Skip to main content

Full text of "Kavyamala_Anthology_Series_of_ Nirnaya_Sagar_Press"

See other formats


4४४५... 


न गो ककण 


-& 00116601 9 भत्‌ 80्त 706 §2190४ द दप28, 
गप क28, (व्व]005, 13021125, 1072.118521185, 
। \ 
11111485, -4161174188 &6८. 


~ --------- - ------ 


5687 >, 


¬> घ्य 
0११४1111 
तसरत [णा ५२८ 7. 


2२८0 ^।५० 2 81-19811६0 
फ 
(4 98. १ 
गर0ािपद्ठाः 0 न १40 74055 "4४. 31 कर, 


1301139. 


1६54२ 


६, 


५ 


~~~ =+ 


१47) | प भ] 


( 22९07७1९ ०८०० वथु ० ०५ -& 7 क 1562.) 


(611 "17६ 16ऽ6यर्ह्त्‌ एर ध€ एषणाश्राल. ) 


॥ श्रीः ॥ 
क व्यिमाखा | 


नाम्‌ 
नानाविधप्राचीनकाव्यनाटकचम्पूभाणपदसन- 
च्छन्दोटंकारादिसादिलग्रन्थानां 
संग्रहः । 


"~-----~--~ १2 299 


एकाद्दो गुच्छकः। 


जयपुरमहाराजाधित्तमहासदोपाध्यायपण्डितदुगीग्रसाद्‌ दारक- 
केदारनाथछृपाङ्गीकृतशोधनकमणा रिवदृत्तशयमणा 
म॒स्वापुरबासिपरवोपाह्रषाण्डुरद्धामजकाङ्ीनाय- 
दोम॑णा च संसोधितः। 


=< 


सच 
सुम्चन्या निणयत्नामर्‌स्ययच्त्रद्य तद्राषिपतिना सुद्रान्त रर वित्वा 
प्राकरिय नतिः | 


९८९५, 


{सा प्रन्धर पुनसुद्रणय दिविषये नर्वया एेपवन्नानरुदवायगतान्सािवेन- 
रेयाधिकार्‌ः 1) 


मृल्यमेको रूप्यः । 


(1 


अयुकमणिका । 


पुष्य । 

, श्रीदुवारोविरचितं चिपुरमहिमस्तोचम्‌, निल्यानन्द- 

विरचितया व्याख्यया समन्वितम्‌ ८. ,... „~ १ 
. खद्गदातकम्‌, सटीकम्‌ ० = . „३२ 
. श्रीदक्षिणामूतिविरचिता सेकोक्तिञुक्तावटी ,... „.. ६९ 
. श्रीनीलकण्ठदीक्षितप्रणीत आनन्दसरागरस्तवः .... ..„ ७६ 
. श्रीलोलिम्बराजक्तं इरिविखासम्‌ ~ .... .... ,... ९४ 
. मोख्वामिश्रीयुतननार्दनमदप्रणीतं श्ङ्गारश्चतकम्‌  ,..१३३ 


. दैवतश्रीसू्यैकविविरचितं रामङृष्णविखोमकाव्यम्‌ +~ 
स्वङृतटीकया समेतम्‌ = „~ „न १४७ 


कन्यमालस। 


>° =--- 
्रीदुर्वांसोविरचितं 
चिंपुसामद्दिनस्तेचम्‌ । 


निद्यानन्दविरचितया व्याख्यया समन्वितम्‌ 1 
[9 ^ 


[4.3 


विद्यानन्दनाथाद्ियुगमं स्मृता स्वान्तध्वान्तमानुप्रभावम्‌ । 
सर्वो्रष्टे करोधमघ्मरकोक्तं स्तोत्रं श्रीमस्सुन्दरीश्ीमदिप्नः ॥ 
पूते कैशिद्याक्रतं नेति भीतो गृटार्थत्वादल्पद्धिस्तथापि । 
रिषररिषरीरितोऽदं गरुक्तया निसयानन्दः सादरं व्याकरोमि १ 
न शब्द्ा्न्युत्पत्तिनं न्यायनिपुणा मतिः । 
केवरं गुरुपदात्जस्छरतिरतच गतिप्रदा ॥ 
बेखोक्यवन्यं गिरिजामिनन्थं विज्ञानगम्यं वर्दं वरेण्यम्‌ । 
वि्रौचभङ्गाय च कावैत्तिद्धै विश्वेश्वरं विश्वगरं नमामि ४५ 
कुखारविन्दादकुछारविन्दं गत्वाखतौ वैरनविच्यमानाम्‌ । 
रसारविन्दानिं निजारविन्दे पुनः प्रयान्तं प्रभजे परेशीम्‌ ॥ 
दृह खटु सकटागमाचा्ैचक्रव्तीं साक्षाच्छिवे एवानसूतागभसंमूृतः कोधभन्र्का- 
ख्यदुवीसा महाम॒निः श्रीमहानिपुग्युन्द्ीः सानुमावं महिननःस्तोतं चिकीर्षुरादौ कृटत्रय- 
देवतामावनारूपं मद्गटमाचरति-- 
श्रीमातच्िपुरे परात्परतरे देवि िरोकीमहा- 
सौन्दयीर्णवमन्यनोद्धवयुधाप्राचुरथवर्णोञज्वरम्‌ । 
उदयद्धानु्हखनूतननपापुष्पप्रमं ते वपुः 
खान्ते मे स्फुरतु चिरोकनिट्यं ज्योतिर्मयं वाञ्यम्‌ ॥ १ ॥ 
१, अयं चे दुवोस्ा अ्धिमनेरनसूयागमे संजातो दत्तात्रेयसहोदरः पराणप्रसिद्ध एवति 
टीकाङृत्‌. अनेन च तेषु अन्येष्वस्मदुपरच्धा .मन्यास्तेते--श्रीतिपुरमहिमस्तोत्नम्‌ , 
मानसपूजनना्ाद्विरती, कत्पसूष्नं च. २. अस्य अन्थलय क-संज्ञकपुस्तकं चा्ुर्वेदिकमौ- 
दरामचन्द्रतनूजनाधृलारशमेभिः, ख-तंजतकपुस्तकं जवपुरराजगुरध्रीरकष्मीदत्ततनुजश्री- 
दृत्तशममैमिरद॑त्तमिति तैरतीवोपकृताः स्मः. ३. शन्निकोणनि्र्यः ख. 


र क्म्य । 


हे क्नीमातः, ते वयु स्वान्ते स्फर । कथंभूतं वपुः । उवद्धानुत्हखनूतनजपापष्पप्र- ` 
भम्‌ । पुनः कीटशम्‌ । चरिलोकीमहासौन्द पौणैवमन्थनोद्धवदुधाप्राचुयेव्णोज्ज्वठम्‌, चिलो- 
कनिलयम्‌, ज्योतिर्मयम्‌, वाञ्यये चैलयन्वयः । हे श्रीमातंहं श्रीजननि । हे िपुरे नितयमा-, 
रूपे । परात्परतरे सषष्मात्सक्षमे । देवि दिव्यक्रीडारसपरे । निलोकीमहासीन्दयौणेवम- 
न्थनोद्धवसुधाप्राचुैवर्णोज्ज्वखम्‌ निलोकी जयाणां लोकानां समाहारस्तस्या महासो- 
न्द्यैमेवाणवस्तन्मन्थनोद्धवायाः सुधायाः प्रचु्॑स्य यौ वर्णोऽव्युञ्ज्वखलवं तद्वत्‌, इनेन 
वाग्भवदटदेवत्तामावना प्रतिपादिता । उदद्धानुसहखनूतनजयपापुष्पप्रभम्‌ उदद्धानवौ 
वालाकौस्तेषां सहस्नाणि नूतनजपापुष्पाणि च अनुदितसूयैकाछीनो जपापुष्पाणि च तेषां 
प्रभेव प्रभा यस्य, इनेन कामराजकरूटदेवत्ताभावना प्रतिपादिता । ते श्रीमहातिपुरसु- 
न्दयीः । वपुः स्वरूपम्‌ । स्वान्ते हृदये । मे उपासकस्य । स्फुरतु भावनागोचरं भवतु । 
चिलोकनिरयम्‌ च्रिखोके नितरां ीयत्ते यस्मिन्‌, यच्छयायां मसं भवति । अथवा तिलो 
कस्य निखयमुत्पत्तिस्थानं कामकरारूपम्‌ । वामकेन्रतन््रारौ कामकलाक्षरदेव छष्टवा- 
देरुक्तत्वात्‌ । एतद्विवरणे कामराजकृटप्रभाववणैने षष्ठशेके वक्ष्यति च ! ज्योतिभैयं 
ज्योतींषि सूर्याभिसोमादीनि तन्मयम्‌ । वाच्यं परापदयन्तीमध्यमवेखयीरूपम्‌ । 
ततीयकूटस्य सौभाग्यप्रदत्वाज्ज्योतिर्मयत्वं सारस्वतत्वाद्राखयतं च ज्योतिषः सामयञ्जुः- 
शक्भास्वरत्वात्‌ । अनेन ठतीयकूटभावना प्रतिपादिता । एवं महानिपुर्पुन्दरीरूपस्य 
त्रिविधमावनधावद्यं सौमाग्यं वाक्प्रदतवं प्रतिपादितम्‌ । अतः परं विदयोद्धारपक्षे व्याद्या- 
नम्‌ । तच धी श्रीवीजम्‌, मा माया बीजम, अतोऽतः परं त्रिप चिबीजवती । बाठा- 
यं ठु संप्रदायवलात्‌ , अन्तमखेरेव ज्ञेयम्‌ । ई प्रणवः । एतद्विवरणमष्टमश्परेकव्याद्याने 
स्फुटीभविष्यति । परात्‌ मायाबीजात्यरतरा ठक्ष्मी श्रीबीजं देवीति संबुद्धिः । त्रिखेकी 
तरिङ्ूटा तस्याच्चित्तयमाचरूपतया कूटतरयेण ऊोकचयव्यापकता प्रसिद्धैव सौन्दयैपदेन 
वाठायास्तृतीयं कूटमुषृद्धितम्‌ 1 अणेवोद्धवसुधाप्राचुैवर्णीज्ज्वलमिति पदेन बाठाया 
वाग्भवं सूचितं तस्याश्ठत्तमयत्वेन वाक््दत्वात्‌ 1 उवदादिपदेन बालायाः कामकूध्तं 
संमावितं तस्य सिन्दूरवणैत्वेन वद्यप्रदत्वात्‌ । ते वपुरिययनेन मायाबीजं स्वान्ते स्वस्या 
विद्याया अन्ते मे द्यत्र मारब्देन श्रीवीजम्‌ . ईशब्दः कामकठावाचकः । एर्वरूप महा - 
विधाश्रीपोडश्क्षरी खरूपं साधकस्य हृदये स्फुरतिति पदं सवैथैव गोप्यमपि मया 
सकितिकरब्दैः दिष्टानां साधकानां परितोषार्थ प्रकटीकृतम्‌ ॥ 

इदानीं मूखाधारचक्रस्थितां सकर्वियामन्नचक्रकारणमूतां मूाधारादिचक्रविभेदेन 
रमेण सदखदखकमलकणिकान्तमेहामध्यनिकोणसिंहासननिविशं चिद्रूपिणीं प्रस्तौति-- 

आदिक्षान्तप्तमस्तवणेुमणिप्रोते वितानप्रमे 
वरह्वादिपरतिमाभिकीटलितषडाधाराजकमक्षोचते \ 
ब्रह्माण्डाजमहास्नने जननि ते मूतिं मजे चिन्मयीं 
सोपुम्णायतपीतपङ्कजमहामध्यत्धिकोणस्थिताम्‌ ॥ २॥ 


िपुरामहिमस्तोचम्‌ । ३ 


हं जनान; सापुम्णायतपीतपडकजपहामध्यन्चिकोणस्थितां ते मृति तब्रह्माण्डार्जमहास्तने- 
ऽह भजं ईइयन्वधः । आदिक्षान्तस्रमस्तवर्णपुमणिप्रोते आदयोऽकारादयः, , क्षान्ता 
क्षिकारान्ताः समस्ताः पच्वाशद्र्णाः स्वरद्यज्जनात्मकास्त एव सुमणयो मुक्ताफटप्रायास्ते 
प्रोता गुम्फिता यस्मिन । वितानप्रमे वितानवसखयमा शोभा यस्य, अदज्ज्वलतादतिवि- 
स्ठतत्वाच्च । ब्रह्मादिप्रतिमाभिकीलितषडाधाराञजकक्षोन्ते ब्रह्मादि प्रतिमाभिरभिकीलिता 
मण्डिताः षडाधाराणां षोडरदठद्विदखान्त”" " "कक्षाः कर्णिकारूपमध्यप्रदेरास्तत्रोत्नते । 
ब्रह्माण्डान्जमहासने ब्रह्माण्डं ब्रह्मरन्ध्रस्थानं तत्राव्जं नाम सदखदठं कमठं तजन महासनं 
तदन्तगतकर्णिकामध्यवति महात्नेकोणं तदेव महासनं तस्मिन्‌ ! मूतिं कुण्डलिनीरूपां 
चन्सयीं क्ञानात्मिकां संषुम्णायतपीतपद्धजमहामध्यन्निकोणस्थितां सोपुम्णं सुपुम्णासंबन्धि 
आयतं विस्ठतं पीतं दरिद्रामं पङ्कजं कमर तस्मिन्महामध्यं कथिकास्थानं तत्न चिको 
णमकथादिवणमयत्निरेखं तच स्थितां तचरलयविन्दुरूपस्वयंभूलिङ्गं परिवेष्ट्य सार्थैत्निवस्येन 
भुजगीमिव सुप्तामिति । समस्तवर्णसुमणिप्रोत इति कोऽथः--बरह्याण्डाञ्जमदातसनं नाम 
सदखदठं कमं तस्य नाछरूपा सुपुम्णानाडी मूछाधास्वतुरैठकमलान्तगेतं त्रिकोणं 
कन्दर्पं पदाधारकमरप्त्रेषु ते पत्वाशदरणोः स्थूरवणकारणमूता देहे भ्राणगरवेशवेपि प्रा 
णनिगमनकाटपयैन्ते सवदैव मणिवत्कीलितप्रायाल्तिष्ठन्तीचथेः । साप्रदापिकैरयैदान्तमौ- 
ठ्या जपः क्रियते तदा सुधुम्णां सू्तस्थाने परिभाव्येकप्वाशन्माठकावणौन्मणीन्विमाव्य 
मूलाधारादिव्रह्मरन्ध्रपर्यन्तमकारादि क्षकारान्तं मनसा प्रजप्य पुनः क्षकारमारभ्य ब्रह्य- 
रन्ध्रान्पृलाधारपयैन्तं च प्रजप्य शतसंट्या समाप्यते, {तेन विद्या वीयैवती भवतीति । 
इदं परमरहयं गुह्याय रि्नां साधकानां परितोषा्थेमत्र टितं गुरुभिः क्षन्त- 
व्यम्‌ ^ यथाश्चततोऽ्थस्तु मुनीनां योगीश्वराणां संभवद्ेव । यदा योगाक्निना परिपरु्ानना 
कुण्डलिनी राक्तिर्मृखाधारदधोगतनरिकोणादुत्याय षडाधारमेदेन क्रमेण सुपूम्णारन्ध्रह्मारा 
स्टखदछकमकतं प्राप्य परिभ्रमति तदा तदन्तगतचिचन्द्रमण्डठघाविताग्रतचिन्दुरूय- 
मादकाक्षणि सुपरम्णाख्यव्रहयसूद्रारा तत्तदाधाए्गततत्तदेवताभिषेकपूपरैकमूखाधारत्रि- 
कोणपर्यन्तं निरन्तर परिगढन्ती' तस्मिन्काठे सहखदलकमररूपवितानमध्यगतमुषुम्ग(- 
ब्रह्मसू्े युक्तामणिप्रोतखयूपता भातीति . । षडाघारवणैनं तत्तचक्रे चित्तनिवेशनफलं 
चोक्तं नागमैः--अथाधारप्कैरुहाण्यन्र वक्ष्ये सुुम्णान्तरस्यानि संक्षिपतोऽहम्‌” इत्यादि, 
पुनरुत्थापनमप्ययोमरतस्य' इयन्तं निपुरासारे प्वमपटरस्यादितो द्रव्यमिति ॥ 

अतः परं तकठशब्दजाठप्रकाशार्कैसंकेतसारवियादिभूतं केवछं द्वाद शस्वरख्पं वाग्भव- 
मभिवन्दनपूर्कं प्रस्तोति-- 

वन्दे वाग्भवमेन्दवात्मसदशं वेदादिवियागिरौ 
भाषा देशस्ुद्धवाः पञ्युगतादछन्दांि सक्त खरान्‌ । 
ताछान्पच्च महाध्वनीन्प्रकटयव्यात्मप्र्तारेण य- 
त्द्धीजं पदवाक्यमानजनकं श्रीमातके ते परम्‌ ॥ 


॥1 


1 कव्यमाला | 


हे श्रीमाठके, ते तद्राग्भवं बीजमहं वन्दे! क्थभूतम्‌ । देन्द्वाद्मसद्शम्‌! पुनः कथं- 
भृतं तच्‌ । थदात्मप्रसारेणेदं सवै शब्दजाटं प्रकय्य्रति । पुनः कौट । पदवाक्यमान- 
जनकम्‌ 1 इलयन्वयः 1 वन्दे अभिवादयामि । वाग्मवस्रग्धजुःसान्नामायक्षस्तरयसमुदाय- 
रूपम्‌ । टेन्दवात्मसरश्चम्‌ इन्दोरिदमेन्दवं चन्द्रमण्डलं तयालसमा अमतं तत्सदशम्‌, वा 
गमवसाप्य्रतपरायक्षरखावितखात्र्‌ । वेदादिवियागिरो वेदस्छृतियाखपुराणागमादीनां श- 
व्दपारावारपाः । भाषाः सेस्छृतप्राकतवैल्ाचिकाः । देशसपुद्धवाप्तत्तदरगतमनुष्याणां 
कवित्वन्यवहारक्षमाः । पश्चगताः प्पक्षिव्यवहारयोग्याः । छन्दांसि अनुषटुबादीनि । 
सप्र स्वरान्‌ निषादादीन्‌ । तालान्‌. धरुत्रायान्‌ । पश्च महाध्वनीन्‌ मेयौदीन्‌ । प्रकटयति 
व्यृक्तीकयेति । आत्मप्रतारेण आतनेोऽग्रतछ प्रसारः प्रसव्रणं तेन । यत्‌ यस्मात्‌ । सवै , 
हष्दजारु प्रसरति । तत्‌ तस्मात्‌ । वीजं बीजप्रायम्‌ । पदवाक्यमानजनके पदमक्षस्समु- 
दायक््पम्‌, वाक्यं पदसमुरायरूपम्‌, मानानि प्रयक्षानुमानोपमानशव्दादीनि, तेषां जनकं 
प्राुभौवकारकम्‌ । श्रीमाठ्के सकलरशब्दजालमादमूते । पत्वाशद्वर्णरूपायाः परपुच्छष्टम्‌ ॥ 

पूर सकेतस्तारवियादिमं वाग्भवं प्रणम्येदानीं चतर्विधपाण्डिल्महाकाव्यर्चनक्ताम- 
ध्यप्रदं बाछावि्यादिमं वाग्भवं प्रप्तौति- 


1. . गा (^. 
तेटोक्यस्फुटमच्रतन्रमहिमां नामोति शश्वद्धिना 
यद्वीजं व्यवहारनालमसिर नास्त्येव मातस्तव । 
फे क ह क 
तजाप्यसरणप्र्क्तिुमतिः सवेज्ञतां प्राप्य कः 
[^ भू , निषु 2 ¢ 
राब्दब्रह्यनिवापभूतवदनो नेन्द्रादिभिः स्पधेते ॥ ४ ॥ 
हे मातः, तव तद्वाग्मवबीजं विना कोऽपि बेछोक्यस्फुटमनच्तच्रमहिमां श्वत्नाप्रोति। 
किंच तव तद्वीजं विना ठेकेष्वखिठं व्यवहारजाठं नास्येवे । अन्यच तजाप्यस्मरण- 
प्रपक्तिपुमतिः सन्‌ सवैकततां प्रापयेन्ादिमिः सह कों न स्पते ! अपि तु स्पधदे(त 
एवेलन्वयः । त्रैठोक्यस्फुटमनच्रतच्रमहिमां तैलोक्ये खर्गम्रलुपातरिषर स्फुट (य) 
सुरापुरमनुष्यमनोरज्ञनयोग्याः(ग्यां) मच्राणामुपदि्टनुपदि्नाम्‌, तच््राणां पठितानाम्‌ , 
महिमां साधथ्यम्‌ । मन्राणां सामथ्यं रापानुग्रहादिकम्‌ । तन्रसामर्ध्यं व्याद्यादटल्वम्‌ । 
नाप्नोति कथिदपि नावगच्छतीययथेः । शशननिरन्तरम्‌ 1 तद्रीजं विना वाग्मववीजसाधन- 
मन्तरेण । व्यवहारजाठं तत्थानेपिवेरनदानोपादानक्रयविक्रयद्धाञ्चद्वायपारम्‌ । अखिलं सा. 
सारिकपारमाथिकम्‌ । (तद्रीजं विना) । नास्येव न तैभवयेव । एवकासेऽत्रान्ययोग- , 
व्यवच्छेदा्थकः । मातजननि, तव वागीशी । तनाप्यस्मरणप्रसक्तिसुपतिस्तस्य वाग्भ- 
वेस्य जाप्यं विष्युक्तप्रकारिण स्मरणं यदा तदा खथनोपवेसनश्रमणक्ारेऽपि मान्तिकमेच 
तजर प्रसक्तिस्तत्परता तया सुमतिः स्वैराल्रामिनिविष्टः 1 सर्व्ततां वामीश्वरताम्‌ । 


१, प्रसक्तः ख, २. निन्द्राः ख. 


चिपुरामहिमस्तोचम्‌ | ९ 


पाप्य ठर्ध्वा । कः यःकथित्‌ । शब्दव्रह्मनिवासभूत्तवदनः क्द््म सकटप्राणिगतचेत. 
न्यभूता चिच्छक्तिः । तस्या निवापतमूतं मन्दिरपरायं वदनं यस्य । नकायेऽताप्रसक्तिनिरा- 
सकः । इन्दरादिमिः सुरेरपुख्यैः सह स्पते दरष्याो कर्ठै क्षमते । अकार वै सवाक" 
इति श्तेः ॥ 
पूवस्मिञशके संपूर्ण वाग्भवं स्ततेदानीं वागभवकूटोपरितनमानां कुण्डलिनीं मरस्तौति- 
मारा यात्र विराजतेऽतिविहदा तामष्टधा मातृकां 
राक्ति कुण्डलिनीं चतुर्विधतनुं यस्तत्वविन्मन्यते | 
सोऽविद्यासिकजन्मकर्मदुरितारण्यं प्वोधाथिना 
भसीकरृलय विकस्पजारमखिं मातः पदं तद्रजेत्‌ ॥ 4 ॥ 
हे मातर्‌, अनर या मात्रा विराजते तां कुण्डलिनीं सक्तिमष्टत्रिधमातृकां च यो मन्यते, 
स तत्पदं त्रजेदि्यन्वयः 1 माचा या सामवेदायक्षरशूपा वीजाद्भरप्राया विप्रपस्य मा- 
ठभूता । अर वाग्मवे । विराजते ध्रियते । अतिविशदा विस्पध । तां मात्राम्‌ ब- 
टधा वशिन्धादिवगौषटकल्येण । मातृक्रमिकपश्वाशद्रमैमयीम्‌ । शक्तिं एषटिस्थितिषंहति- 
कर्म्॑मर्थम्‌ । कुण्डलिनीं स्वैप्राणि मूाधारवािनीम्‌ । चठुिधतनुमधिसूर्यैसोमषमि- 
रूपेण, अश्निङ्ृण्डकलिनी मूकाधरे, सूयेकरण्डलिनी हदये, सोमक्रुण्डलिनी भरुमध्ये, समष्टि- 
कुण्डलिनी मृलाधारधोगतवाग्भवाकारन्निकेणि । यः सांप्रदायिकः । त्वविद्‌ भारध्य- 
मुखादवगेषपरमा्थैः । मन्यते जानाति । भावयतीति यावत्‌ । स एवं मननपरायणः ! 
.अवियाखिरजन्मक्रमदुरितारण्यम्‌ अविद्या सांसारिकी बुद्धिः, अखिटजन्मानि भावी- 
नि द्िपदचवुष्पदोरगादीनि, अखिलकममीणि संचितारघानि, अखिकदुरितानि ज्ञाता- 
` ज्ञातछ्रतानि, तेषामरण्यं मयानकतवात्‌ ! प्रमोधािना विज्ञानानठेन भस्मीकृ निर्द- 
ग्ध््रा(ह्य) । विकल्पजाठं कल्पनानानावासनाः ¦! अखिटं सांसारिकपरमाधिकम्‌ । 
मातर्जननि । पदं स्थानम्‌ ! तदनिर्वचनीयम्‌ । सवै संमतम्‌ ! उक्तं च नागभ्हैः--^एु- 
तस्याः परतः परात्‌ परतरं निवाणशक्तेः पदं शैवं साथतमप्रमेयमचलं नियोदितं नि्म- 
ठम्‌ । तद्धिष्णोः पदमिदयुशन्ति सुधियः केचित्पदं ब्रह्मणः केचिद्धैसपदं निस्ञनपदं केचि- 
निणरम्बनम्‌ ॥7 इति । जजेत्‌ प्राप्रयात्‌ ॥ 
इदानीं संकेतसारविदयाया द्वितीयाक्षरं कामवीजतवेन प्रस्तौति- 
वत्ते मध्यमवीनमम्ब कट्याम्यादित्यवर्णं क्रिया- 
ज्ञनेच्छादिमनन्तशक्तिविभवव्यक्ति व्यनक्ति स्फुटम्‌ । 
उत्पत्तिप्थितिकसपकल्िततनु खात्मप्रारेण य- 
त्कास्यं बद्महरीश्वरादिविवुधैः कामं क्रियायोजितैः ॥ ६ ॥ 


~~--------- ~~. 


१, ध्रत्तेः ख. 


£ काव्यमाडा | 


हे अम्ब, तत्ते मध्यमत्रीजमादियवर्णं किया्ञानेच्छादपिमुतपत्तिस्थितिकल्पकल्पिततनु 
ब्रह्महरीश्वरादिषिवुधैः कामं चाहं कञ्यामि । कर्थमूतं तत्‌. । यत्स्पुटमनन्तश्चक्तिविभ- 
वब्याक्तं व्यनक्तीयन्वयः । तच्‌ तस्मात्‌ । ते सकेतसारायाः । मध्यमवीजं केवलठेकार- 
रूपम्‌ ! अम्ब जननि, कठ्यामि जानामि । आदिव बालार्कनिभम्‌ । क्रियाज्ञाने- 
च्छादिम्‌ इच्छारक्ति्ञानधक्तिकरियाश्क्तीनां निदानमूतम्‌ । एतास कामकलानिन्दुच्रया- ` 
विर्भृतत्वात्‌ । अनन्तशक्तिविभवनव्यक्तिम्‌ अनन्तानां शक्तीनां विभवः सामभ्य तस्य व्य- 
ततिक्ञानम्‌ । व्यनक्ति प्रकटीकयेति । स्फुटं प्रयक्षतया । उत्पत्तिस्थितिकल्पकल्पिततनु 
उत्पत्तिः खष्टिः; स्थितिः पठनम्‌, कल्पः संहारः, तेषु कल्पिताः प्रादुभाविता वामाज्ये- 
छारैदीप्रधानानि ब्रह्मविष्णर्राणां तनवो येन । स्वात्मप्रतारेण स्वस्य कामकठक्षरस्य, 
आत्मा धामच्रयरूपं बिन्दु्नयम्‌ , तस्य प्रसारः स्फुरणम्‌ । इदपुपलक्षणम्‌--कामकराक्ष- 
रस्य नितयमाचक्रार्णतवेन इच्छा ज्ञानक्रिया वामाच्येष्ठासौद्रीप्रधाना बरह्मचिष्णुखाः सूर्व- , 
सोमाप्नयः अकारोकारमकारा: । लोकचयं पीठनयं टिङ्गचयं काटतयं वेद्यं वहि 
स्वर्यं च सवैपुत्पत्तमिदय्ादश्चशमेके वक्ष्यति । यत्‌ वस्मात्कारणाव्‌ । काम्यसुपास्यम्‌ । 
ब्रह्महरीःधरादि विबुधैः आदिशब्देन इन्द्रचन्द्रकुवेरसूयीः 1 अन्यैश्च । कामं निधितम्‌ । 
क्रियायोजितैः क्रियाः ष्टिस्थितिसहतिरूपाः, तासु योजितैर्मियमितैः । एतद्विवरणं वा- 
मकेश्वरतनच्रे विस्तरेणोक्तम्‌ । मया मन्थगौरवमयान्न टिद्यते । अथवा कठ्यामि क- 
कारलकारयुक्तं करोमि । तेन वाया मध्यमबीजं कामराजाष्यं भवति ॥ 

अत एव तत्कामराजगीजसमथ्यैवणेनपुरःसरं तमेव प्रणमति-- 

कामान्कारणतां गतानगणितान्कायैरनेकेर्मही- 
सुख्येः सर्वमनोगतानधिगतान्मनेरनेकैः स्फुटम्‌ । 
कामकोधटलोममोहमदमत्सयारिषषट्कं च य- 
ह्वीजं ्राजयति प्रणौमि तदहं ते साधु कमेश्वरि॥ ७ ॥ 

हे कमेश्वरि, तव तद्वीजमहं प्रणौमि । तत्‌ किंभूतम्‌ । यत्‌ कारणतां गतान्‌ का- 
मान्‌ मदीमुख्यैः कर्थः सहाधिगतान्कामान्मानैः सह्‌ कामाय रिषटकं च भाजयतीयन्वयः 
कामान्‌ त्रह्मादिकानां सामध्येरूपान्‌ । कारणतां गतान्‌ तत्तत्कायौनुकूखान्‌ । अगणिता- 
नसं्यातान्‌ । कायेमेनोगतेः । अनेकैनानाविधैः । महीमुद्यैः प्रथिव्यारिकैः । सर्वमनो- 
गतान्सवेप्राणिचित्तश्थान्‌ । अधिगताञ्ज्ञातान्‌ । मनिः प्रयक्षादिभिः । अनेकैवैदश्षाचपु- 
राणोक्तेः । स्फुटे प्रव्यक्तम्‌ । कामक्रोधसुरोममोदमदमास्सयौ रिषटूकं ज्ञानिनामावरकल्वा- 
द्रित्वमेतेषाम्‌ । सासारिकाणां स्थितिकारितवम्‌ । चकारः समुचये । यत्‌ ककारटकार्सदितं 
षीजं कामकटम्‌ } घाजयति पोषयति ! प्रणौमि प्रकषेण नमस्करोभि. । अहं स्तोजकती 
ते बाठावि्ायाः । सधु सर्वेत्छिष्टम्‌ । कामेश्वरि कामक दाधिदेवते ॥ 

१, एजति संप्रणोमि तदहं ते कामराजामिधम्‌” ख, 


[1 


त्रिपुरामहिमस्तो्म्‌ । ७ 


- इदानीं सिदहावलोकनन्थायेन पुनरपि संकेतसारविवायाः कामकटारूपमध्यमवीजस्या- 
खिछकामपूरकलेन विशिषट्ञानप्रकाशकतवं प्रवल च प्रतिपदयति-- 
यद्धक्तासिख्कामपूरणचणखवात्मप्रमावं महा- 
> 
जाञ्यध्वान्तनिवारणेकतरणिज्योतिःप्रवोधप्रदम्‌ । 
, % [न 
यदरेदेषु च गीयते श्रुतिमुखं मात्रा्रयेणोमिति 
श्रीविये तव सर्वरानवदरकृत्तत्कामरानं मजे ॥ ८ ॥ 
हे श्रीविधे, तव तक्तामराजमहं भजे । (तद्‌ तस्मात्‌) यस्मात्‌ भक्ताखिलकामपूर- 
णचणस्वातमप्रमावम्‌ । कर्थभूतम्‌ 1 जाच्यध्वान्तनिवासथेकत्तरणिज्योतिः । पुनः कथमू- 
तमू । प्रपोधप्रदम्‌ । यदेदेषु मात्राच्येण “ओम्‌ इति मीयते । अत एव श्रुतिपुखम्‌ । 
पुनः कथंभूतम्‌ । सवैराजवश्चकृदिलन्वयः । यत्‌ यस्मात्‌ । कामराज द्वितीयम्‌ । भक्ता- 
विठकामपूरणचणयस्वरातमप्रमा्वं भक्तानामुपासकानाम्‌, अखिखाः सर्वे, कामा मनोरथाः, 
तेषा पूरणं संपादनम्‌, तत्र चणो दक्षः, स्वात्मप्रमावः स्वस्य कासकटागीजस्य आला विन्डु- 
न्यम्‌, तस्थ प्रभावः प्रसारः पू्वोक्तिवामादिव्रह्मादिदेवतात्नयं विद्यते यस्मिन्‌ । महाजाव्य- 
६वान्तनिवारणैकतरणिज्योतिः महाजाञ्यमह्ञानम्‌, तदेव ध्वान्तमन्धक्रारः, तस्य निवारणं 
विनाशनम्‌, तवरैकरमद्धितीयभ्‌, तरणिज्योतिरि तरणिः सूपः, तस्य ज्योतिःप्रकाशस्तद्वत्‌ । 
प्रयोधप्रदं प्रकर्षण बोधस्तचन्ञानं प्रददति प्रकर्षेण निश्वयेनोप्पादयतीति । यत्‌ व्रष्मात्‌ । 
वुरीयस्वह्ममर्‌ । वेदेषु वेदाघ्ययनारम्भसमयेषु । चकारः समुचये । मीयते उचाैते । 
श्रतिपुखं वेदादिभृतम्‌ । मात्रात्रयेण अकारोकारमकाराक्षररयेण । भोमिति । श्रीविे 
संकेत्तसारे । तव च्यक्षयः । सर्वैराजवरशक्त्‌ । सवै जीवाः राजानश्च, वक्षे करोति । तत्‌ 
पूर्वोक्तम्‌ । कामराजं कामराजञम्‌ । मञे सेवे । मात्रात्रयेणेति कोऽर्वः--कामकठाक्षरस्य 
बिन्दुत्रयात्मकलेन बिन्दुत्रयस्य सू्सोमापरिलेन सेोमासूौम्रीनामकातेकारमकारतसमता 
सवौनागमेषु टृतयेतत्सव निकात्मकं कामकङाक्षेर विश्रान्तमिति प्रणवेनापि कामकस - 
क्षस्मेव गीयत्त इति तात्पयेम्‌ ॥ 
अतः परं सेकेतसारवियायास्तृ तीयवीजस्योद्धारं कामकखासाम्यतां त्रह्मासकतां चि- 
रूपतां च प्रतिपादयति-- 
यतते देवि तृतीयवीजमनरुज्वालवरीसंनिभं 
सर्वीधारतुरीयंवीजमपरं बह्माभिधाशचदितम्‌ । 
^ [8 | तः धि 
मूर्ैन्यान्तविस्मेमूषितर्महकारात्मकं तत्परं 
सविदरूपमनन्यतुल्यमहिम खान्ते मम चोतताम्‌ ॥ ९ ॥ 


१. पू्णचरणः ख. २. शशक्तिपरमवरह्माभिधं रच्दितमः ख. २. भटोकाराः ख. ४. 
सिद्ध ख. 


८ काव्यमाद] 


हे देवि, तत्ते तृतीयं वीजं मम स्वान्ते योततामिदन्वयः । यत्‌ वक्ष्यमाणरूपम्‌ । ते 
, तव । देवि प्राग्वत्‌ 1 ठतीयं तार्तीयम्‌ । बीजं वीजाक्षरम्‌ । अनठञ्वाखवटीसंनिभम्‌ 
अनटस्य वहेः, ज्वालाः शिखाः, तासामावली प्रेणी, तस्या निभेव प्रभा वियते यस्मिन । 
स्ीधारतुरीयवीजं सर्वस्य विश्वखाधारमूतं तरिकोणरूपं तेनैका क्षरं तस्य तुरीयमौकार 
कारणम्‌ । अपरं द्वितीयम्‌ । ब्रह्माभिधाशचब्दितें ब्रह्ेतिनान्ना संकेतितम्‌ । मूधैन्यान्तवि- 
सगेभषितमहीकारात्मकम्‌ सूधैन्यं विन्दुरते मस्तके यस्य विसमेभूषितं विसर्गेण चिन्दुभ्यां 
भषितं यत्तं अत एव महौकासतकं पदं तस्य चिन्दुचरयसरहितत्वात्‌ । तत्‌ पूर्वोक्तम्‌ । 
पग्मुक््म्‌ । परष्यमिति यावत्‌ । संविदरुपं ज्ञानातसकम्‌ । अनन्यतुल्यमाहेम अतुलप्र- 
भावम्‌ । स्वान्ते हृदये । मम तवाराधकस्य । योततां माक्तताम्‌ १ 

दूदानीं बालायास्ठतीयं बीजं पराशक्तिरूपेण नमस्करोति-- 

पर्वत एव सर्भप्तमये कार्येन्ियाण्यन्तरा 
तत्तदिव्यदषीककर्मभिरियं संव्यश्युवाना परा | 
वागर्थव्यवहारकारणतनु; राक्ति्जगद्यापिनी 
यद्वीजात्मकतां गता तव शिवे तन्नौमि बीजं परम्‌ ॥ १० ॥ 

हे शिवि, इयं परा साक्तिस्तव यद्तीजासकतां गत्ता तत्परं बीजमहं नौमि । कि कु्वा- 
णा । स्मैतमये सर्वतः सरव संव्यश्रुवाना । अन्तरा अनन्तरं तत्तदिव्यहषीककर्मभिः सहं 
कर्चिन्दियाणि च संव्यश्ुवाना । इयन्वयः । सवै वस्तुजातम्‌ । सर्वतः -सवेस्पात्‌ । ए- 
चकारोऽच्ान्येोन्याश्रयव्यकच्छेदकः \ सगैसमये समौदौ ) कर्न्द्ियाणि क्मन्द्रियाणि, 
ज्ञानेन्द्रियाणि च ! अन्तरा तदनन्तरम्‌ । तत्तदिव्यहूषीकक्मभिः । सह इति रेषः 1 त- 
ततत्‌ तेषां तेषां दिव्यहूषीकक्मभिः रबव्दादिमि्वचनादिमिश्व सह संव्यश्ुतव्राना संखज्य- 
माना । परा पररमोच्छृष्टा । वागयथव्यवहारकरारणततनुः वाचामथौनां च गो व्यवहारः प्रः 
दत्तिः, तन्न कारणं तनयस्याः । शक्तिः प्राग्वत्‌ । जगद्यापिनी कार्थकारणकटैलक्ञेयन्ञान- 
्ञातत्ववाच्यवचनवक्ततादिलितयमात्रूपेण । यद्वीजातकतां सकारौकारविन्दुनय- 
समुदायरूपेण । गता प्राप्ता । तव वालात्निपुरावियायाः 1 दिवे कल्याणरूप 1 तत्‌ परा- 
वीजम्‌ । नौमि नमस्कयेमि । बीजं प्राग्वत्‌. । परं परासंहम्‌ । एतदुक्तं भवति--दयं 
परा शक्तिः स्गैततमये विन्द््रयरूपकामकठाक्षरादाविरभूय सवैप्राणिसवैवस्तुजीवजातकद- 
म्बात्तवं यथा यथा सपूत्पादय पत्तत्तदेवताधिष्ठितज्ञानकर्मैन्द्ियाण्युपस्याप्य शब्दश्ष्दा- 
थरटिनिदानरूपा सा पराबीजकूपतां प्राभरोति तत्परावीजं सवोच्छटमिति ॥ 

पुनरपि परराबीजस्मरणेन परदेवतासाक्षात्कासे भवतीति दशेयति-- 


अग्चीन्दुद्यमणिप्रमञ्जनधरानीरान्तरस्थायिनी 
रक्ति्मह्यहरीरवासवयुखामर्व्यीपुरात्पस्थिता 1 ` 
१. 'सवैतथेवः ख, । 


तरिपुरामहिमस्तोचम्‌ ¦ ९ 


४. [न्‌ १ 
चष्टस्थावरजज्गमस्थितपहाचेतन्यरूपा च या 
क ध [प 
। यद्वीनसरणेन सैव मवती प्राटुर्भबलश्विके ॥ ११ ॥ 
हें अम्व्कि, सैव मवती यद्रीजस्मरणेन प्रादुर्मवति तत्परं वीजं नौमीति पूैश्छोकस्य- 
नान्वयः । सैव का । यमीन्दुयुमणिप्रमज्ञनधरानीरन्तरस्यायिनी अभिर्हुताशनः, ६- 
नदुन्द्रः, दुमणिः सूरयः, प्रमज्ञनो वायुः, धरा प्रथ्वी, नीरं जलम्‌, आन्तरमाकाशम्‌ , 
एतेषु स्थितिशीख । उक्तं चामियुक्तैः--वं चन्द्रिका श्चिनि तिग्मरुचौ रुचिस्ते तं 
चेतनासि पुरुषे यवने वलं तलम्‌ । त्वं स्वादुताति सलि विनि तमूष्मा निःसापमेत- 
दखिटं त्वहते यदि स्याद्र ॥" इति । शक्तः पूर्वोक्ता । बद्महरीदावा्तवपुखामयीसुरलस- 
स्थिता ब्रह्मा चष्ट, हरिर्विष्युः, ईशः शिवः; वास्तव इन्दः, तन्मृखास्तदाया अमी 
देवाः, असुरा देयाः, तेषामात्मस्थिता आलमनि सामर््यस्येण वर्त॑माना । रुष्टस्यावस्जद्ग- 
मस्थितमदाचेतन्यरूया सेषु स्थावरेषु जङ्गमेषु स्थितं वर्तमानं महाचैतन्यं जीवनमूलं 
तदेव रूपं यस्याः । च समुचये । या परा शक्तिः ! यद्रीजस्मरणैन परत्रीजचिन्तनेन । 
सैव या परावीजतां प्राप्ता । भवती समेव । प्रादुर्भवति प्रयक्षा मवति । अस्वक प्रति- 
प्राठिके इति ॥ 
पुनरपि तदेव निकात्मकं परात्रीजं शीप्रदं वाविसद्धिपरदं मोक्षप्रदं चेति प्रतिपादयति-- 
खात्मश्चीविभिताजविष्णुमववश्चीपूरणेकव्रतं 
[क [+ अः िनीर्दः 
यद्धिघाकवितावितान्हरीकृष्येदिनीदीपकम्‌ । 
[ [ [अभ्व (4 व क 
वीजं यत्रियुणप्रबृत्तिजनकं बद्येति यद्योगिनः 
(- न दिः चिते > वः 
रान्ताः सद्यमुपपिते तदिह ते चित्ते दधे श्रीपरे ॥ १२॥ 
हे श्रीपरे, ते तद्वीजमहमिह चित्ते दधे । तत्कथमूतम्‌ । उक्तर्पम्‌*“ *“*""“.“ 
“““"" ॥ स्वातश्रीविलिताजविष्णुमघवशीपूरणेकवरतं स्वात्मश्रीः स्वस्याता सकारी- 
कारविन्दुत्रयं तस्य श्रीिभृत्तिः 1 सामध्यैमिति वावत्‌ । तया विजितानामजविप्णुमधोनां 
श्रीपूरणे संपर्तिस॑पादने एकं चतं यस्य । यत्‌ परावीजमेव । विधाक्रवितावितानलहरी- 
कषटोलिनीदीपकम्‌ विद्याश्च कविताथ विद्याकविताः, वियाक्रविता एवे वितानं तत्र ट- 
हथ इव ठहर्यः, तासु कषटोलिनीव कषटीलिनी तां दीपयति प्रकाशयतीति । वीजं परावी- 
जम्‌ । यदुक्तरूपम्‌ । चिगुणप्रडृत्तिजनकं चिगुणानां स्वरजस्तमोगुणानां धत्ति प्रचारं 
जनयदयुत्पादयतीति । व्रह्येति । मेोक्षप्रदमिति । यद्वीजम्‌ । योगिनो योगनिरताः । सयं 
श्ना तम्‌ । श्नान्ताः साधवः । उपासते निदिध्यासनवोगेन । तद्रीजम्‌ । इह जन्मनि । 
-ते पतयाः । चित्ते हृदये । दधे मावयासि । श्रीपरे धिया वैभवेन पर सर्वोक्कषटेति ॥ 
र्व वन्दे वाग्भवम्‌ श्यादि सस्वासश्वी- दयेतैर्दशमिः शथकैः सेकरेतसारयाला- 
१, खष्टिः" ख, २. कलोरदीपाह्ुर्‌ ख. 


४, 


( 


१० काव्यमाल । 


वियाकीजन्रयस्य करमेण सामर्थ्य प्रतिपायेदानीं बियाद्रयस्यान्यतरसंयक्तबीजाराधनेन | 
यथेष्टफठप्राचि प्रतिपादयत्ति-- 
एकैकं तव मातृके परतरं संयोगि वायोमि वा 
विद्यादिप्रकटप्रभावजनकं जाख्यान्धकारपहम्‌ । 
यतनिष्ठा्च महोत्पसाप्तनमहाविष्णुपरह्ादयो 


देवाः स्वेषु विधिष्वनन्यमहिमस्टपि दषत्येव तत्‌ ॥ १९ ॥ 
टे माके, एकैकं तव बीजं संयोगि वायोमि वा वियादिप्रकटयप्रमवेजनकं ज्या 
न्धकारापहं च भवति ¦ परतरं यनिष्टा महोत्लासनमहाविष्णुपरहनीदयो देवाः स्वषु 
विधिषु अनन्यमहिमस्पूपि दधस्येवेलन्वयः ॥ एकैकमन्यत्तमविदयायाः । तेव च्यक्षयाः । 
माके स्वरव्यज्ञनस्पे  परतरमचछश्दु ष्टम्‌ \ संयोगि व्यज्ञनयुतम्‌ । का विकट । 
अयोभि वा व्यज्लनरहितं वा । विवादिप्रकटग्रभावजनकं विदयाश्वतुदैरवियाः, आदिश 
व्देन यस्य यदिष्टम्‌ , तेषां भकटप्रमावः अङीकिकौं विस्तारः, तस्य जनकमुत्पाद्कम्‌ । 
जाव्यान्धकाशपहं जाब्वमज्ञानम्‌, त८देवान्धकारम्‌ उत)दपहन्ति नाञ्रयति, तत्‌ । य- 
निष्ठा यदक्षप्समरणतत्णः । च समुचय 1 महोत्पछाक्तनो ब्रह्मा । महाविष्णरविपाछक 
रहती ईरः, अदिशब्देनेनादयः, देवाः दिवि क्रीडातस्पसः । स्वेषु स्स्वकरतव्येषु वि 
धिषु साङ्गोपद्गेषु अनस्यमहिमस्पूति अनन्यत्वं इतरानयेक्षखम्‌ , महिमत्वं छोकोत्तरत्वम 
सपूर्तिस्तत्तत्काथौतिशखायिनी तां प्रापुबन्येव । एवकासेऽच निश्वयाधायकः। तत्तस्मात्‌. ॥ 
अतः परं पूवोक्तविदयाद्यमतबीजज्यं महाविधकृूटत्रयं च यो.जानाति, तद्य साम्यं 
अरतिपादयति-- 
इत्थं चीण्यपि सूखवाग्मवमहाश्रीकामराजस्पुर- 
च्छकत्यास्यानि चतुःशुतिप्रकरितान्युच्कृष्टकूयनि ते । 
भूतर्शरुतिसंस्यवर्भविदितान्यारकतकान्ते रिषे 
यो नानाति सर एव सवैनगतां सष्टिस्थितिष्वंसङृत्‌ ॥ १४ ॥ 
दे भारक्तकान्ते, दे रिषे, इत्यं नीणि बीजानि मूरवार्मवमहाश्रीकामराजरटुरच्छ- 
क््याख्यानि अीण्यप्यल्कष्टकूटानि यो जानाति सर एव स्वैजगतां एष्टिसिथतिध्वंसकृद्धवति । 
कथैमूतानि । भरतदुभ्रतिसं्यवणेविदितानीयन्वयः ॥ इत्थं पूर्वोक्तप्रकारेण । चीणि संके- 
तसारवाठाविदयायाः । पिः समुचये । मृठवाग्भवमहाश्रीकामराजस्पुरच्छक्ययाद्यानि 
मूलस्य महाविद्यायाः वाग्भवं प्रथमकूर्ट सदाश्रीकामराजं महावियाया ॥ श्रीप्रदं सौन्दर्य 
प्ररं कामराजकूटम्‌ । मह्ठमेतस्य पूर्वाक्तसंकेतसंकेतसारलालखवियाकामक्टपिक्षया 1 
स्प्रच्छक्ादल्यं स्फुरन्ती चमत्कारकारिणी शक्तियेस्य । एतदभिपेयाति च तानि। 
१. श्वनन्तःख. २. भूमर्ुख. 


चिपुरामहिमसतोत्रम्‌ | ११ 


चुःतिप्रकरितानि चतुषु प्रोक्तानि अथक सौमाग्यकाण्डे-- कामो वोनिः 
कमटा वज्रपाणिगुहाह सा मातरिथाभ्रमिन्दरः । पुनर्गुहा सकला मायया च पुर्येषा 
विश्वमातादिविया ॥* इति । ऋग्येदे--इन्द्रो मायाभिः पुरुरूप श्यतेः श्टादिभिः प्- 
कारितानि । उक्कषकूयनि उक्ष्टानि अवुठतामर््यैवन्तीति, कूटानि वर्णसपदायकपाभि । 
मततश्रतिसंख्यवणोषक्ष्तानि प्रषट्चदरक्षर्ञातानि । आरक्ता वाठाक॑तव्या कान्ति- 
यस्याः । शिवे कल्याणक्पे । य उपासकः । जानाति सत्स॑प्रदायाचा्य॑ुादवगच्छति 1 
स एव साभिषेक्ठन्धविय एव । सर्व॑जगत्तां स्यावरजङ्गमानाम्‌ । रषिस्थितिष्वंसक्रत्‌ 
खृष्िरुत्पत्तिः, स्थितिः पाठनम्‌ , ध्वसो नान्न, एतत्कार्यं कर्द समर्थः स्यादिति ॥ 
ननु श्रीवियाकरट्यत्तानमात्रेण यदि ओक्तसिद्धिः स्यात्‌, तदा सदारिषरोक्तनियोपापनो- 
पदेशो व्यथं एव स्यादिलाश्डूथोपासकानां साद्रोपाहनियोपास्तिकटैत्वं प्रतिपादथति- 
नियं यस्तव मातृकाक्षरपली सोमाग्यविचां जपे- 
त्प॑पूज्यासिल्चकरराननिख्यां सायंतनासिप्रमाम्‌ । 
कामास्यं लिवनामतत्वसुमयं व्याप्यात्मना सर्वतो 
दीव्यन्तीमिह तस्य सिद्धिरचिरात्घात्वत्खस्येकता ॥ १९ ॥ 
हे सौमाग्यवियेश्वरि, यस्तव सौभाग्यवियां माठकाक्षरससीं संपाद्य जयेत्‌ तस्य 
इहाचिरास्पिदिः स्यात्‌ । पर वत्ससूपेकता स्यात्‌ । करं कला । अखिलठचक्रराजनि- 
ट्यां सैपूज्य । कथंभूतम्‌ । सयेतनाभिप्रमाम्‌ । पुनः कीदरीम्‌ । आत्मना कामाद्यं 
शिवनामतचं चोभयं व्याप्य सर्वतो दीव्यन्तीपियन्वयः ॥ नियं प्रतिदिनम्‌ । यः सा- 
धकः । तव निपुरसुन्द्यीः । मादठकाक्षरसलीं माठकाक्षरसदहायिनीम्‌, दितीयश्मेकव्या- 
ख्यनि परोक्ताक्षमालविधानतसहिताम्‌ । पौमाग्यव्रियां श्रीवियाम्‌ । जपेत्‌ वाचिकोपा्- 
[नतेष्वन्यतमप्रकारेण ! भक्षरमाखया जपस्ठ मानसः । एतदुक्तं वायवीयक्तहितायाप- 
धया मच्ाक्षरशरेणीं वणेस्वरपदालमिकाम्‌ 1 उचरेदयसस्छया स उक्तो मानसो जपः ॥ 
इति । संपूज्य समाराध्य । मखिटचक्रयजनिख्यापर्‌ अखिले संपूण चक्रराजः श्रीचतः 
नियः स्थानं यस्याः 1 एतावता सवावरणतदहितां संपूज्येययः । सायंतनािप्रभां साये- 
ध्योत्यप्रज्वरितवेश्वानरदी्िमतीम्‌ । कामाद्यं कमेश्वसमिधम्‌ । रशिवनामतचं चि- 
वानां बह्मविष्णुद्ेश्वरसदाविवाष्यानां समुदायस्य सिंहासनम्‌ । उभ्वं द्वयमपि भ- 
त्मना व्याप्य स्वदेहावयवैरच्छय । सर्वतश्वदर्दिश्च दीव्यन्ती प्रकादमानाम्‌ ! इह म 
ते 1 तस्य साधकस्य । सिद्धिर्मनोवाल्छिता । अचिरत्छल्पकाठेन । स्यात्‌ मवति । 
त्वत्स्वस्येकता तव मूर्तिताघ्रुज्यम्‌ ॥ 
नन्वितराः सवाः तिद्धयो मदाराथनेनैव संभवन्ति, परु केवरं महाकिवेप्सूना- 
मत्पविदानां मूखीणां काव्यव्याकरणाभिधानाभ्यासं विना कथं सिद्धिः स्यादिवाशद्ाया- 
माह-- 


१२ कान्यमाडा ] 


स्थ (~ {> ४ त | - । 
कायः पापद्निः किमस्पविदुषां जोधुष्यमाणेः पुनः 
द तेव्यीकरविर्वोधिततया किं वाभिधानधिर्या । 
एतैरम्ब न बोभवीति सुकविसावत्तव श्रीमतो- 
यीवन्नानुसरीसरीति सराणि पादाल्योः पावनीम्‌ ॥ १६ ॥ 
ह अम्ब, यावत्ते पादान्नयोः सरणीं नातुसरीसरीति तावदल्पविदुधां पापठितेः कान्यै 
किम्‌ ! जेोधुष्यसणिव्यौकरथेः पुनः किम्‌ । विबोधिततया वाभिधानिया किम्‌} 
(किम्‌) एतैः सुकविते मवति । करथभूतयोः पादाच्जयोः 1 श्रीमतोः । कथंभूतं सरणिम्‌ 1 
पावनीमिलन्वयः ॥ कानमहाकविक्तैबयुतत्तिकारकैः । पापठितिवीरेवारं पठितैः । 
किम्‌! न किमपीय्ैः \ अत्पविदुषामीषद्वयुरप्चानाम्‌ 1 निवुद्रीनाभिति यावत्‌ \ जोघुष्यमा- 
भेरवहुषा घोषितः 1 पुनः किं प्राग्वत्‌ । तैरभ्यस्तैः । व्याकरणेः सव्दशासैः । विवो- 
' पितता विज्ञाततया । किं प्राग्वत्‌ 1 वा अथवा । अभिधानश्चिया अमिधानरसंप्या 1 
एतैः काव्यव्याकरणाभिधानिः । सम्ब मातः । न बोभवीत्ति अतिशयेन म संभवति 1 
सुकविविद्रत्परितोषकः । तावत्तदवपि ! तव श्रीमहानिपुरमुन्दयीः । श्रीमतः परमयोभ- 
नयोः । यावत यदवधि । नानुस्रीषरीति अयन्त नानुसरति । सरणि पद्धतिम्‌ । पादा- 
उजयोश्वरणकमटयोः । पावनीं पवित्राम्‌ ॥ 
अतः परं देव्युपासकानामनिष्टसंपादकमपीषटं संपादयत्तीति प्रततिपादयति-- 
गेहं नाकति गर्वितः प्रणति खीसंगमो मोक्षति 
द्ेषी मित्रति पातकं सुकृति क्ष्पावछभो दाति । 
9 (4 (न्व [क 
मृत्युर्वे्यति दूषणं सुगुणति त्वत्पादसंसेवना- 
वां बन्दे मवभीतिमञ्ञनकरीं गोरी गिरीरप्रियाम्‌ ॥ १७ ॥ 
श्मेकाथेः स्पष्ट एव ॥ 
अतः परं साधकस्य कृतछृलयतासंपारकं तरिपुरानामनिरक्तिपूं श्रीमहान्निपुर॒न्दयीः 
कामकटाक्षरगतविन्दु्यप्रतमन्तगेतं बहिगैतं च ्िकमाचं प्रकटयति-- 
अधयिरधिरवीन्दुविम्बनिल्येरम्ब बिरिङ्गात्मभि- 
मिश्रा स्तपितप्रभेरुपे्ैपमत्पदे सखिभिः 
खात्मोत्पादितकार्छोकनिगमावस्थामरादित्रये- 
. सुद्ध तिपुरेति नाम कल्येवस्ते स धन्यो बुधः| १८ ॥ 
ष 2 अम्ब, तलिभिरपर सवासमोसादितकारखछोकनिगमावस्यामरादितयशवोलन तेत्रि- 
पुरेति नाम यः कठ्येत्स बुधो धन्य इयन्वेयः ॥_आयेरकथायैः । अभिपवीन्दुविम्बनि- 
१, किमः ख. २. किंवाव्याः ख, । 


तिपुरामहिमस्तोत्रम्‌ । । १३ 


(= 


ख्यैः 1 अिरवीन्दूनां विम्बानां मण्डलानां निठ्यानि निवासस्यानानि तैः । अम्बर ज- 
ननि । त्रिलिद्रात्ममिमूखाधारहदयममध्यस्यैः स्तरवैमूवणितरलिदगस्वर्पैः. । इदं पद्रयवि- 
शेषणम्‌ । मिश्रा "*" "` ` ` 1 रक्ततितप्रमेः चतरक्तपाटखव्धैः । अनुपमैः उपमारहितेः । 
युष्मत्पदैस्त्वचरथेः । तैः पूरवोक्तविरेषणद्यसहितैः । चिभिचिस्यानगैः । सव्या महानि- 
युरख॒न्दयः । आता कामकलाक्षरं तस्मादुत्पादितानि, काठत्रयं प्रातरमध्यादसाय॑सं- 
ध्यारूपम्‌, लोकत्रयं स्वभैगरुपातारूपम्‌, निगमन्रयं वेद्यम्‌ 1 अवस्यात्रये जाम्रव्छप्र- 
सपुर्तिरूपम्‌, अमरसयं ब्रह्यतरिष्णुरुदरूपम्‌। आदिशब्देन पीठत्रयं वदिजयं इच्छादिशाक्तितर- 
यमिलादीनि तैः । उद्धूतमुतपन्नं प्रथामायतम्‌ । त्रिपुरा त्रिपुराप्रकारमाजकारणक्ूपा । इति 
एवंविधम्‌ । नाम नाममनच्नः, तम्‌ । कख्येजानीयात्‌ । य उपासकः । ते महाधिपुससु- 
न्द्यीः । स गुरुमुखादवगततद्रहखः । धन्यः कतकरयः । बुधो ज्ञानी ॥ 


अतः परं तरितयमाच्रकारणभूतायाः श्रीकामकठात्मकमहात्रिपुरघुन्द्यां वाच्यरवाच- 
कवक्तृत्वेन प्रणवाक्षरत्रयस्य मूलाधारहदयभरूमध्यवत्तितेन कूट्रयस्य प्रणतं प्रतिपा- 
दयति- 

आद्यो जाप्यतमाथवाचकतया रूढः स्वरः पञ्चमः 
सवोत्किषटतमाथवाचकतेया वर्णः पवर्गान्तकः | 
वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्वतो 
भरूमध्यस्थित इत्यतः प्रणवता ते गीयते चागमेः ॥ १९ ॥ 

हे अम्ब, अतः कारणाद्‌ भगमेः, प्रणव ईति गीयते । कृतः 1 अकारोकारमक्वाच्य- 
वाचकवक्तक्पैः भधारहदयप्रुमध्यगेः कृटत्रयताम्यता वेदेमीवत इलयन्वयः ॥ आयोऽकारः। 
जाप्यतमार्थैवाचकतया अतिशयेन जाप्या इति जाप्यतमा मूलव्रिया तस्या भयः स्वरूपं तस्य 
वाचकः “अ-उ-म्‌” इति ब्रह्म” इति श्रतिः । इति परघ्रह्यालिकां श्रीमदाचिपुरुन्दरी- 
मेव वदति । अकारो विष्णुरुच्यते इत्यागमामिधानेन व्यापकेतेति विन्धव्यापिकां तामेव 
वदति । कदाचिदाया लिता पुंरूपा ष्णवितग्रहमा 1 वेणुनादसमारम्भादकरोद्धि वदं ज- 
गत्‌ ॥> इति तन्त्रराजवचनातर्‌ । अकारः सवैवणाय्यः प्रकाशः परमः रिवः इति सं 
केतपद्धतिवचनात्‌ । रिवश्चक्लोरभेदेन तामेव वदति न शिवेन विना शक्तिर्न शक्तिर 
हितः शिवः 1 तादात्म्यमनयोरमिलं वद्विदाहकयोरिव ॥” इति महायेमञ्यामपि । 
अरेद्यविशेष इव गजव्रषभयोः प्रतिभासो यथैकसिमिन्नपि परमाथ िवशक्ति- 
विभागकत्पनां क्षैः इति 1 अकारस्य परमारथस्वरूपिण्याः श्रीमत्रिपुरमुन्दर्या 
वाचकतया रूढः परतिद्धः । अत एव वाच्यस्वरः पत्म उकारः स्वराक्कृष्टतां प्राप्य वा- 
चकतया सर्वेभ्य उक्कष्टतमार्था तामेव वदति । तेन वाचकता वर्णः पवर्गान्तक्रः वर्णो 
व्यजनं पवगान्तकों मकारः कटतेन वक्टत्वं महच्वदिव 1 एतेषामकारोकारमकाएरणां 
वाच्यवाचकल्वं कामकलाक्षरमूटकत्वेन भिकरालकतया साकितितरं भवति 1 महाविमूत्ति- 


१४ | ` काव्यमाल 1 


सरणिः महाविभूति तस्य सरणिः प्रापकः । ठ पुनः । आधार मूखाधार्गता- 
भिचक्रगः । हृद्धतः सूयैचक्रगः । भ्रूमध्यस्थितः सोमचक्रग इयपुना भरकारण मूरावार- 
हदयभ्रूमध्यगतकृूटस्रयेणेकवाक्यताकारणता । श्रणवता उ्ण्काररूपता । ते भ्रीमहतिषुरघु- 
न्दः । इति । गीयते उचैरुदधोष्यते । रद्रयामरे-“उमेति परमा शक्तिः पूर्वमावयुपे- 


युषी । अध्यु्वरुयाकार प्रणवल्वमुपागता । अकार्‌ रूपिण्यजरा दिवानन्ता मदद्रवा धश 
अतःपरं गायत्थादिस्वैदरौनाधिदेवतात्वेन भीमहानिधुराजनदरेमेव प्रतिपादयति-- 
[भ [१ 1 ट ५ 
गायत्री सरिस तुरीयप्तहिता संध्यामयीत्यागम- 
रास्याता पुरे त्वमेव महतां रार्मप्रदा कर्मणाम्‌ । 
© + जा ++ ,.* ० 
तत्तदशेनयुख्यरक्तिरपि च स्वं बह्म कर्म॑श्चरी 
¢ ० बुद्ध [क स्त (4 

कतांरुन्पुरुषो हरिश्च सविता बुद्धः शिवस्त्वं गुरुः ॥ २० ॥ 
हे निपुरे, संध्यामयी गावन्नी च परं तत्तद्रौनपुख्यरक्तिरपि तमेवेति आगमैरा- 
ख्याता । कथंमूता । गायती तरीयसदहिता । सिरा च । पुनः करथृता । महतां क~ 
मणां रम॑प्रदा इयन्वयः ॥ गायत्रीं प्रसिद्धा । सिराः शिरसा सहवतैमाना । तुरीय- 
सहिता तुरीयं प्रणवः । तुरीयबीजस्य प्रणवता्टमश्परेके प्रतिपादिता । कार्यकारणयोर- 
मेदात्का्यभूतप्रणवस्य कारणमूततुरीयाक्षर्स्य प्रणवत्वमुक्तम्‌ । संध्यामयी निकाठध्या- 
रूपा । आरगर्वदेः, अथवा-भागमेरागमक्ञैः 1 आद्याता प्रसिद्धीकृता.! अचर गायन्या 
मूरुवियालसमकता निपदीतवेन संध्यान्नवस्य काठचयत्वेन गाकत्याश्च तद्रुपते । रिसा ठ- 
रीयसदिताः इयनेन प्रणवादिकरिरोन्तिका गायत्री पच्वमीविय्यात्मिकापि सूचिता । 
श्रिकृटमेककरूटं ठ त्रिकूटे पत्रकुरताः इति वामकेश्वरवचनात्‌ । निपुरे चितयचाचस्व- 
रूपे । त्वमेव मूरविद्यैव । महतां यागादीनाम्‌ । शमेपरदा सुखरूपफठप्रदा } कर्मणां क्रि- 
याणाम्‌ । तत्तदशेनमुख्यशक्तिस्तत्तदशैनाधिदेवता ! अपि च पुनरपि । त्वमेव तव श्रीम. 
हानिपुर॒न्दर्यैव । ब्रह्म वेदान्तिनाम्‌ । कर्म मीमांसकानाम्‌ । ईश्वरी शक्तानाम्‌ । कर्ता 

<. [,*९ ©. ॥ प 
नेयायिक्रानाम्‌ । अहावाकाणाम्‌ । पुरुषः सांद्यानाम्‌ 1 हरिविष्णवानाम्‌ । सविता सौ- 
राणाम्‌ । वुद्धो वोद्धानामू 1 सिवः वानाम्‌ । तं त्वमेव । गुरः सवैपूज्यत्वाद्रणेशः 
सर्वषां त्वमेवे्यथैः ॥ । 


अतः परं कोरपश्रकद्मारा भगवया विश्व्षरैरे विठीनलं ज्ञतुरद््ञसवं प्रति- 
पादयति-- 


अनेप्राणमनःप्रबोधपरमानन्दैः शिरपक्षयु- 
वपुच्छातमप्रकटै्महोपनिषदां वाभ्मिः प्रतिद्धङ्तैः । 

कोकैः पञ्चभिरेभिरम्ब मवतीमेतत्रीनामिति 
ज्योतिःञ्वदुज्जवरात्मचपरां यो वेद स ्ह्यवित्‌ ॥ २१ ॥ 


~~ 


तिपुरामषहिमस्तोचम्‌ । १९ 


है अम्ब, एभिः पत्रभिः कोशैः कृत्वा भवतीमेतद्विश्वररीरे प्रटीनां यो वेद स ब्रह्म 
विद्धवति । एभिः कैः 1 अन्नप्राणमनःप्रनोधपपमानन्दैः । कथैमूतैः । िरःपक्षयुक्यु- 
च्छालप्रकटैः । पुनः किंभूतैः । महोपनिषदं वाग्भिः प्रसिद्धीकृतैरियन्वयः ॥ अन्नमयप्रा- 
णमयमनोमयविज्ञानमयानन्दमयेः । अन्नं शिरः, प्राणमनसी पक्षौ, प्रबोधः पुच्छम्‌, पर्‌- 
मानन्द आत्मा । एभिः कृता प्रकरः स्फुटैः । महोपनिषदां चतुवदशिरसाम्‌ । वा- 
ग्भिर्वाक्येः । प्रसिद्धीकतैः ख्यापितैः । कोशचैरुक्तकूपेः । पश्चभिः पच्चप्रकारेः। एभिरुक्तविे- 
पणसहितैः । अम्ब मातः । भवतीं त्वाम्‌। एतत्परटीनाभ्‌ एतस्मिन्विश्वश्षरीरे प्ररीनां प्रवि- 
छप्‌ । इति अमुना प्रकारेण । ज्योतिःप्रज्वरदुज्ज्वलातमचपछां ज्योतिषः म्रज्वरुदिवो- 
ज्ज्वलात्मना चपलां चश्चलाम्‌ । य उपासकः । वेद्‌ जानाति । स उन्योपदेश्चः । ब्रह्म- 
वित्‌. तच्छज्ञ इति ॥ 

पूर्वं श्रीमातः- इ्यारम्य 'अन्नप्राण- इयन्तैरेकर्विंशतिश्रकैयदहस्यं प्रतिपादितं 
तत्र सद्धरुतः पराप्तदीक्षस्यैवाधिकारो नान्यस्येति सहुरोः सकाशादीक्षाग्रहणस्यावद्यकतां 
तत्फटसिद्धि च मतिपादयति- 


८ विद्र [न [य्‌ 
सचित्तत्वमसीतिवाक्यविदितेरध्यात्मविचारिव- 
बह्ाख्येरतुल्परमाव्तहितैसतचेच्िमिः सदटरोः । 
तदप मुलारविन्दविवरात्संम्राण्य दीक्षामतो 


यस्त्वां विन्दति तत्वतस्तदहमियार्ये स मुक्तो भवेत्‌ ॥ २२॥ 
हे अर्थि, महूुरमंारविन्दविवरात्रिभिस्तचैः सह दीक्षां प्राप्य यस्त्वां विन्दति, 
सोऽतः (तदहम्‌” इति तच्वतो मुक्तो भवेत । क्थभूतस्य सद्धरः 1 ववदरूपस्य । कयभू- 
तैस्तैः । सचित्तत्वमसीतिवाक्यविदितैः । कैः । अध्यात्मवियारिक््रह्माख्यैः । पनः 
कीददौः । अतुटप्रभावसाितैः । इयन्वयः ॥ सचित्तखमसी तिवाक्यविदितैः सत्‌ व्रह्म, 
चित्‌ माया । इत्यनेनाततच्वं ठभ्यते स्थूरदेदशोधकतात्‌ । तत्‌. मायातीतम्‌ इयनेन 
विद्यातत्त्वं ठभ्यते सकष्मदेहशोधकत्वात्‌ 1 तं स्वयम्‌, इलनेन शिवत्वं छभ्यते । पटटदेह- 
श्नोधकतात्‌ । असि इनेन सर्वज्तवं रम्यते 1 समाधदेहदोधकतात्‌ । भध्यात्मदिव- 
ब्रह्म्यैः अर्थैः स्प्ट एव ॥ भतुलगप्रभावसदितैदेहचवु्यद्ुदधिद्वार जीवन्मुक्तिः तद्- 
यर्थः । त्निमिखिधाभिनरैः 1 सह्योः सस्संप्रदायवतस्तवदूपस्य पूर्णाभियेकम्ममत्रेण देवी- 
तादात्म्यसिद्धस्य । मुखारविन्दविवरात्‌ वक्रम्बुजद्वारा । संप्राप्य ल्च्ध्वा । दीक्षां पूर्णाभि- 
चेकाख्याम्‌ । अतो दीक्षाप्रा्यनन्तरम्‌ । व उपासकः । त्वां श्रीमहातरिपुरसुन्दरीम्‌ । वि- 
न्दति जानाति । तचतो यथार्थतः । त्‌ रद्य । अहमहमेव इति भावनया । आथ सरवो- 
ल्छृषटे 1 स संप्राप्तदीक्षः 1 मुक्तो जीवन्मुक्तः ! भवेत्‌ स्यात्‌ ॥ 
ननु मुकतिग्रदा अल्पायासपताध्या न्वासपूजाविस्ताररदिता अन्ये दैववैप्मवसौरादयो 


१, "विततैः" ख. 


१६ काव्यपाड ) 


वहवो मामौः सन्ति, ताहि बह्वायाससाध्ये न्यासपूजायपारे मपास्मन्मार्गे कथमेतावाना- 
द्रः कियत इवयाक्षिक्रवतीं भगवतीं सविनयमुत्तसयति-- 
£ क स क 
पिद्धाम्तेवहुभिः प्रमाणगणितैरन्येरविदयातमो- 
नक्षत्रैरिव सूर्वसन्धतमसं ताघन्न निर्भिद्यते । 
यावत्ते सवितेव संमतमिदं नोदेति विश्वान्तरे 
जन्तोर्जन्मनिनारणेकमिदुरं श्रीशांमवि श्रीरिवे ॥ २.९ ॥ 
हे श्रीक्षामवि, हे श्रीरिव, अन्येवहुभिः सिद्धान्तैरवियातमस्तावन्न नि्ियतते यावत्‌ 
हदं संमतं विश्वान्तरे न उदेति । (तावदन्येबहुमिः सिद्धान्तैरवियतमो न निभिदते । 
कैः किमिव ! नक्षत्रैः सर्वमन्धतमसंमिव । कथंमूतमिदं ते संमतम्‌ । सवितेव । करथ॑भू- ` 
तम्‌ । जन्तोर्जन्मनिवारणेकमिदहुरम्‌ । कथैम॒तैः सिद्धान्तैः । प्रमाणगणितैः इयन्वयः ॥ 
सिद्धान्तैस्तचदशौनाङ्गीकतैः } बहुभिननाविधैः \ प्रमाणमणितेः अपाणानि अनुमानादीनि 
तैमेणितैः साधितैः । अन्यैः ताकिकायैः। अविद्यातमः अविद्या अज्ञानं तदेव भमोत्पादक- 
त्वात्तमः । नक्षत्रैः तारकायैः । इव तद्वत्‌ । सवैमङ्ञेषप्‌ । अन्धतमसं महान्धकारः 
तावत्‌ तदवधि । न निषिधे । निमिते निःरेषं द्रीक्रियते । यावत्‌ यदवधि । ते तव । 
सवितेव सूयेषदशम्‌ । सेमतं सवेमततोत्तमम्‌ ॥ इदं (विश्वान्तरे स्वोदरे) । नेदेंति प्रचारं न 
प्राप्रोति । विस्वान्तरे िरेषेण स्वान्तरे स्वस्व जीवन्पुकलयपेक्षस्य अन्तरे हृदये ! अन्तोः 
सांसारिकस्य । जन्सनिवारणेकमिदुरं आमामीनि जन्मानि तेषां निवारणे एकं अद्वितीयं 
भिदुरं समथ॑म्‌ 1 शीञांमवि इं देतुगमं संबोधनम्‌ । अनेन पडन्वयक्ंभवपयेन्तं ज्ञानं 


९9.५३ 


तन्मतनिवोहकमियुक्तम्‌ । श्रीरिव श्रीकल्याणस्पे ¶ 
ननु अवियाविनाशकमातमानुसंधानं सकठसंमतं भवति तदि जीवन्पु्तिवाञ्छकैः 
“अथात्मा वरर श्रोतव्यो मन्तन्यो निदिध्यासितव्यः साक्षाकरतव्यः" इदयुपनिषद्कयं प्र 
माणीकृद् निरन्तरमासानुसेषानमेवर कतैग्यम्‌, किमर्थमदिमिन्रतिदुषैरे मन्मतेऽस्यादरः 
त्रियते इयाग्रहवतीं भगवतीं युनिरत्तरयति-- । 
आ न (५ [५ [3 - 
त्मासो सकलेन्द्रियाश्रयमनोवुच्यादिभिः शोचितः 
{क ¢ (8 ज [> 
कमावद्धतनुलनि च मरणं प्रामरोति यत्कारणम्‌ । 
तत्ते देवि महाविलपतरुहरीदिव्याुधानां जय- 
ससात्वां गुरूमम्युपेत्य कलयेत्वामेव चेन्पुच्यते ॥ २४ ॥ 
वि, तस्मात्कारणात्‌ त्वां गुरुमभ्युपेय त्वामेव, चेत्करख्येत्‌, तदा मुच्यते । य- 
स्मादसतावात्मा जनि मरणं च प्राप्रोति तत्कारणं ते महाविलासलहरीदिव्यायधानां जयः। 


धंभूतोऽसावात्सा । सक्डेन्द्रियाश्रयमनोवुख्यादिभिः शोचित 1 पुनः कर्थमृत्तः। कर्मा 
वद्धतनुः । इलन्वयः ॥ अत्मा जीवदस्चाविष्टः । असौ संप्ारादपरक्तः । सकलेन्ियाश्न- 


त्रिपुरामहिमस्तोत्म्‌ | १७ 


यमनोवुच्यादिभिः सकलानां कर्मेन्द्रियाणां ज्ञनेन्ियाणां च आश्रयस्तदधीनत्तया मनो 
वुखादयस्तैः । शोचितः शचं प्रापितः । कमौवद्धतनुः कर्मभिः सांसारकैर्िपिद्ानि- 
विद्धः, भावद्वा जडीकृता तनुः संस्कारः । जनिरुत्पत्तिः, ताम्‌ ! च समुचये । मरणं 
देहयागः, तमू । प्राप्रोति प्रयाति । यत्कारणं यतिमित्तम्‌ । तद्रक्यमाणम्‌ । ते भगवला; । 
देवि प्राग्वत्‌ 1 सहाव्िलसठहरीदिव्यायुषानां जयो मह्यविलपोऽभिनवनवविधश्ङ्गरसौ 
न्दयौणेवस्तस्य रयत्तरङरास्तद्रदिव्यान्यप्रतिहतसाम्यैवन्दादुधानि प्राशद्ुशधनुवणि- 
द्यानि तेषाम्‌ । जयः प्रतापो मोहनवद्यमारणस्तम्भनादीनि ! तस्मात्कारणात्‌ । त्वां 
त्वत्तादापम्यसिद्धम्‌ । गुर देशिकम्‌ । भभ्युपेय अलाराध्य ! कटयेत्‌ प्रभजेत्‌ 1 त्वामेव 
श्रीमहाननपुरुन्दरीमेव ! चेत्तदा । मुच्यते मोक्षो सभ्यते ध 
अतः परं भगवान्दुवीप्ता महापरनिः संप्तारसिन्धौ निमजनोन्मननाभ्यामतिदुःखितानां 
किंचिदुत्पननज्ञानानां माद्शानाुपरि कृपाविष्टः सविनयं श्रीमहातिपुरस॒न्दरीं भधयत्ति- 
नानायोनिप्रहखसंमववशाल्नाता जनन्यः कति 
पर्याता जनकाः कियन्त इति मे सेत्स्यन्ति च्रे कति । 
| ध, [न्व संपारसिन्धं [३ क 
एतेषां गणनेव नासि महतः न्धोविधे- 
भीतं मां नितरामनन्यदारणं रक्षानुकम्पानिधे ॥ २९ ॥ 
हे अनुकम्पानिषे इति कारणात्‌ मां रक्ष । कर्थभूतं माम्‌ । संसारसिन्धोविषेभीतपर्‌ । 
पनः कथेभूतम्‌ । नितरामनन्यद्चरणम्‌ । इतीति किम्‌ ! नानायोनिसहटखसंमववश्चात्कति 
जनन्यो जाताः, पितरोऽपि कियन्तो विख्याताः, भत्रे कति सेत्यन्ति एतेषां गणनेव 
नास्तीति । कथ॑मृतद्य विपैः । महव इत्यन्वयः 1 अर्थैः स्पष्ट एव ॥ 
ननु संसारदुःखनिवारणा्थं नानाव्रतानि नानाय्रागादिक्रियाः प्राक्तना्चार्यः प्रोक्ता 
कथं न क्रियन्ते । मदारधनायामिव किमाधिक्यमिति देव्याक्षेपे पुनिराट-- 
देहक्षोभकरैकर्बहुविपेदानिशय होमे्वेः 
संतानेहयमेधमुस्यसुमसेर्नानाविधेः कर्मभिः । 
यत्संकल्पविकल्पमौवमदिनं स्यातं पदं तस ते 
दूरादेव निवरतते परतरं मातः पदं निर्मटम्‌ ॥ २६ ॥ 
हे मातः, तख यत्पदं ख्यातं तच्रानाविधैः कर्मभिः कृता सेकल्पविकल्पभावमलिनं 
सरति ! ते पदं दृरदेव निवर्वते । कथंमृतं ते पदम्‌ ! परतरं निर्मठं चैलन्वयः । देद- 
क्षोभकरैः शपीरयोपकेः 1 त्रतैर्पवासादिमिः 1 वूटुविधैः नानाप्रकारः । दानैस्छलापुरुषा- 
दिभिः । जपैर्यदेवताविपयेः । संतनि्निल्तयन्नसप्रादिभिः । दयमेधमुख्युमलरछमे- 


~-~--------~------~---------------------------~-------------- ~ ----~--------- ~~ 
१. मरपस्तके तु सिन्धर्मिभिः' इति पाटो शय्यते, २. (सथ्यानः' इति मूठपुस्तक- 
पाठः, २३. जारः इति मूटस्तके, ४, श्राप्यम्‌" इति पृलयुस्तकस्योऽयं पाठः, 
३ 


१८ काव्यमसि ) 


धपुद्यमहायकञः । नानाविधैबहपरकरः । कर्मभिः क्रियाभिः । यलमाप्यम्‌ । संकल्पविकस्यभाव- 
मलिनं संकल्पः करोमि, विकस्य न करोमि, अनयोमवः संशलयस्तेन मलिनं सुखदुःख- 
परुदम्‌ । ख्यातं प्रपिद्धम्‌ । पदं स्थानम्‌ । तख कठः । ते परदेवतायाः । दूरादेव 
वहुष्यवधतिलापि न ! निवतैते परिषतेते । परतरं पसमाच्छृष्टम्‌ । मातरम्ब । पदं स्थानघर्‌ । 
निमैटं कठडइूरहितम्‌ ॥ 
अतः पर सकखमादकाभपवम्‌ठमतामकारदकाररूपां प्रसं चक्ति प्रस्तौति-- 
पञ्चशिन्निजदेहनाक्षरभवेनानाविधेधातुभि- 
हयैः पदवाक्यमानननेकेर्ीविनामावितेः । 
[कद [२ रि ॐ 
सामिगरायवैदर्थकर्मफल्ैः स्यातैरननौरिदं 
विश्वं व्याप्य चिदात्मनाहमहमित्युज्जुम्भसे मातृके ॥ २७ ॥ 
हे माते, स्वं नानाविधेधौतुभिर्विश्वं व्याप्य विदाना अहमहमिति उज्ज॒म्मते 
दूयन्वयः । प्ाशनिजदेदजाक्षरभवैमिजदेहः पराशरीरं तस्मानातानि प्रषटतानि तेभ्यो भव 
उत्पत्तयषां तैः ! परारूपसाक्षसमयलं सवेचागमे असिद्धम्‌ । नाना विघेषेहुप्रकारेः ।धाठुभि 
प्रसिद्धैः । बह्ैनीनाथेकैः । पदवाक्यमानजनकैः पदम्‌ अक्षरसमुदायः, वाक्यं पदसमु- 
दायः, मानानि छन्दांसि वाक्यसमुदायरूपाणि, एतेषां जनकैः कारणमूतैः ! मथौविनामा- 
विततैः अर्थ विना न भावित्तानि इति तैः । अ्थगुक्तेरियर्थः । सामिप्रायवद्थैकमैफरदै रिप्रा- 
येण कारणेन सष वतर॑माना येभ्य घटपयादयस्तेषां कर्म कतैव्यता तत्फछं निष्पत्तिस्तां 
ददति दर्शयन्ति तैः । व्यातैः प्रसिद्धैः । अनन्तैरगणिततैः । इदं वियमानम्‌ । विच्च चैखो- 
केयम्‌ । व्याप्य परिपू ! चिदाल्मना चेतन्यर्पेण । अहम्‌ अहम्‌ ईति उज्जुम्भकते उद्धोपं 
कुरुषे । माठके सृरभूते ॥ 
अतः परं सिद्धं श्रीचर् सदैवं प्रस्तौति- 
श्रीचक्रं श्रुतिमूख्कोश इति ते संारचेक्रालकं 
विरूयातं तदधिष्ठिताक्षरसिवन्योतिर्मयं पर्वतः । 
एतन्मन्नमयालिकामिररुणं श्रीमुन्दरीमिवेतं 
= च [9 [क ५ [क 
मध्ये जन्दपक्षिहेपीठडङिते त्वं ब्रह्मविया रिवे ॥ २८ ॥ 
हे रवे, ते श्रीचक्र श्रुतिमूरुकोशच इति द्यातप्‌ । कथ॑भृतप्‌ । संप्ास्चक्रात्पकम्‌ । 
पुनः कथंभूतम्‌ । तदधिष्टिताक्षररिवज्योतिर्मयम्‌ 1 पुनः कथैमूतम्‌ । सर्वतः श्रीन्दरी- 
मिरेतम्‌ । कथंमूताभिः † एतन्मन््रेमयात्सिकाभिः । पुनः कीदृशम्‌ । अरणम्‌ । मध्ये 


त्वं ब्रह्मविया । कथंभूते मध्ये ! वैन्दवर्धिहपीटलल्ति इयन्वयः । श्रीचक्रं मह 
त्रिपुरख॒न्दयौः पूजाचक्रम्‌ । श्रुतिमूखकोशः श्रुतीनां वेदानां मृं प्रणवः \ 'ओोद्कारपरमावा 


१. थ" मू ०, २. चिद्ये" मू ०. ३. भ्र्यातं' मूल ०. ४. शमितः मूक ०, 


निपुरामहिमस्तोत्रम्‌ । १९ 


वेदाः" इति वचनात्‌ । तख कोशभूतं श्रीचकरगतमध्यतनिक्ोणे तद्र कामकलाक्षरगत- 
वरिन्दुत्रयमयतवात्‌ । चिन्दु्याणं ब्रह्मविष्णुरुदरूपतात््‌ । श्रह्मविन्दुमैदेशानि वामा 
शक्तिरुदीरिताः इति ज्ञानाणेववचनात्‌ । विश्वं वमतीति वामा वामादक्तेः शब्दार्थ 
सशिकारणतेन श्रीचक्रस्य शुतिमूटकोशत्वमिलादिः । इति कारणात्‌ 1 ते ्रीमदानि- 
पुरखन्दयीः 1 संसारचक्रात्मकं संसारचक्रं काटचक्र देदचक्रं च । श्रीचक्रस्य काट- 
चक्रेण देशचक्रेण च साम्यं तनच्ररजेऽ्थविंशतित्तमे पय्ये श्रीरिषेन प्रतिपादितम्‌ । 
मयात्र यन्यगौरवभयानन रिष्यते । यैर मूटवियाक्षरेः श्रीचक्रं प्रतं तैरेवाक्षैः 
संसारचक्रं प्र्तमिति ज्ञानाणवोक्तिः । वथा--ठटकारालथिती जाता सकैटवनक्रानना । 
पवरारत्पीटसंपना सरवैतीभैमयी परा ¶ सर्वगद्रामयी सवकषेत्रस्यानमयी रिते । सकाराच- 
न््रतारादिभरहरारिखरूपिणी ॥ हकासच््विसंवाधन्पोममण्डटतस्थिता । ईकाराद्विश्वक्नयिं 
माया वुयोत्मिका प्रिये ॥ एकारद्विणणवी शक्तिधि्पालनतत्प । रकारात्तेजहा युक्ता प 
ज्योतिःस्वरूपिणी ॥ ककारात्तामदा कामरूपिणी स्फुरदव्यया । अर्धचन्द्रेण देवेशि वि- 
शयोनिरितीरिता । षिन्दुना रिवस्पेण दन्यरूपेण साक्षिणी ॥' इति । एवं संसारचक्स- 
कता मृरुविद्यायास्तदात्मकता श्रीचक्रस्येति वा साम्यम्‌ । विद्यातं प्रतिद्धम्‌ । तदधि- 
छटिताक्षरद्धिवज्योतिर्ययम्‌ । तदधिषटितानि श्रीचक्राधिष्टितानि यान्यक्षसणि तान्येव 
वीजभूतास्तत्तदावरणदेवतादिभृतवणास्त एव दिवा: । भगिमापतिद्यादयः कामाकर्धि- 
ण्यादयः । अनद्कुसुमादयः सर्वसक्षोभिण्यादयः सवैपिद्धिप्रदादयः सर्वत्ादयः 1 वभिन्या- 
दयः कामेश्वयादय एव ज्येोरतीपि तन्मयं तटयचुरं सवतः धीचक्रमभिव्याप्य एतन्मच्रम- 
यालमिकाभिः एतद्धियाक्षरपखताभिः। छकाराचदुरखं संदेवतं प्रखतम्‌, सकारात्‌ पोडशदटं 
सदैवतम्‌, हकारादश्दछं सदैवतम्‌, ईकाराचतुद॑शारं सदैवतम्‌, एकाराद्वदिरणारं सदैवतम्‌, 
रकारादन्तदश्षारं सदैवतम्‌, ककारादटकोणं सैवम्‌, अ्धन्दोचिकोणं सदैवतम्‌, विन्ये- 
्न्दवयिति मूकविदानवाक्षरे संपूर्णे श्रीकरे सावरणं प्रतिति मुनेरमिपरायः 1 उक्तं 
च ज्ञानाणेवे-- ठकारः एृथिवरीवीजं तेन भूविम्वपुच्यते । सकोरथन्द्रमा भद्रे कसपोडस- 
कालकः ॥ तस्मात्‌ षोडशपत्रं च हकारः हिव उच्यते । अषटमूर्तिः सदा भद्रै तस्मादमु- 
दठं मवेत्‌ ॥ ईकारस्तु सदा माया भुवनानि चतुर्दश्च । पाटयन्ती परा तस्माच्छनरकरोणं 
भवेत्प ॥ चक्तिरेकादशस्याने स्विला सूते अग्रम्‌ । विष्णोर्यानिरिति ख्याता सा 
विष्योदशरूपकम्‌ ॥ एकारात्परमेशानी चकं व्याप्य विजृम्भिता । दद्रकोणकरं तस्माद्र- 
कासे ज्योतिरव्ययः ॥ कलादशान्वितो वदिर्दशकोणप्रवतैकः । ककारन्मदनो देवि शिवं 
चाष्टलरूपकम्‌ ॥ योनिवद्यं तदा चक्रं वसुयोन्यङ्कितं वेप्‌ । भर्धमात्रा गुणान्पुते 
नादलूपा यतस्ततः ॥ चिकोणसूपा योनिस्तु चिन्दुना वैन्दवं वेत्‌ । कामेश्वरखष्यं तद्धि 
चाधारखरूपकम्‌ । श्रीचक्र तु वराहे श्रीवियावीयैसमवम्‌ ॥° इति । भव्णं वालार्दप्रमम्‌। 
श्रीषुन्दरीभिरधृतं भिया सौन्दर्थण सुन्दर्यः श्रीषुन्दरीप्रायाः । ध्रीमुन्दर्यीः परवमदाश्चवरसन- 
दसिदासनं कामेश्वराद्चेप्वेदनमिति विशेषः । वृतं पिषटितम्‌ । मध्ये मध्य 
निकोणमध्ये ! वेन्दवसिदषीरलल्ति भैन्दवं बिन्दुचक्रं तत्र तिटाप्तनं पूर्ञक्तस्पं तेन 


` २० काव्यमाला । 


ऊरिति निरपमशोभान्विते । वव श्रीमहानिपुस्न्दरी । ब्रह्मविद्या परतरह्यासिका । शिवे 
कत्याणक्पे ॥ ॥ि 
अतः परं पूणाभिेकसिद्धेन साधकेन श्रीचक्रावरणपूजानन्तरं परापूजाया अवरेयकत- 
व्युत्वाद्वियोद्धारं क्सेति- 
चिन्दुप्राणविसगेजीवसरहितं विन्दुतरिवीनात्मकं ू 
षट्‌ कूटानि विप्ैयेण निगदेत्तारननिबाखर्वेः ¦ 
एभिः संपुसितं प्रजप्य विहरेलासादमन््रं परं 
गुद्याद्वहयतमं सयोगजनितं सद्धोगमेोक्षप्रदम्‌ ॥ २९ ॥ 
बिन्दुः पत्चदशषस्वरः प्राणः दकारादिः विसरः रकिमन्यसखरः जीवः सकारः सदहितमे- 
मिर्मिलितं हंख इति पदं चिन्द्वासक दंस इति चिविन्द्रासकम्‌ । बिन्द्रादकिं विसतगौदिकं 
विन्दुविसगीदिकं चेति । चीणि कूटन्यनुक्रमेण द्युकमेणथैतान्येव चीणीति एवं षट 
कूटानि । यथा-भदौ प्वद्शष्वरः हंसः १, पोडज्स्वरः सोऽहम्‌ २,अ दंसः. अः सोऽहम्‌ 
इति षड्मिरक्षैरैः २, विपययेण पिलेमिन ततीयं द्वितीयं श्रथमं चेति कूटानि निगदेत. उच्व- 
रेत्‌ । तारत्रिवारावकतैः तार्यं प्रणवमाया श्रीबीजानिं वाका वाग्भवकामरजशक्तिवी- 
जानि बठबीजं खेमातकम्‌ । एभिः सत्तवीजैः । सपुटितमनुजोमविठोमेन गभीृतम्‌ । 
प्रजप्य यष्टसं्यां समाप्य । विदैरस्सुखमनुमवेत्‌ । प्रासादमनच्रं रमिति बीजं परा 
प्राहादप्रासादपराख्यपर्‌ ! परं परवीजं हकारं संयोजितमिति ज्ञेयम्‌ । उरक गुह्याद्दयत- 
ममर्‌ । गोप्यादरोप्यतरम्‌ । सयोगजनितं सकारपंयोजितम्‌ । सद्धोगमेक्षपरदं समीचीना 
भोगाः खक्चन्दनवनितागजतुरगारोहराजमान्यतादिकाः मोक्षं च प्रयच्छतीति । एतदुक्त 
मवति- क्रमेण पूर्वोक्तानि सघ वीजानि, ततः क्रमेणेबोक्तानि चीणि कूटानि ततः द्यौ 
हौः पुनव्यु्तमेण जीणि कूटानि तते व्युत्मेणेवोक्तसक्रबीजानि इति महापराप्रासाद- 
विया । अयं कोकः क्षेपक इति भासते । सुनिनातिगोप्यतवाद्धिथाक्षराणं प्रभाव एव 
वभितः । स्फुटतयोद्धारो न इतः । मया संप्रदायहुद्धत्वादच व्याद्यातः ॥ 
अतः परं श्रीनिपुर्ख॒न्दरीं सवौमरणमूषितां विन्दुचक्रसिहादनोपवि्ां महाराजोपचा- 
रररधितां मुनिः प्राथयति-- 
आताम्नाक॑म्रहसरदीप्तिपरमा सैोन्दगैसरेररं 
लोकातीतमरहोदयेरपयुता सर्वोपमागोचरैः । 
नानानष्यविभूषणेरगणितेनाज्वस्यमानासिः 


श्रीपातच्िपुरारिख॒न्दरि रु स्वान्ते निवासं मम ॥ ३० ॥ 
हे श्रीमातः दे त्रिपुरारिुन्दरि, चं मम स्वान्ते निवासं कुरु ! कथ॑मता त्वम्‌ ! अग. 
` १, क्षैः मल० २. व्ल मलय उ पङ्क न्-- न ् [1 [{ ४, ~ 
१" क्षरः" मूल ०. २. शवयवैः" मूख०. ३. “सपगतेः मूक०. ४. 


तिपेकेः* मढ ०. 


तिपुरामहिमस्तोचम्‌ । २१ 


गितेनीनानध्यविभूषणं यवा स्यात्तया उपयुता सती अमितो जाज्वल्यमान । पुनः 
करथमूता । भातान्ाकैसट्दीपिपरमा । कथमूतैिमूपयेः । सौन्दथसारेः । एनः वरयभूतैः। 
ठोकातीतमहोदयैः । पुनः कीरः । स्वोपमागोचैरेरियन्वयः । आत्तामासदत्रदीक्षिपरमा 
आतामराकौ बाठकोलेपां सदलं तख दतिः कान्तिस्तया परमा सरवोक्छषटा । सौन्दयै- 
सरः सोन्द्मन्धनेन्रवैः । भले पूर्णम्‌ । लोकातीतमहोदयर्ीकातीतो लोकोत्तये महोदय 
उत्को येपाम्‌ । मातजेननि । विषुरारियुन्दरि बिणएरारिः शिवस्तल सुन्दरी मनोहया 1 
ऊ विधेहि ! स्वान्ते हृदये । निवासं विश्रामम्‌. । मम त्दाराथकय ॥ 
ूशोकेन श्रीमहाभिपुरसुन्द्याः समुदायद्पेग भूपणन्यमिष्टयेदानी नानापुष्वारंकार- 
वसनानूषितायाः परमसौमाग्यशाठिन्या दष्टिगोचराङ्गमूयणानि मदायोगीश्वर्रणभारभ्य 
मुकुटान्तानि प्रस्तीति-- 
रिञचनरुपुरपादकङ्णमहायद्रायुलक्षारमा- 
ठकारङ्कितमद्धिपदडनयुगं श्रीषटुकालंकृतम्‌ । 
उद्वाखन्रेखचन्द्रसण्डरुचिरं रानजपाक्षनिभं 
वरमादित्रिदशसुराधितमहं मूर सराम्यस्विकि ॥ २१ ॥ 
हे अम्विके, तेऽ्रियुगमहं मू्रि स्मरामि । कथमूतम्‌ । रिशत्रूपुरपादकद्रणमदामु- 
द्ा्लाक्षारसाठकासाद्धितम्‌ । पुनः कथंभूतम्‌ । श्रीपादुक्रारुृतम्‌ 1 पुनः कीरशम्‌ । 
उद्धास्वन्नखचन्द्रलण्डरुचिरम्‌ । पुनः कीरक्षम्‌ । राजजञ्जपापंनिभम्‌ । पुनः कीद्टम्‌ । ब्रह्मा 
दित्रिदशायुतवितभियन्वयः । रिज्ञनिति दिज्ुपुरे पदक्य च महामुद्रा सुख्ष- 
रतश्च तेरठकारितम्‌ अद्ितं च 1 अद्धिपद्वजगुगं चरणकमल्द्न्दम्‌ । श्रीपदकारंकृतं श्री- 
पाके चिन्तामणिरचिते ताभ्यामर्ठंकृतं भपितम्‌ । उद्धास्रनिति उदरध्वं भास्वन्ति भरका- 
दमानानि नखान्येव चन्द्रखण्डानि तै रचिं सुन्दरम्‌ । राजनपासंनिमं राजज्जपा नूतन- 
जपपुष्यानि तैः सदशी निमा पल्य । त्रह्मादीति त्रद्मादयो व्रहयविष्णुश्ाचिदनषा इन्दा 
द्यः, अमुत दयाः, तैपंचिते समाराधितेम्‌ । अहं तवारधकः । मप्र मस्तके । स्मरामि 
भवयामि । अभ्विक्रे जनानि ॥ 
इदानीं परदेवतायाः सुमूषितं सुपूनितं नितम्बविम्बमनिषटीति- 
आरक्तच्छविनातिमार्दवुना निश्वासरर्यिण स- 
च [ककन कन निर्युक्तं फटेरुज्ज्वदे च 
त्कोगोयेन विचिन्नरतखकचविेर्युक्ताफेरुज्ज्वहेः । 
कूनत्काञ्चनकिद्िणीभिरमितः संनद्धकाश्वीरणे- 
रदीक्तं खुनितम्बिम्बमरणे ते पूजयाम्यज्िके ॥ ३२ ॥ 
टे अभ्पिके, ते सुनितम्बविम्बमदं पूजयामि ! कयमूतम्‌ । अरुणम्‌ । पुनः कथेभू- 
१. भासुर" मू०, २. भिपृनित्तः मूर ०. ३. यत्‌? मूट०. 


२२ काव्यमाहा | 


तमू } सत्कौरेयेन मुक्ताफठैः काच्ीगुगेश्च आदीप्तमियन्वयः । आस््तंच्छविना आर- 
क्ता छविः कान्तिर्यस्य तेन ! अतिमादघ्रूजा अतिकोमलेन । निश्वासहा्यैण निश्ासवा- 
युना कम्पनयेोग्येन । सत्कौरेयेन समीचीनपद्वखरेण । विचिचरतलखवितैरविचित्राणि 
नानाविधानि रलानि तैः खचितेरगम्फितैः । मुक्ताफरैमैहाकरिकुम्मोद्वैः । उज्ज्वले- 
दीचिमद्धिः । कृजत्काचनकिद्धिणीभिः कृजन्यः काञ्चनविद्धष्यः शुद्रषण्टिकाः ! अमित 
समन्तात्‌ । संनद्धकाव्वीगुणैः संनद्धा संधटित्ता काव्ची कटिमेखला तस्या गुणैः सूत्रैः । आ- 
दीप्तम्‌ अतिशयेन प्रकाक्ञमानम्‌ । सनितम्बविम्बं ख॒ष्टुं मनोदरं नितम्बविम्बं श्रोणिमण्ड- 
टम्‌. । अरुणमार्तम्‌ । ते श्रीमहातिपुरन्दथीः । पूजयामि भावयामि । अस्विके प्राग्वत्‌ । 
अतः परं चन्दनारिप्ं मणिमालाहारमूषितं ब्रह्मादिकानां स्तन(न्य)पानयोग्यं परदेव- 
ताकुचङ्म्मद्रयं प्रस्तीति- 
कस्तूरीनप्ारकुङ्कमरनोगन्पोत्कटेश्चन्दनै- 
रारिक्तं मणिमाल्यातिरुचिर म्रवेयहारादिभिः। 
दीक्षं दिव्यविमूषणेगणििर्जयोतिर्विभाखत्कुच- 
व्यानखर्णघट्ट्रयं हरिहसरह्यादिपीतं मञे ॥ ३६ ॥ 
हे जननि, ते कचव्याजस्रणघरद्रयपहं मजे इयन्वयः । कस्तूरी म्रगमदः, धनसार 
अगरुपच्वं कूरो वा, कुह्मं कादमीरप्रभवम्‌, एतेषां रजोगन्धेरत्कयनि तैः । चन्दनैः 
म॑टयजञैः । आलिक्तम्‌ आसमन्तात्‌ प्रठेपितम्‌ । मणिमाटया चञ्वेदर्थादिनिभितया । अति- 
रुचिरमयन्तभाखयम्‌ । वेयहायदिभिः यैवेयं कण्टमृषणप्‌, हारो गजमौक्तिकनि्ित 
तदादिभिः । दीप्तं प्रकारमानम्‌ । दिव्यभूषणेविश्वकमेणा रचितैः । अगणिततैरपरिमितैः । 
ज्योतिविमास्त्‌ ज्योतिरिव प्रकाशमानम्‌ । कुचब्याजस्वणैषव्द्रयं कुचन्याजेन स्तनमि- 
पेण सख्र्णैघटद्रयम्‌ । हरिदरब्ह्मादिपीतं तेषामेव तत्पानाधिकारत्वात्‌ । मजे ावयामि ॥ 
अतः परं परदेवताया बाहुचतुष्यं सुभूषितं कण्ठदेशं च प्रस्तोति- 
मुक्तारलविचित्रकान्तिङुलितेस्ते बाहुवह्ीरहं 
केयूरं ङ्गदबाहुदण्डवल्येस्ताङ्गटी भूषणः । 
संग्क्ताः कञ्यामि हीरमैणिमन्युक्तावटीकीटित- 
ग्रीवाप्विभूषणेन सुभगं कण्ठं च कञ्बुधियम्‌ ॥ ६४ ॥ 
हे देवि, ते बाहुवह्ीः कण्ठं च, अहं कटयामि । कथंभूता बाहुव्ीः । केयुराङ्गदवाह- 
दण्डवल्येहस्ताङ्गलीमूषणेशच पृप्क्ताः । कथ॑मुतेकीहुदण्डवसठ्येः । मुक्तारलविचिच्रकान्ति- 
ठेते: । कथेमूतं कण्ठम्‌ । हीरमणिमन्मुक्तावरीकीलितगरीवापद्यनेमृषणेन सुभगम्‌ । 


* 


१. जननि ते" मूढ ०. २. शेत्तम' मूल०. ३. भगिभिर्त्ताकलापीक्त मूरु०. 


विपुरामहिमस्तोत्रम्‌ । २३ 


विचि नानावेणो कान्तिर्छविस्तया रलितिरमनोहर । ते श्रीमहातरिपुरसुन्दयीः । वाह- 
वहीशवतुहस्तरताः । अहं त्वदाराधकः । केयुराङ्गदवाहुदण्डवलयैः केयूरा मणिबन्धनधार- 
णयोग्याः+अङ्गदाः करूपैसेपरितनभायधारणयोग्याः, बाहुदण्डवलयानि हस्तकटकानि कहूणानि 
च तेः । हस्ताह्गीभूषभहस्ताङ्गरीनां भूषणानि मद्रिकादीनि तेः । संपुक्ताः संयुक्ताः । कट 
यामि प्राग्वत्‌ । हीरमभिमन्मु्तावसी वज्ञगुलिकागरक्ता पुक्तावटी तया कीटितं जडीकृतं 
भीवापहविमृषणं तेन सुभगं कण्ठो गरदेशः ! चः समुच्चये । कम्बभ्ियं कम्बुः शु 
तद्रच््रीः सोभा यख ॥ 
सत्ःपरं देवतायाः पुप्रसत्नाया श्रीवदनं प्रस्तौति- 
प 
उद्य्ूर्णकरानिधिधिवदनं भक्तग्रसननं सदा 
संफुछाम्बुजपघ्रकानििसुषमापिक्ारदक्ेक्षणम्‌ । 
सानन्दं कृतमन्दहास्मप्रकृसादुभवत्कौतुकं 
कुन्दाकारखदन्तपङ्किशशिमापूर्णं सराम्यम्विके ॥ ६९ ॥ 
हे अम्बिके, ते वदनम्‌ अहं स्मरामि । कथमूतम्‌ । सदा भक्तप्रसत्नम्‌ । पुनः कथंम्‌- 
तम्‌ । संपु्राम्बुजपत्रकान्तिखुषमाधिक्तारदक्ेक्षणम्‌ । पुनः कथंभूतम्‌ । असछृत्सानन्दं 
यथा स्यात्तथा छतमन्दहासम्‌ । पुनः कीद्शम्‌ । प्रादु्मवत्वौतुकम्‌ । पुनः कीदशम्‌ । 
कुन्दाकारसुदन्तपद्धिशशिभापूणमिलयन्वयः । उथन्रुदयं प्राठः पू्णकलानिधिः परिपूणेपू- 
णिमाचन्दरस्तस्य श्रीः सोभा यस्य । भक्तप्रतन्नं भक्तानायुपासकानां प्रसतनं वाञ्छिताथेसू- 
चकम्‌ । सदा निरन्तरम्‌ 1 संफु्टं विकसितमम्बुजं कमं तस्य प्र्ताणां कान्तिः '“* **° 
सुषुमा परमा जञोभा तस्या धिकार दक्षं समथमीक्षणं यस्य । सानन्दं यथा स्यात्तथा कतम- 
न्दहासं कृतः प्रकटितो मन्द ईषद्‌ हासो येन । मसदद्वारेवारम्‌ । प्रादुभवत्कौठकं प्रयौ- 
तितकुतृहलम्‌ । कुन्दाकारा कुन्दकलिकाश्रेणिसमाना । युदन्तपद्धिः सुषमा सौभना 
दन्तानां पङ्कः अरावदिवेस्याः । शक्षिन इव भा प्रभा तया पूरणं व्याप्तम्‌ । स्मरामि 
प्रा्वद्‌ ॥ 
भतः पर परदेवतायाः समृषितं कणैयुगे नापाय्रमायं च प्रस्तौति-- 
तप्तखर्णक्रतोरकुण्डल्युगं माणिक्यमुक्तोषटप- 
द्वीराबद्धमनन्यतुल्यमपरं हैमं च चक्रद्रयम्‌ । 
शुक्राकारनिकास्दक्षममठं मुक्तफटं सुन्दरं 
विभ्र्कणैबुगं भजामि रछितं नाप्ता्ममामं रिवे ॥ ३६ ॥ 
हे रवि, तव नासाप्रभामं करणयुगं च अहं भजे । कर्थमूतं नासाम्रभागम्‌ । अमे 
सुन्दरं छितं मुक्ताफरं विभत्‌ । कथंमूतं सुक्ताफलम्‌ । शक्राकारनिकारदक्षम्‌ । कथं 


१, नि्ोन्दु मूल ०. २. चित्र" मू०, 


२९ कव्यमाडा 


सूतं कणयुगम्‌ । तपस्वणैक तोरङकुण्डलनुगम्‌ । अनन्धठुयं हैमं चक्रद्वयं च दधत्‌ । क- 
यंमूतम्‌ । माणिक्यमुक्तोसद्धीरवद्भमपरमियन्वयः । तप्तमनऊाहतं स्व जाम्बूनदं तेन 
छृतं निभ॑तम्‌ उरु विस्तीर्णं कुण्डलयुगं ताट्ड्ूयुगठम्‌ । माणिक्यानि मुक्ताव तैरुटस- 
द्धीरावद्धम्‌ । अनन्यतुल्यमन्येन ताट्ङकयुगेन न ठुस्यं तस्माद्विरक्षणम्‌ 1 अपरं द्वितीयम्‌ । 
हषं प्राग्वत्‌ । चः समुचये 1 चक्रद्वयं वदैखाकारं करणोध्ैभूषणम्‌ । शक्षाकारस्य निकरि 
धिक्ररे दक्षं समर्थम्‌ । अमरं निर्मठम्‌ । मुक्ताफठं गजकुम्भोद्धवम्‌ । सुन्दरम्‌ । बिभ्रद्‌ 
दधत्‌. । करणैयुगम्‌ । भजामि भागवत्‌ । रठितं मनोहरम्‌ । नासाभ्भागम्‌ । शिवे ॥ 
अत्तः परं परदेवताया वेणिका प्रस्तोति-- 
जातीचम्पकञुन्दकेप्ररजोगन्धोिकिरत्केतकी- | 
नीपाक्षोकरिरीषस्युखमेः प्रोत्त॑िता धूपिता । 
आनीखञ्चनतुस्यमत्तमधुपश्रेणीव वेणी तेवे 


भ्रीमातः श्रयतां मदीयहृदयाम्भोनं सरोजाख्ये ॥ ६७ ॥ 
हे सरोजाठये, हे श्रीमातः, तव वेणी मदीयं हृदयाम्भोजे श्रयताम्‌ । कथंभूता वेणी । 
जातीचम्पककुन्दकेसरर्जोगन्धो क्किए्केतकीनीपाशो कशचिरीषपुख्यकुपुमैः परोत्त॑सिता धू- 
पिता च । आनीखाज्नतुत्थमत्तमधुपम्रेणीवे्न्वयः । छरोकाथैः स्पष्ट एव ॥ 
अतः परं परदेवतायाः सुपूनितं सुमूषितं मस्तकममिस्तौति-- 
ठेसैरम्यविचिधरतेसचितं हैमं किरीोत्तमं 
गुक्ताकाश्चनकिकिणीगणमहहीरम्रबोधोञ्ञ्वलम्‌ । 
चञ्चचन्द्रकलाकङपर्लितं देवदधपुष्पाचितं 
मल्येरम्न विलग्नितं सुशिखरं बिभरच्छिरस्ते मने ॥ ३८ ॥ 
हे मातः, ते शिरो भजे । हैमं किरीयोत्तमं विभत्‌ । कथंमूतं किरीोत्तमम्‌ । ठेवा- 
उभ्यविचित्ररलखचित्तम्‌ । पनः कर्थ॑भूतम्‌ । मुक्ताकाञ्चनकिंकिणीगणमहादीरप्रवोधोज्ज्वे- 
ठम्‌ । पुनः कीद्चम्‌ । चच्चचन्द्रकठाकखापङलितम्‌ । सुरिखरं चेयन्वयः । ठेखाट- 
भ्यम्‌ अतिनिषिडं थथा सात्तथा विचित्ररलैनीनार्णैः खचितं मण्डितम्‌ । हैमं जाम्वूनदर- 


१, ककिर के" मूढ०. २. एतच्छोकस्थनि मूलु्तके शेकद्वयमिदमन्यद्यते-- 
उत्कं च सुवर्णरण्डकलितं पूथन्दुविम्बाकतिच्छन्नं भौक्तिकरलयिच्रवचितं क्षौमां- 
खेकोत्तसितम्‌ । मुक्ताजाठविम्वितं सके नानाप्रसूनाद्धितं चन्दोङ्धमस्वामसणि 
दधते श्रीदेवि ते स्वःियः ॥ १। वियामनच्ररहस्यविन्मुनिगथेः छुप्ोपचारचैनां वेदा- 
न्तश्रुतिगीयमानचरितां वेदान्तततात्मिकाम्‌ । सवीस्ता हि वुरीयतामुपगतास्लदमप्तिदेव्यः 
परास्त्वां निलयं समुपासते स्वविमवैः श्रीचक्रनाये रिवे ॥ २ ॥ 


तिषुरापहिमसतोत्रम्‌ । २९ 


खवणरचितः क््रषण्टिकषासमूदः, तेन सह यो हीरभवन्धसतेनोज्ज्वलं प्रकाशमानम्‌ । 
चश्रसयोत्तत्‌ (मानः) चन्द्रकलाना कंछापः सपः, तेन॒ ठलितं मनोर्‌ । देवहुपुष्पा- 
वितं कल्पदुमक्पुमपूनितमू । माल्यैः पुष्पमालामिः । अम्ब मत्तः । विठम्बितं ठछम्बराय- 
मानम्‌ । सुरिष्ठरे स्ट रिं को्वप्रभागम्‌ । विभ्रत्‌ दधत्‌ । जिर मस्तकम्‌ । ते श्री- 
महा्निपुरसुन्दयीः । भजे प्राग्वत्‌ ॥ 
अततः परं परदेवतायाः समालं साधययुगे वषुः प्र्तौति-- 
[५ 9 न | 
श्रज्ञारादिरसाल्यं त्रि्ुकन्मालिरतुचेरयुतं 
पवाङ्गीणपदज्गरागघुरमि श्रीमदवपरधूषितम्‌ । 
ताम्बूलारुणपदवाधरयुतं रम्यं त्रिपुण्ड दध्‌- 
यलं नन्दनचन्दनेन जननि ध्यायामि ते मङ्गलम्‌ ॥ ६९ ॥ 
हे जननि, तव वदः, भारं च अहं ध्यायामि ! करथेमूतम्‌ । -शद्कारादिरसाठयप्‌ । 
पुनः कर्थमूतम्‌ 1 त्रियुवनैरुल्यमौव्येवैतम्‌ । युनः कीट्शम्‌ । सर्वाहगीणसदङ्गरागसुरमि । 
पुनः कौट्सम्‌ । श्रीमत्‌. । पुनः क्थेभूतम्‌ । परूपितभ्‌ । पुनः कीदशम । ताम्बरूखारणप- 
छकाधरयुतम्‌ } कर्यभूतं मालम्‌ । नन्दनचन्दनेन रम्यं त्रिपुण्ड दयत्‌ ! मद्रलमियन्वयः 1 
-धक्ाररतादिनवरसानामाठयं निवासस्थानम्‌ । त्िमुनैः तरिमुषने जातानि तिभुवनानि 
तैः । बद्धि्वेकत्पिकान्न ) माल्यैः पथैः 1 अदुल्यनिरुपमैः ) युतं युक्तष्‌ 1 सर्वाहिव्तीं 
सदङ्गएगः समीचीनोऽद् रगस्तेन सरमि 1 श्रीमत्‌ धीः श्ञोमा वियते यस्य । वपुः स्वरूपम्‌ । 
भपित धुपवासिततम्‌ । ताम्बूेन मरण भर्तः प्ठवः अग्रभागो यस्यैताररेनाधेरेण युते 
सदितम्‌ । रम्यं सुन्दरम्‌ । बिष्ट तिलकम्‌ । दधत्‌ । भाटं ठलाटम्‌ । नन्दनचन्दनेन 
नन्द्नवनोद्धवचन्दनैन । जननि । ध्यायामि मावयामि । ते श्रीपद्देवतायाः । मङ्गं मद्रल- 
रूपम्‌ ॥ 
अतः प्रं परदेवताया ध्यानल फठमाह-- 
एवं यः सरति प्रबुद्धुमतिः श्रीमस्खरूपं परं 
वृद्धोऽप्याद्यु युवा भवत्यनुपमः खीणामनङ्गायते ) 
सोऽदेशवरथतिरस्छृताखिल्युरः शीनुम्मितात्ाल्यः 
एृथ्वीपरकिरीटकोविवखमीयुष्पा्िता्धिभवित्‌ ॥ ४० ॥ 
टे प्देवते, श्रीमस्तरूपमेवं यः स्मरति स शुद्धोऽपि युवा मवति, सीणां चानङ्गायते, 
अषिधर्तिरस्छृताखिलघुरः श्रीजुम्ितत्मालयश्च मवति, धरथ्वीपाठकरिरीटकोटिवकमाु- 
ष्पाचिताद्धिमेवेदितयन्वयः । एवप्‌ अमुना प्रकरण । यः साधकः! स्मरति मावयति। प्र 
वुद्धयुमतिः प्रबुद्धा प्रक पराप्ता सुमतियेख । धीमत्स्वरूयं श्रीमदयास्तव्र स्वहपं सावयवम्‌ । 
१, भुवरनी" मूर ०, २. वलिभिः" मूल ०. ३. श्िद्रयः" मूर. 
र 


२६ काव्यमाला | 


परं परमस॒न्दरम्‌ । बद्धोऽपि गक्तिन्दरियोऽपि। आश्य स्वल्पकाखेन । युवा तरुणप्रायः 
भवति खात्‌ 1 अनपमः पुरुषार्थेन । द्लीणां योवनोद्धतानाम्‌ । अनङ्गायते सान्द्र्वण स्व 
रूपध्यानरतः । अश्व्यम्‌ अणिमादिकं गजाश्वादिकं च तेन कृत्वा तिरस्छृता ठनां प्रा- 
पिता अलिलाशच ते सरश्च एतादशः सन्‌ । भिया संप्या जुम्मितं प्रो्सितं आत्मनः 
खकीयमाखयं मन्दिरं येन ! प्रथ्वीपालाः राजनस्तेषां किरीटानां मुकुटानां कोटिषु शि“ 
खरेषु वलरभ्यः स्वेषटदेवताप्रतादगमितदी्वौकारस्वणैमूषणानि तदुपरितन एष्परचितो 
पूजितौ अङ्गी चरणो यस्य । भवेत्‌ यात्‌ ॥ 
अतः परं देव्यायुधचिन्तनस्य फठमाह-- 
अथ तव धुः पृण्डृक्ुकृत्परिद्धमतिचयुति 
िञ्चुवनवधू्ुचयज्ज्योत्लञाकङानिधिमण्डलम्‌ । 
पकलजननि सारं सारं गतः सरतां नर 
खिभुवनवधूमोहम्भोधेः प्रपू्णैविधुभेवेत्‌ ॥ ४१ ॥ 
हे सकठजननि, तव पुष्शचुकृद्धनुः तिभुवनवधूं प्रति उयज्ज्योत्त्नाकञानिधिमण्डलं 
भवति इति प्रसिद्धम्‌ । कथंभूतं धनुः । अतिदयुति ।""*** नरः स्मारं स्मारं 
सरतां गतः सन्‌ त्रिभुवनवधूमोहाम्भोपेः प्रपूणेविधुमैवेदियन्वथः । अथ अपरं च \ तवं 
श्रीपहात्रिपुरतुन्दयीः । धनुः । पृण्डक्षुनिमितम्‌ । प्रसिद्धं विद्यातपम्‌ । अतिदुति भूरिकी- 
तिमत्‌। तरिभुवनवध प्रति उयज्ज्योत्ललया कलानिधेशवन्द्र्य मण्डङं बिम्बं विरहोत्पादकम्‌ । 
सकङ्जननि विश्वमातः । स्मारं स्मारं स्मरन्‌ स्मरन्‌ । गतः प्राप्तः । स्मरतां कन्द्प- 
ताम्‌ । नर उपास्तकः । त्रिभुवनवधूनां सुप्नरनागचीणाम्‌ । मोहरूपतमुदरस्य दृद्धिकः 
प्पूणेविधुः पूर्णिमाचन्द्र एव यात्‌ ॥ 
मतूनसरपच्चकर्रकटनुम्भणागुम्कितं 
विरोकमवलोकयत्यमल्चेतप्ता चिंतयन्‌ । 
अरोपरमणीजनस्रविनुम्भणे यः तदा 
पटुर्भवति ते दिवे बिजगदङ्गनाक्षोमणे ॥ ४२ | 
दे रिवे, यश्चिरोकं प्रसूनशषरपच्चकप्रकटजुम्भणागुभ्फितम्‌ अमखचेतक्षा अवठोक- 
यति सोऽरेषरमणीजनस्मरविनुम्भणे त्रिजगदङ्गनाक्षोभणे च पटुमैवतीयन्वयः । प्रसू- 
नानि पद्कजादीनि ! उक्तं च तच्रराजे-- कमलं कैरवं स्ककहृरेन्दीवरे तथा । सहका- 
रमिति प्रोक्तं पुष्पपच्चकमीश्रि ¶॥* इति । तान्येव शरा बाणास्तेषां पत्चकं तख प्रकटं 
१. छन्दोभद्गादिदृषणग्रस्तो ऽप्ययं पार्कानुरोधात्स्यापितः. पपं कृत्वाः मर ०. 


मह्ज्या सू * ३ मम्भोधिप्रपूणे मल०. ४, पप्रगरटगस्पनागम्प्ितः मल०, ५, 
चृश्चटम्‌ मूल ०, ६, स्वनः पठण 


तिपुरामहिमस्तोत्रम्‌ । २७ 


स्पुःटं जुम्भणं विकसनं ततर आगुस्फितम्‌ एतारशं विलोकमवलोकयति पद्यति । अम- 
छचेतसा स्थिरान्तःकरणेन । चिन्तयन्‌ मावयन्‌ । अशेपरमणीजनस्मरविजुम्भणे सकर- 
घ्रीजनस्मरविजम्भये ! यः साधकः! सदा निरन्तरम्‌ । पटुः समथः) भवति । ते पद्देवत्तायाः। 
शिवे कल्याणरूप । चरिजगदङ्घनानां क्षोभय वकश्षीकरणे ॥ 
अतः परं पाश्चचिन्तमग्रभावे प्रतिपादयति- 
पारां प्रपूरितमहापुमतिप्रकाशी 
यो वातवत्रिपुर॒न्दरि ख॒न्दरीणाम्‌ । 
आक्पणेऽसिरक्सीकरणे प्रवीण 
चित्ते दधाति पर जगत्रयवर्यक्ृत्सात्‌ ॥ ४६ ॥ 


हे महाचनिपुरमुन्दरि, अथ च यस्तव पाशं चित्ते दधाति, स प्रपूरितमहासुमतिप्रकशिः 
सन्‌ जगत्रयवद्यृत्स्यात्‌ । कथंभूतं तव॒ पदाम्‌ । सुन्दरीणामाकपैणे आकेटवश्षीकरणे 
च प्रवीणम्‌ । इयन्वयः । अर्थः स्पष्ट एव ॥ 


अतः प्रमङ्शचम्रमावं प्रतिपादयत्ति- 


यः खान्ते कलयति कोविदलिलोकस्तम्भारम्भणचणमत्युदारवीर्थम्‌ । 


| मातस्ते बिनयमहाङ्कद सैयोषान्देवान्लम्भयति च भूसुजोऽनयतेन्य्‌॥४४॥ 


हे मातः, यस्ते विजयमहाङ्भदं स्वान्ते कठ्यति स सयोपान्‌. देवान्‌ स्तम्भयति, मू 
भजः स्तम्भयति, अन्यैन्यं च स्तम्भयति ! कर्थभूतः सः । कोविदः ! कथंभूतं विजयम- 
दाद्कशम्‌ । अिलोकस्तम्भारम्मणचणम्‌ । पुनः कथंभूतम्‌ । अघ्यदारीयेमिखन्वयः । य 
साधकः । स्वान्ते हृदये ! कठयति चिन्तयति । कोविदः विचक्षणः ! तिलकस्य स्वग- 
मरत्युपाताखरूपस्य ! स्तम्भः ताटस्थ्यं तस्यारम्मणं कतैव्यता त्र चणः दक्षस्तम्‌ \ अ~ 
दयदारवीयैम्‌ अल्यन्तसुदारं परोद वर्धं य॒स्य तम्‌ । मातर्जैननि । ते आग्वत्‌ । विजयम- 
हाद विजयप्रद महाद्कयो विजयमहाङ्करस्तम्‌ । सयोषान्‌ योषिद्धिः सह वतेमानान्‌ । 
देवाम्‌ दिवि क्रीडनपरानू्‌ । स्तम्भयति स्थगयति । भूयुजः राजानस्तान्‌ । भन्यतेनयं 
परसैन्यम्‌ ॥ 

अतः परं चठुरायुधध्यानस्य विरेषफठमाह-- 

चपध्यानवशाद्धयोद्धवमहमोहस्य श्डुञ्नृम्भणं 
भ्ख्यातं प्रपतरेपुचिन्तनवरर्तेत्तच्छरव्यं धीः । 


१. (सगोषान्‌ मूल०. २, शूभजीधैन्यम्‌' मूल ०. ३ च्वापाद्धया' सूल०, » (त्तस 
क्षरयं' मू. 


२८ कव्यिमार } 


पाशध्यानवशात्समस्तनगतां खयोवशत्वं मह- 
दर्गलम्भमहाङ्शस्य मननान्मायाममेयां तरेत्‌ ॥ ४९ ॥ 
हे मातः, सधीः, चापध्यानवकाचापध्यानतत्परः सन्‌ मवोद्धवमहामोदस्य भवास्सं- 
सारादुद्धवो यस्यैतादशो महामोहस्तस्य व्युज्जुम्भणं विगतसुज्जुम्भणं प्रसरणं यस्मत्तत्तथा 
करोति इति प्रव्यातं प्रसिद्धम्‌ । प्रसवेघुचिन्तनवशात्‌ पुष्पवाणभावनापरः सन्‌ वयाच- 
न्तयति, तत्तत्‌ शरव्यं रक्ष्यं करोति । पाशध्यानवशशात्‌. पारचिन्तनतत्परः सन्‌ समस्त- 
जगतां सकखाहितानां श्रयः काठस्य वदशत्वं नयति । दुगेस्तम्ममहाङग्स्य मननात्‌ 
निरन्तरं चिन्तनादमेयां मायां तरेत्‌ ॥ 
तः परं पूर दराविशतितमश्मेके '्द्रपस्य गुरेमलारविन्दविवरादीक्षां संप्राप्य पक्त 
भवेत्‌" इयक्तम्‌ , चतु्िशतितम्िकि त्वां गुरुमभ्युपेय लवामेव कल्येत्तदा मुच्यते" इ- 
सुक्तम्‌, तहिं साधकस्य परदेवतातादात्म्यिद्धिकरं मातकादिन्यासजाछं नोक्तमिति सि. 
हावलोकनन्ययेनाराङ्कयाह-- 
४. ~ [त [के ध 
न्यासं कृत्वा गणेशयरहमगणमहायोगिनीरारिषीेः 
पञ्चाशन्मातृकार्भैः सहितबहुकटेरष्टवाग्देवतामिः । 
प॒ श्रीकण्ठादियुभैर्निज्ञविमरतनो केरावाचेश्च तच्चैः 
पटव्रिशद्धिर्राचमगवति मवतीं यः सरतस त्वमेव ॥ ४६ ॥ 
हे भगवति, एवं न्यासं कृत्वा भवतीं यः स्मरेत लमेवेयन्वयः । न्यासं गुरदर्रितमा- 
गैण कृत्वा विन्यस्य । गणेेयादिन्याताः पद्धतिषु स्पशः । निजविमलतनौ निजा स्व- 
कीया विमला पापरहिता तनुः शरीरं तस्याम्‌ । इनेन पापपुरुषदादादिकृतभू(द्र)तष- 
दविप्राणप्रतिष्टदिहन्यासान्‌ कुयौदिति सूचितम्‌ । अन्योऽथैः स्पष्ट एव ॥ 
अतः परं परदेवतोपासकस्येहिकफकर्माह- 
सुरपतिपुररक्ष्मीनुम्भणातीतक्ष्मीः 
पर्रति निजगेहे यस्य दैवं त्वार्य । 
विविधर्वेहुकलानां पा्भूतस्य तस्य 


चिभुवनविदिता ता न॒म्भते स्पूर्तिरच्छा ॥ ४७ ॥ 
हे आव, यस्य तं देवं तस्य निजगेहे सुरपतिपुरलक्ष्मीजम्भणातीतलक्ष्मीः प्रसरति । 
क्रं च तस्य स्ता अच्छास्पूर्तिजुम्भते । कर्थमूता । तरिभुवनविदिता । कथभूतस्य तस्य । 
विविधवहुकडानां पराचभूतस्येयन्वयः । पुरपतिरिन्द्रस्तस्य पुरममरावती तत्र या ॒रक्ष्मी 
सपात्तत्तस्या सम्भरण विलापस्तदतीता ततोऽप्यधिकविलासवती । प्रसरति प्रभवति । 


१, ^्तरे' पूठ०. २. धविमटनिजतनौः मूल०, ३. मुहुः मूल ०, ४, र्टः मूर ०. 


विपुरामहिमस्तोचम्‌ । २९ 


निजगेहे उपासकाख्ये } यस्य यस्य कस्यापि 1 दैवं दैवतम्‌ } तं श्रीमहातरिपुरसुन्दरी । 
अरिं श्रेष्ठे ! विविधवहुकखानां विविधा नानाचमक्तारकारिण्यो वद्योऽनेकाः कटाः 
वियास्ता्मू । प्रभूतस्य निवासप्रायस्य । तस्थ सखदीषस्य । त्रिसुवनविदिता जोक- 
नयतिद्याता । सा देव्यनुम्रहप्रतादाज्ज(तमात्ता) । जुमभते प्रकाशते । स्पूततिश्वमच्छतिः ! 
अच्छा निर्दोषा ॥ 

अतः परं मानसार्चैनमाह-- 

मातस्त मू्युवः खर्महरति दतनुस्त्वन्तरिभेन्दुर्थ- 
रात्पा डुकामरेनद्रेरपि निगममहाव्रहममिः प्रोत्तराक्तिः । 
प्राणापानादियुक्तैः कछ्यति सकर मानसं ध्यानयोगे 
येषां तेषां स्रपयी मवति सुरकृता ह्यता योगिनां च ॥ ४८ ॥ 
अयं शोकः पाठश्चमान्मया न व्याख्यातः । रिष्टविवारणीयः ४ 
अतः परं सविनयं देवीं प्राथेयति-- 
के मे बुद्धिर्वाचा परमविदुषो मैन्दप्तरणिः 
क ते मातर्जद्यधरमुखविवुषश्याप्तवचसाम्‌ 1 
अभून्मेः विम्पूर्तिः प्रतरमहि्नस्तवनुतिः 
९ 
मिद्धं क्षन्तव्यं बहुरतरचापल्यमिति मे ॥ ४९ ॥ 

ह मातः, इति कारणात्‌ कर्म प्रसिद्धं बहठतरचापस्यं क्षन्तव्यम्‌ । इतीति किम्‌ । मे 
मतिः क, मे वाचापि क, ते पररतरमर्हि्नस्तवनुतिः क ! कथुमूता मे मतिः । मन्द्‌- 
सरणिः । कथ॑भूतस्य मे) परम्‌ विदुषः । कथंभूता स्तवनुतिः । ब्रह्मप्रमुलविवुधस्थाप्त- 
वचसां मन्दस्तरणिः ४ 

अतः परं साधकमनोगतं देवीं विकज्ञापयति-- 

प्रसीद परदेवते मम हदि प्रभूतं भयं 
विदार्य दरिद्रतां द्य देहि सरवजतेताम्‌ । 
[स + 3८ 
पिषेहि करुणानिधे चरणपद्युर्मं संय 
विरदरितनरा्ति ्रिपुरख॒न्दरि श्रीरिवे ॥ ९० ॥ 

१, (ऋषि मूक ०. २. रिक्षस्य धुयां राज्ञां रकरन्दुसू्येनदमिरयि निगमा. मूल ०. 
३. शृततङ्ग" मूल ०. ४. श्रह्मवियेति जन्तोः" मू ०, ५. मन्द्रे; मूल०, ° श्वा- 
न्त मूख. ५, ननो" सूरु०. <. भ्रदीद मूल ०. १. मिह मेः मूल ०, १०. शकैः 
मक. ११. नादय जरात मूर. 


३० काच्यमारा ] 


हे परदेवते, चं प्रसीद प्रसन्ना भव 1 हे करुणानिधे स्वयं चरणप्रदयुग्म विघेहि षि 
रोषेण ध्यानयोगगम्यं कुर । कथंमूतं विदारितजरति 1 अन्योऽधेः सयष्ट एव ॥ 
इति तरिपुरखन्दरीस्तिमिमां पठेः; सुधी 
सर्वदुरिताटवीपटरुचण्डदावानरः । 
भवेन्पनसि वाज्छितं प्रचुरसिद्धिकद्धिमेवे- 
दनेकविधसंपदां पदमनन्यतुल्यो भवेत्‌ ॥ ९१ ॥ 
९ति पूर्वोक्तां निपुप्युन्दरीस्व्ति महिमनस्तवकूपामिमां मल्कृतां पठेत्‌ प्रतिदिनमावतते- 
मेयः भक्तः सुधीः कतनिश्वयः सः सर्वैडुरिताटवीपय्ठं सवैपापारण्यसमुदायं प्रतिचण्डस्‌- 
वानलो भवेत्त्‌ \ पस्य मनसि वाञ्छितं च भ्वेत्‌ दखादि । सुगममन्यत्‌ ध 
पुन्नोगते प्राथेयति-- 
संगीतं सरसं विचिज्रकवितामाख्नायवाक्यस्ति 
व्याख्यानं हृदि तावकीनचरणद्न्ं च सवेत्तताम्‌ 1 
श्रद्धां कर्मणि शाम्भवेति विपुर श्रीजम्भणं मन्दिरे 
सौन्दर्यं वपुषि प्रदेहि जगतामम्बेश्वरि श्रीरिवे ॥ ५२ ॥ 


अथै; स्पष्टः ¢ 
अतः परं पदिश्नरस्तोश्रपाठनिर्तस्येहिकफरमाह-- 


परथ्वीपारप्रकट्सुकुरखग्रनोरङ्धिताङ्धि- 
विद्ुतपूनासतुतिशषततमाराधितो बापितारिः । 
विचयाः सर्वाः कलयति हदा व्याकरोति प्रैवाचा 
सोकाथर्ये्नवपैरिन्दुनिम्बरप्रकज्ञेः ॥ ९२ ॥ 
अथैः स्पष्ट एव ॥ 
भूष्ये चैदटुष्यु्दिनकरकिरणाकारमाकौरतेनः 
ज्ञानं भूरिमार्म निगैमनिगमनं दुर्ममं योममार्मम्‌ । 
आयुण्य तरहपे्यं हरमिरिविशदं कीतिमभ्यत्य भूमौ 
देहान्ते ब्रह्मपरं परतरचरणाकारमम्येति विद्धान्‌ ॥ ९४ ॥ 


१. श्ादतममीषटसतिद्धिभवेत्‌ः मूल ०. २. शुर्सत्कविवसरणीमान्नायवाचां स्प्रतिं 
मूख ०, ३. "कालिकितिः मख ०, ४, "वियुपूजानतिनति" मर ०. ५. श्रभावाष्टो" मल 
६. ` मरमानचवः मूर ०. ७, श्प" मूक ०, ८. सुव्यक्तं भतिः मठ ०, ९, निजत्‌- 
नुकटठनः मृ ०. १०. सांख्यः परर ०, ११. शिवः म 


तिपुरामहिमस्तोचम्‌ । ३१ 


स विद्वान्‌ भूमौ प्रोक्तमेतदभ्येव देहान्ते परतस्वरणाकारं ब्रह्मपारमभ्येतीलन्वयः । 
मूष्यं भूषणम्‌ । वेदुप्यं पाण्डियम्‌ 1 भकारतेजः दिनकरकिरणाकारम्‌ । भूरिमारगं सार्वप- 
थीनम्‌ 1 सृन्ञानं निगमनिगमनं च निगमानां वेदानां निगमनं व्याख्यानं करोति च । दु- 
गमं दु्प्ाप्यम्‌ । योगमार्गं योगाभिनिवेश्म्‌ । त्रह्मपोप्यं ब्रह्मणा तुल्यम्‌ । आयुष्यं कल्पा- 
न्तस्थायित्वम्‌ । हरगिरिविशदां केटास्तवदटुज्ज्वटाम्‌ । कीिमभ्येय अनुभूय । विद्वान्‌ वि- 
योपासकः । देहान्ते शरीरत्यागानन्तरम्‌ । नल्मपाम्‌ अपारं ब्रह्मस्वरूपम्‌ । परतरचरणाकारं 
परतरायाः श्रीमदान्रिपुरसुन्दयीः चरणाकारं निवीणं चरणरूपमभ्येति प्राप्रोति ॥ 

अतः परं दुर्वासा मुनिः स्वकृतस्तोत्रे स्वद्यायर्थं स्वनामनिवन्धनं करोति- 

9 
दुरवापा विदिततत्वमुनीश्वरेण 
विद्याकटायुवतिमन्मथमूर्मिनैतत्‌ । 
तों ६4 [^ क 9 [4 
सतोत्रं व्यधायि रुचिरं विपुराभ्विकाया 
पु ५, ज 3 
वेदागमोक्तपट्टेविदितेकमूतिः ॥ ५५ ॥ 

दुर्वाससा चिपुराभ्िकायाः स्तोत्रं व्यधायि कृतमियन्वयः । दुष्टं दुःखदं शणसू्र- 
निमितवल्कटव्याघ्रचर्मैरिकरक्ञितवघ्रादिकं वासो यस्य । विदितं ज्ञातं तत्वमुपनिपत्सारं 
येन मुनीनां मदायोगीश्वएणार्पीशचर आचाय एतादृदोन । वियारूपाः कलारूपा या युव 
तयः तातां मन्मवमूतिना त्राहुमौवकारकलवात्त । स्तन शरीतनिपुरमदिमाल्यम्‌ । व्यधायि 
कृतम्‌ । संचिरं देवीप्रीतिकसम्‌ । निपुयम्विक्रायाः । कथंभृतायाः । वेदोक्तेरागमोक्तेश् 
पटैः स्वरूपनिरूपकरग्रन्धैधिदिता ज्ञातेका मूर्तिः स्वरूपं यस्याः ॥ 

सदसदु्रहनिग्रहयृही तमुनिविम्रहो भगवान्‌ । 
¢ [> ५ © [स [> थम 
सवाप्तायुपनिपदां दुवा जयति देरिकः प्रथमः ॥ ५६ ॥ 
सतामसतां चानु्रहानिग्रदा्ं एदीतः सुनिविम्रहो येन । भगवान्‌ महानुभावः! 
सर्वासां चर्वदोक्तानाम्‌ । उपनिषदां त्निरूपिकाम्र. । जयति सूर्वोर्थेण विजयते । 
देशिकः प्रथम भय आचायः ॥ 
छत्रं चामरयोर्युगं व्यजनमादश्ंस्तथा मर्द॑खो 
भेरीश्षहुख्रदद्नकादखकठागीतं च वरय तथा । 
साष्टं प्रणतिः स्वतिर्वहुविधा चेतत्तमस्तं मया 
संकल्पेन समर्पितं ननु रिवे संतुष्टये कल्पताम्‌ ॥ 
उषु नीवेप्वपि दर्नेपु प्रकादते देवि तव स्वरूपम्‌ । 
समुज्ज्वलयिव दि यज्ञवाटे मातद्गवेद्मन्थपि जातवेदाः ॥ 


१, शविदितमादिसुनीश्वरेणः मूक० २. थथाथेरचिर मूट०, ३. मूर्त सूट०. 


९१९ काव्यमाडा) 


इति ेषुरं श्रीमदि्नं गुङत्तया मया व्याकृतं भ्ीतये सिद्धये च 
ततां साधकानां सुवियैः सुधीरेश्िरं लोकनीयं हदा निश्चलेन ॥ 
यन्नैव यत्रैव मनो मदीयं तत्रैव तनैव तव स्वहूपम्‌ । 
यत्रैव यत्रैव रिते मदीयं तत्रैव तन्नैव पदद्वयं ते ॥ 


दति श्रीदुरवासतसा मुनीन्द्रेण विरचितं श्रीतिपुरषन्दरमदिन्नः स्तोत्रं संपूथम्‌ । 


खड्रातकम्‌ | 
(सटीकम्‌ ।) 
कस्पातिक्रुरकाटशरुकुटिकुटिक्ताकसपकलषामयु्ठिः 
कुष्यत्काटीकयक्षाङ्कित[प्]कल-'' """'निमे(पे)कान्तकारी । 
क्रीडत्यस्याक्रमेण ककचकृतिकृती कुन्तिम्मि)कुम्माग्रकूट- 
कोडेषूरछृत्तकरण्ठोत्यितरषिरकणाकी्ैकोणः कृषणः ॥ १ ॥ 

[अस्य दीका चटित ।] 

सं गरद्वद्धिः सरांशोः भलरखरशिखाः खण्डयन्येर्मयूखेः 

खेखासंस्येषु खज्ञीक्ृतरणरत्िकः संखानां खमि(नि)्नम्‌ 1 
घ्यातः सस्यस्य खानिः खट कमितृजुषां सेचरीणामसर्वः 
खेरप्युत्वातखडप्रतियुवदु खनत्कारवानस्य खजः 1 २ ॥ 

[अस्य रीका चुधिता ।] 

गाच्रस्य -“""“ """" प्तिग्रहणमवगणय्यायतः खर्ममारमे 

ग्रसयन्नस्य(2) महभरप्तरकरगुणितोदग्रनाग्रद्मस्िः ) 
गर्वोश््मन्थिगोचमहिररिपु"""""““ “ भङ्गीगृहीतो 
गर्जलयगरे्यग्यग्रहगिखनगुरुः संगरे मण्डरय्रः ॥ ३ ॥ 

[स्य रीका चुटिता ॥ 

१. अस्य ॒काव्यस्येकं पुस्तकं कर्मीरमहाशजानां जम्बूनगरस्थपुस्तकाठयस्थपुस्त- 
कतः पव्नददीयविशववियालयाध्यक्ष्ीयुतिटरर्देन्‌ (04. १.१ भशि, 1711. 2.) 
महदववधाप्रच्यवताय स्वपुस्तक्रटयस्यापतमस्मभ्य काव्यमाद्यं दत्तामति तषा मद्यान्च- 
यानामुषकारं वणेधिदुमक्षमास्तेषां धन्यवाद प्रकाश्चयामः, अस्य च पुस्तकस्यान्तिमपत्रा- 


आभेन नवनवतिरेव शोका उपठब्याः. रीकापुस्तक्रेऽपि प्रारस्मे मध्ये च पत्राणि समाप्तिपतं 
च नोपटब्धानीति केवेनोम काल न ज्ञायते. 


खद्धरातकम्‌ । ३३ 


घ्राणं संम्रामरक्षम्या घनसतियशसमद्धि[ता]न्ोम८९)"*“* 
^ ाहप्स्ारघुद्धयलघु्भीत्यवोघस् विघ्रः । 
घोटः कैर्तर्घनामापधनगनघदघातनेर्धृण्यनिघो 
धूणैतयु "“""“" ““" “""रधृणिपतमाध्राति घोरोऽसख खङ्गः ॥ ४ ॥ 
[अस्य दीका च्ुटिता ॥] 
चण्डश्वण्डीराचक्षुश्िरश्रतविपमाचिष्वनाचानुभे 
चण्ड्याश्चामीकरा "“" जनचयरव ""““ "“"कोरयचज्चुः 
चित्रं खाचान्तवीरा सुरपि८(शरविरुचा चुभ्वितश्चाकचिक्या- 
चशुःकमीणि चूपत्यचिररचिर्चां वच्चकोऽस्यातिरुचैः ॥ ९ ॥ 
[अस्य दीका घटिता ॥] 
[ग]या-.' "“""सूपोच्छहितरिपुष्ुचो छादनं छृच्छरदेशे 
छायावाहाश्चनेखच्छलपमिति रुपतच्छोर्यकाराटिपुच्छम्‌ । 
“^ "-"तच्छाति "“““ “च्छिदुरगणचण्ेकद्च्छो ककार 
छायाकान्तच्छवीच्छाव्यतिकरवरातो मृच्छ॑तीद्धोऽसख खङ्गः ॥ ६ ॥ 


“"" “*" " "° "°" वित्तदिचदुरगणचणः । नतेन वित्तः- इति चणप्‌ 1 छेकानां ना- 
गराणां ह्छककारी ॥ 
१ [० [५ 
जद्धालो जेबजन्याजिरभरुवि जनयज्ञन्तुनाते ज्वराति 
जीवातुबीहुनस्य विजगति जयिनो दोथुनङ्गस्य जहा । 
ज्याजानिर्व्याघ्रनाग्रद्नरदनरिडामज्लनाजल्योग्यो 
जातज्वाले जयवानिह्‌ जयति जगजित्वरोऽमुप्य खङ्गः ॥ ७ ॥ 
जमिति ॥ अमुष्य खङ्ग इ छोके जयति 1 किंविधः । जे जयी यज्जन्यं संमा- 
मस्तस्याजिरमृवि जद्वाटः । सत्वर इयर्थः । “जद्वालोऽतिजवे" इयमरः । जन्तुजाते प्रा- 
णिमात्रे ज्वराति ज्वरपीडां जनयन्‌ । त्रिजगति त्ैटोक्ये जयिनः पराक्रमवतो वाहुजस्य 
्षचरियस्य जीवातुर्जीवनौषधम्‌ । (जीवातर्जीवनौषधम्‌* इत्यमरः । पुनः किंविधः । अथवा 
चरिजगति जयिनो दोभरजङ्गस्य वाहुसपैस्य जिह्वा । ज्याजानिवैुधाजानिः । जायाया 
निङ्‌ । "वसुधामैर्व्योज्याः इति मेदिनी । व्याघ्राश्च जाग्रह्ूजरदनाशच रशिटाश्च तासां भ- 
नं तव्ाजखं योग्यः । जाता ज्वा यस्मिन्स तथा । अतएव जटावान्‌. । जगनित्वरः ॥ 
५ 


४ 


३६४ काव्यमारा । 


्ात्काराज्ञेननन्ये श्षगित्ति जनयतो जम्मिक्णैञवरातिं 
इव्डावातानुकारान्ञणञचणितिञ्णत्कारिणः प्रोजिहानः । 
्नाषाङ्की तामवस्थां क्षमिति रिपुजनं माहयन्धूजयीष्ट 
सरतरम्राहितेषूज्ज्ितरणरभसं मोजिहीतेऽस्य खञ्जः ॥ ८ ॥ 
वादिति ॥ अस्य खद्न उच्दितरणरमसं संप्रास्तादरं यथा स्यात्तथा प्रोजिहीते म- 
च्छति । िंबिधः । जेचजन्ये जयक्षीले संप्रामे क्षगिति ात्काराननुकरणशब्दान्परौनिहानः। 
इृतवानियर्थः । ओहाङ्‌ मतौ" । किंविधाञ्ज्ञात्काराच्‌ । इञ्ज्ञावातानुकारान्सद्रिक- 
वातसदश्ान्‌ । पुनः किंविधान्‌ । ्षणञ्चणितिक्षणत्कारिणः । किङ्वेन्सन्‌ । श्ाषाद्भीं 
मान्मथीमवस्थाम्‌ । भस्मरूपामिलथैः। रिपुजनं वैरिरोके स्षगिति रीध्रं ्राहवयन्‌ । किं 
विधामवस्थाम्‌ । धूरजैटेः रंभोरिम्‌ । न्रा येऽदितास्तेषु शूरेरनन्‌ ॥ 
रंकासेद्धष्धिता या क्षटिति विधट्यन्कोर्डिश्ापयष्ठी- 


| ^>, क 


ङ्ग विद्िङ्धिरीणां करटिकटकयहातिकरुद्टाग्रकोरिः । 
दष्कूदेध्िकूषः कटुकुटिरुषदेः पचिः कोटिसंस्यैः 
देटेदुघीटवायन्प्रतिमय्छुमयंष्टीकतेऽयुष्य खञ्घः ॥ ९ ॥ 
टमिति ॥ अमुष्य खङ्गः प्रतिभय्सुभटान्प्रतिपक्षवीरान्द्राक्रीघ्रं टीकते । तान्प्रति 
गच्छतीदयधैः । किंविधः । टकारेण शब्देनोद्धद्धिताः भकटिताः [पाः] कोटिशोऽसंद्याश्वाप- 
यष्टीश्चटिति शीघ्रं विधटयन्‌ । पुनः किंविधः । विद्विषां गिरयस्तेषां रङ्को विदारकः 1 
पुनः । करटिनो गजास्तिषां कटा गण्डस्थलानि त एव कटहास्तैलादिपाकपाचाणि तेषां 
कुट्य॒पिष्टकरणसमर्था्रकोदि्यस्येति । -किंविधान्प्रतिभटघुमटान्‌ । दुष्क्ैदभिय- 
एिक्यैषिसमृहेः कटुकटिलसटैः पष्ठः सत्त; फर्कैरघौयो वाये मागो वेषां ते 1 को- 
टिसंद्यैरिति विहेषणे निष्पि योज्यम्‌ ॥ 
ठात्कारी कण्ठप्तीमन्यतिकठिनतरे स्कन्धपीठे कठोरे 
पृष्ठाष्ठीलानकारे शठकमटपतेः कुम्भप्षठेऽपि चेमे । 
द्राश्राधिष्ठः कटोरच्छविनरऽतरचोतसंषद्मू- 


त्कोष्ठाः काष्ठा; प्रङर्बन्िपुिरधि दुर्त्येतदीयः ङईटारः ॥ १०॥ 
ठत्कारति ॥ एतदीयः गरे रिपुरपि द्वावशीध्रे ङुठति । क्िविधः । रेमे . 
हस्तिसंबन्धिनि कण्ठसीमनि कण्ठसमीपदेशे उत्कारी शञब्दकतौ । किविपे कण्ठदी- 
मनि । अतिकरिनतरे । पुनः किंविधः । कठोरे स्कन्धे शत्कासी । पनः किंविधः । रेमे 
कुम्भ तकारौ 1 कविवे म्मे । दाठकमटपतेधूतकच्छपस्य । शो धततूरके 
१.२. छृपाणः" दयेव पाटो भवेत्‌. 


सद्धरातकम्‌ । २९ 


पूत मध्यस्थपुरुषेऽरते" इति मदहीपः । पृष्ठाष्ीलनुकरे पृष्ठस्य्ठीकं तुल्ये 1 द्वाधिष्ठो 
दीषः। कढोरच्छविः सूधष्तस्य जरऽतरो यो योः प्रकारस्तस्य संघटृस्तेन सूत्‌ दविगुणी- 
भवन्‌ । जक्षियादयः षट्‌" इ[वभ्यस्तसंजञायां नाभ्यत्तात्‌- हति नुप्र । किं कुवै- 
न्सन । काष्टा दिशः कोष्टाः सखाधीनाः प्रकुवैन्सन्‌ । "कोठः कुसूञे चात्मीये मध्ये कुकषे- 
गृहस्य च इति मेदिनी ॥ 
क भ [प [५.4 
डम्भो दण्डाञुधसख प्रधनधनतडिच्ण्डदोःकुण्डटीन्द्र- 
© 6 [^ [> ज ० १ 
कषवेडः प्रोदण्डदप॑द्धिरदननिगडो डिण्डिमः शौर्य; । 
अस्य प्राचण्ड्यमाण्डं धृतमधुपग्द्रण्डवेतण्डडुण्डा- 
काण्डं खण्डं वितन्वन्युधि धुतजडिमा हिण्डते मण्डलाः ॥ ११॥ 
दिम्म इति ॥ अलय मण्डलाम्रो दिण्डत इतस्ततो गच्छति । किंविधः । दण्डायुधस्य 
यमस्य डिम्भः शिष्युः । पोतः पाकोऽ्भको डिम्भः इयमरः । प्रथनमेव समाम एव 
घनतडिनत्तस्याश्वण्ठदोहस्तः कुण्डटीन्द्रः रेपरस्तच्छ्वेडो गरलम्‌ । श्वेढस्तु गरलं विषम्‌ 
इयमरः । प्रोदृण्डो दपा वेषां ते ये द्विरदना गजास्तेषां निगडोऽन्दुकः । कौधेभर्वुडि- 
ण्डिमः सूचकवायविश्नेषः । प्रचण्डस्य भावस्तथा, तद्धाण्डमधिकरणम्‌ । पुनः कि- 
विधः । युधि संप्रामे धृता मधुपा ये्तै्ैठन्तः खवन्तो गण्डा येषां ते एवंविधा वे- 
तण्डा गजास्तेषां श्रण्डास्तासां काण्डं समूहं खण्डं च्छेदं वितन्वन्विस्तारयन्‌ 1 घुतो 
जदिमा येन सः # 
ठक्ाखारूढकीरतिमसतिुविजयश्रीविवोढा निरूढो 
वादं सोढातिगादग्रहरणसमितो टीढकोष्णाखपीधुः । 
रीढ गूढप्रहयु्दविमकलगृहं न्यस्तशनतेषु ष्टो 
9 
निर्न्ूढोद्वाढयुद्धमतिहतिषु टं दकतेऽपुष्य खङ्ः ॥ १२ ॥ 
ठेति ॥ अमुष्य खङ्गो निव्यटोदरादयुद्धा वरस्तेषां प्रततिहतयो न्रणास्तासु इटं टौकते 
प्रवर्तते) किंविधः । दकया विजयमदैठेन सखुष्ट आरूढा या कीर्तिस्तखाः प्रषटतिः प्रपर- 
, स्तस्यां सुविजयश्रीस्तखा विवोढा । निरूढः ख्यातः । अतिगाग्प्रहरणा या समितिः सं- 
रामस्तत्र वादं सदा सहनरीठः । पनः किंविधः । रीढमास्वादितं कोष्णं किंचिदुष्णं 
यदं तदेव सीधुमेयं येन । गूप्रहठैसकटमारणकर्ठै रीढावमानना । द्रदिन्नः कुलं 
हृटताया अधिष्ठानम्‌ । न्यस्तरशचेषु यक्तायुषेषुं षण्डो निःसारः ॥ 


प्राणा दरषसख पाणी रणद्मनरि्लोः कार्मणं द्वेषणानां 
तूणं सद्वारबाणत्रणकरणक्ती कीणदुर्मषणा्चिः । 


१. 'ूरश्वातोजंक्षियादित्वे मानामात्रेन नुमभावकयनमप्रमाणम्‌. 


६६ काव्यमाडा । 


कोष्णद्धिरृशोणिताक्तः खरकिरणधृणिश्रेणिशाणोऽरणश्री- 
रुणो वारणानां गणमदणि शरणाय तीक्ष्णः कषणः ॥ १६ ॥ 
प्राणा इति ॥ अस्य तीक्ष्णः कृपाणो वारणानां गजानां गणं समूहमरटणि ख्णिर- 
हितं यथा स्यात्तथा णाति । श हिंसायाधू । मारयतीदयथः । किंविधः । दपस्य 
बलस्य प्राणा; । बहुत्वेन निरदशः । रण एव शमनिषस्तस्य पाणिरस्तः । पाणी रणेति 
शे रिः इति रछोपे "केपे- इति दीधैः । द्वेषणानां शक्रणाम्‌ 1 श्विषद्धेषणदुहदः” इय 
मरः । कामणं मूलकम । तूर्णं शीघ्रं सयद्वारवाणं कवचम्‌ । कद्ुको वारणोऽल्री" इय 
मरः । तत्न ब्रणकरणं तत्र कती कुशलः! कीर्ण प्रसारितं दुमेषेणं दुःस॒हमचिर्येनं । कोष्णं 
यद्िषतां शोणितं सतं तेनाक्तः सिक्तः । खरकिरणः श्रीसूयस्तस्य धृणयो मयूखास्तेषा 
्रेणिस्तस्याः शाणो घषेणपाषाणः । अरुणा प्रीयस्य सः 1 उदू उत्थापितः ॥ 
0 ^ च [त 3 (व © 
तृप्यदृन्तिक्षितीनद्रं तररतरतरत्पत्तिमङ्क विघूण- 
स॒ङ्गाश्वावतेगत निशिततमभिरत्कुन्तसंतानचक्रम्‌ । 
त्वङ्ग तीक्ष्णासितृवैत्तिमिमनतिदरच्छक्तिशुक्ति रणाल्धि 
५ ^© [> (^ 
तारस्तृणं तितीषुस्तृणङववद्रीनस खङ्गस्तृणेडि ॥ १४ ॥ 
तप्यदिति ५ अस्य खद्गोऽयीञ्श्ुस्टणकववततृगेढि ! मारयतीयथेः । (तद दिसा- 
याम्‌? । किंविधः । तूर्णं शीघ्रं रणाच्धि संम्रामसमुद्रं तितीषुस्तरणेच्छुः 1 “तृ छवनतर- 
णयोः । तार उज्ज्वलः । करंविधः रणान्धिम्‌ । ठप्यतो(न्तो) दन्तिनि एव क्षितीन्द्राः 
(तिधराः) पवैता यस्मिन्स तथा 1 तरलतर अतिचच्चठास्तरम्तो ये पत्तयः पदातयस्त 
एव भञ्गास्तरङ्गा यमिस्तम्‌ । वियुणैन्तस्तङ्गा येऽग्वास्त एवावतेगतौ यस्मिस्तम्‌ 
“१११०१ ११५१००१००००* । लङ्गन्तस्तीक्ष्णा येऽसयस्त एव तूवैत्तिमयो यस्मि- 
निति तथा तम्‌ । अनतिदलनच्छक्तय एव छक्तयो यस्मिस्तम्‌ ॥ 


स्थूरं स्थूलं श्सद्धिः भथितप्थुप्षद्ीक्षगस्ती्थमाचं 
संमन्वनिरपार्थं रिथिलरणक्र्वपथुव्य्थशचचैः । 
संप्रति स्थाणुसंस्थां मयितपथचेरेखस्तनेन्रातियित्व 
नीतः प्र्यथिपर्थिव्येथयति सविधस्थानपीद्धोऽस खङ्ञः ॥ १९ ॥ 


स्यूलमिति ॥ अस्वद्ः सथद्धः सन्नः सविधस्थानपि समीपवर्तिनोऽपि व्यथयति । कि- 
विधः । प्रयथिसार्थः परिपन्थिसमृहैतस्तानि यानि नेत्राणि तवरातिथिलं नीतः । ट्ट 
इति यावत्‌. । कविः प्रयथिसाेः । स्थलं स्पूं दी दीर्घ श्वसद्धिः । असह्यतवात्‌ । 
प्रथितप्रथु प्रषन्तो विन्दवस्तयुक्तानि वीक्षणानि येषां तैः । ती्थमाच्ं सैमन्वानैः । 
अपां निरथेकं रिथिखा रणकथा येषां तैः । वेपथुना कम्पेन व्यथौनि शघ्राणि वेषा 


खञ्च तकम्‌ } ३७ 


तेः । अत्त एव स्पाणुतंसयां संप्राप्तः । प्रथितो यः पन्धास्तत्न चरन्तीति चरस । 
भमहापथस्तु मरणम्‌” इति ॥ 
इप्यदोःकाख्कूटद्ुमतरुणदलं दषदन्तावयेन्द्र- 
द्राधीयोदानछेला दरदछितदडेन्दीवरद्रोणिदेहः } 
(० 2 ऋ ०१ 
दीव्यनेदावम(माष्ंदिनदिक्समणिचोतदुप््ेकषयदीति- 
@, ( ् ¢ १) ५ 
दे।:स्थिलयं दीधदीधं दददरिसुदशां दीप्यतेऽयुष्य सङ्गः ॥ १६ ॥ 
दप्यदिति ॥ अमुष्य खद्गो दीव्य्योते क्रीडते । कंविधः । दप्ययहोर्बाहुः स॒ एव 
काठकटद्वमो विषतरस्तस्य तरुणदलं नवीनपत्रम्‌ ! दपं [एव] दन्तावठेन्यो हस्तीन्द्र्तस्य 
दराधीयो्यसी) दी्ा दानठेखा । द्रमीपहलितं विश्रर्ण दठं यद्सैर्वविधमिन्दरीवरं तस्य 
द्रोणिमेध्यभागस्तदवदे्ो यस्य स तथा । श्याम इति यावत्‌ । दीव्यय्नैदाघम(माोध्यं- 
दिनपुष्णक्राठमध्याहं तजहभवो) यो दिवसमणिस्तस योतः प्रकाश्स्तेन दुष्पेक््या दी- 
िवैस्य सः । भरिखदशां वैरिल्लीणां दीवैदीधमतिमददःस्थयं दुःस्थस्य भावस्तथा तद्दत्‌ ॥ 
धेयस्याधारयष्टिरधृतविलुधवधूपाध्वपो धाम धाना 
धूमः कोधान्श्य प्रधनरथवरसख्योदधुरो धूर्धरोऽयम्‌ । 
धीरोदात्तोध्वेवाहा धरणिधरधृतस्तीक्ष्णधारषयेऽद्धा 
धीरानैद्धत्यमानो रणध्रणिचरानस्य धूनोति खज्ञः ॥ १७ ॥ 
वैयैस्येति ॥ अस्यायं खन्ग ओद्ध्भाजो रणधरगिचरान्पयाममूमिगतान्धीरान्धू- 
नोति कम्पयति । किंविधः । वैयैस्य गुणस्याधारयषिः । धतं विदुधवधूनां देव्नीणां 
साध्वतं मैन कः । धारां तेजसां धामाधिष्ठानमर्‌ । क्रोध एवानरस्तस्य धूमः । अधनं 
संरामस्तदेव रथवरस्तस्योदधरो धयो भारधतौ । धीरोदात्तः पुरुषशरष्स्तस्योध्वैवाहा 
दृस्तः । भुजा वाहा" इति शीतेन निर्देशः । धीरोदात्तलक्षणं रस्तकलिकायाम्‌-- चतु 
पुरषः--धीयेदात्तो धीरलितो धीरशान्तो धीसेद्धतश्ेति । तव--कृपावानतिगम्भीरो 
विनीतश्चाविकत्थनः । धीरोदात्तः स क्रियो रामो दाश्रथियैथा ॥* इत्ति । धरणिधेरेण 
राज्ञा धृतः । तीक्ष्णधायधरः । अद्धा इलङ्गीकारेऽव्ययम्‌ ॥ 
नानानीके ननस्रान्ृपतिषु नमयन्नानतानापिपत्ये 
निःसापल्यं नेयन्नानिधनमनिश्तानप्यर निश्चलत्वम्‌ । 
निर्मथ्नयरिनारीनननयनप्तरोजन्म धाराजटेन 
नयङ्र्वनिश्ैनीते प्रधनचरयृपानस वृयन्कृपाणः ॥ १८ ॥ 
नानेति ॥ अद्य वरयन्कृपाणः प्रधनचरद्रपान्समामस्यितरक्ञो(जो) निधुनीते । नितरां 
कम्पयतीदय्ः । कं कुैन्सन्‌ । मानानीकेऽनीकसैन्ये दपतिपुं मध्ये ननम्रानुद्धतात्र- 


२८ काव्यमाला। 


मयन्सन्‌ । आनतान्नम्रानाधिपये निःसापल्यं सपलरहितं यथा तथा अनिधनं मरणरा- 
हियं नयन्निति न किंतु नयन्‌ । अनिशरतानरुप्तानरमयर्थं निश्वरुतवं निरमन्‌ । दूरी- 
कुवन्निय्थः । वैरिनायेः शतरुखियस्तासां जनः समूहस्तस्य नयनतसरोजन्म नेच्रकमलम्‌ । 
जालयभिप्रायेणेकवचनम्‌ । धाराजलेन न्यङ्ुवैन. ॥ 
पादान्ते पातुकक्षमापतिपटलपरापीडपुष्पाधिवाप्ता- 
तपुष्य्ुष्पंधयारीभ्रमक्दपपरीवारपारूष्यपात्म्‌ । 
पूष्णः पुष्टभ्रकार्रतिफङनपरिप्राप्तदिकश्रीपूरवा 
पौवीपर्यात्पिनष्टि प्रबरपरनृपानसय पाणो कृपाणः ॥ १९. ॥ 


पारेति ॥ अस्य कृपाणः पोवापयौतवठा ये परनरपस्तान्प्रवलपरटपाञ्शनुराजान्पि- 
नष्टि । मैयतीय्ैः । किंविधः । पादान्ते पाठुकाः पत्तनरीखा ये क्ष्मापतयो राजान- 
स्तेषां पटठं समूहस्तस्य परापीड उक्छृष्टरेखरस्तत्र पुष्पाधिवाप्तादुष्पसौगन्ध्यात्पुष्यन्ती 
पषटीमवन्ती पूष्प॑धयाली भ्रमरपड्किस्तस्या भ्रमो भ्रान्तिस्तां करोतीति इत्‌." """ **“ 
““*“*"तेन यत्पारष्यं तस्य पाचमधिष्ठानू । पूष्णः श्रीसूर्यस्य पृथे यः प्रकाज्स्तस्य 
प्रतिफठनं विलासस्तेन परपराप्ता दश्च दिशां वा श्रीर्येन स तथा । अत एवापू्ैः ॥ 
~ _ स, ट [3.7 फ 
स्फारः रश्चद्विधूतो स्किरतरकिरणस्फीतम(मा)ध्यंदिनाके- 
[3 (५ ©. [न 
स्फायत्कान्तिप्रतानप्रतिफटनभरः सोयवहैः स्फुलिङ्गः । 
फार; प्रत्यथिभूमेः फलर्महितगणामाग्यवृक्षस्य फाण्टं(ण्ट) 
कफेरूकुर्बन््माङ्कष्वरिषु खपतितान्स्छूनैतीद्धोऽसख खड्गः ॥ २० ॥ 
स्फार इति ॥ अष्यद्धः खङ्गः स्पूजति दीरप्तभिवति । किंविधः। विधूतौ धूनने श- 
शननिरन्तरं स्फिरतरा ये किरणास्तैः स्फीतः प्रकटो म(मध्यंदिना्को मध्याहसूर्थस्तस्य 
स्फायद्दधिष्णु यत्कान्तिप्रतानं तस्य प्रतिफठनमय द्वियुणभावास्तैः स्फारो दीः । 
शोयवद्ैः स्फुलिद्ग इव स्फुलिङ्गः कणः । विशेष्यपरता ज्ञेया । प्रयथिन एव मूमिः, तेषां 
वा भूमिः, तस्याः फालो विदारकः । अहिता वैरिणस्तेषां गणः समूदस्तस्याभाग्यं स एव 
क्षप्तस्य फाण्टं (ण्ट) फलम्‌ । समीके संप्रामेऽमिमुखपतितन्फेरुकरर्वन्‌ । अफरवः केर- 


५ 


तामिति । अभूत-' इति च्विः । जम्बुकप्रायान्कुवेन्निख्ैः ॥ 
विन्बोको बाहुरक्षम्याः प्रबङ्वरभरदरेषिवाटावलानां 
वाप्पाम्बूनां निदानं वलभिदुपरकाचि्विडम्िभकाशः । 
वदिषठस्तीनशोचिःप्र्रदानङितो बीनमिषटैपिद्धे- 
वाहावस्याम्बरान्तर्विटप्तति बवहुधाडम्बरी मण्डलाः ॥ २१ ॥ 
विच्वोकं इति ॥ अस्य वाहौ हस्ते मण्डलाग्रः खद्गी विलसति । करिविधः । वाहु 
टक्म्या विव्वोको विप्रः । विव्वोकरक्षणं मीतगौरीपतौ--टेऽपि वस्तुन्यवहेलाः 


संद्गरतकम्‌ । ` ३९ 


इति 1 वबिन्वोकस्स्वतिगर्वेण वस्तुनीष्टेऽप्यनाद्‌गः” इति दपैणोक्तेश्च । प्रबलो बरभये 
- येषां ते ये द्वेषिणस्तेषां वाठावलस्तासां वाष्पाम्बूनामश्चुजऊानां निदानं कारणम्‌ । बल- 
मिदिन्द्रस्तदुपल इन्द्रनीरुपाषाणस्तस्याचिस्तस्य विडम्बी अनुकरणकर्ती प्रकाशो यस्य 
स तथा । वंहिष्ठोऽतिरयेन बहुरित्ति । पुनः किंविषः । ती्रशोचिस्तीक्ष्णरोचिः 1 सूर्य 
इति यावतत्‌ । तस्य प्रस्रस्तेन शवलितध्िन्नितः । चित्रं किर्मीरकलत्माषरषटैताश्व 
कवुरेः इत्यमरः । इष्टाथ॑सिदधर्वीजमुत्पादकम्‌ । भम्बरान्तराकाशमध्ये वहुधानेकधा 
आडम्बरी । 
भाखद्धाखद्गम्तिव्यति कर भृतयाभ्रान्तरालेऽभिभूत्या 
मूयः संभ्ान्तिमाजां दददहितञुवां भूसुजां स्तम्भयुद्राम्‌ । 
भूम्ना मङ्गानभिज्ञः प्र्भमभिपतत्छुम्मिकुम्भायरमेदो- 
द्ूताखग्मासुरश्री रणभुवममितो मालयभीकोऽस्य खद्धः ॥ २२ ॥ 
भास्वदिति ॥ अस्याभीको निर्भयः, अथवा अभीक इव कामुक इव । रूपकम्‌ । 
रणभूवं संप्रामभूमिममितः समन्ताद्धाति । किविधः । भास्वतः सूर्य॑स्य भास्वन्तो ये 
गभस्तयः किरणास्तेषां व्यतिकरः संपकैस्तेन तया । पूथेयेदयथैः । [अभि ]भूा्नान्त- 
रारे आकारामध्ये भूयो वारंवारं संभ्रान्तिमाजामहितसुवां भूमुजां राज्ञां स्तम्ममुदरं 
ताटस्थ्यं ददत्‌ । भूम्ना भङ्गः पराजयस्तटनं( वा तस्यानभिक्घः । प्रसभमभिपतन्तो ये 
कुम्मिनस्तेषां कुम्भा्रमेदस्तस्मादुद्धतं यदख्प्क्तं तेन भासुर श्रीयस्य ॥ 
> अ न नि © [> 
मीमांसा मेदिनीशानमननमनयोरमोक्षमागेः समीके 
मानात्ांयुख्यभाजामहिमकरमयूखातिमाचन्मरीचिः । 
मन्दं मन्द मदन्धद्धिरदमदमषीपद्मात्परयमू- 
, ्मूर्विमा्लयमुष्य परमद नूपचमूमारणे मण्डलाः ॥ २३ ॥ 
मीमामिति 1 अमुष्य मण्डकलाप्रः प्रमदाः प्रकृष्टमदा ये वरषा राजानस्तेषां चमूः सेना 
तन्भाप्णे मादयति । किविधः । मेदिनीद्यानां प्रथ्वीरानामनमनं च नमनं च तयेोर्मीमांसा 
पूर्वत्तरविचारः । समीके संग्रामे मानात्सामुख्यमाजां मोक्षमागैः । अहिमकरः श्रीमू 
यैस्तख मयूखास्तैः कृत्वा अति अलन्तं मान्तो मरीचयो यस्य सः । मन्दं मन्दं म- 
दान्धा ये द्विरदास्तेषां मद एव मषीपष्टस्तस्य मात्स्य द्वेषस्तेन मृन्ती द्विगुणिता मूर्तिः 
कायो यस्य । अतिर्यामश्चरीर इति यावत्‌ ॥ 
५ (~ 6. 
यानं रोकच्रयाप्तावतिश्यि यद्रो रिक्षयाश्च्ययज्ञे 
यूपो युग्यं द्रदीयो युधि युधि विजयं यास्यतः क्षत्रियस्य | 
यात्रायां यूथनाथायतकय्युगरीं दारयन्यातयामा- 
त्योधानसखन्नमायो जयति जयजुषां नायकः सायकोऽस्य ॥ २४ ॥ 


४० काव्यमा 1 


यानमिति ॥ अस्य सायकः खङ्गः । %रे खरे च सायकः” इयमरः । जयति । कि- 
विधः 1 यशसो छोकजयापतौत्रैऊोक्यममने । विषये सप्तमी । अतिशयो यस्यास्तीति तथा । 
यानं वाहनम्‌ । अरिक्षय एवाशर्यवक्षसतस्मिन्‌ । यूपो यक्गपतम्भः । युधि युधि संभ्रमे वि- 
जयं यायतः क्षत्रियख द्रटीयो अतिद्दं युग्यं युगख वोढा । तद्वहति स्थगुमप्रा्गम्‌. 
इति यत्‌ । यात्रायां विजये युथनाथा गजास्तेषामायता विस्ढेता या कव्युगठी तां दार 
यन्‌ } यातयामान्गतरसन्योधानखयन्क्षिपन. । द्रीकर्वन्नियथेः । अमायो निष्कपटो 
ममताशून्यो वा 1 जयनुरषां जयवर्ता नायको य्यः ॥ 
राष्द्धिडवाप्तराणां रजनिरचरमा वीरश्ादृछ्संस्या- 
रेखा रेदोन्तराठे रणरपिकरिपूद्कसंरकतप्तारः । 
रुद्धो (द्वा)रातिप्रचारः करिकरकरयन्दारयन्रेहसारं 
राजलस्यातिप्तारः परसमरविधौ रक्तधारः कुठारः ॥ २५ ॥ 
रषदविडिति ॥ अख कुरो रजति । रजु दीपः । किविधः । रा द्विषन्ति ते तथा 
दवेषरिणसत एव वाक्त दिवसास्तेषां रजनी । नाश्चकतात्‌ । छ@ृतिकारात्‌" इति डीप । अतो 
रजनिरपीति रायमुकुटः । अचरमा प्रथमा । वीरास एव शदूखासतेषां संख्यारेखा गणना- 
रेखा । गोदोन्तराले यावा्थिव्योमेध्ये रणरक्षिका ये रिपवस्तेषामुदुत्कं य्र्तं तेन सरक्तः 
सारः स्थिरंशो यस्येति स तथा । रुद्धोऽवरोधितोऽरातिप्रचारो येन सः । अशमद्थं रं 
इसा वेगेन करिणो मजास्तेषां कशः छण्डादण्डाः करटा गण्डस्यक्तानि तान्दारयन्‌ । अ~ 
तिसारोऽलन्तवरः । परसमरविधौ वैरिसंभामकर्तैव्यतायां रक्तधाए ॥ 
रक््मीरीलोपधानं कटिकुरनिच्योषेलसंतानमूढं 
सोकासेकावपिक्षमावख्यमिरदिलाधीरद्र्क्ष्यवेषटः । 
दूलव्यलेभगण्डोसदटिपररैछीलितोऽय॒ष्य विद्धिड्‌- 
लोकार्घटेरिहानो विरुपति कचे काल्वन्मण्डल्ययः 1 २६ ॥ 
लक्ष्मीति ॥ अमुष्य मण्डलाध्रः कहे संमामे कावयमवद्विठसति । किविधः । रक्ष्या 
ठीलोपधानम्‌ । कलिः करदस्तस्य कुञे समूदस्तस्थ निलयेष्ेखो गरहसंनिवेशस्तस्य सं- 
तानं विस्तरस्तस्य मूकं कारणम्‌ । ठोकाठोकः परैत; सोऽवधिर्र्यादा यस्य तदेवंविधं 
वेमावलयं पृथ्वीयण्डठं तच मिठन्तो य इछाधीराः प्रथ्वीलास्तेदुठक्ष्या सेखा यस्येति सः। 
टूनाभ्छिन्ता वे व्यलेमगण्डा उन्मत्तमजगण्डस्यलानि तेभ्य उदटसन्ति यान्यलिपटलानि ्- 
मरसंघास्तेललितः । विद्धिद्छोकाः इघ्चजनास्तेपामसून्पाणेटिलिहानोऽतिशयेनाखादकः।। 
वर्गद्धिवौरवाणादृतविपुरवरद्धिमेहेवग- 
ैयाव्याद्वीकषितश्रीरतिनि (वि)कटगतिविस्फुरन्वीतशङ्कः । 


सङ्धशतकम्‌ । १ 


वारेवार विवखद्यतिकरितरुचा व्यचि वि्योतमानो 
वैरिवरातं विशिष्टं विवदयति वरे निग्रहेऽयुष्य खङ्गः ॥ २७ ॥ 
वल्गदिति ॥ असुष्य खद्गी वरे श्रे विग्रहे संग्रामे विरिष्टं महान्तं वैरिनातं शघुसमूहं 
विवरयति मारयति । किंविधः । वल्गद्धिः संचरद्धर्वीप्वेगवपालानिर्कनत्वादीक्षिता श्री- 
वस्य । किविधेर्वीरवगैः। वारवाेरङ्गघ्रागैः । कच्ुको श(वा)रवाणोऽघी' दूयमरः। तैरावरता 
विपुल(खा) वछावला(विग्रहाः शरीराणि येषां ते तथा तैः 1 अतिविकराला गतिर्यस्य 
सः । विस्फुरन्‌. ! वीतजचद्ो निमेयः 1 वारवार्‌ं विवस्वतः श्रीसूर्यस्य व्यत्तिकरिता मिश्रिता 
या रक्तया व्योन्नि आका विद्योतमानः । दीप्त इयर्थः ॥ 
स, + ^ ~ (~ (~ न 
दयामेरंशपरकाण्डे्दिदि दिरि शतरो दशीयन्खान्तमूहैः 
सूराणां रात्रवाणां रमनरिश्युराताशङ्कया वीक्ष्यमाणः । 
शान्तश्रान्तिशंसाञ्जगति शक्यन्नाभितानां शरण्यः 


शातः शानरूनशङ्क रणरिरसि श्रणात्येतदीयः कृपाणः ॥ २८ ॥ 
दथामेरिति ॥ एतदीयः कृपाणः शच्रनणदिरसि अदां निःशङ्कं शणाति मारयति । 
॥। हिंसायाम्‌? । विविधः । इमिर्छ॒प्रकाण्डैः प्रशस्तां रभिः । शध्काण्डमुद्ध तलजौ प्रहस्त 
वाचकान्यमूनि" इयमरः । दि दिरि प्रतिदिदं स्वान्स्वं वा शतशः । बहुधेलयैः । दशै- 
यन्‌ । पुनः शराणां वीराणां शात्रवाणां वैरिणां समूहैः शमनो यमः । शमनो यमरा- 
व्यम इयमरः । तख रिष्तया सद्युत्रभविन वीक्ष्यमाणो द्दयमानः । संहारकलादिति 
भावः । चान्ता गता श्रान्तिः श्रमो यस्य । जगति शृशंसान्‌ घादुकान्‌ शकठयन्खण्डयन्‌ । 
आश्रितानां शरण्यः ररणाय योग्यः 1 सातप्तीक्ष्णः ॥ 
पाङ्गष्यद्वेपि वृत्ताञ्जगति कटुषथन्खाभिकपि निषण्णा- 
न्पाखण्डानेष दुषटैविषमविषहणो मर्षेणो धर्पकेषु । 
पण्डो नम्रे द्विपत्यप्यनमति परुषः पुष्ट चाषच्छदश्रीः 
खण्डं विद्वेषणानां परिकृषति रुषायुष्य कृष्णः कृपाणः ॥ २९ ॥ 
पाडिति ॥ एपोऽमुष्य छपाणो विद्वेपणानां वैरिणां खण्डं समूहम्‌ । सपलारिद्धिषदे- 
पणदुहैदः' दूयमरः । रषा क्रोधेन परिङृपति । छष विलेखने" । घषैयतीत्ययेः 1 किं~ 
विधः । ष्ण्यम्‌ 1 श्वाम्थमासुहत्कोदुगेणष्रबानि च” इति । तख द्वेषि इतं येषां 
ते तान्‌ स्वामिक समते निपण्णान्पाखण्डान्नात्तिकान्‌ जगति कटषयन्‌ । दुषटेवि- 
पमं यद्विषं तद्धन्तीति हणः 1 धर्षकेषु मधैणः सहनश्चीढः 1 नत्र द्विषयपि षण्डः । सौम्य 
इयथः । अनमति उद्धते द्विषति परुषः. कठिनः । युटो यद्वाषः पक्षो तख छदः पक्षः । 
०००.“ "छदः पुमान? इयमरः । तदत्‌ श्रीर्ैस्येति स तथा ॥ 
१. क्लामनस्य रि्यूलां रातस्याशङ्या” इति ठ मूढानुसारी समासः. 
४ 


४५ काव्यमाद | 


संपू सत्वरः सुरसरणिप्तमावरतिनीनां चुतीनां 
पोरीणां संप्रसरिः समस्तमयप्तमापचतेनःसदसः | 
संमामगरप्तराणां समितिषु सहमा परध्वसं संददनः 
सुपत्या साहस्र स्फुरति सरमपं सर्वतः सायकोऽसय ॥ ३० ॥ 
समिति ॥ अख सायकः खद्गः साहसस्योयोगस्य संपत्या सरभसं सवेगं सवतः स्फु- 
रति } किविधः । सत्वसरिः संपूणैः 1 पुनः- सुराणां देवानां सरणिमौगो गमनमिति 
यावत्‌ । तत्र समावक्तिनीनां सौसैणं सूरस्येमाः सौयेस्तासां युतीनां कान्तीनां संप्रसरिः 
समसमयं समकाठं समानं भक्तं तेजःसदलं येन सः । संप्रामाप्रेसराणां युद्धपुेमा- 
मिनां समितिषु समामु सहसा अतकरितं साध्वसं भयम्‌ । भीतिर्भीः साध्वसं भवम्‌" इय- 
मरः 1 संददानः } ददातीति ददानः । समुपसर्मः ॥ 
हाटा मोह्यहासंस्तृणमिव जहतां हा इलः राचुभमे- 
देयो हासहलशाप्यहमहमिकया तन्वतां विग्रहेहाः । 
हाहिति व्याहरन्याप्यहितपरतनया हन्त कण्ठे गृहीतो 
हन्तयुत्पाहान्महीन्द्रान्य्रहवति कलहे दुःसहोऽमुभ्य ख्धः ॥२१॥ 
हेति ॥ अमुष्य खद्धो मदीन्द्ान्रान्ञ उत्ताहाद्वन्ति मारयति । किंविधः । मोहं 
सणहयन्ति ते मोहस्पहा अक्ञानवन्तो येऽसवः प्राणास्तान्‌ ठणकिव जहतां हाखा मयम्‌ । 
अनेन साद्रता व्यञ्जिता । मोहस्पृहेति भिन्रपदे हाराविरेष्णं वा । पुनः किंविधः। 
शुभूमेः शत्रव एव भूमिस्तस्या हलो विदारकश्च । परमहमहमिकया अहं पूर्वमिति 
विग्रहे शरीरे ईहा वाञ्छाः । स्पृहेहा ठड्ाञ्छाः इयमरः । तन्वतां विस्तारयतां हेष- 
स्यन्त योग्यो दालाहटो विषम्‌ । असंमत इति व्यज्यते । हन्त इति खेदे । हाहेति 
दुःखितवचनं व्याहर्या अहितप्रतनया वैरिसेनया कण्ठे गृहीतः । अहवति दस्ता दस्ति- 
कतया वृत्ते कहे दुःसहः सोटमश्षक्यः 
जेयं ज्ञातुं किल ज्ञः प्रभवति सुबहु ज्ञोऽपि साकस्यतः किं 
क्ञानं तसात्लपुप्पोपममिह हि ततो ज्ञातृता दूरयाता । 
मान्न: प्रज्ञावति स्यादिति मुदितमतिः खस्य वेत्नानिकत्वं 
„ विज्ञाना शात्रवाणां रणरिरसिं कृती ज्ञापयत्यस खद्धः ॥ २२ ॥ 
„ रेयमिति ॥ अस्य कृती एकी .रणक्ञिरति विक्ञानां शात्रवाणां वैरिणां स्वस्यासनोौ 
वालक ज्ञानत्वं पयति । दशयतीलथैः । किंविधः । इति मुदितमतिः । इतीति 
पम्‌ ।प्ावति प्राज्ञः स्यादिति । न ठ निघुदधौ प्र(तिगक्षः । तदेव प्रकट्यति--बहु- 
दोऽपि सवेञोऽपि श वो यं वसतु साकल्यतः सामस्यतः ज्ञात प्रभवति) किरति श्रूयते । 


खद्ध शतकम्‌ । ३ 


जानं किं प्रभवति 1 नेयर्थः । तस्मात्‌ ज्ञानमिह सेके सपुष्पोपमम्‌ । नास्तीयर्थः। 
दीति निशे । ततो ज्ञादता दुरयाता दूरं गता ॥ 
क्षीराब्धिः क्षोभहीनः क्षपितमल्यसा रक्ष्यनक्षत्रनेतुः 
क्षीणानां कस्पवृक्षः क्षणजनकतया क्षीणशिक्षापरीक्षः । 
सेष्वा घरुम्यद्विप््षयछृदमिमुलकषत्रवक्ः कषतोत्थेः 
स विन [क नप व [क 
क्षीवः केक्षयकोऽस्य क्षणरुचिवदरक्ष्योऽन्तरिक्षेऽप्यरुधि ॥ ३२ ॥ 
क्षीराभ्थिरिति ॥ अस्य कौक्षेयकः क्षणरचिव्रह्वियुहछतेवारक्ष्योऽपि अन्तरिक्ष आकाषे 
अटक्षि । विविधः । रक्ष्यो यो नक्ष्नेता चन्द्रस्तघ्य क्षपितं मछ एव यन्तो मरेन स 
तथा । षरोमदीनः । श्रीएत्िखि क्रीराव्धिः । रूपकम्‌ । क्षीणानां क्षणस्योत्पवस्य 
जनकतया उत्पादकतया करत्प्वक्षः । न क्षीणा अक्षणा शिक्षा परीक्षा यस्येत्ति स तथा। 
क्षोण्यां प्रमिव्यां श्ुभ्यन्तो ये विपक्षास्तेषां क्षग्रकृत्‌ । अभिमुखं यत्कषपरं तस्य वक्षप्तन्र 
क्षतमाधातस्तस्मादुत्थः । रक्तेरिति यावत्‌ 1 वविोषणाद्विरेप्यप्रतीतिः इति वामनः । 
क्षीयो मत्तः ॥ 
[१ [० ७, [4 कुप्प्रान्त (= = 
यस्येकोऽनेकसंष -परिरपि कङप्परान्तवि्रान्तरेल- 
र [० + [१ 
शभ्रान्तस्थैः सपत्नैरपि करकङितिः स्वेतो वीक्ष्यमाणः । 
निःशङ्कं गाहमानोऽनवरतमुचितामात्मनः कोश्यगुति 
शतूरःकोशमध्यस्थितिरिति वहुचाश्चयैपातरं कृपाणः ॥ २४ ॥ 
यद्यक इति ॥ यस्य करपाणो बहुधा बहुपरकारमिति आशरयपात्रमू । अस्तीति रेषः । 
दूतीति क्रिम्‌ । एकोऽष्यद्वितीयः करकितो दस्तथृतोऽनेकपद्ये रणदिरति सं्रापम- 
स्तक ककुभां दिशां प्रन्ता दिगन्तास्तत्र विश्रन्ता ये रीखा पवैतास्तेषा शघ्रान्ता गर्त- 
मध्याः 1 गरतत्यै सुति शत्रः इयमरः 1 तजस्थैः सपलैः पवतो वीक्ष्यमाणः 1 पुनः-- 
अनव्ररतं निरन्तरं उचितामालसनः कोशगुक्तिं निःराद्रं गाहमानः शत्नरकोशे मुहठ८)- 
स्तस्य मध्यस्थितिरिति आशर्यपचम्‌ ॥ 
वेगे प्रामञ्ञनेऽपि प्रपतति न चखो नैव धाराधरणां 
वन्देऽभ्यर्णेऽपि रीनो न च परविषये खस साध्यस्य देतुः । 
नेवाश्रणां निदानं नयनपथगतो जातु न च्छिननमृछछो 
धूमोऽपूर्वः प्रतापञ्वरनजनिरपतौ जुम्भतेऽमुप्य सङ्गः ॥ ६५ ॥ 
वेगे इति ५ अमुष्यापौ खद्रोऽपूर् धूमो सम्मते विकसति । फिविधः प्रभ 
तने प्रमलनश्यायं प्रामजनप्तसिमन्वेगेऽपि न प्रपतति । गच्छतीयथैः । अन्यो धूमो वायु- 
वेगेन प्रपतति । चले नैव । अपरस्तु चलः । धाराधर मेघानां बृन्दे समूहे अ्यर्ेऽपि 


9४ काव्यमाडा । 


[न] रीनः ! अपरे मेधेषु खीनो भवति । च परं परविषये स्वस्य अनिः)“ ** "हेतुः । 
अन्धो धूम ईदश न । नयनप्थगतः सन्न्रूणां निदानं न । अन्यो धूमोऽशरुनिदानमिति । 
जाठु इति कदाचित्‌ छिनमूठो न । अन्धरिछनमूलो भवति । अत एवापूषतम्‌ ॥ 
निष्कम्पो भीषणानां सदसि जनयिता कि च वृद्धस्य तार- 
शेतिश्ना विश्रुतस्य त्रिजगति यरो जन्मभूः साहस्रानाम्‌ । 
मोदानामप्यनीके गुरुरुचितकृतो जुम्भतेऽनीकिनीनां 
वैपक्षीणामपू्वैः शमनरिश्युरपावस्य कृष्णः कृपाणः ॥ ६६ ॥ 
निरिति ॥ अस्य्तौ कृपाणो वैपक्षीणां वैरिणामनीकिनीनामुचितकृतावपूर्वः समन- 
शिञ्चः थमबाठक्र इव नुम्भते } शमनो यमराल्यमःः इयमरः । किविधः । भीषणानां 
सदसि निष्कम्पः कम्परहितः । किं चान्यत्‌  तारश्ेतिन्ना सोज्ज्वठशश्रभवेन विजगति 
जोकन्ये विश्चुतस्य ख्यातस्य श्ृद्धस्य पूवौजितस्य यद्षसो अनयितोत्पादकः । साहसानां 
जन्मभूः । पुनः प्रीढानामप्यनीके इन्दे गुखरपदेष्ा । उचितङृताविति पदं देदरीप्रदी- 
पन्यायेनात्रापि योजनीयम्‌ ॥ 
उत्त्राहात्स्ेन2) फुल रिपुनृपतिगणं ताजयित्वानिष्ष्ठ 
पूत्कारानित्यपुष्टस्तदसप्तततमातृक्चिपानक्रमेण । 
रात्रूणां कारखण्डान्तरपटशकटं रतकस्षं दधानः 
संख्ये प्रद्धत्यपू्वो ुनभुजगफणोऽसुष्य तीक्ष्णः कृषाणः ॥ २७॥ 
उदिति ॥ अमुष्य तीक्ष्णः प्राणो अपूर्व भुज एवे भुजगः सर्षस्तस्य फणः  फ- 
णा दयोः" इयमरः । संख्ये सेप्रामे ब्ेष्ठति । क्रंविधः । स्वेनो(त्ाहात्फः । किं 
कत्वा । रिपुद्रपततिगणमानिष्ष्टे । संम्राममध्ये इवः । पूत्कारांस्याजयिता (निजन्तां१) । 
पूनः किविधः । तेषां शरूणामसवः प्राणास्त एव सततगा वायवस्तेषामासमन्तात्‌ तस्या 
यत्पानं प्रानं तस्य कमस्तेन नियपषटः । सपौणां पवनाशनेतिं नाम सान्वयम्‌ । सर्पीणां 
मणिरपेक्षितः । पुनः--शत्रणां काठखण्डान्तरं यत्पछं मांसं तस्य शकठं तद्रलकल्पं 
दधानः । धत्तेऽसो दधानः ॥ 
पान्द्रच्छायाछ्यवानपि सकलदिंशामन्तराठेऽविपन्नः 
सिक्तोऽप्यसरे रिपूणामथ सपदि पयः पायितीऽप्यक्षरक्षः | 
भ ( 
वेगे; प्रामञ्नेरप्यतरलितवपर्ोसमार्प्ररोहः 
संम्ामाध्वान्तरीपे विलप्तति सुतरामेतदीयः पाणः ॥ ३८ ॥ 
सान्दरेति ॥ एतदीयः कृपाणो सोस्तमालो वाहुरेव तमाखत्रक्षस्तस्य प्रसेहः संमा- 
मस्य अध्वान्तरीपं द्वीपम्‌ । द्वीपो लियमन्तरीपम्‌" इयमरः ! तदिमिन्विकसति । ि- 


खड शतकम्‌ । ४५ 


विधः सान्द्रा या छया कान्तिस्तस्यारंख्टा विस्तारस्तद्रानपि सकरठदिशामन्तराठे 

मध्ये अविपन्नः अनश्टा रिपूणाभवै रक्तैः सिक्तोऽपि अथान्धत्स यदि पयः पायितोऽप्य- 

्षवदरक्षः । पुनः किंविधः । परामञ्जनैः प्रमज्जनस्यर वायोिमि तैवगैरपि अतरटितवपः ॥ 
मात्छयद्न्पाजह्वदितखनन[पयवाननं द्‌ारयन्ता 


संतर्षीदेव कोष्णा नवरुधिरवसामज्धारा धयन्ती । 


गण्डूषान्विक्षपन्ता दृशि दश यास्ता छञ्र्ना काज 


शचूणां संगराभे विप्रति युतरामेतदीया कपणी ॥ ३९ ॥ 
मात्स्थीदिति ॥ एतदीया कृपाणी सगरा संग्राममे विठछति सतरामतिरयेन । 
केव । काठजिद्रेति सूपकम्‌ । काटठजिह्वा किविधा । मात्सर्यादन्यजिहवानां शते तस्य 
खननं तद्धियेव तद्र्वेव आननम्‌ । राच्रणामिति संतरन्धे ष्टी । दारयन्ती । अत एव सत- 
पीव कोष्णा किचिदुष्णा । पुनः किविधा । नवं यहुधिरं रक्तवसा च मज्जा च तासां 
धार धयन्ती । पेट्‌ पाने । रातरृणां यश्षतां छद्यना मिषेण दिशि दिति गण्ड्धान्वि- 
क्षिपन्ती ॥ 
क्रीडन्ती दवन््रयुद्धाजिरभुवि कुतुकात्सर्वतः संगताम्य 
सवरवेदयास्यः प्रतीक्ष्यामरतरसुमनावषमुचददाना । 
देवीङ्कल्य कितीन््रांसदभिमतक्ृते वालिका कारतः 
शत्रूणां वीतशङ्कं विरुप्तति स॒तरामेतदीया कषाणी ॥ ४० ॥ 
क्रीडन्तीति ॥ एतदीया कृपाणी सुतरां वीतरद्ध यथा स्यात्तथा विकसति शोभते । किं- 
विधा ५ द्रन्धयुदधस्याजिरथुषि हन्द्रुद्धङ्गणमूमौ कीडन्ती सरन्ती । पुनः किंविधा । 
कुतुकात्सर्वतः संगताभ्परो मिदिताभ्यः स्व्वेदयाभ्यः प्रतीक्ष्याः पूज्या अमय देवास्तेषां तर- 
वः कल्पक्षादयस्तेषां समनोवषपुच्कैरतितरां ददाना दत्ते सा तथा । किं कृता । क्षिती- 
द्रान्राज्ञो देवीय अदेवा देवा इति अभूततद्धवि च्विः। किमयमियाह--तदभिमतङृते 
तेषां क्षितीन्द्ाणाममिमततं तत्ते तदर्थम्‌ । पुनः किविधा । रत्रणां विरोधिनां काठरत्रे- 
वीटिका कन्या ॥ 
[9 ल. + [3 षि नि है 
प्रत्याथ्ष्पापताना प्रतत जनयन स्तम्मवस्वर्यकम्प- 
स्वेदान्वेवर्ण्यमश्चु प्रखयमपि समिन्मण्डपे चण्डतेनाः । 
धत्ते खाङ्गं समुचत्पुलकमिति महाश्वथपातरं जयश्री- 
पाणिग्राहं चिकीधुर्जयति रप्तवतामग्रणीरसख खल्लः ॥ ४१॥ 
प; रनः किविभः इयं पाठः. श्वात्रणाम्‌ः लतः प्रगिवोचिततनात्‌ कोप्याः? इति 
दितीयान्तं धाराविश्ेषणमेव वरम्‌. 


४६ काव्यमाटा ] 


प्रयथीति ॥ अस्य खङ्गो जयति सवोंक्कषैण वर्तते । किंविधः । जयश्रीजेयलक्षमी - 
स्तस्याः पाणिग्रहं पाणिग्रहणं चिकीषैः कर्ठुमिच्छः । पुनः--रसवतां रागवतामग्रणीः श्रेष्ठः। 
पुनः-प्र्यथिनो ये क्षमापतयस्तेषां प्रतितनु प्रतिशरीरं स्तम्भश्च विस्वरस्य भावो वैस्वर्ं 
कम्पश्च स्वेदश्च तान्‌ जनयन्न्‌ । समिन्मण्ड्पे संप्राममण्डपे ) 'समित्संमरामक्तमयोःः इति 
कोरसारः । विव्णैष्य भावो वैवर्ण्यमश्रु च अरटयश्च नघ्चेतना तेषां समाहारं तमपि ज- 
नयन्संयादयन्‌ । स्तम्भः स्वेदोऽथ रोमाश्चः स्वरमङ्गश्व वेपथुः । वेवरण्मश्रु प्रलय इय्टौ 
स्ध(ति)काः' इटयक्तेः । पुनः किंकृतः । चण्डं प्रचण्डं तेजो यस्य स॒ तथा । पुनः-- 
इति महाश्चयैपच्रम्‌ । इतीति किम्‌ । स्वर्गे स्वशरीरं समुयव्पुलकं प्रादुभूतासेमाचरं| 
धत्ते, यः पाणिग्रहणकतां तस्य स्तम्भादयः साचिकमावा भवान्ति । अत्र तु अन्येषा- 
मिति एतदाश्चर्ैम्‌ ॥ 
[न ति क $ [4 [न्ये [अ 
निप्कोरो यत्र कोर करकमल्करृतं धारयन्ति स मूषि 
दवेषिप्रष्ठास्तदीयः क्षयमगमदटं संचितः किं च कोशः । 
9 (~ षत [न [न्य ५ 
नान्यं दिर्प्येयमसादिति नियमितधीः कोराय॒ैरधापी- 
[8 च, 
द्धाराम्भोजयश्रीः सर जयति समरेऽसुष्य जेः पाणः ॥ ४२॥ 
निष्कोश इति ॥ अमुभ्य समरे जेत्रो जयज्चीखः स कृपाणो जयति सर्वोत्कषेण वर्तेते । स 
कः । यत्र यस्मिनिष्कोशे पिधानरदहिते सति देषिपरष्ठा वैरिप्रथमाः। श्रषठोऽग्रगामीः इयमरः । 
मूध मस्तके करकमल्ढृतं कों मुकठं धारयन्ति स्म । किं चान्यत्‌ 1 तदीयो देषिप्र्ट- 
सेबन्धी कोश अगारमठपयं संचित एकीङतः । अङं क्षयं नाशमगमत्‌ । यद्धारम्मो- 
जयश्रीयैस्य खङ्गस्य धारा तस्या अम्भः पानीयं तस्य जयश्रीः । अस्माच्छनोरन्यं न श्चि- 
प्येयमिति नियमितधीर्िधितवुद्धिः कोशं गोपनवस्तु उच्ैरधासीद्ेद्वाते() पारनं चका- 
रेः ॥ 
~ थि (र [न्य्‌ [1 ५ * 
सन्दराम्भोदाभिरमद्युतिह्नितमुखां कुन्तभाजा बराना 
मध्ये विन्घ्यामगन्द्विरदकरटतटीरक्तसिन्दूरपूणा । 
इन्धे निःसीमपाशवद्धितयनियमनैरुजिहानखद्पा 
न्तोडेखरेखा समिति खगदस 1 
पीमन्तोडेखरेला समिति खगदशोऽयुष्य तीक्ष्णः कृपाणः ॥४३॥ 
सान्द्रामिति ॥ अपुष्य कृपाणी समिति संग्रामे प्रगदशः सीमन्तो्ेलरेखेव सीमन्तः 
केदापद्धतिस्तुदुदेखरेखेव । रूपकम्‌ । इन्ये । दीप्ता भवतीः । किंविधा । कुन्तभाजां 
वटानां मध्ये सान्द्रा येऽम्भेदा मेधास्तेषाममिरामा या दतिः कान्तिः सैव हसितं पखे 
यस्याः सा। सीमन्तपक् न्ताः उन्तलाः । नामैकदेरे नामस्मरणम्‌। वाः केदाः ! वछ- 
वाठ केशचपयायो । पुनविन्ध्यवदाभा कान्िरयैषां ते च ते.गन्धद्धिरदा मत्तगजास्तेषां 
कःटत्दी गण्डस्यटतटी तस्या रक्तं तदेव ति सन्दर तेन पूणा „ ~ क 
करतटी 7 क्तं तदव (सन्दूर्‌ तेन पूणां । पुनः किंभूता ) निःसीमं 


सज्जशतकम्‌ । ४७ 


मयादरहितं यत्पश्वद्वितयं तस्य नियमनेरनिहानस्वरूपा। सीसन्तरेखापि उभयपाश्चनियम- 
नेरनिहानस्वरूपा भवतीति जातिः ॥ 
श्ट [कष्‌ > + | 
ऊर्वं दीया स्फुरन्त्या रविरुचिविसरर्मण्डटं द्ीयन्त 
विभां चञ्चुसूचीमिव निरिततरं शोणमसेण कोणम्‌ । 
रेहोभ्ना मपित रणरिरसि जुहुः कम्पना मन्वते य॑ 
र्येनं राचुप्रवीरा वय इव स॒ जयत्यस्य तीक्ष्णः कृपाणः ॥ ४९ ॥ 
उवमिति ॥ अस्य स तीक्ष्णः कृपाणो जयाति सर्वोत्कर्षेण वतैते । स कः । रात्नुरवीरा 
वय इव । विशब्दस्य वहुवचनम्‌ । यं कृपाणं येनं मन्वते मानयन्ति । किंविधं सेनम्‌ । 
उध्वैमाकादो रविरुचिविसरैः सूयैकान्तिसमृहैः स्फुरन्या दीप्या मण्डठं विम्बं दरीयन्तम्‌ । 
पुनः किविधम्‌  भलेण रुधिरेण शोणं निरिततरमतितीक्ष्णं कोणमेकदेशं चञ्ुसूचीमिव 
बिभ्राणम्‌ । चच्वास्तीक्ष्मत्वात्सूचीसाम्यम्‌ । स्ेनचञ्ुः सोणेति जातिः 1 रंहोमूनना वेग- 
बाहुल्येन रणशिरसि प्रपित्सुं पतिठमिच्छन्तम्‌ । किंभूताः । प्रवीरा वयश्च मुहुवौरंवारं 
कम्पनाः कम्पयुक्ताः । वयोऽपि कम्पनस्वमावाः ॥ 
उन्मजदानधारानट्बहलक्षरीजर्जरान्वूटकरषा- 
चििन्ध्याद्विस्पधिदन्तावल्वल्करयन्कोटिज्षः कु्यन्तम्‌ । 
आहत्यापहुवानं जननयनमति मन्वते शाचुवीरा 
यं दम्भोरि स्र एष प्रपनभुवि सयज्नुम्मतेऽमुण्य खङ्गः ॥ ४९ ॥ 
उन्मनन्निति ॥ स.एषोऽमुष्य खङ्गः प्रनमुवि रणमुमौ समुज्जुम्भते । स कः 1 शतु- 
वीरा यँ दम्भोठिमशनिम्‌ । दम्भोकिरशनिदधंयोः” इयमरः । मन्वते । किमूतम्‌ । ये द- 
म्भो विन्ध्याद्िविन्ध्यपतैतस्तत्स्पधिनो ये दन्तावलास्तेषां वरं सैन्यं तस्य करटा गण्ड- 
स्थलानि तान्कोटिशोऽनकश्चः कुध्यन्तं विदारयन्तम्‌ । किविधान्दन्तावरवरकरयन्‌ । 
उन्मजती या दनधारा तस्या जलं तस्य वहा री प्रवाहस्तया जजेरान्‌ । पनः-- 
कूरटकल्पाञ्शिखरन्युनान्‌ । पनः कथंभूतं द्म्भोलिम्‌ । जननयनयततिं ठोकनेचमागैमाह- 
त्याहुवानमाच्छादयन्तम्‌ ॥ 
[> प्रीये क. 9 
काटी काटायसीयेः पटनरठ्तै्िमिता सारमागेः 
श्लिष्टा पर्वद्मयेन स्पुटपुरकवती सर्वतः कम्पमाना । 
[* क्‌ ॥ £ * 
उन्मीडन्त्यूजिहीतेऽदहितधरणिभरुनां तर्जनी तजेनीयं 
काटस्याकालकस्पव्यपगमपिद्युनासुण्य तीक्ष्णा क्पाणी ॥ ४६ ॥ 
कालीति ॥ अमुष्य तीक्ष्णा कृपाणी इयं काटस्य यमस्य तजन्यङ्गलयुज्जिहीते उर्घ 


४८ काव्यमाडा । 


गच्छति । किंविधा । काछायसस्येमे काछायसीयाः । काछायसत सोहम्‌ ॥ तैः सार. 
मागर्मिमिता । अत एव काली द्यामा । रकिविधैः सास्मागैः । पटुनरढतरैरतिष्दैः ॥ 
पुनः किविधा । पवद्ययेन शटा । स्फुटपुरुक्रवती । सवैतः कम्पमाना । उन्मीटन्ती । 
महितथरणिभुजां वैरिराज्ञां तर्जयन्ती तजैनां छर्वैती । अनादरे षष्टी । अका 


असमये कल्पः क्षयस्तस्य व्यपगमः प्राप्निस्ततिपि्चना सूचका । 
दूरादेनं जिघांसोरहमहमिकया धावतः प्रातिपक्ष्य- 
्मागृदव्मैख भीत्या ्षटिति निकटतः किं च वैमुख्यमाजः । 
वेणीवाछोक्यते या रणदिरसि युहूर्व्योमयानस्थितानां 
वृन्दैः पृष्टे टुउन्ती विरप्तति सुतरामेतदीया कृपाणी ॥ ४७ ॥ 
दूरादिति ॥ सेलध्याहारः । एतदीया छपाणी सुतरां विरति. । सा का । या 
कृपाणी व्योमयानस्थितानां विमानमागैस्थितानाम्‌ । व्योमयानं. विमानोऽखी" इयमरः । 
देवानां बन्देः समूहैः अतिपक्षे भवाः प्रातिपक्ष्याः शत्रवो ये. ््माशतो राजानस्तेषां वग 
समुदाय प्र टुठन्ती वेणीवाठोक्यते ददयते । त्रपेक्षायामाह--रणसिरति सुहवौरं- 
वारम्‌ ] किमूतस्य प्रातिपक्यक्ष्मा्द्रगैस्य । दूरादेनं कृपाणीपतिं जिघांसोहंन्ठुमिच्छति. स 
तथा तख । अहमहमिकया अहं पूैमहमिका तया धावतः । कि च इटिति साघरं भीदया 
भयेन वैमल्यं भजतीति वैपु्यभाक्तल निकटतः । तसिः ॥ 
तत्कारं शातकोणव्यातिकरमहिमाविर्भवचाकचिक्यं 
प्रु गाहगादं वरकनकमये सर्वतो वृन्तदेशे । 
प्रल्थिक्ष्मापतीनद्रस्पुय्युकुररिखाशेखरीभूतनील- 
ग्रावाणं मेनिरे य॑ स जयति समरेऽमुष्य जेचः कृपाणः ॥ ४८ ॥ 
तत्कालमिति ॥ सोऽमुष्य जैः कृपाणः समरे जयति सर्वोत्कर्षेण, वैते । स कः! यं 
कृपाणं लोकाः म्र्थिनो ये ्मापतीन्द्रा राजानस्तेषां स्फुटं सुकुटदिखा मूकृटा्राणि 
तेषा शेखरीमूतो मुद्यमूतो यो नीटग्रावा नीख्पाषाणस्तं मेनिरे । तत्र या(त)तवात्‌ । 
किंभूत प्रावाणप्‌ 1 वरं यत्कनकं सुवर्णं तन्मये इन्तदेरे मूरप्रदेशे । शन्तं प्रसवबन्ध- 
नमू” द्रू्यमरः । सर्वतः सर्वै गादगाढम "^" १११०१०००००००००| 
जश्रान्तं पुष्करान्तस्थितिरथ समये यो विकोषः रएहायाः 
पात्रेणावाप्माद्चावल्यमपि यशःसौरमेणाश्रवानः । 
स्प संम्रामर्ष्म्याः श्रवणकुवल्यभ्रान्तिुद्रामयुदरां 


यो धत्ते स प्रतीतो रणदिरसि जयत्यख जेः कृपाणः ॥ ४९ ॥ 
[अस्य दमेकस्य टीका चुटिता ॥] 


सञ्च रतकम्‌ । ४९ 


यत्कानिर्नीटनीला विधुतकल्मिखतङ्कसङ्ानिदानं 
प्रत्यथिक्षोणिपाडाधिपतिवरवधूनेत्रधाराधराणाम्‌ । 
लोकानां नीरनाथञ्रममिह वितरनुत्कबन्धैकमूं 
रोदोरोकान्तकाले बिर्पति स चिरयेतदीयः कृपाणः ॥ ९० ॥ 
[अस्य कमेकस्य रीका चुटिता ।] 
यो लक्ष्मीमुदिधीषः खरभिमणियुते नागराजाश्वरते 
रामस्यादाजिहीुजैलजमपि चलद्वाहुदण्डावधूतः । 
आश्वयँ किं च दितचनिभ्रतमखिरोद्धेपायोधिनाथ- 
कोडे मन्थाद्विखीलं कटयति सर जयल्यख तीक्ष्णः कृपाणः ॥९१॥ 
[अस्य श्रकस्य टीका चुटिता ।] 
हस्ताम्रे तिष्ठमानो रिपुज""“"नजृतान्तस दुषप्रेक्षयमूतिः 
सष यो दुर्मिवारो विधिविलासितवत्षत्नियाणां सहसैः । 
अश्रान्तं वर्धिताः स्फुरितविकपितैः सर्वतः काछ्कूट- 
भ्राम्ति भूम्ना विधत्ते रणमुवि स्र जयल्यस्य तीक्ष्णः कृपाणः॥९२॥ 
[अस्य श्धकस्य टीका बुटिता ॥ 
उत्पत्तिस्थानमानन्दितजननभृतस्तयशःरीतरदमे- 
रम्भः सारः प्रतीतोऽभिनवजरधरश्यामले वारिराशिः! 
भीमः कीडारप्तारिरिह वहति न यो विग्रहं शैशुमारं 
न क्रापि प्राप्त्ङ्गः स जयति समरेऽमष्य तीक्ष्णः कृपाणः ॥९६॥ 
[अस्य श्रेकस्य रीका चुटिता ।] 
सश्वन्मुखा गृहीतच्िञ्ुवनविवरव्यापकं भीममूतिः 
पात्रं विश्वसपहायाः स्थिरतरकिरणः संततं आ्रान्तिरीरम्‌ 1 
परलिग्धदयामकान्तिविगतमल्दारत्पार्वणेन्दुपरकारां 
सूतेऽपूरवै यश्चो यः स नयति समरेऽमुप्य ज्रः कृपाणः ॥९४॥ 
[अस्य श्छकस्य टीका चटिता ॥] 
मध्ये सान्द्राग्बुदाटीमदखणमटिनिमा स॒न्दरश्रीर्मदन्ध- 
प्र्यथिक्षोणिपारद्धिरदकसतदीरक्तसंसिक्तथारः । 


५9 


4० कव्यमाख | 


यः स्पष्टं वीररुक्ष्या छप्रदितमिर्त्पर्कोम्भवाप्तः- 

खण्डभ्रान्ति विधत्ते सर जयति समरेऽस॒भ्य तीक्ष्णः कृपाणः ॥९५॥ 
[अघ शोकख टीका चुटिता ।] 
मादुर्भावप्रतापप्रनल्हुतसुजः शाुष॑शेन्धनख 

प्ष्ठो धाराधराणां रिपुयुवतिजनादुवन्तीनिदानम्‌ । 
दु्परेकष्याचिच्छयवानपि किमपि पयःप्रानतः सिग्धमूर्ति- 

विस्थातोऽसंस्यसंस्यानिरभुवि प्त जयत्यख जेत्रः कृपाणः ॥९६॥ 
[अख शेक टीका चुटिता ।] 
प्र्यथिक््मापतीन्द्द्धिरदकटतटीनियंदलारुणश्री- 

हेतुरमित्रोदयस्य प्रबररि पुबरष्वान्तसंहारकालः । 
उत्साहोदमरवादहदयगिरिरिखरे यः प्रभातप्रतीति 

सीयस्ान्ते विधत्ते स जयति समरेऽमुष्य तीक्ष्णः कृपाणः ॥९७॥ 
[अस्य शेक दीका चुटिता ।] 
छाया प्रल्यथिप्रथ्वीतिरकविटपिनां वन्च्यश्चक्रवाछं 

कष्टानामर्कतेनःप्रतिफलनभुवां दीपर्यश्चाकचिक्यात्‌ | 
धीरेर्यच्छिरलैरपि रणरसिकैदःप्हः शाच्रवाणां 

यो मध्याहप्रतीति जनयति प जयत्येतदीयः कृपाणः ॥ ९८ ॥ 
[अस्य शक्य टीका चुटिता ।] 
यो रोदःकन्दरान्तोप्तदखगरणीम्‌तधाराधरोऽखे 

हेतुस्तेनखिभतुपिधटितपतकल्दरेषिचक्रः क्षणेन । 
कालातिक्रान्तिभीताञ्टिभुकुटल्तैरच्यमानः समन्ता- 


र्त्रायकदख्ग्रतात जनयात स जयत्यस्य जनः करर्पाणः ॥ ५९ ॥ 
[अस्य शकय टीका चटित ।] 


नक्षत्रोत्थानरम्यः क्षपितपरमहो वैभवः संधिजातां 
नयकुवेन्कान्तिमत्तां दिशि दिरि मणं ददयन्नीलिमानम्‌ । 
विख्यातं कालराव्या मुखमतनु तमो निविवेकप्रदोष- 


भ्रान्ति तन्वान्रपूणां स्मिति विजयतेऽसुष्य जेत: कृपाणः ॥९०॥ 
[अस्य छकख टका चुटिता ॥] 


खद रर्तेकम्‌ । ९१ 


मूकत्वं कि च कोणे चिदपि ठ्यनं नेचसंकोचमुदरां 
प्रस्यथिक्ष्मापतीनां रणरिरपि दिरन्दिग्भमं संभ्रमेण । 
व्यक्त्या छायापथस्याकलितसुरपथो यो निंरीथप्रतीति 
रोणोत्कीर्णो विधत्ते स जयति सुतरामेतदीयः कृपाणः ॥ ६१ ॥ 
[अस्य शोकस्य टीका त्ुटिता ॥] 
स्यातं प्रल्यथिरङ्कं श्रुतिविषयहरं संभमात्संनिहीशच- 
जाग्रनिःसीमवेगातिरायविदहितायोधनाम्भोधिमध्यः । 
कीरालाम्यन्तराछे व्यचरदतिचरं यो दिशनादिमत्स- 
भ्रान्ति प्रज्ञावतां स प्रथनमुवि सयुज्नुम्भतेऽमुप्य खङ्गः ॥ ६९॥ 


७9७ @@ ०५० ०७१०००७७ ००५०००७ ००११०० ००७१०००० 


युद्धमाय्रोधनं जन्यं म्रधनम्‌” इयमरः । समुज्जम्भते । स॒ कः 1 यः प्रज्ञावतां वुद्धिम- 
तामादिमत्स्यो मत्स्यावतारः श्रीकृष्णः [तद्धा]न्ति दिशन्‌ । कीलालभ्यन्तराठे उदक- 
मध्ये 1 पयः कीलाठमन्रतम्‌? इत्यमरः । पक्ष--कीठारं रक्तं तत्रान्तराठे तन्मध्ये । श्ोणि- 
तेऽम्भसि कीलाठम्‌* शयमरः । अतिचिरं वहुकाठे व्यचरदगच्छत्‌ । चर गतिभक्षणयोः 
इति । किंविधः । म्रयर्थी वैरी स एव शङ्घप्तत्नामा अक्षघुरप्तं) संभ्रमादाद्रात्संजि- 
हीषुरेन्वमिच्छः । किंविधं शङ्कुम्‌ । ख्यातम्‌ । पुनः--श्रुतिविषयो वेदविषयत्तं हर 
तीति हरस्तम्‌ । पक्षे--कर्णविषयहरम्‌ । पुनः किंतरिधः । जाप्रद्‌विदितारस्यो निःसीमो 
मर्यादारदहितो वेगातिदयस्तेन विदटित्त आयोधनमेवाम्भोधिः संप्रामत्मुद्रस्त्य मध्यो 
येन प्त तथा ॥ 
अश्रान्तं पुष्करान्तःकृतवप्ततितया सिग्धजम्बाखमूति- 
भूमृचाथो्ताङ्गव्यतिकरविभवोदयत्वणत्कारभीमः । 
रश्वत्पारुष्यशं सी स्फुटमहिममहाविथरहो मूलकूर्म- 
भ्रान्ति प्रज्ञावतां यो जनयति स जयत्येतदीयः कृपाणः ॥ ९३ ॥ 
अश्रान्तमिति ॥ स एतदीयः कृपाणो जयति । स कः । यः प्रज्ञावता(तां बुद्धिमतां) 
मृलकू्मः कूमीवताये इरिस्तद्धान्ति जनयति । किंविधः । अघ्रान्तं निलयम्‌ । सततानार- 
ताश्नान्त-- इलमरः । पुष्कएन्तः । पुष्करं सवतो मुखम्‌” इयमरः । कृतवसतितया तन 
०००१० 'निवासत्वेन ल्लिग्धा जम्बारयुक्ता कदमयुक्ता रोवाठयुक्ता वा मूतियस्य सष तथा । 
पक्षे-- पुष्करं] पिधानं तदन्तः कृतवसतितया लिग्धजम्बाला मेदका मूति्स्य स तथा । 
"जम्बालः शवले पङ्कं जङ्गले मेदके" इति मेदिनी । भृष्नाथ(थो मन)दराद्रितस्योनतं 


९२ काव्यमाडा । 


यदङ्ग शिखरं तस्य व्यतिकरः संसरक्तद्विभवादुयन्वणत्कार आधघात्तशब्दस्तेन भीमः । 
पक्षे-मूरत्राथा राजानस्तेषामुचताङ्गानि मस्तकास्तद्यतिकरविभवात्सपकसामथ्यादुय- 
त्वणत्कारस्तेन भीमः । पुनः--र्धनिर्तरं परुष्यचष्ी काठिन्यसूचकः । स्फुटम- ' 
हिमा महान्विम्रहये देहो विसेधश्च यस्य सः ॥ 
उन्मीटद्धायुरथीः स्फुरपुल्कवपुः करदं ष्राप्रकाण्ड- 
स्फायदीिप्रतानव्यतिकरशबलो दारयन्वल्यगारम्‌ । 
4 (त [व [द [क्ष [+ र्ध © 
मघां प्रयथितैन्यास्बुधिपयसि इठन्मेदिनीयुदिधीषु- 
यो मूरुक्रोडरीलां कल्यति स नयत्येतरीयः कृषाणः ॥ ६४ ॥ 
उन्मीरदिति ॥ स एत्दीयः कृपाणो जयति । स कः । यो मूलक्रोड आदिवराह- 
स्तद्टीखां कलयति अङ्गीकरोति । किविधः । उन्मीठन्ती भासुर श्रीष्य स स्फुटं 
पुरखकय॒क्तं वपुरस्य सः 1 क्ररो यो देष्रपरकराण्डः प्रशस्तस्तम्ल(जम्भ)स्तत्र स्फायद्र- 
पिप्णु यद्‌ दीप्ति "` "“'रललानां कान्तिविस्तारः ˆ“ ”“““* । प्र्यधिनो विरोधिनस्तेषां 
सैन्यं तदेवाम्बुधिः समुद्रस्तस्य पयसि जले मम मेदिनीं हगदुदिधीषैरदरतमिच्छः ॥ 
^ ~ = ~ + (> ~ 
दु्प्रे्ये(शषे)रन्यतेनःप्रतिहतिकरणेरचिषां चक्रवाे 
रोदोरोकान्तराटं पटविकटप्टासंनिभेरश्रुवानः । 
नूरत्वसेकपातरं त्रिजगति न परिच्छिन्रशक्तिखरूपो 
यो भ्रान्ति नारसतिदी जनयति स जयत्येतदीयः कृपाणः} ६९ ॥ 
दु््श्येक्षे)रिति ॥ स एतदीयः कृपाणो जयति । स कः । यों नारसिंही नरिह- 
स्थेयं नारसिंदी तां भ्रान्ति जनयति । विविधः । अविषं तेजसां चक्रव रोदोसे- 
कान्तरारं यावाए्रथिव्यो रोके रन्ध्रं तस्यान्तरा मध्ये । चावाप्रथिव्यो रोदस्योः इय- 
मरः । छिद्रं निव्यैथनं रोकम्‌ इति च । अश्चुवानो व्याघ्रुवानः । पुनः--जिजगति 
कूरलसथकं पम्‌ । न परिच्छिन्नं शाक्तिस्वरूपं यख स तथा । किंविधेरचिषां चक्रवा- 
तेः इन्षेधःखेन रेक्षिठं रक्यैः । पुनः--अन्यतेजपां प्रतिहतिननाशस्तत्करणेः । तत्का- 
रणेरिर्थः । पटरुबश्च ता विकटसयश्व तत्तैनिभैस्तत्तव्थैः ॥ 
क [भेष भू [नै म [अ 
नो दैन्येनाभिमूतो न च वह्िविभवं योऽपदेशादहार्षौ- 
च्रान्येम्यः खस्तिकारी न च प्रिमणितैविकमैः संप्रतीतः। 
नो मायासंवरृतात्मा न च नमति पदन्याप्तमागिल्यपूर् 
वैत्वं विष्टपे ये 
सवत्व विटपेषु प्रथयति स॒ जयत्येतदीयः कृपाणः ॥ ६६ ॥ 
नो नयेनेति ॥ स एतदीयः कृपाणो जयति । स क्रः । यो विष्टपेषु सवनेषु । विश॑ 
भुवन जगत्‌ इयमरः । इयपूै खवैतवं हस्वत्वम्‌ । “खर्षो हस्व वामनः दूत्यमरः । प्रथ- 


खज्ञ रातकम्‌ । ५३ 


यति ख्यापयति । यो दैन्येन दारिशेण नो अभिमतः पराभतः। च परयो [नि] वलिविभर्व 
वाठसानथ्यमपदेराद्याजादहा्षीत्‌ । अहरदिलयथः 1 अन्येभ्य इतरेभ्यः स्स्तिकारी ख 
(स्तकता न} नमःस्वत्ति-“इति चतुर्थी । पुनः--यः परिगणितैविक्रमैः संप्रतीतो न । वह्वि- 
कमवानिति मावः । मायासंृतस्यात्मा()नो । मापदन्य इयर्थः । यश्च न नमति नश्रो 
न भवति । पन्यास्भाक्र ! अत एवान्यपिश्चयापूर्वलम्‌ ॥ 
पारुष्यस्यकपाचं किर सकल्परक्षत्रसंतानमारः 
रात्रचदोःपहखव्यपनयनपटुर्भिन्नभूद्धिरेषः । 
वाहाभाजां वरिष्ठेरपि भुवनयुरो; संनिधानाददस्यो 
धत्ते यो जामदस्यश्रममिह स्न जय्यस्य जेः कृपाणः ॥ ६७ ॥ 
पारुष्यस्येति ॥ अस्य जैनः कृपाणो जयति ! स कः ! यौ जामदस्यघ्रमं धत्ते ! धार- 
तीलयेः । किंविधः । पर्यस्य काटिन्यस्यैक पातं किठेति शयते 1 सक्रलं व्रतर- 
घ्रं तस्य संतानं वंडास्तस्य मारः मारणम्‌ । मामः (१) घन्‌। शचरणां शनोवां उयदोःसदं 
वाहुसहं तस्य व्यपनयनं दूरीकरणं तञ पटुः ऊठः । भिन्ना भृशद्धिरेषा राजवि- 
देषा येन स तथा । बाहाभाजां स्तवतां वरिषटैरपि श्रेषटेरपि युवनगुरोनोयकस्य संनिध 
नाददरयोऽदरीनीयः । जामदश्यपक्षे--मुवनगुतेः रिवस्य संनिधानादटसयत्वम्‌ ॥ 
यः कोशव्यार्तिकारी रिपुयुवतिहदां संप्रहष्यन्पुबाहु- 
विश्वामित्रावमानप्रकटितविमवोऽदेकरेष्वाप्माथी । 
हन्ता संयामसीति प्रवल्वहुयुणामित्रपञ्चाननानां 


लोकेष्वाश्व्यैरामः स नयति सुतरामेतदीयः कृपाणः ॥ ६८ ॥ 

य इति ॥ एतदीयः स कृपाणो जयति पुत्तरामतिद्ायेन । स कः । यो रकेषु आश्व 
वराम इव रामः । रामाद्विटक्षणत्वेनाशर्यम्‌ । तदेव [विजेष]गेषिशदयत्ि-यः कौशच- 
व्यात्तिकारीयनेन विरुद्रमतः कौ प्रथिव्यां श्यरूपा वैरिणस्तेषामातिकारी । पपुनुवति- 
ह्दां वैरिद्ीहदयाणाम्‌ ! अनादरे पष्टी } संप्रहष्यन्‌ । हुन्‌ हरणे") इयस्य र्पम्‌ । सु- 
वाटु्रैन । एमस्ताटम्मिन्नः । यो विश्वस्य जगतोऽमित्रास्तेषामवमानौ ऽनाद्रस्तेन प्रक- 
शितो विभवो येन सः । रामस्तु विश्वामित्रमानकर्तेति प्रसिद्धम्‌ । पुनः-यः ख्रोऽरकरय 
दुःखकतीरस्तेु अस्यतेऽसौ आसस्तन्माथी । रामस्तु शेकरस्येष्वासं काकं तन्माथी । 

(ग देवानासपित्नरा ०५ ५७१०५ ०१०५००९००००४ म दरान्‌. 
नस्तद्धन्तेयाश्चयरामः ॥ 
खिग्धाम्भोदाभिरामदयुतिसवनितले मित्रगोपालकानां 
रन्दैराक्ष्यमाणो दिशि दिशि वहुधा विभ्वितारेषटोकः । 
१ सायया संवृत्त परज्ञानाविषयीकृत आत्मा यस्य इति पाठे भवेत्‌, 


९४ कव्यमाडा । 


खर्मद्लीणामभीषटं रणञुवि वितरन्वण्डितारातिवाणो 
कसारातिप्रतीति जनयति स्त नयत्यस्य जैत्रः कृपाणः ॥ ६९ ॥ 
लिग्धेति ॥ अस्य जैत्रः स कृपाणो जयति । स कः । यः कैसारातिप्रतीतिं श्रीकृष्ण 
प्रतीति जनयति । '"* -  """ “फिंविधः । ल्िग्धो योऽम्भोरो मेधस्तद्वदमिराम- 
युतिः। पुनः--अवनितले मित्रगोपालक्रानां मित्राणि गोपालक राजानः 1 पक्षे-मित्राणि 
गोपालकासतेषां बृन्दः आरक्षयमाणो दिरि दिशि प्रतिदिशं बहुधा बहुप्रकारं विम्बिता 
अदेषलोका यस्मिन्स तथा ! स्वगचीणाममीषटमीप्ितं [वितरन्‌ 1] रणयथुवि सं्ामसूमां 
लण्डिता अरातिवाणा वैरिश्चया येनेति । पक्षे-खण्डितोऽरातिश्वासौ बाणो वाणामुरे 
येन । ˆ" **"* नति ॥ 
सत्वाधिष्ठानमाखत्तठमिरधिप्मिलाङ्गणं सप्रधिद्ध- 
धीरैरटोच्यमानः कथमपि विसुखो नश्नवारखबरदघु | 
लोकातीतप्रभावातिरायमहिमतः रायुकामाहितो यों 
बुद्धश्रारिति विधत्ते स जयति सुतरामेतदीयः कृपाणः ॥ ७० ॥ 
[सचेति ॥ स एतदीयः कृपाणः सुतरां जयति । स कः । यो बुद्धश्रान्ति विधत्ते । 


किविधः । अधिक्षमित्पाङ्गणं संम्रामप्रादणे "ˆ" "ˆ" `` ` । शतमित्समायुद्धयोः- । [धी] 
आलेच्यमानः । किविधेः धीरैः । सखं सारः सचखवांशश्च तस्याधिष्ठानं तेन भास. 
न्तस्तनवः प्र“ "येषां ते तैः | पुनः किंविषैः। `" । नम्रा विनीता बालाः 


रिरवोऽवलाः छियस्ताक्ु कथमपि विमुखो मारको न भवतील्यथेः । [नप्र बालाया 
अव्रछ्स्तासु विपुलः पराञ्युखः । लोकातीतः सवोधिक(दप्रभावातिशयस्तस्य महिमते 
महिश्न इति तथा तसिः । “*“ "" "मे अहितः । पक्षे--शन्रुकामेषु आहितः सादरः ॥ 
मजन्तं दुश्वरिघप्रतिभयनरूधौ संवाद्धर्मरानं 
यो वेगादुदिधीषैः प्रधनसुवि गतो निष्परीवारमावम्‌ | 
दुदोन्तानां समाजं समहरदहितम्छेच्छमूवहछमानां 
कल्किः शोकापनोदी विलपति स्र चिरयितदीयः कृपाणः ॥७१॥ 


मनन्तमिति ॥ स एतदीयः कृ पाणधिराय बहुकारं कल्किरिव कल्किः । [स] 
कः । यो दुदान्तानां दु्टानामदहिता ये म्टेच्छमूवहमा राजानप्तेषां समाजमहरत्‌ । 
हल्‌ हरणः । किमूतः । दुधरिवाविरोधे()-" "[प्रा्तिमयं मीतिस्तदेव जठ्पिः समः. 
स्तस्मिन्‌ पयन्तं धभराजं स्वात्‌ सम्यत एतेरवगाददिधीषरुदटैमिच्छः । पनः-- [प्रधन]- 
यवि सेग्ामभूमौ निप्परीवारभावं निषिधानत्वे गतः । कल्किपक्ष--निष्परोवाोऽसहायः 1 
रोकापनोदी शोकनाशकः ॥ 


सखद्च दातक्रम्‌ | ५९ 
यो निप्णातचिलोक्यां सरभ्तमहितोतुङ्गगोचभरभेदे 
जिष्णुः संम्रामरीम्नि प्रबरपरवलारातिभावालतीतः । 
वृ्रव्यामोहकारी िदशपरिषदा सर्वदा -छ्यमान- 
-छोकः शक्रप्रतीति जनयति सर नयल्यख जत्र: कृपाणः ॥ ७२॥ 
य इति ॥ अस्य जेः कृपाणो जयति । स कः । यः चाक्रप्रतीति जनयति । यच्ि- 
लोक्यां समसं यथा तथा अहितानां वैरिणां [उतत]गानि यानि गोत्राणि कुलानि तेषां 
प्रमदे प्हृषटमेदे निष्कान्तः (१) । रक्रपक्षे--सरभसाः सेमा महिता घरष्ठा उत्तुङ्ग उचा 
गोत्रा पवैतास्तिषां प्रभेदे निष्णतस्तत्परः । जिष्णुजैयसीलः 1 कुतर । संप्रामसीन्नि । प्रवं 
यत्पर्वठं तस्यारातिभावात्तीतः द्यातः । `ˆ "नः परो बलारातिभावासरतीतः "वला- 
रातिः शचीपतिः” इति नान्ना प्रतीतः वृच्स्वान्धकारस्य व्यामोदकारी । स्वस्य दयामलात्‌। 
पक्षे-- ठनो दैयः । त्रिदशपरिषदा देवसभया स्वेदा शव्यमानः श्मेको यदो यस्स 
तथा । ˆ" गरेकः पद्म्‌ । “शोको यद्चसि पये च" इति कोश्चः ॥ 
यः श्रो्राध्वप्रविष्टोऽप्यरिहृदिं जनयत्याधिविस्फोटनातं 
चघ्ुष्यः. क्षत्रमात्रे दहति रिरिरयत्यात्तगन्धोऽपि नम्रान्‌ । 
किं च द्विटूख्ध धाराजल्विरप्तनतो दीप्यतेऽसंख्यतेना 
टोकेऽप्याश्चर्यवदहिर्भयभुवि स जयत्यस तीक्ष्णः कृपाणः ॥ ७३ ॥ 
य इति ॥ अस्य स तीक्ष्णः कृपाणो ग्धमुवि संग्राममूमौ जयति । स कः । ***"“" 
[ठो फ्रेऽसंद्यतेजा अतिदीप्त आश्वगैवही रूपकम्‌ । श्रोताध्वप्रविष्टोऽपि कथैमारम्रविषटः श्र 
तमार ऽरिहदि शघ्रुहृदये - "आधि [वि]्फोटजातं जनयति उत्पादयति । चक्षुष्यः सन्टषि- 
गोचरः कषश्रमात्रम्‌ । अनर मात्रपदं साकल्ये । दहति । कैवल्ये वा क्षत्र“ । [क्षरमेव 
नान्यदिति आत्तगन्धोऽपि नम्रान्‌ शिशिरयति । किं चान्यत्‌ । द्वि टूखद्गधि जरं वैरि- 
खङ्गधिव जटं तस्य विछसनतो दीप्यते । अन्नेस्ठेतद्विरक्षणलवं इयाश्चयेवदित्वमस्य ॥ 
संमामे संगतायाः सरमप्तविरप्तन्मण्डल्मोग्रपाणि- 
प्रतयिक्षत्रद्ैः समप्तमयमतिकरूरकमा कृतान्तः । 
काट; कल्पावसानञ्चमक्दरिजनागेषकरमेकपता्षी 
यः सराक्षादन्तकश्रीः स्त जयति निरितोऽयुष्य जेचः कृपाणः॥७४॥ 
संम्राम इति ॥ अमुष्य निरितस्तीक्ष्णः स जेः कृपाणो जयति । स कः। यः सा- 
क्षादन्तकश्रर्यमश्रीः । किंविधः । सं्रामे युद्धे संगत्ताया मिलितायाः सस्मसं विलसन्‌ । 
यो [मण्डला]ग्रः खद्गस्तेनोमरः कूरः पाणिहस्तों यस्य एवंविधं प्रयधिक्षत्न तस्य दष्टि- 
स्तस्याः समसमं तत्काटमतिक्रूरकमां । कतो“ * ऽन्तो नाशे यन सः । कालः यामः 
कल्पावसानस्य भ्रमत्‌ । भरिजनस्य श्नलोकस्य [अङेष]कर्मेणामेकः साक्षी ॥ 


९६ काव्यमाडा । 
[3 ~ ¢ 
परत्यथिक्ष्मापतीनामखुहरणविधावुणन्पूरकमां 
+ [व भ ् मूरति पि 
राश्वन्मांसास्थिमजाव्यतिकरविमवादूरदुषप्रक्ष्यमूतिः । 
यः संमूषत्कदुप्णक्षतनशवटितः काररािभमोदी 
कव्याहुद्धि विधत्ते सत जयति स्मरेऽयुष्य तीक्ष्णः कृपाणः ॥७९॥ 
प्रय्थीति ॥ अपुष्य स तीक्ष्णः कृपाणः समरे जयति । स कः । यः क्रव्धात्‌ । रक्षि 
सः कौणपः व्यात्‌" इयमरः । तद्दधि विधत्ते । [किंविधः । प्रयधिक्ष्मापतीनां प्रति- 
स्पधिप्थ्वीपतीनाममुहरणविधौ प्राणहरणविधौ उरबणकरूरकमौ अयथ क्रूरकमी । रा्व- 
निरन्तरं मांसमस्थि मना च तेषां व्यतिकरः संपकस्तद्धिमवात्‌ दूरं दुषमे्या पूतियस्य 
स तथा । मृषठद्धिगुणीभवत्‌ किचिदुप्णं कदुष्णं यत्क्षतजं रक्तं तेन रवलितधितितः । 
कालरातिदेवता तसममोदी त्सं्ोषक्रतौ ॥ 
संमामोदन्वतां यः प्रभवति विभवास्प्राभवेऽत्युद्धतायाः 
न व्‌ षि म, 
श्रश्त्काबन्यसष्टः म्रवटमद्वदयद्वरमनस्यकरह्तुः । 
दता प्र्यथिभूतक्षितिश्रदभिमतानन्तधाराधराणां 
जन्ये पारिप्रतीति जनयति स्र जयत्येतदीयः कृषाणः ॥ ७६ ॥ 
संग्रमेति ॥ स एतदीयः कृपाणो जयति । स कः ! यो जन्ये युद्धे पाशिग्रतीत्िं ज- 
नयति । भ्रचेता वरुणः पारी दूयमरः । स कः । यः संम्राम एवोदन्वन्तः समुद्राः । 
“उदन्वानुदधिः” इत्यमरः । तेषां रामवे पराभवे । श्रासवस्तु पराभवः" इति द्विरूपः । 
प्रभवति समर्थो मवति । कषात्‌ । विभवात्तामथ्यात्‌ । पुनः किंविधः । अयुद्धता- 
याः कावन्धृरष्टः रिरोविहहीनशरीरण्षः । पक्षे-उदकषुषटेः । रश्निरन्तरं प्रबलमदवक्षा- 
द्स्गनस्येकदेतुरेककारणम्‌ । पुनः--प्रत्यर्थमूता याचकमूताः शच्भूताश क्षितिश्रतो 
राजानः पर्वताश्च तेषामभिमता वे अनन्तधाराधराः खद्गा मेघाश्च तेपां दाता ॥ 
योऽश्रान्तं पुष्करान्तः कतवपतितया पांशचुपातानमिज्ञे 
रहोभूप्ना रिपूर्वीधरसमुनविषिनोन्मूढने दष्टसारः । 
उत्तुङस्वन्धपीठेष्वविरतविहतिनीत्तगन्धः कदाचि. 
द्वातश्रान्ति विधत्ते सत जयति स्मरेऽमुष्य तीक्ष्णः कृपाणः ॥७७॥ 
योऽश्रान्तमिति ॥ अमुष्य स तीक्ष्णः कृपाणः समेरे जयति । स कः । यो वातश्रान्ति 
वायुम विधत्ते करोति । विविधः । अश्रान्तं निरन्तरं युष्करान्तः पिधानं मध्ये कत- 
व्ततितया तत्र स्थित्या पांशपातानभि ज्ञो र्जःकणसंसगीनभिक्ञः 1 स्वैदा निर्मल इति 
भावः । पक्ष-पुष्करं व्योम तदन्तःपातिलात्पांशपातानाभेज्ञः । व्योम पुष्करमम्बरम्‌” 
दृतयमरः । रंहोभूस्ना वेगवाहुल्येन रिपव एवोवीधरा राजानस्तेषां भुजास्त एव धिपिनं 


खंद्धरतकम्‌ । ५७ 


तस्योन्पूठने र्टः सारो बलं यस्य स तेथा । पक्षे-रिपव(पूणाम्‌) छोर्वीरणां पवै- 
तानां भुजेव विपिनानि तेषासुन्मृरने रसारः । उत्ङ्गानि स्कन्धपीडानि तेष्वविरत- 
विहृतिः । पक्षे--उतुद्गा ये स्कन्धाः सप्तमभवदा (१) त्र(्रोवहादयः । कदाचित्‌-- 
नाततो गन्धो ठेशो येन । पक्षे--आत्तयन्धो वेनि)ति काकुः । गृदीतगन्ध इति 
यावत्‌ ॥ 
श्रीदत्वेन प्रतीतिषु मुवनतेषूयमित्रं समिल्यां 
ॐ क 
शश्व्ीटावदानममदपरवदोः किनरेगींतकीतिः । 
यो विभ्रचोत्तराशां विजितिषु ककुमामाधितः पार्वभेोमं 
१ [° । 
परुस्त्यस्य प्रतीति जनयति स॒ जयत्यस्य नेत्रः कृपाणः ॥ ७८॥ 
श्रीदेति ॥ अस्य सजञत्रः कृपाणो जयति 1 स कः । यः पौटस्यस्य फुवेरस्य । 
ष्ोटस्यो नरवाहनः इत्यमरः । [तस्य] प्रतीतिं जनयति उत्पादयति । किंविधः) चिषु 
भुवनेषु ऊेकिषु श्रीदत्वेन प्रतीतः ख्यातः । समि््यां संमाम उघाणां मित्रम्‌ । पक्षे--उय्रः 
शिवः । ग्रः कपर्दी" इयमरः । पुनः--श्वन्निरन्तरं रीखा विखस्तसयावदानं महत्कमे 
तख प्रमदो हैप्तछरवकेहैपोधीनेः किनरेगीतकीर्तिः \ पुनः--कङुमां दिश विजितिषु 
उत्तरां शरेष्ठाशं विभ्रत्‌ । पुनः-- सामों सरवमुमिसंवन्धमाभितः । पक्ठ-सा्वैमोमं 
दिगगजमाश्रितः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः इयमरोक्त्‌ ॥ 
मीमः कालेषु काले भतमुनगक्समोगदुष्प्रष्यमूति- 
[+ | ७ 
निदं प्र्य्थिकमप्रविदरनफर्स्पटदुगरष्टरिः । 
इत्यं यः राक्तिभूमप्रथित्तमहिमतो दर्ितेसानमावः 
कोणे न क्वापि रीनः प जयति समरेऽसुष्य तीक्ष्णः कृपाणः ॥७९॥ 
भीम इति ॥ अमुष्य स्त तीक्ष्णः कृपाणः समरे सुघ्ात्रे जयत्ति । स कः 1 प॒ दत्यम- 
मुना प्रकरिण शक्तिभूमा शक्तिरत्सादः। शशय उस्साहादौ वले ्ियाम्‌” इति मेदिनी । तस्य 
बाहुल्यं तेन प्रथितः द्थातो यो महिमा सामथ्येम्‌ । तस्मात्तततिः । दक्चित ईंशानमावो 
येन । ईशानपक्ष-चक्तिः पर्वती । ^^" ""तद्तकालः । 
ईसानपक्ष-्योमकेशो भवो मीमः" इयमरः । कलपु यमेषु काठो शलयुः । पुनः-- 
भरता भुजं गच्छतीति भुजगा वयमोमा परष्टपरिपूैता दुष्मे्या दरनायोग्या मूति्स्यति 
स तथा 1 अथवा शता भुजगवद्वरा मोगा दुष्ेक्ष्या मूर्तियैन स तथा ! ईशानपक्ष-- 
थता अुजगावसणामामेगे न दुष्रे्षया मूतियेस्येति । पुनः कीदशः । नियं प्रयधिनां वे 
रिणां कामं निशिते प्रविदलनं तदेव फठं तत्र स्प प्रकटा दुम दथियस्मिन् तथा । 


पक्ष-प्र्थी यः कामो मदन्त प्रविदठनमेव फठं ततर स्पष्टा दु्श टशिवस्य । 
[4 


५८ कव्यमाडा । 


पुनः- क्वापि कोणे न ऊीनः । पक्षे-क्ापि दषे ठीनो नेति काकुः । अपि ठ एकस्मि- 
न्कोणे ऊीनः ॥ 
पोत्रं बाहाहल्स्य प्रतिदुभटभुवां दारणे यानपात्रं 
संग्रामान्धि तरीतुं स्थिरतरमनसः साहसरात्क्षत्रियस्य । 
लोकातीतमररस्िप्रगुणटिपिकृते दोस्तमालस्य पन्न 
यः पात्रं रौर्यक्म्याः स जयति समरेऽयुण्य तीक्ष्णः कृपाणः॥८०॥ 
पोच्रमिति ॥ अमुष्य स तीक्ष्णः कृपाणः समरे जयति । स कः । यः प्रतिञ्मटः 
स्पथिनो वीरास एव भुवस्तापां दारणे विदारणे बाहा भजा सैव हठो छाङ्गरुप्तस्य पोच 
मुखाम्रम्‌ । भुखात्रे कोडदर्योः पोत्रम्‌” इत्यमरः । उाङ्गछं हठ इयपि । यः क्षत्रियस्य 
संभ्रामान्धि संम्ामसमुद्रं तरीठं* *“" ““" । यानपात्रे शिक्ष पोतः" इयमरः । किंविधस्य 
्षन्चियस्य । सादस्तादुयोगाह्स्थिरतरं मनो यस्थ तस्थ । यो लोकातीता खेकाधिकाया 
प्रश्त्तिस्तस्याः प्रगुणलिपिप्तच कृते तन्निमित्तं तदर्थे वा दोप्तमारस्य बाहुतमारस्य पत्र 
तमालपत्रस्य ऊेखनसाधनत्वम्‌ । जोधैटक्ष्याः पात्रं भाजनम्‌ । चवोग्यभाजनयोः [पाच]म्‌' 
इयमरः ॥ । 
कारी म्रत्यथिभूतक्षितिति्ककुटमांशुकूटेकषाठं 
भोन्मीरप्पुष्करान्ता जगति पितृपतेच्ञ्चयन्ती खसूत्वम्‌ । 
काबन्धीं किं च स्ट दिरि दिशि विपे विग्रहे दशौयन्ती 
काडिन्दीवैतदीया नमसि विजयते तीक्ष्णकोणा कृपाणी ॥ ८१ ॥ 
काठीति ॥ एतदीया तीक्ष्णकोणा कृपाणी नमसि आकाशे विजयते । केव । कालि- 
न्दीव यसुनेव । किंविधा । कारी द्यामा । पुनः--प्रयथिभूताः क्षितितिकका राजान- 
स्तेषां कुं तत्न प्रांरव उचा: । शरेष्ठा इति यावत्‌ । तेषां कूलं सैन्यपृष्ठे तत्कषतीति कषा । 
कष विलेखने" । अथ कठं तरे(पूयं सेन्यप्रष्ठतडागयोः” इति मेदिनी । पक्चे--क्षिति- 
तिलका भृम्यठंकाराः पवताप्तेषां कलपरंशः शरेष्ठः कलिन्दसतस्य कूठकषा नदी । “सिन्धुः 
सवन्ती तटिनी तरङ्गिणी दूठंकषा शैवटिनी' इति दछायुधः । अल्मयर्थं भ्रोन्मीटन्पु- 
प्करान्तोऽपि धान्तो यस्यां सा 1 पक्षे-पुष्कराणि जठानि कमलानि वा । "विसप्रसून- 
राजीवपुष्कपम्भोरुहाणि चः इति। "कवन्धपुदकं पाथः पुष्करम्‌" इयमरः । जगति ऊोक्रे 
पिदरपतेयेमस्य । “धर्मराजः पिद्रपतिः इत्यमरः । स्वख्लं भगिनीं व्यज्ञयन्ती दशयन्ती । 
किं चान्यत्‌ विपे तिमरहे विरोधे कावन्धीं [खषटि] रिरोरहितकायखष्टि दिदि दिशि दरी- 
यन्ती 1 पक्ष-काबन्धीं खष्टि जलदृष्टिम्‌ ! विग्रहे शरीरे ॥ 
कीलालेवींतमूततिः किमपि रुचिभैरमीयुरत्वं वहन्ती 
भूजद्धिः कोटिसंस्थेविधुतघनरसं गाहमाना रणान्धिम्‌ 1 


सखद रतकम्‌ । ५९ 


अश्रान्तं राचुमध्यास्तितिरपि न परमूतिभूवीडवायि- 
उ्वाठेवारोक्यते या मिति विनयते सास्य जैत्रा कृपाणी ॥<८२॥ 
कीठारैरिति ॥ अस्य सा जैना कृपाणी समिति विजयते । सा का ! या वाडवश्वा- 
सावस्िश्व स तथा तस्य स्वाठेवालोक्यते । करंविधा कृपरणी । कीलके रक्तैर्वीतमति- 
व्यौदेहा । रुचिभरैः कान्तिभरैः किमपि भापुरतं दीप्तं वहन्ती । पक्षे-कीरछञ 
जेः । शोणितेऽम्भति कीलालम्‌” इवमरः । रण एवाष्िवप्तं गाहमाना । किंविधं र- 
णाव्धिम्‌ । कोटिशरख्येभृशद्धः । पक्षे--पधैतैः । विधुतः धनरसो वीररसः 1 पक्ष--वि- 
धुता धनरक उदकम्‌ 1 मघपुष्प घनरस: इयमरः । अश्रान्तं निरन्तरं रात्रुमध्य आस्य. 
तिरपि परमूतिः परामव्ता मूः स्थानं न । जरस्यभ्नेश्च विरोधः प्रसिद्धस्तेन 
रास्ुत्म्‌ ॥ 
प्रत्यधिक्ष्मापतीनां नयनविषयतां यातमाचातिमा्चं 
गात्राण्युद्धूणयन्ती दरि च वि" ˆ" सप्रमायाः | 
आतृप्तिखादितान्येः खयमतिरथितां स्ीवतामश्रुते या 
सा पूर्वा वारुणीह स्फुरति भिति(शित)तरासुष्य जेवा कृपाणी ॥८६॥ 
[अस्य शोक टीका चुटिता ।] 
लिगधदयामाभिरामा नभसि प्तरमसं विस्फुट्ती वहन्ती 
कीलाटस्यातिमारं परतपनिधने दर्शितानेकधारा 
पस्यातक्षाभरदुजैः शिरसि सबहु खं पदं दर्यीयन्ती 
शश्चत्पा काटिकेव . प्रसरति समरेऽयुष्य तीक्ष्णा कृपाणी ॥ ८४ ॥ 
[अस्य शोकस्य टीका घरुटिता ।| 
चक्षुष्यैवातिमातरं रपतिंकजनमनःप्रीतिमुत्पादथन्ती 
मात्योद्ैरि पृथ्वीपतितिकतिरस्कारविद्ा विदग्धा । 
परलयमरोत्फुहनीरोत्पल्दरूरविता कणिकेवाजिरुक्षम्याः 
चिगधदयामाभिरामा विरुप्तति सुतरामेतदीया पाणी ॥ ८९ ॥ 
[अस्य श्मिकस्य टीका पुटित ।] 
कीटाखान्तनिमञ्चा किट किमपि रस्रानूमिता सान्द्रराद- 
स्िग्रयामाभिरामा घनरप्रननिमिर्विसयाद्रीक्ष्यमाणा } 
ृष्ौरज्वस्येन दीश्चि पयति विदधती मूलभूदारमूर्ि- 
भ्रान्ति या संविधत्ते समिति विजयते परास्य जेवा कृपाणी ॥८६॥ 


६० काव्यमाडा । 


पुनः--दै्रैज्ज्वल्येन पयस्युद्के दीप्ति विदधती उषती ॥ 
नीडा निःसीमपाता वियति विभवतो विस्फुरन्ती वहन्ती 
सिग्धत्वं फेनपृज्चानिव विमङ्यराःसंचयानुद्रमन्ती । 
दुरदक्ष्या दी्तिमूम्ना दशशतकरथद्राहपङ्किपरतीति 
० ५ ११ 
धत्ते बाहाश्रतां या समिति विजयते सास्य जैत्रा कृपाणी ॥ ८७॥ 
नीठेति ॥ अस्य सा कृपाणी जैत्रा समिति विजय्रते। सा का ।याबाहाश्ताम्‌ । बाहा 
भुजाः इति खीलिङ्के । करवताम्‌ । शूराणामियथः । दशशतं सहं करान्‌ किरणान्‌ 
विभतीति शत्सैस्तस्य वाहा अश्वास्तेषां प्किस्तस्याः प्रतीति प्रययं घत्ते। करोतीखथेः । 
किंविधा । नीला द्यामा" “ˆ* । अश्वप््धिरपि नीला वियति आकाये निःसीम. 
पाता । तल्यं) विमवतो विस्फुरन्ती । ज्लिग्ध्वं वहन्ती । विमखा ये य्चःसंचयास्ता- 
न्फेण(नपुज्ञानिवोद्रमन्ती दीपूश्ना बाहुल्येन इरुक्ष्या सक्षिठमरक्या ॥ 
तन्वी नीखाञ्चनामा किमपि निजपरीवारतो निष्पतन्ती 
लिग्धत्वस्यातिभूस्रासिख्वपुषि परं पिच्छ (च्छि)छ्त्वं वहन्ती । 
भीत्या प्रलयथिष्रथ्वीपरिवरृढतिल्कैर्दन्दशूकीव दृष्टा 
याद्यरथं तीक्ष्णवक्वा समिति विजयते साख जवा कृपाणी ॥८<॥ 
तन्वीति ॥ अस्यता जैत्रा कृपाणी समिति विजयते । सा का। या प्र्यधिनोयेपृ- 
ध्वीपरिाः पृथ्वीपरभवः । श्रमो परिद्रढः" । तेषु तिक्रा अठंकारभूतासौर्मीवा भ- 
येन दन्दशरकीव सर्पिणीव इष्टा । “दन्दशूको बिङेशयः" इयमरः । तय घी दन्दशूक । 
दंशः ्टुप्ूसद” इ्यादियडन्तात्‌ "यजजपः इव्युकन्‌ । किंविधा । तन्वी कृशा । तुत्थाज्ञनं 
नीठाज्ञनं तद्रदामा दइयामेयथैः । किमप्यल्पान्निजपरीवारतः स्वकोशानिष्पतन्ती नि- 
गेच्छती । पक्ष--परीवारः स्वकम्‌ । परीवार इयत्र "उपसर्गस्य घञ्मनुष्ये वहुलम्‌” 
इति दी्ेता 1 कलिग्धत्वस्यातिमूत्रा विकणलबाहल्येनाखिङवपुषि परमथ पिच्छिल- 
त्वमाद्रैत्वं॑वदन्ती ॥ 
~~ 0. +; ह + 
स्यामा नियत्कवोष्णक्षतजश्रतमुखी कि च दुप्मेक्ष्यमूर्तिः 
्षोणीक्षोदान्धकारे पर्डविश्सने पाटवं दरयन्त । 
निःशङ्का क्रूरदद्रयरुचिरावला राक्षपीप्रानितिमारा- 
दत्ते संख्यावतां या समिति विजयते पाख जैत्रा कृपाणी ॥ ८९ ॥ 
स्यामेति ॥ अस्य सा जैना कृपाणी समिति विजयते । सा का । सं्याव्रतां पण्ड. 


खङ्गशतकम्‌ । ११ 


तना वा । सख्यावान्पण्डितः" इयमरः । राक्षसीभ्रान्तिम्‌ । आराद्रसमीपयोः” । दत्ते द- 
दातीयथैः । किंविधा । द्यामा काढी । निर्धय्कवोष्णं किंचिदुष्णं क्षतजं रक्तं तेन भरतं 
मुखं यस्याः सा । किं चान्यत्‌ क्षोणी प्रथ्वी तस्याः क्षोदे धिः स एव तस्य वा अन्ध- 
कारस्तस्मिन्दुष्र््या मूरतिर्य॑याः सा तथा । व्व क्षोदः" इयमरः । पठटस्य मांसस्य । 
पिरितं तरसं मांसं पठ्लम्‌” इयमरः । विशसने विदारणे पाटवं पटोमीवस्तं ददीवन्ती । 
घनः कििविधा । निःशङ्का भयरदिता । कूरं यदाद्यं खक्प्रदेशे लोहकीरद्वयं दंरदुच्यते । 
तस्य सुचिः कान्तिस्तया श[व]सा चिरा ॥ 
तच्चन्ञानां निजाज्गावरणक्तधियां साहसैकाग्यमाजां 

१ [न र [3 

पोनःपुन्येन पुंपामस्तदशि प्रमितो धूननान्यश्ुवाना । 
निमींका मोहयन्ती नयनविषयतां यातमात्रैव योधा- 


न्भूताविष्टेव यान्यानिविटप्तति सततं सास जैत्रा कृपाणी ॥ ९० ॥ 
तच्चेति ॥ अस्य सा जेवा पाणी सततं निरन्तरं विलसति । सा का । या मूता- 
विष्टेव पिशाचाविष्टेव । किंविधा । पुंसां पुरुषाणां असद अतु्ये समितौ संमामे । 
पक्षे-समायाम्‌ 1 धूननानि कम्पितानि अश्चुवाना कुवांणा । क्रंविधानां पुंसाम्‌ 1 तच्न- 
ज्ञानां श्ाचछक्ञानाम्‌ । पक्षे--प्रधानङद्यवेदिनाम्‌ । पुनः-निजाङ्गानां सप्ताचगणां (सप्त- 
राज्याङ्गानाम्‌) 1 “स्वाम्यमालयपुहत्कोशदुगेराश्वलानि च” इति । तेषामावरणे । पक्षे-निजा- 
क्लानि शरीराणि [तत्र] कृता धियो वस्ते तथा । तेषाम्‌ । साहतस्योयोगस्यै- 
काश्यं भजन्ति ते तेषाम्‌ । पौनःपुन्येनाबरखेलर्थः । पुनः किंविधा । निर्मीका निर्या 1 
पुनः--नयनविषयततां नेत्रगोचरतां यातमातरैव गता सती योधान्वीयन्मोहयन्ती 
ठग्रामोहयन्ती ॥ 
सश्रीका विस्फुरन्ती सततपुरुकितं दशेयन्ती निजाङ्खः 
सद्रागा वीर्यमानां मनपि परमसं क्षोभसुत्पादयन्ती । 
आश्िष्यन्ती किखान्यं समिति सुविपुले कण्ठदेदोऽतिगाईं 
या वारल्रीव सक्ता मवति विनयते सास्य जै्ा पाणी ॥ ९१॥ 
सक्ीकेति ॥ अस्य सा जैना कृपाणी विजयते । साका । या वार्लीव वाराङ्गनेव 
सक्ता मवति । किविधा । सक्रीका चोभायुक्ता चिस्फुरन्ती निजाङ्गं सततं पृरुकितं 
रोमाच्वयुक्तं दशैयन्ती । सस्छु रागो यस्याः सा । वी्यभाजां मनसि चित्ते सरभसं सवेगं 
क्षोभुत्मादयन्ती । किठेत्ि दयते समिति संमामे सभायां वा अन्यं सुविपुलं कष्ठ्दे- 
शेऽतिगादं इडतरमा्निष्यन्ती आलिङ्गयन्ती ॥ 
या दत्ते दृड्निपातादहितथुजशतां कम्पमानेव कम्पं 
रक्ता रक्ताक्तिभावं सपदि निपतती तेषु मू्ना निपातम्‌ । 


६२ काव्यमाा । 


हत्थं साम्यं प्रकाश्याप्यखिट्मनुपमः कोऽपि यस्या विरोष- 
स्तवेका प््चत्वमाजो वितति सुतरां साख जत्रा कृपाणी ॥९२॥ 
या दत्त प्ति ॥ अस्य सा जैत्रा कृपाणी वितति सुतरामयथम्‌ । सा का । या कम्प- 
[मा]नैवादितमुजश्टतां वैरिवाहुश्टतां दङ्पातात्‌ दरिविषयतात्‌(१)कम्पं दत्ते ददाति । या 
रक्ता सती अहितभुजश्तां रक्ताक्तिमावं रोणितसिच्चनववं दत्ते । पुनः--या सपदि तत्काठं 
तेषु वैरिषु निपतती सती भून्ना बाहुल्येन निपातं पतनं दत्ते । इत्थमखिकं साम्यं सा- 
धम्यं प्रकाद्यापि प्रकरीकरयापि यस्याः कृपाण्याः कोऽपि अनिवैचनीयः, अनुपम उपमा- 
रहितो विशेष आधिक्यम्‌ । तु पुनरेका अद्वितीया सती अरहितमुजण्तामाजौ संमामे 
पन्तं पश्चसंद्या पञ्चलं मरणं दत्ते इति शब्दबलम्‌ 1 अयमेव विरोषः ॥ 


खामावायाञ्चनामा विरुप्तति सततं पालने विष्टपानां 
संहारे दश्यते याहितधरणिश्रतां रक्तवर्णा युहषम्‌ । 
विज्ञानैस्तक्यते या विशदतरथराःखष्टिषु प्रोज्ज्वछा सा 
नानाश्च्मखरूपा प्तमिति विजयतेऽमुष्य जैत्रा कृपाणी ॥ ९३ ॥ 
स्वाभावादिति ॥ अपुष्य सा जैत्रा कृपाणी समिति विजयते । साका 1 या ना- 
नाश्वयैरूपा । तदेव विदेषणेविशदयति--या स्वामावात्‌ स्वभाव एव स्वाभावस्तस्मादज्च- 
नाभा कज्जरकान्तिः सततं निरन्तरं विष्टपानां भुवनानां पाठने विछ्तति । या अहि- 
तधरणिभरतां वैरिष्थ्वीधराणां सहरि क्षणं स॒ह रक्तवर्णा दद्यते । या विज्ञानैः विशिष्ट 
ज्ञानं येषां ते तथा तैरविशदतरं यथशस्तत्छशिषु प्रोज्ज्वरा प्रकृष्टोज्ज्वला तक्यैते 
उन्मीयते 1 अत्त एव नानाशवर्यैरूपत्वम्‌ ॥ 
या काटी कालसराम्यं जनयति मिषतां निष्परीवारमावं 
याता या ते.विधत्ते रणिरसि परं निष्परीवारमेव । 
सास्याश्चया रिपूणां निपुणमवयवेष्वश्चवानेव सङ्ग 
निःङ्गास्तान्क्षणाधीत्किमपि विदधती दीव्यतीद्धा कृपाणी ॥९४॥ 
येति ॥ अस्य सा आश्वयाँश्वर्यरूपा कपाणी इद्धा सख्रद्धा दीव्यति ऋीडति । सा 
का।या काटी द्यामा मिषत्तामवरोकयतां काठसाम्थं यमसाम्धं तुल्यतां जनयद्युत्पा- 
द्यति । पुनः--या निष्परीवारभावमावरणरहितलं याता प्राता सती रणरिरसि तं परं वै 
रिणमवलोक्यितार्‌ं निष्परीवारश्न्यलं विधत्ते कयोति । किंविधा । रिपूणामवयवेषु ह- 


स्तादिषु निपुणं यथा तथा सङ्गं नैवाश्चुवाना । अकुवैतीदयथैः। प्नः--क्षणाधीत्तान्पिपन्कि- 
मपि निःसद्गान्सङ्गरदितान्विदधती कुवैती ॥ 


सङ्रातकम्‌ } १६ 


या स्िगधद्यामलपि स्फुटधवख्यशोधाम धाराधरापि 
परत्ययि्षत्रियान्तःपुरिकजनमनोनस्पसंतापहेतुः । 
एकापि द्वेपणानां हृदयमधि पुनः कोटिधा दद्ययन्ती 
स्वाधिष्ठानं समीके विरप्तति दुतरां साख जेत्रा कृपाणी ॥ ९९॥ 
या क्लिग्धेति ॥ ञस्य सा जैत्रा कृपाणी समीके युद्धे । श्छधमास्कन्दनं सद्यं समी- 
कम्‌" इयमरः । सुतरां विछरति । सा का ¡ था ज्लिग्धद्यामलापि स्फुटधवलयदोधाम 
सुट धवं यशस्तस्य धाम गृहम्‌ । अजहदिङ्गेन विरेषणविक्ेष्यभावः । पुनयौ धारध- 
रापि प्रयधिनो ये क्षज्नियास्तेषामन्तःपुरजनानां मनांति तेषामनत्पो बहुः संतापस्तस्य 
हेठः । धारपदेन विरोधः । या धाराधरा सा कथं संतापे; "घाराधसै मेधः खद्गी" इ- 
सयभिधानेन धारापदे खद्गधारा ततो विरोधाभासः । पुनः--या एकापि द्वेषणानां वैरिणाम्‌) 
सपलारिद्विषद्रेषणदुहेदः' इयमरः । हृदयमपि पुनः कोरिधा कोटिपकास्प्‌ । शंख्याया 
विधानां धा इति घा । स्वाधिष्ठानमास्थानमथकवा प्रभावः । अधिष्ठानं पुरे चक्र प्रभवे- 
ऽध्यासने* इति मेदिनी । दरेयन्ती प्रकाश्चयन्ती ॥ 
या सैर व्यक्तकोषा रणरिरति इदं द्े्टि विद्वेषिकोषं 
या पम्राजः करस्था जनयति निखिं शवर करस्थम्‌ । 
[+ भ वीरां 
या भाख्न्मण्डर्स्था गमयति न चिर त्पन्मुखान्वैरिवीरा- 
सद्धाखन्मण्डं सा विरप्तति सुतरामस्य जैत्रा कृपाणी ॥ ९६ ॥ 
या स्वैरमिति ॥ अध्यसाजैता कृपाणी सुतरा विकसति । सा का।या स्वैरं य- 
कोपा दूरीकृतपिधाना प्मिरति संमामे ददं गादं विद्रेषिणां वैरिणां कोरमरथैसंघातं 
दवे । या सग्राजः सम्माजतेऽसौ सम्राट्‌ तस्य सग्राजः करस्था सती निखिलं समग्रं 
शतु करे करमारे तिष्टतीति तथा तं जनयत्ति । या मास्वन्मण्डलस्या भष्वदीपते य~ 
न्मण्डरं तस्था मास्वस्सूरैमण्डलं तस्या तत्संसमैवतीयर्थं दन्ति वा (१) संमुखान्वैरि- 
वीरान्योदुमागतानिय्थः । न चिरात्‌ शीध्रं तद्धास्वन्मण्डं तद्मिद्धं सूवेमण्डलं गम- 
यति प्रापयति । द्वाविमौ पुरुषौ ठेके सूथैमण्डठमेदिनौ । परित्राब्योगयुक्तश्च रणे वा- 
भिमुखे हतः ॥* इति क्चनात्‌ ॥ 
[+ [प [3 ठ... ^ द्र 
युष्ग्राह्याप् नागाुततुरितवरैदस्युमिदेमहा या 
गुपिपरप्तापि जन्ये रिपुहननमेयेयौवदनिः प्रकाज्ा । 
शीतस्पशीप्यरण्ये तृणवदरिकुलं भखप्ना्या विधत्ते 


ता ज्ञाणेन्स्रष्टकोणा वितति सतरामस्य जत्रा कृपाणी ॥ ९७॥ 


६४ काव्यमाडा | 


मुष्टीति ॥ अस्यसा जेना पाणी सुतरं विलसति । सा काया पृ्राह्मापि 
मुष्टिना रहत शक्या तथा नागानां गजानामयुतं दशसह तेन तरितं तोकितं बं 
येषां ते तथा तैः दस्यु्भिरवैरिमिः । द्िद्धिपक्षादितामित्रदस्युश्ा्वशत्रवः” इयमरः । 
दुग्रहा । या गु्िप्राप्तापि पिधानान्तरितापि जन्ये युद्ध रिपुहननमयर्वेरिमारणप्रचुरेरखवदा- 
नेमैहत्क्ैयिः प्रक्षाशा प्रकारा (१) 1 या सीतस्पर्शापि। आयसः साहजिकः श्षीतस्पशचैः। अ- 
र्ये तणवदरिकुठंभरमसाद्स्माघीनम्‌ । (तदधीने सातिः” इति सातिप्रययः। विधत्ते करो- 
तीयर्थः । किंविधः । शाणेनोन्प्रष्टः कोणो यस्याः सा 1 राण्य उन्दः कोणो यया 
सेति वा ॥ 
चटज्वज्धी या खयं न क्षणमपि सहते वक्रमावं रिपूणां 
लिग्धच्छिन्राज्ञनामा स्थगयति धवरं या यदः शात्रवीयम्‌ । 
क्ष्या दीर्षी म॒ह्या व्यसनमरिकुले दीषेदीरधं विधत्ते 
सा निदं स्फुरन्ती समिति विजयतेऽयुष्य नैरा कृपाणी ॥९८॥ 
ऋज्वमिति ॥ अमुष्य सा जेरा कृपाणी विजयते । सा का। या स्वयं ऋज्वङ्गी सर- 
खद्गी । क्षणमपि रिपूणां वक्रभावं न सहते । सह मषेणेः । या॒ललिग्धं छिन्नपर्वितं 2) 
प(य)दज्जनं कज्जलं तस्यामेवामा कान्तियैस्याः सा । शात्तवीयं रानरुपंबन्धि धवलं शेतं 
यशः स्थगयति आच्छादयति 1 या ईशा दीघौ छाङ्गछदण्डवदीघौ 1 दषा वा इति पाठः । 
सुहुवीरंवारमरिकुञे दीधदीधेमतिमहव्यसनं दुःखं विधत्ते । किविधा । समिति सं्ामे 
निदन्द्रं स्फुरन्ती ॥ 
सुग्धा या युद्धभूमावहितनरपतींसत््षणं मोहयन्ती 
मोदधूता या विनेत्रा सुहुरभिपतितांसतान्पयुत्कम्पयन्ती । 
खच्छायासंनिपा[ते किमपि विदधती संमुखावस्थितांसा- 
न्यर्थं मासुरश्रीरविरप्तति नितरामस्य जेरा कृपाणी] ॥ ९९ ॥ 
मुग्पेति ॥ अमुष्य (अख) सा जत्रा कृपाणी नितरां विलसति । सा का । या मुग्धा 
परारि (¢ युद्धभूमावहि तनरपतीन्वैरिदरपांस्ततक्षणं मोहयन्ती व्यामोहयन्ती । पुनः प्रो- 
दता कम्पिता विनेता विमतनेत्रपरिधाना।निनरं मथिगुणे वचखभेदे" इति मञ्जरी । मुहु्वीरं- 
वारमभिपतित्तानागतांस्तानहि तनरपतीन्तमुत्कम्पयन्ती सम्यगुत्कम्पयन्ती । पुनः--या 
स्वच्छायासेनिपति स्वस्य च्छाया कान्तिस्तस्याः संनिपाते सेमुखावस्थितान्संमुला- 
गतांस्तानहितान्‌ किमप्यनिवेचनीयं विदधती कुवैती । किविधा 1 अद्यर्थं भासुर 
श्रीयैखाः सा ॥ 


999० १०6 9990 99०0 $ क@8 ००९७ ७99७००८ 180) | 


छोकोक्तियुक्तावली । ६९ 


9०6 ७6 # 9०6 ७०2 ऊक क ०००५ ७९०५ ०००५ ७००७ ०००४ ॥ १ ७० ॥ 


स्त्रे घे दति ॥ एतदीया सा कृपाणी निष्का्पण्याहितानां निर्गतं काषिण्े कृपाणस्य 
भविः काप्यं येवां ते निष्करार्षण्या येऽहिता वैरिणस्तेषां हृदि हृदये दठेनाकृा तत्की- 
तिरक्ष्मीवत्तं । सर्वदा तिष्ठलिपयर्थः । फिविधा । स्वे से काटे स्वस्वसमयेऽतिक्रान्तः. 


कशेः पिधानं भयात्सा पनः स्वगृणविभवत ० १०५१०००००१००० ०**॥ 
श्रीदक्षिणामूतिविरचिता 


लोकोक्तिसुक्तावली । 

शरद्धिमरस्िवश्क्बहत्तरमूर्विरसद्धुनगे 

मतङ्कजवक्रमविन्नकरं मम मानप्शरुङ्खलितम्‌ । 
कपोटगटन्मदवारिविलोलमघुव्रतहर्ुपटै- 

रकृतमहमाकव्येऽनिशमीरछतं गणपतिम्‌ ¢) ॥ १ ॥ 

मान्यैः सचिर्मल्कृतिः प्रेक्षणीया सा चेत्ाध्वी तेक्तथाङ्गीक्रियेत । 
निन्देयुवी ते न मे सखयद्विपादो मााक्रान्तः को तु पङ्गत्वमेति ॥ २॥ 

महत्खयिगताशेषकष्याणगरुणरारिपु । 

मदुक्तिवादोपरस्कछारवाटिकासूचिविक्रयः ॥ ३॥ 

मदर्वाचीनतादोपात्कृतिरेषा न निन्ताम्‌ । 

उपेक्ष्यते पयः पि नु माण्ड्वैरूप्यदर्शानात्‌ ॥ ४ ॥ 

ईशानविष्णुविपिहैमवतीन्दिरवा- 

क्पादम्बुनानि मनुनाः परिशीखयष्वम्‌ | 
तत्तत्कृपाणुनिचयो नु महर्धये स्या- 
जायेत नकप्रषतोधषमयी हि सिन्धुः ॥ ९ ॥ 

मत्यीः संतिवाधिसध्यपतितास्तत्कारकं हकरं 

सर्वज्ञं रारणागतार्विहरणं सम्यगभनध्वं सदा ] 
नैवान्यत्करणीयमस्ि भवतां युक्त्यै न सेवान्तरं 

दत्वा किं तरणेर्भति ह्यनहः पुच्छं च संगृह्यते ॥ १ ॥ 

र 


६६ काव्यमाडा । 


सखश्लस्थानस्थितिङ्कतिविधावक्षमेरन्यदेवे- 
मिं सेव्यं निखिमुवनाधारमाधारदीनम्‌ । 
दोसं म्यी मनत शरणं मुक्तये नान्यदेवं 
दथः किं नु खयमपि परारम्बयष्टिभवेद्रा ॥ ७ ॥ 
मा त्वं विषीद्‌ मदनान्तकमेव देव- 
माराधयेच्छसि सुखं यदि जीवटोके 1 
तद्ीनवाव्बनस्कर्मगतिः संदैव 
वद्धी न ताम्यति परीतमहार्दुमा हि ॥ ८॥ 
दक्षाष्वरध्वं्तसमाधितानां रक्षाकरं यात शरण्यमायाः । 
मा कोऽस्त॒ भीः संपरमाच कारादुक्षा दृटस्तीक्ष्मत्रे विषाणे ॥ ९ ॥ 
जातं मया पुरारे बहुशो जनिरत्र मे पुनम भूत्‌ । 
देहि तव पादसेवां यावन्मथितं किमोदनाकाह्य ॥ १० ॥ 
कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वम्‌ । 
नान्यत्किमपि च काहु पश्ाद्वानं किमसि भिक्षायाः ॥ ११ ॥ 
शिवाश्यया विष्ण्वभिघानतो वा सक्र्त संकीतित एव देवे । 
समस्तपापानि खयं परयान्ति किमसि कुम्मो हि दे मदायाः॥ १२॥ 
वियैव दुरमतरा विनयेन युक्ता 
विप्रास्तदथंमनुवेखमतो यतष्वम्‌ । 
वृत्यादिकं च विदुषां वितरन्ति स्व 
शाखा प्रुवगममनादधती किमसि ॥ १३ ॥ 
विद्धज्ञनो विगतभीर्विविधेऽपि देशे 
विदयावलाक्रमणभीतप्तमस्तरोकः । 
सस्थानवत्त सलु सर्वत ए पूज्यो 
व्याघ्रस्य किं निजवने प्रकानने वा | १४ ॥ 
वृत्यादिकरितोऽपि विद्वान्मान्यः खदेहयात्रायाम्‌ | 
न सहेत ह्यवमानं व्याघ्रः क्षुधितोऽपि मक्षयेन्न तृणम्‌ ॥ १९ ॥ 
न द्येक एव विदुषां सत्कतौ कितु यत्र ते याताः । 
ततापि सत्कृताः स्युः पश्ाद्भामेऽपि नहि कुलरः किम्‌ ॥ १६ 


लोकोक्तिरुक्तावटी । । ६७ 


` जन्मार्भितेन तदु श्रुतिचोदितेन 
, यम्तेनपरोऽज्वरति त शिद्ुमप्यनाथम्‌ । 
विप्रं तु योऽवमनुते म मवेद्धिनष्टो 
वध्येत किं तनुरिति ज्वल्मो हि वले ।॥ १७ ॥ 
दैवादरि द्तमतां विदुषि प्रयाते 
चिरे कृशोऽपि मनुजा न कुरष्वमख । 
निन्दां तथापि महती हि तदीयविद्या 
क्षीणे गजेऽपि तनुता न पदं प्रयाति ॥ १८ ॥ 
पू जन्मश्चतेषु सत्परिचयादभ्यस्तविे द्विजे 
मा शङ्कां मनुजाः कुरुष्वमघुना सेखन्तपर्वैषभे 1 
सक्ते सद्धरुवीक्षणादिति न वा जानाति शाख्राण्यौ 
किंनु स्थापितमाल्िकिख शिरसो द्यावतैको खग्यते ॥ १९॥ 


जन्मान्तरेषु करृतपुण्यचयो द्विजोऽयं 
वियावतां जनिमुपेल्य कुटे शुचीनाम्‌ । 
मुक्तये सदैव यतते विरतान्यक्कुतयः 
रावः करेति प्रतमः किमु जानुचारम्‌ ॥ २० ॥ 
भज्ञाविशेषपरिनाधितविश्वमोहा- 
न्विज्ञाततत््वनिपुणान्विरतान्यक्रतयान्‌ । 
अज्ञातमावचरितान्महतो न निन्या- 
` न ज्ञायते किमिति मूषिकवापतरोष्ठम्‌ ॥ ९१ ॥ 
आत्मानन्दरसन्ञानामलं शाखावलेकनम्‌ । 
भक्षितव्या ह्यपूषाः किं गण्यानि सुषिराणि किम्‌ ॥ ९२ ॥ 
वेदानधीलय विधिवद्ृहमेल पश्चा- 
। दम्थृागतातिथिुरान्खपितूनुपास्ते । 
यन्तं स्वकर्मनिरतं मनुजाः स्वुवन्ति 
मामस्य कीतिरशनेऽपित एव मातुः ॥ ९३ ॥ 


६८ कान्यमाङा | 


सुता वयं सोमसुतं च पौत्रा विद्यावतां चेति विहायं गवैम । 
द्विजाः समम्यस्यत वेदविदां गजो भवेत्कि न शकृद्नस्य ॥ २४ ॥ 
इति विद्ररपरशेसाप्द्तिः । 
वाप्नो विप्रा इद खलननेर्व्जनीयः मयता 
दोपैरतेभरितकरणेराधितानां जनानाम्‌ । 
युष्मामिश् खयमुपगताः प्राप्यते तद्धिपत्ति- 
टग्घोऽपि स्यादपि च स हितः शसलिः काञ्चिरेण ॥ २९ ॥ 
सन्तः कदाचिदपि सस्यमप्तजननैने 
कार्य कृते तु हृषित्ता यदि नीचक्रत्ये 1 
युच्लन्ति कोपविवराः प्रहरन्ति चैते 
प्तख्ये छते सह शुना डिरिदेदरोद्रा ।॥ २६ ॥ 
सन्तो छोकमदोषमात्मपहरो संचित्य सद्धावतः 
संपराराग्बुनिधो निममचिरादद्ध्ुयुज्ञते । 
मन्दाः खोद्धरणोद्यतानपि नरानिन्दन्तयविन्ञाय ता- 
न्वूये श्वा पतितो घतो न सनुते चोद्धकामानपि ॥ २७ ॥ 
श्रुतयन्तस्थपुमथसाघनकथारि क्तोऽपि मुग्धौ जनः 
प्रलय्वानपराख्छु्ोऽपि परमान्धमीनकुर्वननपि ! 
नित्यं खोदरपूरणेकनिरतः संभ्राम्यति स्वेच्छया 
क्त्यं किचन नासि यद्यपि शुनो यानं सदा धावनम्‌ ॥२ ८1 
खलाः प्रछलेव खला मवन्ति विप्रा भवद्धिविहितोपदेशाः । 
अप्यार्जवं नेव कदापि यान्ति पुच्छं शुनः कि न्वतां भजेत ॥ २९ ॥ 
धन्या हि यूयमिह विप्रकुटेषु जाता 
विप्रात्मना विटजनैः सह मास्तु. सङ्गः । 
यय्सि तद्वदश्ुभाचरिता भवेत 
वत्सोऽपि खादति मरं हि वराहसक्तः ॥ ६० ॥ 
प्राप्यापि पूर्वज्तपुण्यचयेष्विनतवं 
नीचाः सतामविदितव्यपतनं द्विजानाम्‌ । 


खोकोक्तिमुक्तावली । ' ९९ 


मर्माणि नर्भङृतिभिर्व्यथयन््यजघं 
काको हि वेत्यन्हो चणवरेदनां किम्‌ ॥ २१ ॥ 
दारान्विहायात्मकुानुूपान्वाराङ्गनां वाञ्छति यो विमोहत्‌ । 
घोरान्पर पापी नरकान्प्रयायाद्धारानहेहुटैडितो छनडन्‌ ॥ ६२ ॥ 
शालेषु चार्वाककृतेषु माया नेत्रेषु यः सान्मनप्तः प्रवेशः । 
पात्रे पुरेवाचरितोपचारः पोत्रे वराहस्य स फाल्बन्धः ॥ ६३ ॥ 
अन्येषामद्युमं करोतु नितरामसलियोऽपाविति 
प्रज्ञाः साघुजनाः खटेन सह मा मैवीं कुरष्वं कचित्‌ । 
तस्येयं प्रकृतिः सुखेतरकृतिः स्वात्मना सर्वदा 
तिक्तः सन्कचिदन्यतो मधुरतां निम्बः किमारम्बते ॥ ३४ ॥ 
इति दश्यागपद्धतिः । 
दविताटम्बनमार्मकोणिषु परिभान्ताः कुतर्काहता 
नानाभूतमहागमेपु बहुधा श्रान्ता शरद द्वैतिनः । 
आतत्मारोकनहेतुभूतममटं ज्ञानं विदुः कि परं 
संभूयापि सहल्मम्बरमणि पदयेधुरन्धाः किख ॥ ३९ ॥ 
ृत्वाप्यामरणान्तिकं भुवि जनः काम्यानि कर्माण्यतो 
गत्वा खर्ममवाप्य तत्फलमधो यादेव नो मुच्यते । 
वेदान्तेन विषुच्यते विधिवाककैवल्यमागेण हि 
प्राकारं सकं परील्य ननु च द्वरिण निर्मम्यते ॥ ६६ ॥ 
मार्गैरधःपतनहेतुभिरधितानां 
वेदेतरेभवमहाग्बुनिधिसतरीतुम्‌ । 
शक्येत नैव मनुजा निगमान्तनाव्यो 
ह्यरमष्ठवेन तटिनी तरितुं न शक्या ॥ ३७ ॥ 
वेदेतराष्वपरिनिष्टठितमानप्तानां 
, दीकान्तरं नहि न सुक्तिकथा तथापि । 
समन्य दुःखबहुटा वहवः प्रयाता 
, आम; लिटोऽपि नहि योजनमाव्रहीनः ॥ ३८ ॥ 


७० काव्यमाखा । 


ञैवणिका वेदविदो हि यूयं मा यात कुत्रापि जिनादिमारगान्‌ । 
प्रवेरामाचात्पतिता भवेत अष्टं रुमायां वणं हि स्वैम्‌ ॥ ६९ ॥ 
द्वेतादिवादनिपुणेष्वपि मानुषेषु 
रोकेषु सत्सु बहुधा वत तेषु कोऽपि । 
वेदान्तबादनिरतो न च दश्यते हि 
ठभ्येत किं न्वविषु कश्चिदिभः सहसे ॥ ४० ॥ 
मार्गाणां परमा्थभूतविषयानन्दकसंदाथिनां 
बौद्धादे रहितस्य युक्तिकथया खगौदिमोभैरपि । 
दुःखं पश्यत्‌ सांप्रतं हिजवराः प्रेल्याप्यनन्तं मवे- 
दोग््यर्थै कुडुबस्य हन्ति पदतश्चभु्थथान्धं भवेत्‌ ॥ ४१ ॥ 
इति द्वैतनिन्दापद्रतिः । 
युष्माभिः पुरूषाथैलेशरहितैर्मतयीः किमर्थं धनं 
करत्याकृत्यविवरभितैरनुदिनं दुःखेन संचीयते । 
देवं चोरगृपािमिर्धनवतां तच्च क्षयं भापये- 
छुतास्येन तनोति संहरति त्पुच्छेन शाखाख्गः ॥ ४२ ॥ 
सुङ्गध्वं यलविवभितं हुतवहे इत्वा च दवाथिने 
माव्यं सद्धवतां तदेव भविता तूप्मीं स्थिततेऽपि स्वयम्‌ ) 
संभ्रान्तैरपि सर्वतः क्षितितले नाभावि सेरुभ्यते 
कषिप्ोऽप्यम्बुनिधौ किमाठकजलं प्रस्थः प्रगृह्णाति हि ॥ ४३ ॥ 
भुङ््वं च किचिदिह वित्तमवाप्य विमाः 
सत्पाच्रपताचच सकं विनियुङ्गध्वमन्यत्‌ । 
नो चेत्परत्र भवतां च सुखं कुतः स्या- 
स्पिष्ठं हि भक्षितवता किसपूपमस्ि ॥ ४४ ॥ 
संपत्तयः सरततमम्बुतरज्ञरोडा 
यवेद्धवन्ति मनुजाः पुरूपाथैमाभिः । 
तावत्कुरुष्वमुपकारयुपस्थितानां | 
नाव्या नदी ननु नखपचतैकता स्यात्‌ ॥ ४९ ॥ 


लोकोक्तिुक्तावटी } ७१ 


आचीभपद्युभ कर्म द्विजा मोगाय कल्पते । 
अवेष्टितगलो नागः किमदृष्रा हि गच्छति ॥ ४९ ॥ 
कुरुष्वं खोचितं कर्म नोत्तरोत्तरचोदितम्‌ । 
उवेरुडधीयमानोऽपि कुद्धः स्यान्न वीश्वरः ॥ ४७ ॥ 
पापाननिघरृति युक्ते प्रवृत्ति कुरुष्वमयेव जनाः कृतान्तः । 
हरेत वद्धा रुदतोऽपि पापान्ुशचेत्किमाघो रुदिते विडः ॥ ४८ ॥ 
तेदोदितानि सकलानि सदैव वुर्व- 
न्कमीणि तत्कट्विरक्तमना सुपुधरुः । 
मुक्तो भविप्यति शनम तु वध्यते तैः 
शुल्कं किमस्ति सरतां हि विधूय भारम्‌ ॥ ४९ ॥ 
व्रह्माध्येयमवाप्य विप्रतनयाः प्रागेव पूर्वाश्रमे 
वेदा यत्पुरुपा्थप्ताधनमतो बाव्यालश्यादरात्‌ । 
पश्चादर्थविचारयोग्यसमये ध्यत कथं दाक्यते 
टम्येतेह फद्पचायसतमये कि वापचेतुं सुमम्‌ ॥ ९० ॥ 
वन्युभिर्वारयूमाणोऽपि कु्यादध्यात्मचिन्तनम्‌ । 
मरवर्वतां घटीयन्ं काकोऽपि ररतादधुशम्‌ ॥ ९१ ॥ 
विप्रा सुयुक्षा यदि वो न काथस्लतकौदिशाल्नेु वृथेव यन्नः | 
वेदान्त एवामतसिद्धयेऽल्मिक्षोरनेकाहडलण्ड एकः ॥ ९२ ॥ 
उचावचानि जननानि भवन्ति याव- 
त्क्मीणि तावदलिद्छानि छ्यं न यानि । 
तत्कर्ममूरहननाय यतध्वमार्या 
यावच्छिरो न विरमेजछ्वन्पसेमः ॥ ९३ ॥ 
न भेतव्यं द्विजैः कापि वेदिकैः सुद्रदैकतात्‌ । 
भीताश्येदभिभयेरन्मीताञ्चानाति मर्कटः ॥ ९९ ॥ 
विद्यावयःकर्मगुणे्विशिष्टा वयावर्तयध्वं कुपथात्लश्रलार्‌ । 
नो चेत्तदंहो मवतां भविष्यत्युैद्टुमे वाति हि गन्धवाहः ॥ ९९ ॥ 


१, श्वायस्षोऽपि खदा रयेत शति पाठान्तरम्‌. 


७२ काव्यमाला । 


बुधा न शोचन्ति मृतानशेषान्कथावशेषान्परति ते द्विजेन्द्राः । 
शोकैरडं शोषणदेतुमूतै्मताम्भपः कि करणेन सेतोः ॥ ९६ ॥ 
दारि्यरोगविवशा अपि चेन्मनुष्याः 
संबद्धमेतदखिलं निजकर्मपाेः । 
संचिन्त्य माक्षिपत दैवमहोऽतिरु्टाः 
किं भिद्यते हि युकुरो निजवक्रदोषात्‌ ॥ ९७ ॥ 
वर्णाश्रमाचारमकर्वतो जनानन्यायचेश्टा्ृपतिस्तु दण्डयेत्‌ । 
नेमे चरेयुर कुकर्म दण्डिता दग्धो बिडाखो न महानसं विशेत्‌ ॥ ९८ ॥ 
यावद्भवति पदुर्त्व करणानां मुक्तये द्विजश्रेष्ठाः | 
तावयतध्वमनिरं वायो सत्येव भवति पवितव्यम्‌ ॥ ९९ ॥ 
यूयं चे्पुरुषार्थिनो द्विनवरा मा सा विलम्बोऽस्तु वो 
बाल्यादेव यत्वमन्षपडता यावत्सदा सुक्तये । 
पर्ालल्युत वाधेकराहतधियो मन्दीमवेत शुषे 
क्षीणः कं महिषो वहेत शकटं शल्यं च मरैरपि ॥ १० ॥ 
यूयं चेत्पुरुषाथप्ताघनपरा वृद्धा द्विजाः सांप्रतं 
हन्तैतावदहो वयोऽपि गलितं काटेन कामादिभिः | 
अक्षाण्यद्य विकुण्ठितान्यथ पुनयुष्मस्रयापतो वृथा 
हयह्योरगतस्य सक्तमदिने बन्धः कवार किम्‌ ॥ ६१ ॥ 
आत्मानं प्रमं प्रमाणनिकेरैरप्राप्यमव्याहतं 
ञेयं थदुस्वीक्षणादपि जना मूढास्तु सुक्तवैव तत्‌ । 
कोरोषु प्रमितेषु पञ्चय परिज्ञातुं सुद्युञ्धते 
नषटेमाः कलशान्तरेष्वपि करं छृत्वा विचिन्वन्ति हि ॥ ६२ ॥ 
षड्मावेरनुषुक्त एव सततं तापत्रयेणाङ्कुटे 
कामैरपि षड्मिरू्िभिरपि रस्ते शरीरे जनाः। 
वद्धाहंकृतयोऽन्न दुःखमुदितं हाहेति मा कुरयत 
वद्धा कि पिकृकानने हि भवनं कुयातिशाच्या मयम्‌ ॥६१३॥ 
मारन्धानुबुभूपया परवरा वदयेन्िया निःखहाः 
सन्तः सनिति सदा निरुद्धमनपो ये यत्र सार्रहाः | 


टोकोक्तिमुक्तावरी । ७ 


तचचिष्ठा किमवाप्यते द्विजकेे रागाभिभूतः 
संराजतीक्षणमीक्षितुं न घटते कृत्वा करे मार्जनीम्‌ ॥ १४ ॥ 
मायाकार्य जगदपि तथा तच्वदृश्च[ विलोक्य 
प्राज्ञः कुर्वन्परपुरुषयोरेकतां वेदवाक्यैः । 
आसीतेको न्वहमिति न चेन्मायया मोहितः स्या- 
दाहातव्यस्िमिरनिकरः कि प्रदीपे प्रशान्ते ॥ ६९ ॥ 
आयुडिचल्मपायि शरीरमेत- 
नृल्यु्॑िष्यति कदेति न कोऽपि वेद । 
अचैव तद्धजत सुक्तिपथं द्विजेन्द्रा 
व्येष्ठागमावधि हि तिष्ठति किं नु दरीः ॥ ६६ ॥ 
आत्मासि सवेजगतामाधारः पूर्वमिति बिचिन्त्येव । 
पश्चात्त्वविचारः कुड्ये सत्येव चिघकर्म स्यात्‌ ॥ ६७ ॥ 
मन्दोऽपि का्यान्तरनिरवयपेक्षः सदाभ्यसेदात्मपरां च विचाम्‌ । 
क्रमात्परं ब्रह्म मवेत्खयं च यान्त्यां पिषील्यां हि रिढा नता स्यात्‌॥६<॥ 
विप्रा विहायात्महितं पुम किमथैमन्याथेमियान्प्रयाप्नः । 
ुत्रादिदुःसैरपि तापिताः स्थ के वा पिबन्तयन्यरुनः कषायम्‌ ॥ ६९ ॥ 
इति िक्षापद्धतिः । 
मायान्धकारं तरितं प्रदीपं वेदान्तविज्ञानमपि प्रपन्नाः। 
दुर्बन््हो कर्म जुगुप्सितं च दीपं गृहीत्वा हि पतन्ति कृषे ॥ ७० ॥ 
रन्ध्वापि दुरममिहागतदं द्विजत्वं 
तस्िन्ध्रयाति विद्यं विभियो मनुष्याः | 
जायासुता्थैमतिमूढधियो यतन्ते 
गच्छत्यहो रिरि कि ज रिरखयाज्ञा ॥ ७१ ॥ 
जायेयमेष तनयः पशवो ममेते 
मायेति प्तम्यगविचा्यं विमूढटोकः । 
अर्षु प्त्खपि ददाति न चैव युङ्क 


तोये महत्यपि हि नासि जलं पिश्ञाच्याः ॥ ७२॥ 
१० 


७४ काव्यमाला । 


कमिषुणा कामरिपोर्मनोऽपि कछ का मनजेषु वाती 
आषाढवाते चरति द्विन्धि चरीवतो वारिधिरेव काष्ठा ॥ ७२३ ॥ 
अध्यात्मादिकङपिराक्रान्ते सततदुःखसंसारे । 
दुःखमिदानीमिति या चिन्ता ्षिकतोदनोपलन्वेषी ॥ ५७४ ॥ 
तापत्रयेण परितापवतां जनानां 
कारी सुजापनयनाय रिवाशध्रिताम्‌ । 
कि त्वच सन्ति यवना निवस्तन्ि धोरा- 
दछायोत्तमा न सहते तनु बे" "ताहि ॥ ७५९ ॥ 
विद्योपदिद्येत विरक्तिशुत्ये विप्रेऽविवेके द्विजराजकेन । 
या वेदविक्ञानरता द्विजाग्याः स्रारण्यविस्तारितचन्द्रिका स्यात्‌ ॥ ७६९ ॥ 
विषोपमे वीतरसे विषक्तो जनोऽयमन्नो विषये सदैव । 
न तत्न चिन्ताञ्च तथा हि मध्यो घुणस्य निम्बाद्‌ इवेव निम्ब; ॥ ७७ ॥ 
द्रिद्रभावं निजकर्मवदये जने प्रयातेऽपि महाशरनापि । 
भवेदयुष्मिन्मवकष्टभावे शिखाहताङ् हि पतेद्धदापि ॥ ७८ ॥ 
प्रारन्धभोगवकशषतः खयमागतानां 
दौगैत्यदुःखविपदां वरकरूप्य हेतुम्‌ । 
दुःखायतेन्य "“““मूढमना जनोऽयं 
कोवा विषीदति हि वेद्धरि तिष्ठतिष्ठम्‌ ॥ ७९॥ 
इति विषादपद्धतिः । 
सन्तः खान्ते सततममरं संविचिन्वन्ति योगा- 
दन्तः सन्त निगमवचप्ता प्रत्यगात्मीमवन्तम्‌ । 
मूढो छोको बहिरिव परात्मानमाशङ्कतेऽपतौ 
अङ्के कृत्वा तनयममलं ाममन्वेषते हि ॥ ८० ॥ 
काम्यानां कतिचित््रमापरिमितखगकसंदायिनां 
सयःसखान्तनितान्तमोहनङृतां कती जनः कर्मणाम्‌ । 
आत्मानन्दमनन्यवे्यमपरिच्छिन्नं न जानातितं 
विक्रेता ख्वणस्य वेत्ति कियु तत्करपूरमू्यं परम्‌ ॥ <८१॥ 


लोकोक्तिरुक्तावटी । ७५ 


आत्माभिधं सुखमनन्तमखण्डमेकं 
यज्ञादिकर्मजनितेन सुखेन तुल्यम्‌ । 
मा ब्रूहि कर्म सुखदं तदपीति बुच्या 
रत्नाकरस्य सदशं नु कुरार्कुण्डम्‌ ॥ ८२ ॥ 
वर्मत्वमा्र्तमतामपि यदयुपेताः 
कषत्रादयोऽग्रजनितां किमु यान्त्यतस्ते । 
मन्दा वदन्ति सममात्मसुखेन चान्यं 
द्रोणं पयः पिवित किं मथितं च तावत्‌ ॥ ८६ ॥ 
किं नो दुःखहरं खसं च तनुते किं वेति चिन्ताकुट 
मा भूताच्च जना यतध्वमनिर सवीत्मना युक्ते ! 
सायुज्यं यदि सा भवेद्धि मवतां किं वा विचार्यं खसं 
हेमं भोजनमाजनं मवति चेत्पच्छयेत किं व्यञ्जनम्‌ ॥ <४ ॥ 
सत्यं वस्तु सदात्मरूपममलं सच्चित्युखं भूरा 
मायासिन्परिकस्ितैव न पुनस्तस्याः स्थितिः सात्विकी । 
तत्कार्यस्य चराचरस्य जगतः सत्वे कथा का भवे- 
द्रामोऽस्त्येव हि चेक्तकरियेत परतः सीमाविवादः पुनः ॥ ८९ ॥ 
कर्माणि जन्मान्तरसंचितानि महान्ति विन्ञानमहाहुतारो । 
सवीणि दग्धानि मवन्ति स्यो महान्स्यास्ति किमाद्वेमावः ॥ ८६ ॥ 
रकेषु सर्वदापि प्राप्तो जीवित्वमा श्चचण्डाङात्‌ । 
| आत्मा भवति विशुद्धो मान्यो मणिरेव संकरस्थोऽपि ॥ ८७ ॥ 
क्मीणि बध्नन्ति ज्ुभाश्चुमानि कतीरमोपाधिकमेव जीवम्‌ ] 
परं न तत््ाक्षिणमस्तदोषमाभीरमयत्किममे रयामे ॥ ८८ ॥ 
विभा विरक्तमनपो गुरुणाप्तवक्यै- 
रात्मश्चरूपमुपदिष्टमखण्डमेकम्‌ । 
एकाकिनो मवत छोकितुमप्रमत्ताः 
संमर्यते किमवछोकितुमन्तरिक्षम्‌ ॥ ८९ ॥ 


काव्या । 


तत्वज्ञानान्मायाकर्मविनाशेऽपि न हि भवेदधुसतम्‌ ) 
प्ारव्धमाश्षरीराद्रष विरतेऽपि न विरमेत्कणिका ॥ ९० ॥ 
युक्तेन कर्मने्छोकहितायेव मवति करणीयम्‌ 
त हि तत्फटोपञुत्तयै पश्वात्पयो च॒ सस्यानि ॥ ९१ ॥ 
यूनामकिचनानां का वाञ्छा वारघुन्दरीवीथ्याम्‌ । 
कार्पाततपण्यवीथ्याः कौठेयस्यापि कोऽपि संबन्धः ॥ ९२ ॥ 
सदणां विगततरास्ं परमाथेप्रदायिनीम्‌ । 
ठोकोक्तिभैौक्तिकीमालां कण्ठे यद्धुमकिचनाः ॥ ९३ ॥ 
संमतेन सतां छेके दक्षिणामूर्तिस्ूरिणा । 
लोकोक्तियुक्तामलेयं रचितातप्रसिद्धये ॥ ९४ ॥ 
इति ज्ञानप्रशंसापद्धतिः । 
समत्ेयं छोकोक्तिमुक्तावरी । 


भ्रीनीटकण्ठदीीक्ितपरणीत 
आनन्द सागरस्तवः। 
विज्ञापनाईविरखवक्तरानवाघ्या 
मन्दो्मे मयि दवीयस्ति विश्वमातुः । 
अव्याजभूतकरूणापवनापविद्धा- 
न्यन्तः सराम्यहमपाङ्गतरङ्गितानि ॥ १॥ 


१, भुनिरस्ति भरद्वाजः स्यातल्लिभुपनेष्वपि 1. 


अन्नस्य जहौ रमोऽप्यरण्यभ्नमणश्रमप्‌ ॥ १ ॥ 
तस्यान्वये महत्याषीत्क्षीरोदं इव चन्द्रमाः । 
श्रीकण्डचरणासक्तः श्रीमानप्पयदीक्षितः ॥ > ॥ 
विधित्रयी यदाक्षिप्ता नान्यन्न ठमते गतिम्‌ । 
जयन्त इव दुरदन्तो जानकीशशरादितः ॥ ३ ॥ 
आगमेरप्यसंवेयमायं यत्तखतैश्वरम्‌ । 

आकुमारं परिज्ञातं तदेवासीयदुक्तिमिः ॥ ४ ॥ 
श्रीकण्ठदेदिकमन्थसिद्धान्तदोतचन्िका । 
श्रीमती निर्मिता येन रिवाकैमणिदीपिका ॥ ५ ॥ 


आनन्द्प्तागरस्तवः | ७७ 


अवेद्यतामविदितं किमथाप्यनुक्तं 
वक्तव्यमान्तररूजोपरमाय नाटम्‌ । 
इत्युच्यते किमपि तच्छवणे निधातुं 
मातः प्रसीद मख्यध्वजपाण्ड्वकन्ये ॥ २ ॥ 
आक्रन्दितं रुदितमाहतमानने वा 
कस्याद्वेमस्तु हृदयं किमतः फटं वा । 
यस्या मनो द्रवति या जगतां खतच्ना 
तस्यास्तवाम्ब पुरतः कथयामि खेदम्‌ ॥ ३ ॥ 


ॐ > > > न> > > ॐ ॐ 


यं विद्म इति यद्न्थानभ्यस्यामोऽखिखानिति । 

यस्य शिष्याः स्म इति च श्रघन्ते स्वं विपधितः ॥ ८ ¶ 
नकेऽपि सत्ति देवानां मादासम्यक्रखहे मिथः । 

वादः शाम्यति यद्वाचि विन्यस्य निखिठं भपप ॥ ° ॥ 
आमोदिमिकचःपुष्पेरितो येन संकरः । 

त्याज कादधुततुरधारणोपहितां र्जम्‌ ॥ १० ॥ 
तत्समानप्रभावस्य तदनन्तरजन्मनः 1 
आसीदाचचादीक्षितस्य पुत्रो नारायणाध्वरी ॥ ११ ॥ 
जयन्ति तनयास्तस्य पत्र सौभ्राजश्ाछिनः । 

गरभदासां महेशस्य कवयश्च विपथितः ॥ १२ ॥ 
तेषामहं द्वितीयोऽसिमि भूमिदेवीतनूमुवाम्‌ । 

नीछकण्ड इति द्यातिं नीतः रंभोः प्रसादतः ॥ १३ ॥ 
वाक्तिकाभरणम्न्थनिमांणव्यक्तनेपुणः । 

श्रीवे्टेश्वरमखी शिष्ये मय्यनुकम्पते ॥ १४ 


श्ीनीटकण्ठदीक्षितस्य छृततिषु (१) किविडम्बनम्‌, (२) समार्जनम्‌, (द) शान्ति- 
विखासः, (४) वैराग्यद्चतकम्‌, (५) अन्यापदेश्चरशतकम्‌, (६) आनन्दसागरस्तवः, इति 
षण्णां ्नन्यानां नीठकण्डदीक्षितस्य षड्प्रन्थीति प्रसिद्धिः. तत्र अन्येष्वयमानन्दसागर- 
स्तवः केवलं काव्यमाङायां न प्र्यापितः इति सोऽपि मुद्रितोऽदास्मामिः, अयंन 
कदापि कस्यामपि छिपा मुद्रयित्वा प्रायं नीतः. 


१. श्यथ्यैसे किमपि तच्छूणे निधातुपू्‌* क. 


७८ 


१, अयौवयोधविधुराक्षरछाभ एव तेषां रिवे कतिभिरस्तु त्ररीरवषन्धेःः ख, 


काव्यपाखा 


पर्याकुले मनसि वाचि परिस्वलन्त्या- 
माव इव चश्चुषि घूणेमाने । 
कस्तेऽभिधास्यति शिवे मम तामवस्थां 
काले दथख कथयामि तवाधुनेव ॥ ४ ॥ 
भक्ति करोतु नितरां सुरजातिमात्रे 
म्रामीणजन्तुरिव पोरजनेषु रोकः । 
अन्यत्र देवि मवदीयपदारविन्दा- 
दाकृष्यमाणमपि मे हृदयं न याति ॥ ९ ॥ 
अङ्गीकुरु त्वमवधीरय वा वयं तु 
दाप्नास्तवेति वचमैव जयेम सेकान्‌ । 
एतावतैव सुकरो ननु विश्वमात- 
रुदृण्डदण्डधरकिंकरमोहिभङ्गः ॥ ६ ॥ 
वेद्‌ान्तबाक्यजनितं विमलं विचारै- 
रासाय बोधमनुचिन्तनतोऽपरोक्षम्‌ । 
मुक्ति नन्ति मन॒ना इति सूक्तिमाया- 
मारम्न्य कस्तरितुमईति ैटकेन्ये ॥ ७ ॥ 
एकेकवेदविषयाः कति नाम शाखा- 
स्तासां शिरांसि कति नाम पथग्िधानि | 
अथीवमोधविधुरोऽक्षरलाम एव 
केषां नृणां कतिभिरस्तु शरीरबन्धः ॥ ८ ॥ 
न्यायाः परस्परविभिन्रदिश्चः सहस. 
सुचावचानिं च मवन्त्युपलंहणानि । 
एवं स्थिते गिरिुते निगमोपलानां 
ता्प्यपतारमवधारयितु क्षमः कः ॥ ९ ॥ 
अस्त्वक्षरमरहविधिजनुषां सहसै- 
रार्पाततो मवतु वापि ततोऽथैबोधः 1 


अननिन्दततागरस्तवः | 


दु्वादिकल्ितनिकल्पतरङ्गसान्द्रा- 

दुपपूर्वपक्षनरधीन्कथयुक्तरेयुः ॥ १० ॥ 
ब्र्येति शक्तिरिति बृन्धविमोचनीति 

मायामयीति मदनान्तकवह्छमेति । 
सप्ताष्टराद्‌ परिवतैनमात्न एव 

सामर्थ्यमावहति साखपरिश्रमोऽयम्‌ ॥ ११ ॥ 
तसे भरसीदस्ति गिरीन्द्रषुते य इत्थं 

संपादयेत शनकैरपरोक्षवोधम्‌ । 
यसम प्रसीदसि स च क्षमतेऽववोद्धु- 

मित्थं परस्परसमाश्रयमेतदास्ते ॥ १२॥ 
आकर्णय त्वमिममभ्युपगम्य वादं 

जानातु कोऽपि यदि वा हृदयं श्च॒तीनाम्‌ । 
तस्याप्यसंस्यभववन्पराताजितोऽयं 

दवेतथमो गल्तु जन्मरातेः किथद्धिः ॥ १३ ॥ 
काठे महत्यनवधावपतन्कदापि 

क्राप्यन्तिमे जुषि कोऽपि गति रमेत । 
इत्थं समथंनविधिः परमागमानां 

पर्यायसूक्तिविधया नयनं न्ये ॥ १४॥ 
एकापवर्भप्तमये जगतोऽपवर्गः 

स्वीपवर्म्तमये पुनरस्तशङ्कः । 
ईहजिधं कमपि पक्षमिहावदम््य 

स्थातुं सुखं क्षममनेन पथा प्रवृत्तेः ॥ १९ ॥ 
अभ्यस्य वेदमवधाय च पू्वेतच्र- 

मालक्ष्य शिष्टचरितानि प्रथग्विधानि । 
अध्यापनादिभिरवाप्य धनं च भूरि 

कर्माणि मातरलप्ताः कथमाचरेयुः ॥ १६ ॥ 


१, गविश्वविमोचनीः क. 


७९ 


८० कव्यमार । 


आयस तावदपि कर्म करोतु कथि- 


तेनापि मातरधिकं किमिहालुमाव्यम्‌ । 
आस्ते सुखं य इह मारतवष॑प्तीम- 

न्यास्ते स्र किचिदित उत्तरतोऽपख्लय ॥ १७ ॥ 
कर्मं त्यजेम यदि नूनमधः प्रतेम 

यद्याचरेम न कदापि मवं तरेम । 
कर्म त्यजेदिति चरेदिति च प्रवृत्ता 

भवेन केन निगमा इति न प्रतीमः ॥ १८ ॥ 
कर्मण्यकर्मविधिरेष यदाचरन्ति 

कमीणि तत्तदनुबन्धमिहासयेति । 
सत्यं तथाप्यमभिनवो भविता न बन्धः 

प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९ ॥ 
भरारब्धकर्म कियदारमते कियद्वा 

मरारप्छते कियदिदं क इवावधत्ताम्‌ । 
कालः कियानिव मया प्रतिपाडनीयो 

यस्य क्षणार्धमपि कस्पदातत्वमेति ॥ २० ॥ 
पुंसः क्षणार्धमपि संप्रणाक्षमख 

सांख्यादयः सरणयो न विशन्ति कर्णम्‌ । 
संख्याय गाङ्गसिकताः सकल( सूष््मा 

सुड््वेति वागिव महाक्षुषयादितख ॥ २१ ॥ 
भक्तिस्तु का यदि भवेद्रतिभावभेद्‌- 

स्तत्फेवङान्वयितया विफडेव भक्तिः । 
प्रीतिस्त्वयि च्रिजगदात्मनिं कस्य नास्ति 

खातद्ुहो न खट पनि जनाखिरोक्याम्‌ ॥ २२ ॥ 
आत्मा समस्तजगतां भवतीति सम्य- 

स्िज्ञाय यद्वितनुते त्वयि मावबन्धम्‌ । 

` १, किमिवानुमान्यष ल. 111 


आनन्दप्तागरस्तवः । ८१ 


सा मक्तिरित्यभिमतं यदि सिद्धमिष्ठ | 

व्यथ विङेष्यमर्मस्वु विशेषणं नः ॥ २३ ॥ 
सखात्सेतरत्वमवधायै परत्वबुच्या 

यत्मीतये गुरुजनेष्विव सैव भक्तिः । 
स्यदेतदेवमियमेव तु मे जिहास्या 

दवेतभ्रमाक्तिमधिकं भववन्धमूरम्‌ ॥ २४ ॥ 
सेवेव मक्तिरिति कर्मपथप्रवेसः 

सेव्यप्रप्तादफखका किह कर्मसेवा । 
ध्यानप्रवाहं ईति चेच्छरवणात्तृतीयः 

प्रागेव मातरयमाकटितोऽम्युपायः ॥ २९ ॥ 
अत्रैव दास्यति विमुक्तिमथापि याचे 

मातः इारीरपतनं मणिकर्णिकायाम्‌ । 
अस्तु खञ्ृत्यमनुकम्पनमीश्वराणां 

दाप्तस्य कर्मकरतैव तथा खज्ृत्यम्‌ ॥ २६ ॥ 
सयो भवेत्युकृतिनायुपदेशखमः 

पापात्मनां बहुतिथे समये व्यतीते । 
इत्यादिभिः किर पुराणवचोभिरम्ब 

वाराणक्तीमपि न याचितुयुत्ुकोऽसि ॥ २७ ॥ 
आक्रान्तमन्तररिभिर्मदमत्सराये- 

गरं वलीपलितरोगरतादुविद्धम्‌ । 
दरिः पुतैथ गृहमाघ्रतयुत्तमर्णै- 

मातः कथं मवतु मे मनस्तः प्रपादः ॥ २८ ॥ 
धन्याः कति च्चिभुवने परमोपमोग्यं 

` सारमेव परमेश्वरि भावयन्तः । 

आमाप्तङूपमववोधमिमं समेत्य 

द्धिद्ये कियत्कियदहं त्वमुना भवेन ॥ २९ ॥ 

{` प्ख ज्िसवभिमतं यदि भक्तिरिषम क. २. सव्यप्सारफरकम्‌ः क, 
३. आङ्लितोऽभ्युपायः" क, 
११ ू 


८२ 


काव्यमाङा 1 


का संसृतिः किमपचारनिबन्धनेयं 
ोदणिधस्य तव किं क्षतमेतयेति 1 
रशने तु नासि कुशलः प्रतिवक्तुमेव | 
खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३० ॥ 
एवं गतस्य मम सांपरतमेतदरह- 
मत्रेदमोपयिकमित्थमिदं च साध्यम्‌ । 
असिन्प्रमाणमिदमित्यपि बोद्धुमम्ब 
शक्तिम मे भुवनक्ताक्षिणि किं करोमि ॥ ३१ ॥ 
न ज्ञायते मम हितं नितरामुपायो । 
दीनोऽसि देवि समयाकरणाक्षमोऽसि । 
तत्वामनन्यशरणः शरणं प्रपये 
मीनाक्षि विश्वजननीं जननीं ममेव ॥ ३२ ॥ 


किचिन्मया श्रुतिषु किचिदिवागमेषु 

रासतरेषु किचिदुपदेशपथेषु किचित्‌ । 
आघ्रातमस्ि यदतो भवतीं वरीतुं 

गोप््रीति कीचिदुदप्यत बुद्धिरेषा ॥ ६३ ॥ 
नहयेवमेवमहमेष तदा्युपाथ 


इ्यागमाथेविधुराः प्रथमे दयाहीः । 


* त्वद्वक्षकत्वगुणमात्रविदो द्वितीया 


इत्यथेये सदधिकारनिरूपणाय ॥ ३४ ॥ 
मातः करोषि ममतां मयि यावदीष- 

त्तावद्यते मम ततः किमिवास्ति पताध्यम्‌ । 
मामित्थमित्थुपयु्क्षव न विसरेति 

किं स्वामिनं त्वरयते कचन खश्रल्यः ॥ ३९ ॥ 


(न 
१. कीरग्विघस्य तव किं क्षमते मयेतिः ख. २. श्रशनेततिः क. ३. काविदुद्‌- 
बुध्यत" क; (काचिदुपपयतः ख, ४, शयथे क, 


आनन्दसामरसवः । | ८ 


त्याल्यं व्यानि विहितं च समाचयणि 
निलयेषु शक्तिमनुरुध्य हि वर्तितव्यम्‌ । 
तहुद्धिशक्तिमुरुष्य न कार्यशक्ति- 
मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६ ॥ 
आत्मैव मार इति तं त्वयि यो निधत्ते 
सो$ङ्गानि कानि कल्यत्वटप्त प्रपत्तेः । 
विश्वत्र सार सविरक्षणटक्षणाया 
` विस्तम्भसंपदियमेव समस्तमद्धि ॥ ३७ ॥ 
त्वत्परेरणेन मिषतः; श्वप्रतोऽपि मतः 
प्रामादिकेऽपि सति कर्मणि मे न दोषः । 
मातरेव दत्तमरानं अप्ततः सुतस्य 
को नाम क्कष्यति शिशोरतिथुक्तिरोषम्‌ ॥ ६८ ॥ 
युक्ति प्तिप्ताधयिषतां निनयेव बुद्या 
प्रारब्धकर्म भवतु प्रतिबन्धदेतुः । 
त्वामेव साधनतयापि समाधितानां 
तुस्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९ ॥ 
प्रारब्धकर्म गिरिजे मवदाभिताना- 
मन्यत्र संक्रमय नादाय वा समूख्प्‌ । 
मत्यौश्च खस्वपिं विषं वपुषि प्रसक्तं 
संक्रामयसित परतोऽपि च नाशयन्ति 1 ४० ॥ 
खदनध्रवणवन्दनचिन्तनादि- 
ष्वक्ाणि देवि विनियुज्य यथाधिकारम्‌ | 
रकषेव्यसंख्यमवसंशतयेवभेव्या ` 
रुन्ध्यां यदि स्थिरममून्यघुनैव न स्युः ॥ ४१ ॥ 
१. वविहितं च समाचराणिः क, २. श्ाद्गानि कानि कठ्यन्त्वठसः प्रपत्तेः । विश्च 
साध्वखविर्षमरक्षणाया "^ """ """ "" -समस्तमङ्गम्‌ः ख. ३ क-पुस्तकेऽयं शको 
न विद्यते. 


-८.9 कायम । 


जातव्य एष इति चेत्करुणा मयि खा- 

राय कि सु्ृतदुष्छतचिन्तया मे । 
कतुं जगत्तिरयितुं च विश्रद्ुखायाः 

कर्मामुरोध इति कँ प्रति वच्ननेयम्‌ ॥ ४२ ॥ 
त्वस्यपितं प्रथमरमप्पययञ्वमेव 

खात्मार्षणं विदधता खकु समस्तम्‌ । 
का त्वं महेशि कुष्दासयपेक्षितुं मां 

को वादुपासितुमहं ख्देवतां त्वाम्‌ ॥ ४६ ॥ 
मोढ्यादहं ररणयामि सुरान्तरं वे- 

तिकि तावता खमपि तस्य सवामि मातः । 
अज्ञानतः परगृह प्रविरान्परस्य 

खत्वं प्रयास्यति पञ्ुः किमु राजकीयः ॥ ४४ ॥ 

` आधाय मूधेनि परेथेव भरं महान्तं 

मूखां निमज्जथ कथं भवसरामरेऽसिन्‌ । 
विन्यस्य मारमसखिरं पदयोजंनन्या 

विखम्धसत्तरत पद्वरतुस्यमेनम्‌ ॥ ४९ ॥ 
कैदं पतिष्यति वपुः कर ततो नु गभ्यं 

को दण्डयिष्यति कियन्तमनेहसं वा । 
कि तस संतरणप्ताधनमित्यनम्ता 

चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६ ॥ . 
ज्ञानं दिरोययुत तेन विनोद्धरेयं 

प्रारञ्धमप्यपर्पेयसुतानुरुन्ध्याम्‌ । 
इत्थं सकृतपरपदनेककदवदाया 

मातर्मयि प्रवृते महतीह चिन्ता ॥ ४७ ॥ 
एतज्डाजडविवेचनमेतदेव 

क्षिद्यादितत्वपरिशोधनकौशं च । 


(~~ 
१, भप्पयदीक्षितो नीठकेण्डदीक्षितस्य पितामहस्य आचादीक्षितस्याग्रजो भ्राता. अ 
प्पयदीक्षित एव भप्पदीक्षित्व. अप्पयदीक्षितः प्रसिद्ध 


आनन्द्स्तागरस्तवः । ८५ 


ज्ञानं च दवमिदमागमकोरि्यं 
मातुयैदद्धियुगले निहितो मयात्मा ॥ ४८ ॥ 
षटूनरिशदावरणमध्यजुषि त्वद्ग 
हाास्यनाथदयिते निहितो मयात्मा | 
भूभूतरतिदशरवर्तिषु कः क्षमेत 
तचक्ुपापि निशतेन निरीक्षितं माम्‌ ॥ ४९ ॥ 
बन्धं हरिष्यसि सुखं वितरिष्यप्ीति 
निश्चप्रचं निखि्मम्ब तदास्त एव । 
संप्रत्यहं त्वयि निधाय भरं समस्तं 
यज्निवणोमि किमितोऽपि ममापवगे ॥ ९० ॥ 
काश्यां निपातय वपुः शपचाघ्ये वा 
सर्म नय त्वमपवगैमधोगति वा | 
अद्येव वा कुर दयां पुनरायतो वा 
कः संभ्रमो मम धने धनिनः प्रमाणम्‌ ॥ ९१॥ 
नाहं सहे तव कथाश्रवणान्तरायं 
नाहं सहे तव पदार्भनविच्युतिं वा । 
मोक्षं दिदेतर्दविरुद्मिदं न चेत्सा- 
नेवास्व मातरपवर्ममहोप्तगैः ॥ ९२ ॥ 
आचूडमाचरणमम्ब तवानुवार- 
मन्तःसरन्भुवनमङ्कटमङ्खगमङ्कप्‌ । 
आनन्दसागरतरङ्गपरम्पराभि- 
रान्दोडितो न गणयामि गतान्यहानि ॥ ५३ ॥ 
पाषाणतोऽपि कठिने रिरि श्चतीनां 
प्रायः परिथरमवशा्दिव पाटल्यभम्‌ । 
पु. ज्जस्यनयरीति दक्षियमधुराया नाम. २. न्धं हरिष्यति सलं रितरिष्यतीति 
०००००००,,किमतोऽपि ममापवर्गेः सख. ३. “धनदः प्रमाणम्‌ क, ४. अविरुद्धमय न 
चेत्स्यात्‌ क. 


८६ 


काव्यमाडा । 


अम्ब सरेयमस्तार्णवमान्थर्न्ध- 

हैयंगवीनघुकुमारमिदं पदं ते ॥ ९४ ॥ 
ये नाम सन्ति कतिचिटरुरवखिलोकषयां 

तेषामपि श्वयसुपेतवता गुरुत्वम्‌ । 
पादेन मू विधृतेन वयं तवाभ्ब 

संपारसागरमिमं सुखमुत्तरामः ॥ ९९ ॥ 
पाधारणे सरज्ये निटिखक्षिपाध्ये 

मामी शिवो भनतु नाम यशः समग्रम्‌ । 
वामङ्किमाचकटिते जननि त्वदीये 

कावा प्रसक्तिरिह कान्य पुरारेः ॥ ९६ ॥ 
स्यात्कोमरं यदि मनो मम विश्वमात- 

स्तत्पादयो गदुछ्योस्तव पादुकास्तु । 
स्या्कर्फरां यदि करम्रहणे पुरर- 

रर्माधिरोहणविधौ भवतूपयोगः ॥ ९७ ॥ 
प्रलिरधसुग्धरुचिपादतले भवल्या 

ठ्भ्रं ढं यदिह मे ह्दयारविन्दम्‌ । 
एषैव साय्ुवनद्धिशतीपतित्व- 

पाम्राज्यसूचनकरी तव पद्मरेखा ॥ ९८ ॥ 
अप्राक्ृतीं खदुरुतामविचिन्त्य किचि- 

दारम्बिताि पदयोः सुदं मथा यत्‌ । ` 
तन्मे भवाणैवनिमज्नकातरस्य 

मातः क्षमख अघुरेधरि बालक्तत्म्‌ ॥ ९९ ॥ 
यत्नानमन्पञ्चुपतिः प्रणयापराधे 

मन्दं किर स्पृशाति चन्द्रकडाञ्चटेन । 
पष्पाचेनेऽपि दितं पदयोरघुमं त- 

न्मातस्वुदन्ति. न कथं पर्षा भिरे मे ॥ ६० ॥ 


१, मधुरेधरि मधुरानग्यां हाखास्यनगर्या इरि, 


जनन्दस्ामरस्तवः 


अव्याजञन्दरमनृत्तरमप्रमेय- 
प्राकृतं परममङ्गख्मङ्किपदम्‌ ! 
संदरंयेदपि सकृद्धवती 'दयाद्री 
दरष्टासि केन तदहं तु विलोचनेन ॥ ११ ॥ 
दिव्या दरोऽपि दिविषद्भहणोचितानि 
वस्तूनि काममवधारयितुं क्षमन्ते । 
त्वन्माचवे्यविमवे तव रुपधेये - 
तवद्धाव एष शरणं परिशेषितो नः ॥ ६२ ॥ 
असिन्महत्यनवधो कि काड्चेक्रे 
धन्यास्तु ये कतिपये शुकयोगियुख्याः। 
टीनास्त्वदङ्खियुगठे परिश्युदधपत्वा- 
स्तानात्मनतस्तव नखानवधारयामः ॥ ६३ ॥ 
आ ैदावान्ममतया कडितस्त्वयाप्ता- 
वाचृण्यमम्ब तेव छल्धुमना सगङ्कः 1 
स्वात्मानमेव नियतं वहुधा विमज्य 
त्वत्पादयोर्विनिदधे नखरापदेशात्‌ ॥ ६४ ॥ 
नान्तः भ्रवेशमयते क्रिमपि श्रुतं मे 
नासिक्यवादरिख्या परतिरुच्यमानम्‌ । 
तत्पात्तयाम्यहमिमां महतीमधस्ता- 
त्पादोदकेन कियता परदेवतायाः ॥ ६4 ॥ 
सन्नाहिभियैममयेः परिवार्यमणे 
मय्यर्भके करणया खयमापतन्त्याः । 
आकणयेयमपि नाम विरामकाले 
मातस्तवाङ्धिमणिनूपुरशिच्ितानि ॥ ६६९ ॥ 
त्र्येशकेशवमुसैर्महुभिः कुमः, 
पर्यायतः परिगरे्ीतविथुक्तदेरम्‌ । 
१, (करठितस्ततौ क. । 


<< 


काव्यमाला । 


इ्सङ्गमम्बं तव दास्यसि मे कदा त्वं 
मातृप्रियं किक जडं सुतमामनन्ति ॥ ६७ ॥ 
ऊरौ दिरस्तव निवेशय दयावितीर्ण- 
संयानपष्ठवस्तमीरविनीतखेदम्‌ । 
अश्नैव जन्मनि विभोः परमोपदेश- 
माकर्णयेयमपि कि मणिकणिकायाम्‌ ॥ ६८ ॥ 


. काञ्चीगुणग्रथितकाञ्चनचेखटर्य- 


चण्डातपा्ुकविभापरमागशोमि । 
प्ङमण्डरपरिष्करणं पुरारे 

ध्यायामि ते निखिक्मम्ब नितम्बनिम्बम्‌ ॥ ६९ ॥ 
गभे निवेद्य भुवनानि चतुर्दशापि 

संरक्षितं कंड्तिनिधितया भवत्या 
प्राकारमेव रचितं पैरितोऽपि नून- 

मूहे सुवणैमयमेदुरपट्नन्धम्‌ ॥ ७० ॥ 
मुक्ताश्च सल्वपि यदि त्रिदिवे भवत्या 

स्तन्याराया स्तनतटं न परित्यजन्ति । , 
असाकयुद्धटमवन्वरतापिताना- 

माद्रीभवन्तु वदनानि कुतो न हेतोः ॥ ७१॥ 
नष्टोपरन्धमधिगद्य रिख चिरान्मां 

वात्पव्यविद्रतहदः परदेवतायाः । 
दिद्यत्पयोधरविनिःखतदटुग्धनिन्दु- 

निष्यन्दपड्किरिव दीव्यति हारयष्टिः ॥ ७२ ॥ 
यत्तद्धनुर्जनमनोमयमेक्षवं ते 

तस्यास्तु देवि हदयं मम मृल्देशः | 
चापाधिरोषणविधो चरणाञ्चेन 

संभाव्यते किर समाक्रमणं कदाचित्‌ ॥ ७३ ॥ 


---------------------------_ 
१. “उत्सपगमेव' क, २, करितनिश्वरया' खे. ३. हरितो ऽपि नूनः क. 


अनिन्दप्रामरस्तवः । < ९, 


आस्थाय द्रुणतरं कमपि खमाव- 

म्यन्तदुष्करतकृतामपिं रिक्षणाय । 
गृहानि सायकपदे कुखुमान्यमूनि 

मातः सुतेषु महती किठ रुक्षतेयम्‌ ॥ ७४ ॥ 
पाशं सणि च करयोस्तव भावयन्तः 

संस्तम्भयन्ति वरायन्ति च सर्वखोकान्‌ । 
चापं शरं च सङ्ृदम्ब तव सरन्तो 

भूपारतां दधति भोगपथावतीर्णाः ॥ ७९ ॥ 
पााङ्कशो तव करे परिचिन्त्य राग- 

द्वेषो जयन्ति पैरमार्थविदस्तु धन्वा; । 
एकत्र चापमित्रत्र शारं च मत्वा 

व्यावर्तयन्ति हदयं विषयान्धकूपात्‌ ॥ ७६ ॥ 
उत्करान्तमान्तरमिदं करणं जनाना- 

मप्येति चन्दरमिति हि श्रुतयो वदन्ति| 
आस्तामिदं मम तु देवि मनोऽधुनैव 

ीनं ददं वदनचन्द्रमसि त्वदीये ॥ ७७ ॥ 
विद्ात्मनो जननि तावकदन्तपङ्क- 

्वैमल्यमीदगिति वर्णयितुं क्षमः कः 
तत्संभवा यदमला वचप्तां सवित्री 

 तन्मूखकं कवियोऽपि ततस्तरां यत्‌ ॥ ७८ ॥ 
खच्छापि ते वहति यत्किङ इन्तपद्किः 

खच्छन्दनिर्दलितदाडिमवीनशोभाम्‌ । 
तन्मे रनोव्यतिकराधिकपारञिन्नि 

चित्ते परं परिचयादिति चिन्तयामि ॥ ७९ ॥ 


____-------------- 
१. शुपाठ्तां धयति ख. २. “परमायेविदस्ुबन्याः' खे, ३. भयं शोकः ख-पु- 


प्तके नास्ति. 
१२ 


९.० 


--------------~---=-----___ 
` १. ताम्बूलगभपरिफुटकपोठलक्षम्यां तारङ्क° । दस्तद्वयग्यतिकरमटसवैः 


काव्य्मा् । 


कि 


अथै जितं चिपुरमभ्ब तव सितं चे- 
द्धान्तरेण च तथा मवितव्यमेव । , 


` तचिन्तये जननि कारणसूक्ष्परूप- 
स्यूत्मकविपुरशानतक्ृते सितं ते ॥ ८० ॥ ` 


मल्छेशादरशनपरि द्रवदन्तरङ्ग- 

हय्यज्खवीनपरिवाहनिमं जनन्याः । 
अन्तस्तमोपहमनुखस्तां जनानां 

मन्दसितं तव तु मङ्गटमस्त भूय ॥ ८१॥ 
सांिद्धिकाननपरोरुहदिव्यगन्ध- 

सान्धरीकृतेन्दुराकटाकट्ताधिवासम्‌ । 
ताम्बूखप्तारमखिरागमबोधपारं 

मातविधेहि मम वक्रकटडाचिकायाम्‌ ॥ < ॥ 
नाप्रामणिस्तव रिवे चिरसंस्तवेन 

मरत्याहते मनसि माति तपोधनानाम्‌ । 
अन्ञानसंततिनिशालययसूचनाथे- 

माविर्भवन्त्यसुरदेशिकतारकेव ॥ ८३ ॥ 
ताम्बूललक्षयपरिफुलछकपोटलक्ष्य- 

तार्डमोक्तिकमणिप्रतिनिम्बदम्मात्‌ । 
हस्तद्वयव्यतिकरामरप्तततवमादं 


वणं विभर्ति जठरे तव वक्चनिम्बम्‌ ॥ ८४ ॥ ` 


दन्ते श्रिये बहुविधां कुराखानि द॑त्ते 

दत्ते पदं सुरपतेरपिं रीख्येव । 
ईदगिधाम्ब तव दृष्टिरितोऽधिका वा 

नाद्यापि कणमतिवर्ितुसीश्वरेयम्‌ ॥ ८९ ॥ 
पाषाणकूटकठिने जनदुर्विगाहे 


| अ ~ (~ 


व्यथं मह्युपनिषद्विपिने प्रवृत्ता | 


२ शशेकोऽ्मं क-पुस्तकरे नास्ति. 


सख" 


आनन्दुप्तागरस्तवः | ९१ 


सेव्येत केन तव छोचनचन्दिकरेय- 

मेनां निपातय सङृन्मयि तप्यमाने ॥ <€ ॥ 
कामं रिवेन रमितं पुनरुज्गार 

दृष्टिस्तमेति किमियं जननि स्लुतिस्ते । 
रीटाप्रसूतपुरुषाथेचतुष्टयाया - 

स्तस्याः परं तु स भवत्यवधुक्तयवादः ॥ ८७ ॥ 
सोमो जगजनयितेति यदाह्‌ वेदो 

नेदं छतापरमिति रमितव्यमर्यः | 
यः हैवस्तामतनुवतिमवद्मात्मा 

चन्द्रो जगत्सृनति तत्पर एष ददः ॥ ८८ ॥ 
सूच्यगरवद्धुमतीमणुक्च मेरं 

दृष्िर्यदम्ब तव परयति दानन्लण्डा । 
दृष्टस्त्वया वयमपीह तंत्वः(ततः) सरामो 

वेशन्तमेव भवक्नागरयुत्तरज्गम्‌ 1 <९ ॥ 
वाणीनिकेतनतया घनप्तारगोराः 

कहारङेप्तररुचः कमलानुषङ्कात्‌ । 
मातजयन्ति शरणागतलोकचेतो- 

माहिन्यमार्मनवादिताः कटाक्षाः ॥ ९० ॥ 
आकर्णयति मातरङ्गदेरे 

कालाद्धनेन घिता तव माति रेखा । 
मौवारपङ्किरिव सेततनि्जिहान- 

दुरुण्यपूरपद्वी कलितानुबन्धा ॥ ९१ ॥ 
विश्वं खजत्यवति इन्ति च यत्कयक्षो 

विश्वस्यतां कथमप्तौ चपर्षलमावः । 


.--------------------------------~------*----------------- 
१. “मववयवयुक्तयवादः" एवमेव पुस्तकरदरयेऽपि वतेते, २. तवर स्मगमो' क. ३. “न 
वप्तागरसृत्तएमः ख. ४, कारुष्यपूरणपदवीः क, ५, थः कटाक्षो" क. 


९२ 


काव्यमाख । 


एषोऽपि यामनुपरंछमते यशांसि 

तामेव विश्वसिमि देवि तवानुकम्पाम्‌ ॥ ९२ ॥ 
अद कलङ्करहिता करुणेव रौमो- 

र्थं गुणास्तदितरे सकलः समेताः । 
इत्यम्ब संप्रति किर स्फुरितं रहस्यं 

संपश्यतो मम मवन्मयमेशम्म्‌ ॥ ९३ ॥ 
अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्त 

संपश्यतां निजनिनार्थनिदेशहेतोः । 
तन्मूरुदेशनिहिता निभ्रता सुराणां 

दृष्टि; प्रयाति सूगनाभिविरोषकत्वम्‌ ॥ ९४ ॥ 
सारं कणं कणमघर्मस्चां सहखा- 

त्संमृह्य निर्भितमिदं तव वक्तविम्बम्‌ । 
तावत्युधाकरकर्ङ्ककुखनि पश्वा- 

दन्यत्र देवि निहितानि कचापदेद्वात्‌ ॥ ९९ ॥ 
विन्यसमिन्द्रमणिकन्दल्घुन्दरेषु 

केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम्‌ । 
आधारसंयतिवशादपितायमान- 

मिन्दीवरच्छदवतंसददां विभति ॥ ९६ ॥ 
चिन्तामणिचखिभुवनेश्वरि कौस्तभश्च 

ख्यातौ मणी तव गृहाङ्कणक्ुष्धिमस्थौ । 
किं रलमन्यदुपरम्य किरीरकोरटि 

ताचस्पतिग्रथतयस्तव वणयन्तु 1 ९७ ॥ 
प्रादुमवत्तरणिविम्बशतारुमानि 

पयाप्तशीतकिरणायुतशीतटनि । 
शृद्धारसारपरिवाहमयानि मात- 

रङ्गानि केऽपि चरमे जुपि सरन्ति ॥ ९८॥ 


१, “पद्यदन्यच देवि" कृ. >. वाचस्पतिप्रभतयस्तव कर्णयन्ति ख, 


आनन्द्सरागरस्तवः | 


प्र्ग्रकुङ्कमरसाकलिताङ्गरा्य 
मर्यङ्गदत्तमणिभूषणजनाटरम्यम्‌ । 
ताभ्बूटपूरि तमल तरणेन्दु चूडं 
स्वीरु्णं किमपि वस्तु ममाविरसत ॥ ९९ ॥ 
अप खियलिभुवने सचराचरेऽसि- 
नरष पुमांप्र इति दरीयितुं भवघ्या । 
सीपुंसख्क्षणमिदं वपुरावृतं य- 
त्तनात्ि देवि विदिता चिजगच्छरीरा ॥ १००॥ 
निमि संहरति निर्वहसि चिकी 
वृत्तान्तमेतयपि वेत्ति न वा महेशः । 
तस्येश्वरस्य गिरिसै तव साहचया 
जातः श्रुतिष्वपि जगज्जनकत्ववाद्‌ः ॥ १०१ ॥) 
सत्तास्यखण्डसुखसंविदधि तिरोकी- 
सरमस्थितिप्रतिहतिष्वपि निन्धपेक्षा | 
त्वामन्तरेण शिव इत्यवश्चिभ्यते कि- 
मरै शिवस्य मवतीत्यनमिन्नवादः ॥ १०२॥ 
नासिघ्रविस्तपति नाच विवाति बातो 
नास्य म्रघृत्तिमपि वेद जगत्समस्तम्‌ । 
अन्तःपुरं तदिदमीदशमन्तकारे- 
रसादशास्त युखमत्र चरित बाः ॥ १०६ ॥ 
त्वत्संनिधानरहितो मम मास्तु देश- 
स्त्वत्तत््वयोधरहिता मम मास विचा | 
त्वत्पादमक्तिरहितो मम साल्ल कश- 
स्त्वचिन्तया विरहितं मम मास्तु चायुः ॥ १०४॥ 
त्वं देवि याटगसि ताहगसिं त्वमीद- 
मेषेति वक्ुभिव वोद्धमपि क्षमः कः । 
१. संसरक्सिः क, 


९ 


९, काव्यम । 


मामेव तावदविदन्रतिपामरोऽहं 

मातः स्ति त्वयि समैयितुं विल्जे ॥ १०९ ॥ 
काचित्छृता कृतिरिति त्वयि सार्पितेति 

कापि भरमोदकणिका मम नान्तरङ्गे । 
म्यं मदीयमिह यद्धिदितं ममेव 

कि त्वम्ब विश्वस्षिमि दीनररण्यतां ते ॥ १०६ ॥ 
कालानपास विवुवायनसंकमादी- 

नस्तंगते हिमकरे च दिवाकरे च । 
अम्ब सरेयमपि ते चरणारविन्द्‌- 

मानन्दटक्षणमपास्तपमस्तमेदम्‌ ।॥ १०७ ॥ 
चेतुरध्यायी रूपं क्हं्तव्यञ्चनं जगन्मातुः । 
अपरव्रह्ममयं वपुरन्तः राशिखण्डमण्डनसुपासे ॥ १०८॥ 

एति श्रीमद्धरद्वाजक्रुरजठधिकौस्वुमश्रीकण्ठमतप्रतिष्टापनाचार्यचलुरयिकररतप्रबन्ध- 
निर्वाहकधीमन्महावतयाजिश्रीमदप्पयदीक्षितसोदयचादीक्षितपौत्रेण श्रीनारावण- 


[क + 


दीक्षितालसजेन मूपरदेवीगभसंभूतेन श्रीनीठकण्छदीक्षितेन 
विरचितासु छतिष्वानन्दसागरस्तवः सपणः । 
[8 9 1 
श्रीखोदिम्बरयजकृतं 
[अ 
दरिकिखासखम्‌ । 
प्रथमः सर्गः । 
रचयति सहपा यच्चित्रमेतं प्रपञ्चं 
[अ दए [क च १ 
प्रशमयति च तद्त्केनचित्कोतुकेन ! 
अविदितमपैस्तचण्डमुण्डादिनाना- 
दनुनदलठनदक्षं शाव॑सर्वस्वमव्यात्‌ ॥ १ ॥ 

१. विपयावनकक्मादीः ख. २. भर्धयं ख-पस्तके नास्ति. ३. “आसी. 
त्छटु मोजराजमदीपठसमकालिकसूथैनामधेयदरपतिकिशेरस्वकी तिकदम्बधवटितदि- 
गन्तदन्दविद्वदरणगणविवेकसहूदयहरिदरपदामिषेयभूमटस्भायामनेकविदाकरुश्कः कविकु- 
टावतंसो दाक्षिणायभूष॒ते दिवकरसूरिमूनुजलिम्बरजो नाम । अनेन च आहत 
यौवनदशचेनापि निरपयच्ज्येषटभराटकृतयुतनि विरेपाटनेन चिरकारिं वि्यामनभ्यता 


१ समैः हरिविखपम्‌ । ९९ 


यदपि मत्कविता गुणवर्जिता तदपि साधुद्चुखाय मविम्यति । 
इह निमित्तमिदं यदुदीर्थते हरिकथा कटिकद्मषनारिनी ॥ २ ॥ 
रेरे खाः श्रुणुत मद्वचनं समस्ताः 
खर्गे युधासि सुखमा न तु सा मवद्धिः। 
कुर्मस्तदत्र मवतामुपकारकारि 
काव्यास्तं पिबत तत्परमादरेण ॥ ३॥ 
सुराघरानुग्रहनिग्रहार्थ छंपायृहं विय्रहमदिधानः । 
श्रीकेरावः दकवमेल्य नन्दगोपाट्गेहाभैरणं वभूव ॥ ९ ॥ 


विषयासक्तमनस्कतया विक्षिप्तचित्तेन मोजनसमय एव सदनमुपसर्प॑ता धनाजैनार्थ देशा- 
न्तरेषु आ्राम्यततोऽग्रजस्य वियोगभरसंतप्तमानसतत्पलीकरापहतभोजनपात्रेण “याहि दुर्वि- 
नीत, विफलठमियत्काठं परि पोषितोऽसि" इति श्रुतहदयमेदिदुवैचसा तथा व्यपादि यथा वि- 
हायालिट विषयानतिचिरसमयमधिक्दत्ताचेत्ततयातिकटेन विविधविदयासंपच्धर्धं सप्तशु्गेति 
परतिद्धदक्षिणदिग्मूधरोपरिवियजमाना्यदशचभुजमहिषासुरमर्दिनीसेवनमात्तवहठविश्वासम- 
कारि । येन निजजननिखिलमनीषितपूरणकरणदटव्रतजगदभ्विकाकरता "तथास्तु" इति वा- 
क्यव्य्ञिता प्रसन्नतानेन स्वव्पेनैवनहसासादीति जनश्रुतिः । ततः प्रशयध्येकघयिकान्त- 
राटुत्तमकाव्यपरिगणनीयरतप्निर्माणसामथ्यैनागमत्‌ ! तथा च तत्करततरैयजीवनगत्तप- 
दयम्‌--लं वामदशां दशां सुखकरं श्रीस्तु स्पदं स्पशषादरवाहु तद्भगवतो भगंय भाग्यं 
भजे } य॒द्धक्तेन मया घस्स्तनि घरीमध्ये सपुत्पाद्ते प्यानं शतमङ्गनाधरसुधास्पधावि- 
धानोद्धुरम्‌ ॥* इति । न केवरमेतावदेव, कंठ नानाविद्यापायवारपारीणतापि । तथा च त~ 
वैव--'आयुर्वेदवचौविचारसमये धन्वन्तरिः केवरं सीमा यानविरां दिवाकरसुधाम्भोधि- 
-च्नियामापतिः 1 उत्तरः कविताछृतां मतिमतां भृशत्सभामूष्णं कान्तोत्तयाक्ृत वैयजी- 
वनमिदं ठोलिम्बराजः कविः ॥` इति ! मोजराजसंलापपयेनाखय तत्समयजीवनमवसी- 
यते । तत्पदं यथा--भेो लोकिम्बक्वे कुर प्रणमनं किं स्थाणुवत्स्थीयते कस्मै मोजद्पर 
वाछश्चरिने नायं शशी वर्तते । कि तव्योन्नि विभाति चास्तमये चण्डदुतेवाजिनः पाद 
त्राणमिरं अवाद्धिगछितं खे रजतं रजते ॥* इति च 1 अथ प्राप्तमगवतीप्रसादोऽयम- 
तिचमक्छतिकारिकाव्याश्रतधारप्रसारशक्तिमान्मनोहरन्काव्यवेयकनिषन्धान्धरणिनायेति । 
तत्र वैयके सुप्रषिद्धं वैयजीवनं नमेकम्‌, अपरश्च वैयावतंसो नाम । काव्येषु ठ केवछ- 
मस्य महाविपशितो नन्दसद्मप्राक्षिमारमभ्योद्धवसंदेशपर्यन्तं हरिरीलखावणेनपरं हरिविरस- 
नामकमुपमोलेक्षारूपकादिरमणीयाठंकारमू पितमेकमेव नातिप्रसिद्धं कोविदजनमनोविनो- 
दक्षममुपलभ्यते॥“ इति कारीवियासुधानिौ (४०1. 11. ‰0.16} वेचनरामशमी. 
१, (कृ पावहम्‌? ख. २. (आददानः ख. ३. भरणीवभ्‌' ख. 


९६ काव्यमाडा। 


अ्धिप्वरचानुरज्ञिता रिङ्गतो भगवतो सुरद्विषः । 


क 9 


अङ्कणेषु निचिताः सितोपला: पदमरागपदवीं प्रमेदिरे ॥ ५ ॥ 
परिसफुरत्कैरवकोडकस्पः कृष्णस्य पाणो नवनीतगोढः । 
नीतां धियं याचितुमाननेन समागतश्चनद्र इवावमासे ॥ ९ ॥ 
भगवति यदुनाये नन्दस्ञ्ावतीर्णे 
फल्दलयुकुरश्रीः शाखिनां स्वदात्‌ । 
प्रतिदिनमधिकाभूद्रोधनानां सष्द्धिः 
क्षणमपि न कवाधे व्याधिराधिश्च कंचित्‌ ॥ ७ ॥ 
सुकृतं किमकारि नन्दपल्या किमु नन्देन वर्यं न तप्रतीमः । 
विजहार जगद्श्यदङ्के नवपङ्करुहलोचनो युकन्दः ॥ ८ ॥ 
मुहुरिति विख्पन्ती कुच पुत्रः प्रयातो 
द्रुतगति बहिरन्तः पथैटन्ती समन्तात्‌ । 
मरकतमणिमह्यां नाविदच्न्दपत्री 
स्फुटमपि षनकृण्णं बालकृष्णं कदाचित्‌ ॥ ९ ॥ ` 
कस्याधिद।लिङ्कितवौरकायाः प्रतिमरतीकं प्रचुसोत्सवायाः । 
कस्त्रिकाक्षिप्तमिव प्रकामं वक्षो मृगाक्ष्याः क्षणमात्नमापरीत्‌ ॥ १० ॥ 
मृगमदतिकोऽस्य क्रीडतो पर्ममध्ये 
व्यरुचदमरपतन्द्रस्वेदविन्दरन्तरस्थः । 
उडभिरिव निरुद्धो क्क्रनक्षतरभतुः | 
कल्तिगिनराङ्कैः सैहिकेयः समन्तात्‌ ॥ ११॥ 
नन्दश्चिदानन्दमयसय तस्य मायानुरूपस्य पराव्ररस्य । 
आदिद्धनायत्युखमापदन्तस्तज्ज्ञानभाजोऽनुभवन्ति नान्ये ॥ १२॥ 
कन्दुकद्वयमतीव सुन्दरं राधिकोरमि निरीक्षितं मया । 
रन्तुमम्ब मम तत्प्रदीयतां स च्ुवत्निति वहनहाप्यत्‌ ॥ १ २॥ 


१. (निहिताः सिताः रिराः" ग, >, भमाधवायाः' ग. ३. ^प्सनिर्भरायाः ख, 
४, "टिक्तम्‌' ख, 


१ समै] ` हरिविलपतम्‌ । ` ९७ 


नि्युणोऽपि गुणिना्मतिभियेः खैर्ुणिर्भगदिदं चराचरम्‌ । 
मोहयन्विजयते ख गोकुले पुं्यक्कन्नयनमोचरो हरिः ॥ १४ ॥ 
गोकुखचिकट एव देवकीवालकौ चिुवनैकपाल्कौ । 
ठील्याुचरवर्गवत्सल वत्सदयल्यवशतो विचेरतुः ॥ १९ ॥ 
शयनारानासनप्तमागमगीतं रतः स कामकमनीयशरीरै । 
सैततं सहैव वुदेवकिशोरौ वपुरेव भिन्रसुम्ोर्म तु चेतः ॥ १६॥ 
अध्िनाविव नितान्तसुन्दरौ चापछानुकृतबाच्कुज्ञरो । 
तो परस्परवियोगकातरो ्रातरौ सह सदा विनहतुः ॥ १७ ॥ 
पूतना हरिवधाथैमाययौ प्राप सेव वधमात्मनश्ततः | 
यः प्रस्य विषम विचिन्तयेलरा्चयात्छ कुमतिः खये हि तत्‌ ॥ १८॥ 
धरस्य धरणात्करे वनहुतारनप्राराना- 
दरिष्टवकथेनुकम्रश्तिदानवध्वेसनात्‌ । 
इहाद्धुतमनक्षणं रि्युरपर सरोजेक्षणः 
क्षणक्षणविरक्षणो ठटितरक्षणो व्यातनोत्‌ ॥ १९. ॥ 
अपि तनुतरमूर्विभूतनाथप्रमावो 
दधदपि च शिष्यत्वं पूतनाघातकारी । 
अपि परयुवतीप्युः पूतनामप्रन्धो 
मुदमतनुत पित्रोः पूतनारिः खमसूक्तैः ॥ २० ॥ 
उञ्श्ितखतनया बजख्ियः इष्णमेव रमयांवभूविरे । 
चिच्रमत्र किमु कुर्वते सदा तत्छहामपि गतस्पहा जनाः 1 २१ ॥ 
द्ार्तदष्िरसक्नमधुसूदनोऽपो 
पद्म प्रविरय वुभुजे खणं समस्तम्‌ । 
सानादिकर्मकरणाय कडिन्दकन्यां 
मायन्मतेगनमतादु गतायु तायु ॥ २२ ॥ 


१, "अगोचरः ख. २. गोपिकायषटणत्तस्करो* ख २. समागमः ख, ८. नन्दतत - 
मूजौ मनजेन्दौ" ख. ५. द सर्वकालमिह क्रं ठ विचित्रः ख. ६. नवनीतजातम्‌ ग, 
१३ 


९.८ काव्यमाला | 


समीक्ष समुपागतां सपदि सन्ननः स्वामिनी 
परायनपरायणः स्त नवनीतचोरोऽभवत्‌ । 
रुषा तमनयायिनी न भवति स धूर्त क्षमा 
घनस्तनपरिश्रमादरसमामिनी कामिनी ॥ २३६ ॥ 
अपङ्ृत्मनतितकरा्बुरुहस्तद्पद्तो दरुतयुपेत्य रुषा । 
इति नन्दमोपगृहिणीमवदद् जवाप्षिवामनयनानिकरः ॥ २४ ॥ 
अनुचितानि वचांपि वदलय॑पि क्षिपति वक्षसि चेष ठपूपलन्‌। 
अपि च प्रयति केतवचक्षुषा मत्तनयस्तनयस्तव सर्वथा ॥ २९ ॥ 
असाल याताद् वहिः मरयलाद्रृहान्तरं तस्करवर्रविर्य । 
सुतस्तवायं नवनीतदुग्वदधीनि भुङ्के त्रनपाख्पत्ति ॥ २६ ॥ 
दत्ते सखिम्यश्च वहिःस्थितेभ्यः पा्ाणि सर्वाणि मिनत्ति पश्यात्‌ । 
अन्यायमेतादरामातनोति सदा मदन्नेष चिभेति किचित्‌ ॥ २७ ॥ 
एवै गोपीवास्यमाकष्यै सम्यक्ताः प्रत्याह प्रमपूर्वं यशोदा । 
एतत्सर्व मैन्निमितत क्षमध्वं यूयं यात खमगृहं मोः स॒चरत्ाः ॥ २८ ॥ 
इत्थं प्रपतादं गमिताघु पचो गृहं गतासु वैनवहमासु । 
सुतं समालिङ्गय भयावलीनं सवानन्दपीनं जननी जगाद ॥ २९ ॥ 
किमिति गच्छति वत्र पराटयं खगरृह एव रमख निरन्तरम्‌ । 
तव ददे मदृणानि दधीन्यहं गतपयांसि पयांसि बहुन्यपि ॥ ३० ॥ 
इति तव चरितं निरम्य दुष्टं दुरितपयेकपराख्ुली तरजेन्द्रः 1 
अयि सुत यदि ताडनं विदध्यादह तदा किमिदं चरीकरीमि ॥ २१॥ 
अतिदुष्टकंप्तनृपपताध्वप्तयोगादिति शिषक्षितोऽपि बहुधा जनयिन्या । 
पृतरप्यचूनुरदसो नवनीतं न परेदितं हि कट्यन्ति कुमाराः ॥ ६२ ॥ 
सततमसिटवालसः कर्मनामान्यगाय- 
नपरतिमवनमसुष्य श्रीपतेरेव तावत्‌ | 
१. अये ख. २. वक्षपिजेषुः ग. ३. श्रविः ख. ४. कंचित्‌ ग. ५, श्व- 
म्यत परायेयेऽद' ग. ६९. च्रजगामिनीपु" ग. ७, जगाद करंचिज्जननी जनाभ्याः ख. 
<. अपिः ख. ९. किमर्हैः ख. १०. भखृणान्यचुचुररसौ मयदीनो* ग. 


२ समैः) हरिविखाप्रम्‌ । ९९ 


अगृतससततुल्यं रोवछिन्या हि मुक्त्वा 
विदधति खधियः किं कूपपानीयपानम्‌ ॥ ३३ ॥ 
नानागुणिरवनिमण्डलमण्डनस 
श्रीसूयसूहरिमूमिश्जो नियोगात्‌ । 
तरेरोकषयकैतुककरं क्रियते स काव्यं 
रोहिम्बराजकविना कविनायकेन ॥ ६४ ॥ 
इति श्रीमत्सूैषण्डितङकारंकारहसिहिर्महाराजयोत्तितलो टिम्बराजविगर चिते 
हरिविछासे महाकाव्ये बाठकीडावर्भनं नाम प्रथमः समैः । 
द्वितीयः सर्मः। 
नन्द्‌; स्वनन्दनमवेक्ष्य वयीविरोष- 
संशोभमानवपुषं बहुयुक्तियुक्तः 
बृन्दावने बहुख्वाख्वभामिरमे 
रमेण सा्थेमव गास्तनयेत्यमाणीत्‌ ॥ १ ॥ 
ततः पुरस्छरय सममरगोधनं कलिन्दकन्यातटकाननस्थरीम्‌ । 
प्रमात्रकाटे ससिसंघसंृतः समाजगामागमदुमेमो हरिः ॥ २॥ 
विदटिताखिद्पान्थपरिश्रमं सुवयस्रां वयसां कठकूनितेः 
विरति स वनं पञ्ुजीवनं बहुवटेन बलेन समे हरिः ॥ २ ॥ 
वेणीव मूखगदशः स्फुरफेनविन्दु- 
भ्रेणीच्छटेन धृतनातिख्ताप्र्चना । 
आलोकित सरसिजनेन समं सुहत 
निःपक्ष्मपातमयुना यमुना पुरस्तात्‌ ॥ ४ ॥ 
तदवलोक्य विलाप्तकखोचितं पवननर्तितवद्धि समन्ततः । 
सवकचारुविचिचमहीरुहं परचुरमार रमारमणः सुखम्‌ ॥ ९ ॥ 
तडिदम्बरमग्बुदाभिरामं कृतकणीमरणं मयूर पिच्छैः । 
अधराधरशादलिवंशवायं जेगदाचं परमं महश्चकासे ॥ ६ ॥ 
उपरि मुरलिकायाः प्राक्तविम्वाषरायाः 
करकमट्नखास्ते वालक्रष्णख तख । 
` र. ्लोमायमानः ख. २. ठताः च. २. मस्त ख. ४. भयुतधर' ख. 
५. “रमं मोपगतं" ग. । 


१०० ` काव्यमाटा ) 


निविडमिव निखाता दन्तवखश्चिमाख- 
मिटनवहटरागाः पद्मरागा विरेजुः ॥ ७ ॥ 
अपि प्रचुरखारपा मधु मधुत्रता नापिबि- 
स्युखात्तमपि नूतनं वरेणचरास्तरणं नाचरन्‌ । 
सुरारिुरङिखराखतरपैकवद्ादरा 
न हस्पिककेकिनः किमपि कूजितं चक्रिरे ॥ ८ ॥ 
निमुवशरवश्रवणप्र॑वणा बुसुजुरन सुन॑गयुनो भुजगान्‌ । 
निकटेऽपि गतानातकेलिकरान्भकराच्च सरमय वकप्रकराः ॥ ९, ॥ 
गोदोहनादिगरहकृत्यकृतादराणां 
नन्द्जनाग्बुनघ्येदरलोचनानाम्‌ । 
वेणुखनो यदुपतेः श्रुतमात्न एव 
वृन्दाव्नपधिगमनोष्युकतां व्यतानीत्‌ ॥ १० ॥ 
नेम नात्मतनयस्य न क्षपा आतुभलैपित्रजापि न चपा । 
मीतिरप्यहह मार्ममोगिनां नेव तद्वमनविघ्मातनोत्‌ ॥ ११ ॥ 
प्रस्थिता मणिघुवर्णभूपिताश्चवित्ता श्रगमदैर्भगीदशः । 
अद्धिमर्दितमहाभुजगमा जगमा इव ठता वमाश्षिरे ॥ १२॥ 
तुद्धषीनठुचकुम्भशोभिताद्वक्षसश्चछितचेरपटवाः । 
वेणुनादहतचित्तवृत्तयभित्रवचर्दशोऽवतस्थिरे ॥ १३ ॥ 
जपतामपि प्रेम परं किमात्मनि मनोधिनायेऽप्यतिवोद्धुकामः। 
मायामनुप्यः सदसा तदक्ष्णामगोचरो गोकुल्पाल्कोऽमूत्‌ ॥ १४ ॥ 
भगवति स॒हपेवान्तहिते संज्वराती 
च्युतमतिरतिरस्यान्वेपणारथे समन्तात्‌ । 
शिव शिव वनमध्ये गोक्षुरक्षचचार- | 
क्षतचरणतदा चखीमण्डली हिण्डते स ॥ १९ ॥ 
२. स्श्तमात्र' ख. ४. अभिगमनोः ख. ५. संभाव्य सौमाग्यमदं मनःस्यमन्तशतः 


सवैचराचरस्य । अनद्रह्पः क्षिणमद्वनानामगोचसेः ख. & भथ हृदि विदधाना 
विस्मयस्यावतारं गममतिषरतिः ग. 


२ समैः] हरिविलासम्‌ । १०१ 


पप्रच्छ काचन वधूरिति कष्णसारं 
कृष्णः सरोजनयनो भवता न दष्टः । 
तस्या विलोचनविखछापतपराजितोऽसौ 
दुःखीव किचिदपि नोत्तरयांचकार ॥ १६ ॥ 
मोमो भूरुह ते दिशे दश्च गताः राखाः सिरश्वाम्बरं 
गोपः कोऽपि तमाख्कोमररुचिः कच्चिन्न दृष्टस्त्वया | 
एवं ताभिरुूदाहते वत मुहुर्तं वचोऽनीश्वरो 
मूधौ वायुचछेन चन्दनतरुः प्रत्युत्तरं दत्तवान्‌ ॥ १७ ॥ 
अयि तुरु्नि नमस्ते युच्च मौनं कृपातः 
कथय कथय कृष्णः क्ाघरुना वावप्तीति । 
. मवति परमदुःखं तद्वियोगाथिना मे 
करुणमिति जुहुता गोपिका काप्यवादीत्‌ ॥ १८ ॥ 
वह मृहीतुमवत॑सकृतेऽतिकान्तो 
परापषो मवेद्धिसुरसो विदित्त्वयेव | 
तत्कथ्यतां सुभग केन पथा प्रयातः 
काचिन्मयूरमिति मोपमृहिण्यच्छत्‌ ॥ १९. ॥ 
तदवधि तरदक्ष्यो रक्ष्यते यः समन्ता- 
दिह व्रति स धूर्तः रीघ्मायात यूथम्‌ । 
असकृदिति वदन्ती कामिनी कापि वां 
वत कमपि तमार गादमादिङ्गते स ॥ २० ॥ 
यो वाप्रो यमुनातटे विरचितो यच द्विनास्तोपिता- 
रछायापछवसंश्रयेहिममरुद्रपीदिं सोदं च यत्‌ । 
अग्रेवास फं वभूव तप्ता किचित्कुचानस्रया 
तन्वङ्गया यदयं खयं दृढतरं दस्यौ समाटिङ्धितः ॥ २१॥ 
ग, ५. पस्कटेः ख. 


१०२ कान्यमाटा | 


अनवेक्ष्य तमीश्वरं समन्ता चनामोचरदुदशाः ल्ियस्ताः । 
ययुनापुिनं प्रति प्रयाता मघुमत्ता इव भूतटे निपेतुः ॥ २२ ॥ 
अथ त्ता सदनानयेन दण्या दिनदीनेन्दुुलीदयापसद्रः 1 
समजीवयदच्युतः समलाः सुदतीः चुष्टुमागमागतेन ॥ २३ ॥ 
ताभिर्युक्तः पदापतरक्षणामी राकारात्रिखामिरम्याननाभिः । 
तत्र भीत्या पुष्पधन्वेव साक्षाद्रासारम्भं चक्रपाणिश्धकार्‌ ॥ २४ ॥ 
सकलरागविचिन्रविचैरवत्सहनगाननिबद्धसगीगणः । 
नटवदुत्सवज्ृद्धनवह्यो त्रनगतो जगतो विसुरावमी ॥ २९ ॥ 
नवक्कङ्कमरिक्तविग्रहः श्रवणन्यस्तयुवणेचम्पकः । 
विवरावछिनरलयदङ्गटिसुरङ्ि वादयते स माधवः ॥ २६ ॥ 
रदच्छदस्फू्मदरुक्तरागा कस्तूरिकापङ्कृताङ्रागा । 
राधा तदाछोकनसानुरगा श्रीरगरागाटपनं चकार ॥ २७ ॥ 
तद्रा सतमण्डल्विरोकनकौतुकेन 
देव्यो ययुचिदरावर््म सुवणवणीः । 
उद्वीक्ष्य ता इदमिदं निरणङ्कि रोके. 

भ्रं विनापि तडितः कचिदुहप्तनि ॥ २८ ॥ 
द्ष्मभ्यागतं श्ाङ्गिणो विच्मान्ाप्तयन्त्या नभोमण्डलं सर्वतः 
ट॒कभोरधिया क्प्कैटिक्रियारम्भया रम्या रम्भयारं मया ॥ ९९॥ 
तत्र चिनेत्रादिराः खपत्रः सर्वे समीयुर्मवर्मनोवत्‌ । 
पश्चाद्रणेशोऽप्यतिङुन्यदाखुसतदान्तरिक्षे नगरभरमोऽभूत्‌ ॥ ३० ॥ 
निरयस्य निदानय॒क्तमीरयैः कुल्यत्वं मन्तापि सुन्दरीणाम्‌ । 
अमृताय वभूव तत्त साक्चाद्ननपारङ्गदशां हि चिचमेतत्‌ ॥ ३१॥ 
रूपविभरमगुणोदयेन का मेनकामपि न गोपिकाजयत्‌ | 
केवला तदपि जीविताधिका राधिका मगवतो हरेरभूत्‌ ॥ ६२ ॥ 
१. भोरध्यपावहुन्ःः 


__ ` ^~ ~ 
ख, २. स्वीयः ख “सोख्यः म, ३. विचारित ख, 
४ श्रजवहभाः ख. ५. आयः ख, ६. नरज स्पद्मदसां विचि" ग. 


२ सर्गः] हरिविरापम्‌ । १०३ 


इति छत॒पमूहै्मम्यवत्छ्तकेटिः 
पथि सुरभिरनोभिदत्तानिःारहेडिः । 
य इव ररिश्युभरं श्रीपतिः पराग्रजोऽपौ 
नवनरधरधामानन्दघामाप्प्राद ॥ ६३ ॥ 
अपि परयुवतीप्सुः पापसंसपर्शशल्यो 
दधदपि मनुनत्वं सर्वदेवैकनाथः । 
अपि तनुतरमूतिव्यीपतखोकतयोऽपतौ 
नवजङुधरधामा नन्दधामाप्तप्ताद ॥ ३४ ॥ 
नानागुणिरवनिमण्डङमण्डनस्य 
श्रीसू्तूचहरिभूमिभुजो नियोगात्‌ । 
कराव्याखतं हरिविछप् इति प्रसिद्धं 
लोष्िम्बराजकविना कविनायकेन ॥ ३९ ॥ 
इति श्रीमत्सू्पण्डितकुलाठेकारहरिहरमहाराजथोतितठी लिम्बराजविरयिते 
हरिविरपसे पहाकाव्ये रघक्रीडावर्णेनं नाम द्वितीयः सर्म । 
ठतीयः समैः । 
इत्यं विधायातिरसेन रप्तक्रीडां स वृन्दावनमध्यदेरे । 
इच्छाविहारी सह गोपगोभिगोवरधनं मोरधैरमानमाम ॥ १ ॥ 
तदवेक्षणलेटलोचनं जगदानन्दकरं जगद्भुरम्‌ । 
तमुवाच विचारच्खुरश्चतुरं वाक्यमिदं हटयुधः ॥ > ॥ 
विरचयन्ति विहारमिहान्वहं प्रणयिनीजनरज्ञितमानपताः । 
रचिरचित्रविहगमवारिजावृतवनेषु वनेषु वमेचराः ॥ ३॥ 
अनुमदति वियोगं नाज कोकः कदाचि- 
त्कल्यति सह सख्यं चम्पकैन्चञ्चरीकः। 
न विरमति विकाप्तो नीरजानां रजन्यां 
जनयति येत चित्रं चन्दनः पुष्पयोगात्‌ ॥ ४ ॥ 
प क्मज्मामः खर. प्टोकयकौठककर करियते स्म काव्यम्‌" ख. ३. भोषनंख. 
४, (जनचिन्रं' खे. 


१०४ । काव्यमाल | 


तद्गतं नितरां निरीक्ष्य सहनं सोमाग्यमप्यदधुतं 
दिध्यानख मणींस्तथा प्रतिमयान्द्िडन्तिनां दन्तिनः । 
जस्यानन्यप्तमस इन्त गिरयो छ्ज्ामराड स्तरा- 
समेनाकम्रमुखा निपेतुरुदधौ ये निखपास्ते स्थिताः ॥ ९ ॥ 
अमर्चमरकेशी राश्वदम्भोविहार- हि 
उटितलङितदारखसतमुक्तासमूंः । 
मधुकरकृतगानं पदमसण्डेष्वसखण्डं 
परिदुदयमगाधं गाधितां याखसुष्मिन्‌ ॥ ६ ॥ 
मध्यश्चाडिनि सुपर्ववरत्मनः पार्वणे रजनिजीवितेश्वरे । 
भूमृतामयमधीश्वयेऽद्धुतं छयुक्त इव शोभतेतराम्‌ ॥ ७ ॥ 
सुशन्मद नि्ैरकैतमेन जेजीयतेऽपौ करिराजरूपः । 
देमाद्वियुस्या गिरयः समस्ताः शावत्वमेतस्य विडम्बयति ॥ ८ ॥ 
पहकुटम्नमिहागताः कदाचिजख्हीने सति मानसे समस्ताः । 
श्रमनुत्सु सरःसु राजर्हपाः कररहसाश्च मनोरमा रमन्ते ॥ ९॥ 
दृह्‌ प्रतिवनं मदान्मुदिरकाटकारं विना 
नटप्रतिमटः सद्‌ा हिखियुवा नरीगरयते । 
दिपाधिपविदारणारुणनखाखसंत्रासक- 
न्फगाधिपमय॑करी न न दरी दरीदृस्यते ॥ १० ॥ 
इतस्तत इदाधिनां प्रियपरम्परापूरणा- 
जयन्ति जगतीरुहः सुरतरदहस्तःक्षणात्‌ 1 
रन्ति च शुकाः स्फुरत्रथमपदह्वारीरुचः 
युधामधुरवन्धुरध्वनिमुचः शुचः सुन्ञवत्‌ ॥ ११ ॥ 
पम्नतुसंपदा सततसंत्रतेः सर्वतः 
सुरैः पह सुराङ्धनावरिरिहैव संतिष्ठते । 
ररत्यपि न सर्वथा घुभगकंदरं मन्दरं 
हरेरपि न चासरत्कनकमन्दिरे मन्दिरम्‌ ॥ १२॥ 


~~~ -~~-~-~~----- 
१, ्म्याश्वापिः ख. २. पूरणा जयन्तिः ख, ३. मन- च स्मरति तन्महामणिग- 
णप्रमामास्करं प्रसत्ततः कन्दरप्रकरमान्दिरं मन्दिरम्‌ ख, 


\ स्मः] हरिविढाप्म्‌ । १०९ 


येये नृषाः म्रतिृपांडमहामयेन 
नानासखद्धिर्भगानि पुराण्यमुश्न्‌ । 
ते ते तपखिन इवात्र निषेव्यमूल- 
कन्दोदकानि समयं गमयन्ति ताव्त्‌ ॥ ११ ॥ 
क्रीडागृहन्ति खवलीरतिकानिकुज्ञा- 
सस्पन्ति वाटगरदुलरणपहवानि । 
मोगाः प्रसुप्तफणिनायुपव्णन्ति 
मञ्चन्ति चान दषदः कुठ्टाजनानाम्‌ ॥ १४ ॥ 
रपदुवतिक्कुचश्रीतस्करे दुम्भयुम्मे 
दिनदर्रवितप प्रत्यहं प्रधिपनि । 
ईह न कति करीन्द्राः पुष्कराठंकृतायां 
सरिति किमपि पीत्वा पुष्करैः पुष्कराणि ॥ १९ ॥ 
अल्देभरधिधमादुपेतेनलमादातुमिव द्विपैधिमानिति । 
इह साजमिटिन्दमीनवाखवककादम्बकदम्बकासतडागाः ॥ १६ ॥ 
अष्टापद दुयुमनः सुरभीकृतेषु 
कीडावनेषु शिवयोः स्थितयोर्विनोदात्‌ । 
अर्णोरुहापनसुतः कहप्रियोऽच 
भीति करोति महतीं महतीरवेण ॥ १७ ॥ 
असिन्कदम्बकलिकाकलितावतंसा 
गुज्ञावरीलितिपीनपयोधराय्ा । 
रैषटयेव कस्य वरिनो विर्यानुरक्तं 
चित्तं चिरं वनचरी न चरीकरीति ॥ १८ ॥ 
इत्थं श्रण्व॑सस्य वाणीविलासान्परयन्रलश्रेणिशोमायिशेषान्‌ । 
प्रीति प्रक्षे गोदुहां च्कवतीं मन्दं मन्दं शेरपैष्यार्तेह ॥ १९ ॥ 
१. कुरखुटाङ्गनानाम्‌' ख. २. तिपतपनमहौमिष्तापिति ङम्मयुग्मे युवतिकुचयुग- 
श्रीधारिणि प्रेरयन्ति ख. ३. ईह कति म करीन्द्राः" ख; ९ईह मदवदिभेन््राःः ग. 
४. मौ शको ख-ग-पुस्तकयोनं वतेते. ५, श्ट्रैवः ग. ६. "विपयानुपक्तम्‌ ख, 


७, 'अभ्याररोहः क, 
१४ 


१०९ ` काव्यमाला } 


रंकृते पुण्यपयःप्वारविश्रान्तिदनोचतवृक्षवरगे । 
सिद्धाभिते श्रीपतिचिततवृत्तिलंसिन्प्रसादोदयमापतप्ताद ॥ २० ॥ 
सनामिरामं नवनीरदामो विराममाप्ा् सुखीबभूव । 
गाश्चारयंश्चासतरणस्थरीषु कीडामकाषींदथ नन्दसूनुः ॥ २१ ॥युगमम्‌) 
अथ तख विधातुमथनं रुचिराभिः खुमनःसणद्धिभिः । 
गिरिराजमसं मनोरमं मघुखख्या ऋतवः समाययुः ॥ २२ ॥ 
` आढ मख्यानिरुद्भिपवरं युक्तो विापरालगेः 
पीतः पुष्पविरोचनैमवर्तयोराद्नानं अनेः | 
अभ्राम्यद्वनपत्तने मघुमहीपारुस्ततः कोकिला- 
टीरालपमिरद्धमन्धमरिकामाङ्कारभेरीसवैः ॥ २६ ॥ 
पुष्पाणि प्रथमं तततः प्रकसिताः खान्तोततवाः पड्वा; 
पश्चादुन्मदकोकिलाठिलर्नाकोखहलः कोमलः । 
व्यं प्रादुरभूत्पविश्य परितः प्राज्यप्रमोदप्रद्‌ः 
पोदामहमरानिराजितेवैनस्यल्याखतुः क्ष्मापतिः ॥ २४ ॥ 
परसूनकलिकाङुरैः किषख्यैः करस्पथिभिः 
सफुरन्मधुमदभ्मद्धमरकोकिलाकूजितैः । 
इति कमपमुद्भतैरुपवनावरीमण्डली- 
ममण्डयदिव प्रियासतुवस्ुषरावहठमः ॥ २५९ ॥ 
युहदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाज्गनाजनानाम्‌ । 
दहनद्युतिदेस्यवः समन्ताहिषिने किञ्चुककुव्ल विरेजुः ॥ २६ ॥ 
किंड्ुकक्षितिरुहां विरपनन्तः कुखलाः कुटिलतां कर्यन्तः । 
पान्यवारणविदारणतास्नाः कामकेप्रिनखा इव रेजुः ॥ २७ ॥ 
आयाति यावन्मघुरेष तावद्भनस्थलीप्रोपितमतकापीत्‌ । | 
अम्यागतेऽसिन्यदनसपरकषमीः सौरम्युक्ता तिरं वभार ॥ ९८ ॥ 
१, एतत्पूवैम्‌ स ततो विचरन्नितस्ततो वरमद्रेण समं शनैः इनैः । करकदरणवदमसु- 
धरातठमाटोकयति स्म माधवः ॥ इति शोकः ख-पुरकेऽधिकः. २. (तचः ख, 
३, अयं शोकः ख-ग-पुस्तकयोनौस्ति. ४, गणः" ख, ५. "कोठाहरः कोमठः ख, 
६, उपेत्य ख. ७, "वनक्षोणीमतुक्षमापतिः" ख, <. दमौ शोकौ ख-ग-पुस्तकयोन स्तः. 


२ समैः] हरिविलापर्‌ । १०७ 


कामकेलिकलिकंसमाधवे माधवे वनमुपागते चिरात्‌ । 
वाग्िलाप्तजितमत्तकोकिलः कोकिलाः कञ्येविनदिरे ॥ २९ ॥ 
वारीव वनस्थरी नवनवां शोभां वमारान्वहं 
पान्थान्पीडयति ख तस्कर इव केः शरिर्मन्मथः। 
शृ्धारः सगुणः क्षमापतिरिव प्राप प्रतिष्ठां परां 
रात्रिः खीङुरुते स युग्धरुलनार्जेव काश्यं क्रमात्‌ ॥ ६० ॥ 
उपवनतरुबरत्याध्यापने छञ्पवर्णो 
विरचितनच्केडिः परिनीकामिनीभिः | 
प्रिययुद्दस्मेषोराययौ योगियोग- 
स्थितिविदछ्नदक्षो दक्षिणो गन्धवाहः ॥ ६१ ॥ 
पैथिकजननयार्थं चन्दनद्रिः प्रतस्ये 
कनककमल्घूरीदिगविताने वितन्वन्‌ । 
सरपमरविरशेषश्रान्तशातोदरीणां 
प्रशमितङुचुम्भस्वेदनीरः समीरः ॥ ३२ ॥ 
माठ; प्राज्यमिव श्रमं जजिनीसोरम्यभारं वह्‌- 
चुहामस्तवकानमन्नवलतालक्ष्मीमिवारोकयन्‌ । 
खीकुर्वन्मदमन्थरानिव गतेर्वाम्चुवां विभ्रमा- 
न्भन्दं मन्दयुपाजमाम पवनः पादीरवादीतयत्‌ ॥ ३३ ॥ 
अतिमन्दचन्दननैहीरूदवातं स्तवकामिरामरुतिकातरुनातम्‌ । 
अपि तापनानुपवनं मदनातीन्मदमन्चुगुञ्चदस्पुञ्चमकारषीत्‌ ॥ ३४ ॥ 
कुपितापि मनःपतिना सह्‌ का सहकारविलोकनजातरसरा | 
तरसा रमते स न हा रमणी रमणीयतनुः सुतनुः सुरभो ॥ ३९ ॥ 
प्रसफुरत्परचुरवादपषछवा वीरुधश्च तरवश्चकारिर । 
क्रीडिता इव कुयुम्भवारिभिः काममिच्स्तमये समागते ॥ ३६ ॥ 
केति केति न वसन्ते वह््यः शाखिनो वा 
किप्ख्यसुमनोभिः शोभमाना वमभूवुः | 
१, श्राप्तःः ख, ९, अयं शकः सख-ग-पुस्तकयोनीरस्ति. ३. भदीधरः ख 


१०८ ' काव्यमाला । 


तदपि युवजनानां प्रीतये केवरोऽभ्‌- 
दमिनवकिकारीमारशारी रप्ाछः ॥ ३५७ ॥ 
अनुपमगुण एकः स्यान्महत्वस्य हेतु- 
वत गुणगणगन्धेः कशिद्थौ न तावत्‌ । 
अतिशयवरव्णनास्पदं प्राप भूभू- 
चतुरचतुरकान्ताकर्णयोः क्णिकारम्‌ ॥ ६८.॥ 
रूपप्तौरमपगरद्धिसमेतं चम्पकं प्रति ययुर मििन्दाः । 
कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गुणिनां कति न स्युः ॥ ६९॥ 
अवोक्य विलासतवनस्थरीं न पथिकैः पथि कैः पतितं सुवि । 
मैल्यद्ुमसोरममेदुरोदरसमीरप्रमीरितवछरीम्‌ ॥ ४० ॥ 
वकुर्कुरुमिरन्मिरिन्दमास- 
मद्कलकोकिख्कूजितोदयेन । 
अहनि नियमिनोऽपि तत्वचिन्ता- 
च्युतमतयो मतयोपितो बभूवु; ॥ ४१॥ 
विकसति सहकारे स्फारसोरम्यपतारे 
वहति धुतपरटीरे मन्दमन्दं समीरे । 
कट्यति कल्वार्चं कीकिले सामिमानः 
क्षणमपि न खगाक्षया वहो दुरखमोऽभूत्‌ ॥ ४२ ॥ 
वूभितानिं कलयन्वनप्रियो न प्रियो विरहिणामनायत्‌ । 
मन्मथा्चिरपि मसमपतादरं सादरं सुनिमनोऽग्बुनं व्यधात्‌ ॥ ४३॥ 
विलाप्षिभिरिवोन्मदे रचितरम्यगुज्ञासैः 
मसूनसरभीकोर्विगलित््रमासापसाः । 
अशोकरिखरस्थितैः सुनयनान्वितेः ट्प. 
निरन्तरनिपेवितामितमधो मधो रेमिरे ॥ ४४ ॥ 


१. अगं शोकः ख-ग-पुस्तकयोनास्ति. २. (समवरोक्यः ख, ३. मठ्यजद्टम' ख. 
४. अदह' ख, ५. कोकिरोके च रुष्टः ख, ९. च्रपाः" ख. 


३ सगः] हरिविलस्म्‌ । १०९ 


दत्ते जनोऽप्तो स विद्यमानमविद्यमानं न तु कोऽपि तावत्‌ । 
वियोगिनां पुष्पनमत्रश्लोकः शोकप्रदोऽभूदिति चित्रमेतत्‌ ॥ ४९ ॥ 
जगां विवाहावप्तरे वनस्यरीवप्न्तयोः कामहुताशम्ताक्षिणि । 
पिकद्विजः ग्रीतमना मनोहरं युहुयहुः कूजितमच्रमादरात्‌ ॥ ४६ ॥ 
आसख्रादितं खवादुमरन्दविन्दु खच्छन्दमिन्दिन्दिरियुन्दरीमिः । 
माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदमरैरकार्षीत्‌ ॥ ४७ ॥ 
वसन्तकाले पथिकेककाठे स्फुलिज्गमाखेव वियोगिवगीन्‌ । 
उद्धुछिता तापयति स धूटी धूरीकदम्बस्य समीरणेन ॥ ४८ ॥ 
पान्थानां प्रमदा इव प्रतिदिनं दैन्यं हदिन्यो ययु- 
ईदयन्ते स दिगम्बरा इव वने पवरोज्छिताः पादपाः । 
निभाप्ता इव दुःसहा विरहिणां वाता वबुः सर्वतः 
पायंपायमिव प्रियाधररसं पीथं पपुः प्राणिनः ॥ ४९ ॥ 
रेजे पुष्पग्ीष्ममाप्ता् मही मही सः संश्रयन्ते स भृङ्गाः । 
भृङ्केस्तत्ारम्मि हर्षण गानं गाने खोल्यं लेभिरे योगिनोऽपि ॥ ९० ॥ 
पि च नमति वीक्ष्य व्याप्तदिक्चक्रवालं 
सजल्नल्दजाङं प्राप्तहर्भप्रकरपैः । 
विहितविपुखवर्हडम्बरो नीखकण्डो 
विर्मदस्दुखकण्ठो नास्वमङ्गीचकार ॥ ९१ ॥ 
महीमण्डङीमण्डपीभूतपाथोधरौवपदपीयु वपी सयः 
केदम्बे प्रसूनं प्रसूने मरन्दो मरन्दे मििन्दो मिरिन्दे मदोऽभूत्‌ ॥९२॥ 
दृ्राडम्बरमम्बरे घनछृतं सोदामिनीनतैकी- 
चृत्यारम्भग्दङ्गमङ्गर्रवं श्रुत्वा च तद्रनितम्‌ । 
पुष्प्यत्पुप्पभरानताङ्गणतरस्कन्धावसद्वायप्त- 
क्ाणाकणैनसरोत्सवप्रियतमं पान्ा ययुरमन्दिरम्‌ ॥ ५३ ॥ 
१. 'अतिविच्रमः ख. २. मनोरमम्‌" ख. ३. मद्रटमन्छरम्‌" ख. ८. दुन्दीवर" 
ख. ५. अयं छरकः ख-ग-पुस्तक्रयो्नास्ति. ६. "पायः? ख. ७. "अय नमति निरश्य 
ख. ८, भद्श्दुक्टकण्ठः ख; भमदनद्ठदुटक्ष्डः' ग. ५. “आारघ्य' ख. 


११० काव्यमाल । 


अभिनवयवप॒श्रीक्ञाटिनि ्ष्ातलेऽस्सि- 
चतिद्ययपरमागं मेनिरे जिष्णुगोपाः । 
कुवल्यश्चयनीये सुग्धसुगेक्षणाया 
मणय इव वियुक्ताः कामकेटिगप्रषङ्धात्‌ ॥ ९४ ५ 
एष्यन्त्यवद्यमधुना छदयाधिना्था | 
सुग्धा मुधा कुरुत मा विचिधं विङापम्‌ । 
इत्थं शर सुरिवे गजितकेतवेन 
पाथोधराः पथिकपङ्कनखोचनास्यः ॥ ५९ ॥ 
आकणितानि रसितानि यया प्र्पै- 
उद्ुश्नराजरथनिःखनसोदराणि । 
उचै रणच्रणनूपुरया पुरध्या 
क्षमं पध; कुपितयापि तयाभि्रखे ॥ ५६ ॥ . 
जम्भोवादमुरद्धिपो निव्तनं ध्वान्ताद्विदिव्योषधी 
कदस्य विलासचम्पकधसुर्र्पीटतामञ्चरी । 
ठे व्योमकपोपले विरचिता चामीकरस्य स्फुर 
द्वाः पान्थविखासिनीजनसनःकम्पाय शम्पाभवत्‌ ॥ ५७ ॥ 
हदयं विदधेऽध्वगवामरश्चां गगनं गुरत्तट्पवदल्पतरम्‌ 1 
रसदम्बुधरं विरप्तचचपरे चपर चपर चपर च परम्‌ ॥ ९८ ॥ 
तंडिचपलवक्षुषां गगनरङ्गदलयक्रिया- 
वदाल्सुमनप्तश्युता इवे नवाभघम्मितः । 
दवाभ्निजनितापदां क्षितिरुहं शुदं मेदिनी ` 
रजः प्रखयतिन्दवः सिरविन्दवस्तेनिरे ॥ ५९. ॥ 
प्रणतिभिरपि पत्युः प्राथेनाभिश्च सख्या 
क्षणमपि मैनपरस्ते मानिनी मानमोञ््षत्‌ । 
तमसमशररसरीमूतमानप्रकारः 
फणिनमिव शिखण्डी किं न सखण्डीचकार ॥ ६० ॥ 


१, श्परियष्‌* खे, २, दमौ श्रेकी ख.ग-पुस्तकयेोर्व स्तः, ३. न मनस्तः" ख. 


३ स्मः] हरिविलपतम्‌ । १६१ 


घनप्तमयमहीभृतपत्तनस्याम्बरस्य 
तरिभुवनपतिचापं मोपुरत्वं परपेदे | 
अंतिविरसवचोभिः प्राप्तपङ्कामिषेकाः 
कुकवय इव भेकाः खेदयन्ति स रोकान्‌ ॥ ६१ ॥ 
सथन्येव निरन्तरं निवप्ततिर्मित्रायनाछोकनं 
पन्थाः पङ्कममाङुछः कट्धपता वारां सदा दुर्दिनम्‌ । 
एवं यद्यपि दूषणानि तदपि खरू॑नोहासक- 
सस्योत्पत्तिनियित्ततेकगुणतः प्रवृद्‌ प्रयेदे यज्ञ; ॥ ९२॥ 
रद्धान्तिगेव विजहौ सरिदटुद्धतत्ं 
वेदान्तिनामिव मतं सुचि नीरमासीत्‌ । 
चन्द्रे प्रभा युवतिवक्र इवद्धुताम्‌- 
द्विद्वत्कवित्वमिव केकिर्ते न रेजे ॥ ६३ ॥ 
मधुर्मधुरितमद्धी मेनिरे हसनादा- 
स्तुहिनपटर्रीखां लेभिरे वारिवाहाः | 
क्षितिरभवदपद्का किं च रोरम्बवाल- 
वटिरुड्ितनटिन्यः हैवटिन्यसदापन्‌ ॥ ६४ ॥ 
स्फुटं स्फुटपलारावत्युभगभासि च्रे 
विपाककपिशीकृताः कटममज्ञरीतश्रती 1 
वमौ दिवि शुकावदिः कुवटयच्छविद्धमा 
स्वमावदृद्यगमा विवुधचापक्ष्मीरिव ॥ १९ ॥ 
चक्ते चण्डरुचा समं रणमपो देमन्तपर्वीपति- 
य ये तन भृताः करपरतिभयस्ते तेऽमुना तत््षणात्‌ । 
कान्तानां ऊुचभूधरे निदधिरे मन्येऽह्मेवं तदा 
नो चेन्मन्दकरः कथं दिनकरस्तप्तश्च तन्वीरनः ॥ ६९ ॥ 


१. “अदिः ख. २. "जनाहादल्च् ग, २. शृद्राह्ननेव' ख. ४. ्समयुरिमः ख, 
५. जिता दिवाफरक्रः" ख. 


११२ काव्यमाा । 


तपनस्तपति स मन्दमन्दं ज्वलनोऽपि उवरूति स किंचिदेव । 
दरणं िशिरेऽथ पि न यूनां युवतीनां चयुग्ममाचमापीत्‌ ॥ ६७ ॥ 
कलच्हतुपतखद्धि तत्र भुक्त्वाभिरामां 
समप्तसुदितचिहां त्प्रभावोदयेन । 
अदितनल्थिनायादिव्यदाप्ीरभर- 
सिचयनिचयहारि ब्रह्मगोष्ठ प्रतस्थे ॥ ६८ ॥ 
काले साध्यमयूखसु्धमुदिरच्छेदाभिरामाम्बरे | 
गोपखामिनि गोकु प्रति गते गोधूहिभिधरसर । 
वत्तर्मात्रविखोकनोत्छ॒कतरेरारब्धरब्दं मुहु- 
गोपा वंराजवेणुवादनपराः खं खं गृहं प्राविरान्‌ ॥ ६९ ॥ 
नानागुणेरवनिमण्डटमण्डनस्य 
श्रीसूर्यसूनुहरिभूमिश्चनो नियोगात्‌ । 
त्ेरोक्यकोतुककरं करियते स काव्यं 
ोरिम्बराजकविना कविनायकेन ॥ ७० ॥ 


इति श्रीमत्सूयैपण्डितङुलाटंकारहरिहरमदहाराजयोतिततलोलिम्बराजविरचिते " 
हरिविलासे महाकाव्ये कतठुवणेनं नाम ठतीयः समैः ॥ 


चतुः सैः 1 
आकारणार्थं वसुदेवसूनोरकूरमकररयुलं खमावात्‌ । 
तत्रान्तरे प्रेषयति स कसो वीरावतंसो शृतदुर्विचारः ॥ १॥ 
मावितद्वदनचन्दरद्शेनमरेमपूर परिपूरितोदरः । 
रामङृष्णपदपांुपावनं प्राप गोकुलमसौ कुरोज्ज्वः ॥ २ ॥ 


किं च' ख. २. स्तनयुग्मः ख. ३. एतदनन्तरम्‌ अथ सुखमनुभूय भृषरेऽस्मि- 
तरठनिकरेण विजिते समन्तात्‌ । निकयसुपगते सहखरदमो चरमगिरमैजमच्यतः प्र 
तस्थे ॥ गोधनानि पुरतः समययुरगोदुदप्तदनु वदैभूषणाः । रेजदुरलिकामनोहरौ तौ 
तदन्तरगतौ नराविव ॥ म्रापदस्तमयपष्णदीधिति कामिनीभिरसङृनिरीक्षितः । धलि- 
धृसरतनुख साग्रजः प्राविशद्रजमतौ जगद्भरः ॥* इति श्रकाः ख-पुस्तकेऽथिका 
४. इमा शोक ख-ग-पुस्तकयोनं स्तः, ५. भून्वोः ख. ६. यमस्य यास्यन्‌" ख, 


४ सर्गः) हरिविलासम्‌ 1 ११६ 


असंस्यगोसंस्यविरानमाने दीपक्रियाप्ादरब॒न्दरीके । 
संवीक्ष्य नन्दस्य गृहे रमन्तो मनोरमौ तो रथयुत्सप्तस ॥ ३ ॥ 
निगदितनिजनामा वैप्णवग्रेप्तरसौ 
रभसरभसयुक्तो विश्चवन्यौ ववन्दे | 
प्रसृतभुजमुभाम्यां गदमादिङ्धितः प~ 
ञ्छुक इव भवदुःखं नेव किचिद्िषेद ॥ ४ ॥ 
नन्दस्तत्र तदेव तावदगमस्रेम्णा परेणान्वितो 
विघ्ाणः पुलकान्ननाम रिरपरा द्यौ च तं सखे । 
तत्पूजामकरोदयथाविधि ततः सर्वोपचारान्वितां 
पश्वाद्वाचमुवाच तापशमनीं द्राक्षासदक्षाक्षराम्‌ ॥ ९ ॥ 
कार्य त्वद्ुणवर्णतं तदुचितं नैवेकवक्रस्य मे 
कर्वे खस्तवमप्ययुक्तमधुना युक्तस्तु किचिद्धिदः । 
प्राप्ता पुण्यपरम्पराद्यं महती पापं समर्थं गतं 
धन्योऽहं धरणौ त्वदीयचरणौ टृ यदर्हन्मया ॥ ६ ॥ 
वचनमित्थमुदीथै मनोहरं विरमति स पतिर््रनवाक्षिनाम्‌ । 
तदनु तं निजगाद्‌ गदाग्रनः प्रियघुहत्सितपूर्वमपूर्वभाक्‌ ॥ ७ ॥ 
प्रशमयितुमध्मै धर्मवृद्ध विधातुं 
चिश्रुवनपतिरासते त्वदरदे कृष्ण एषः । 
अयमपि वलमद्रौ मद्रकृत्सज्नानां 
तव महिममहत्वं किं वयं वर्भयामः ॥ < ॥ 
भिजगदुदयहेत्‌ बह्ुरेन्चन्द्र- 
रविदितमहिमाने रामङृप्णाविमौं यत्‌ । 
कडितनरशरीरौ त्वरे गोचरो ख 
सव महिमप्तमद्धि किं वयं वर्णयामः ॥ ९ ॥ 
आलिद्धितोऽपतौ परमेश्वरेण रामेण पशात्परमाद्रेण | 
सं वैनयन्तिस्थितरेणुप्ता्थं काथं कृतार्थं मनुते स सर्वम्‌ ॥ १० ॥ 


१, वसन्तौ" ग. २. ५-९ शकाः ख-पुस्तके न सन्ति. ३. "विश्ैकमनोरमेणः 


ख, ४, ्टषौुसयुक्तविटोचनोऽसौ धन्यं वपुमानयति स्म सर्वम्‌ ख. 
१५ 


११४ ` काव्यमारा । 


` नन्देन प्श्यात्परिपूनितोऽपो दिव्यासनस्यो गकिताध्वलेदः । 
ोपाङ्धनाङ्चरकरं चिराय वक्ता स॒ वाक्यं वदति स किचित्‌ ॥११॥ 
ईहागमनकारणं श्रृणु स्खेऽश्ुना सादरं 
हराखहरिदर्शनोत्सुकतरोऽखि केप्तश्चिरम्‌ 
दमौ नय तदन्तिकं त्वमसुरन्तको .तल्मगे 
महमतिखन्दरं विजयवधैनं वतैते ॥ १२ ॥ 
नन्द्‌ ते तनुनदर्खनोत्युकः कंसभूमिपतिरस्ि संततम्‌ । 
तलगृह्य तनयाब्वुमाविभों सद एव मथुरा विलोक्यताम्‌ ॥ १६.॥ 
तन्निराम्य वचनं तदीरितं तापमाप परमं चनाधिपः | 
माधवस्तु युदमापत्कदां दै्यनिर्दलनपाधनोयतः ॥ १४.॥ 
तस्येति वक्तुर्वचनावप्नाने जेश्वरस्तं पुनराबमापे । 
आत्मासि नस्त्वं भगवलियत्वाक्कर्मः प्रमाणं मवदुक्तमेव ॥ १९ ॥ 
उपपि यासखति यादवनन्दनो मधुपुरीं प्रति कप्रकृतादरः । 
इति निशम्य वचो विषदुःसहं निजगदुसतमरातिमिव खियः ॥१६॥ 
अक्रूर ते नामनि निश्चयेन बरी बहुत्रीहिसमास्न एव । 
असाकमात्मानममं यतस्त्वं कृतान्तवननेतुसुपागतोऽसि ॥ १७ ॥ 
कनककङ्कणकरुण्डलमेखलसणिगणांशं गृहाण सहखशः । 
अयि पवित्र परंतु मधुद्धिषं मधुपुरीं प्रति मा नय सर्वथा | १८॥ 
अयि चरुं बलदवलछाजनान्नयप्नि चेत््वमभीप्सिततमात्मनः। 
दुतमिहानय पातकमन्यथा त्रनवधूवधजं भवतो भवेत्‌ ॥ १९. ॥ 
इत्थं कथां कुर्वति तेन साकं कदम्बक वह्छववह्भानाम्‌ | 
ग्योग्टीनिमद्खीकुरते स तासं सुखेः समं यामवती वियोगात्‌॥ २०॥ 
भोदप्रतापनिदयस्य दिनेश्वरस्य 
प्राणेश्वरस्य सञुपागमनं विदित्वा । 


१. म्यं छोकः खःपुस्तके नास्ति, २. “उद्धतम्‌? ख. ३. शछकोऽयं ख-पुस्तके 
नास्ति, ४८, १९-२९. शोकाः ख-पुस्तके न सन्ति, - 


४ सर्भः] | | हरिविलासम्‌ } ११९ 


योस्तारकायुमनप्तः सुमुखी मीता 
अक्ताः सम॑ विधुविटेन विटुम्पति स ॥ २१॥ 
रक्तोप्णीपं वापतरक्षोणिमतुः शाकराशाया भाटसिन्दूरविन्दुः 
प्राचीनाद्रो प्रप्तसंस्कारसंपन्मणिवयश्रीतस्वसो भास्करोऽमूत्‌ ॥ २२ ॥ 
रोरम्बानां हिर्यतां पञ्चकोञ्चे कारागारे मोक्षमर्कश्चकार । 
तन्माङिन्यादेष नेपेक्षते स प्रायः साधुः सर्वलेकोपकारी ॥ २३ ॥ 
एवं प्रमाते समुपस्थितेऽपौ छृत्वारानं तेः सह रोभमानः । 
नन्दः प्रियायाः सदनं मरविद्य प्रयाणकारं कख्यांचकार ॥ २४॥ 
मधुरागमनं निज्चम्य सूर्वोरमेयनाम्भो नगटजटा विषादात्‌ | 
अपदित्यवदत्पति यशोदा परिच्यु परायणापि शश्वत्‌ ॥ २५ ॥ 
| कंसं कृतान्तसदरं नयसि ध्रुवं चे- 
त्कदर्पतोऽप्यतिमनोक्नतन्‌ तनूजै । 
सम्यजिचारय चिरं हृदि नाथ यसा- 
द्धा विचारचतुरा न भवन्ति किचित्‌ ॥ २६ ॥ 
न कुरु किमपि चिन्तां विषप्णुरेवास्ि कृष्ण- 
स्तनुनमनुजमावं मा विधेहि त्वमसिन्‌ । . 
खयमयमविनाशी नाशकत खलानां 
प्रिय इति पतिनोक्ता सा घखान्धौ ममज्ञ ॥ २७ ॥ 
उपायनायावनिवह्मस्व कत्वाग्रतो गोरपपू्णक्ुम्मान्‌ । 
अनोधिरूढः सह गोपवृन्दैर्मन्दो ययो वक्रविडम्वितेन्दुः ॥ २८॥ 
चरणप्रणतौ जयी भव त्वं जनयित्या मुहुरिद्युदीयमाणः । 
अतिप्त्वरगत्वरेतुरंगेरतिरम्यं रथमाररेह कृष्णः ॥ २९. ॥ 
ततः प्रभाते पुखुपागतेऽसौ नन्दादिमोपैः सह शोभमानः । 
आरद तत्सन्दनमादिदेवो व्रनाहहिः किचिहुपानगाम ॥ २० ॥ 
आगम्यतां कमट्टोचन शीधमेव 
सेह न सुश्च न च विसर दीनबन्धो । 
१, शप्रुपस्थिते" ख. 


११६ काव्यमाला । 


प्ण त्वदेकरारणा वयमत्र दरव 
नार्थः सनीरनयना हरिमित्थमूचुः ॥ ६१ ॥ 
अचरागमिष्याम्यहमाङ् तावत्प्रयात यूयं गृहमिन्दुशुख्यः । 
सै इत्यमाश्वाख वधूवैचोमिरमनोहरेविशचपतिः प्रतस्थे ॥ ३९ ॥ 
यकृते सकर पमाक्षमापीदिति मन्ये चनवाप्षिनां जनानाम्‌ । 
सुद््दानननीरजांडुमाटी वनमाटी मधुरां यतः प्रतस्थे ॥ ३३ ॥ 
ञ्जागताः कथमपि व्रजं प्रति प्राणनाथविरहाकुरीक्रताः । 
हन्त ता निनगरहेषु संस्थिताः संस्थिता इव सरोनलेचनाः॥३४॥ 
नापाठयन्गरदुगिरः शुकपतारिकास्ता 
नाख्ये नकुटन्प्रथुकानिव खान्‌ । 
किचाग्बुदध्वनिमुचो मुरनसख नदै- 
नीनतैयन्किमपि केटिकलापियूनः ॥ ३९ ॥ 
एषा सरा यमुना तटे च तदिदं वृन्दावनं पावनं - 
कीडकुञ्चगृहासर एव सुमनःस्तोमाभिरामश्चियः | 
तेनेकेन विना परेतु परमानन्देन गो्टोकसां 


गाेद्वेगगतौजपतां किमपि हा भीतिं नाभवत्‌ ॥ ३६९ ॥ 
विरहुहुतवहा कुरीकृतानां प्रतिदिवसं ब्रजवामलेचनानाम्‌ । 
दिवपगणनयाङ्ृटीदखनां तच तनु इन्त समग्रमग्रमापीत्‌ ॥३७॥ 
अपिं रजनिषु निद्रदेन्यदुत्या दगाप्ती 
दहह दरतिवाह्यो वषेवद्राप्रसेऽमूत्‌ । 
यदुतिखकवियोगव्याक्ुलनां वधूनां 
परश्तकृतजस्पः कालकल्यश्च जज्ञे ॥ ३८ ॥ 
हर हर विरहाभ्ौ प्रोढिमानं प्रयाते 
मख्यजहरहाराहारसंसगेसारात्‌ । 
१. (वेरा? क. २. शत्यं समाविश्य वधूरदशूरदमवी्यो हरिरचचारः ख 


३. शकोऽयं ख-पृस्तके नार्ति. ४. रीतेः पदम्‌" ख. ५. (ना ख, ६, "इरति- 
वाद्यैः 


४ समैः] हरिविरापम्‌ । । ११७ 


त्रनजनतरुणीनां ताम्रधाम्नां छ्छान्नां 
सगपि कुचयुगस्याङ्गारतां गाहते स ॥ ३९ ॥ 
रतिनायकपतायकग्रतत्त्रननारीनयनाम्बुसिन्धुदम्मात्‌ । 
 प्रतित्नद्र जगाम भान्चुकन्या किम कृष्णस विरोकनोत्पुकत्वात्‌|४०॥ 
अगतं गररुं वदन्ति यद्धिषनस्तन्मतमुत्तमं सखि । 
वितनोद्य्रतद्यतिर्यतः परितापानिति काचिदनवीत्‌ ॥ ४१ ॥ 
अगर्न्वछ्यानि तत्करेभ्यस्तदनङ्ासिमिवाक्षमाणि सोम्‌ । 
रायनं च शयेषु तत्कपोाः किमु कोरेशयसंरायादकुर्वन्‌ ॥ ४२॥ 
प्रथमाक्षरवर्जितानि तासां मवनानि ब्रजसुभ्चवामभूवन्‌ । 
विषयप्रकरो यकारशूल्यो न कदाचिच रतिधिना वि्चसीत्‌ ॥ ४६३ ॥ 
न शेवं रेवङिनीषु किंचिन्न पुष्करं पुष्करिणीषु तद्वत्‌ | 
न वा गणाडानि खणाहिनीषु सरप्रत्तप्रमदोपचारात्‌ ॥ ४४ ॥ 
चकषुश्युतपचुरपुप्करविन्दु्न्दे 
राद्रीमवत्पृथुपयोषरमू्‌घरा्राः । 
युक्ताफटेषिदधिरे त्रिपुरारिपूजां 
प्रा पुनः प्रिधवधूं चनवारिजक्ष्यः ॥ ४९ ॥ 
व्यापकोऽत्ति हरिर नैको यद्भनान्मधुधुरीमपि यातः । 
ताभिरम्बुधरबन्धुरकान्तिः सर्वदेव दद्य स पुरस्तत्‌ ॥ ४६९ ॥ 
पुण्यान्यपुष्यान्यपि पुष्कलानि वनप्रियाणामिति तकंयामः | 
सर्वश्वरस्याद्धतहपैहेतोर्योगो वियोगोऽपि वभूव यसात्‌ ॥ ४७ ॥ 
आिङ्गति स्तनयुगं हरिराद्रेण 
विम्बाधरं पिबति वल्लमपाकरोति । 
वंशीरवभवनवरश्च सुदं ददाति 
सप्रे कया न दद्र सुदशेति शश्वत्‌ ॥ ४८ ॥ 


१. क्रुचतरस्याङ्गार्ताम्‌" ख. २. अयं शोकः खपुस्तफे नास्ति, ३, अभूत ख, 
४, श्रियमिव" ख, ५. भयं प्रेकः ख-प्तके नास्ति. 


११८ काव्यमाा । 


वृन्दावनं पृप्पमराभिरामं गोक्धेनः कुञ्चकदम्बराखी ।. 
वैतङ्धयुत्रीपुिनं च दृष्टं नवं नवं तद्धिरदं चकार ॥ ४९ ॥ 
इति वद्विरदानखकुखा ख्छनाः डशशतानि लेभिरे । 
मगवार्गेपि वृक्षपक्षिणः पथि परयन्प्र शनैः रनेरगात्‌ ॥ ५० ॥ 
विथैतिः विहविभाजा वायुवेगेन विष्व- 
ग्रथचरणतुरगोदूतधूरीभरेण । 
अपिहितमिहिरेणाटिङ्कितायां समन्ता- 
स्ुरसरिति पयोजः पङ्कजत्वं प्रपेदे ॥ ५१ ॥ 
ईननिरननिनानिविहुचीरो घनघनसारसमाघुभौ युवानौ । 
कमल्दल्टरौ सृकुन्दरमौ पथि परितः पथुकादयोऽप्यपदयन्‌ ॥ ९२ ॥ 
गोव्यात्रेण युतान्सहस्थितवता वश्ुद्िजिहेन च 
कापि कापि खनैः शनै्युनिसुतेरारन्धवेदध्वनीन्‌ । 
्ेषिष्टाध्वनि वृष्णर्व॑शतिखकश्रूतादिनानात्‌र- 
च्छायाखार्दुफलापनीतपथिकारेषश्चमानाश्रसान्‌ ॥ ५३ ॥ 
अतनुत सुननस्यान्छेषवत्तसरमोदं 
दिवस्रकरकुमारीवीचिविसतारहेतुः । 
अभिनवयुखखेरचञ्ची कावटीनां 
कुमितल्वरीनां गन्धहृदधन्धवाहः ॥ ९४ ॥ 
यस्याः पृष्करमन्धकारनिकरर्यामाममप्यञ्चप्ता 
मादिन्येन वृतं वपुः स्फरिकवच्छुद्धं विधत्त क्षणात्‌ । 
काटव्यानयेपिणामस्रिर्तां रम्यां रवेरात्मनां 
तां सोरम्यवशादिक्षाहिकमलां प्राप तिरोकीश्वरः ॥ ९९ ॥ 
वीचिचच्चलविहगमावृतां पदयपङ्कियुरभीकतोदकाम्‌ । 
प्राप तां वगवतो विवखतो नन्दिनीं घ किल नन्दनन्दनः ॥ ९६ ॥ 


१. गोपकदम्बरालिः ग, २. कलिन्दकन्या ख, ३. शद्विस्दाकुखकलाः ग. 
४, धिवरिधद्धिजदूमान्‌ ख, ५, अनिमिपमसछत्तदीक्ष्यमाणेन द्रात ख, ९. गमनमभि- 
मत्तेन ख. ५. ५२-५५ छोकाः ख-पुस्तके न सन्ति. <. भगवतीम्‌ ख, 


४ सर्गः], ह्रिविराप्तम्‌ । ११९ 


तीबुभावपि रथे स्थितौ यख पक्षिणां करसैः कृतादरो । 

खातुमभ्मसि तमश्र॑मछ्मध्व॑िनि प्रविशति स वैष्णवः ॥ ९७ ॥ 

तमेव साक्षापपुरूषं पुराणं पुरारिशुख्यामरसेव्यमानस्‌ । 

स तन्न दष्ट बहिरन्तरस्थं भेम्णा स्तवं तस्य ततान सम्यदू ॥ ९८ ॥ 

तमेव कृष्णं कनकासनस्थं मनोज्ञमोटि सणिररिमसंधेः । 

वक्षःस्थठे कोंस्तभरोभमानं खणांमवचखद्रयमादधानम्‌ ॥ ९९ ॥ 

अल्क्ृतं चारु चतुरुनेषु कौमोदकीकम्बुरथाङ्गपदयः । 

आलोकयन्तं चतुराननादीन्छताञ्चखीन्स्तो्कृतः पुरस्तात्‌ ॥ ६०॥ 

अजामि इलतठे मङिनसूतिरासीन्महा- 
च तेन सदृशः श्रुतो न च विलोकितः कुचचित्‌ । 
सते त्वदमिधाग्रहात्रिदरायस्यमुक्तः स ता- 
न्निरस्य मरुतोऽखिलांस्त्वयि सुखं खरः खेरति ॥ ६१ ॥ 
अपहाय मवत्पदारविन्द्‌ं परमानन्दमरन्दयोभमानम्‌ । 

अधमाः कतिचित्करृपापयोधे विषकस्पान्विषयान्मनन्ति शश्वत्‌ ॥६२॥ 

मम सूनुरसो मम परियासो धनमेतन्मम मन्दिरं समेतत्‌ । 

इति केशव केऽपि संगिरन्ते न पुनर्नाम तवामिराममेतत्‌ ॥ ६३ ॥ 

अनित्यसुखर्न्धये क्रतुषु कर्मडाः केचन 
्चतेर्वचनमान्नतः पुवधं सुखं कुर्वते । 

परेतु न शुकादिवत्समसतमस्तभूताः पभो 
भवन्ति मवहेतवे, मवति भक्तिमातन्वते ॥ ६४ ॥ 

निरन्तरनिरादराः युतयुहत्छदकंसद्घु 
प्रसन्नख्दुमानसरा गिरिणुहागृहावासिनः । 

१. वचैः पह दिगीन्द्रवन्दितौ तौ स्थितौ पुलिन एव॒ निमे । लातुमम्भसि तेत 
श्रमञ्धमध्वंसकारिणि ममन वैष्णवः ॥ ख. २.(तदष्वजग ख. ३. इमौ शेक ख-पृस्तेः 
न स्तः. ४. स तु" क; “अहो भपि तवाभिधास्मरणतः स सुक्तोऽभवत्तदाप्रदठति माघव 
त्ववि ख. ५. धरतु परमाथेतस्तव पदारविन्ददययं छृतान्तकमहामयं हृदि ने चिन्तयन्ति 
प्रमोः ख. 


१२० कान्यमाल । 


प्रतिक्षणमवत्कथाकलितिकौतुकाः शछध्यतां 
नयन्ति मतिमज्ना जनपते जनुः केचन ॥ ६९ ॥ 
जलजन्तुधृतो जले गजेन्द्रः पडुरप्येष भवत्स्ति चकारं । 
सदसद्विदुरेरतस्त्वमेव सरणीयोऽसि विपत्ु विश्ववन्धो ॥ ६६ ॥ 
गृहं सुरसश्द्धिमलियतमा रमास्पधिनी 
मतिशैरुगुरुत्वदधपुरंनङ्गभङ्गप्रदम्‌ । 
यशाः रादिवदुजज्वलं उ्वरनवलतापः प्रभो 
समग्रमिदमाप्यते तव पदप्रसादोदयात्‌ ॥ ६७ ॥ 
भवञ्वरनिघृत्तये पतितपावन त्वत्पद्‌- 
मवारमिदमौषधं हदि सक्ृत्युधीधीरयेत्‌ । 
उपि प्रियतमाजनानननिरीक्षणं वजये- 
द्रसेचच विजने वने फल्दखम्बु संसेवयेत्‌ ॥ ६८ ॥ 
पदाम्मोरुहाम्भो दधाति त्वदीयं महेशोऽपि साक्षात्सदा मस्तकेन । 
विधिस्तावदासीद्धवन्राभिपद्मादतः कः समस्ते समस्तेश्वरः स्यात्‌ ॥ ६९. ॥ 
पमयचितयेऽपि सतां चस्ततां चरणौ शरणं ुजगधरतिमात्‌ । 
अयि तत्रमवन्भवतो भवतो मवतो भवतोषविरोषकरो ॥ ७० ॥ 
अये सुरशिरोमणे प्रतिदिनं मणम्यादरा- 
तकृताज्ञटिरहं पुनः पुनरिदं जनं प्राये । 
अनारतगतागतश्चमसमीरकाकोदरं 
सुरदुमसहोदरं भन नाश्य दामोदरम्‌ ॥ ७१ ॥ 
शिव इति रिवमूरते त्वं प्रभिद्धाभिधानः 
स्तनवप्तनप्तमीरखच्छचित्तस गौर्याः । 
उपदिशसि सदान्ते प्ाणिमात्रस कर्णे 
प्रतिदिनमविमुक्ते युक्तय रामनाम ॥ ७२ ॥ 


१. शतार्थकं नयन्ति मनुजा जनुर्जनपदे गतं केचन ख, २. 'महागजेन्द्रः"ख, ३..अदहो 
सुवस्यास्पदम्‌" ख. ४. “अपथ्यमिह वजेयेद्धिपयवासनालक्षणम्‌ः ख. ५. “संश्लीटयेत्‌? 
ख. ६, ७०.७२ शकाः ख-पुस्तके न सन्ति, 


९ समैः] हरिविरपतम्‌ । १२१ 


यज्ञादिकर्मैककृतादराणां गेतागतप्रा्िरवस्यमेव । 
त्वन्नाम नारायण ये सरन्ति तरन्ति ते संसतिसागरं द्राक्‌ ॥ ७३ ॥ 
अक्रूर इत्थं स्तुतिभीश्वरस्य छोकैरति-छोककेरैरकार्त्‌ । 
ततः प्रणामं तै करोति यावत्तावश्निोकीतिरकल्िरोऽमूत्‌ ॥ ७४ ॥ 
आग्य सूर्यतनयापयसः सर तीर- 
मावरयकं सकङकर्म समाप्य सम्यक्‌ । 
आनन्दविसयम्नमूहुसमन्वितोऽन्त- 
त्वा तमादिपुरुषं रथमारुरोह ॥ ७९ ॥ 
भवविरक्तमना मगवलियो रविदुताप्तखिखिहहिरागतः 1 
विहितप्र्वविधि्टदि विसितो रथमथो विदितञयुपथोऽम्यगात्‌ ॥ ७६॥ 
नानागुणैरवनिमण्डल्मण्डनस्य 
श्रीसूयैसूनुहरि भूमिभुजो नियोगात्‌ । 
कव्यं कृतं इरिविरप्न इति प्रसिद्धं 
रोरिम्बराजकविना कविनायकेन ॥ ७७ ॥ 


इति श्वीमत्सूथेपण्डितकुखाटकारहरिहरमहाराजयो तितञोटिम्बराज विरचिते 
हरिविकाते महाकाग्ये भगवद्वर्णनं नाम चतुर्थः सैः 1 ^ 


पश्चमः समैः 1 
४.१ ~, 0 ८५... कि श्या [श न 6 
अन्वितं वाजिभिवांयुबद्धंत्वरेशामरेशारुभिः शोभिते सर्वतः । 
श्रीपतेराज्ञया नोदयामास तं गान्दिनीनन्दनः स्यन्दनं सुन्दरम्‌ ॥ १॥ 
दिष्यरत्नमयमन्दिरित्विषा निर्भितामितनभस्तरश्चियम्‌ 
तां जगत्पतिरिवामरावतीं परयति स मथुरां पुरीं पुरः ॥ २॥ 
अवल्ञोकनटोरविरोचनयोधेदुनन्दनयोनैवयौवनयोः । 
पथि काचन काच्चनचारुरुचिः प्रमदा प्रमदातिरायं विदधे ॥ २॥ 


१. निरसाभिरामं पृनः पुनः प्रेमसमुद्रमभ्ः" ख. २. शोकोऽयं ख-पुस्तके नास्ति. 
३. शचैलोक्यकौवुककरं कियते स्म काग्यम्‌' ख. ४. (युतम्‌ ख..५. सत्वरः" ख, 
६. ने।दयामास तं रामङृष्णान्वित्तम्‌" ख, ७, श्ेकोऽयं ख-पुप्तके नास्ति, 
१६५ ` 


१२९ काव्यमास } 


तन्पुसोद्वतकथाकदम्बकाकणैनाविदितवस्मवेदनः । 
माधयोऽय परहुयैव पेखा परयति स मथुरां पुरी पुरः ॥ ४ ॥ 
मुग्धाः प्रदीपरषैटं प्ररामं नयन्ति 
यस्यां रतेरवसरे वघ्रनच्चटेन । 
अद्धस्थभूषणमणिप्रकराः परंतु 
तासां बृथा विदधते बत चेष्टितं तत्‌ ॥ ९ ॥ 
परयन्ति यत्र यञ्ुनामसङदवाक्ष- 
मर्गर्गाङ्कवदनाः परिपू्णैतीराम्‌ । 
अम्मोविहारविहितादरवारिनाक्षी- 
वक्षोजवीक्षणविनोदिवियावरीभिः }} ६ ॥ 
` दिनकरकरजखेयैत्र संशोषितेषु 
प्रलयदहनकसेः केखिवापीनच्षु | 
अचिकुर्परिपीता अप्यमन्दा मरन्दा 
जछजजटरजाताः पू्ववत्पूर्यनिि ॥ ७ ॥ 
आरुद्य सोधरिखराणि नवातपानि 
पीनस्तनद्वयपरिश्रमतः क्थचित्‌ । 
परभ्षाख्यन्ति वदनं वनिताः प्रभाते 
यस्यां सदा पुरप्ररित्सलिडिः सरीखम्‌ ॥ ८ ॥ 
अन्यत्र भिक्षुरैमते सुशीलो वपुर्वियोगे परमं पदं यत्‌ । 
यस्यां सदा मयमदग्रसक्ता वाराज्गनास्तत्सुखमाम्रवन्ति ॥ ९ ॥ 
सरमप्तमवगाह्यते कथचित्घुतनुजनेन विलस्तवापिकाम्भः। 
उ्वछ्दतुहिनभास्ति मासि यस्या चल्मकरं मकरन्दवत्सुजातम्‌। १० ॥ 
अनुपमरचनानां यत्न रीलगृहाणां 
, मरकतखचितानि प्राङ्गणक्ष्मातखानि । 
अविरखरप्तपानारव्धगानाटिकान्ता- 
कुल्कुम॒नतिः पारिजतैर्मयन्ति ॥ ११ ॥ 


(न 
१. अग्रि" ग, २. पेशलम्‌” ख. ३. पटठीम्‌? ख, ४, मद्नकलिकलावि्ामि- 
नीमण्डनच्वंपरचुरकुसुपजाततैः पारिजतिनयन्ति" ग, 


५ स्मः] इरिविखप्नम्‌ । । १२३ 


रहसि विट्खितस प्राणनाथस्य चित्रे 
इढतरपरिरम्भारम्भरङ्तैकभूमिः ! 
चकितचपलचकषर्वकष्य कक्तं सखीनां ` 
सितघुभगसदखश्रीटेज्ते यत्र योषा ] १२ ॥ 
अविरतमगवत्कयेकतानाः म्रमदनलाद्रदशश्च्युतप्रपञ्चाः । 

निपिषमिव दिनं नयन्ति यस्यां कति कति भागवतोत्तमा न शश्वत्‌ ॥१३॥ 

अथ प्रथि रमक ददं कंविल्मयुषु वरो वप्तनानि तं ययाचे । 

न स कुमतिरदात्ततः शिरोऽप्रावहरदुद्य्रकराग्रमण्डसमरः ॥ १४ ॥ 
अम्बराण्यददतो दुरात्मनो याचितस्य रनक कस्यचित्‌ । 
न्यक्कति कृतवतोऽतिरागवान्कं चकत चृविकरतैनो हरिः ॥ १९ ॥ 

ततो वित्वा व्तनानि स्म्यक्पीताम्बयेऽप्रावतिताम्बर । 

शेषाण्यदादरोपकदम्बकाय तेर्षा तदा काचन कान्तिरापीत्‌ ॥ १६ ॥ 
भविकेर पुरी परैरगम्यां बहुरम्यां सर समं सममेष; । 
तमवेक्षितुसुन्दितखबालपुरबाखश्च समाययुगवाक्षान्‌ ॥ १७ ॥ 
धन्या अहो व्रनप्तदां सुहयः समस्ता 
यापामसरौ यदुपतिः पतिवन्युदोऽभूत्‌ । 

सौधाचनिरीक्ष्य नरनायपये मङन्द- 
मन्योन्यमित्थमवदन्मथुरामरहीद्यः ॥ १८ ॥ 
अवनिग्रदवसेयैः सौधतः प्रद्धमन्यं 

च्युतख्पदवतंसं स्पषटवक्रारविन्दम्‌ । 
अपमततननङ्जं निश्चखम्भोजनेचं 
जधनरिथिख्वसं श्रीपतिदृश्यते स ॥ १९ ॥ 
सुन्दरकपतिः परमात्मा वीक्षितो मम प्मस्तप्तसीभिः । 
वञ्चितादमिति वधितनिद्रात्युमुत्तमममन्यतं काचित्‌ ॥ २० ॥ 


१, शङ्ैकमीसः ग, २ श्षिकोऽयं ख-पुस्तके नालि. ३. १७.२४ कोकाः 
ख-पुत्तके न सन्ति. 


१२४ ` काव्यमाल । 


पीताम्बरो जल्दनीर्रचिः स कृष्णः 
यामां शको जरजनमौरतनुः स रमः । 
इत्यं यथा्थैमयथाथेविदे जनाय 
सूचीमुखेन सरलेन शशेस काचित्‌ ॥ २१ ॥ 
रतिपतिपरिषन्थिपर्वताग्रे कनकलता इव पुष्पशोभमानाः । 
न किमु रुरुचिरे तदा खपे प्रचुररुचारुचिरध्चिरं चिरन्यः ॥२९॥ 
सन्दर्यणां ररिमेकं सुकुन्दं वारवारं वारनार्योऽप्यपरथन्‌ । 
गत्वा गेहं तख दैवाटशय्यां सारं सारं सारतापादकु्वेन्‌ ॥ २३ ॥ 
कामं साक्षन्मेनिरे तं समलाः कामं कान्ते तेनिरे नैव किचित्‌ । 
कि चाप्रदयननैव ताशन्द्रचन्द्र ^" “वन्दनं चम्पकानि ॥ २४ ॥ 
धरणिरमणममा्गे कंसदासी चिवक्रा 
मघरुमथनपरिम्पच्चारुणा चन्दनेन | 
प सपदि हदि दृष्टस्तं मनोन्ञामकार्षी- 
न मवति महतां हि कापि मोधः प्रसादः ॥ २९ ॥ 
आनन्दकन्द यदुराज यदि प्रपच्- 
सन्मां सुखीुरु विचित्ररतिप्रकारः । 
इत्थं सरसज्वरवशाहहु भाषमाणां 
तां साघु साध्विति हरिः प्रहसल्वैवाच ॥ २६॥ 
रमः शौरि्नन्दयु्याश्च गोपा रङ्गस्थाने तस्थिरे ते समस्ताः । 
अक्रूरोऽथ खन्दनप्योऽतिश्चीधं रम्याकारं कंसवेदमाविवेश ॥ २७ ॥ 
उभौ कतश्ुभा्ुमो सदपततां कमादाहतौ 
तदाखपरपीरुहादिति निरम्य कम्पातुरः । 


पविवक्राः ख. २. २७.२८ कछ्षोकयोः स्याने इमौ शछोकौ स्तः ख-परस्तक्रे- 
पीताम्बरे जलदनीठरुचिः स ङष्णः इ्यामांद्चुको जलजमोरतनः स रामः । इत्थं य- 
धायमययायैविदे जनाय सूचीमुखेन सरठेन चस कथित्‌ ॥ निरीक्षितः सौधरिरः 


स्विताभिस्तां राजधानीं पुरसुन्दरीभिः । सममगोपावकिमष्यव्तीं विवेश कृष्णश्च सछृ- 
ष्णवल्लः ॥ 


९ स्मः] इरिविराप्तम्‌ } १२९ 


अनिश्चरमना सनःपवनयोः पुसेगामिर्न 
मनोरमतुरगमं टृपतिरारुरोह क्षणात्‌ ॥ २८ ॥ 
तमागतं श्रलपुखानिशम्य समल्ततेन्येः सहितः समन्तात्‌ । . 
कंसः कृतान्तप्रतिमह्छमष्टे रङ्गस्यले मच्चसुरीचकार ॥ २९ ॥ 
सगेन्द्रर्नगसोदरे्मदपरित्संतरपितेन्दिन्दिर- 
रथश्च प्रसरः खसेद्धतरनःपूञ्ञः भरटुप्ताम्बैरः । 
अन्वीतः परितः भकारितगतिकादितूर्थखनेः 
कंपः काटकराटयोधस्रहितो रङस्थल प्राविरात्‌ ॥ ३० ॥ 
सर्वत्र स्वश्वरमेव परयनरङ्गस्थले मच्चमुरीचकार । 
ततो ववषौशु दारानपारन्भुजगमीमान्मूदमोग्रसेनिः ॥ ३१ ॥ 
असिमुराटभरराण्डीमिण्डिमारतिराङधः - 
परश्परिषकुनतेदररेसलोमेरेश्च । 
अपि विरिखगदामिः पद्टिरैश्येककां 
यदुकुरखगराजौ जश्चिरे तस्य योधाः ॥ ३२ ॥ 
हिममिव हिमजातं मानुमानातपेन 
द्विरदं इव करेण स्तोममम्मोजिनीनाम्‌ । 
रविकरपरिरम्भः प्रस्फुरन्मडलाग्रं 
वलम. ~" "^" | ६३ ॥ 
यत्र स्थितः कं्महीश्वरोऽपो वीरवुतः शाखपतमेतदततैः । 
स्थलं तदेवाभिपपार रौरिः सिंहो यथा कुञ्चरकेलिकुल्चम्‌ ॥. २४ ॥ 
जि्ांसतया तस्य समागता ये महवा मदान्धा धरणीधराः । 
सर्वेऽपि ते तेन वलोद्धतेन नीताः पुर प्रतपतेः क्षणेन ॥ ३९ ॥ 
अथ परमरूधिख्ना मच्चमारुद्य तुङ्ग 


भ 


मृगपतिरिव शङ्खं भोगिमोगप्रमेण | 


१, ३०-२३ शोकाः ख-पस्तके न सन्ति. २. भचशतो टस्तण्रदीतश्तैःः ख. ३. 
षत्रासिन हीनः सह तैः सन्धिः" ख. 


१२९ | काव्यमाडा। 


अहह तदसिना द्वक्पातयामाप्त मह्या 
नछिनमिव मनोज्ञं कसर्कं स प्रकोपात्‌ ॥ ३६ ॥ 
मृकदितधृतत्तायः कादिश्ौकत्वमानां ` 
तदनु तदनुगानां राखवच्राणि जहुः । 
अपि पृुपतिडिम्माः सोत्सवा निभेयत्वा- 
न्मदकलकरिकल्पा रङ्कमङ् च चक्रुः ॥ ३७ ॥ 
्दामहसमन्वितः सममवशोदापतिः 
प्रफुनछिनाननः सहं समम्रमोधुखणेः 1 
हतेषु परिपन्यिषु प्रथितपोरुपेषु क्षणा- 
द्विपत्तितिभिरातुरेद्धरणल्तना सूचना ॥ ३८ ॥ 
एष॒ याखति वतैककः कथं नाकनायनगरीं खमातुरः । 
प्राहिणोदिति भियेव सत्वरं सीर्तदनु तस्य सैनिकान्‌ ॥ ३९. ॥ ` 
परभुमपि पडयुपाखने यदेनं ब्रनपतिरादिरति स तल्ममाणम्‌ । 
सदुचितमधमाधमाय तसे व्यतरदहो यदसौ खरूपंयोगम्‌ ॥ ४० ॥ 
कुघुमवृष्टिरकारि तदा सुरेननरतुरप्रपतशय पुनः पुनः । 
जगदिदं गतशस्यममू्युखं विदधिरे च तपांपि तपखिनः ॥ ४१ ॥ ,. 
अथ त॒त्र मतत्रपमेत्य गृहादतिनिर्ईयताडितमस्तकषत्‌ । 
परिगृह्य शिरः कुपतेः करयोविरडाप विखाप्तवतीनिकरः; ॥ ४२ ॥ 
विदे पुरस्याथ विद्यपरवलयस्तच्ागतास्तत्परिरम्य दोम्यीम्‌ । 
दा नाथ हा नाथक हा विरासिञ्चातः कथं मल्युरसो तवेति ॥ ४६॥ 
फुखदम्ुरुहरम्यलोचनं कणैरम्बिकमनीयकुण्डलम्‌ | | 
केन वजरकठिनात्मन। हतं प्राणनाथ मवतः रिरः क्षणात्‌] ४४॥ ` 
कोटिशः करथिनस्तवाङ्गणे रक्षाश्च रचितास्तुरेगमाः । 
पत्तिरेव खकुमार हा कथं त्वं गतोऽपि भुवनान्तरं प्रति ॥ ४१ ॥ 


"~~~ 


१, "मदहामहसमुद्धवाद्रनसदापधीसलोऽमवतः ख. २. गतत्रपयैय' ख. २. श्ोकोऽयै 
ख पुस्तके नास्ति 


९ स्मः इरिविलाप्तम्‌ \ १२७ 


वीर हीनवसदेवसूलना त्वां निद्ाम्य निहतं महोदयम्‌ } 

अद गोत्रनगणों गोदरे नेव मास्यति सुदातिमेदुरः ॥ ४६ ॥ 
रुचिरं वचनं दशो सुदी्े बत निःरोषनिशेपवस्णु वक्तम्‌ । 

तनुता च तनौ सनो च पीनौ प्रिय विश्वं विफं विना त्वयैतत्‌ ॥४७॥ 
हा प्रफुनवङ्न्दस॒न्दरास्ते न चाप्रतिम भान्यमी रदाः। 
येभैवान्व्यरचयद्र॑मावछि कोमेऽघरदछे पुनः पुनः ॥ ४८ ॥ 

अयि सुभग विना त्वया पुरीयं वयमिव राजति हन्त नैव किचित्‌ । 
अहह किमनया महाप््या तृणवदसूनपि सांप्रतं प्रतीमः ॥ ४९ ॥ 
विश्वं विलोकयति विष्वगिदं समस्तं 
कित्वं सुसं स्वपिषि भूमितङे कठोरे । 
उत्तिष्ठ वीरवर रंत्रमये सधान 
पुष्पाङ्शिाटिशयने शयनं कुर त्वम्‌ ॥ ९० ॥ 

भोजनावप्तर एव भूपतेरेति नाय बहिरेव किं स्थितः । 

सारिका यदि गृहे गदेत्तदा त्वं विपन्न इति को नु तां वदेत्‌ ॥५१॥ 
अयि चुम्बसि चेन्न वक्रपदं कुचयोशचेत्परिरम्भणं न दत्ते] 
पयाय जनस्य वार्यते किं किमु फोपो वरिवत्ि चक्रवर्तिन्‌ ॥ ९२॥ 
त्वं गमिष्यसि महेन्द्रमन्दिरं मोक्ष्यसे नवनवाश्च सुन्दरी; । 

हन्त दुःखमधुना क्षणे क्षणे सखन्दरेक्षण न एव केवटम्‌ ॥ ९३ ॥ 
युक्तमेव दिवि गामिना त्वया तच्यधायि ्दुपेक्षिता क्यम्‌ । 

ईदृशीं तव दशां निरीक्ष्य नो यन्न दग्हृदयं विदीयते ॥ ९४ ॥ 
उदिति रुदितैश्च तत सैर्वान्व्यथयामादुरिति ध्ितीन्द्रपल्यः। 

अथ तत्समयोचितोक्तिभिस्ता हढमाश्चास्यति स बादेवः ॥ ९९ ॥ 


१: नन सुखम्‌" ख. २. व्रणावटीः' ख. ३. ¶पाण्डुरधान्नि धान्नि' ख. ४. इरष्वः 
ख, ५. “भोजनप्रसर एषः ख. ६. वक्रविम्बम्‌" ख. ७. द्दाः ख. <. (तदुपेकिताः ख. 


=, 6. = ^ 


९. (तन्वीव्यैथयन्तीरिति मूमिपारपततीः । तपसः प्रशमोचितेवेचोभिः' ख. 


१२८ काव्यमाहा } 


ततो व्यघात्पाथिवयु्रसेनं बन्धं खपित्रोश्च निराचकार । 
तत्रासतश्वापगतान्दिमन्तान्धुहल्नानानयति स देवः ॥ ५६ ¶ ` 
रुचिर कुचतदीनां नाय्यकटे नदीनां 
प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत्‌ । 
धिमिकिति भिमिभिद्धिदधिद्धिषिदधिद्धिधिद्धि 
पिगिषिमिधिगि तत्तत्थय्यथय्येति राददः ॥ ९७ ॥ 
अदय वन्यचरणः सुशघुरे रन्तुमिच्छति मया समं हरिः । 
कंसदृूतिरिति नातनिदृतिर्देहगेहयुषमां व्यरीरचत्‌ ॥ ५८ ॥ 
भूषांश्चुकाश्वगजराजविराजमाना- 
प्रस्थाप्य नन्दपैशुपाट्पतीन्समस्तान्‌ । 
कष्णस्तया सह सहखदलायताक्ष्या 
ञ्योत्लाकरतसरजनि रजनि निनाय ॥ ९९ ॥ 
महिणोदथ विभुव्ैनाङ्गनासान्त्वनाय मतिमन्तमुद्धवम्‌ | ` 
सोऽपि तं तरैनमगाद्रथस्थितो विश्वविश्वधूतविष्णुमावनः ॥ ६० ॥ 
चरमाचटमोखिमण्डनत्वं मणो प्राप्तवति प्रभोभजिष्यः | 
अविराद्रनमुद्धवामिधानो युत्तमानो रजप्रा गवां समन्तात्‌ 1 ६१ ॥ 
ह गणेन गवां ्रनसुद्धवस्ततरनः कणकचरकूभैकः । 
्रियतमास्तनसंगतप्ताम्ययोविहगयोर्विरहावसरेऽविदात्‌ ॥ ६२ ॥ 
रेतिपतिपरितापात्पाण्डुगण्डस्थरीभिः 
मरतिग्रहकेततस्पं पह्वे्वहवीभिः । 
विरतसुरतटीखलस्यहास्यप्रपङ्गं 
मनपुरमभवततच्ोद्धवस्योद्धवाय ॥ ६३ ॥ 


सुहृद्रणान? ख धिमिधिक्तां धिर्धिगित्तां धिगित्तां तमत्तगतगतत्तव्ये- 
पिधेयीति शाब्दः" ख. २. हरिपाठ ख. ४. शसहखदरायताक्षोः ख. ५ श्राहिभी- 
त्स सदयो ख. ६. श्रति यथौ" ख, ५. कृतविश्वभावनः' ख, <. रोको ऽयं ख-पस्तक्रे 
नासति. ९, (आततिरतिपरितापात्‌ खे, १०. श्रजनगरममृत्तचोद्धवस्योत्सवायः ग 


९ सर्गः] . हरिविराप्तम्‌ । १९९. ` 


पहसाङ्गणमागतं रमाया रमणस्यानुचरं स नन्दगोपः । 
तरसा परिरभ्य सप्रहषै गततं विषयेषु विज्वरोऽभूत्‌ ॥ ९६९ ॥ 
संपूज्य तं विधिवदुद्धवमासननायैः 
सम्यक्स्मग्रविधिविद्विविधोपचरेः । 
प्रच्छ गोपपतिरित्थमनङ्गमूर्ि- 
रास्ते स्त तत्र कुशटी अशी च तद्वत्‌ ॥ ६५ ॥ 
प्रच्छ यद्यद्रजपतावभौमस्तत्तत्छ तसे कथयांबभूव । 
तसिन्क्षणे तीः सरदुःखदीना मन्दाक्षहीना जगदुस्तमित्यम्‌ ॥ ६६ ॥ 
कंसो इतः स्वसुदामपकारकारी 
प्राप्तं च राज्यममरेन््रपदायुसारि । 
दास्यन्ति भूमिपतयः रतशः खयपुत्री- 
रत्रागमो बत भवेदधुनास्य कसरात्‌ ॥ ६७ ॥ 
ग्राम्या वयं कर पञ्चुपालननेकमोभ्याः 
सर्वोत्तमः क कमखाकरखारिताङ्गिः | 
पङ्गोऽस्य यैत्समभवत्स धघुणाक्षरस्य 
न्यायस्तदापिरधुना शरण्रङ्गतस्या ॥ ६८ ॥ 
अङ्त सुकृतपुञ्चैः खस्रमष्येऽप्यलम्याः 
परमपुरपुरन्ध्ीः धङ्गरन्धा विहाय । 
विदितरतिविरोषः श्रीपतिः प्राप्तराज्यो 
यदनुभवति दरीं तत संजाघरीति ॥ ६९ ॥ 
्रुवमेतदयोमयं विधिरविदधे मे हृदयं "“““ ““ “हि तत्‌ । 

शतधा न विदीर्यते यतो विरहे दुरविषये मघुद्धिषः ॥ ७० ॥ 

आगमिष्यति कदाचिदच्युतः कौतुकेन कपया पुनः पुरः 1 

उद्धव धुवमनेन हेतुना जीवति व्रनविछास्िनीजनः ॥ ७१ ॥ 

१. नन्दस्तमित्थमवदडननीलमूर्तिः" ख. २. शोपविलासवत्यो निरस्तरन।" ख. 
३. ष्यः" ख. ४. श्रार्थयन्तीः" ख. ५, दासीः ख. ५. श्पिकोऽयं ख-पुस्तके नास्ति. 
७. च्छृपय्राथवा पुनः" ख, 

१५५ 


१३० काव्यमाख । 


हन्त किं न वयञुद्धव दीना दीनवन्धुरपि किन मुरारिः) 
हीरुदेति हदि नासदुयक्षां कर्वतोऽसय परमादधुतमेतत्‌ \\ ७९ ॥ 
अयि श्रृणु बत दीनोद्धारकोऽस्यां विरोक्यां 
दजति विरुदमेतनमूहभूतं चाया । 
वयमिह विरहामनौ दद्यमाना वियुक्ताः 
सह्‌ स हरिणदृष्टया तत्र केहि करोति ॥ ७३ ॥ 
अनृतुद्धव मा वद सर्वथा भगवतः रापथस्तव वतैते । 
वत्त वयस्य सभाद्ु कदापि नः किमपि स सरति सरयुन्द्रः ॥७४॥ 
यावदा वह जीनितमास्ते तावदेहि दयया परमात्मन्‌ । 
एवमेव वद्‌ तं बत गत्वा ब्रुमहे किय वयं पुनरन्यत्‌ ॥ ७५ ॥ 
ईति च्ुवाणो विरराम रामागणो मल्द्रोखवगोपरोनः । 
ततः स॒ वाक्यं खयमावमपे दःखद्मोन्मूखनकारि ताप्तम्‌ ॥ ७६ ॥ 
उत्कः करियते कथं कुमुदिनीवन्धोः भतिखधिनः 
कृत्वास्ं मलिनं विरोचनजङैः स्फारीभवत्कजेः । 
आयास्यल्यचिरात्करिष्यति सुखोद्रेकं प्त वः पू्वैव- 
दाककरववन्धुवनधुरयुलः कष्णामिधानो हरिः ॥ ७७ ॥ 
इति मधुरवचोभिर्घोषप्तीमन्तिनीनां 
मनसि मनस्निनाते खास्थ्यवासं वितन्वन्‌ | 
कतिचिदयमनेषीत्तच रात्रीलिरोकी- 
पतिगुणगणमानेोद्तहेवाश्ुपूरः ॥ ७८ ॥ ` 
उचितं न करोति कैटभारिः ्षणमप्येकमिरैति यच विद्धान्‌ । 
इति प्र खमनस्यमस्त तत्तद्विरदङेशक्शत्वददीनेन ॥ ७९ ॥ 
१, अपि  १.अगि सुचरितरीनोदाकसय ल. २. नुः ख. ३, वियुक्ताः ख, ४, श्रतिः 
ख. ५. {इतीरयित्वा पिरयम रामाकेदम्बकं दक्चछितालधारम्‌” ख. ६. नन्मानस- 
स्वास््यकर स्वभावात्‌" ख. ७. दषाशरुविन्दुः" ख, <. “उचितं न करोति करेति 


कि बजमायाति कदापि यन्न विद्वान्‌ ! इति सौवयनस्य तन्यतासो वनितान्तं विरहाति- 
दशनेन ¶* इति क-पुस्तक कषेपकः. 


९ स्मः] हरिविलापतम्‌ । . १३१ 


दजनवरयज्ञोदानन्दसंदरशनारथं 
यदुपतिमिहे गत्वा प्रपेथेवेकवारम्‌ 1 
मुहुरिति मिितामिस्तामिरक्तो रथस्थः 
कथमपि हरिदास मोकुसलिजमाम ॥ ८० ॥ 
यय भाषे सुयुखीप्मूहो यचत्स तेदैन्यमवेक्षते स । 
तत्पर्बमागत्य गुणाकराय न्यवेदयद्धागवतावर्त्तः ॥ ८१ ॥ 
परखवदुदरे क्षणादरघु हैमहर्बस्फुर- 
चकार पुटभेदनं विगतवेदनं खर्भवत्‌ । 
इमाध्रश्शभृदरसेन्दु(१६ १ ०८)मितयुन्दरीमिः सम॑ 
स॒ तत्र युखमन्वमू्यदुकुखवतंसो हरिः ॥ ८२ ॥ 
ज्ञात्वापि गोपट्छनाः सवस्तमागमोत्का 
नो गोकु प्रति जगाम जगन्निवाप्तः । 
नानानरेनद्रतनयाहतचित्तवृत्ति- 
जीर्णं जरं नवजछेर्हियते हि नघा: ॥ ८३ ॥ 
अनन्तः समं तासु कान्तासु देम 
खनागाभ्रचन्द्रतुमू(१९ १०८ ०)संख्यसूनूर्‌ । 
गुणज्ञान्गुणानां मणे रञ्चयन्तं 
जयन्तं जयन्तं कमाहूरमं तेषाम्‌ ॥ ८४ ॥ 
चदाश्रयी तस्य सदाधितस्य निस्तीणैनानारणसंकटसख । 
अन्ञानकान्तारधनंजयस् धनंनयस्य क्षणरारिरास्ीत्‌ ॥ ८५ ॥ 
बाद्यौे्युपगतं दिनमेकं दुर्वहं धृतप्तरन्धपटा्म्‌ । 
जभति स परिरभ्य स पम्राट्‌ श्रीमद न कलयन्ति कुलीनाः ॥८६॥ 
त्वह्माहोदूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता 
व्योम व्यापुः समन्तायदुमुकुटमणे तत्र पङ्कोऽद्टुतोऽमत्‌ । 
प सर्म तत्समागमङते चह जैस करमप्यतिशयेन चीरे । वीक्ष्य सोऽप्यहं इारीरे । वीक्ष्य सोऽप्यहं 
दुःखसहलादश्रुपूरपरिपूणेदगासीत्‌ ॥ इति श्येकेः ख-पुस्तके. २. ककोऽयं ख- 
पुस्तके नास्ति. ३. गणयन्ति" ख. 


१९२ कव्यमाख । 


आगच्छद्धिः सरः क्षमं तव मजनङ्ृते स्फाटिकीभिः रिखभि- 
द्धः प्न्थास्तदानीं सुरसरिदिति तं मानवा मानयन्ति ॥ <७ ॥ 
श्रीङष्ण त्वखतापेन प्रतपताज्ञी्दिगङ्गनाः । 
दिजा वीजयन्त्येव केताः पुनः पुनः ॥ <८ ॥ 
वनेषु वनदेवता दिवि दिवोकसां वभा 
भुजंगङ्कुलकन्यका भुजगटोकटीलावने । 
यशः समरसंचितं नरगेन्द्र गायन्ति ते 
प्रमाविजितकोयुदीकुयुदपाण्डुताडम्बरम्‌ ॥ <९ ॥ 
इति तस छता सवतिः सुदा्ना धनखामाथैमुपागतेन दूरात्‌ । 
अवताररिरोमणिसततक्तं धनवन्तं धनमाथवच्कार्‌ ॥ ९० ॥ 
जनकृतङृतधर्मे तस्य राज्ये समन्ता- 
दगणितुनयदाथरूढस्य शश्वत्‌ 1 
गहनगहनमध्ये दस्युनामापि नापी- 
तरिदरतरुपमानो याचमानो जनोऽभूत्‌ ॥ ९१ ॥ 
अपि सैचिवप्तहखसंयुतोऽसौ खयमकरोश्यवहारमेकविद्वान्‌ । 
क्षणमपि खरसंगति न चक्रे सुकविसमासु स्माघु निलयमाप्तीत्‌॥९२) 
सदा सादरं सुन्दरीमीयमानं पुरभामकान्तारकुञ्ञोदरेषु 
अमो माधवो दुःलवृक्षावहीनां लबिनरं पवित्रं चरित्रं चकार ॥ ९३ ॥ 
विश्वंमरोऽन्यांश्च नह्य दैसयानिवश्वमरामारमपाचकार्‌ । 
भवावन्धिमज्जनतारकस्य प्रायोऽवतारोऽद सदुत्सवाय ॥ ९४ ॥ 
यचतरातुं ्नयुजहार सदसा गोवर्धनं क्षमाधरं 
यचैलोक्यमदरयन्निजयुखाम्मोजे यषोदाङते 1 
यः पुत्रं खगुरोयमाटयगतं श्तयानिनाय क्षणा- 
चो मूमारमपाचकार सकं तसे नमः शाङ्गिगे ॥ ९९ ॥ 


---------------((---((-[[____ 


१, गेकोऽये ख-पस्तके नास्ति. २. (सवनः ख. ३. १" ख. 


श्वद्धरिशतकम्‌ । ९३३ 


सुजनैः ुजनैरपि रत्नकलारमणस् कनेः कविताश्रवणात्‌ । 
रमणीमणितं मुरटीरणितं अमरीमणितं तृणवद्रणितम्‌ ॥ ९९ ॥ 
अतपरीङसुमोपमेयकान्तिरयमुनाकूढकदम्बमूलवतीं । 
नवगोपवधूविनोदश्षाटी वनमाली वितनोतु मङ्गलानि ॥ ९७ ॥ 
नानायुणेरवनिमण्डलमण्डनस्य 
| श्रीसूयैपूमुहरि भूमिमुजो नियोगात्‌ । 
काय्यं कृतं ह्रिविखम इति भसिद्धं 
लोखिभ्वराजकविना कविनायकेन ॥ ९८ ॥ 
इति श्रीमत्सूयेपण्डितङुलर्टकारहरिष्रमहाराजयोतितलोलिम्बराजविरनिते 
हरिविछासे महाकाब्ये कंसवधो नाम पचमः सर्गः । 


गोखामिश्रीयुतननादनभष्मणीतं 
शाद्धाररातकम्‌ | 


महयपवनः क्षीवः कुम्मी क्षपाकरमण्डलं 

भुवनविद्धितं शेतं श्रं पिकाः परिचारकाः। 
विकचतरवो यस्योत्ङ्गाः पराः पटमण्डपा- 

खिभुवनमहाधीशः कामो विभाति जगत्रये ॥ १॥ 
विकचल्वरीधुषेहीरं करेति च गुम्फति 

प्रचुरमणिभिः इष्टं खेर निजां रशनामपि । 
सुरतसदने पत्युः प्रीये कडा कुर्ते परा 

न तु विधुमुखी दीपे खेहं ददाति .कर्थचन ॥ २ ॥ 


क 0 


१, एतयोः श्नेकयोः स्थाने शिः यक्त्वा वत्ति वरे क्षित्तितठे पाताठमेव्चिते मो 
 भोगीश्वर इन्त तन्न रतत मां डेरयन्यथिनः । भासते कोऽपि हरिमियाचठमिरौ शमा 
पाठचृडामणिस्तेना्धिप्रकरः कतो धनदवद्च्छघुना लं खलम्‌ ॥ श्रीमान्हामप्तोऽभव- 
दविजकुलासंकास्तरडामणि्ेङगानिमैकमौनिभागवुले तस्मद्रविः पण्डितः ! आसीत्तस्य 
सुतः सुरासुर वेस्हाम्िकायां चिरष्ठिे श्रीहरिनाम रलमवनीमध्ये तदास्तां चिरम्‌ प 
इति श्रेकद्वयं कचित्‌. २. श्रैरोक्यकौदुककर्‌ क्रियते स काव्यम्‌ ख. 


१२३४ । काव्यम } 


कदाचिदारोहति सौधमु्तं कदाचिदायाति धरातरं पुनः 
कदाचिदा्यं विनिवेश्य जालक प्रियं नवोढा तु सरजमीक्षते ॥ ३ ॥ 
माले विधाय तिलकं मम नेचरयोश्च 
द्वाज्चनं हृदि च हारमथो निधाय । 
प्राणाधिपः सखि शनैः करपद्छवेन 
नीवीमपास्य हि कुतः सुखमेति भूयः ॥ ४ ॥ 
उत्प्ाहकारकपलीवचने्विधाय 
भूषाविधिं कनकगोरतराज्केषु । 
प्राणेश्वरस्य सदनाय कृतप्रयाणा 
मुग्धा तथापि हृदि कम्पभरं िमर्तिं ॥ ५4 ॥ 
अयि सखि कुरु भिमं रम्भादेः रिशिरानिरं 
सहचरि तनो सत्कधूरं द्रुते परिखेपय 1 
सरसबििनीपत्रस्तव्यं प्रिये परिकल्पय 
स्फुटमिति विमो तस्या गेहे मवन्ति किलोक्तयः ॥ ६ ॥ 
कान्तस्ते कमलाभिरामनयने कस्पे हि देशान्तरं 
गन्तेति श्ुतमय खेकवचनात्तथ्यं किमेतद्रचः । 
पृष्टा सेति मया दयाधननिपे प्रोवाच दीनानना 
यत्तदवत्तुमपि क्षमा न रप्ना मे जायते साप्रतम्‌ ॥ ७ ॥ 
संफुलामलमलिकायुमपुद्धतः परागोत्कर- 
व्याप्तः शीतटनीरपूर्णप्रपी संपातशीतः परम्‌ । 
आरव्धोद्ुरेधुनोत्थवहुरषवदग्बुा््ाज्ञना- 
वृन्दस्याप्यतिस्यदो निरि शनैरायाल्ं मारुतः ॥ ८ ॥ 
अयि सखि मम प्राणाधीरो गतो विषयान्तरं 
कुखमविशिखस्तसाट्चेदुनोति तनं शरेः । 
ट्घु कुरु यथा यत्नं येन सराधिनिवारणे 
पटतरमतेस्तस्या् स्यादिहागमनं ततः ॥ ९ ॥ 


श्दद्भाररात्कम्‌ । १३५९ 


करृतवेन्दीवरभूषणानि रचनां वस्त्रिकायाः सनो 
धृत्वा नीरनिचोकमेणनयने स्वं याति पल्यु्हम्‌ 
प्राव्रृटूकाडपयोधरादिव तडित्कान्िस्तनोस्ते तथा- 
प्येषा हनि तमःपयुच्यमहो निः नैर द्रुतम्‌ ॥ १० ॥ 
प्रियतम पुरा सर्वख्ीभ्यो मयि प्रियतामव- 
जगति सकलो जानाव्येवं जनः स्फुटमेव ताम्‌ । 
वदे किसुधना जातं यसाद्धिदाय हि मां प्रिया- 
मपरवनिताघरन्दैः साकं करोषि कुवृहलम्‌ ॥ ११ ॥ 
अयि सखि निशाकि वा घः ररी किसु भास्करः 
स्फुरति पुरतः कामः कि वा ममाज्ि सर वछमः। 
प्रतिप्मिति प्राणाधीङ्चभ्िया विरहातुरा 
कथयति मुहुर्मन्दं मन्दं सखी सविधस्थिताम्‌ ॥ १२ ॥ 
यतच्रानस्रस्रोजन्ताम्यमयते खस्तातिदीर्थारक- 
व्याजघ्राम्यदनेकशृ्गपररीसंनातसोमं मुखम्‌ । 
काञ्चीकाञ्चनकल्िता वितनुते कोखाहलं कोभछ 
तत्तन्व्याः सुरतं स्णतं हि रुते बाधामगाधां हदि ॥ १६ ॥ 
उचो कुचो कृशेतरा च कविमभीसे 
नाभिः सयु्ततरं च नितम्बविम्बम्‌ | 
नि्नो्तेति सुदृशः सुमगे शरीरे 
मं सनो ममन मां पुनरभ्युपैति ॥ १४॥ ˆ 
प्रेणी खज्गप्तमा श्रुवौ परिर्सह्यणाप्तनामे छम 
कर्णौ पाशस्रमो तथा विजयते नासता च तूणोपमा | 
सुग्पेऽपाङ्विलोकनं शर्म जने ततस्त्वं छता 
प्रायः पञ्चरराभिघक्षितिभुजा सखस्य राख निजा ॥ १९॥ 
पूणः कलामिरखिलाभिरोषधीपतिरेष यत्सलि दुनोति मां शम्‌ । 
युक्तं हि तन्नु दयाद्रवो भवेदिह कुत्र रव्थविभवे नलतने ॥ १६ ॥ 


,१६६ 


कव्यमाय । 


मखिनदहृदयो गर्मलुेषनो यदि गर्जतु 
म्रकतिकठिना यस्मादेते भवन्ति हि पूरुषाः 
त्वमपि चपले फं नो वेत्ति प्रिये विरहव्य्था / 
दिशि दिक्षि यतः सिन्नाया मे पुरः परिग्रयसि ॥ १७ ॥ 
नो सङ्क किल वीटिकां न कुरते संडापमाभाषिता 
नो रेते शायने न स्ंमुखमहो सा वीक्षिता चेक्षते । 
हासं न प्रते प्रहाप्रवचनेदते न चाखिङ्धनं 


खान्ते मोदभरं तथापि तनुते निदं नवोढा प्रिया ॥ १८ ॥ 


वीक्ष्य वीक्ष्य हृदि लक्ष्म सपत्न्या अ्खियावकमवं रमणस्य । 
भामिनीकुवल्योपमने्रे रोणपङ्कननिमे रघुचक्रे ॥ १९. ॥ 


क्रोडस्थायाः समयहरिणीलोचनाया नितान्तं 
गाढार्लेषाङुरतरतनोः सन्तकरूर्पस्तकायाः । 

पन्रीडाया मढुरतिदशो मुञ्च मुञ्चति मन्दं 
जस्पन्त्या स्ाघरदल्घुधा संस्छता मां दुनोति ॥ २० ॥ 


दृषटाधिविच्रासदनेऽग्बुनाक्षी कान्तं सरानेककलाप्रसक्तम्‌ । 
सा तें जगादापि न किचिद्चैः परं सखीनां तु पुरो स्येद ॥ २१ ॥ 


पीनोनुद्धकुचान्तराख्तरटा सा हि सुक्तामयी 
हेमोरवीधरयुमकल्वितगमखःसिन्धुवद्राजते । 

इत्युक्त्वा परिहासपेशमतिः कान्तो वयस्य समा- 
युततज्ञ। मम वक्षजां दठतर्‌ जग्राह कामातुरः ॥ २२ ॥ 


पवनवेछितनीरपरोरुहच्छ विविजित्वरचारुविरोचने । 
पर पुरन्धिपराख्ुलवछमे समुचितं नहि दूषणरोपणम्‌ ॥ २६ ॥ 


नेत्रे जागरणारणे विधिनुतः शोणारनिन्दधियं 
माले तत्पदयावक्ष्म च पनः प्र्यक्षमेवेक्ष्यते । 
ठप्रा लोचनचुम्बनेऽञ्ञनमयी रेखाधरे राजते 
दु्टस्यास्य तथ।पि चेतसि मनाम्टजापि नो जायते ॥ २४ 1 


श्रज्ारशतकम्‌ । | १३० 


यामिनीरमणमञ्जुरुविम्बं श्रीपराजयविनित्वरवक्रे । 
त्वाुपेति किङ रोपतमिचं तेन मे भवति चेतसि चिम्‌ ॥ २९ ॥ 

विरहनर्दो धारात॒च्येर्मिरन्तरपातिभि- 

मदनविशिखेः शिरं मोहप्रमञ्चनपीडितम्‌ । 
प्रियतम विना त्वामेणाक्ष स्फ़रत्कुचपद्धं 
हदयसदनं दुर्वारो हा प्रपातयतीव तत्‌ ॥ २६ ॥ 

प्रथमप्रणयस््तिप्रनातद्विगुणस्ेहरपातिरेकमानोः । 
अरहःस्थितयोर्विमाति यूनोर्मेयनानामतिमन्ुखो विराप्तः ॥ २७ ॥ 
मामके वत करोषि किमाले कामतक्तहदि चन्दनचचम्‌ । 
आतो वघ्ननतूटप्मृहेयैल नाथमुपयाति कृशानुः ॥ २८ ॥ 
मुश्च यानमधुना मन कान्तं मन्दमन्दमयमेति वप्ठन्तः । 
अ भामिनि पिकावलिगीतर्याति धेर्यगुणमाञ्ु जनानाम्‌ ॥ २९॥ 
तावद्यथैतरं एुधाघुरुचिरं समन्द सुन्दरं 

भोगोपस्करचित्रवश्वदिता तावच शय्या वृथा | 
यावहरण्णाटकोमट्भुनद्रन्द्राभिरामग्रहा- | 

छेषप्रोत्यमनोमवो न हि भवेलाणप्रियासंगमः ॥ ३० ॥ 
दृश्यन्ते विरलानि मारुतपये यचप्युदुन्युचकै- 

रस्तक्ष्माधरतश्च पित्ति कङानाथोऽपि पाथोनिधौ । 
प्राची चच्चल्टोचना श्रुतिर्प्त्तारङ्कवच्छोमते 

मानुस्ते हि तथापि याति कठिने सानोनकानो गतिः॥२१॥ 
तुङ्वतुखचोत्तमकोका मञ्चहत्िवङिचारूतरङ्गा । ~+: 
कामजश्रमविदारणदक्षा किड्किणीरणितहसविरावा ॥ ३२ ॥ 
सोधनस्छुटपसेरुहरम्या गौरता विमल्वारिश्ता च | 
केरारौवलमनोरमकान्तिमीति तन्वि तटिनीव तनुस्ते ॥३३॥ (युग्मम्‌) ˆ 
छ्लोणी यस्य कते ययु शयनतां कान्तारमावेदमतें 


` मोगच्छद्मलुदीषिकासु च फएणारलं च मे दीपताम्‌ | 
१८ 


= 


१३८ कान्यमास | 


ध्वान्तं चैव सहायतां सर कठिनखान्तोऽत्र नो हश्यते 
हे प्राव" शकि करोमि शरणं गच्छमि कं साप्रतम्‌ ॥६४॥ 
दृष्ट कखादुपेतो रहसि खगदशविकशस्याप्रुप्त 
कान्तः केरीकरब्यो निकटमथ तयोर्मन्दमन्द्‌ जगाम । 
धत्वा चेकामुरोजे सहसितमपरां सादरं सत्कपटे 
चक्रे क्रीडां तथासो नहदि कि यथाजन्म(म)तुस्ते विषादम्‌ ॥६५॥ 
पादयोः पतति यद्यपि नाथः सादरं वितनुतेऽपि चट्रूनि । 
कोपनारुणसरोरुहनेत्रा यज्यते तदपि हन्त रुषान ॥ ६६ ॥ 
सम॒चतकुचदन्द्काठिन्यजितपर्वते । 
नवनीतमृदखान्ते कान्ते कि कुरुषे रुषम्‌ ॥ ३७ ॥ 
उक्ता ब्रवीषि सुरतं न मया निश्ाया- 
सत्वं दोष्टवेन गजगामिनि ठलज्या वा | 
ताम्बूलकजल्कुजामयचिहचि त्नं 
तत्संनिवेदयति मां रमणोत्तरीयम्‌ ॥ ३८ ॥ 
अधरमधरे कण्ठं कण्डे निधाय भुजं भुजे 
हदि च हदयं मध्ये मध्यं परनदशौ दृढम्‌ । 
सरभप्तमहो चोरावूरं पदं च पदे बला- 
द्रमयति जनो धन्यः कश्ित्समां िरिरे निशाम्‌ ॥ २९॥ 
आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रिये- 
त्युक्त्वा पङ्कनलोचनां रपरमसं कान्ता मानं यथौ | 
जते क्रापि च त्रितश)ञ्चिते किमु समायातेति मार्ग सृहु- 
द३। दरामथा मया निशि मनाण्डन्यो न निद्रारसः ॥ ४०॥ 
प्रयाति चियामास्परेपाघुनापि प्रिये मृच्च मानं मदक्तं विधे हि । 
गतः भरति काटः पुननति नसपल्यतो ताम्रचूडोऽपि तारसरेण ॥ ४१ ॥ 
पहायमाप्ताय सुधाममूं श्रिये वसतन्तं च वने वसन्तम्‌ 
वामन मा मदनाञद् बाणः शाणे निधृषटेनितरां छिनत्ति ॥ ४२ ॥ 
१. श्यातर्ब॑त' इति वेत्‌. [नि 


श्रद्धररतकम्‌ 1 १३९ 


पुप्पत्राणररजारनिपातप्रोत्थरन्ध्रनि चये. हृदि तस्याः | 
नाय जीषकलनाय विना त्वामद्य कोकिटस्तानि विशसि ॥ ४३॥ 
तस्मा गेहसपे्य तत्र म्रदा शाय्यां विधायोज्ञ्वलां 
सावूतं परिधाय भूपणगणं चित्राणि वख्राणि ताम्‌ । 
कान्ते कामकडाविचक्षणमते कामातुरं पाहि मा- 
मािङ्गयेति मनोरथेरि सकाः पान्यसय यानित क्षपाः ॥४४॥ 
श्रावं श्रावं गनितं वारिदानां सारं सारं प्रेयपीं कोऽपि पान्थः । 
ग्रामे चक्रे रोदने वै तथासौ येनेषो माम्यलोको रुरोद ॥ ४५ ॥ ` 
निननयने ष्ट पूर्व प्रियाम्बुदमागतं 
रतिपतिरारपरोवयर्वातैरंहुसतरीक्ृते । 
कलितव्ततिर्मानाभिस्यो मराख्युवा क्षणं 
प तनुचपरः स्यास्यत्युचैस्त्वदीयद्दम्बुजे ॥ ४६ ॥ 
प्रिये हारं दूरं नय विमल्मह्वीुमङ्तं 
मुधा वारं वारं किमथ घनप्तारं कल्यस्षि } 
वयस्ये हा शय्यामपनय नवाम्मोजरचितां 
विना कान्तं कान्तं न छगति नितान्तं किमपि मे॥४७॥ 
नो वेण्यस्ि सुगन्धितेटमसणा नेवाज्ननं ने्यो- 
नो रागोऽधरपदवे च मधुरे ताम्बूटजन्मा महान 
हारो नेव पयोधरे न रशना मध्ये तथाप्युचकै- 
तारुण्यं हरिणीटशस्त विं पुष्णाति सोभां तनौ ॥ ४८॥ 
भुक्तनूतिपरिपक्रफरोऽयं परमतं पिकयुवा किर रोति । 
र्णकुक्षिरधिकं सस्ति रोको यत्करोति रचना वचनानाम्‌ ॥ ४९ ॥ 
अन्याङ्कनाभिरधिकं सर करोति के 
त्वं तेन मा कुर्‌ विषादमदभ्ररूपे । 
पेपीयते मधुकरः क नतं मरन्दं 
नो जातु विसरति पङ्कजिनीं तथापि ॥ ९० ॥ 


१४० कव्यमाडा 1 


पवी सिचचति मेदिनीं जभेैः संप्राप्य कारं परं 
मिोष्णकरः करेति किरणेस्मरेश्च तत्तां शरम्‌ । 
एवं त्वां रमणो विहाय रुचिरे सख्यं ददातीव तां ) 
दुःखं मा कुरु तेन पद्य समयायत्तं समस्तं यतः ॥ ५१ ॥ 
यस्ततान हि पुरा श्रुतो सुदं रभ्णि रोम्णि परहा) मनोरमः 
सांप्रतं प्रियतमं विना भिये हन्ति मां सर किङ केकिनः खनः ॥९२॥ 
मा तिष्ठ कान्ते विजने कदाचित्नावाच्यमस्तीह खरस्य किचित्‌ । 
यः द्ाङ्कते नेव मनाजिमूढः कणौ वदन्वे पुरपप्रसङ्गम्‌ ॥ ९३ ॥ 
यद्धक्तो न पयोनिधौ नलचदग्धो न तरोव्िना 
पीतः कुम्ममुवा गतो न जठरे नारं सहाम्भोधिना 
गच्छन्व्योश्ि निरश्रयेन पतितो जानेऽहमेवं प्रिये 
धातरा इन्त वियोगिदुःखछरृतये चन्द्रस्ततो रक्षितः ॥ ५४ ॥ 
केनायं तव कान्त माल्फल्के रक्षारपरो खापितः 
केनेयं विगुणा गुणाढ्यरम्तान्मारा कृता वक्षसि । 
इत्युक्तः प्रियया सहाप्वदनो नत्वा पदाम्भोनयो- 
रालिद्गधाश्ु टं कपोलवल्ये(१) बां चुचुम्बे चिरम्‌ ॥९९॥ 
अयि सुन्दरि संप्रति परय पुररमाचर्मस्तकमेति रविः । 
परुपेति तमःपटरीनिड्य रननी कुर्‌ कामकलाः सकलाः ॥ ५६ ॥ 
गतिमन्दा दन्ती चपलनयने चारतुरगो 
कराक्षोघः पत्तिर्वचनरचना चारणततिः । 
इद पन्य सव तव वपुषि सारङ्गनयने 


कथ स्थाता पल्य वद्‌ सपदि मानप्रतिमटः ॥ ५७ ॥ 
कटे न कर्मेखला न कुचमण्डले मारिका 


टशोरपि न चाञ्जनं न पुनरस्ि रागोऽधरे । 
प्रियेण सहचारिणा मदनतस्करस्मोचकषे- 


स्ततस्त्वमत्ति ण्ठिता निधुवने वने शोभते ॥ ९८ ॥ 
१, १. षुरद्यदतिम्बेत्‌ 11 हाः इति भवेत्‌. । 


श्ङ्गारयतकम्‌ । १४१ 


वक्रं शारदश्ुभ्रदीधितिस्मं हेवाल्तुल्याः कचा 

नेत्रे पङ्कनसंनिभे च ख्दुरो बाहू खणाल्ेषमो । 
इत्थं शीतल्वस्त॒भिर्विरचिता धात्राजनेजा तथा- 

प्येषा तापपरम्परां वितनुते चित्रं वियोगे स्मरता ॥ ९९ ॥ 
कपोठेऽम्भोजाक्ष्याः भरियद्रानचिहं प्रियदशोः 

सरोजाक्षी वक्रच्युतयुनगवह्यीरसल्वम्‌ । 
सपत्नी दृषटररादुरुतर विनिश्वाप्ततरटो- 

त्ततोरोनद्वनं रहसि शनकै रोदिति यहुः ॥ १० ॥ 
कुरङ्गशावाक्षि न पक्षपातस्त्वया विधेयः किर कोकिठेऽसिन्‌ । 
प्रियसख योगे तव सौख्यदोऽं पुनर्वियोगे भविता सुखाय ॥ ६१॥ 
तन्वी नदीयं द्यतिवारिपूणौ कराम्बुना मूर्षनरोवलस्ा । 
दङ्नावमारुह्य मनांसि यूनां प्रयान्ति यस्यां हि कुचान्तरीयम्‌ ॥६२९॥ 
मुखं चन्द्रः कैदयं शानिरवनिपूत्रोऽरुणतरे- 

ऽधृरो भाखान्भूयः केनकधटितो भूषणगणः । 
बुधो वाणी हासं शृगुषुनियुतोऽस्या गुरुरयं 

नितम्बस्तद्वाखा प्रविप्तति सर्वग्रहमयी ॥ ६२ ॥ 
विख्याता रघुवंशवद्रणगणेः श्रधारपारा परं 

शृङ्खारे र्मज्ञरीवदमला माघ्राथेवत्सत्तनौ । 
चिठा नेषधवच्च मानकरणे कादम्बरीवद्रते 

न।नाच्छेषविचक्षणा विजयते सारङ्करम्येक्षणा ॥ ६४ ॥ 
माकन्द माकन्दमयुं खनित्वा दूरीकुरु त्वं सदनाद्रयस्ये । 
कान्तं विना मां तु नितान्तमस्य कामो निहन्ति स्फुटमज्ञरीमिः।९५९॥ 
मासेषु धन्यः स्तखि पोषमाप्तस्तसिन्नमी धन्यतमा पयोदाः । 
अकाल्रखया परदेशागामी प्रागिश्वरोऽयं मम रक्षितो यै; ॥ ६६ ॥ 
सानन्दं करतकामकोतुककटश्रेणीपरिश्रान्तया 

तन्वङ्ग्या सह युन्दराम्बरयुते खक्ष मन्वे निशि । 


१४२ 


काव्यमाडा । 


यूनः सौधगवक्षमारमपतिताः खान्ते नितान्तं नवाः 

प्राबृट्कारूपयोदपुष्करकणाः इव॑न्ति तत्संमदम्‌ ॥ ६७ ॥ 
निर्व्यानारुणयेर्मया चरणयोर्दत्तो नु लक्षारसो 

दत्तं किनुन वा दशोर्भगदशः शोभोजज्वलं कजलम्‌ । 
इत्थं नाथ भवलियाज्गुषमा संभरान्तचित्ता युहु- 

मौ तस्याः परिचारिका प्रतिदिनं श्रङ्ञारमाप्रच्छति ॥ ९८ ॥ 
हे भ्रातर्मलिपुष्ट भूतमखिं यद्धावि तनिर्णरय 

कु शक्ततरोऽसि यद्वद कदा कान्तो ममायास्ति । 
इत्युकत्वा मृगलोचना कृतवती यावत्तु मौनं मना- 

कंतावद्रीक्ष्य समागतं प्रियतमं छल्ञापरीता बभौ ॥ ६९ ॥ 
गर्जन्म्बुधरा रटनि विकटं वन्याखिमे बर्हिणो 

वावत च शीतलः कुसुमितान्धृक्षान्ुहुः कम्पयन्‌ । 
कामः क्रूरतरः करोति कदनं उन्तान्कटेरैः शरेः 

प्राणाः प्राणपति विना सखि कथं स्थास्यन्ति दीना मम 1७ °] 
यतः सिनो नियं मदनदिखिना अ्ामनगरी -- 

महावीथीमध्ये रमस्ति विकरुस्त्वं खट युवन्‌ । 
ततो जाने नानेकपगमनक्षीदय हि नियते 

चकोरक्षी सा ते नयनपद्वीमागतवती ॥ ७१ ॥ 
इमे लोकाः स्वे तरुणजनचेष्टाघु कुशयः 

समीक्षन्ते सस्यः सुभग विहसन्तय॑च निभृतम्‌ । 
अहं सिन्नैकान्तं मनपतिनररैश्वासि किमतः ` 

कराकपैरेवं व्यथयसि वृथा मामप्तमये ॥ ७२ ॥ 
सुभग विगता हाते प्रीतिःक्रसामयिया स्थिता 

प्रथममवलपुज्ञदुचैः प्रतिक्षणयुत्तमा | 
यदिह सविधासीनां दीनां मनोजः सरः 

कलयसि न मां नाथानाथां दृ्ातिक्ृदामपि ॥ ७३ ॥ 


श्ङ्गाररतकम्‌ । १४३ 


अयमपरलतायाः सादर इन्त पीत्वा 
मधु मम मकरन्दं परतुमायाति शद्धः! 
ति मनसि विषादं मछिके मा कुर्‌ त्व 
वत्‌ वद्‌ मधुपानां मानसे को विवेकः | ७४ ॥ 
सद्वलसौषवभवद्ियुणाङ्क्ष्यो 
माणिक्यमर्गकृतमूषणमासमानाः । 
वातिरिताग्बुनविमाचयचारने्ाः 
कस्य लियो न पुरुषस्य मनो हरनि }॥ ७९ ॥ 
कन्दर्षदरपकलिताङ्गमनीहराणां 
म्रम्णा खयं सुरतमन्डिरसागतानाम्‌ । 
अङ्धानि कोमल्तराणि मनोरमाणां 
धन्या नराः सरभसं हि परिष्वजन्ते ॥ ७६ ॥ 
विङप्तति वलृदहीपुष्पप्रमूतरनोमेरैः 
पततमनले नन्ता केकी केरोति च ताण्डवम्‌ | 
जरदपट्ले विचुद्रह्टी विभाति विह्ापिनि 
त्वमपि च तथा साकं मरना विधेहि निजेप्सितम्‌ ॥ ७७]. 
दूरं गच्छ मयूर चातक युवन्वाचार्यु्चैः कल- 
ध्वानं कोकि रि करोषि जछ्दा रवं निजं स्तम्भय । 
स्यः किं कुरुथानुटेपमधुना चन्द्रोप्तचन्दने- 
रित्थं सा विरहातुरा तव कते बाडा कदल्या ॥ ७८ ] 
पयान्ते तिमिरोधवारणघराप्रध्वंसपञ्चाननो 
मानो्भूवव्येऽचिे प्रसरति प्रौढो मयृषवनः । 
ताराभिः पहतारकापतिरसौ मन्दप्रभो दृश्यते 
नो तसाटुनितं पुनश्च शयनं जाते प्रभातं प्रिये ॥ ७९ ॥ * 
वर्प वर्षसचर्षणं पुनरपि प्राप्नोति धाराधरे 
, गामं गाममगामितामपि पुनः काटेऽनिले गच्छति । 


१४४ 


कान्यमाडा ] 


अस्तं सायमुयेति हि प्रतिदिनं परप्तोदयोऽप्य॑शम- 

धिं भामिनि जातु याति तव नो रोषो हि दोषाकरः ॥८०॥ 
उक्तं दु्ेचनं मथा न घुमगे हासखेऽपि दुःखप्रदं 

त्यकत्वा त्वामयि भाषितेरपि मया नान्याङ्गना खाहि । 
त्वामेकामनवद्यभूषणमरेः संभावयामि त्वया 

हे निष्कारणकोपने वद कृतः कोपः किमथं मयि ॥ <१ ॥ 
पीयुषादप्ययिकमधुरं तद्वचस्ते च नत्र 

चधन्नीलोत्पलदलरूची सोज्ज्वखा वक्रकान्तिः । 
ते ते भावा निधुवनविधौ हन्त विन्बोकयुख्याः 

सवै दुःखं जनयति सखे नः स्पत नीरनाक्ष्याः ॥ <> ॥ 
प्राणाधीश पुरः कपीरजनकप्रोदूतनूतदुम- 

दराधिष्ठामितमञ्चरीकवलने सन्त्येकतानाः खगाः । 
यसिन्मज्लुवनप्रियप्रियतमा गायन्ति सत्प्मं 

तसिचत्सहते विहाय तरुणीं गन्तुं मधो कः पुमान्‌ ॥ ८९ ॥ 
नित्यं प्कनिनी यथा मधुलिहः खान्ते वस्तत्युत्तमा 

नूला कजल्नीख्नीरदघट चित्ते यथा वर्हिणः ] 
कान्तिशवन्द्रमसश्चकोरशकुनेनिल्यं यथा मानसे 

सा पद्करुहलोचना सखि तथा निल्य॑मदीये हदि ॥ ८४ ॥ 
कसादद्य न भूषितं वपुरिदं स्भूषणेः काञ्चनैः 

कसादच्छतराणि नाय वस्नान्यङ्खीक्ृतानि त्वया । 
उक्ता सेति मया मनोज्ञ विजने बा विक्षारक्च मा 

क्षिप्र रोदनमेकमेव विदधे प्रद्युत्तरं नो ददौ ॥ ८५ ॥ 
इतः केकी नादैस्तुदति दातकोपिपरतिभै- 

रितः कामः कामं कठिनतरबाणैः प्रहरति । 
इतो गर्जत्युचवरजरुषरगणो भीमनिनरदै- 

विना नाथं जने न सखि भविता फ ननु मम ॥ ८६ ॥ 


शृङ्गाररातकम्‌ । १४९ 


पूव नेचथुगं घुखं बहुतरं प्रामोति संदर्खना- 
त्पश्चाुत्छुकतायुपेति हि मनः प्रानन्दसेमापणात्‌ । 
देहो मजति कामकोतुकरसराम्भोधौ समालिङ्धना- 
त्कि किं र्म न संतनोति तरणप्राणप्रियासंगमः ॥ ८७ ॥ 
मदन किमुन त्वं वै दग्धो हरेण इयुच्छल- 
उज्वरनकठिनव्वाखाजाल्प्ररूढकणोत्करेः । 
किञुत तव नो जाता कान्तावियोगमवा व्यथा 
विपमविरिसै्नमामेवं दुनोपि वियोगिनम्‌ ॥ «८८ ॥ 
विदितमवनौ जन्मस्थानं परं पयप्तां निधि- 
स्तव वपुरिदं पीयूषाव्ये सणाट्पमाः कराः । 
विकचकृमुदानमरद्ध सिन्नां वियोगमनया रुना 
हिमकर महच्चित्रं यन्मां दुनीण्यवलां वल्यत्‌ ॥ ८९ ॥ 
दरे द्वि्ति ककः सरशरव्ाताः परं दुःखदाः 
` प्रोत्कण्डा तरं श्रं मम मनः प्राणाः कराः पवेः | 
चन्द्रादच्छतरं कुरं च पतप्ता ठजावियोगज्वर्‌; 
सोढव्याः ससि सांप्रतं कथममी हा दुःसहा वयः ॥ ९० ॥ 
रम्भापन्नविनिर्भितां उुशिरिरां शय्यां चितां वेत्ति पता 
जानाति स्फुट्कनमुर्षुकक्षमं न्यस्तं कुचाम्न्तरे | 
प्रत्यङ्ग प्रतिलेमि्तं मटयजं दावानलं मन्यते 
तस्यास्तापनिवारणाय सुम त्वामोपधं वेब्रि तत्‌ ॥ ९१ ॥ 
आगच्छामि क्षरिव्यहं प्रियतमे काय विधायादपकं 
गत्वेतस्त्वमिहैव तिष्ठ विजने तावदहे सन्दर । 
इत्युक्त्वा सखि वश्चकः स तु गतस्तत्र स्थिता या निज्ञा 
स्वा -सा हि गता ममातिङचिद्ये नो वे तथाप्यागतः ॥ ९२ ॥ 
पत्राटी न कपोलयो हदये हारो दडोनाञ्धनं 
नो क्रे बत वीटिका न च कयो संदद्यते मेदा | 
१९ 


१४६ 


काव्यमाख । 


नूनं यलमवात्स एव सकरेभूषागणेः संनिभ- 

सन्वज्गवाः सुरतान्तकान्तिमतलां कोपः करोति स्फुटम्‌ ॥ ९२॥ 
चश्चरं किमपि नेक्षणद्वयं नासि यद्यपि च वाचि वक्रता । 
विचिदुन्रतमुरस्तथापि मे मानसं हरति इन्त सुञ्व॑वः ॥ ९४ ॥ 
गाथाभिः सुकृतघ्वनाभिरमितेः पेश धोत्किटिः 

प्रध्वस्तामितपापया श्रुतिपुट्िप्पीतया गीतया । 
वारं वारमिदं ुरिक्षितमपि खान्तं सते मामकं 

सोन्दद्ुममञ्ञरीमभिनवामेकान्ततां सुवति ॥ ९५ ॥ 

अपाकुरु कपोरतः ससि भुजङ्गवद्धीरसं 

परित्यज कुचस्थलान्रुटितबन्धनं कञ्चुकम्‌ । 
पिधेहि दशनच्छदे दशनजक्षतं क्षया 
वदेत्थमबलागणे गुरुजने कर्थं यास्यति ॥ ९६ ॥ 

चरणपतनेरववयेदनेनिरन्तरसेवया 

प्रियततममनो गृह्णन््यन्याः शठा हिं पुर्ध्रयः । 
सरशारसः सोभापरिदेगन्तनिरीक्षणेः 

सहचरि मया कान्तः कामं कृतः परिचारकः ॥ ९७ ] 
माहिन्द्रीप्रमवाम्बुवाहपटल्प्रयमविन्दुवनैः 

रीता धूलिकदम्बपुष्पनरनःपुज्ञैः स॒गन्धीक्ृताः । 
मन्दा घुन्दरसुन्दरीननकचब्यूहान्तराखोद्वते- 

वीता वन्ति बियोगिनामघुखदाः संयोगिनां सौख्यदाः॥ ९८॥ 
कसात्तन्वि तनूनि संप्रति समान्यङ्गानि जातानि ते 

कसरात्कोकनदप्रभं मुखमिदं जातं हि चन्द्रोपमम्‌ । 
एवं एृच्छति वह्मेऽम्बुनमुलचि प्रोव्य(श)खभावादिति 

व्यावरृत्याथ तया समद्धद्रवं मुक्तश्च बाप्योत्करः ॥ ९९ ॥ 
्रवृट्कानवीननीलनल्दष्वानं निशीये ुहुः 

श्रुत्वायन्तमयप्रदं सरद्रक्षीणा हि पान्थाङ्कना । 


रामकृष्णविोमकाव्यम्‌ । १४७ 


राय्यायामवनो निपत्य च पुनः हा्यातठे भूते 
ए वारं वारमुदयकान्तविरहन्वारकुलतङ्कति ॥ १०० ॥ 
शृद्गाररतकमेतनज्ननादं नास्यद्विजन्सना रचितम्‌ । 
तिष्ठतु तावयावत्तिष्ठति धरणीतटं सकम्‌ ॥ १०१ ॥ 
इति श्रीगेस्वामिजगन्निवासात्सजगोस्वामिजनार्दनभट्कतं 
शृङ्गारशतकं संपूर्णम्‌ ॥ 


देवज्तश्रीसूर्थकविविरवितं 


रामकरष्णविलोमकाव्यम्‌ । 
स्वकृतरीकया समेतम्‌ । 
श्रीमन्मङ्गटमूतिमातिशमनं नत्वा विदित्वा ततः 
शव्द्ह्ममनोरमं सुगणकङ्ञानाधिराजात्मजः 1 
यद्रन्याध्ययनैविनेयनिवहोऽप्याचायैचयौमगा- 
त्सोऽदं सू्वैकविर्विलोमस्वनं काव्यं करोम्यद्धुतम्‌ ॥ 
छन्दःपूरणमुत्रमक्रमविधौ साकाहुता तत्पदै- 
प्वारम्भाचरिते क्रमोऽपि सुतरामेतल्रयं दुर्गमम्‌ । 
एवं सत्यपि मन्मतिः कियदपि प्रागर्भ्यमालम्ते 
तत्सवे गुणिनः क्षमन्तु यददो गुप घ्रमज्ञाः स्वयम्‌ ॥ 
कदाचिदपि सैतरेत्कृतिपये नरो मीर कथंचिदपि धावति प्रवरधाम घाराध्वनिः। 
कऋतेऽप्यतिविक्ञारदा प्रचुरशारदानुश्रहं विरोमकविताङृ तौ सुक्रविधीरधारा मत्त्‌ ॥ 
भागीरथी रमकथातिरम्या कालिन्दिका कृष्णक्रथा मनोज्ञा । 
सरस्वती सूर्यक्वेस्टतीया जाठं प्रयागेऽत्र मतिः कवीनाम्‌ ॥ 
समाक्षराघ्नििषमाक्षयधाी द्वेधा भवेदवत्तकवित्वसीमा । 
समानभिन्ना्थतया द्विधाया मिनराक्षसर्थी च म्वेद्धितीया ॥ 


अथ कवित्वपरिभापा पिद्रकादौ कथिता-- 
"अध्याहार यत्तदोवी क्रियायाः पादायन्ते वा विसर्गो विषः 1 
कतापमूहया रक्षणाव्यजना वा पिचदेतां चिजकाव्यानुपूरवाम्‌ ॥* 
नैकाक्षराणि छन्दोक्तिनीप्रसिद्धाभिधानकम्‌ 1 
नेव व्याकरणद्धिष्ट द्राक्षापाक्रोऽत्र केवटम्‌ ॥ 


९ ट ८ काव्यम ( 


अथ ययोः कथाप्रप्गस्तावेवेषटदेवतासेन प्रणपति- 
तं भूयुताक्तिमुदारहासं बन्दे यतो भव्यभवं दयाश्रीः । 


श्रीयादष मव्यमतोयदेवं संहारदायक्तिसुतामूतम्‌ ॥ \ ॥ 

ते भसुतामुक्ति बन्दे । भूसुताया रावणरक्षितायाः सीताया गुक्तमक्ष य्मात्तं 
राच वन्दे । नपस्कायेमीलयर्थं 1 किंमतम्‌ ) उद्रर्हासप्‌ । उदार स्मास हसि वस्या- 
सौ तथा \ उद्धेगनिमित्तेषु सवीनर्थषु प्रातिष्वप्यनुद्धि्षमियथेः। पुनः किंभूतम्‌ 1 भव्यभवपू्‌ । 
मय्य पवित्रो मवोख्ताये यस्यासौ तथा । अथ कथम्‌ । यता दयश्च बभूवदयघ्याहाए । 
द्या भ॒तदया श्रीश्च चोमा च तयोनिदानमिदय्थः । एतद्रामपक्षे ॥ कृष्णपक्षे ठ--श्रापाद्व 
वन्दे! किमतम्‌ । भव्यभतोयदेवम्‌ 1 मव्या उत्तमा भा दीप्तिैष्यासौ सूयः 1 तथा तो- 
यद्ब्देन चन्द्रः । ज्ात्मकतवात्‌ । तयोर्योौतनादेवः । सू्ीचन्दरम्ोरपि प्रकाशक 
इयथः । तदुक्तमू--“यदादिलगतं तेजो जगद्धासयतेऽखिरप्‌ । यचचन्द्रमति यच्चा 
तत्तेजो विद्धि मामकम्‌ ॥° अथ किंभूते यादवम्‌ । संहारदापुक्तम्‌ । संहारोऽनथेस्तं 
ददातीति तथाविधा पूतना तस्या पुक्तर्मोक्षो यस्मात्स तथा तम्‌ । पुनः किंमतम्‌ । 
उत प्रत्युत असुभतम्‌ । वैत प्राणरूपेणावस्थितमिलयेः । अथवा प्राणनं जीवनं तदरूपं 
चेतन्यस्वरूपप्‌ । तदुक्तम्‌--“भहमासा गुडकेश सर्वमूताश्चयस्थितः" इ्यादि । पूतने 
मुक्ति दातुमन्तयामित्वेन स्वयमेव प्रको ऽमूदिदयक्तम्‌ ॥ 

ननु देहवतोऽपि रामदिः कथमन्तयोमिखमियाशद्कय तुस्याक्षरयेन््वजयाह- 

चिरं विरंचिनं चिरं विरंचिः साकारता सत्यप्तारका पता । 

साकारता सयसतारका सा चिरं विरंचिने चिरं विरचिः ॥ २॥ 

विरेचिब्रूह्या द्विपरा्ावसानं यावेस्सवैमूतापिक्षया चिरं पष्ठतीति प्रथमम । अपरं तु 
आब्रह्ममुवनाष्टोकाः पुनरावतिन ईति श्रवणाने चिरं विरेचिरिति ज्ञायते । तस्यायुषः 
परिमित्तलात्‌ । अथ साकारता सखसतारकाप्षि । सेति तच्छब्देन रामस्य या साकारता 
सद्यसतारका । तारकेण सहवतंमाना सतारका । स्या सती सतारका सलयसतारका । स~ 
यमवाधिते विज्ञानमयं तारकं यदर्य तद्रपे्यथैः । रामपक्षे एतत्‌ ॥ कृष्णपक्षे तु-- 
साकारतासयसतारकास्ति । या कृष्णरूपिणी साक्रारता सा सती स्वैव वकषमाना ! नि- 
वद्धः ! कभूता । असताप्का । तारकाभिः सहवतैमानं सतारके व्योभ, तत्न विधते 
यस्याः सा अस॒तारका ! व्योमापि यत्थां ठीयते इतः प्ररं नियदं किं वर्णनीयमिलयर्ः । 
चिरं विरंचिरिःयादि पूर्ववत्‌ ॥ 


अथ रामहृष्णास्या या मायामवष्टभ्य साकारता स्वीकृता तस्याः स्वरूपं समाक्षरया 
रथोद्धतयाह- 


तामसीयप्तति सद्यप्रीमता माययाक्षमप्तमक्चयायमा । 
भाययल्मत्तमक्षयायमा तामसीत्यसति सत्यसीमता ॥ ३ ॥ 


रामकप्णविरोमकाव्यम्‌ ] १४९ 


असति सत्यसीमता तामसीति । अस्ति शुक्तिकार्जतवदसये परपदे सथयसी- 
मता सयत्वमयीदा तामसी मायेति ! अथास्या अतयत कार्यवश्ादनभयत इयाद--माय- 
येति। यथा मायया कृत्वा मा क्ष्मीः अयमा न विदयते यमो नियमो यस्याः सा तथा । यौग्ये- 
योग्ये वा कुत स्थातव्यं कियत्कार स्थातव्यमिति ्षणमङ्गराया रक्ष्या यमो नियमो 


नादिति । उत्तरक्षेणे बाददद्चनाद्धमरूपतेलर्थः । कथेमूतया यथा । अक्षमसमक्षवा 1 
न क्षमं अक्षमं समक्षं यस्याः सा तथा । तस्या मायायाः स्वकूपे विचार्यमाणे समक्ष्वं 
न प्राप्रोति प्क्षणेनेव नदधतीयुक्ततात्‌ । यतः पररमालाज्ञानकूपो मायालज्ञानरूपा सा 
कथं व्रह्मसतमक्षतां याति । यतो ज्ञानमज्ञानस्यैव धातकमिदर्यः । एवमुमयत्ापि सममिति 
समाक्षरपदद्वयम्‌ ॥ 

एवमविदयायाः स्वरूपं निषूप्येदानीं वियारूपं विषमाक्षरया शालिन्याह-- 

का तापध्री तारकाया विपापा बेधा विद्या नोष्णक्तत्यं निवासे । 


सेवा निलयं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्ची पताका ॥ ४ ॥ 

अत्र निविषंसार्तापतनी कास्तीति विचायेभाभे चेवा विधास्तीति। तरिःप्रकारा वेधा 
ऋग्यजुःसामात्तिका । ननु ताहि न कर्मकाण्डं विधाशन्दव्यपदेद्यम्‌ । वियां चाविद्यां च 
यस्तद्वेदोभयं सह यादयक्तत्वादियाशद्रयाह । किंमूता वेधा विया । तारकाया । तारकं परं 
ब्रह्म श्रीरामाद्यमायं श्रे्टला्निकूपणीयलेन प्राप्तं यस्याः सा तथा । उपनिषद्धियासि- 
केल्य्थः ! पुनः किं्रूता । विपापा विगतं पापमज्ञानं यया सा तथा । अथ तस्याः पपो- 
पश्चामकते दष्टाम्तमाह--निवाते नोष्णकृल्यमिति । नितरां वासो य्मित्निति निवासः 
श्ीतटच्ययादयपस्कछरतं ग्रहं तस्मिद्ुष्णकृत्यं संतापमवेनं नाति । तद्वदवेदाथेपरिशीटनेन 
वरिविधतपोन्मठनमियथैः। रामपश्चे चेतचज्जेवम्‌ ॥ कृष्णपक्षे त॒--कृष्णमाक्तसहक तेव विया 
अन्ञाननादाकर््रयाह- सेक निलयमिति ¦ विषातरेऽनुष्टतरिऽरजुनाय जह्यणे वा कृष्णनोया 
नियं सेवा पापावियाकारता्ली भवति । कष्येन नोया प्रेधमाणा नियं सेवा अन- 
न्यभक्तिः सा पापं दुःखं तन्भूठमवियाकातेऽज्ञानं तदुभयमपि नाशयति । तदुक्तं भगव~ 
द्रीतायाम्‌--^मक्लया त्वनन्यया रक्य अहमेवविधोऽजंन । काठ दरष्टुं च तत्वेन प्रवेष्टुं च 
पस्तप ॥> इति । अनन्यभाक्तेरेव कष्णसाक्षा्कारे निमित्तमिति सदषटान्तमाह--कि- 
भता सेवा । पताक्रा 1 पतकेव पताका । यथा गरूडठाञ्छनाङ्किता कष्णध्वजपताका 
टष्टमात्रैव आगतः कृष्ण इति साक्षात्कारं व्यनाक्ते तद्वदनन्यभाक्तेरपीयथंः ॥ 

अथ प्रथम मायापरमात्मनः समक्षं स्थातं न रक्रोतीति स्वरूपानुसधानेन मायाय- 
स्तिरस्कार श्युक्तम्‌ । तता्मन्ञाने महानायासः । श्रीरामतेवया ठ॒विदाप्र्निस्तया 
तत्कारमेवाज्ञाननियत्त इति विषमाक्षरयेन्द्रवज्ञयाह- 

श्रीरामतो मध्यमतोदि येन धीरोऽनिश्नं वदयवतीवेराद्भा । 


द्रारावतीकस्यवदं निरोधी नयेदितो मध्यमतोऽपररा श्रीः ॥ ९ ॥ 


१९० काव्यमाडा ] 


वा इयथवा स पुमान्धीरः चेनानिजं श्रीरामतः मध्यमतोदि ्रीरामतो निमित्तमू- 
तान्मध्यं मध्येऽवमासमानं प्रपतराद्यमतोदि नारितम्‌ । सएव धार इयथः । 
किंभताच्छीरामतः । वद्यवरीवरात्‌ । वदं नेतुं समर्थं वद्यं रूपं तद्वती जानकी तस्या 
वरात्‌ । मैरिलर्थः 1 कृष्णपक्षे तु--निरोधी पुमान्मध्यं जञ चिदचिद्रन्थिस्वरूपं मनः 
दूतः प्रपतराद्धारावतीवद्यवशं नयेत्‌ । वायुनिरोधीन्द्ियनिरोधी च पुमान्द्ारावलया 
वदयस्तन्नासक्तः छृष्णस्तत्र वरं नयेत्‌ । योगेन वैराग्येण वा चित्तं निरुध्य श्रीकृष्ण 
एव एव वे नयेदियथैः । तत्र किं मवतीयाह--अतोऽस्मादुपायाच्छीमोक्षरठक्ष्मी- 
ए्मराश्थरा भवति 1 अन्यथा मिरोषवानपि विद्रैमिमूयत इयथः । उक्तं च--तथा न 
ते माधव तावकाः कचिद्धूदयन्ति मागात्‌ इयादि ॥ 

अथ कथप्रारम्भः--तत्र विश्वामित्रः स्वयज्ञपैरक्षणाथं रामं याचितुं दशरथं अयगा- 
दिति विषमाक्चरया रथोद्धतयाद-- 


कोरिके तरितपति क्षरव्रती योऽददाद्भितनयखमातुरम्‌ 1 


रन्तुमाखयन तद्विदादयोऽतीतरकषस्ि पतश्रिकेरिको ॥ ६ ॥ 

यः क्षती द्वितनयस्वं कौरिकेऽददात्‌ । करेषु सवैषु भूतेषु त्रतमभीप्ितपूरणं येन 
तथाविधो दशरथो द्रयो्तनययोः समाहाग द्वितनयं तदेव स्वं धनं कौरिके विश्वामित्रे 
दत्तवान्‌ । ननु प्राणाद्पि प्रियतमं पुत्राल्यं धनं विश्वामित्रां केन निबन्धेन दत्तवानि- 
यास्ङ्भयाह - किंभूते विश्वामित्रे । नितपसि च्रिःप्रकारकं ्ियुणात्मकं प्रसादक्षोभसमर्थं 
तपो यद्य स तथा । तस्मिन्किभरतं द्वितनयस्वम्‌ । आवुरम्‌ । पि्रोषियोगादि्यथैः ॥ 
कृष्णपक्ष तु--्री र्कः परीक्षितं भ्रति वक्ष्यमाणं कृष्णकथोदेशमनुवदति--भो आस्वयन, 
आ समन्तात अयनं गतिः परमाथेगतियैख तथाविधः परीकित्‌} तद्धितछृष्णो ऽतीत्रक्षसि 
न विद्यते तीतर रक्षः यस्मात्तदतीव्ररक्षस्तस्मिन्पूतनाद्ये । तथा पतश्चिकेरिकौ पतनी 
पक्षी वकामुरः, केशी हयरूपी दैयः, तयोः कुः पाथिवच्षरीरं तस्मिन्नादयो ऽस्ति । आसम- 
न्त्या कृपा यख स तथा । पूतनाबककेिशरीयणि कृष्येवातागयदिदर्थः । किं 
कुम्‌ । रन्तुं कीडां क्म्‌ । क्रौडाछ्ठेनेय्थः ॥ 

अथ विश्वामित्रेण सह रामं प्रस्थितमाकण्यंराक्षसास्ताटकां प्रेषयामासुरियाह-- 

रम्बाधरोरु चयरम्बनासे त्वं याहि याहि स्षरमागतान्ञा । , 

सातागमा सक्ष हि याहियात्वं सेना बं यत्र रुरोध बारम्‌ ॥ ७] 

भो टम्वाधरोर, लव क्षर वादि। भधर उर च अधरोरु। ठम्बपधसे याः सा ठम्बाध- 
श तसयाः संवाधन । तथा किते । जयकम्बनापे । चये ठोकचये ठम्बी नासा यत्याः 
ता तवानघ ल क्षर नाशयाग्यं मानुषेहं समं याहि याहि 1 आद्रे वीप्तितद्विरक्तिः। कि- 
भूता त्वम्‌ । मागतज्ञा 1 भागता प्राता आज्ञा रावणाज्ञा यया तथा 1 कृष्णपक्षे श्रीकृष्णं 
गोकलस्ितमाकण्यं कंसः पूतनामज्ञापयति--दे पूतने, तवं तत याटि। बलं पुरुषार्थं रक्ष! 


रामङ्ष्णविलोमकाव्यम्‌ । १९१ 


तत्न केल्याह--यत्र सेना वां रुरोध । इनेन स्वामिना नन्देन सवर्तमाना यदोदा वालं 
कृष्णं रुरोध रुद्रा आच्छय स्थितवती तत्रेयथैः । कुत एतावन्तं विश्वासं कृतवती- 
व्ाह--हीति निश्वयेन । ज्ञातागमा ज्ञात आगमो यया सा! कोऽपि वारुधातार्थं भ. 
यास्यतीति संभावयन्तीयर्थः ॥ 
अथ तादकया सह शुपेणखापि तमागतेाह-- 
छड्ायना निगमा धवारा साकं तयानु्यमानुकारा । 
राकानुमा य्न यातकंसा शावाधमागलय निनाय काम्‌ ॥ ८ ॥ 
लङ्कायना तवा साकं निदगमामूत्‌ । उद्कायामयनं गतिस्याः सा शरषगखा तया ता- 
डकया साकं नियगमामूत्‌ । नियं गच्छतीति नियगमा । पथंटनातक्तामूदियर्थः । 
अनुन्नयमानुकारा । न नुन्नः प्रेरितो ऽनुन्नः स्वतः प्रदत्त एवंविधो यो यमः कृतान्तस्तद्व- 
दनुकारो यस्याः सरा । निष्छेपेलथैः। किंमूता। घवाशा धवविषयिणी आशा यस्याः सा 
तथा 1 रामं भतीरमपेक्ष्यमाणा ॥ कृष्णपक्षे--दावाधमा अगल काठं निनाय । रवप्रियाः 
श्लावाः कव्यादास्तेष्वधमा वाठ्वातिनीं पूत्तना आगय गों प्राप्य काठं खभ्रासकं कृष्णं 
निनाय प्राप्तवती । ननु राक्षसी गोकुलान्तगैता त्रयः किं पूर्वै न निषिद्धेयाह--ययतो 
राकानुमा । राका पूथिमा तया अनुमीयते सा । प्रथमं राकावदतिुन्दरं रूपं धृतवती त- 
दाक्षिण्येन केनापि रृहान्तरमैमनेनाक्षप्ता । नन्विति निधौरेण । यातकंसा । यातोऽन्तरितः 
कसो यस्याः सा तथा । पुनः कंसेन न ट्टा । छष्णमप्रस्ता सती विपन्ना इयथः ॥ 
अथ विश्वामिनस्य यागव्यवस्थामनुष्टवाह-- 
गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः । 
तामसताक्षरतातीते ये रविरध्वजाधिगाः ॥ ९ ॥ 
गाधिजो विश्वामितर्तस्थाध्वरो यागस्तत्र वैरं येषां ते खरदूषणादयस्ते अतीता 
रातेण ते हताः । देदादिप्रपव्चमतिक्रम्य गता ईइयथेः । किमूताः । रक्षसा रावणेन 
मताः स्वसंमानेन प्रसिद्धाः ॥ कृष्णपक्षे -पूतनावधमाकण्यं कंसेनान्ये बकढठणावर्तादयः 
द्रेषिताः इयाह--तामसाक्षरतातीते छृष्णे सति ये रविः प्रेषिता दैत्या ते अध्वजा- 
पिमा आसन्‌ । तामसाहंकारिणासमन्तादुत्पन्नायाक्षरता प्रपव्वात्मकता ततोऽप्यतीते 
परह्य कृष्णे सति दैत्या रावैः कंसनिदेशशव्दैरगतास्तेऽध्वजाधिगा गोकुछ- 
मार्मयाने जाता या मधिर्मानसी व्यथा तां गच्छन्तः प्राप्ताः । महो गोठ गत्वा प्रप- 
त्रातीते छृष्येऽस्माभिः किं कव्यम्‌ । पूतनावन्मर्तव्यमिति पयाकुठचित्ता आसनित्यथैः ॥ 
भथ मुनिभिः केवरं रामापेणवुच्चा कतस्य यागस्य प्ररंसामाह-- 
तावदेव दया देवे यागे यावदवाप्तना । 


नाप्रवादवया गेया वेदे यादवदेवता ॥ १० ॥ 


१९२ काव्या | 


देवे सधुनाथे दया कृपा प्रीतिस्तावदेव संभवतीति। यावयागेऽवासना यागे ्रियमगिऽ्वा- 
तना सगीदिभोगपराप्तये इच्छराहि्यम्‌। तस्मात्फरराहियेन यो यागः स रामप्रीतये भवती- 
लैः ॥ कृष्णपक्षे कृष्णे परह्मस्वकूपतामवधारयन्तो दैव्याः पुनः परामर चक्र रिव्याद-- 
यादवदेवता कृष्णमूि्वैदे उपनिषद्धागे या गातं निरूपयितुं योग्यान तु साक्षात्कारं कवैमथवा- 
न्येन निरूपयितुं न शक्यते दयाह-नासवादिति। अषसंबन्धि आसवं प्राणातमकं रारीरम्‌ । 
अवेद्युपसगोऽवटक्षणत्वयोतकः । तथा चावरक्षणान्मनुष्यदेहार्काराचहि निरूपयितुं 
सक्यते । एवं प्रथमं तस्य विरूपणासंभवे तस्य हननमस्मामिरसंभावितमेवेयथैः । वस्तु- 
तस्तु आपवात्‌ । आसवादिति मदजननवस्तुमा्रोपठक्षणस्‌ । तस्मान अवया न ज्ञेया । 
ततनिमित्तमा्तवाहयेसर्ैः । अवयेति अवयायते इूयवया 1 (आतोऽनु कः" इति 
कुः । पश्ाद्यप्‌ । अवपूर्ैको यात्तिरेतिश्च क्ञानाथेः ॥ 

अथं स्वयंवरदर्चनार्थं कौरिकेन सह जनकं प्रति गतो रामस्तत्र किं कृतवानियादह-- 

समाख्ये मञ्चमनेन चापं कीनाश्चतानद्धरषा रिखशैः । 
रोखारिषारुद्धनताशनाकी पञ्चानने म्चमये खमासः ॥ ११ ॥ 

अये श्रोतः, अनेन रमेण सभासु शिठाश्चैः सह चापं भम्‌ । समासु स्थितासु शि- 
कवटा जानकीविषयिण्याशा येषां ते रिखाशाः राजानस्तैः सहं॑चापं भक्तम्‌ । न के- 
वरे चापं भनम्‌ । राजानो मया मसमनोरथाः कृता इयथः । कीनाश्चतानद्धरुषा कीना- 
रस्य भावः कीनाशता यमरूपता तया आनद्धोऽभिनिविष्टो रावणस्तस्य रुषा कोपेन । 
प्राचीनवेरानुबन्धिनिमित्तेन पूर्वं धनुरुद्धँ परवत्तो रावणो धनुषाधः पतितः, परु न हत 
इति रुधा कोपेनेवेयथैः ॥ कृष्णपक्षे-गोवर्षनेद्धरण इन्धो ऊाधवं प्राप्त इयाह--पञा- 
नने नूरिहे छृष्ये स्वभासः स्वप्रतापान्पन्नभये निःशङ्कं यागं कारयितुं प्रत्ते सति रैका- 
शिषारुदधनताशनाकी दृटः शैठस्य गोकधेनस्याशिषा अभीष्टपूरणेन रुद्रा रोधं प्रापिता 
अतएव नता भमा हविग्रहणेच्छा यस्य तथाविधो नाकी स्वर्गाधिपोऽभूदिव्यर्थः । यो 
गोवेधनमूधरं करधृतं ठीलाम्बुजन्मापितं कृतवा सप्तदिनानि नाचठदपद्ोपाश्च घोरापदः। 
यश्चक्रे निजशासने हरिविरिष्याखण्डलादीन्ुरानुहृण्डागपि सोऽवतानगदिरं मोपाराजो- 
हरिः)" इति श्रीभागवते दशमस्कन्धे ॥ 


अथ स्वच॑वराथंमागतानां राज्ञां व्ैयन्नाद-- 


न वेद यामक्षरभामसीतां का तारका पिष्णुजितेऽचिवादे । 
देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥ १२॥ 
यामक्षरमामसीतां उको न वेद्‌ । अक्षरमविच्युतं माम सौभाग्यं यस्याः सा अक्षरभा- 


म्नी सा चो सीताच तां न जानातीत्यथेः । अविवादे विष्णुजिते का तारका विष्णना 
रागचन््रण [जतं विप्णुजितें तस्मिन्विष्णुजिते अविवादे सैसंमते सति का तारका ता- 


रामङृष्णविलेमकाव्यम्‌ । १५३ 


रकातवं का प्रा्रोतील्यथैः ! तारकासंवन्धस्तु चन्द्रं विनान्येन सह न मवति। प्रकृते रापचन्दरेण 
सह सीतैव तारकालं प्रप्ुमरति । नान्येनेखथैः ॥ कष्यपक्ष-गोडुछोपरि ्षव्धस्येन्द्रस्य 
न किचिचठतीवयाद--पीमरो भारः सीममारः सीमा गिरिमर्यादा तस्या भारक्षमश्वासौ 
यादवश्च तेन देवशकया अविते रक्षिते गोकुठे जिष्णेदिनद्रस्य शिखावर्षणादिविकारता 
कान कापीलय्ैः # 
अथ धनुष्रि भत्रे सति जानक्या रामो वत इयाह-- 
र [१ भि = 
तीत्रगोरन्वयत्रार्यो वेदेहीमनपतो मतः । 
तमसो न महीदेवर्योचायन्वरगोचती ॥ १३ ॥ 
तीत्रा मावः किरणा यस्येवेविधस्य तीत्रगोः सूयैस्यान्वयं वंशं त्रायन्ते तेऽन्वयनाः 
पुथेवंसाभिमानरक्षका दिटीपादयस्तेष्वयेः श्रेष्ठः सूयैवंशाचेकरणे रामः वैदेहीमनसो मतः 
जनक्या मनःपूके वरतः । धनुःपणवन्पेनेययेः ॥ छष्णपक्षे-बघ्यसत्र प्रति गतः कृष्ण- 
स्तैने मानित इ्याह--अव्रायन्वरमोतती ष्णः अनर वदह्मसत्रे आयन्प्राप्तः चय भाग्य 
कालिन्यो गाव एव त्रतं परिपल्तितेनोपस्थितं यस्यासौ मोती ष्णः तमसोऽकाना- 
न्महीदेवैत्रद्यणेने मानित इत्यध्याहारः ॥ 
अथ जानक्याः पारपराधिकं स्वरूपं व्णयन्राद-- 
वेद या पयपरदनं साधारावततार मा । 


मारता तव राधा स्ना नन्द सदयप यादवे ॥ १४॥ 
साधारा मा अवततार । भआधरेण विष्णुना सह ठक्षमीः अवतारं चक्रे । ताका।या 
पद्म्दनं वेद पद्ममेव सदनं मधिवासस्थलं ३ेद्‌ ज्ञातवती । अनेन ठष्षम्याः पूणीवतार इति 
सूचितम्‌ । भथ वा प्नं विष्णोश्वरणकमलं तदेव सदने विभ्राम्य जानातीति ॥ कृष्ण 
प्क्ष-अथ कापि गोपिका नन्दं प्रति राधायाः वैद्ूल्यं वदति--मो सद्यप गृदायीश्च 
नन्द, सा तव राधा । सेति तच्छब्देन विदितशृत्तान्तेति सूचितम्‌ । तथा यादवे सवे कष्णे 
मारता मदनरूपता इयेवं समाचारोऽस्ि । अनेन ष्णस्य वयःसंवन्धिनी वर्णिता भवति ॥ 
अयेश्वरस्य धनुक्गमाकष्यं परडुरामोऽभ्यगादियाह-- 
दौवतो हननेऽरोधी यो देवेषु दृपोस्वः । 
व्यो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥ १५ ॥ 
रृपोत्छवः शैवतो हनने असोधी । तपस्य आगतस्य दश्चर्थस्योत्तवो यस्मात्स एपो- 
त्वौ समः शिवस्य पक्षपातीति शैवः परुरामस्तस्माच्छैवततः इनने कोपाविममिऽप्य- 
रोधी न सेध प्राप्तवान्‌ । अकण्ठितशक्किरासीदिय्थः । विमानस्यितेषु देवेषु पदयत्सु 
सत्यु ॥ छष्णपक्षे--अथ कृष्णस्वरूपं धेनुक्वधं चाह--यः वैदेऽस्ति वेदे प्रतिपादितो- 
ऽस्ति त दषु वत्सपोऽमूव । अनेन वतसपेन कृष्णेन धीरो धेनुकः अवरः अपताध्यैप्तज्जा- 
तीयैरन्यैः सह हतः । मारित द्यथैः ॥ 
4 © 


१९४ काव्यम । 


अथ परह्वरामो रामं प्रति सक्रोधं वदति-- 
(4 [न च 
नमोपगोऽपि क्षर मे पिनकेऽनायोऽजने धर्मधनेन दानम्‌ । 


नन्दानने धर्मधने जयो ना केनापि मे रक्षति गोपगो नः ॥ १६ ॥ 

भो क्षर नश्वर, मे पिनाके तवं नगोपगः असि ! यथपि खया जी घनम तथापि म~ 
दानते धनुषि नगस्य प्वै्स्योप समीपे गच्छतीति नगोपगः पाषाणत्तननल्योऽपि । मदीय- 
धलुपोऽतिगुरुतवेन निशवेष्टो मवसीयथैः । एवमेताद्ये त्वयि जनकेन यत्कन्यादानं इतं 
तदयुक्तमियाई--धभेधनेन कन्यारक्षणेन अजने यानं सः अनायः! अजनोऽदानपाच्रम्‌। 
एवं अदानपात्रे त्वयि यद्दानं कृतं सः अनाथः नयो नीतिप्तत्सेवन्धी नायः, न नायः म~ 
नायः । अनीतिरिदधैः ¶ कष्णपक्षे-दैयवधं दृष्ट नन्द्‌ः कृष्णं स्तोति--मोः छृष्ण, तवं 
नन्दानने नासि । नन्द एव आननं गुख्यौ यस्मिन्गोकुठे तस्मिन्‌ ना पुरषः परमात्मा 
अपि।वठवछात्‌ । अतएव किठक्षे नन्दानने । धर्मधने जन्मान्तरीयधमैरक्ञिते तस्मिस्तथा 
नः अस्माकं जयोऽपि त्वमेवासि । केनापि सुकृतविपकेन गोपयः गोपविरेषेण वतमानः 
सन्‌ मे इति मां रक्षि ५ 

अथ रामं राज्याधिकारिणं दृष्ट कैकेयी सापलमावं दशैयतीयाह-- 

ततान दाम प्रमदा पदाय नेमे रुचामशवनघुन्दरक्षी । 

क्षीरादघं न खमचार्‌ मेने यदाप दाम म्रमदा नतातः ॥ १७ ॥ 

आमस्वना अपरिपक्रवचना तथाविधा सुन्दराक्षी कैकेयी पदाय राज्यप्राप्ठये यदम 
निवेन्धकार्णं ततान विस्तारयामास। स्वपुत्राय राज्यं देयमिति दश्चरथाय निषैन्धं चकारे 
यथः । आमस्वनेति पदेन नेदं मातृकृयमित्ति सूचितम्‌ । अथ कर्थं दाम ततनियाह--मे 
र्चा न रचा दीया इमे रामादयः पदयोग्या न भवन्ति । तया तस्याः कं ठोकिकं भयं 
नास्तीयाह--ग्रमदेति । प्रकृष्टे गवो यस्या; सा तथा ॥ कृष्णपक्षे--अथ कदाचिच्छृष्णेन 
दपिभाण्डे भगे दुग्धनारे जति यक्षोदायाः अतिश्रमोऽभूदियाह--प्रमदा योदा. क्षीरा- 
रसकाशादसुं भाणमपि स्वकीये न मेने । यथा क्षीरे ममता तथा प्रणिमा भूदियथः । 
अय छृष्णवन्धनाय बहाम आप प्राप तद्चारु काथक्षमं न भवतीति मेने। अतः दामपूर- 
णहेतोनेता नम्रा । परिश्ान्तामूदियरषैः ॥ 

अथं वनवासार्थं समे प्रस्थिते सति अहव्योद्रारणप्रसङ्गमाह- 

तामितो मत्तसूजामा शापादेष विगानताम्‌ । 
तां नगाविषदेऽपसिा सात्रासूत्तमतो मिता ॥ १८॥ 
गा ति रमया 
| £ ूत्रामा इन्द्रः रापाद्धिमानतां इतः 

गौतमङृताव्‌ विगानतां , सटृछलमगत्वादिरुक्षणां प्राप्तः ॥ ऊष्णपक्षे--पूैश्टोके यशोदया 
ष्णः दाम्ना वद्ध इति निरूपितं तत्न यमलाजुनोन्मूकनप्रतदगमाह- तां न्यवस्यामतुमूय 


रामकृष्णविलोमकाव्यम्‌ । १९९ 


नगाविषे कृष्णे सति यशोदा मात्रा अपाक्चा तथा उत्तमतो तिता अभूत्‌ । न गच्छत्तौ 
नगौ स्थावरौ इक्षो यमलाञ्चैनौ तभ्यां अविषमसतं मोक्षः तद्दे छष्णे सति योद - 
मात्रा दधिदुगषादिविष्येधु भपाद्च अनिरवैन्धा सत्री उत्तमतः अछकरिककरम कैः क. 
- ष्णान्ता समर्यादामूत्‌ ॥ 

अथ द॑णखायाः प्राप्तायाः नापिकानिक्न्तनं कृतमिति शालिनीछन्दसाह--~ 


नपतिवयापन्नपा्ञाविनोदी धीरोऽनुत्या पसितोऽय्याविगी्या । 


त्यागी विद्यातोऽसि स्यानुरोधी दीनोऽविन्ञा पा्प्यावसाना ॥ १९॥ 

युप॑णखा तावच्नासावयापत्रपाप्ति । नात्ता नातिका तस्या भवयं विगानं छेदरक्षणं 
तत्र अपना निरैनासिति । लक्ष्मणस्तु आक्ञाविनोदी आक्तया रामाज्ञया विनोदो य्या- 
तिविनोदी | तथा धीरः उदात्तः श्रीरामस्ु॒ अनुया शुप॑णलाङृतया स्तुया उपालम्भेन 
अदयाविगीला अकीर्तिद्यापरनेन सस्मितोऽभूत्‌ ॥ ङृष्णपक्षे--नाददज्ञापाडुन्मोचि- 
ताभ्यां ऊुवेरपुत्राभ्ां स्तः कृष्स्तौ प्रति खरूपमाह-अहं वियातः ्ञानतस्यागी 
्ञानश्रदौऽस्मि । तथा सयानुरोधी सयं परत्रह्म तत्र अनुरोधोऽयासक्तियेस्य स तथा । 
लोकस्तु दीनः विषयसुखासक्तोऽस्ति । अविक्ञा अविद्या ठव परात्रपयावक्ताना प्च ज्ञान. 
पात्रं मद्धक्तप्तखय पया पृद्धतिक्ञानमार्मनिषटलं तेनेवावसानं नाश यस्याः सा तथोक्ता । 
एवं सत्ति शापनिपुक्तिः क्रियत इयर्थः ॥ 

. अथ पच्चवटीवने सपरिप्रहे रमे कृताधिवासे सति किंचिदपूवे जातमिचाद-- 

संभावितं भिश्चुरगादमारं याताधिराप खनधाजवंशः । 

दावं जघान खपर्धिताया रज्गादगार्षुमितं विभाप्तम्‌ ॥ २० ॥ 

भिश्च संभावितमगारमगात्‌ । भिश्वहपधरो रावणः संभावितं पूर्वै निमौयकतवेन ज्ञातं 
अगारं प्चवदीस्यछं अगात्‌ ततः सखमधाजवश्चः याताधिः सन्‌ आप । सुतरां अनधः निष्णपः 
एवंविधोऽजवंसो ब्रह्मवैरो रावणः यातो गतः आधिश्चिन्ता यस्य जानकी च्छटा निशितः 
जानक्रीं प्राप । निष्यापरवेोदक्नोऽप्येतादशं निन्यं पापकर्माकरोदिदयाश्वयौदिति सू- 
चितम्‌ ॥ ऊष्णपक्ष--पूर्वोपकान्तः कृष्णो रक्ा्रह्गस्थानात्सकाशात्‌ शवं चिन्तयापूवैमेव 
गतप्राणं कंसे जघान । किंभूतम्‌ । अगारघुभितप्‌ । अमारं राजकीयपरिवारस्तस्मिन््- 
भितं सक्रोधम्‌ । एष चाणूरघाती कृष्णो वहिः कथं न निःसारयत इति । पुनः किंभूतम्‌ । 
विमासं विच्छायं सतकान्तिम्‌ । सथोऽप्रतचिहयुतमिदर्थः। अथ कस्माद्धेतोजेघनेयाद-- 
खपताधितायाः । अपराधिनो भावः अपलधिता सुतरामपराधिता तस्यास्तथा । पिद 
निर्वन्धाश्रजहननपूतनादि कूटस्वनादयो येऽपराधास्तत्कटैतादियथैः ॥ 

अथ भूगयापरदत्तस्य यामस्य जानकौीमपर्यतो निर्वैदमाह-- 

तयातितारखनयगतं मा सोकापवादद्धितथे पिनाके । 


केनापि यं तद्धिदवाप कालो सातंमयानखरतातियातः ॥ २१॥ 


१५६ काव्यमाख । 


तया मागतं तथा जानक्या मेति धिक्‌ शैव गतं निष्क्रन्तम्‌। अथ सा स्वतो न्‌ गता. 
वछात्कारेण नीता भविष्यतीलयाह--किंभूतया । अतितारस्वनया । उनचराकरोशमान- 
यापि ! एवं तस्यां गतायां पिनके ऊोकापवादद्ितयं जातम्‌ । पिनाके परुषायोभिषठाने 
लोकापवादद्वितयं अज्ञानेन श्वगध्रष्ठतो धावनं सीहानिश्रेति अपवाद्द्वितयम्‌ जातमिययः ॥ 
कृष्णपक्षे--कंसहननास्पैरद्माह--यं कंसं केनापि प्रकारेण काठः छतान्तापमः 
कर्णः अवाप । ननु परन्रह्मस्वरूपस्य कृष्णस्य कँसद्वषः कथमिलयाह--किंभूतः काठः । 
तद्वित्‌ तदुप्थिते कंसनिवन्धनं वेत्तीति तद्वित्‌ । अथ स कः प्रकारस्तमाद--किभरतः 
कालः! मातंगथानस्वर्तातियातः । मातंगः कुवल्यापीडस्तस्य यानं धावनं स्वरश्च तच्या- | 
करोास्तमतिठद्घथ यातः 1 कुवखयापीडं कोचन्तं मारयित्वा खं प्राप्त इयथः ॥ 


अथ रामस्य पुनजौनकीं प्रति निरवेरोक्तिमाद-- 
शवेऽविदा चित्नकररङ्गमाला पश्चवदीनर्म न रोचते वा । 


वातेऽचरो नर्मनटीव चापं छामागरं कुबचिदाविवेश ॥ २२ ॥ 

भो जानकि, विद्‌ अज्ञानेन मया सद्‌ पच्चावटीनम न रोचते वा \ येन त्वं गतास्ी- 
यर्थः ! अथ तदेषाज्ञानं प्रकटयन्राहु--दवे श्वीप्रेयरक्षसे चित्रङ्कर्माठास्तीति माया- 
सरगमजानता । मयेयथैः ॥ छ्ष्णपक्ष-कृष्णस्य सामर्थ्यं कंसहननात्पूतैमेव प्रकटीमूत- 
मियाह--यः कृष्णः वते वालयामतदैये ठणावते अचरः अचछोऽपरत्तथा ऊामागरं कुन- 
चिदाविवेज्ञ । छामा पूतना तस्याः गरं विषे नैवे कीडामात्रमिव कुत्रचिदाविवेश! न 
कृष्णे भनेन वाल्ये एतावन्तं पुरुषायै कृतवान्कि पुन्यौवने इति सूचितम्‌ । एवमेत- 
भये नह विमिव । नमैनटी चापमिव नटी नतेकीचापं भूमङ्गमात्र द्शैयति । 
तद्दियथः ¶ 


अथ जानक स्कन्धे गृहीत्वा सतं नियत्य रावणस्य जटायुना साक सद्तोऽभू- 
दिति रथोद्धतयाह-- 


नेह वा क्षिपसि पक्षिकंधरा माहिनी खमतमत्त दूयते । 
ते यदूत्तमतम खनीहिमाराधकं क्षिपति पक्षिवाहने ॥ २३ ॥ 


_ जयायुः रावणं प्रति वदति- भो स्वमतमत्त, इयं मारिनी दूयते ! स्वमतं स्वा्रह- 
स्तेन मत्त उन्मत्त स्वाग्रहमेव करोषि परकीयविचारं न शणोषि । अपावधानत्वादि- 
यथः । माटिनी अतिसुकुमारा जानकी दूयते केशं परापरोति । किंभता पक्षिकंधरा 
पक्षिणि स्वपक्षपात्तिनि मयि कैथरा मन्या यस्याः तातां दह मस्स्यनि न क्षिपसि वान 
सुत्रति वा । तदं सङ्गमिण मोचयिष्यामीति तादपर्याषः ॥ कृष्णपक्षु- क सवपे छते 
उद्धवा एदयः कृष्णं स्वुवन्ति-भो यदूत्तमतम, स्वनीछिपाराधकै स्वस्य नी- 
॥रमा त मारधयतीति स्वनीलिमाराधकं पुरुषं ते पक्षिवाहने क्षिपसि । यदुषु उत्तमतम 
तम तदस्ति ऊु्ौणं पुरुषं ते पक्षिवाहने गरुडः तस्मिन्‌ क्षिपति आरोहयति । 


५ 


रामकृष्णविखोमकाव्यय्‌ । १९७ 


गरुडारूढं कृतवा वैकुण्ठं प्रति नयसीदय्ेः । एवमपरोक्षमावनया एतत्फछं कंसस्य प्रीम- 
ताक्षात्कारे अ्रकृत्तस्य सुक्तिरियन् किं विजमियधः ॥ 
ततो जय्रुव्चनानानकीशचद्धि टन्ध्वापि दक्षिणतश्चछितस्य रामस्यावस्यामाह-- 
वनान्तयानखणुवेदनाघु योषाग्तेऽरण्यगताविरेधी । 


धीरोऽवितागण्यरते शृषा यो सुनादवेणुखनयातनां वः ॥ २४ ॥ 

स रामः योपासरते वनान्तयानस्वणुवेदनासु अणण्यगताविसेधी अभूत्‌ । योषां जा 
नकीं विना वनान्तेषु यानं परिभ्रमणं तत्र महृष्किशप्राप्तावपि सुत्तरामणेदनाड । विवेकेन 
ठद्मणकृतेन सान्त्वनेन च इधक्छेशेषु जातेषु सत्सु अरण्यगताः वानराः अक्रोधनो 
मित्राणि वयस्याः यस्य च्रीवेदनासूद्धूतासु सतीषु वानरैः सह सद्यं यनात तेन विश्ना- 
न्तिरमूदि्ययेः ॥ कृष्णपक्ष-छृष्णे विहाय गोकुठं मधुरं मते साति विरहवित्ना गोप्य 
मिथः प्रोचुरि्याह--अगण्यरते धीरः वः अविता इति । खषा गणयितुं संमावयितं योग्यं 
गण्यं न गण्यं अगण्य अश्मध्यं कः्जया सह रतं तत्र धीरः निरेज्जतेन प्रवृत्तः कृष्णः 
वः अविता पुन्मोक्रुलमागय रक्षिष्यतीति सषा अस्यं॑तत्ृतः सुनाद्वेणुस्वनयातनां 
कंन स्मरतीयध्याहारः । सुष्टु नादो यस्यासौ सुनादः एतादसः वेणुस्तस्य स्वनस्तेन 
कृतां यातनां दूर दविणुस्वनमाकण्यै यावक्कष्णद्ैनं तावत्पयैन्तं या यातनाविरहृदुःलम- 
स्माकं किं पुनस्तस्मिन्‌ परदेशं गते सतीति करं न समरतीदयथः ॥ 

अथ पूशछोके अणुवेदनास्विति पदेन महति दुःखे सति कथं विश्रान्तिरियाह-- 
किंनु तोयरता पम्पा न सेवा नियतेन वै । 


वैनतेयनिवासेन पापं सारयतो नु किम्‌ ॥ २५॥ 
पम्पा तोये रसः स्वादुता यस्याः सा तोयरसा एवंविधा पम्पा किं नास्ति । भस्येवेदय्थः। 
तथा--वै इति निश्चयेन । नियनियतेनता हनुमता सेवा किं नास्ति} अस्येव । एवसुभयथापि 
रामस्य विश्रान्तिर्विरहदःखेऽप्यासीदिलययैः ॥ छष्णपक्षे-गोप्यः उद्धवं परिहस्न्ति--वैन- 
तेयनिवाेन गख्डनिवासिन छत्व पापं सारयतो दूरीकुवेत्तः पुरुषस्य किं नु वाच्यमिय- 
ध्याहारः । कृष्णोपासनया निष्पापस्तवं कथमस्माग्परतार्यसीति सूचितम्‌ ॥ 
अथ वारिना हृतदारः सुथ्ीवो रामं शरणे प्रयात इयाह-- 
स्न तातपहा तेने खं शेनाविहितागसम्‌ । 
संगताहिविनारे खं नेतेहाप ततान सः }॥ २६ ॥ 
सन तात्या रामः देन स्वंतेनेन तस्य नस्रस्य शरणं गतस्य आतपं संतापं ह 
न्तीति तथाविधो रामः शेन सदेन स्वं तेने । आश्वासजनितदखेन स्वं स्वकीयं सुग्रीवं 
तेने विस्तारितिवान्‌ । न विहितं न संपादितम्‌ आगः अपराधो येन तथा । निरपराथ- 
सेनाविहितागसमिति सूषित्मिय्थः ॥ कष्णपक्षे--उद्धवः मोपिकां प्रति छष्णस्याक्नितत- 
पक्षपातं वदति-स नेता नियन्ता कृष्णः इह सरस्वतीरसं स्थानं नन्दं सैकटके साप प्राप 


। 


१५८ काव्यमाखा । 


तथा संगताहिविनाशे स्वं जनं ततान । सेगतः प्राप्तः यो अहिः सस्तस्य वि छते 
सति स्वकीयं जनं गोकुखस्थितं ततान विस्तारयामात्त । नन्द्‌ निधनशङ्कया सुमूषै विस्ता- 
रितवान्‌ सर किं मवतीद्युपेक्षत इति सूवित्तम्‌ ॥ 

अथ वालिनं हा सुप्रीवपलीं सुमोचेयाह-- 

कपितारविमागेन योषादोऽनुनयेन स्रः । 
पसनयेननु दोषायो नगे भाविलतापिकः ॥ २७ ॥ 

स रामः अनुनयेन प्रीया कपिताखविभागेन योषादोऽमूत्‌ । कपिवीरी ताठाश 
तद्वक्षकास्तेषां विभागेन विच्छेदेन योषां ददातीति योषादः योषां सुप्रीवपलीं दत्तवान्‌ र ॥ 
कृष्णपक्ष--गोपिका वदन्ति--स कृष्णः नये नीतिमाग नास्ति । नु इति वितकै 1 कितु 
दोपायोऽस्ि। दोषाणां दुःखानां सायः परािर्वस्मात्त तथा पुनययास्यतीति चेन्न । कुतः । 
यथा ने भाविलतापिकः नगे पते भाविनी या उता वी सहकार्याखा तन्न पिकः 
पिकतुल्यः 1 यथा यमस॑माविताथैः तद्रदिल्यथेः ॥ 

अथ वारीपु्ः अङदो रामं प्रति वदति-- 

ते सभा प्रकपिवणैमालिका नालपकप्रपतरमभ्रकल्मपिता । 


ताल्पिकभ्रमरसप्रकस्पना कालिमाणेव पिक प्रमासते॥ २८ ॥ 

भो राम, ते सभा प्रकपिवणेमारिकास््ति । प्रकृ ये कपयो वानयस्तेषां ये षि- 
चिच्रवर्णास्तेषां माला यस्यां सा तथा नानाविधवानग्रणीसंपन्ना । सा तु अल्पकप्रप्तरं 
यथा भवति तथा अत्पसं्याका परेतु अश्रकल्पिता नास्ति । अग्रे आकाशे मेघमण्डट- 
पन्तं वा नाति । अनेन रक्षःपङ्किः आकाशे प्रकल्पितास्तीयथैः ॥ कृष्णपक्चे- गोपि. 
कास्तावदन्योपेशेन पिकं प्रति वदन्ति-भोः काछिमाणेव माछिन्यतमुद्र पिक कोकिल, 
त्वयि ता्पिकभ्रमरस॒प्रकल्पना प्रभासते 1 तल्पे भवं ताल्पिवं सुरतं तस्य अमरस्तच् 
यो रतः स प्रमाते स्वपने सुर्तश्रमे यावान्‌ रसः स एव स्वपि भासते । न साक्षादस्म- 
त्ुप्तसुखं तत्त॒ तव स्वप्रेऽपि दुरेममिदर्थः ॥ 

भय रवणो ययपर सकठसैन्थसन्नाहवानसिति तथापि त्र वीरलक्षणं नास्तीयाह-- 

रावणेऽक्षिपतनत्रपानते नाखकश्रमणमक्रमातुरम्‌ । 
रन्तुमाक्रमणम्रकल्पना तेन पाच्नतपक्षिणे वरा ॥ २९ ॥ 

-रावणे अक्रमातुरं यया मवति तथा अक्षिपत्तनच्रपानत्ते सति अल्पकभ्रमणं न भवि. 
प्यात न कमः अक्रमः परल्ीहरणादिकस्तेन आतुरं यथा स्यात्तथा अक्षिपतननं रामस्य 
टषटिपातस्तेन या चपा छज्जा त्या रावणे नगरे सति प्यीकुरतया यत्‌ मणं चित्तभ्रमः 
किं न भविष्यति । भूयादेव । अहे वीरव्रतमतिक्रम्य पापं कृतवतो मम जयो नास्सेवेति 
सज्ञया कला चित्तस्थैव किं चासो न मविष्यतीदर्थः ॥ छष्यपक्ष--उद्धवो गोपिकाः 
भरति वदुति--भो गोप्यः, तेन माक्रमणे दैनिवरणादिकं तथा ` अञ्रवत्स्पना तेष. 


रामङ्प्णविरोमकाव्यम्‌ । १९९ . 


दयामता च रन्तुं क्रीढाथेमवलम्वितता तर्स्थानेऽनेन तस्थ न किमपि प्रयोजनं तन तेन का. 
रणेन सा मेघद्यामता पाचनतपक्षिणे वरा पात्रे नताः पा्रनताः पुरषास्तेषां पक्षो यस्य 
स ततपक्षी तसमै कृष्णाय चरा कल्पिता । भक्तानां ध्यानगोचरतयेयर्थः । तथा च म. 
वत्तीनां ध्यानयोगेनेव कृताथेत्वमस्तीति सूचितम्‌ 1 
अथ सीताशुद्छथमादिष्टो हनुमान्‌ रामं प्रति विदुन्माखयाह-- 
भ न, न [| न [स 
देवे योगे सेवादानं शङ्का नाये लङ्कायने | 
नेयाकाडं येनाकारां नन्दावासे गेयो वेदैः ॥ ३० ॥ 
अये श्रीराम, ल्कथने छ्क प्रतति गमने शद्भा नास्ति । कुतः । यतो दैवे योगे सेवा- 
दानं जातम्ति । देवसबन्धी दैवेस्तहिमन्‌. तव योगे या सेवावठम्वितास्ति । अतो लङ्का- 
गमने तत्तेवाया एव सामर््यमियर्थैः ॥ कष्णपक्षे--पुनरुद्धवः कृष्णं स्तौति- स कृष्णः 
नन्दावाति नन्दत्रजेऽमूत्‌। स कः । येन आकाश नेयाक्राठं नेह संहर योग्यो नेयः आसम- 
न्तात्‌ कख्यत्ति तत्‌ एवैविधमाकारं काठे आकारादिकमपि संदर क्षमः । तत्रभवतीनां 
सारः श्रमः कियानिलथैः ! किंमूतः । वेदैः गेयः गातं योग्यः ¢ 
अथ जानकी्ुद्धि कृत्वा परावृत्तो हनुमान्‌. रामं प्रति वदतीति समाक्षरया रालि- 
न्याह- 
रङ्कविन्नानुत्वनुज्ञ(वकाशे याने नयामुग्रयुद्याननेया । 
याने नयामुम्रमु्याननेया रा्कावन्ञानुत्वनुन्ञावकाराम्‌ ॥ ६१ ॥ 
हे राम, सा जानकी उथरमतिङकेश्ं यथा भव्रति तथा नयां कुल्यायां उयनि नेया 
उद्याने क्रीडावने नेतुं योग्या नेया मस्ति । तथा सीता छरत्रिमप्तरिदुपकण्डे उयानेऽस्ती- 
टयुक्तम्‌ । इ्यं चं रावणस्य क्रीडावनं गन्तुं कथमवक्रार छन्धवानियाह--यनि प्रमाण- 
काठ अनुज्ञावकाडं यथा मवति तथा शङ्काव्ञानुत्‌ त॒ श्रीमदनृत्ताठब्धाव्कारतेन शङ्का 
वन्ञे नुदिते । तथा शङ्का राक्षसमयं तत्कतावन्ञा जम्बूघनपालादिकृता । तदुभय मया नि- 
राकृतमियथैः ॥ कृष्णपक्षे--गोकुलात्परा्रत्त उद्धवः कृष्णं प्रति वदति--मोः कष्ण, 
उद्याननेया कापि गोपिका नयां याने उग्रं अतङ्किशं यथा भवाति तथा तिष्ठति । या 
त्वया पूष्र स्कन्धोपरि धृत्वा उद्यानं अरति प्रापिता तहिं तस्या दयितदेवरादेयः किंन 
सन्तीयाह-हे कृष्ण, सा गोपिका अहं पुनरागमिष्यामीति श्रीमदनुक्तया छन्धावकाशं 
यधा स्यात्तथा र्कवज्ञा सती तिष्ठति । रद्ाया दयित्तमयं तस्य' अवज्ञा अवगणना 
यस्याः सा दपितदेवरदीनां शङ्धामयं तथा तच्छृतविकारायविगणय्य प्राणावदेषा ति- 
छरति । एवं तयैकया विनान्याः स्वां अपि मया संबोधिता इद्युक्तं भवति ॥ 
अथ समुद्रं नियम्य ठ्ं गन्धं शक्तोऽपि रामः शद्रवानरकोुकं द्रष्टं सेुबन्धाथे- 
मादिदेशेयाद-- 
वा दिदेश द्विीतायं य॑ पाथोयनसेतवे । 
वेतसेन यथोपायं यन्तापरीद्धिशषदे दिवा ॥ ३२ ॥ 


१६० काव्यमाड } 


वेति अथवा स रामः वं कैचिद्वानरं पाथोयनसेतवे दिदेश । पायतासुदकानामयनं 
यस्मिन्‌ पाथोयनः समुद्रस्तस्य सेतवे सेतुबन्धायादिदेर आज्ञापयामास ।. किमर्थ परम्‌ 
द्विखीतायं यथा स्यात्तथा । हयोः सीतयोः समादाय द्विसीतं तस्यायः प्राप्तिः 1 किं पुनरकसी- 
तारुष्धिः । अपरं सेतुबन्धाख्यं पुरुषार्थं सीताद्वयाभो भविष्यतीटुल्सदिनादिरेसेयथः | 
कृष्णपक्षे--कंसे हते मातामहायोभसेनाय याच्यं दत्वा स्वय ततसन्यपतिवेभरवे्ाह- स 
कृष्णः यथोपायं वेतसेन यन्तादीत्‌ ! यथोपायं राजनीतिमनतिकरम्य वेत्तसेन वेन्रघारत्वेन 
नियन्तासीत्‌ विदद दिवा सुमुहर्तोपलक्षिते दिवा दिवसे ॥ 

अथ राक्षसैः सह सेभ्रामोपरस्थितः श्रीरामो हनुमस्रशेसामाह-- 


वायुजोऽनुमतो नेमे संमरामेऽरवितोऽहि वः । 


वहतो विरमे मासं मेनेऽतोऽमनुजो युवा ॥ ६३ ॥ 

हे वानराः, वः इति युष्माकं मध्ये अरवितः अह्व वा संग्रामे उपस्थिते सति वायुजो- 
ऽनुमतः अस्ति । न रविवैरिमस्तव्‌ अरवि तस्मिन राचाविलथः । वा अहिं दिवा वासं 
रामे, उपस्थिते सति हनुमानेव अनुमतः संमतः 1" रात्रौ दिवा वा मायाविभिः सह सं- 
मरामे वायुपुत्र एव निवाहपिष्यतीयुक्तं भवति । इमे सर्वै वानराः नानुमताः न संमताः ॥ 
कृष्णपक्षे--कसादिहनने राज्यस्थापने वा कृष्णस्य किं चित्रं वणेनीयमिव्याह--भतः परं 
यः विसे प्रापे सति वहितः विमेव ग्रासे भक्षत्वेनोपर्थितं मेने । अमनुजः देवः सन्‌ 
युवा पराक्रमी । तत्र न किमपि चिच्मिव्य्ैः॥ 


„ अथ रामरावणयेुद्प्रस्े वानौव्योकुकितो रावणो रामेण सह॒ न प्रभावमगा- 
दिव्याद- 


्षताय मा यत्र रधोरितायुरङ्कानुगानन्यवयोऽयनानि । 


निनाय यो वन्यनगानुकारं युतारिषोर्रयमायताक्षः ॥ ४ ॥ 


यतर अङ्भालुगानन्यवयोऽयनानि सन्ति ततर इतायुः रघोः क्षताय माभूत्‌ । भद्भुं अनु 
गच्छानतत च अद्कानुगाः शरणं गता वानरस्तेष्वनन्यं वयः जन्म येषाँ ते अनन्यवयसः 
समरीवदलमदादयस्तेषां अयनानि संभ्रम व्यू्रेशपरिसरणानि यज॒ तज इतायुदशास्थः 
रथाः रामचन्द्रस्य क्षताय शन्नादिमि्ाताय मानसमथोऽमूत्‌ । प्रथमतो वानरैर व्या- 
कुटीकतः रामेण सह योदमर्यावकाशोऽभूदिव्य्ैः ॥ ` छृष्णपक्षे-न्दावने कृष्णो 
यानकापिम्‌ । तन्न चयमत्तिमयानकं हतमित्याह--यः आयताक्षः कृष्णः युतारि- 

सुकं निनाय । युताः योगं प्राप्ताश्च ते अयश्च तेषु घोरयं नि ~ 
वान्‌ । पूतना अघाणुरः केशी चेत्ति भयानकं चयं स 
भयानकम व्यनक्ते--किमूतं घोरत्रयम्‌ । वन्यनगानुकारं वने स्थितः वन्यः स चासौ 


नगः पततसतद्दनुकारो यस्य सः । तथा अतिप्रचण्डमियः ॥ 


रामकरष्णविलोमकाव्यम्‌ । १६१ 


अथ सपरिवारस्य रावणस्य तारके पह्यणि प्रवेरोऽभूदि्याह-- 
तारके रिपुराप श्रीरचा दापदुतान्ितः | 
तन्विताघु सदाचार श्रीपरा पुरिके रता) ६९॥ 
रिपुः शीष्वा तारके आप रिपुः रवणः व्ीर्मोक्षलक्ष्पीः तस्याः रग्दी्तिः प्रकारस्ते- 
नेदयधैः । किंभूतः \ दाससुतान्वितः ) दासाश्च कुम्भकणौद्यः सुता इन्दजिदादयस्ते सयैऽपर 
तारकं प्रष्ठा इच्ययैः ॥ छृष्मयक्षे-- सदय चार्‌ यथा स्यत्तया तन्विताघ्व मोषीषु धी- 
परा पुरिके रता आक्षीत्‌ ¦! तनुना ऽरीरेण इतासु प्रप्ता मोपिक्रासु मध्ये भियः 
सक्षम्याः पया श्रीपरा द्वितीयलक्ष्मीरिव सैरन्ध्रीपुरि पथुरायां के परब्रह्मणि कष्णे रता- 
सीत्‌ । गोकुले छृष्मपिरटेण तदा ध्याननीतपु सतीषु मथुरायां छष्यस्य पैरन्ध्या साव 
गहस्थ्यममूदिल्ैः ॥ 
सथ रावणे सपरिवार हते सति लङ्का हतप्रभाभुदिति विबुन्माङयाह-- 
ट ध = 
ठ्ङ्का रङ्कागाराध्यासं याने मेया काराव्यासे ) 
व क * ट 4 
सव्या राका याम नया संघ्यारागाकार्‌ कालम्‌ ॥ ६६ ॥ 
यने समापने सति ठद् रङ्गस्य पथा स्यात्तथा मेयामृत्‌ । ठ् नमसै 
रदूस्वागारं रद्कमारं त्रस्य अध्यक्षो भ्रपमरस्तेन ज्ञातुं योग्यामत््‌ । इयं छट्रा तु कस्य- 
चिद्रहस्य अगारमित्ति भ्रमेण ज्ञताभूदित्पथेः । कस्मिन्सति । काराव्यासे सत्ति काश 
-चन्दीगेहं तस्य मन्याते अविस्तारे सति । कारा विस्तारं निभिय बन्दीभूतेषु दवेषु । निनो 
-धितेष सतच्स्वित्यथः ॥ इष्णपक्षे- पू पैरन्घ्या साक्रे कृष्णस्य गाहैस्थ्यमभत्तन दथन्त- 
माह- सेव्या सेवितुं योगा सेव्या अतिरमणीयममृहित्युक्तम्‌। सैरन्ध्री यावे सयोगावसेरे कालं 
मेघद्यामं कृष्मं प्रति नेया नैं योग्या नेयामूत्‌ । अन्वफोग्यपदेनोमयोः तयोगे सोभाति- 
सथः सवितः 1 काकमिव राका सेध्यारायाकारमिच पूभचन्द्रोदयोपलक्षिता राका संध्या- 
राग्धक्षारं पप्य यथा शोयातिश्चपश्चालिनी मवति तद्धदिव्पथैः ४ 
मोदावरीव्रह्यभिरेः सकासास्सप्रापिता प्रायु्दयि प्रवल्नाद्‌ । 
येनिणा सऽपि पुनः प्रतीपमनिव॒मरिं परमवेच्छिमेताम्‌ ॥ 
एवं विलो मा्षर्काव्यकवैभूयांसमाधाप्तमवेकय तज्ज्ञाः 1 
जानन्त्विमां चिजकविवषीमां दैवञसूयौमिषरंपरदिषटाम्‌ ॥ 
इति श्रीदैवज्ञषण्डितसूरैकविविरवितं विद्धोमाक्षरगमह्ृष्णक्ताय्यं 
समक्तम्‌ । 


१