

१२ wea अव्ययानां Atta’, अध्ययानां उपस? + a अव्ययानां a | उपसं; E अव्ययाना साया. feared | उपसं > अव्ययानां सायप्रातिकाद्यर्थ। अव्ययानां सायं प्रतिकाथ्थमुपसंः,

९९ प्रातिका.

२० इवर्णान्तर; originally B & by altera- tion ¢ Tyr.

२० दाक्ष्या; A & originally a हक्य.

२० “क्षीति; © E far इति, a B Ver इति.

G B ०1. but © has below “Sy;

वत्तष्यः.

E 8 om. करडपे. Q a om. नाम्‌. © तज्रापिसंः. ea माद्रवा^, B नाद्र. © लेखाः. GA om., but below G has “gt ष्व इय^, & A “St इयर, ९९ EB om. लवनम्‌ लावकः. yg EB .विषयवच्वनात्‌. w Aa var विप्रतिषेधेन, & a has in marg. अव्र भवितव्यमिति चेषः; GA & ण). कि करणम्‌ ye * ६८ G om. नं वक्न्यः. दाढ्दान्यस्वात्‌; Aa EB भंगान्यत्वात्‌ E B -बतीर्येवं भाविः. ` < @ ण). हि < EBgg ar; for angaA hag; before यहि G A a have सिद्धं ९१ EBom.f@ ९९ कर्थ; © कि. ९३ 0 तविषयगणनं व. १६ B सुरी; G A a मात्सी. १७ GE ०१, butG hasQ before egy

below. १९ G Aa om., but below a has a stop

before लोपौ, & A a stop before लोपौ & Qabove at of पयुष्ययौः. In E the line is struck out. Below B & originally E have यलोपो

९०२

प°

२२८,२० E originally पीषः; पिः ह्मोणिणर has

that reading.

२९ Ga ard च.

२२ © “ard च.

२२ GAad by alteration E B अंतित आगतौ दुरात्‌ ˆ See Rigveda 11. 27, 13.

२४ तमे सदश्च ।। तमे तेच ar; G तमे

are: काः, Aa तमे ताद्श्च। का, EB तमे तदश्च काः. २९ a भंतितमः, E B az.

२२९, GAa om. हि.

MSS. here and below शौ & aura; see below pag. 318 . भन्तिषत्‌. See Haradatta बहूवास्तु ध्यस्तमधीयते, & Rigveda lV., 5, 10 येऽन्स्य; Ga and perhaps origi- nally E यस्यः & G बरक ; ४९८ Atharvaveda X., 4, 9 ये Niet ATT < G विल्वस्य विकारर अव्रयवो वैल्वक. ९९ has विल्वकात्‌ twice. ९३६ G उभमयोरनाव. ९४ छस्थव ; G तस्येव ९८ E B om. तुः; A मम॑तस्य; वन्वनार्थ- कयान्‌. २० A om. Wear... Ceara. २२ E has विजयि? .. -दद्यौनात्‌ in marg.

२६० स्थलमाचषटे स्थवयति; EB दृरमाश्वषे.

A om. रभाव. ९३ G निवृत्तः. १९ MSS. “dz. ९८ विधिरिति; © Aa Fabafafecedfa-

२४९, AEB कर्थं चटका.

९०4. & originally a अदादिति गरो |

© ^ $ ठ्धिभोजनसामीप्ये < EB अप्रथीयान्‌ अब्रशैयान्‌ | 0 उभययानूचीः; © A श्यानिति प्राः 22 नेवं; B & originally E 7 3. १९ EB अयमनयोरतिरायेन पथुरप्रथीया- निति

९८ EB अयमनयोरतिशयनापयुमानः अप्र utarfara.

Gov

Jo qe २३६,२९ feata:; ? लोपः.

२२ MSS. उच्यते.

aa maser; E B क्रियते.

२९ G Rafa’.

२३२, EB अधुना stand. प्रकृतिना: ; Nagojibhatta appears to know the reading प्रतिषेधः. eGAraaayr.

९३ MSS. om., but a has a stop before sate below; E has below by alteration विन्मतोलुं गै.

९६ 0 धाधयिभ्यते.

९८ 0 येतहूाषे तं, Aa इस्येतदेपि वार्त.

९९ स्याहितीहं ; G भवति ईव.

२९ G Prater दगा.

२३३, भापेतेति; EB arte. wera; GAa & originally E वचित. © A नस्तद्धितस्येस्येत. RG A a Sansa नोत्तरानिस्थवं. Cad न; MSS. getaq.

ge G E 8 om,, but G has below नजः इति.

१९ After वक्तठ्यम्‌ , A E & originally a हैतनामः, B हैतनामः हैतनामनः,.

Ry ^ om. भसेहितो वै हेतनामः; © om. संमानो हेतनामः ; for the second संमानो G has सोमनो; E Bom. atter इति,

९४ G Aa ब्राह्मण्याः.

९४ © A लोपाथवन्वन^.

९४ war; E art लो०, B शानो शौ.

१७ © Bom. but E has added after aq below; G Aa व्राह्मणस्थौः here & below.

२० GA & originally a प्राप्तस्य प्रतिः.

२० A om. ब्रह्मणः.

२३ anata; Aa E 8 जातिश्च.

२६४, इति अविशेषेण निपीरयते. 8 0 प्रसञ्येत इति, A a wR. Aa Eom. &; B has it in marg. oGAa भवति,

९९ E B eater कि.

९२ A °निपातनिर्थक्यं.

१९ 0 Aa £ Beare: only once.

२० A a ठेकगुर्यानिर्", E originally दक-

crate:

qe qo aafafat’, my MS. of Katyata has एकश्चुव्या निर्दे ; B om. the line.

२१४.२९ © नपंसक्रलिगं से?, A नपुसंकक्लिगस- २३९, ९.4०9.०01. हनि; ^ ९०7. इयि

below.

8 GAad& originally E feataupara.

G fate.

EB विहादिष्व्भि mae’.

§ G ardtarfe®.

१९ G A हिरण्मये ; E by alteration हिर ग्ययतस्थ.

९२ B हिरण्यये ; in E struck out,

६६ 0 हिरण्यया नो vag, A हिरण्ययी नो नयतु, E B हिरण्ययी store. See Atharvaveda V., 4, 4 हिरण्ययी नौर चरत्‌ } the next passage is from Ath. V,, 4, 5.

२६६, Bom. up to भवति in 1. 8.

E करिकेति. Kaiyata states that according to some the proper read- ing 18 नन्दन कोरक्षेति, & g has हे न॑दन हे arcanta.

“स्तस्या, © स्तस्या; G ^ a om. जासी समास दिनक्तेस्सस्या.

०8न चैतस्य,

9 IGT.

WAL Bae ag.

९२ ? we; B a Fer.

९४ E Bom. च्व

१९ Aa सर्बधषष्ठी.

९८ EB om.

१९ GE B om., but G has below yfa- केपः 29°.

२९ In E struck out.

२६७ AE B धारवतस्य चं प्रतिषेधः; © om, but has below ब्रतिषेधः व.

९९ 071. जु,

२३ a E B Syrerqr.

२४ EB Sara erat.

२३८, GAom. वेनो ..“हाप्‌

© om. @.

विप्राति © प्रततिः.

a E B देधाहदपो.

९९ © Rafe.

९३ G अथवतो चः.

arate:

१, qo २३८, ९८ भवति ; भैक॑ंतीति, १९ G om. Bard. 2० © ^ Faftren’. २९ © om. कि कारणम्‌.

२६९, MSS. om., but a E have a stop

before प्रयोजनम्‌ below. v MSS. om., but Aa havea stop before qatar below. ® MSS. om., but A a E have a stop ०८०1६ प्रयोजनम्‌ below; E B below अनडुह भआग्विधो. Aa weet. ११ MSS. om., but Aa have a stop before watarta below. 1 GEB grt. १४ MSS. om., but Aa havea stop before प्रयोजनम्‌ below. १६ Aa wget. ९७ MSS, om., but A a have a stop before प्रयोजनम्‌ below. २० MSS. om., but A a have a stop before प्रयोजनम्‌ below. २२ © भ्वेतीमगवर्यघवस्यब्नापि, ६.१ भव- तीभगवस्यघवतीस्यव्रापि. av G. om. सत्या. २४०, (कृष्यते; A a Meta. नवैसकस्य नु”; Aa नपुंसकस्य चनु, E B®.

नपंसकलिङ्गःस्य ; » 2 ? नप॑सकरस्व. < 0 ^ age नद्या 2 नदीत्येवमेः.

९० ^ परां एेषुमति

१९९ 0 विहित for the first विहिता,

१६ age वित्ता.

२९ ©, by alteration A, & originally a

ara

म्‌. २५४९, Bom. खपदेशिवदहवनानयेक्यम्‌, GB & originally E मर्वंतीति. २४२, amd a: Mt; Aste a7 a, B अद्य

१० G a; प्रतिषेधः.

९६ B Sgrrafterchrara:.

१८ G&A (!) “att te. 64 Melt

९०९

To fo २४२, २२ G om. one Fe. २३ G तद्छष्दतस्व भः. २९ © पंच्वमी आदिति. ava, 2G has पराधौ before aft here & below; A has it in marg. परस्मिनिति ; Aa 7 8 परस्मिज्िमिनत. © has परा before इटि ; A has it in marg. ९० GA & originally a om. Tea मातरं च; E om. the first @. ९२ © om. १४ a E विद्युत्‌; see Rigveda ४11.

w G & originally A B च्यावयति. ९९ G Aa अपि श्वो, B stay “at; G om. qrary:.

re G वक्तव्यम्‌. २३ erga; 7 B & originally A arta here & below. २३ येवा ; GA E यद्येवं आ, a यद्येव अ, B यद्येवम. २४ © उनयथापि पि TY. २४४, YEA म; G. Bar, A ge. yo G om. कथम्‌ १२ G ta रेस्मवति. ९४ G om. wat:. av After प्राप्नोति, B has wat Ha विहत- निमित्तस्वदिस्त्वं भविष्यति Tet भि- सि परत्वाचेवत Ben भविष्यति ; in E this is struck out. ९८ © ^ & originally B om. एवं सति. १९ © विहित. २४९, © ¢ & 01. the second चुर ९० BTA; a E B विष्टेति; © frst विज्जयनिवि; A विष्टेव्येवै, by alter- ation ge विजनयनिस्येष. See Atharvaveda VIIL., 3, 1; Taitt. 8. I., 7, 12, 2. ९९ © किमयेमिदमादुथ्यते. १७ AaEB प्राष्ुवनल्पि विः १८ a & originally A om. नेष दोषः. १८ ^. ४82 यं विधि प्रव्यकारोच्लारणन- नयक स. २२ AaE B om. ब्रह्म्‌, २९६ 0G कथं विन्तायते.

0 ry

९०६ || पटभेदः

Jo Qo Jo fo २४६, विदोषप्रतिः G विरतिः. २९९. ^ » यद्येवं mde. GE Bom., but GE have before शित्क; G Fear’. कतंव्यम्‌ below; B has below sta 8 & by alteration a qzaqrar- एकादिष्टस्वास्स्माः. णापि शः. १३ A १्पुव्यास्सिद्ध here & below. G भदिशलो?; सेषललोपुः. ९८ EB om. वा...लक्षणत्वात्‌ ye sree; A Maza in marg. आदे २४७, एवोच्यताम्‌ ; a E areata. इति वा पाठः. 2 G om. हि yo G & originally A वादेशे. E Bom. वक्तव्यः. १४ a om. Aa st इति gee. २९२, ९२ © FA: पून. & GB अथाप्योडिस्यु. ९६ G किमर्थं सानः. av a & originally A प्रसक्तः. ९७ आमः Ges (1); GA भामः सयं, ४7 १६ ; © तेन (?). भाममयं, Barra ; D भाद्डम्य॑. १८ by alteration a; GAEB & | २९३, ९५ & originally 7 बः; दोषे; B लोपः originally a art here & below. टिलोपो वः. ९९ © किमद्मः. erent; G गस्मान्मा. २४८, प्रति? ; © A विप्रति. 4 पलि वक्तव्यः, A EB & originally ९०अा व्रतु, B ara तु यत; G वक्तव्यः. WATT. १२ B rat wer: स्वीप्रत्ययष्टाशष्दस्त- १० G 'वोदत्वेनं . दसा. ९४ इत्येव ; G एव. | १४ 0 om. तदेतदेव दृदवतामर्थरूपमेवे^. See ९७ EB आत्वं त॒ यल. Vol. 1., pag. 362, 18. १८ G Aaom. @ after FH; a has in १६ EB "वावी शब्दः स्त्ीप्रस्ययष्टाराब्स्त- marg. तु. zwar. ९८ © ee. १७ GA गम्यते. २० MSS om., but below © has भ्यश्च ९८ Bom. इति व, & a भ्य्चति वः; EB २० G सकारम्रहणे. have below eras व्यडः. २४ लभ्येत ; © लभ्ये. २४९, G om. शाडदग्रहणं ; 2 -पदायंप्रति?. In ava & originally A अथापिं दहिवंचनमे- E the line is struck out. कदेश इति द्विकेचनं ल. १९ 0 Pree. २९९, क; G कि, 8 कथं १९ नन्वने G ga. 6 E B om. कि प्रयोजनम्‌. ९७ staan’; a aaa?’ लिडा?; G तिङा. २० G अद्धावे पूर्वसवण्णेप्रतिषेधः वक्तव्यः. GA & originally feret?’. २२ & by alteration E सिद्धं सवनु B १० E Bom. स्‌, "कोपधात्‌. See above pag. 48, 23. १९ 0 किस्कारः. २३ © RTT अछष्ठः. | ९९ भातिस्तीर्वान्‌; E आतिती्वान्‌ आपुप्‌- २९० E Bom. अथवा. | दान्‌, B अतितीर्वान्‌, आपुपूवानिति. “oa इति; E 8 भ्यः प॑च्वभ्यः. १९ निपपूवौनिति ; A पुपुवानिति, 8 om. १२ awit; © वपलरी. av G om. the rule, १७ Aa E Bom. कृतेषु. १९ AaB aqeueaat; see Vol. 1., pag. १७ हु ब्ुस्विधयः; according to Nagoji- | 484, 15. Kaiyata appears to have bhatta the right reading is said to read उप्हेशवचनम्‌. be “afta. २० G Aa B& originally om, the

९८ धितमेचोति; E B ?धितमेव. pecond हित्वम्‌. ,

< 4

Il पाठभेद : Gold |

To Yo Jo Go awe, २९ GA a B & originally E om, the | २९७ २४ adi; © anita; 49 & originally

second आस्वष्‌,

२२०७ Aa B & origmally E om. इत्वम्‌,

22 ७4 8 & orginally E om. the second $eqq.

२६ शत्वम्‌; GA B दत्व, a श्‌,

२३ wea; © ०0. Aa EB श.

परः; ननु परः; G (यप भविः. GA Bom. ति.

“€ @ £ 8 गा1. ; a om. च्छु.

९२ E Bom. कथम्‌.

९८ वान्यः ; Eq अन्यः, B चान्यः.

९८ a by alteration विज्ञायते.

२० नञ्प्रतिः; © प्रतिः.

२४ प्रहस्य; a TH.

२९ © उत्महरवा (7).

२९६, भवति all MSS.

The first नवति ; © भवतीति (2). GE ? नञ्पृवं; G भव [विः] तिति. ९४ प्राते ll fast; © प्राभोतिदनं; ` © E om. @. ९४ G qare. १९ प्रापे; © पापो.

E waite: २० GB & by alteration E असिभ्रहणेन. २४ a 8 पररूप.

२९८ ^ aom. नैष दोषः.

é प्राप्नोतीति; G A E 2 प्राभोति. Before yyeata, © बृषस्यति वडवा. १७ G माणवकाः.

२९९. 2 GAaB & णष्टाष्णा्‌ Eom. ऊद्‌. | २९९. » पर इति वा परत्वे |.

९० G नायमर््वोत्यार, E B नायमस्वाः. १९ ¢ आसम्यचामस्यारसस्यः.

१९ भाम भमः; © £ B भममः.

९८ G क्रियतां.

२६० G (मादयारदस्यादस्यारशु कृतेषु. २६९, भच्छैस्सीत्‌ ; G अरौरसीत्‌,

wera; G Fe इति (?). < a ऽनकाराद्यः प्र. १९ A & originally ज्जा; below Aa originally way’. २० a Shara वक्तष्यं. २० A & originally a gufa, a in marg. ruta.

२० किम्थमिकम्‌ | न; a & originally A

किमथ न, G & by alteration A Farad.

९७ यस्स्थवीयस आव सनुत GAa; | २६२ ठपितः; शफितः.

यत्‌ छुचीयस आवसल्रुत, Bg यस्छुवी- यस आवसशुत.

२२ ^ © 3 ०. butahasa stop & & Bastop before कर्तव्यम्‌ below; GA & originally a इयाजियाडी, (G here & below).

२३ परिज्मन्‌; A & © (?) परिस्मरन्‌ .

२३ इया डियाच्‌ ; GA & originally a इयाजियाट्‌.

ae डियाच्‌; G ^ & originally a gare; B om.

२९७, ahas a stop before aaqeqq; B

"यारा उपसं.

सचसे जनम्‌; ^ & 0 वैवसेयनम्‌, Earaaat, 8 वावसेवन॑ं, g वावसो वनं, My MS. of the Kasika Vritti has सश्वसे wet. See Atharvaveda V,, 7, 8.

१० 0 कश्थनप्रयो जनम्‌.

वृपित; a originally इषित, a E by alteration इफित., . ३० G serait. १९ एष; Aagd, ? इव्येष. qv नन; 0 ननु. qo © भविष्यतीति

२६३, Gaom., but © has below 'सम्मैस्य

२इतिव.

९९ धातोनौ?; a & originally A aq’; 'स्योगितो ; © Aa (स्मादुगितो ; see Vol. 11. pag. 202, 18.

१२ पूर्वस्यापि?) 0 A a पपूवंमालादपि, 8 गपूवोहपि ; the Kasika Vitti has पपू्ेस्य.

९९ GB & by alteration a gear’.

१६ GA & by alteration ° दलनैः.

२९ GA a कारिष्यते.

२९ E Bom. ननु चख.

२६४, कृष; E by alteration वृषैः.

९०८ पाठभेदः yo वण Jo do २६४, (सवनः; © A ए, originally a, & by | २६९, ९३ स्ुयैम्भरवतीति ; ¢ tat भव ; © A alteration E (सवणे a & originally E गवति १६ 8 भ्रसंगाहिति ९४ 0 सतुनैतर. १६८ ऽस्ति ; B ऽस्तीति. १७ AaB सान्या. १९ GAs करिष्यते, २९ © श्ेधप्राभोति,

२० कृषः; E by alteration कर्थः. २६ gene’; GB gee. aa E ae. २४ B ent परसवर्णे कृते तस्य. qv gene’; © een’. २६९ © किमविभर्ेषेण. aardifa; © caardtfa, A तक्षी

२७०, (कृतम्‌ ; G (कुतमनुवलेते. स्वेभ्यः वरो ; Aa सर्वेभ्यो. a EB & originally A om. 34 दोषः. qo भवः © ^ भविष्य. ९३ इत्तान्तादेष; G A Tarawa. ९६ aa; G a. B धातोः प्रातिः

ति, a 'तंषीति, 2 तक्षीति 8 तव्छथीति- | २७१, वा; B& ^ (2)

© G वहि (?), A were, 2 बद १९० GE Bom. ९१ ey; GB qe. av aa’; © भस्वेः. ९९ © सर्वनाम इरयेषा. २२ © A भवात. | २६६, इदं तहिं ; ^ एवं तर्हि, and in marg. इद्‌ तर्हीस्यपि वा पा. २६७, < ^ £ ? मवति. १९ पुसः प्रतिपद; GE 8 पंवत्परतिषं. २० बस्ृतीयादिषु नाधितः २९ पुसः; £ 8 पुंसि २९ Before भाषितः, E B विभक्ति ae © शृण 0 गण | नाभाव

२६ a आस्व

२६८, $ 010. the second q. ^ पुनरप्रकरः EB om. शब्देन. G sarah. waar; Gaw a, Aaal a a. ay a arte सिद्धं. ae Peerazhene ; G Rea ae ; E B om. सिध्यति. १९ EB गङ्खामि; E मबोस्तपा. २९६ E vera: स्वरौ. २२ E taeramifad, ? देशः ae आश्र- बिहु

e 9 START NET. ९. A बहतरेण इह शेव ; ^ 9 इदेव, इह चैष qo 0 भती

२६९.

® Eon.g

GE both times Faz.

९६ © °ge: भावः, ^ ge आंत.

१५९ G om. बहिरङ्कःलक्षणर्वात

९७ Before आद्याः, B ge

९८ EBom.q; G A a have तंहि for

हि १९ © om. पुमाम्‌ | सस्मास्छष्ुच्यते. २७२, - Aa & below GA a forgeaqr’. AE B fagae. Praaa all MSS. षष्टघभावात्‌; B षष्टषनिर्दे्ात्‌. G om. Tq. ९० B rea. Wa स्थानिवद्धविप्रतिषेषात्‌ here & be- low. ९६ E 2 qaeafreq’. ९९ a has हे before Fara. २९ 2 2 B श्वेढानीं सत्यपि स्थानिवद्धाव एतया. २७३, < 2 ताहितरे. १९ A om. हि .. पचने ye B वापर both times ; sec pag. 236, 12. ९७ लक्षणेन ; E Sear. १८ Before अङ्कसंज्ञा, G कि विं २२ £ B om. aga. २१ ? 8 उक्तं तव्रागस्येति. २४ © ^ £ "णात्‌ अंग; 2 B नादे.) see pag. 207, 6. . ३.७४, G aa परः, here & below. 8 £ 8 दिदवते भना.

Jo

पाठभेदः ९०९

qo

Voy", ® afr; GA शेति,

९९ दीर्घमा (?) ; MSS. dttepa’. ९२ ^ & तस्या उषधाया दीः. ९२ क्रोष्टोयौ (?) ; MSS. sigat

१३ a E प्रजयति.

९९ © “raced दीर्स्वान्यनतिि.

qe E B Tee: ति कारणं नहि स्व. qe A eared.

२७९, BOfiginally om. सूपातिदेलात्‌..-क-

थम्‌; in marg. सूपातिरेशात्‌. -वेस्स- वौतिदेशषप्रसंग इति सिं तु. Bom. चु. < ? °म्यातु सिद्धं; E ‘rare or “rary (१) faz. ऋोष्टोर्यः (2); MSS. क्रोषुर्यः. १० A लुञ्वगवनम . १२ a E B सस्थानि विनि. ९३ om. Vart. A has Safad; A om, the following gat निडस्ययौमि- ति चेत्‌

९४ wat सिं 01); MSS. ववनास्सिद्ध.

९६ B घमेमिर्येवंः.

९६ 0 रादि cha, 8 राशिः शास्मि.

१८ G विमाषा.

२० B araar’.

२९ ^ ? स्वभावत gag, EB स्वभाव एव तृती.

२३ GA ga विप्रतिषिखम्‌,; see ४०1. I.,

pag. 273, 18; 306, 2. 2९ G ary.

२७६, ^ नुद Tartare; G a EBom.

the line, but below G E have & ध्रः पूर्वदिप्रतिषेषेन, & a has a stop after yz; see Vol.I., pag. 273, 19; 306, 3.

९२ After वक्छव्यः, G A & originally a Eq वक्तव्यः.

१९ G & originally a om. 9f¥Ta रप्राति- पेधात्‌-

१९ After कंकष्यः, ^ Gin marg. ag QTC वंकष्वः.

९९ A om.

२० A om. वक्तव्यः.

२२ नाभि; © लासे ¢)

- 2७७, Ina 2 has been added after शद्ध ;

see Vol. I, pag. 306, 3.

Go de, २5७, G स्वरकः. ७0 AaE om. अद्मुक्तो..-गुणः, but Kaiyata comments on निरयो गुणः.

२७८, E om. उक्वोढम्‌.

९०७ &in marg. A बृद्धिरिति किमव कर्तव्यम्‌ Wager.

Bom.

® 0 8 98 71. उहवोढम्‌,.

१९ 0 यथा azar’.

av B om. सौडामीब्रौ.

९६ रान्तस्य a & my MS, of the Kasika Vritti; GA gtaca, E स्तस्य, B grace.

१७ नातो ; G अतौ.

१७ लै 48; G & my MS. of Kaiyata 1 ; Ee, Be. |

२७९, GB विज्ञायते.

स्स्तस्य; AE & originally a स्तदु लस्य.

“sara esas चाच by alteration a ; GAB & originally a -ज्योहेकत- cara, £ °उयोहेल॑तस्व चाच.

AEB इस्येव.

१२ 749; B Az see Vol. I., pag. 48, 19.

९६ इटि घ्रः; G gan’.

२३ कर्थ...प्सुम्‌ ; EB क्थ पनज्ञौयतेऽनंतरं विविधानमनंर्या्थमिति.

२८०, 4 © अंस्यवग्वना. ६०4 ? 2 Rafteg.

qe © भनिस्यो लोप इति कि 7 i.

av a by alteration वलीति वेति.

qv मृदिति; G ya, a by alteration भूता- मिति

९४ Before उन्करमे०, G Fay कारणम्‌.

१९ सिद्ध एवासौ.

१७ की; 9 far.

१९ G ase ऽन॑स्यस्य; © om. स्यात्‌.

२९ © ati वाधको.

२९ After 'वलीयस्रवात्‌, EB एवं ब्रधैलोपो बलीयान्‌ ; ain marg. एवं ब्रद्धेष्ठेपो बलीयान्‌ भवति पाठः.

२९ हलादिः हलादेरिति; © हलादिरिति.

२८९ © भुसृतम्‌ ; Kaiyata knows the two readings (सिसृतम्‌ & “agay.

१४ af; G at, E लवाः? लाः.

GO

Jo fo

२८९, १९ GAa कक्षया, B कस्माया-

qraare:

Jo

Jo

२८९ ६५७ A om. यजुषे कथम्‌.

१९ G, originally a, & by alteration A

कक्षा १७ 9 om. & after इति. ६८. ली? © at, E स्वा.

१६८ G om, @ after इति; A om. in

the next line,

२९ GE B क्रियते.

२८२, © ated भवाति ye. 0 om, हिः. B & originally a “gayat. < © 2 इस्येषा. < a by alteration (7) “epyat: 0 ज्ञायते.) ९० © aa.

a om. ष्ठु. हयस्य; © स्यस्व.

९३४7 Boom. एषं तहि १९ sara’; E 8 वधिः.

` ९६ © A भविष्यतीति.

२९ © इवण्णोताश्च न्धि.

२२ B उकारांसाः ; E-B पुर? ; B श्णुवज. २९ B “जागृहङ्स्कजः.

23 Bom. पचि०...अवगौन्तानाम्‌ ; © A

a om. सिचि, which is taken from g, & for which E has शुचि ; G स्यि भजिभ्रर्जि० ; £ मास्जि (2) for asa.

२४ ain marg. अदि before संहि ; B om.

१९ © परस्तास्पर सिषेधे सस्यऽनारभ्याः.

६९ G यावानिण्मयं तस्य.

दय्‌ स्वस्येव ; aE 2 स्वस्य. ९२ क्रियेत इति.

१६ Sagat; G “ayat, 8 oat. २२ (लक्षणस्य; © Seeroray.

२६३ नियामको; A a E नियमो, B नियो. २९ a by alteration ग्धासुकस्येव ब्र".

२९ © qaara’. २७ 7 क्रियते. २७ © को wa, E कोन्यव.

२८६, & G & by alteration A ayaa. नारौ दूति वररमनादो कृति इद्‌ ` कृति) वरमनादौ कृति

बररमनादौ भर, 8 ( इद्‌ प्रः, A इट्‌ (without कृति) रव ।|र © रर. हीप्रः; AE दीप्रं, Gom. ® G उपस्पि? (?). ९२ भूहिति; G A E B भूत्‌. १४ © जागत्येथं एकाः. ९८ B निवर्तते.

२० “qsaye® 8, originally E,

२८४, EB om. क्तंष्यम्‌ yo 0 उपरेशऽनुशा.

ere; all MSS. except E add जहि after gf@ ; for विस्िवि खाति © A have

, विन्दसिविद्यति, विदतिर्वित्तेविद्यति, £

विदिविगश्यति, E frefataretrafa altered to Fafea(?) विद्यति, (Nagoji- bhatta on VII., 2, 15 quotes the readings विस्दिविद्यति & विन्दति- दिन्दिविद्यति, while Kaiyata states that विद्यवि & fafa are anudat- ta.)

२९ 8 ०. जुषि and gry; © A aadd

वरमनादौ

& A (?)

२३ a EB & originally A om. कृत. av E originally आनुपूर्व्यात्‌ सिर,

२९ G om. ऽनुशतादिस्ुपदेशच. २८९ GA Praraa.

र्‌ र्‌

a

afy after क्रुधि ; G has for इनि.

२६ £ B तिपितपिवपिः; £ B and E (’)

fe for चुफि; £ om. रोमि ; a om, नामि.

२७ B has aft and दशि for Faye and

दृशि.

२८६, GA £ & in marg. E add शुषि

after सविधि; for पिषि B has बि and E has faff in marg.; E only has कुबि, the other MSS. have रुषि in- stead,

For fafe B has हि ; all MSS. except gom. वहि ; B om. रुहि.

For मिहयश्च © has मिहमुहयञ्च and in marg. the note (or कव ?) aa aerafeaar’. It is possible that वृहि may have to be omitted before, and that we may have to read fafe- यहयश्च.

The MSS. give only the beginning of the Sitra up to ¥ or g or g.

पाठभेदः ९१९

Jo qo २८६, संप्रसारणे कृते संप्रसारणपूरव ; 2

E 'सारणपरपूतैस्वे. २१९ ©७ भागः आदितो.

२८७, © ^ a E B om., but 8 has below

art इति वः,

9 क्षुभित,

MSS. om. but below G has “Tt इति वः, A Cart इति व॒ः.

१२ MSS. om.

१३ After "वान्यत्र, © ot सक्तामिधान इति वक्तव्यम्‌ लगित सक्तेनेध्येवान्यत्र Pos विस्पष्टाभिधान इति वक्तव्यम्‌ म्ले- छितं विस्प्ठेनेय्यवान्यत्र विरिष्धं स्वरा भिधान इति aera विरेभिर्वं स्वरेणे- व्येवान्यल्र काटमनायासानिधान इति वष्कतव्यम्‌ फाणितमेवान्यव् वाढं भृदाभि- धान इति वक्तष्यम्‌ वाहितमेवान्यत्र ; A has in marg. ध्वात लम्ं सन्कताभिधाने। लम सक्तामिधान इति वक्तव्यं लगित सक्तेनेव्येवान्यत | SAI स्लिष्ट | roe विंस्ष्टाभिधाने | Feet विस्प्टाभिधान दति amea | म्लेखितं विस्परेनेव्येवा- न्यव | म्लिष्ट | विरिष्ध | विरिभ्धं स्वरा- निधाने विरिब्धं स्वराभिधानं इति वक्तव्यं | विरोभित स्वरेणेस्येवान्यन्न | fafteq | फांट | फटमनायासामिधाने | फाटमनायासामिधान इति sae | फाणितमेवास्यल | wre | are | are भृदाभिधाने | ar भृद्याभिषान इति वक्ष्य | वाहितमेवान्यन्न |.

w GA & originally E “sreft.

२० a E 8 ण. परस्य इत्वार्थम्‌,

२८८, G has cara व्रसिसिः.

Gaom. च्यु, G A om. वु,

© परि.

१४ © & by alteration a (2) घुषेः; my MS. of the Kas. Vritti also has gaz’.

१६ ¢ “rat ऽविश्च.

१८ A E पुष्प (?).

२९ EB कि gare.

२८९ Agha; G writes here and below

वृत्ति for sft; A&B do the same once or twice.

ace, 0 om. निष्ठाया,

© वृत्तो गुणस्य for get गुणस्य. Gom.% G अकम्मकाच्यात्र त्र. © ०. भवतीत्येवमव्र भावे क्तौ. ® ^ च्छि Pear’. | B & originally E om, १९ aE B & originally A om. किम्‌. ९६ © & in marg. A Rraes भविष्यति gt: सन्नधिर्कस्य भविष्यति + पूनः सन्नधिकस्य वा. १४ © A ¶क्णिङ्ब्हण. १६ @ om. this line and the following निपातनं क्रियते. १९ Aa E 9 om. अथ. २९ © "पात्य. २३ स्थैवमनत ; a E ? सव्येवाव्र.

२९० 000). च.

मार्गः; © मार्थः (2). १६ Kaiyata ascribes this statement to the Varttikakara. ९८ ? प्रतिघातः. २९ © चायेश्िभावश्च Ararat.

२९९, An 1 B ऽनिष्टः चक्यो वि.

< mrerar; G & by alteration A कस्मिननं TFTA. १२ EB & originally Aaom. नैष दोषः. १३ © om. धातब्रहणम्‌. १४ a Bag धातो १६ Aak 8 विहितं. १७ Aa E विहितं; B om. Oe: शकयः.

२९२, & E originally om, $ A here and below etree”.

AEB om. @. < © wa’. G (वम्गंनावाः. १० Fahy प्राति; a E by alteration Prat ९९ afecy-care ; Haradatta quotes the text of the Varttikas thus: यङ्ाह वाननिककारः सिद्धं बु eres समानपदस्थस्येदप्रतिषेधात्क्रमेञ्च. ९६ G om. १७ G (स्थस्य इद्‌ भव. १९ ततक्ष? ; © तल क्र.

९१२

१० पं २९२, २९ Before ष्यतिभ्रसरावितांरौ, ध्वति- Teter. २० EB & in marg. स्कति प्रतिषेधः; G om. the line, but has below “Qy: THeT:. २९३ भगवा; G A a भवा. rarer’; वृक्तेर्षौ; A in marg. ब्तेरिति वा. & ^ 0 7 0४९८ उपक्रमितव्यम्‌ after प्रक्रमितठथम्‌. १९ & originally Eom.; © om., but has below “er कर्वः. १४ कतेव्य- ; G वक्तव्य. ९९ B अकरणे. G A E 9 om,, a in marg. but written by the writer of the text; see pag. 294, 21. 2० MSS. om., but a has below यं ङलोपे च| 27. २२ GB & originally विज्ञायते. २४ © भवतीति.

२९४, 9 A om; EB om. च; B शव्वस्या- `

भवर; see below 1, 12. 2 GAom. च. a EB & originally Aom. after. ईंो विधिरिदः प्रतिषेधः; Kaiyata has known another reading; he says: पाठान्तरं तु प्रकते ऽयं हूयौजत्वा- दस्माभिर्नौपन्यस्तम्‌ सन्मागंसंभवे क्ये हि विमा मतिमान्भजेत्‌ E Baume ; © इटो दीर्घौ. Ro धाक्षीः; a °वाक्षीः. १० © om. saga. ९९ Wt श; © Wats श, EB dares’. १२ नाव इस्येव; © भावः. १९ om. ARTA. १७ G तस्मादीरो. १९ camara’; © “वयमव, aE 8 &

originally A °saqAy®; A in-marg. `

®8्थमेवेदमहणं | rary’. Q2 © ^वस्येदो ate’. २२ a अरूलोपे च. कर्थ. २६ B यद्येव. २६ G A “UT ईः. २४ 8 & originally fagran.

पाठभेदः

१, प, २९९, कथं ar; कथं a’. GB & originally E om. ९६ प्रतिषेधं only a in marg. १७ a E B& originally A om, स्वरिति. २९६, & Tarseart; Kaiyata mentions the reading Farry. कितीष्येष ; G कितीति. # अथवा ; G अथः. ; 2 2 & originally A

EBom.; A has instead Tiftget Peart क्रियते; a in marg. पनरि- get निस्यार्थं पनरिद्धुहणं क्रियते.

av G a aigae’.

२९७, & originally A om.

3G ey.

© G on. किमुत्तम्‌.

१० © व्थपवग्गेनाः.

१० After प्राभ्ोति, G & in णश्च. A अंतादिवद्ावेन ष्यपवम्गे Drag AA नातादिवत्‌.

१४ Gq 0१,

१८ Baraat; a दे्ेष्विद्ुहणं

२० B om. वधिष्यन्ते.

२९८, q a eras -

2 E Bom. हि.

G om. a.

G om. ऽपि.

१९ G नान्येग्योपि gar’.

av © घसः here and below.

१९ G तासौ Rrenfae इ”, B averafate’.

२९ न्तेटौ fay; Aurde, 8 'तेटाबेतौ.

२२ a एषोऽपि हि ह.

२९९, © निदधति.

9 मधुराः both times.

éAa&EB 0) पपिः

0 ऋता.

8 ^स्वानिधेषस्व.

१९४ © (कृष्यते.

२९ Creat MSS. (0 छवा).

gee, B गरविभ्ययथमपि “ated? MSS. < © 2 om. न.

पाठभेदः

go qo Joo, wv ma; B & by alteration E °sqy- इसिभ्ब, originally E “जाद. १९ B om. य. २९ © आगृवान्‌ सौऽनु?. २४ सिखो ; Kaiyata mentions the read- ing सिद्धस्ति द्धो ; see above pag. 280, 15, ३०९ © G अभ्यास. EBom. कृते. १६ न्तःस्ये विः; © नत aR ^ श्त स्मेति

१९ E Bom. स्वरिष्मति. २२ G & originally A om. ्यरंसीत्‌ ३०२ अब्रापि ; a तन्नापि. | EB ररांतश्चापि पठपूवै.

QQ a MAT: BFF.

१४ yeaa एव ; & 8 B & originally A इष्यते here and below.

९४ yfara; © भूत्‌.

१९ अनिष इति ; ^ £ जनिषे.

९९ GE B दसस्तर्हि-

१९ भूदिति ; © भूत्‌.

९७ a भनीरिष्येव्येवा.

१९ Kaiyata mentions the reading अतौ या इयः (or अतो यासि बः 2).

2० Kaiyata divides बाढमर्यः | य्यः.

२९ यादाष्ठ ; Nagojibhatta mentions the reading याःचाब्ड.

२९ G om. farefeata-

२२ © पचेत बजेत.

३०३, ¥ 8 om.

go G om. किम्‌.

१६ सोऽयं; G A a सोऽसौ; see pag. 112, 12.

vs G भहीतुति

६८ star’; © अथवा, A यथा ; A PTR 9 Fae अद,

१९ © अतो ar eae’ ^ a भतो या इय्‌ इ, £ अतो इय ईइ", अतो येय इ. १०४, aren; E by alteration qq sar.

Later भ; E vag भर, B vata’.

१२ G ^ एकः परिः; see Vol. I., pag.

239, 20. १७ E by alteration हलीति 4°. १८ G Aa B शत्सान्याः. 65 Merl!

q XR

qo qe

३०९, After "जादौ, a in marg. अनादेशे. a कास्वमपवादः. 0 जायते.

९० G A नद्यां ; © aes.

१२ Aa E B मातस्येरयुष्यः.

९६ After इति, E B णिचि.

९३ G युष्मायतेः भस्मायसेश्ा ऽप्रस्यथः; A £ अुष्मयतेश्चास्मयतेश्चाप्रव्ययः, & a in marg. before युष्म, सुष्मयति अस्मय- ति; E यष्मयतेश्वास्मयेवश्चाप्रस्यये, B युष्मयतेरस्मयतेश्वाप्रस्यये.

१८ “Ranfafa; ©, originally A, & by alteration a Cae इति; 8, origi- pally a, & by alteration A हे इति ; here and below ( “ut, ar: ).

१९ Ha’... qatae © & by altera- tion a; A EB & originally a FAAAM IS प्रामोस्यशृतेष्वपि.

१९ Before अन्तर, © एवं aie; AEB & originally a भंतरगा भदेश.

३०६, UAT; G A aera. A originally om.

११ प्रियतिख ; Kaiyata mentions the reading प्रियानि.

१२ Gom. F.

१३ After Rrafa:, © & in marg. A arertt.

av a B om. Rant... agent:

१६ G waft a a&.

२९ G & by alteration A अतिक्रातान्‌ इषान्‌ भति.

३०७, G भतिमह्यम्‌ for भतिमभ्यम्‌-

९६. G भवति.

९९ ste’; G दोष, B ste”.

९९ G अथ स्वमा.

१८ Before तिद, © वतसविभप्को.

२९ om. चतसयोद्युहालनिषातनं.

२९ EB om. विश्वतुरोः. .“वतद्ध ; © has Fara.

६०८,९९ ब॒ खलु ; GA ag, Eg. २० © om. म. २९ ७.4 धेत इति कृस्वा एवम. | ३०९, Before मुमो, ain marg. नुमो ऽनङ्जरसा. After सक्थ्ना, GA E B & originally a अनस्मवति विप्रतिषेधेन,

९१४ | पाठभेदः

१० qe Yo ३०९, © ^ 8 & originally a om. भवतो. | ३९३, २९ 0 A a भवति. © नाकृते; 8 has न्‌ before the follow- QQ Carafe; G A E B भाषा. ing यदा. २२ © A “genie a’. Nagojibhatta adopts the following | ३९४, © क्रियत. reading which according to him is 8 0 Rorencer’. found in very old 88. : अभस्स्यत a After भविष्यति | E B अस्स्यन्व- विरोषः नाकृतेऽम्मावे अरस्पराभोति | ण्णिस्करणस्य प्रयोजनम्‌ किम्‌। गावौ far कारणम्‌ arefteqead | यदा चा- गाव इत्यन्रात उपधाया इति उखि्वैयां FUT: SAW अरज प्राभोति संनिपा- cara |. | wares ।. ¥ G om. कारकः; E B add शरकः; a १६ B सस्यामेव तस्या. has पा्वकः। स्तावकः हारकः कारकः. १९ Kaiyata mentions the reading शेषे | % After सिद्धम्‌, a Rafe. RITET लोपेन. B °व्यजनार्थः. २० G Ret सिदे सष्मदस्मदोः Wass. © a व्यजना्थश्च. २२ & 0 2 (?) st चोप. < च्यौव्रम्‌; G च्यात्रम्‌ (?), Beate. ४९०, ९९ ^ एतावच्‌ (?). sent; G भजर. १९ GA °ंतानामिति aret. १० 8 E ? (विष्यति. २२ E B भपि "चोप. ९२ B यत्तरसोभिस्क. २७ © विहास्विर १३ 8 EB & originally A om. sf. ३९९, EB apie. ९४ Aa E om. कतेध्यम्‌, ६६ क्रियत एव ; a 2 & originally A © स्यते. क्रियते, B क्रियत एव॑. AEB विद्षेषयामः. A E B °अंतयोः. १९ Eom, ओपगवः. . २२ ain marg. मेदकः before छेक; ^ Greate. has मेदः छेद इति ३९२, ९० 8 कारके हे हा. २६ a E B इस्यनुषः. ९९ EB प्रसञ्येत. २४ © "कारः. ६२ a शीनावः प्रा. २४ G मंडुकोटत्य ग.

६४ erat ०88 सो भो, 0 ^ भकस | ३९९, उपधाया इति,

‘Tye’; E B pyre’.

६३९३, नापहियते all MSS.; compare Vol. 'पधलक्षणाया; E ग्घालक्षणाया,

I., pag. 310, 18; III., pag. 63, 4,

संवृत्तः; संपन्नः. Bae vee.

at Tt; © A Ta: कः. © ara.

< 7 प्रसज्येत. < Nagojibhatta does (in opposition to ६० © A om. Kaiyata) not regard this asa Var- १९ G कड्या ° both times. tika, १९ E om. प्रयोजनं. & B दपि ब्राह्यणेन्यो. 4७ G & originally AE om. afew १९ E B पपधालक्षः; A originally quar’,

before ae. ; by alteration कधालक्षः (?).

१७ MSS. प्रणड्घां प्रणद्धिः" ९६ B Snare’. ac MSS. गिरि. १६ B 'पधालक्षः A originally “Gay”, ९९ 0 “qeegeaad by alteration पधालक्षः.

६९ © A प्रष्ग्भ्या प्रसृश्निः, 2 8 प्रङ्ूुषां | ३९६, GE om., but have Q before कतेष्यम्‌ प्रसृद्धिः. below.

ll पाठभेदः I

qe qo ३९६, EB om. हेविकाश्यादीनामिति वक्तव्यम्‌. © gear. 0 strane”. 2 माैराकाराेशो भ? B acy अकारो भ.

QQ आन्तरतम्य- ©, by alteration A, & originally E; a B, originally A, & by alteration E अतरतमः; Nagoji- bhatta gives आन्तरतम्य? as the usual reading, © °Prerstanrer.

१४ G सलानेनान॑तरः.

९९ 0 om, कतेष्यमिति .. "स्तव.

यर १रिसद्खमिति; EB ferg.

are, AB om, but below they write

“sera मन्या? (A perhaps origi- nally "प्रहणात्‌ म).

‘2 £ 8 om. fe.

GA & originally E व्यग्रो.

E om. ; Nagojibhatta: केविसु वही- नरस्य (? ए) त्वमिमि वातिकं पठन्ति,

G om. विहीनर एषः.

२९ Bak वयनं

२२ “योगे वातु), Barrage

२९ © भाष्यानि & om. माधभ्वन्धिः; B om

mary ३९८, Eom. हि

© श्वविति

९; G दाः; A य्वौ; a य्वोः, by alteration बौ; E य्वोः altered to ar’; B घौर.

ea; © ay’; Aa E originally य्वोः, by alteration A E af’, a ar’; B ar”

धोः; G at’; Aa E as before; B a°(?)

१८ A capar हि पर.

२९ भाव्वामाः.

२२ ar; ©५ द्योः; A य्वौ altered to at’; E dr (2); Bay.

३९९, EB qeatferg”

९0) & by alteration E sanerat

मवति, B °व्यांस्सिद्ध (!) < Eom. tra वाभ्ययनं स्वाध्यायः; A om. अथापि स्वमभ्ययनं स्वाध्याय.

१९ & A (?) अयं ae’, E भयं age".

aq Ga twice.

९९९

Jo qo 228,24 © मेवं प्रा. १२ ^ प्रतिषेधेन, E इह तस्य वा TET भवति तदंतस्य वा चेदं ATA ata. १२ नैव; नवै. ९३ GA a REF. १९ ज्ञाप्यम्‌; © ज्ञाप्यत (?), A ज्ञाप्यते. ९१६ GA ऽन्यत्र श्वः; श्वम्रहणे; © स्यदादविः. - १७ B om. नाम. २० © श्वागणिकम्‌. २९ 2४2 8 © 0101, but © has below hq: व. २२ E चान्यप्रति.. २२ E om, स्वं, ३२०, GAE & originally a उ्तरपदस्व q. 0 स्यात्‌ भनुत्तरषदस्य भा. १४ MSS. “बाष्िकम्‌ or णक both times, १८ £ B भन्यो हि arait. ६९ गच्छति ; E “गत इति. २९ 8 om. लोकतः. २२ © चामङ्^. २२ a E B (सुकर, aa B नगरोपि ar’. ३२९, “reefer; E ore इति, B sraz. ^ 9 7 B neta नगर. < “चानरादेषु ; Garrity, A वानरा देषु, E ^राटेषु. 0 Fri. ९३ £ om. संवत्सर०.. कतस्वात्‌. १९ A om. afer’... 'वरिमाणानां. ९८ 0 atarcrar’. १८ Bom, aafaa:. २० अयमस्ति ; © A भस्स्यल. २९ Aa E “वामादेनं स्यात्‌. २९ E om. faqat. ३२२ 4 प्राप्रोति. 8 अतेश्चेव्यवै. Nagojibhatta states that according

to some (whom he himself follows ) the Sitra ought to be read यथातथा. < अयाथापुः; © arrararg®, A staurg®. १३ 9 तद्धितप्रलि here & below. १९ GA अदायि; A आधा. | २० G चौडिवालांकि? ; E B वाला. ३२६, TATA; G a Hehe.

५९६

Yo qo

Aaa, 4 AE अग्वमिकमिवमी, 8 अनाचमिक- मिवमीः; my MS. of the Kasika Vritti also has अवमिकमिष्वमीः.

वामः; G चासः 0), A चानः, B st षाम. .

® sTrara: ; © atrara: (7), B ara:.

< © शाछा लीलो नुग्डकावन्यतरस्यां ae- विपातने (VIL, 3 39); A rer rat; a originally लीलो, altered to SST.

Prey’; © चिणूप्रः, B निप्र; here & below,

१६ G ककारप्रस्ययो,

१९ © agama (? ).

8२४, GB om., but both appear to have had 2 after “s7f@: below.

GA sifta arraa, B afta ह्यन्य 7qe.

AaB erftanta.

© ^ ‘eqtearea yercagy इति कचि- दप्यव्यवः; कचि.

१० @ गरग्गंकम्या.

aE 8 भवतिशषखन मः.

९४ GA B विष्यति.

१९ EB & originally a om. ; © ममकस- रकार ; my MS. of the KasikaVritti also has मामक.

२० E B मामक.

२३ अमास्यिका; 8 & by alteration a इहास्यिका,

३२९, Ga यत्तदोः यत्तदोरिति.

B om. यकां ; for "धीते a & by alter- ation E "धीमहे ; my MS. of the Kaésika Vritti also has “tae.

B तकातका.

078 om.; Ain marg.; a 00. but has below “Sard | कः & Q added above the stop.

A om. उपस्यका... कतेष्यम्‌,.

“Tt; a E भनूतस्य,, 8 भूत.

< Bom.; GaE & originally A om,

the following qraanr’...aveeaa, but .

A has those words added in marg. © (वण्णो ; G A पावका. १० Haar & BD; Ge (2) उकाः, A

| पाठभेदः

Jo eo AT ( originally ऋका), a WHT; E has चरका भलोमका in marg.

३२९, ९० A a भलोनका.

९९ a EB 010. but a E have below अशिषि | TT.

९४ A उत्तरलपि aq;aE 8 om., but a has below "ख्यानं ara’.

१७ Only in marg. A; has below wart | Re.

९८ After वका, a E 9 चटका.

१९ & 828 00. 3 below © has #a- तिषि उप, a अ्योतिषि wa’, ¢ ख्योतिषि उप.

२० © ्योतिधि किम.

२९ E aret; B has only तारवतीति तारिका

२२ MSS. om., but below © has तांतवे उषः, a सांसवे उष, . & AE B have aaa इउप० ; besides after “ware A has वर्णंक्रा तांतव उपसंख्यानं added In marg. ,

३२६, & MSS. om.; A has below after °wart in marg. वर्तका wat प्रा्वामुपसंस्यानं,

v MSS. om., but belowa E have res | उपः, GA B हेवत्ये उपः; besides after “wary A has अष्टका पिददेषस्ये उपसंख्यानं added in marg.

® MSS. om., but below Aa have Sarat | उप, E क्ञाणां उषः; besides after “ware A has वा @°...°wart added in marg.; B has below af सूतकापुविकाः.

Ga वरंदारिका वंारका.

९३ GA & originally a दयुभया.

१३ 0 भग्रयिका.

१४ B om.

२९ 8 अभस्वका अनस्विका.

३२७, GAE B माजस्येस्ववष्वनात्‌. ३२५ E B “डार्वेसप्रः, A दास्ववत्प्रः. G E om., but below G has प्रतिषेधः aa. < qos: शण्डः; Eqs, चैठः; Bags: ` पठः, GAaE om. q.

ll पाठभेदः

qo de ३२८, १६ Aa E B (डातवतप्र ९९ 8 ANT, १७ a E “cod Tea. ३२९, © GA भारिषा "वरः. After वरति, © A arta उपसंख्यानम्‌. 0 दौष्क. According to Kaiyata the words ` कथम्‌. .-गरद्यन्ते are found in some MSS. (कवित्‌) only.

wv GB om.

१९ भन्नन्‌ ; Ga & originally A WF,

९६ © Career विष.

९७ GB ०. ; A & originally a E °eq- प्रसिद्धिः.

GA 8 & originally E श्रसिद्धिः; Aa E add स्यात्‌.

९८ B om. नक्तारेण.

२२ After ऽप्रसिदधि : , G स्यात्‌.

३०, A om. 0 हतेस्तकारस्ये°.

१० एन afte.

९९ aE 5भवतिषव नव.

१४ शास्सकृतमनानन्सयं ; © wet कृतं आनंतर्यम्‌, A शआस्वकृतं मानेतयै, 8 & Nagojibhatta शास्वकृतमानैतरय.

१२ भमन्तयैमलोः ; a & originally E Haz wreapamaraa | अलो; B & by alteration E Sere शास्त्रकृतमानं- aa Bey’.

९८ A om.

२९ हन्तरेषो.ऽभ्या?; E etapa’, B

| eaitarar’. ३३९ 2 ‘eage. G Paranda.

९६ E Bom. सं. ..वककःष्यः.

९७ G om. अनयकः--.वथवमात्‌,

२० 7 ००. ; here & below G gegyat’ E B श्युख्युञ्ष्यो °.

३३२, Aaa’; © वै aa’; see Vol. I., pag. 154, 5. E om. Before भधिकरणः, © मत्‌ च. Bom. घम्‌. १४. adit; 0 तर्हि. ९६ 8 भविवाक्यमहरिति,

९९५७

Yo प°

३३२, ९७ B उषसगेनियमाः.

९८ विशेष ; G A E B & originally 8 विद्ेषत ; a & originally A एव ag’.

२० GB om.,, but below G has “ward रक.

३३३, MSS. om. ; Haradatta ascribes the words भोड्यमभ्यवहायै इति व्कष्यम्‌ to the Varttikakéra, & Kaiyata appears to hold the same opinion.

द्रवे; G waned. frag एव ; © Frag ए, B fru. ददाद्रव्रानि Wye; 8 TT.

९२ MSS. om.

९९ B (हमुखमां.

९९ © A Pract.

९६ कर्तव्यम्‌ ; a EB वन्त्य.

२० अव्र; ^ ४» अत्रापि.

३३४, The MSS. give only the first word (faq) of this rule ; Kaiyata appears to know the two readings of the rule frgeqaat & हिवुद्कम्वाचमां

2 GEBom.

E by alteration चचमेरिति. E yeaa.

९७4४ 9 इषु.

ak edteacgea’. eaE Bom. oe.

१९ Bom.; G has here & below वात्रा- Frage.

१७ aE B & originally A om. गुनः कस्मान्न नवति.

९७ पिबिरः} ^ 9 पिबतिरः ; see Vol. 1. pag. 186, 3.

३३९ Bom. परिभाषा.

ग्विधिरिति; a originally णविधि्नि- हितस्येति.

faa’; ^ 2 पिवते.

gfa; 9 असि च, A सि च.

९५० yaks

१२ Before yaaa, ^ नतु च.

१९ उञजसीति | उकारादौ Bras £ उञ्ुसीति किमिदतु्सीति caret सिः उञ्ख- सि चेति किमिदं seas उकारादौ जु- fa zqra इति,

९९ G तस्याप्रतिषेधो.

| ९९८ || पाठभेदः

Go the qe fe ३३९, २० दन्य ; B aa. originally A & a बोभवीति; 8 & by , ग्प्रतिषषपसं ङ्गः; 8 उत्तमे alteration a बोभवीति, we भलि. pa ३३९, 9 बोभवीतीति GE; A & originally a B & originally a om. वोमवीति; 8 & by alteration a © & originally a जजागार. बोभवतीति. ९० Bom. ग॒ण. १९ After Wy a in marg, कियते. ९६ विधाने ; © विधाय, below Priva. १६२ 0 अमऽभाव इमोमवका०, A a अनोनाव २९ वस्वर्थं ; & by alteration a weqy; इमो.ऽनवकाः. below a has वस्वः everywhere 8] ४३ G om. हि tered ४० क्षस्व, ` | ९३ 0 अमऽभावः. २३ Boom. वस्वर्थमिति विज्ञास्यते. ९८ E ष्यवस्थास्सि. ३६७, Tafeerefa; a E 8 "पिदिति. | २० © om. इति. भेत्ता; G वेत्‌. ३४० © 8 om. gag; Ga E & origimally av Aa EB om., but below a has कथं A om. qatez:. vTH: 127°, & £ B havea रजेः उपः. fanfa’; G fe’. ९९ After afe: , G प्राभोति. © प्रतिषेधः A has प्रतिषेधो ye 0 शभ्योरवृाथ. ब्तैष्यः, & in marg. डलकवतीनां १९ MART 5 Nagojibhatta mentions ग्रसिषेधः before gear’. the reading अनष्लोपः, which is the a by alteration qat Req’ both reading commented on by Haradatta. times; agey’ & ager’ (?). २० G + » errata, 8 "व. ९६ 0 arent wah हस्वस्वं वक्तष्वम्‌ २० © 4 7 fardtae. अवद्यं Sale हस्वस्वं TMAH; see ३2३८, ९४ E & originally a qqqqra; ara- Vol. II., pag. 61, 16. शीति. ९६ 0 गार्मीमातम्‌. १६ Before gerard, revara चाकशी- ६९ Ga & by alteration A शाक्या; EB ति वावद्यतीरिति ददेनात्‌, 8 rerara 'मक्तिमनुषाः. ARUN वावदातीरिति दनात्‌. २० GA om. कथम्‌. ९६ a originally पदपश्ाते; E areata. | ३४९, See above pag. 49, 18, the reading ९७ G पदपराते. न्यौवावन्वनं. ९८ 0 श्वाकदीति. ® I should have expected प्रयीजनमम्बे २० E 8 seefifa a’; E wees ठ” Bom. नृभ्यः ; a has भूस ; instead; वक्तव्यं |. see Rigveda, I., 43, 2. aa £ प्रिया. é MSS. ef दर्विं २४ 0 qaeq, E B age; © & originally < © पन्वे pa पशवे त्भ्जः. a ge. ९६ © 8 om,, but © has below Qy: R88. Before wars” A has in marg. बः. fafa here & below. ३४२, Gite बोनवीस्यर्थम्‌ 2 & originally a here 2 हीदार्नी; see Vol. I, pag. 139, 7. & below ; © बोमवीतीवयर्थम्‌ ; A 2 & ९२ om. पड्स्याम्‌. by alteration a बोमवतीर्य्थंम्‌; Kai- १३ E Bom. ~ yata explains the form बोभवति. ९४ Ga E Bom. बोभवीति G E & originally a; AB १९ GAaom. ste. & by alteration a बोमवतीवि, १६ © 010. अकारश्च भवति चेरिति.

बोभवीतीति GE & by alteration A; | ९४ © ग्नौस्वार्थम्‌.

| पाठभेदः ९१९

Je to

Jo qo

३४२, २२ GA a “earenttaraqar’ here and | ३४७, पुनःप्रसङ्जः इति 18 Kaiyate’s reading ;

below. ३४३, Gom., but has below वेषः 4°. B कृतेऽत इति गः; see Vol. 1., pag. 98, 22. < © & originally A a have for दधिः here and below. ¢ Bom, भौ Fee &:. ९३ a E Bom. कथम्‌, ३४४, After नेत हस्ति, G A प्रयोजनम्‌, © शदव्रावागदेशो(). Ww a yaa. १६ Aa EB तर्हीदानीं. ९७ G व्वनादंस्यस्य. १७ a इहापि तहिं TAA’. १८ A B भववाषत्‌

९९ वर्णन; वर्णनैकेन; a originally Toot एकेन पुनः, by alteration बण्नन | एतेन पुमः ; see above, pag. 324, 12.

९९ 2 नवति वनम.

2० fread a ^ & ‰& my MS. of the Kaésika Vritti; B पिबतेर्वा

(i.e. “Ehar’). ३४९, Qa B कृतेऽपि Kae प्रा. a परेण SIT ध्य.

© aE B feefera भविः. < A उपधाया हः G Bom. the line,

but © has below उपधाया ...

“wart क. ९८ ज्ापकम; G प्रयोअनम्‌- ९९ Aa 2 afta ह्यन्य. २० एवं वा; 8 एवं ति. ३४६, 2a Be Tar. © B & originally © 4 araragead. ९३ A in marg. after (कः यीवणंयोः, दीषीवेष्यो

hired. ९४ Aa E "नीयेति तिङि.

१९८ A has added above Hea & in

marg. Hrearetat before काण्या. ९९ ®हेटिर्लंपयः.

१९ G भिण अश्रा? B om. भ्ि-

श्रणत्‌; A अलोलु for arget’. २२ © इह are”.

ave, 2 Ena साभ्यासस्य तत्र॒ साभ्यासस्मोति बर.

G AaE have पुन प्रसगाशिति, B has पन प्रसगविन्ञानादिति both times ; see above, pag. 264. & G om. न. ® अथवा ; Kaiyata mentions the read- ing aq युक्तः परिहारः ; see above, pag. 270, 11. ¢ विप्रतिषेधेन. भुमावो; E & originally A a मुवदेशो १० भूभावः; E & originally a & A (?) अवादेशः, ? भुरादेशाः. av 0 ^. £ & originally a (सामान्येन. ९९ Bom. प्रदययः. ९८ किमयम्‌ ; a कि प्रयोजनं. २२ © & originally a om. घटो २३ G g क्रियमाणे वु सं. २४ B ज्णिदृद्धिः; ^ वृदिविप्रः. ३४८, E om. ध्वारकः. Aa © om, सं. B fergie: gates. १९ AE B war here & below ; G weafrer’. AR a वेतीरयुष्य - ९३ E हृस्वो वेति grees.

१८ धाकेति; G ^ E B arent इति, $ राधा

इति. २२ Kaiyata mentions the reading 31

उद्यते eve, 2 इयात्‌. © न्वाख्याख्येः...भानुव ax 0 पिवगुण.. १४ E om. १६ a om. TERT here and below.

३९०, Bom. ? भवति. MSS. gaafted here and below. < © सदितघ्रतम्‌, A शंसितत्रतः, B संशि- TAA. ९३ B & originally E om. weet. ९९ £ 071. उत धकारात्तः & has below यका? altered to धका.

३९९, GBom., but G has Q before क्तंश्यम्‌

below.

To

qRo

Yo , ३९९, ९२ Asay; GA B & originally E @ | ३९४, "जदस्वचस्व; 0 A 2 E नवस्व जहस्व | wat ९० Eom

९३ नासौ; a नैवासौ, E originally नैष. १४ कमृ. @8 कं ड, EB aa’.

१४ यद्धि; B यदि.

१९ MSS. erafteqy” here & below. २९ G भवदत्तम्‌

|| पाठभेदः Il

de

१६ GB चेत्या; E चेत्यो.

९० स्यादिति; G स्वात्‌; for भवस्वस्ति...

weary, A भवाति एवमिहापि, भवति सत्यपि. ९९ वाधक; a Prater

२४ ^ & originally a मासछईसि here & | ३९९, 4 ? yet वा मौ अभ्या?

below

३९२, © ^+ & originally a स्ववस्स्वत°; E

¢

स्ववसः era’, 9 स्ववस स्वतव०; E 23 “वसो मास. AE om.

९९ © cara हि fa’.

९३६ 0 सावकाशः.

yw 0 सस्यते, B स्व्यं,

२० वदावदः; 9 A & originally a पापः, 8 खलाचलः Farag

३९६, 2G om. इलाहिः; a has in marg

© & by addition in A तद्भवति STINT < G "जेषे निमि. लोपौ; G ऽस्यस्य लोपौ; A has अंस्यस्य 10 marg. १० © भनाद्यलोपः. ay G ^ Carat eR”. ९९ E om. Req २० ९९ After “74%, a in marg. तस्य लोपो भवति. १६१ लतो; ^ सल; GAEB & originally हलादिः. YO a om. हस्वौऽहल्‌. ९७ ततोऽहत््‌ | अहल्न्व; G तंसोऽहल्‌ अहल्‌, B ततोऽहल्‌ श. १८ © Aa B syfxet? both times; a B Tra भवः; a OATES. १८ a has अथवा up to the end in marg. ९९ 2 करिष्यते | हस्वः हृस्वो भवस्यादेशो ऽभ्यासस्य. . हल्‌ SCAT २० MSS. आदिरोषः & आदिरशेषश्च; A B have अादिदीषः twice

२२ E B om.; out E has added above.

कैष्यम्‌ below.

३९९, B om. tafaftoaty.

29H; © aE.

#--8 E om

Sareea; G carey, A Sareea. ef; G A sz णिः © & originally a हेवा sigray” here & below GA *aracey श्वं ह. G om. भनिपांरयम्‌ हेवा. ९० 0 कि पात्यते. ९२ 0 भविष्यति. १२ मान्यलेति; G A £ नान्यन्न; B om. ९२ बोभवीतीति G A; » बोभवीति altered to बोभवतीति; 2 8 बोमवतीति; Kai-

yata explains the form कोमवति; see above, pag. 339, 7.

९९ G & by alteration E waftear’; 8 om. बरहि.

२० 2 sayar’ here & below.

२९ B om. स्वापि... ard.

२९ क्यजैते here & below © & in marg. 4; 4. £ B कृदते

२९ ^ E 8 सिष्वापः.

३९६, B free?

© जिश्मह G om. नं करतेष्यम्‌, G हक्य. 3 8 0, हि. ^ £ 8 fear. १७ E om.; GA only देचोर्यडि दीर्ध स्वप्रसंगः. ९९ EB कृते गुणो भविष्यति दीष, GA दीथेत्वं वा भवि. २० a E B om. किम कर्वंष्यम्‌,

३९७, snurafaanesaqare’?; GA E &

originally > अपवाद. 0 डीषंल्ये. Bom. १९ © एष्य; 04 E B& originally > दीषंस्वपरसंगो.

पटभेदः

To qo ३९७, १४ B भभृतीनामिस्वंस्य. W 74; Ga खलु. ९७ (विकारेषु ; 8 rant. २२ © om. र॑रम्यत. ३९८, ज्ञाप्यम्‌; G ज्ञाप्यते. GA ऽन्त्यस्य विधिः. G & originally a हस्वास्वास्वेस्वः. अवचयः; E by alteration अप्व both times ; see above, pag. 71, 14. गुणः; © & originally a युण; A E इणे. ९१९ A adage’. ९७ विकारेषु; a Prenrt. ` १५८ © एचो. २२ E ? वचनाच सिद्धं. २३ ata’, G यैय्यः, AaB aca’, E ae. २३ © इवं तु सिभ्याति यंयम्यते इति. २४ जंव E च्यः. ३५९९, Bom. GAB & originally E "नृख्यते. < MSS. om., but below a has a stop before कक्तेष्यम,. E has Qadded above wart, & Ahas qasaaAy’... wart added in marg. before कर्तष्यम्‌, ९४ © age तः. १४ क्रियते all MSS, २० श्वङ््रम्‌ ; Nagojibhatta has besides the reading चङ्कुरे २९ इहापि तर्हिं वच age, 0 aud वैन ; E वणैनैकेन नं मवति ख; G & originally A चनं भवति, by alteration A भवति, a भवति, E a a मवति च. gas’, AS’; Ga “ee”. G dtre twice. १२ 0कृतायामन्यस्य ; £ “न्यस्याकृवाया. . २९ GAa .मेतदगान्यत्‌. २२ कथम° © अथं अ. ६६९, 7 5 द्विवचने. GaEB हिरवेचने. EB om, but below E had original- ly “ars सर्व. ९२ A E अक्रियमाणे हि aa’. ९२ © षर्यः स्याप्र^. 66 M-III.

९२९

Ye qo

` ३६९, ९३ 8 सर्व॑तेवात्र षम.

aka, 0 संख्यापादै. 0 संख्येयो G om. the first वा. After दोषः EBamtheg:. . यः aay; 2 & originally qeeay’; Nigojibhatta,has both readings. EB वाक्यद्िववग्वने माताद्िर्वेवने. ९२ G 00. प्रकृल्य av For aq E has तच्चावश्यं परदम्रहर्णं करैष्य ९९ After कर्तव्यां B किं कारणं. १७ B om. काषौपणशः; Nagojibhatta rejects ATT: काषांपणद्चः. २० निवृर्यर्थमाहोः. २९ G Praag. २२ yeaa; Ga इति श्व, A stant २६ Teafeent: त्रिपदिका; £ द्विपदिका इति द्विपदिकेति

३६६, "न आलूलविकीणं; © जे स्वाटूनविश्ण्णं A.a "णे स्वाटूलनविशीण्णं गृहीतम्‌; £ ? "गृहीतं च. EB om. < Bom. प्रकरोतीति. १२ तनोक्तः; © ^ » तवर उन्त,, EB ततः कि उन्तः, ९२ यव चव; G Aa यत्रतु; E originally यव तु (?), altered to यत्र वा ag © ^ 8 रकेकविचिलाः; Kaiyata has "विचिता १९ EB°qe प; see Vol. I.,pag. 439, 16. ९७ GEB om. 4. ९९ यत व; ^+ यव तु; E originally यव त॒ (2), altered to यल वा २० प्रकरोतीति; G ^ प्रकरोति २२ E 2 वक्ष्यते ३६४, देवदत्ता all MSS.; seeon VIII, 1 55 & 72 E B पोनःपुनिक इ" © 4 8 ०71. वंङ््यामि | Terre; pag. 15, 24 ९९ समानपदमेव; 8 EB & originally A समानमेव ९७ After सुभिङन्तं च, EB षं; see pag. 5, 19.

९२१

go qo ३६४, १८ G om. हि. १९ पौनःपुनिक इ. Ro भ्रापोतीति ; MSS. saa. २३ चाण्डवः; EB वाडवः. २९ 0 age” २४ E Bom. भावेषु २९ EB om. नित्या at २६ © waar?

३६९, वीच्संश्येरकता (2); this is the reading of my MS. of Kaiyata; © बीषप्सश्च aay, Aa E B यीप्सश्चेस्कतां; before वीप्स all MSS. have वीप्ससीति वीच्सः.

8 }? 2 व्रीहियवं इति. ९० ४? 2 एकाथौ हि. १३ 0 अनेकाथ, a B start; a प्रत्यायः. ९४ © ^ (लेका्थस्वाच. १६ Freeda; G A Freeda. १९ EB स्वैपक्गति. 2० G om. कि कारणम्‌, २० 2 B °यौवगम्यते. २९ 2 -थौवगम्यते. २२ E B श्यौवगम्यते.

३६६, ^ & originally E एका्यानिधाने here & below; Kaiyata has एका- निधाने.

सर्वम; EB सर्वानिधानं. Bom. च्व. Baa प्रातिः. G om. श्वं after gat. ९९ 0 वीप्सा चाः. १९ ^ 8 Rang. २० Aa E एतर्दिमिश्वापि 2°. ३६७, After वक्तव्यम्‌, A EB परेर्जन ` इत्येव सिद्ध. => geared; G नाप्यरकप्यन्भ-

९९ एवं तद्यौह; ^ & originally A om.;

E & in marg. A एवं ह्याह. ९३ AE B oper’. १९ © द्विर्वचनेसं. ९७ E om. ३६८, A & originally a E एकैकः, vAa& (2) एकैकस्यै ९० तेनेव; 2 8 तेन

|| पाठभेदः Il

Jo Yo

३६८.९६ G 4० ग. य.

९४ 7 B कमेधारयस्वे; 8 प्रयोजनानि. १९ Before af, E B repeat प्रकारे स्वेषां गणव्वनत्वात्स्वप्रसंगः,

३६९, ६6 AEB & originally a om. यः; 0

प्राक्प्रकारात,

कतै; G वत.

MSS. om.; Kaiyata appears to re- gard this & the following as Vart- tikas.

९० BTySH; © अभे.

१९ © Aa 7) 07, ; below GA D write ऽनेकस्मिन्‌ हे, a has below अनेकां

९६ 0 अतश्चाः..

९८ B raat.

६८ © माषमाषमसौ.

२८ MSS. 00. ; below after seq A has in marg. वापे डे मवतः.

२२ © & originally a अहिरहि

ae GAaom

२९ Cetart ; © ^ “ead, £ °xatq ; after saa, E B gate `पृनीहीरयेवायं पुनाति

३७०, a MSS. om.

3 GBAa om, but below A a have wira zit

¥ After मटमटायति, E 8 & in marg, A शारशरायति

& GAaom.,, but below A a have a stop before %, & A has in marg पूवेप्रथमथोरथोतिशयविवकशायां हे भ- वतः after भवतं ; Kaiyata states that some read आद्याहिविवकषागान्‌ for अथोतिशयविवक्षायाम्‌

0 पृष्पवि, > पुष्यसि, E & originally A graft, ? युष्पाति.

G पच्यते.

< E 2 °aeary ; GA a om. the line, but A has in marg. इतरः. ..भवे भवतः before डतरडतम०.

2 समप्रधा?; G ary X twice; 28 && by alteration E. aq.

९० B (नयोश्चाढषता. ९० "धामिति ; B Sarasa. ay ७८4 aay aa.

ll पाठभेदः II

ए* qe yso, १६ Aa om. ९८ E B इतरेतरमिमे ब्राह्मण्यो भोजयतः. १९ Ga अन्योयां भो. १९ E B इतरेतरमिमे ब्राह्मणकले भोजयतः. २२ GAaom., but below © has -खयानम्‌ क, 8 Wart क, ३७९, EB om. नपुंसकत्वं श्वं, but below they ४१९ जुपुंसक त्वं चं twice. ^ ध्लिमपंसकस्वं च, G A EB व्कष्यम्‌,. १९ G & originally A om, पशाधिकारः. १२ इस्यतः; E B इति qeaeqe:. ९३ f For avz...qre@, E B have sq wa: —9q U पशतं इति प्राक aft कृर्सनास्पदादि- स्यधिकारः प्राक पि कत्सनाव करसन दछप्यगोवादाविति वक्ष्यति प्रागेव त- स्मात्‌ (B प्रागेतस्माल्‌ ). १७ B om. G om. स्वर, २० E B om. हि. 2९ © & originally E om. fara. ३०२, v Aa E स्थानि षी, सर्वप्रहणं ; E Batre, १३ GA & originally ०0. सर्वः Perey; a areca? av E 8 07. लडिति. ९६ EB om. विधि, १७ अलोस्यविधिस्त पराभोति, भ्लौ. स्यविधिचच प्राभोति. २९ aft, E 2 लृडिति- २९ तञ्ताः; G ar. ३७६, 0 शस्महौ षष्ठी. EB “ayararfaret वक्यति ते कन्नावा- इयः. वाच्नादयः. 0 ada इति विन. 7? B mete नवि. GAaom. भामो नौ दीयते | जनपदो at कीयते i; see Vol. 1., pga. 168, 12. 8 GA& originally a श्रुयमाणविरो षन. < EB यथा स्युरिह मा भूवनिति बु. qe A °यष्मदादेदाः. av MSS. om., but Aa havea stop & a E have Q added before समान below. ९६ G पदयार्थना. ९७ E Bom. रामो. ..गवः.

९१२

Jo प॑र

३७३, ९८ aE & originally 4 ग. चरामो. . गतः;

B has only भ्रोमस्तव स्व संप्रेक्ष्य गवः. ३७६, E Bom. प्रथमाया, aed च; G वन्कतव्यंम्‌, GB तिङूपरः. Carifa; G ^ "लाहीनि, E 2 “लानि भर्व॑ति. | १० GA हालादरीनि भ. ९८ © हिषुस्सना. २० a भनुहा्तविदेषणं वेति. २४ EB om. समानवाकयाधभिकारात्‌. ३७९, किमयम्‌; Ga & originally A किम्‌. 2 यती; © जती here & below. Qa ST कूजति रयः. ४878 यन्‌ कूजति रथ इति. .९ G माषा शक्या, यवदस्ट्यवैषः (?) GA; a यावंतस्स उषः ae: altered to यावदसाव्रेजः; E g 8 यावदस्य (or स्प?)ज्ैषः; D याव- ठस्थवैषः. See below pag. 379, 8. © apPofyfre; AEB om., but E has Q added before weeq: below. < © च्विण्णिरहि, E चणो निद्धि. ९० The MSS, have only छंदस्य; for अनेकमिति in 1. 11 © has नेकमिति- a has अनेकमिति in marg, AE B om. it. ९६ एतं विपुनाति, E B एनं पुनाति. ९९ “बद्धं लव; 0 + Star, EB ‘ag वयत्‌. १६ © ^ 2 & originally ग्वत इषाः. ९८ उण््येत Nagojibhatta; MSS. उच्यते. २२ E B om. यथा cara. २२ G यास्यतीति. ६७६, After विशेषणमेव, E Beara, < G ag’. "नन्करप्रहणं ; © at yee, watery; B & originally E कवै- न्यस्व; Kaiyata appears to read arg रन्यस्व ; Nagojibhatta explains the reading Haeaqeq, but adds arq- न्यान्यस्व इति वातिकपाठः. EB कमुयैदन्यस्कारकं acer’. 0 भ्राम भोदनं. GE 8 धानेनाश्रीगते.

९२४ ll पाठभेदः

Jo fe

३७७, E B चाव्रास्वान्यस्कारकं aa कतुर.

< EB -डवेष्यन्यसां०. EB नन्कारके समाने प्रकृ.

९० agra; G age; a £ are.

१९ E B सर्वान्यो भवतीति. ९२ © “न्य इति न्याः. av ? 2 भेश््यते भोक्ष्य॑त इति प्राः. ९६ © B भमेकद्रष्यमभि०. 23 EB द्धौ चैकशः ३७८, E आम॑तितपदातदाः

& vate अन्यवः ; originally बहाद्य न्यास एव; याथ

१२ Bom. ऽन्बवरप्रतिषेधार्थः; 6 ४7 &

originally A ऽन्यपरस्य प्रातिः ९३ RFR; a & by alteration A Aft १९ © “जनरुहिजीयैः ९६ EB याहि ery १७ G (शब्दकममाकाणामः.

२९ EB om., but E has Q added above उपसं प्रहण below; a उपसग्गहणं. २२ © om. भन्रोडितेष्वगतेः; a गतिभरहणं;

9 £ 8 कन्तैष्यम्‌ 7 द्रष्टव्यम्‌

३०९ यत्काष्ठा ; A qenrer both times, E यत्काष्ठं, B यस्काष्टं ; E Bom.qeqrer कृष्णीकरोति. My MS. of Kaiyata has यत्काष्टेति ; my MS. of the Kasika Vritti here यस्का & on P.

VIII. I., 68 यत्का.

Before adh, E B rafa येन.

< GAa wana.

< यावद्स्स्यवैषः (2); G यावर्स्स्यननै() धः; A यर्बदस्त-षः altered to ayaa- स्स्यवैषः; a यावदस्त ओषः; D यावदमः

उष; KE यावदस्य उकः 2) altered to यावदस्य ऊषः; £ 3 यावदस्य उषः; for सरो © A have qa; for कृणवत्‌ © has कृणुयात्‌, A कृणुवस्‌ altered to कूणुयात्‌, B कृपावत्‌. See pag. 375, 6.

१२ GA way एव य.

१२ देव; EB aga’.

९९ A काशाः here & below.

९७ A “ध्यायकः.

९९ ^ B ^ध्यायकः.

९९ 8 & by alteration a E शहूपकः..

qo

३८०, “qeraTa: GA पवादरवात्‌ here &

below.

a7 EBT.

¥ © A om., but A has a stop before सगतिः below.

EB उत्तरार्थं वापि सगतिः For सगतिरपि E B have पच्यति ¶ति 'वर्ततेहापि; MSS. “ata इष्टापि ९९. ^त्पूज्नार्पूजितमनदात्तमि?, ^ सस्पू- जितमि?; E Bhere& below स्त्पूज्ना - स्पूजितमिः 43 Ga 8 भ्यायकः; EB add काष्ठा- भिरूपकः. ९९ E om. भयमस्ति विशेषः. १९ B om. क्रियायाः ९९ 0 कतैकुस्सने. ९९ EB पचति पृतिथिरति पूतिः, २२ 071. २२ E om. one पच्वन्ति पति. av A क्रियायां, तिङिति, (क्राथः.

३८९, भवति नान्यत्रेति ; E B भवतीति.

GEB ऽनुा्तै. © B om. मदयुररोममि १९ उपसमादधातीति ; G उपसमनयतीति A उपसमादधतीति & in marg. उपस- मानयति वा षाः, a समुपादधतीति, E 8 सम॒कानयति उपसर्मादधातीति ; see pag. 128, 9. ९६ ? 2 प्रस्यच्र क्रिया. ९९ A EB डगमिव्यञ्यते. १९९ ठ८ननुखषृू-. ९६ © ^ 7 ? ana. १७ चाथस्यो E 8 चोः. ९९ © Saat ger, 2 मन्वंतरी- कृष्य ; see pag. 93, 26. २९ © गुरुभिरिति. a Gg.

३८२, EB ००. तिङ्कु"...णायेम्‌.

8 om.

९० EB भवस्येवं संर.

९२ After %ङ्गतिरिति, E aftwaratarx- तिस्तै प्रति गत्य॒पसगसंत्तेमवतःन चाने मंद्रशब्दं प्रति क्रियायोगः,

yo E B देवदत्त swag’.

|| पाठभेदः | ९२९

Jo पर Yo Yo ३८२, ९९ Aom.; E B frearrearg’; © A | ६८६, B om. one परस्य; for १विज्ञाः E has,

saa’. २० ? विद्ममानस्वातु a trate. २९ After सरस्वति, E B graft. २९ E B गंगाशब्वायं aqareret. २९ After वति, a in marg. +g मेदाब्द

प्रति.

ae परदपूवैस्येति; ^ पूर्वेपदस्येति.

av A पपृवंस्य आमनि.

२९ श्वद्धावो भव; G A & originally a "axa.

३८३, GA om. योगस्य.

ain marg. आ्मजिततिङ्निधातयुष्मद- स्महदिद्यानावाः काठः शुद्धः,

v G & originally Aa नविद्यमानस्वादार.

इतीहैव भवति; G a वैव भवतः.

G 3 Soriginally A भविद्यमानव्वादाः.

इतीहिव; G A इहैव.

B गविद्यमानस्वाराः.

MSS. om., but Aahave a stop before ब्रयोजनम्‌ below.

९२ MSS. om., but a has a stop before प्रयोजनम्‌ below.

१९ MSS. om., but A a have a stop & A has Q added एर्ण€ प्रयोजनम्‌ below.

९६. E B gafa here & below.

९८ MSS, om., but A has a stop before प्रयोजनम्‌ below.

१९ 0 देवदत्ता.

१९ देवदत्त वापि; a B देवदत्तेस्यत्रापि.

qe After मवति, EB अविद्यमानस्वादामं- वितस्य.

२९ The MSS. have only arafaa.

२२ © अप्र both times; B विहवे & om. ले

३८६, १९ सामान्यवश्वनै all MSS.; © विभापित- विद्र.

Aa aaa इति वः, B वचनं व.

< EBom. सामान्यवग्वनं.

३८९, 0 qrarat here & below.

& originally E om. य. ९७ E Bom. Ree.

, , २० Before वचन? E B विधी तौ. ३८६, Bom.

^स्वविन्ना B शत्वज्ञाप.

B seater.

< © धुग्मान्‌ Tie’; a feoyrfate. ९२ EB भयासिद्धः. av B & originally E om. किमक्तम्‌. ९९ पू्वंलासिद्धवव्वनमादेच्च; E B area. २० वन्ति; © "वति. rt | E B om. तक्षन

३८७; 0 om. चष्विधिः git विधि

G ष्णाः. A ०पूव्योस्सिः (?) ; © ००. भवति.

१६ A EB om., but A 028 & stop be- 9९ सं ज्ञाः below.

१२ After प्रतीति E Bhave इषं तहिं दंडि- way ठत्तदंडिनो; Kaiyata does not explain this, but Nagojibhatta does. See P. VIIL., 2, 7, (1., 4, 7, IL, 2, 82).

९६ E om. gae-ara.

९६ शधातस्थेति; 8 B “areca.

९७ a (छायं.

१८ E B ware: नलोपः.

, २० GA 5 ०0. प्राप्नोति; but see below.

२२ © Aaom. ; See pag. 343, 14.

३८८, “सिद्धिः; E B (तिषिद्धं भवति

अदिश्ष्टादेशः; GE B आददः. Suerte इति; G हेश इति, G A प्राभोति. © om. श्चेितेन; A has it after निमि. षितेन ; Bee pag: 32, 4. , EBs fora;A frat’; © ay. war’; A a श्राया लङ्येते. EB तदेतदेव ज्षापयस्याचायों भवः. दृष्यते ; a भवति. qo G “वाक्ये तदिव. ya © A “sett, ९३ 0 aa तया एकेन. १९ ^ “यण इति स्वरितरस्व॑. २२ ^+ om.

३८९, 0 ०1. स्वरितयणः; EB have only

स्वरितस्य यणः स्वरितयण इति. GA om. स्वरितयण. < प्रतः पदादौ वो; © परतः पदादावु, E B परत इः.

९५६

Jeo

पै»

३८९ ९० AEB भुदिति.

१९१ Gom भमन्वरङ्गः.

aa GE Bom. स्वरितभररणे.

qv For बहिरङ्गःलशनस्वात्‌, £ Bareg बहिरंगलस्षणमतरगलक्षण FAT.

९६ G Aa om. but a has a stop before सिखा. below.

१८ G "यावकाशः wa; in A स्वर added before “sra?.

९९ G वृक्षा इद.

२९ After इदम्‌, EB किोजां इदं.

२३ आयादेशो; G A & originally a भाङेशो.

qv aE B geaqrat मवि.

३९०, < GB & originally E om. च.

९१९ After कृक्षाविदम्‌, 81" marg. ब्रस्ाविदम्‌, 22 G om. तस्यैकादेश.

१२ © तस्वाऽसिः.

१६ GAE स्वरः.

१४ G om. तस्थैकारेस्.

९९ इव्येत् 2 8 ईरयेष स्वरौ a. १९ 0 + 7 8 eat.

९९ E B om. नदती.

१७ E B veraretedarer’.

२९ 0 aetertdtar’; E B erst नवति. २७ EB परस्वाजिधाते एतदपि.

३९९, G "किदं शद्रतम॑तादानै.

< > B स्पवतीति. < ^ ‘ware न", E B Wang’. ९० A संगोगलोपो ; E B om. हरिवो 2-

दिनं स्वा; a om. the line, but has a

stop before सिद्धी below.

23 MSS. om., but below © B have पतिश्च zea, ^ 2 E gfe उस्वे; be- sides in marg. A has gfeaaite? & E

इतिश्च. ९४ Gak सुशरो» भवान्वसी?, E अव स्वसी 8 ara स्वमसी see pag. 85,6. १४ Cerredtsateget प्राभोति ; £ B only “स्वात्‌. १७ A in marg.; G a E B om., but a has a stop before fargy below.

१६९. Fray ata; GE B & originally a |

सिञ्लोप, A originally Rraety ao Gre २३ GA om

Jo

ll पाठभेदः

qo

३९१, २४ Aa संयोगांतलोधे.

२४ E 8 om. gaz.

३९२, MSS. om., but a has a stop before

feat below. B & originally in marg. E °द्खस्वाव्‌ ` इट्सहितस्य निष्ठातस्य निपादनलोपरूप- cara निष्ठा च. ६३ MSS. शीवेन. © sw, Aa व्यस्लकषणहन्न. © After gfgrq, E & in marg. A शीव, B fara १९९ E 2 fina न्यास एव ९२ © ^ 0 ९६ © उषास्‌ १६ Gaom., but © has before सिद्धे below; E B इत्योत्वे here & below. ६८ भासति; © भासते. २९ MSS. om., but below G has ्वासिद्धे & चं | सिद्धे २२ E 8 om. भमी भासते | भत्र अन्न av E B “लक्षणं

३९३, निव; © विविव०, a विनिवः.

¥GAaB om., but a has a stop ४९ fore सिखा below; E has © q here and below; B has below @ for

& gwar; G & originally a इक्प्राः

इति; EBD wa

© © amg

< G AaB om., but a hasa stop be- fore सिद्ध below, & A has 2 above सिद्ध & in marg. we धदस्वे fad; E has here & below & B below wet iP.

१९ GA aom.

१२ © वक्तष्यः,

९३ उचिकछिति.

१९ G A a om., but below © has °qvef- स्वम्‌ सिद्धै, & 8 त्वं | सिद्धं.

९६ © सरय्वा, A 7 सर्य्यता, aqeder, B संप्प॑ला; see Vol. I., pag. 33, 5.

६६ G सर्ध्व॑स्सर |A सर्वस्सर> 2 सस्वत्सरः, B संवत्सरः.

९६ 0 तं लोकम्‌ aerate, a & लोक यं लोकमिति, 8 . तंलोकमिति, 8 ब्गोक- मिति. |

| पाठभेदः Il ९२७

Yo te Jo पं ३८२, ९९ © ^ 8 om., but a has a stop before सिद्धानि below; E B “वस्वडरवनस्व

१९ A °रस्वणस्वा?, E “qeqe(?) त्वषसत्वः.

छामसुपोरादेशः भन, EB निष्ठामतु- पोरादेशस्तु अन.

ge G wey for the second लत्व.

२० After द्रौग्धा |, E vex zeq, B इस्व.

२९ घरव ; Bre.

२३ G faq: स्वसा पितुःस्वसा पितुःस्वसा पिहुष्वसा, A पितुस्वसा वितुस्वसा पि- खंष्वसा पितुष्वसा.

२४ a अनुनासिकस्व here & below.

३९४, EB ‘are: | तेनैष दोषः सिद्धः भथ

डिप्रयोगो हवनं भसिद्धव्वा. va & originally A °xeaeq. EB नलोपे stave. ९९ E B नलोपस्य प्रति. ९६९ Bom. १९ © 4 9 ana रौ वा रेका, E "नैस्यस्य रौवा,रिवा, B staty & ar. 2९ © om., E om. न्‌ here & below. २३ © वम्मातिलः चम्मीतल इति; ( चर्मतिल बर्मेतिल इति ? ).

३९९, B & originally E om.

a GP aq हे म्म; Ehas only हे वर्मन्‌ हे वर्म, B only हे चर्मन्‌ हे a.

fire’; E B fee’.

EB (लक्षणप्रति.

G कुप्येत.

९८स before यथै.

anes इति ; ^ चम्मेतिलः चम्नीणि तित इति, but चवम्मतिलः struck out ; awafas: | वर्मतिल दाति altered to चर्मतिल : | Tafa दति; E aie- लः वर्मतिलः इति, but qaras: struck out,

< weary; A > भत्वात्‌, B era.

2 8 भवति.

१९० Ga crater’, A रथंतरं सा.

१९ © ^+ छदसि.

९३ E B “लोपो इति लोपो नस्क.

av £ शथंनापि.

१४ E 8 °न्लानां समासः,

१९ EB इह तावत्समा. ` ९७ aqua’; G समवायः (१).

२२ निष्ठामसुषोरादेसे ऽन; G A भन, a नि-

३९९. २६ Bom. वक्तव्यम्‌ , E has नवाव

ava E B om. fewara, E B om. परवान्‌.

३९६, Bom.

B ृपतोपस्यं ara’.

Before = वा, An RAH B Rar योग.

< GB यद्येको यो०.

९० G “tat योगः.

९२ GE प्राभोति.

९९ Before qa, E aat सिध्यति; 8 waa सिभ्यति

१९ 8 071. ते after aq.

९९ विग्वकमीणं & (2); G ^कर्म्मणस्ते, A ^कम्मौणः, a ए.कमोणस्ते, ए°क मौणास्ते; see Atharva-veda XIX., 18, 7.

९६ नेवं विज्ञायते ; © de दोषः.

६६ 0 इर इति ॥.

९८ शावाः ; EB wary’; see Atharva- veda XIX., 18, 5.

९९ प्राभोतिः; E B नस्यात्‌.

२० fat; E “सेभ्यः वि.

2० G om. बि.

२९ © “qatar अ.

२९. © अधिपती.

२२ A & originally a चलुरभिवानव, E B तुराभिवानिवः; see Rigveda VII, 104, 2.

२२ © रेवानतु; for विश्च इति, © विश्च, A विर्दनिति, 9 विश्निति; see above pag. 33, 13.

३९७, E Bom. भारतीवान्‌; 8९ Ait. Brahm.

11. 24.

भवांश्च; Ga E B "वान्‌ वरू? A has “art चरुवानिर्यत्र; see Atharva-veda XVIII., 4, 17.

२०७48 safe इरो.

¥ Before यदि, © & in marg. A किमयं

पूर्वतः भशोस्वित्परादिः.

0 युपूवौ^; ©^ 2 क्रियते; after क्रियेत, E B अनो ayaa. `

EB पदांतस्येति निषेधः

< © अस्तुहि

६१८ tl पाठभेदः 1

Jo to Jo qe ३९७,९९ B इति टिलोपः. ३९८, २२ तिल्विरीकः तिल्विलीकः ७; A a सि-

२९ च॒ कतेष्यम्‌; © वक्तव्यम्‌, + a वक्छष्यम्‌, २४ Before yaar, EB यदप्यख्यते.

३९८, aom. हि; 0 A a Safe.

© परत्वा.

पठदत्वा?; G भत्वा.

G भवति एवे.

8 EB यत्तर्हि.

१२ A ईंद़यिनः G a E indistinct.

९३ fa’; GA Fy".

av G & originally a om.

` १९ जनः; GA a राजा; see Rigveda VIIT., 5, 39.

१६ कृपो; ७48 & three MSS. of the Kasika Vritti कषे; but see above Vol, I., pag. 21, 19 & 26, 1.

yo ? ? कृपणादीनां प्रतिषेध : ।` कृपणादी- नां प्रति षेधो व.

९७ G कुषीटः; कृपा before कुपीटम्‌; B has कृपनः HIT कृपीरम्‌.

९८ 0 भम॑गत्तीना वा तुः रमापाद्यत, & origi- nally रस्वमापद्यत ; E B have वालः. .. Ware twice.

१८ Before apqart :, G are.

१९ After “ares: A E वाल मूल, B मूल.

१९ EB arty मृलदेव,

48 After मूरहेवः, A © मूल लघु, B लघु.

९९ लधुस्यहः; © & by alteration a लघुः स्यदः, B रघुस्पहः; compare Atharva- veda 111., 7, 1 eforeq रघुष्यदः.

१९ घु स्यदः; Gata: स्यदः; Ehas वरण रधुस्यदः & B twice वरुणस्य लघुस्पदः.

१९ After रषुस्यदः, AE लघु अलं, © लघु

२० अरं भक्ताय; compare Rigveda [., 187, 7 अरं भक्षाय

२० After भक्ताय |, A अलं, अंगुलिः, E अलं अंगुलि, B अंगरि.

२० छबाहइः aye: बाहः aie: 0 ^ अंगुलिबाहः अंगुरिबाहः ; see Rigveda LI., 32,7.

२९ E Bhave संज्ताठंदसोवो कपिलकादी- ना twice,

२९ E 5 कपिलकाः कपिरकाः.

ल्यिलीकः तिल्पिसीकः.2तिर्षिरिकं तिल्पि- लिक, 8 लिल्पिलिकं तिर्षिरिकं; my MS. of the Kasiké Vritti लिर्विलीक तिर्विरीक.

२२ Before ans, E att कल्मषं, B. कल्मषं HAT.

३९९, A उपसर्गस्य चे.

९० भावान्न; ? 2 भावाद्यताविति set

९२ स्थानिवदिति; G स्थामिकवङवति, Aa स्थानिवङवतीति

९१६ GA a अव्राप्याकारेण,

2९ 8 has a stop, & E has added be- fore wdsaq; B has नावुपसंख्यानं twice,

२३ © (दावेन भविः.

Yoo, © योगे चेति व; ^ योगे चति ah

in marg. before योगे, योगे च; a योगे a ta व? & a stop added before इति; £ योगे योगे Ba वर, © om. कर्व. 0 4 9 ०0. प्रयोञन. Gwe. ९४ सलोपः; E gat लोपः. १६ © om. ger. १९ © areata. : २० Before way’, G कुया, A He.

४०९ संयोगांतलोपे.

# a has a stop after “at? च; E has added above After व्कष्यः, E B किमर्थ areata, E B बाक्यर्थ; see Vol. I pag. 155, 4 ९९ G st? सस्य. १८ © anda. २० Before योगः, E B भयवा. २९ 0. & 2 ०6 & A a below सैवो- गातलोपो. २२ G भवति भरात्‌. २३ किमर्थं gatrqeat; 8 8 किमथमिदै, २४ 0 "कृष्यते, B "कृते. २४ E 8 om. बतः.

४०२, E B om. रात्‌.

© यदि तर्हिं सिवो सोप eegead अआसा- ध्वं तु कथं ते स्मात्‌; G afy... cat

|| पाठभेदः | ९२९

Jo qo

Jo

array छु कथम्‌; ^ 2 यदि... ते | ४०९. & GA here & © below ज्यास््रकृतमा-

स्यात्‌ | यदि तहिं सिवो लोप शव्युच्यते ; E 68 आद्ाध्वंत कथं ते स्यात्‌ यदि... "ध्यते STUNT तु कथम्‌ ४०२, ९३ a E सर्वत्रेव. ९३ G om. इषापि. | - ९३ Originally E & by alteration A आरभ्वमिति; B has only आयष्वमिति,

९९ भिद्यते; A naa.

९९ EB कतेर्व्यं भवति.

९९ G Aa अच्योदुम्‌ अदोदुमिति, E अय्यो अघ्ोहुमिति; © Aa om. षत्वे सिचो धस्य; G AaB om. @ before H@

२२ G Aa 7 safaga.

४०३, ^ घसिभसोः here & in the next line ; © सिध्येत्‌, B सिष्येतु. After इति, E B नेष दोषः. < बन्धे; originally बधे; Kaiyata mentions that reading & states that It is rejected.

९० “qt; a originally प४वरस्य; 2 “cat इ~ ति; B adds निष्कातौरमष्वरस्येति प्राप्ते.

१० तद्यथा; £ B यथा.

१९ © RFA प्राप्त.

९१ श्वरः; E originally qe (1); see above pag. 14,7.

१९ © व्याधिनीरगणा cnfrarg- गणा without इति प्राप्ते; a धिनी?) गणा इति प्राप्ते.

१२ 7 निष्कतारमभ्वरस्योति प्राप्ते; 8 om. इष्कतौः .. प्रासे.

१६३ seer भेषओी; © रद्रस्य भेषजी, A रुद्रस्य भेषजी, E 3 उद्रस्य भेषजीः.

९६ EB भेषजीरिति ; E om. प्राप्ते.

२० © ^ a कथं Hay सकारस्य भविष्यति.

२९ G प्रसिद्धिः.

२६ 8 दोग्धा दोग्धव्यमिति.

४०४, 0 om. हो ढो मवर्यदादेः Before qe’, E ठवमपि घो, 0 यद्यव्यवयवः.

१० stay; £ 8 गृभ्णाति.

९३ G सिद्धः.

२४ Gom. दधाति दधासि; B & originally

EK om. garra: 67 M-III.

Ta. , Aa EB weaqqayy. ९९ 0 ^ 070 get जशः

४०६, EB अत्रापि हि रेफ,

After किमर्थम्‌, 0 7 निष्ठादेच् पूवंमहणं किमथ॑म्‌.

¢ After Pro: E 8 छिज्ञवद्पाम्‌ छिन्रवदधिः.

६२ 0 बद्धिप्रतिषेधो.

९३ GA om. प्रयोजनं.

९९ G कृतायां ऊष.

९६ G om. ऽपि; see Vol. 11, p. 239, 15.

९८ © दृद्धेनिमि.

२४ भवतीति; © a भवति.

२४ 0 रफरशिरा गुणठलिसंनाका.

२४ ऽभिनिर्वतेते; © अभिनि्वैवेरयते, आभि- निवत्यते, ^+ अभिनिवस्यते, E भिनि. वैस्यैते, B ऽभिनिववेत्येतौ; see above p. £19, 18 & Paribhashendus. p. 10,

४०७, B वक्तव्यः,

2 48 this in marg., the other MSS. om,; A has a stop before वक्तव्यम्‌ below; a B & originally A E ware’, G not clear, Sayana & Bhattoji appear to have read ूल्वादि-

yo A 8 011. Tift:

९० धुनि (1); GAaB afr; Ein marg. पूनिरिति हस्तदोषो श्रानेरिव्यपेश्यते तस्य ल्वादिस्वात्‌; g om; Kaiyata in the MSS. known to me explains 9f7:.

९९ GAaom., but below a has च्‌ add- ed above “aifa; below © वुग्वोहीधः

१३ GAaom., but below G has "नाच्च इति, a नारो इति.

१९६ GAaom., but below a has (कतु कस्य इति.

१७ After ¶्रासः, ¢ 8 स्वयमेव.

a GAE gat.

२० 7 2 शक्यमवक्तुम्‌

२९ EB "वेदं व्यक्त.

२२ ¢ क्ेरिस्येवं.

४०८, GA दाक्यः.

९३०

Jo qo ४०८, EB ययैव war’. "करणः; E 3 "करणं. करण इयः (2); MSS. write "करणं इय. © निवर्तेत इति. “नास्स्याति०; Aa EB “त्न माति. © अवदयमपि स. इति; EB इत्येवमर्थ. G भथवाप्येतः. a2 A om., but has in marg. after प्रतिषेधो below, अं चेनैव्वे व्यक्स्य प्रतिषेधो. १९ G पुनरयमेचस्यथः. ९९ 2 2 प्रकारति. २० G %स्तदथार्सि. २२ E भर्वतीसि. av © & by alteration A यत्तास्मिन्सि. २४ G A a “RTT. ४०९, यत्तरचे; © Hea”. G ध्यपस्था . vy GAaom,; Kaiyata calls this line a Varttika. निवीणोऽत्नि"; GA & originally a Prarerr दृतिः. wy; 2 एव here & in the next line. १९ Before eqt, £ B नैवं शक्यं. ९९ & पयौगर्तं, & by alteration tHe. ९७ Gom., but has रे before करतैष्यम्‌ below; G writes below कुलेः G genet; a & originally A मूं for

saa. २९ B wa; a om. विहित २२ © & originally A "क्रः. ४९०, © अनेकनिपाः; B निपातेन GE B ‘ata भवति aa; G Cearfar स्तीति; all MSS. (स्तीति. ^ 0०. कर्तव्यम्‌. B om. निपातनेन. स्त्या न्न; G cara; EB शस्यान्न (see P. VHL, 4, 59; 64). १३ aaa; G तन्न वि. १९ © waar; for तपरः, G क्त) परत्वे; ^ तपरः altered to ततपरः. ९६ 0 अस्विक. १७ G (ल्य,

|| पाठभेदः II

Jo पण ४९०, २२ ¢ ययोर्विदोः मद्यवटुको, B ययोर्विरौः अशान्तेः; G बानो; A by alteration array. | | २६ द्रु by alteration a; G “rea fa’, A & originally णत्व ह, E B afer’. ४९६, © AT. | विन्ते; 0 वेत्तेः; ain marg. भोगे वि- नतश्च र्विदतेः पाठः. For भित्तं शकलम्‌ भित्तं aa’, 0 भिन्तम्‌ दाक, a भिस शकलं शकर. Gad तत्रा भिन्नम्‌ किम्‌ Brafata; © भित्तं निन मिति. © Before तव्वम, © Aa तत्वमभिधायर्क (a ^यक्रभिति) चेत्‌. WRAY प्रये।गता नास्ति. B area’; G om. न्‌. ९९ © “त्येव जञ क“. ९२ © Aa वाधते. ag GA संस्यते ; 86९ 400१6, [. 280, 19. ९९ E Bom. पदान्ते. ९६ G at before अस्राक्‌ not clear. ९७ ame; ? 8 सिद्धे aa. © om., but has Q before HACIA below; G & by alteration seafa® here & below; Nagojibha- tta states that according to some the reading trav for गवि occurs on P. VIII., 2, 7, above p. 394, 17. २९ GA a अहोरात्रम्‌ ९२ G Prete. 0 अहभुक्त इति. 0 ०0. किमुक्तम्‌. ay A sare विनाषा. ९४ E B अहरादीनां पस्यादिषु अहरीदीनां पत्यादिषूय. १४ ? अहप्पंतिः। अहष्पति : | अह .पतिः। rege: | भह युत्रः। अरष्युवः। गीपेतिः। . गीष्पतिः गी पतिः! भूपतिः धृपतिः। धुष्पतिः |; B the same, but correctly अहःपतिः etc. for अहष्पति : etc.; see P. VIIL., 3, 37, १७ G om, एवमप्यत्. ९१८ GA a वाधते. ९९ Before अत्रापि, © नैषोस्त्यस्वावकाश्चः

ll पाठभेदः | GRY

To qe go qo

४९२, २० © ०0. वाघेत न, H has वाधते न. | ४१६, ९८ TA नो: | देवल भोः; © Ta: भोः २९ G om. the last च. देवदत्त at; A “हत्त भोः & in marg.

४९३, G Aa नस्य for नकारस्य. देवदत्त भो; a “दत्त भोः ३; # “दत्त भो-३

Before नुमः, EB नुमः प्रतिपदबिधानात्‌ प्राप्तं तत्तु; © ^ grey Fea, प्राभोति aaa’, B प्राभोति तन्नु. सुरवमपि; E रुरपि, B रूपि. ९९ Originally a & A (7) उपधायाश्च. १२ a E B & originally A om. Ta before ada. ° ९३ ततर रे7...“घ्यते; © only तत्रापि. ९४ After विशेष्यते, © EB & in marg. A पुनः पदं Presa. ९४ इह मा मुत्‌; G & 7) षट. A नैवं TEAL इहापि प्रसज्येत. १८ Bom मुमुरीयति. ९९ Originally a & A (?) “ararafe. २३ E B उणा्ीना प्रतिः.

wey, 0 विभक्तिपरे.

ag G अदस eta; EB & by alteration a अदस्‌ असेरिति.

G पूवैः भूतः.

१९ GA सकारस्येति सो.

२० G ततर पदाधिकारादपदस्याप्राप्तिः writ- ten twice.

२२ 2 सकारस्य प्रति.

vee, 3 E B om. ऽन्त्यपरतिषेधार्थम्‌, © has

अत्यस्य प्रतिषेधाथम्‌,.

8 00. अलो & have सुत्‌.

E Bom. अभयाः

Gom. ९९ AB निवव्यैते. १९ @ ^+ 0. हेः; see p. 419, 15. ९९ G Satta: स्यादिति. २२ om.. saaq’.... farsa.

९६, ¥ Nagojibhatta mentions the reading

sth G ब्रुयात्‌ ry. MSS. om., but Kaiyata ascribes the statement to the Varttikak rit. १९ स्थालीरन्‌; E by alteration स्थालिन्‌. B स्थालिन्‌. ९२ स्थालीति; G स्थाली. १४ G प्ररयामिवादमः, E ? प्रर्यनिव्रादनम ` aq A in marg.

आयुष्मानेधि देवदत्त भोः Bea At 8 आयुष्मनिधि देवदत भीः.

९८ भोः; © A at, £ Bom. |

९८ Swart; © caragg, B °वमांन्‌ र; © om. the following इन्त्रवमन्‌-

९९ © “Qnsar शृद्रपालिइ३त्‌ २.

ay 4४7 B प्रस्यभिवादने; B has वा before hed :.

२२ TZ ls ak भोः३, GA भोः.

२४ अप्रधानमुख्यते प्रधानं प्रद्छ्यते; EB प्रधानमुच्यते अप्रधानं प्रव्युच्यते; Kai- yata knows both readings.

२४ © तस्य 9 तच; EB & originally a have before faa’.

४१७, नाघेयो; © नाधयत्य (2); B ऽनाधेयोौ.

genn’;G इह अभिः, Aa E B आभिः.

E आधेयोप्नीरनधिय इति, B आधेयो- म्रीरेनाधेया इति.

ऽभि; Aa EB arn’.

यद्येवा; E B आधे

v E B om. नाम.

हि कचि; EB हि fant’; for the following afa’, G E B Fant’; see Vol. L., p. 207, 2.

(कस्तमाः; © Ca: तं एनमा?, Aa: एतमा.

yo EB दृरमंतिक.

९३ ऽतात्मयत्राहिशेष अनपादी; Na- gojtbhatta has the same reading (Fart sag’).

९३ © श्रोष्यति (for श्रोष्यतीति) तदरमि- हापि गस्यते.

१८ क्रियते; © किमर्थ.

१८ GB & originally om. देवदत्त हि.

२० G “Het भथम्रहणे..

२९ © da देवदत्त 83 taza हे इति.

२२ E B om. अजथ.

२३ EB om. this line & the following gakeret क्रियते.

av & 3; G BE.

४१८, (i देवदत्त ३, Berea |.

GRR

Jo पं

| पाठभेदः Il

Jo Wo

४९८, < © स्यातः भ॑त्यस्यापि Ber: अनंत्यस्यापि | ४२९, ९९ गोरिति,

WUT: अनंस्यस्यापि गुरोरिति. टघपेश; a लष्वपेक्षर. E Bom. गुरोरन्त्यस्यापि.

१९ G has this twice, & om. विनाषार्थम्‌ below.

९९ अस्स्यन्यः; G अन्य.

ag AE 8 यौगपद्येन.

go aE om. समावेदो, Bom. समावेद्य न.

२९ Aa EB स्वरितः ga’.

२६ Aa E B °ara: ga.

४९९ GA येयजामहशब्दो. < मोकारं विमाल्रमोकारः G भम्‌ gare feraret ओकार, EB -मोकारमोंकारं; © विदधाति. . 9 लत्प्रणव इत्या, BB बत्प्रणव्रामित्या?. G om. रिमरहणं किमर्थम्‌; a B om. the next line.

९८ B & originally E om.

९९ 0 ^ aom. इहापि प्रामोति.

९९ 0 (हरः.

४२०, 2 परस्येति वः. ^न्यतव्रेति; a has added above के; E 8 नन्यत्रापीति. 1 हः; G ह, < © ^ सर्वैत एव. < © वन्तव्या.

९० aom.

१९ © चोरी Ae चोर धौरी कुशील व्ुरील करीलार.

९९ © & originally A a om, कन्ये कन्ये & शक्तिके शक्तिके; B hes कन्येदेकन्ये wa TA कन्ये कन्ये शच- Fra शक्तिके, ? only कन्ये शाक्तिक २। ३।.

९८ © भमुख्येते.

२० © ga इत्युच्यते.

२० GA उभयव.

४२९, भभि....ग्भः; a वस्सो वद्ेमानः, EB गर्भं TATA.

९१ "तृतीयमावः; G Aa & by alteration

8 (?) °aefterarar. ९९ ह्यभ्यध © & by alteration A हि

९९ ^स्याधंमा;° G A 8 शस्व अभ्यद्धंमाः.

२० GB om.

२९ G om. च.

२२ अगमाः पृवारैन्मामाई्न> G आगमाई qara ware अ, A आगमाः३ पूवाव मामाकत अ? a originally निगमाः३ पूवम्‌ भामान्‌ | अ०; E originally अगमाः पवन््ामान्‌ |] अ, B अगमः३ पूर्वान्‌ भामान्‌ अ; see P. VIII, 2, 105.

४२२ G & originally A °arwtareg; see Rigveda VIII., 43, 11.

Only A in marg., but a E havea stop & B has Q before क्तेष्यं below.

पत्रीवारः; GA Geffar:, » प्रीवा (in marg. for वा), E qatar, पत्री a.

0 A य्वाविःयुच्येते.

© abit.

१२ a om. ga: प्रक्र व्येति; 8 have श्ुलप्र- गृह्या अचीति instead; see p. 53, 11.

१६ ^ a 070. HY... ATH.

१९ MSS.srarfaet qeraeang; see p.53,8.

९७ Aa any, © भोश्यिमेति (१; 9 only भोरयिन्द्रेति.

२० G यदि ह्यस्य.

२२ © भोरेहद्रेति भोश्डति, ^ भीर TTT, a tye भो शदडेति (& in marg. यि यि), etext ett इडा (& in marg. f& fa), 2 eragee: होशयिडा. |

२३ 0०. म.

२३ भोश्यिन्द्रं (); © होर्थिव्र, A हो इद्र, हो इद्र (& in marg. चि), E wifes, B PULLS

४२३, fag; G fag (?), E Bag.

४२४, G om. & has below | @ for वनः; A has मतुवसो We उपसंख्यानं कर्तव्यं twice.

Ga E Bom. छन्दसि भाषायां च; G ०१. च्छ,

G siret अवदय वक्तव्यम्‌.

भवन्‌; 0 भगवन्‌,

A a विदि्टस्य भ्रः; © om. न्‌ before प्राप्रोति in the next line.

N पाठभेदः ९दद

Yo Yo ४२४, ब्रविः; B & originally Eqyaya:;Na- gojibhatta explains both readings.

१९४ MSS. छा. but E has a stop after waeq below, & a has added after सस्व below & E the same after aqmeat below. See p. 94, 6.

६९ © dena, ^ संस्फत्ता, a E B संस्कर्ता; MSS. पुंस्कामा कास्कानिति.

yo °संस्सकर्तति; G Ao 'तसस्कन्त इति, B सस्संस्कसौ,.

१८ MSS. पंस्काः.

१८ MSS. aren’.

९८ G a arat: कः, E कुष्वोः ष्कष्पावि- fa car; (1. ९. xareaara +कः), B ara: कपाविति कः.

४२९ 0४? समस्छटीति. 2 Aaa: tafe ^. प्राप्नोति, © A 8 भवास्तव. A by alteration समः स्सुटि. GAB & originally a समाने. ¢GAE RR ees. ८५ संस्कतं सस्कर्ता, A सस्कत्तो संस्कन्तो.

९९ £ ००. गुडलिड्ौकते.

ag See Vol. I., p. 93, 5.

av E ¬ om. faqere’.

qv E विज्ञायेत.

GABom.

२९ © areraqaaraacs here & below.

२३ यन्तु all MSS; see above p. 330, 16,

& p. 405, 7. | wag, After इति, EB awe वन्तव्यं विसज- नीयो ऽनुत्तरपषद इति. < B प्रतिदरदिनावि?; Kaiyata explains ofaaearra’. See above, p. 191, 6. EB ऽन्तरङ्कः भवति. EB स्समवधानमः,.

१० After असिद्धत्वात्‌, E B कथमसिद्ध- सवम्‌ पूर्व्ालिधमिति,

Xo व्यानि; & 8 & by alteration E

नाननि.

९९ After the first °मन्तरङ्कःस्य, £ B

भवति.

९३ Before असिद्धं, © ^ नैतदतिद्धम्‌; for

^मन्तर ङ्ख, 0 Aa “Hate इति; Kai-

Jo yata appears to read only भसिद्धं बहिरङ्गमन्तरङ्गे, as printed. ¥Q8,%% सिखा परिभाषा; B & originally 8 परिभाषा Stleray, but असिद्धा struck out in E. - ४२७ “caafa; © (स्तन्न. | १९० Before ततो रोः, G ततौ रः aft विसज्जनीयः रः. ९६ a ? B om. निरयार्थम्‌, ९८ G om. तन्त्रे उतम्‌. १९ safara; a EB ad. २९ दण्डिना; a परमदंडिना. ४२८, 2 writes fear: किदईइलयति किल्हाद- यति, but according to Niégojibhatta

that reading is stated to be wrong. `

९० EB °eqatar: क्रियते AP.

५२ 9 धृडादिषु here & below,

a3 0 श्वकिद्‌ साय मधुलिद्‌ are.

९६ wet; GA षत्वं.

९७ B पातस्येति प्रः.

zo © ०7. & छत्वं विधेयम्‌.

४२९ < क्षुधारिषि चन. < Gom. ef: Wat.

९६ © भवति.

९७ ( om. gq.

९९ “gata; AaEB og वतीति.

२० G Bom. कृषननास्ति. tw

२९ 7 2 सस्येति प्रति” © Sat भवे.

२२ © भराहयिष्यते.

ag After विशेषणत्वादिति, E B तेन डिना चकरटिनेस्यव्र प्राभोति.

४६०) वो वेस्युच्यते; © वोच्यते. G क्िवापवनं, A a किवावपनं.

९० पूर्वेणापि; © ^+ a Gaara.

९७ GA a aay; G A raged भवति.

१९ fa रसांनिध्याथ; © Fy असां तिष्या, A पपि असानिभ्यार्थ; a originally °प्यसांनिभ्यार्य.

९९ © (कृष्यते.

२० इत्ये; Aa & G (1) Bee.

२२ “मेवं, G मेव.

२२ EB om. साते.

२४ © (कातिकमेतावान्‌ ताप्यते.

९२३४

Jo to ४३९, यदय शोर; 0 य-द, A & originally ak यत चः. ९०शसु तः. 0 वादार्चैप्रकरणे. बृक्षा स्थातारः; © वृक्षाः स्थातरः, A वृक्षा स्यातरः. १९ MSS.om.; below © writes “aTatar: वक्तव्याः. ae सवै area’; G Aa aan’, 8 सवै area’; see Vol. I., p. 359, 6. २० अपरो; G A अपरं; © A a B रज्वा 2> GA & originally a om. 4&4. २३ EB om. the last च. ४३२, GA qacaiita fae. Before मवतः, E in marg. कम्पी ष्य, eG A a Ae for चव्य GA’ originally a eqa® for स्यान, ९६ © ०८. पृःकाम्यति; a has धू.काम्यति before it. av E has a stop after उपभ्मानीयस्य चः; a in marg. alters @ into Waray. ९६ © उब्जिषतीः. १८ उद्जेः ; MSS उब्जः, उव्जेः or उनज्वेः, here & below ; 8€€ Vol. I, p. 29, 2. १९ G has श्चुना before संनि? twice. २० © निपातनादेव after’. २९ © युअजन्युव्जे. २२ G om. समुदः. aa G B only srg: समः; A om. WFAA: AAA: ; see Vol. 1.; p. 29, 7. २९ £ Bom. तत. ४३३, निष्पीत; E in marg. निष्क्रीतः here & below. सस्व, G A सकारः. aE Bom. कि चातः. शुदूपध; GAB ety. AaEonm. कि चातः. ९९ © fafterag’: ९७ MSS. arate. २९ a EB om. fee वीतः. aa G इदुपधः. २९ 0 fafteraa’. ४३४, © ^ here, & below G, इवुपधस्य. वस्कामा; © a वुस्कामा, EB & ^ (?) पुस्कामः.

४३४,

|| षाठभेदः 1

qo प.

महःकाम a B & originally E; © मुह कामां, ^ (0) & by alteration E सहस्काम.

There is no indication whatever in the MSS. of the disappearance of a Varttika.

नेष्परहष्यम्‌ E & originally A (2); © & by alteration A नेष्कुल्यम्‌, नेष्कुष्यं, 8 नैष्पोरुष्यं.

A has garat तादौ “qin marg.; a om. चख.

wéraet; © arétazt, बहीर्टरदः B वहीरे्टर.

G निरेष्कुल,

< दृष्परषः; 0 दुरष्कुल, B वु्पुरुष.

९४ Ga & originally E भ्रातुःपुतः. १९ 0 भात पुल. Qo E 8 अस्स्वनेन. ४३९, दुष्यते प्रस्य. तस्मान्क्‌ G THAT: कु, 6 द्विविचतु", A दिवित © करोति. © faftarag’, A हिलिश्चतु. GA » वि्चेष्यते. ९७4 हिः करोति द्धिष्करोर्ताति. दिस्विश्वतुर्णा a & Kaiyata; GA E B fafa. १० मा; © & by alteration A न्‌. ९६ सस्ता; © A a Seer. ९७ तड; © A तथा २९ © पूवंयोगे. २९ After aret, EB पूवंस्मिन्योगे- ४३६, EB om. साम्ये. २0 A करोति. 3 GB & by alteration E व्यपेकषासा- मथ्य. v भवेः, G सवे or सखे here & below |. 21. sratfa; GA भविष्बाति. १९ © om. ततौ. ९२ © निव्यषत्वे. ९२ E Bom. इं. ९४ E B om. षरवम्‌ |. १७ © नानाप्यः ९९ G ब्रयोञ्येत,

पाठभेदः QRS

qe प°

४३६, २६ Aa.om. अथ. २६ © व्रायमथः.

४१७, E Bom. च.

© सच्रायमर्थः भपदातस्योति. प्रतिषेधो

THe aH - ४३८ © मूद्धैन्यस्य वचने. ९९ After नान्यस्य, G A भवति. ९४ 0 अर्थंवत्साङदाब्दस्य. ९७ G A साडिरित्यवर. १८ 0 B साडद्ाब्ठः. २९ © 8 070. २२ © fareer:, A निस्सेः. २३ © free २३ 0 निस्से निस्सति, A free निस्सेति, E निस्ते निस्वेत्ति, B निस्से निस्स्वेतिः. ४३९, GA have एवं afe after the next line. a2 © सरकाप्रति? here & below. av A & originally a(?) वत्तं तस्संभिति. १५ .५ B & originally a E एतस्सस्वै. ९६ G AEB om. हि. १८ GA a भवंति. 3 १९ B & in marg. E भय before कि. २०.०७ Franc. २२ A 8 & originally E om. ४४०, ४.28 om. च. 3 2 E Bom. तर्हि. afeall MSS ; Ishould have expect- “ed हि instead. < © बूहे्वेमिविशो a: सकार एवं. ९०७ 6 00. यः. ao G इंद्रा. ९९ Before यदप्यु> © नेष दोषः. २९ © ^ भवतीव्येवंजाः. ` ४९९, © 0 स्तोतिग्रहणं. G सिसक्षति. (कारकरः; E B are. ९९ E B faceteet:. १९ अथ षणीति किमर्थम्‌; EB धणीति कि १९ B सेषिच्यते. १७ afera; a EB यत्‌. ९८ G सोषुप्यते सनि सो, A सोषुप्यतेने सन सो. ` ९९ © अधीषिषतीति, A अधीषिषति षिषति.

qo

४४९, २९ 0 om. बणीर्य्यते.

२० सत्सप्तमी; G सममी.

४४२, © A स्थादिष्वेव apa’.

अव णार्थ; 2 अवणेव्रान्यासार्थ, ? अव- णीताभ्यासाय; below E has भवणो- भ्यासार्थ, B अवर्णाताभ्यासार्थ,

yc G A वाय एव.

६९ G सेवका; GA सेवको

2२ A originally om.

a3 कि करणम्‌; E Bra ga: कारणं सिध्यति,

४४३, १९ व्यतिरिक्तदनो..

|; "नन्यः; GA “AEA इति. Bom. ६. 8 om. परिक्ावकीयति. ९९ सुनोर्षि...गयोगः; GA अनब्रापि Tang प्रति क्रियायोगः. १२ EBom. कि तर्हिं; see Vol. IL, ए. 82, 21. | १४ भप्रतैरिति; © ^ अप्रतेरिष्यन्र, अप्र तेरित्यनु. ९७ GA ०0. ऽपि; G सति तस्या. १९ G & originally a अनपयेर. २० © अनुष्यंदते, a अतुस्यदेते. २९ 0 Riga इति, “्यदेते मर्स्योद्के इति. २९ © सस्त्यव्र प्राणी. २३ B & originally E ्थ॑तस्वं २३ 8 देवा Tada, arg’; see Vol. I, p. 492, 22.

४४४, अनिष्टा; © & originally a निष्ठाः,

B अथानिष्ठाः. 3 010. ख.

९० fae पनरिदमिण्म्रह्णं ; Kaiyata reads “Frget; (he says वा्तिकानुसरेगड्‌- enna Wat युक्तः | इण्प्रहणमिति स॒ भाष्ये प्रायेण पाठः ; Négojibhatta adds सं तु युक्तः).

१९ इट्‌ परादिः; © इद्‌ धकारादिः.

yo G षीष्वस्य sta’, originally a बीध्व- स्यान.

९८ G A & originally a धकारस्य परस्वः © धीष्वमिति भन?

२० ^ प्ल हुलुविध्वं इति the MSS. have: नैष दोषः इण [५७ om. Aq दोषः इण,

९३६ || वाटभेदः II

go qo | go पं ,. | A & orginally a have नेण ] उत्तरस्य | ४४८, & सष्ये्ठाः; G स्ष्येष्ठा here & below.

४४४, २९ om.;

धकारस्य मूरधेन्य उच्यते षीष्वमश्चापि धकार इण उत्तरः | यद्येवं Gray इण्मर- हणमविंदोषणं [A & originally a fa- दोषितं for “Pratqor) भवति aa at दोषः|; Kaiyata observes in regard to this reading: pafarq इरयस्यानन्तर- मिण््रहणस्येति युक्तः पाठः कचित्तु नैष TT इण उत्तरस्येत्याहि पठते तदयुक्तं म्न्थसंग र्यभावात्‌ |.

G ‘era ष्यदिः here & below,

२२ ¢ only पक्षीभ्वमिति.

४८९, The second दोषः ; G A a afar भवतिः;

a has a stop before कोषो,

© दृत्तरमिद्‌.

^ a (इविष्यतीति.

< © B धकारविरदोषणस्वे; G धीभ्वम्य- नंतर.

९० G Taga ललटुविध्वमिति,

९९ G इण्रहण तस्य चाः.

२९ 8 गोरनूबं^.

४४६, सान्ताभ्या; G ताभ्यां.

© ^+ स्यापि भवि. १९ "वचन इति; G A (वचनः.

तावत. अथवा पु G भय arr’. १९ “लक्षणो मु; Nagojibhatta explains the readings ग्लक्षणमूः & “लक्षणो मूः ९३ 7 B तिङ्प्रतिषेधः here & below. १४ © Fry’, © B fry”.

४४९, (्कमिस्येव; G & originally A “aya.

g E B ‘qarfteata सिः.

¢ ^तस्वाहिति सि.

0 ^ सनोतेघ्रुनौतेरन.

7 एश्ेस्सवनाहिक्‌तस्वास्सिद्धं सवनाषिषु

४९०, २? 5 भथोपसः,

B area | वाधेत |. Tae’; E सासपदादि. © 7 ग्लक्षणप्रति?; © & originally A om. प्रतिषेधं. © 4 ? 2 श्ट्येतन ar. ९० ^ सोदभूतो (?), सोड्भ्रतो . १८-२९ © om. छसूषति. --्रत्ययो. ९८ पणीरयेतः, A THz, E B पण्व- भ्यासादिस्येत. ९९ ? B आभिद्सुषते. २९ shag; G gq: WHE, & Prag: rae: तिद्धसुः, E भभिद्धम्‌ः fra: Pree: siPrag तिदस

१९ GA sta.

९४ स्यते; G aa”. | ४९९, सदेः, © सदिस्वं खयोः, A only सदि ९४ भूदिति; aya. A erie’ here & below; A has be- १४ © °त्सतेः. low aefaf2... “Sara in marg

१९ G एवं तह्यांह उपः.

४५२, G Aa only मातुणामिति see Vol. I.,

१९ ^सिच्वसञ़्;0सिजषजः^सिचसजः. 7. 26, 8 ९६ स्यतेमा भूदिति; © ध्यतेम्मां भूरिति, E 2 एकाद ¦ 8मा भत्‌ < © A अण्म्रहण. ९८ a om. अनुसृ: < © A B दुह्यते. २२ त्स्वपेः; EB स्वपेः ९१९ © ^ & originally a यखाल, 22 खस्वपः; E B faeast a3 G aaa.

४४७, dar; A a E प्रसा.

GA एवं ante sear’. E 2? स्थादिष्वभ्यासेन araraet’. ax (संशब्दना?; G A a -हब्दनाः.

९३ G om. the last ततः.

१७ E B om तवेव

९९ gat; 7 ऋत उन्तस्थ, B उसतरस्थ; be- fore this A has इदमस्ति छंदस्यृद्वबहा- fava, इदमस्ति छंदस्टृदवपहादितिं

ay G उत्तरः सुपिः | १९ Err: Kaiyata mentions the बतः, , reading पिनो. १९ A & 0 (?) ततः छहस्युदव°. १६-२० G om. २६ G आहरनं; G भक्षां, E B अक्षि

२२ © om.

ददीनेन.

ll पाठभेदः | Gay

yo do go qo

४९३, ? ? ष्यवेतत्वात्‌ here & below. णमसमासप्रति? here & below; E B

Q E 8 वक्तव्यं. EB ayeacdara ta’; a E B टापि हु भस्ति ष्यवायः तताडष्य. EB apy fe अटा ar’... cravat स्यादः; a स्तल्ापि care’. १० Aa यथान्यत्र | भन्यव्रापि. ९२ © B निस्से; © निस्मामाति, E निस्वेति ९६ E B वदिगुणसंञ. १९४ © A चायमस्ति. १६ & originally E उभयव्रापि ` १४ 0 A dasa, a by alteration सह शुञ्यते; BARD TIA ९८ E Bom. but below B has त्वेषः वक्तव्यः, 2 0 E om. प्रयोजनं; 9 & by altera- tion E (?) azq:; © A प्राप्नोतीति. QQ a originally om.; © "भावप्रति. av G om., but has below wey कत्त. ष्यब्‌ २. २९ 9 B दषः both times, here & below.

४९४, £ 9 saat aa; aE B ‘anverd.

2 A Bom. कर्तव्यम्‌. ९७ © वचने प्रतिः. ९८ G A °वच्वने भगप्रतिः २४ E 2 यावती ण्वः

४९९, 0 om. one सवंनाभसंत्तायां

भाव इति; a EB माव § E B om, पूर्ण. © G “Tart पम्‌. 0 qara qe. © समानमेव; B समानपदमेत्; see above p, 364, 11. G मानमसमानं ख. ९२ a प्रतिषेधः व. Ww अदु; GE २० यका; ©^ ° यथा; -षशा; © AakE wat: -भूत; G A E भूरिति

om. भसमासान्सप्रातिषेधार्थम्‌; see Vol. II., 2. 219, 8;

४५६, असमाः; G & by alteration A समाः.

९० G A B भगोस्यास्तीति.

९० Tat; © भगिनी

१९ EB भूत्‌

१९ a EB only भमाषव्रापिणीस्यवब्र, A bas प्रीहिव्ापिणी in marg,

९९ a ¢ 8 om., but below a has “Gq: | The:

९९ E त्रौ दिदुमवपिण; 9 om, त्रीहिद्कम्मवा- वेणेति.

, १९ नित्यं ; 0 निपास्यम, A निपास्यं ; EB

om. नृरवेन ; a B शद्िभाषा.

४९४, & © पृनस्ते समाः.

Rak B समास var’. © ^ स्यादिति. < 0 प्रिणाभिकः (?). yo G समासेन Fra’. ९६ © om. भनिर्दद्यः. १७ E B देशस्य चख. ९९ & EB om., but below a has न्वेषु) वुः. २२ G om. ज. २४ Mater; G णोपसरग्ग.

४९८; aE Bom. णोपदेद्य इसि,

२४४१8 कि afe. उपदेशो, G Bata? (मणीति; © भमीणोति, 9 भमिमीदि

, # 0 सिद्धमेवत स्थानि

GE B एवेतस्याः १७ Maat’; G च्वैतन्ागा?, by alteration A चैतन्नामा. ९८ G 010, म. १९८ © परीयाणीति, ® vate. १९ ४? Bom. यंत्क्िमायुक्तां इवि,

४९९, AEB om. प्रिण्यगदत्‌.

आङ्ग चवेति; © भेवति; by alteration A अढपेवेति |

४५६, Bom, but a has a stop, ? २, & G & by alteration A प्रण्यगदस्‌. & E a stop & added before ९९ G A अनितेः अंतः, a E भनितेः। ata: |, कतेष्यम्‌ ०००. ९२ B only अनितेः. 8 0 A गिरिनिदी गिरिणदी. ९६ CHT; 8 “तमहं. G & originally E om. 99 a EB प्राप्तस्तदाधः. a समास (altered to समाखांत ]पह- ९९ 0 °मंत.चब्दो. 68 ऋय

५३८

Yo

४९९, Qo © wa-efe twice,

२९ रेफस्तस्मान्नस्यः; © रेफः स्यात्‌ तस्य, A रेफस्तस्मत्‌ तस्य.

© हंतदपूः, A acy’.

९२ GA B परो यस्मा.

९२ 0 STI: twice.

QQ प्र णो षनिर्दवक्रता,; © a प्राणो वनि देवं देवता, ^ प्र णो वनिदेवं देवता, प्रणो धनिहैवता; see Atharvaveda ४. 7, 3.

९३ ^ ster प्रापोति; EB अवापि धापरोति & in marg. निषेधः; B भव्रापि निषेधः भ्रापोति.

९३ Aa & originally E om. श्व.

९३ प्र नः Taya; © पुनः Fad.

९१९ B णत्वं before नेष्यते.

६६ © ^ णरवं before वक्तव्यम्‌.

१८ a E B 010. but a has a stop, Ba, & E 2 added before कर्तव्यम्‌ below.

van, विन. -कर्तम्यम ; a साधनष्यवाय उप-

' ¦ संख्यानं | कत्तेष्यं, and added be-

fore कर्तः & in marg. गेरविभाषायां before साधन, E anqa’...°ot क्तंष्यं, and णेः added before साधन? & before कन्तः; 7 साधन-..-०न 3 Fat ध्यम्‌,

04 ०11. णेर्विनाषायां.

GA add ब्राण्यमानं ४८०९ प्राच्यमाणं

अथवा; G भः.

६० a EB only “arate सनुम्कादिति,

९९ a नर्वराव> G here & below विषै. नावति,

९२ श्राष्विंः; प्रसिद्धिः.

९६ A om. तु.

९८ Scarfe; E B °्व्यायीः.

९९ Eb प्र॑ंखणीयं tee.

qo aE Bom.

२९ A om. ष्व.

८९ © “वेयाभावाहिति.

विच्चेषणमिङ्जुप. The MSS, give only 37°.

९० a E B om., but E has added before masa below. |

१६ ^+ ८2 छुसर्षि 2 B भयन्चुः.

९८ G धार्तस्य twice.

२९ © om. वक्तव्यम्‌.

Te ¢€

४६५,

४६२

|| पाठभेदः ||

qe de | ४६३, fe; EB "न,

& © om. पदृव्यवायः.

(लक्षणो eq’; Nagojibbatta explains the readings “mayoroyeq”’ & “लक्षणो णत्व; see p. 448, 11.

१० a EB om. राज्ञः,

९९ नेहेति; 2 8 नेति.

49 क्रिम्‌ ; E in marg. frag.

१७ 0 भवति कदबषः.

६८ चति; © हेति

४६४, E Bom. श्व.

"यमिति; a E 2 स्वह्न्यै.

` a EB 010. but below a has qq: | इति, & E has added above यणो.

2 2 उल्का, GE 7 चर्मीकः.

é After हरणम्‌, © & in marg. A aft दारणम्‌.

GE B & originally A बुध्यत mq’.

९२ © EB स्थाली ena’.

९६ © वत्साः, A वत्स्साः, वत्सरः B वस्स्सरः; GakE 2 aft; G EB भव्सरया

९४ G B om., but B has Q before ¢ below.

९९ G aR ag.

९६ Instead of नायं .- हदव इति Kaiyats wishes to read नायं पयदासः | यदन्ब- एच इति | कि तहि प्रसञ्यप्रतिषेधः। भवि नेति; according to Nigoji- bhatta, others defend the reading of the MSS.

२० © gaeafa तस्य.

२० a Garetfa altered to चुव्राहिनी, 8 प्युत्रादिनी, B ganigar.

२९ 8 0170.

४६९, + ४.8 वभ्साः; © खयीरम्‌, om.; © अप्सरः.

A in marg.; the other MSS. om., but below a 88 8 stop and added & 8 2 before कर्वैष्यम्‌ ; below E om कर्तव्यम्‌. .

§ Gsm; Aa & originally E Qa.

A उत्कंशो.

९१९ Before this E B have: spare (P. VILL. 4, 54) प्रकूतिचरां प्रकृति,

|| पाठभेदः ९३९

qo de | go qo वरो भर्वति | Prarafe | प्रक्रतिञशां | ४६६, ९९ A meq’.

कुतिजणच अश्च भवंति | जिअनिषति इबुषे १६ भद इति 8 & by alteration E; G A षदो il. Nagojibhatta comments a & originally E अत अदिति; Kai- on this. yata explains the reading अद्‌ इति, ` ४६९, ९६ © (सख्याप्रतिः here & below. ९८ G & originally A भकारप्रस्यापत्तौ. ९४ aE Bom. समसख्यप्रतिषधार्थम्‌, २० a E B om. प्रयोजनम्‌. १९ 0 far वास्यात्‌ २० a om. THAT, ९९ पिण्डीति; a B Fae. २२९ © हेव तन्न भविः. १६०अ इति. २३ चैष; G चैव; E Bom. भत्रैव Aq दोष ४६६, G देवदत्तात्‌. & add before आदेयस्य, आद्यस्य G भकारसवर्ण^. चाण्त्वात्सवणाप्रहणं. ९४8 om. च्व. २९ © अद.ऽदिति, Aa E B भव्‌ भदिति. Bom. स. Vie, 2 5 स्वरानुनासिकभिन्नानां; A पाणिने- < दीैप्रति Kaiyata mentions the रा्चार्यस्य सिद्धं, reading दीधेदुतप्रतिषेषः, Before एकशेष, ^ एकदेशनिरद चोय. G वीर्धप्रतिः. 2 E Bom. स्वरभिन्नानां. १२ © भद्ेशस्या चा. ३४८९ ater इति.

९३ © भदेश्चस्य भन.

CORRIGENDA.

Page 2, 1. 1, separate उक्ते वा.

P. 7, 7 separate कस्य युयं. 41, 18, read WR ६३ ॥. 51, 22, read waa.

53, 25, read ख्छान्वसम्‌, 56, 1, separate एक, पूर्वर. 58, 12, read स्वगे

155, 21, read शक्यम्‌ .

161, 8, read विशि.

162, 3, read तदपेसिंष्यामरे.

165, 1, read "तलोशु-

190, 26, read geared.

213, 13, read बप्सति both times.

. 215, 22, read Pree’.

. 257, 19, read आज्नसे°. 283, 23, separate ay भूदेवं.

ˆ ^ ^

Ww ^

300, 14, separate करो न्वल. 1९४१ सिद्धे.

311, 7, read सत्वं

317, 18, read ग्यंद्यपि.

331, 2, read किमथेम्‌ प्राजीर. . 343, 14, read वक्ष्यव्ये?.

. 394, 19, read रो for रीः.

w

grt ˆ ˆ ˆ 2 ¬ = न्य <>

- --- eae +e ~~ ~ ~

ee. sm Be न) |

[ _ |