Skip to main content

Full text of "Kavyanuasanam"

See other formats


ए९६०१९ ४५३ 
8 पु ्प8 588 


ड \\ 
काव्यमसाला ४३. 


चकत शक, । क. ? " # 
+ 
| 1 न 4 + 
५ ॥ शृ ---- 3 „ह. । 
= ४ ~ 
कै ५ ॥ि 
# ॐ #" च ५) 
~ } 
शि. 
- किनि 
१] 
च + म 2 #. 


< + 


चः 


श्रीमद्ाग्भट विरचितं । 
काव्यानुशासनम्‌ । 


तेनेव कविना विनिर्मितया व्याख्यया समङुकृतम्‌ । 


----*>0-<+~-- 
(> 


मूल्यं ७ आणकाः । 


^ प्र ^1161,6. 43. 


भ ~ 


¶ प्त 


।#.9॥ 6.१, 8/9 ९-१.३।.७.९ 
(912) 
\/ 08 ^+ 
प्रा पऽ 0१ 61055. 


हणि7षहणि 8४ 
ए५पा 14747 ^ 


86६५ 2068580 21 §067६61061६, 8811811६ 0606६, 
0161६81 €011646, 81016, 


18.99, 


॥५ऽदि दा एवणार५१२6 २५२५8. 
--~>0>>0==-- 
ण. ए 

तपा 411 व ए^ ता, 
ए्0रा्रह0ष् 07 एए ५ कपा २५-526478 » 8888. 


010; 


1915. 


166 7? 4101125. 


+ 1.11. 4 ; 4.1 ५। १ 
‰ ॥ 14.47.24 ५८ 
# 11 १4 | 
# १ क +. + +^ 
। ` १ 1 ॥, .; 9.9, 
४ 110. 1101110 
"८५111 { $ 
(41 ता भसव्तते क ^ एभि 
0134 4 णानि ध 04 


एपणाधान :--पपादछाढता चकरश्ु) ४ 
एा10॥61 :- ‰&116118761.8 ‰ 68 96089, 23, {0110119४ 


॥ + 
2.9 
# 
५१ 
} 
\ 0) 
4 


काव्यमाला. ४३. 


*५५ >७\*0४<\ अमी थत 
्ीमदवारभटविरवितं 


॥ ©, ५ 0॥(\ 1 € €, 


काव्ारशसनम्‌ । 


तेनैव कविना विनिरमितया व्याख्यया समलंङृतमू । 


८ 


जयपुरमहाराजाशरितमहामहोपाध्यायपण्डितदु गौप्रसाददारक- 
कैदारनाथ्ृपाङ्गीृतशोधनकमेणा रिवदत्तशमेणा, 
‡ सुम्बापुरवासिपणसीकरोपाहलक्ष्मणशमेजनुषा 
वासुदेवशर्मेणा च संशोधितम्‌ । ` 


।# 


जम 
( द्वितीयाच्रत्तिः ) 
तच 


मुम्बय्यां निणयसागराख्ययत्राखये तदधिपतिना मुद्रक्षरैर यित्वा 
प्राकादयं नीतम्‌ । 


१९१५ 


( अस्य ग्रन्थस्य पुनमुद्रणादिविषये सर्वथा निर्णयसागरयन्राल्याधिषते. 
रेवाधिकारः ।) 


मुल्यं ७ आणकाः । 


[० 


६ ५4 ४ 
८ ष ^ १ 1 4 


10 


# ५ ौ ४ ए ^ 


92) 11111111 


ु व 444 क ५ 


। ह 


स ¢ 33 जह प क ४ 519 # 991 7 द्रीं द 


811 


24.11.141. ,, 


1 (१,८१, 


त & ५ "1 14 # ५.५: 


पी 


काव्यमालखा । 


श्रीमद्राग्भटविरचितं 
काव्याचुखासनम्‌ । 
तेनैव कविना विनि्ितयारंकारतिलकरत्तिरि्याख्यया व्याख्यां समल्छृतम्‌ । 
प्रथमोऽध्यायः । 


प्रणिपद्य प्रभुं नामिसंभवं भक्तिनिभंरः । 
विवृणोमि खयमहं निजं काग्याजुासनम्‌ ॥ 


म्रन्थारम्मे दिष्टसमयपरिपाखनायामिघेयसंबन्धभ्रयोजनप्रविपादनाय च कौन्तेयकुकुक-+ 
मरुबिकासनैकभास्करस्य दुसरतरसमस्तशाच्लापारपारावारगहनमध्यावगाहनामन्दमन्द्‌- 
रस्य विलसत्कल्िकालकेलिकमलिनीकुलमूलोन्मूलनमत्तमतङ्गजस्य सकर्लिपिभाषाविशे- 
षसंसुखीनशेमुषी छ॒तिमुखरसु खी (मूकी)ृतादोषविरोषन्ञस्य निखिरकविकुलामानसन्मान- 
दानसमुपार्जितोज्ज्ितविततकीर्तिं्ताव्याप्ताखण्डव्रह्माण्डमण्डपस्य दुष्टकमोष्टकगाठकरहा- 
डविटपिश्रोत्पारनपरिष्टपरमेष्पृष्ठश्रीमदरिष्टनेमिचरणकमर्मधुकरस्य दुधेरतरधर्मधुराधर- 
णेकबन्धुरधुरेधुरवरस्यागण्यपुण्यलावण्यपण्यापणिकनिपुणगणिकागणेक्षणग्रतिक्षणनिपीय- 
मानसवौङ्गसो भाग्याग्रतिमरूपसंपत्पराजितरतिपतिग्रतिपन्नसेवासर्वैखखयसिद्धकार्मणक- - 
मौतिपरवररमणीयरमणीगणस्य सकल्जनचेतश्वमत्कारितमेद पाट विष्रयप्रतिष्टितश्रीम- 
त्पाश्वेजिनयात्रामहोत्सवसमुद्धूताद्धतय्ःप्रसरपूरिताशेषभुवनामोगस्य कारितामरपुरपरि- 
सपर्ध्नीराहडपुरप्रतिष्ठापितसु्रतिष्ठहिमगिरिशिखरानुकारिरमणीयुभ्राञ्नलिदश्चीमनने 
मिजिनवरागारोततङ्गङ्ोत्सङ्गसंगतसोवर्णष्वजाग्रलम्बमानकिड्किणीञ्चणत्कारवित्रासितरवि- 
रथतुरेगमस्यामन्दमन्दरायमानयानपात्रशतसहल्रमभ्यमानमहाब्धिमध्यसमुखसछक्ष्मील- 
क्षितवक्षःस्थरसय निजयुजयुगलोपाजितारजितवित्तजातजनितनटोटकपुरपरतिष्ितत्रिभु- 
वनाद्धतश्रीनाभिसंभवजिनसदनप्राग्भागनिमापितद्रा्वेंरातिदेवग्रहिकामण्डलख निजाग्रज- 
व्रश्रीराहडपादपद्कजाविचर्भक्तिगुणावगणित लक्ष्मणस्य सकलसीमन्तिनीसीमन्तरला- 
यमानुहीतनामघेयश्नीमन्महादेवीङ़क्षियक्तिशक्तिकेयस ध्रीमकपामिषधानप्रधा- 
नदुगधोदधिसमुद्धूताद्धतनिलयोदितनिसनद्रचन्द्रस वसुंधरावधूहृदयदारस्य श्रीमन्नेमिकु- 
मारस्य नन्दनो विनिर्मितानेकनन्यभव्यनाटकच्छन्दोऽरंकारमहाकाव्यप्रसुखमहा्रबन्ध- 


र्‌ कान्यमाडा । 


बन्धुरोऽपारतरशाच्रसागरसमुत्तरणतीथौयमानशेमुषीसमभ्यसतसमस्तानवयवियाविनोद- 


कन्दलितसकलकलाकलापसंपदुद्धयो महाकविः श्रीवाग्भटोऽभीष्देवतानमस्कारपूरवैसुप- 
क्रमते । यथा- 


सवरभमागधीं सर्वभाषासु परिणामिनीम्‌ । 

सर्व॑पां सवतो वाचं सार्वज्ञं प्रणिदध्महे ॥ १ ॥ 
विलोक्यानेकास्राणि निजबुद्धिपरकषेतः । 

विदुषां हषेपोषाय वच्मि काव्यानुशासनम्‌ ॥ २ ॥ 


तद्यथा-- काव्यम्‌ । प्रमोदायानथपरिहाराय व्यवहारज्ञानाय त्रिवर्भ- 
फरुलाभाय कान्तातुल्यतयोपदेशाय कीतैये च । 


चतुर चेतश्वमत्कारकारि कवेः कर्म काव्यम्‌ । तच कवेः श्रोतुश्च खधानिस्पन्दसु- 
न्दरं प्रमोदसुत्पादयति, बाणमयूरादीनामिव रोगायनथं निहन्ति, हेयोपादेयविवेचनाब्यव- 
हार कौशल्यं जनयति, तत्त्वावबोधद्रारेण नृपादिपरितोषणेन शङ्गाररसप्राधान्येन च पुरुषार्थ- 
त्रयफरमाकख्यति, कान्तेव सरसतापादनेन संमुखीकृलय ^रामादिवद्र्तितव्यं न रावणा- 
दिवत्‌” इत्युपदिशति । अयं ख समयो महाकवीनाम्‌ ॥ वयं तु कीर्तिमेवैकां काव्यहेतु- 
तया मन्यामहे । यतः- तावत्प्रमोदः सखभो छाभादिनापि, अनर्थपरिहारः प्रकारान्तरे 
णापि, व्यवहारज्ञानं चाणिकषयादिनीतिशा्रेभ्योऽपि, देवगुरुचरणपरिचरणतपश्चरणक- 
रणादिना विविधव्यवसायकर्मभिः प्रियासंकापादिभिश्च त्रिवगेफलपिद्धिः, कान्तातुल्यततयो- 
पदेशश्च कादाचित्कः स्यात्‌ । अतः कीर्तिरेवैका काव्यहेतुः । अन्यथा कथमनेककाला- 
तिक्रान्ताः क्षितिपतयः प्रयक्षा इव राचेषु प्रपश्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो 
महाक्वयश्वाद्ययावत्‌ सहृदयहृदयदहारतामनुहरन्ति किं तैः किमप्यमरसदनादिकं कतं 
न स्यात्‌ । यदाह-“भमरसद्नादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संपुष्यपि श्रण- 
द्यति तत्क्षये । तदलममरं काव्यं कतुं यतेत समाहितो जगति सकठे व्यासादीनां विलो- 
क्य परं यशः ॥ 


वयुत्पत््यभ्याससंस्छृता प्रतिभास हेतुः । 


प्रतिभा नवनवेोक्टेखशािनी श्रज्ञा । सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणध- 
रादीनामिव सहजा, देवतापरितोषोषधादिहेतुका कालिदिासादीनामिवौपाधिकी । एता- 
मपि वयं कर्मक्षयहेतुकामेव मन्यामहे ।र्रतिभैव च कवीनां कान्यकरणकारणम्‌ । व्युत्प- 
त्यभ्यासो तस्या 0 न तु कान्यहेत्‌ । ददयेते हि प्रतिभादीनसख वि- 
फलो व्युत्पत्त्यभ्यासौ1 

व्युत्पत्ति व्याचशे-- 


लोके खावरजज्गमरूपे ततखरूपे च लक्षणप्रमाणसादित्यच्छन्दोऽलं- 


१ अध्यायः ] काव्यानुशासनम्‌ । ३ 


कारश्रुतिस्यृतिपुराणेतिहासागमनाय्वामिधानकोषकामाथयोगादि शासेषु च 
निपुणता ग्युत्पत्तिः । 

खोकश्वतुदेशरज्ज्वात्मकं जगत्‌ । तचवैकद्वित्रिचतुःसप्तचतुरदंशैकविंशतिसंख्यामतरने- 
कधा भवति । तत्र वैकं यथा--यदाज्ञया स्वलितमिदं न लङ्खते निजं निजं जगदवाधिं क- 
दाचन । तयोः समप्रकरितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ ° द्रे यथा--^रुणद्धि 
रोदसी चास्य यावत्कीर्तिरनश्वरी । तावक्किकायमध्यास्त सुन्तती वैबुधं पदम्‌ ॥° त्रीणि यथा 
--^स वः पातु जिनः छृत्लमीक्षते यः प्रतिक्षणम्‌ । सूपैरनन्तेरेकेकजन्तोर्व्याप्ं जगत्रयम्‌ ॥* 
सप्त यथा--“संस्तम्भिनी पृथुनितम्बतरैधेरित्याः संवाहिनी जलमुचां च्केतुदस्तैः। हर्षय 
सप्तमुवनप्रथितोरुकीरतेः प्रासादपद्विरियसुच्छिखरा विभाति।॥ ` चतुदश यथा--न्याप्यख- 
भावससुपार्जतवित्तजाता निमापितादिजिनमन्दिरकन्दजन्मा--श्रीराहडस्य भुवनानि च- 
तुदेशापि संरोहति स्र वितता खट कीर्तिवद्टिः ॥* एकविंशतिरियपरे--“दरदासहरावा- 
सहरहारनिभप्रभाः । कीर्तयस्तव छिम्पन्तु भुवनान्येकविंशतिम्‌ ॥° तत्र ोकत्रितययिक्षया 
भूरियं मध्यमो लोकः । तत्र योषिद्रख्याकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असंद्याता 
द्वीपसमुद्रा: । कविसमयश्वायम्‌--जम्बूद्रीपः स्वमध्ये ततश्च क्षो नान्ना शात्मलोऽन्तः क. 
मोऽन्तः। कौशचः शाकः पुष्करश्वेयथेषां बाह्यावाह्या संस्थितिर्मण्डलीभिः॥“लावणों रसमयः 
सुरोदकः सार्पिषो दधिजलः पयःपयाः । खादुवारिरुदधिश्च सप्तमस्तान्परीय त इमे व्य- 
वस्थिताः ॥' तत्र चैक एव समुद्र इति केचित्‌--्रीपान्यष्टदशानि क्षितिरपि नवभिर्वि- 
स्तृता खाङ्गखण्डैरेकाम्भोधिर्दिगन्तप्रखमरसलिङः प्राज्यमेतत्सुराज्यम्‌ । कसिन्नव्याजके. 
डिव्यतिकरवबिजयोपार्जिते वीरचरय पयौप्तं मे न दाठुसदिदमिति धिया वेधसे यश्ुकोप" 
त्रय इद्यन्ये-'कान्तिश्रीहीधतिमतिमुखा योषितोऽनेन तावत्पार्धे न्यस्ताः किमु तदधुना 
दुर्भगाहं करोमि । कौन्तेयेन्दोसतदिति उचिरं चिन्तयित्वेव सेष्यां प्रोहह्गयाग्धित्रित- 
यमगमत्कीर्तिकान्ता परस्तात्‌ ॥` चत्वार इलययपरे-“्रान्तं चतुजेरधिसीन्नि मया परथिव्या- 
मीदस्न देवभवनं न च मण्डपश्नरीः । अस्तीदयसुत्र फलके प्रभुराहडस् कीर्तिर्महाभ्युदयिनी 
लिखति प्रशस्तिम्‌ ॥ सततेयपरे--“सावष्टम्भनिञ्युम्भनिभेरनमद्धूगोखनिःपीडनन्यञ्चत्क- 
पैरकूर्मकम्पविलसद्रह्याण्ड माण्डस्थिति । पातालप्रतिमहगहविवरप्रक्षिप्तसप्तार्णवं वन्दे व~ 
न्दितिनीकुकण्ठपरिषद्यक्तद्धिं वः कीडितम्‌ ॥" श्रिमेखलः खणमयो विश्चालस्थालवतैलः । 
जम्बूद्वीपस्य मध्येऽस्ि मेररायो मही शताम्‌ ॥* तदपेक्षया दक्षिणतो भारतं वषैमिदम्‌ । 
अस्य नब खण्डानीयेके--“खदित्वा दोःकण्टरं समरभुवि वैरिक्षितिथुजां मुजादण्डे दधुः 
कृति न नवखण्डां वसुमतीम्‌ । यदेवं सा्राज्ये विजयिनि वितृष्णेन मनसा यशो योगी- 
शानां पिबसि नृप तत्कस्य सखटशम्‌ । षट्‌ खण्डानीलयपरे--षय्खण्डखण्डा जगतीमण्डला- 
खण्डलोऽभवत्‌ । भूभर्ता मरतो नाम नामिनन्दननन्दनः ॥* तसिश्च भरतक्षेत्रे-^वि- 
स्यश्च पारियात्रश्च शक्तिमानक्षपर्वेतः । महेन्द्रसष्यमल्याः सत्तेते कुलपर्वताः ॥' तत्र 
विन्ध्यादयः प्रसिद्धत्तान्ता एव । मल्यास्तु चत्वारः । तत्र प्रथमो यथा-“एलख्वङ्ग- 


४ कान्यमाखा । 


लवलीकक्कोलं जातिमरिचजन्मपदम्‌ । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ॥" 
द्वितीयो यथा-'तस्मिन्विद्रमभृरुहः प्रतिपदं वेशेषु  सुक्ताफरं रत्नानां खनयः पुनाति 
च मुनिः शङ्गाणि कुम्भोद्धवः । कापूरास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां रैयंसा- 
भाति तरेषु मौक्तिकनिधिः सा ताग्रपणीं सरित्‌॥ ° तृतीयो यथा--विलासभूमिर्देवानां रणां 
रोगास्पदं मुनेः । सदा पुष्पफखारामरम्यसानुः स पर्वतः ॥' चतुर्थो यथा-स तत्र चा- 
मीकररलचित्रैः प्रासादमालावलभी विडः । द्वारागंखाबद्धसुरेश्वरा् र्ङेति या रावण- 
सजधानी ॥ प्रवर्तते कोकिरनादहेतुः पुष्पग्रतूः पश्चमजन्मदायी । तेभ्यश्वतुरभ्योऽपि वचन्त- 
मित्रसुदश्छखो दक्षिणमातरिश्वा ॥° पूवोपरयोः समुद्रयो्िमवद्विन्ध्ययोशवान्तरमायौवर्तः । 
तस्िशातुर्वण्यं चातुराश्रम्यं च तन्भूरश्च सदाचारः । तत्रो व्यवहारः प्रायेण कवीनाम्‌ । 
तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गको सतोसलोत्कलमगधमुद्धरकविदेहने- 
पालपोदूप्राग्ज्योतिषिकताप्रटिप्तकमर्दलमहर्तकसुब्रहमब्रह्मोत्तरग्रभृतयो जनपदाः । ब- 
दद्वदरोदितागिरिचकोरददुरनेपारकामरूपादयः पर्वताः दोणलोहितौ नदौ । गङ्गाकर- 
तोयाकपिशायाश्च नद्यः । कवलीग्रन्थिपणौयुरुदाक्षाकस्तूरिकादीनासुत्पादः । माहिष्म- 
, पुरतो दक्षिणापथः । यत्र महाराटूमाहिष्मकारमक्वेदभकुन्तल्ककरथकेरिकसुपा- 
रकक्राच्चिकेरलकवेरमुरल्वानवासकसिंहल्चोडदण्डपाण्ड्यपटवगाङ्गनासिक्यकौडङ्णकोह- 
गिरिवेष्ठरभ्रथृतयो जनपदाः । विन्ध्यदक्षिणपादमाहेन्द्रमल्यमेकल्पालामज्ञरश्रीसद्यपर्व- 
तादयः पर्वताः । नर्मदातापीपयोष्णीगोदावरीकावेरी भीमरथीवेणीजम्बुरातुङ्गभद्राताघ्रपण्यु- 
पलावतीरावणगङ्गाया नयः।तदुत्पत्तिर्मल्योत्पतत्या व्याल्याता । देवसभायाः परतः पश्वाहे- 
शेः । तत्र देवसर्भखुराष्रदासेरकन्रवणभरयुकच्छककच्छीयानताबदव्राह्मणवाहहययवनप्रभू- 
तयो जनपदाः । गोवधेनगिरिनगरदेवसभमाल्यशिखराबदोलयन्तशत्ंजयादयः पर्वताः । 
सरखतीश्वभ्रवतीवार्तप्रीमदीदिण्डवाया नद्यः। करीरपीलयुग्गुटखजरकरमादीनासुत्पादः। 
पथूदकात्परत उत्तरापथः। यत्र शककेकयक्राणहूणवनायुजकम्बोजबाहीकवल्हवरम्पाककु- 
दूतकीरतंगणतुवारतुरुष्कबर्वरदरदररकुदकसहुडहंसमागेरमठकरकण्डप्रभृतयो जनपदाः ।हि- 
माख्यजारुधरकलिन्देन्द्रकील्चन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरखतीशतद्रचन्द्रभागा- 
यमुनैरावतीवितस्ताविपाशाङु्रदेविका्या नयः । सरल्देवदाखराक्षाऊुङ्कमचमराजिनसो- 
वीरखोतोऽज्ञनसेन्धववेदरतुरङ्गमाणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहारः । य~ 
दाह--“हिमवद्विन्ध्ययोर्मध्यं यत्प्रारिविनशनादपि । प्रयगेव प्रयागाच्च प्रध्यदेशः स की- 
रितः ॥° तत्र ये देशाः पर्वताः सरितो द्रव्याणासुत्पादश्च । तत्प्रसिद्धिसिद्धमिति न नि 
दिष्टम्‌ । द्वीपान्तराणां ये देशाः पर्व॑ताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गादं 
न चिन्तिताः । विशसनप्रयागयोगैङ्गायसुनयोश्वान्तरमन्तर्वैदिः । तदपेक्षया दिशो विभजे- 
तेति केचित्‌ । वय तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृलय दिशो विभजेत । ताश्च च- 
` तख इयेके । यथा--पु्रो रधुसरस् पदं प्रशासि महाक्रतोर्विश्वजितः प्रयोक्ता । चतु- 
दिगावजजनसंभृतां यो शृत्पात्रशेषामकरोद्धिभृतिम्‌ ॥* अष्टाविखन्ये । यथा--^एकं ज्योति 


१ अध्यायः | काव्यानुञ्चासनम्‌ । ५ 


दंशो दव त्रिजगति गदितान्यन्जजायेश्चतुर्भिभूतानां पञ्चमं यान्यखयतुषु तथा षय ना- 
नाविधानि । युष्माकं तानि सपतत्रिदशसुनिनुतान्यष्टदिग्ांलि भानो्यान्ति प्राह नवत्वं दक 
ददतु शिवं दीधितीनां शतानि ॥' दरोलयपरे--दशरदिमशतोपमद्युतिं यशसा दिष्षु दशख- 
पि श्चुतम्‌ । दशपूर्वरथं समाख्यया दश्कण्डारियुरं बिदुबुधाः ॥* अत्र हि देशपर्वैतसरिदिशां 
यः क्रमस्तं तथेव बध्नीयात्‌ । नान्यथा । तत्र प्राच्यानां स्यामो वर्णः प्रायेण । यथा--'गण्ड- 
भित्तिषु गोडीनां तमाल्दलकान्तिषु । विभ्राजन्ते स॒ कापूर्यः पत्रवहयो विरोषतः ॥" 
दाक्षिणालयानां कृष्णः । यथा---इदं मासां भैदेतकनकगोलः प्रतिकृतिक्रमान्मन्दज्योर्ति- 
गेति नभसो बिम्बवल्यम्‌ । अथैष प्राचीनः सरति सुररीगहमलिनस्तरुच्छायाचक्रैः 
स्तबकित इव ध्वान्तविसरः । पाश्चालयानां पाण्ड्वणेः । यथा--शाखास्मेरं मधुकवर्नाके- 
लिलोलेक्षणानां भृङ्गन्नीणां बङुलसुकुलं कुन्तली भावमेति । किं चेदानीं यवनतरुणीपाण्ड- 
गण्डस्थ लीभ्यः कान्तिः स्तोकं रचयति पदं नागवद्ीदलेषु ॥° उदीच्यां गौरः। यथा-कृत्वा 
नूयुरमूकतां चरणयोः संयम्य नीवीमणीनुदामध्वनिपण्डितान्परिजने किंचि निद्रायतिगोरी 
क्ुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः कारमीरीकुचकुम्भविभ्रमधरः शीतां्रभ्यु- 
दरतः ॥ मध्यदेशानां छृष्णः इयामो गोरो वेति लोकखरूपमुक्तम्‌ । अथातः शाल्ञनेपुण्य- 
मुदाहियते । तत्र रक्षणे नैपुणं यथा-कण्ठलम्नाः सदा ब्रीणां खेखन्ति इह खद्गिकाः। 
बिरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥* तकः षट्‌प्रकारः--जिनं सांख्यं दिवं भ 
बौद्धं लोकायतं तथा । षडेता द्यः प्रोक्ताः शेषाः पाषण्डवृत्तयः ॥° जनं यथा-न या- 
स्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्दयमिप्रेतफला यतस्ततो 
भवन्तमार्याः श्रणता हितैषिणः ॥* सांखयीयो यथा-“उदासितार निगहीतमानसैगद्ीत- 
मभ्यात्मदशा कथंचन । बहिर्विकारं प्रकृतेः शथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥* 
ेवो यथा--'किमीहः किं कायः स खट किञुपायच्िभुवनं किमाधारो धाता जति कि- 
सुपादान इति च ! अतक्यैश्व्यै त्वप्यनवसरदुःस्थो हतधियः ऊतर्कोऽयं कांशिन्युख- 
रति मोहाय जगतः ॥ भद्रनां यथा--ेखगकामः क्रमतः क्रतूनां तदभिदोत्रं जहुया- 
द्विजन्मा । इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खड तत्तु सदयम्‌ ॥' बोद्धीयो यथा-- 
(नात्मा कश्चिदिहास्तीह प्रयक्षाजुपरुब्धितः । विज्ञानमात्रमेवैतजगरक्षणविनश्वरम्‌ ॥" 
लौकायतीयो यथा--पिष्ठोदकगुडादिभ्यो मदशक्तिरिव खयम्‌ । वहयुर्वीवायुवारिभ्यो भू- 
तानां तजुचेतना ॥° साहियनैपुणं महाकाव्यकथाद्यायिकाख्यानकादिपरामरशः । छन्दो- 
नैपुणं यथा--^सद्यतिसेवितपादं वरगणधरमूरजितप्रवरछत्तम्‌ । श्रीवधंमानमादौ जयदेवं भ- 
क्तितो बन्दे ॥* अरंकारनेपुणं यथा--श्रसन्नाः कान्तिहारिण्यो नानाश्छेषविचक्षणाः । भ- 
वन्ति कखथचित्पुण्येमुखे वाचो गृहे लियः ॥° अपोश्षेयं वचः श्रुतिः । तन्नेपुणं यथा- 
“निवेशयामासिथ हेक्योदधृतं फणाभ्तां छादनमेकमोकसः । जगन्रये कस्थपतिस्स्वमुचकेर- 
हीश्वरस्तम्भिरःख भूतलम्‌ ॥° श्रु्य्थंस्मरणात्स्फतिः--भव्याभव्यविलोकिलोचनयुगे 
चेतः स्ते: पारगं धम्मे शिरसि स्थिते वरतनोसख्या द्विजाः -चाक्षिणः । स्तेयं नो 
का. २ 


त कान्यमाख । 


मम कालिकेति कुचयो्न््ं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधो ञद्धये ॥' 
यथा च-“एतस्या गगनभ्नियः श्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिषिताप्यपहूता 
प्राच्या प्रतीच्यान्विति । सोवर्णं रजतख गोलकममुं धत्तः खाभाग्योदयात्सूयौचन्द्रमसो- 
मषेण युगपतप्रातः खयं श्दधये ॥' वेदाद्यानोपनिबन्धनं पुराणम्‌--“किं किं सिंहस्ततः 
किं नरसदशवयपुर्देव चित्रं धृतः किं नैवं कस्कोत्र जीवो दतमुपनय रे देवसंप्राप्त एव । 
चापं चापं न खङ्गः किमिति ददददहा ककैशत्वं नखानामित्थं देलयाधिनाथं खरनखजङु* 
टिश्चेर्जघ्रिवान्यः स वोऽव्यात्‌ ॥' पुराणप्रतिभेद एव इतिहासः । ततनैषुणं यथा-'द 
नवैश्वथेपदेन रम्मितं विमुच्य पूर्वैः समयो बिमररेयताम्‌ । जगनिघत्सातुरकण्डपद्धतिने 
वाकिनैवाहिततृपिरन्तकः ॥° आगम आप्तवचने यथा--श्रजापतिैः प्रतिमं जिजीविषुः 
शशास कृष्यादिषु कर्म प्रजाः।प्रबुद्धतत्तवः पुनरद्धतोदयो ममत्वतो निर्विविदे विदांवरः ॥' 
नाव्थनेपुणं यथा--“कार्योपक्षपमादो तनुरपि रचय॑सतस्य विस्तारमिच्छन्वीजानां गर्भतानां 
फलमतिगहनं मूढसुद्धेद्यैश्च । कुर्वन्बुद्या विमं प्रखतमपि पुनः संहरन्कायेजातं 
केतौ वा नाटकानामिममनुभवति ेशमस्मद्धिधो वा ॥* अभिधानकोशो नाममाला । 
ततो हि शब्दनिश्वयः ॥ ननु भ्रयुक्तमेव प्रयुज्यते, अन्यथाप्रयुक्तत्वदोषावकाशः तकि 
नाममालया । मैवम्‌ । सामान्येन भ्रयुक्तादथौवगतिभेवति । यथा--नीवीशब्देन जघनव- 
छग्रन्थिरुच्यते इति कसचिन्निश्वयः, “लियः पुरुषस्य वाः इति संशये “नीविराग्रन्थनं 
नार्यां जघनस्थस्य वाससः इति नाममालापदावलोकनादेव निणयो भवति । कामाच्च 
नैपुणं यथा--“सीक्कृतानि मणितं करुणोक्तिः क्िग्धसुग्धमरम्थवचांसि । हारभूषणर- 
वाश्व रमण्याः कामसूत्रपदतासुपजग्मुः ॥ अर्थशाच्रनैपुणं यथा--"मल्छृदयैः किल नाम 
पर्वैतखुतो व्याप्तः प्रकृ्टन्तरेश्चयुक्ताः खनियोगसाधनविधौ सिद्धार्थकायाश्वराः । कृत्वा 
संप्रति कैतवेन कलहं मौयेन्दुना राक्षसद्धित्यामि खवनेन भेदकुशलेनैष प्रतीपं द्विषः ॥' 
योगशाद्लनेपुणं यथा--भेत्यादिचित्तपरिकर्मविदो विधाय रप्रणाशमिह रुन्धसवीज- 
योगाः । ख्यातिं च सत््वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धम्‌॥ 
आदिशब्दाज्ज्योतिभ्ाखनेपुणं यथा--कूरप्रहः स केदुश्न्द्रमसं पूणंमण्डलमिदानीम्‌ । अ~ 
भिभवितुमिच्छति बलादरक्षत्येनं तु बुधयोगः।॥' गजलक्षणनैपुणं यथा--भद्रात्मनोदुरधिये- 
हतनोर्विंशाल्वशोत्नतेः कृतरिरीसुखसंग्रहय । यस्यानुपडतगतेः परवारणख दानांवुसे- 
कसुभगः सततं करोऽभूत्‌ ॥' अश्वलक्षणनैपुणं यथा--"निर्मसं मुखमण्डल परिमितं मध्ये 
लघुं कणयोः स्कन्धे बम्धुरमप्रमाणसुरमि ल्िग्धं च रोमोद्रमे । पीनं पश्चिमपाश्वेयोः परथुतरं 
ृ् प्रधानं जवे राजा वाजिनमारुदोह सकलैयुक्त प्रशसेगीणेः ॥' रतपरीक्षानेपुणं यथा-- 
“जयति विजितान्यतेजाः सुराराधीशसेवितः श्रीमान्‌ । विमलघ्लासविरहितन्ञिलोकचि- 
न्तामणिर्नैमिः ॥' यूतशाल्नेपुणं यथा -“यत्रानेके चिदपि गे तत्र तिष्टयथेको यत्राप्ये- 
कस्तदनु बहवस्तत्र नैकोऽपि चान्ते \ इत्थं नेयौ रजनिदिवसौ तोल्यन्दराबिवाक्षौ काः 
काल्या सह बहुकलः करीडति प्राणिशारैः ॥' धलुवैदनैपुणं यथा-स दक्षिणापाङ्गनिनिषटसुर्टि 


१ अध्यायः | काव्यानुशासनम्‌ । ७ 


नतांसमाकुश्वितसव्यपादम्‌ । ददं वक्रीकृतचासुचापं प्रहतैमभ्युयतमात्मयोनिम्‌ ° एव- 
मन्यदपि । 
काव्यज्ञशिक्षया परिशीरनमभ्यासः । 
करव्यं कतुं विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः । 
शिक्षामाचक्षते- 
तत्र केविसमये सतामपि भावानां केषांचिदनिबन्धः । 
तयथा--मार्लया वसन्ते। यथा--“मार्तीविमुखक्ेत्रो विकासी पुष्पसंपदाम्‌। आ- 
शव्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥ 
पुष्पफर्योश्वन्दनद्वुमे । 
अनिबन्ध इति वतते । यथा---सा छाया ख च सुन्दरः परिमरस्ते कोमलाः पवा 
श्रातशवन्दनपादपस्य बहवः सन्त्येव किं तैगणेः । दप्यदृष्टभुजङ्गसंगतिवशादापादमूलागते- 
रानीतं फलमन्यतोऽपि पथिकैः साशङ्माखाद्यते ॥° 
फलस्याोकेषु । 
अनिबन्ध इति वतेते । एवमन्यत्रापि । “किं ते नघ्रतया किसुन्नततयो किं वा धन- 
च्छायया किं वा प्वटीलया किमनया चारोक पुष्पश्चिया । यत्वन्मृलनिषण्णचिन्नपयथि- 
कस्तोमः स्तुवन्न्वहं न खादूनि ख्दूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥' 
ङृष्णपक्षे ज्योत्स्नायाः । शु्कपक्षे तन्धकारस् । 
यथा-“परतो न तत््वचिन्ता तद्वन्तः स्युसखस्थगुणदोषैः । एको हि सितः पक्षः कौ- 
मुदा वुल्ययापि ङृष्णोऽन्यः ॥' 
कुन्दकुब्बरानां कामिदन्तानां रक्तत्वसख । 
यथा--4्याकोशङुन्दकुच्यर्विमल्दतीं यो विहाय राजिमतीम्‌ । सुक्त्यङ्गनानुरक्तो बभूव 
नेमिः स वः पायात्‌ ॥ 
कमलमुकुङानां हरितत्वस । 
यथा--“उद्ण्डोद्रपुण्डरीकमुकुलभ्रान्तिस्परा द्॑या ममनां लावणसेन्धवेऽम्भसि मदी- 
सुयच्छतो हेकया । तत्काखाङुर्दैददानवकुैरु्तार्कोलादरं शौरेरादिवराहीरमवता- 
द्रलिद्ाम्रं वपुः ॥' 
प्रियङ्कपुष्पाणां पीतत्वसख । 
यथा-श्रियङ्खुरयामलाङ्गामो सुसुचुध्यानगोचरः । जपार्तिंहरणायास्तु स संज्ञानो 
जिनः सताम्‌ ॥ 


दिवा नीरोत्पलादीनां विकासख । 


4 कान्यमाख । 


यथा--कुमुदवनमपभ्नि श्रीमदम्भोजषण्डं यजति मदसुदकः प्रीतिमश्चक्रवाकः । उ- 
दथमहिमररिमर्याति शीतांश्चरसतं हतविधिरलितानां वे विचित्रो विपाकः ॥° 
दिवा शेफाल्किाकुसुमानां विक्षंसस्य । 
यथा--तत्वद्वप्रयोगे किरणैस्तथोगरदेग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं 
राशिने गदन्ती शेफालिका रोदिति पुष्पवाष्पैः ॥° 
कचिदसतामपि भावानां निबन्धः । त्था- नदीषु नीलोत्लादीनाम्‌ । 
यथा--“शस्तं पयः पपुरनेनिज्॒रम्बराणि चष्ुरविसंहतविकाशिबिसग्रसूनाः । सैन्याः 
क्नियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमखजत्वननिश्नगानाम्‌ ॥ 
जलादयमात्रे हंसानाम्‌ । 
यथा-“अस्मिन्नेव लतागृहे त्वमभवस्तून्मागेदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभू- 
दोदावरीरोधसि । आयान्दया परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातयाद्रविन्दकु- 
खलनिभो मुग्धः प्रणामाज्ञठिः ॥° 
पवैतमात्रे ख्णरलगजानां निबन्धः । 
यथा--“कान्तं रुचा काञ्चनवप्रभाचा नवप्रभाजालग्रतां मणीनाम्‌ । च्चितं शिखादयाम - 
कताभिरामं रताभिरामन्नितषट्पदामिः ॥' यथा च--नीलाद्मररिमपट लानि महेभमुक्त- 
सूत्कारसीकरविखज्ञि तटान्तरेषु । आलोकयन्ति सरटीकृतकण्ठनाखाः सानन्दमम्बुदधि- 
यात्र मयूरनायेः ॥' 
तमसो सुष्टिग्राह्यत्वस्य । 
यथा-- गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेये- 
समोभिः । सोदामिन्या कनकनिकषनज्ञिग्धया द्ञयोवीं तोयोत्सगस्तनितमुखयो मा स 
भूर्विङ्कवास्ताः ॥' 
ज्योत््ञायाः कुम्भोपवाह्यत्वादेः । 
यथा--“शङ्खद्रावितकेतकोदरदलघोतःश्रियं बिभ्रती येयं मौक्तिकदामयुम्फनविघेयोग्य- 
च्छविः प्रागभूत्‌ । उत्सेक्या कलशीभिरजञलि पुटेभौह्या सृणालाच्ठेः पातव्या च शशिन्य- 
सुग्धविभवे सा वतेते चन्द्रिका ॥' 


रिवचन्द्रमसो बार्त्वख । 

यथा--“कपाठने तरान्तररब्धमागैज्यतिःप्रोदैशदितैः शिरस्तः । दिवापि निष्वूतमरी- 
चिभारं बाल्य लक्ष्मीं गूपयन्तमिन्दोः ॥' 

यद्योहाखयोः श्यस्य । 


यथा--"कपूरदुमग्भधूलिधवलं यत्केतकानां त्विषः शवेतिन्ना परिभूय चन्द्रमहसा सार्धं 
प्रतिस्परथते । तत्पाकोज्ज्वलनाल्िकेरसल्िलच्छायावदातं यशः प्राटेयाचलचूढिकाखु भव- 


१ अध्यायः | काव्यानुद्चासनम्‌ । द 


तो गायन्ति सिद्धाज्गनाः ॥° यथा च--“गत्वा चोध्वं दशमुखभुजोच्छरासितप्रस्थसंधेः 
कैलासस्य त्रिदशवनितादपणैस्यातिथिः खाः । श्ङ्ञोच्छरायैः कुमुदविशदैर्यो वित स्थितः 
. खं राशीभूतः प्रतिदिशमिव त्यम्बकसयष्हासः ॥` 
अयञ्चःपापयोः काष्ण्येख । 
यथा--श्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत्‌ । कुवल्यदकसंवङिताः 
भ्रतिदिश्मिव मारतीमाखाः ॥` यथा च--^तमश्वये महति निमजतः सतो जनस सत्पथ- 
सतिदशेनं दिशत्‌ । दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम्‌ ॥° 


क्रोधानुरागयो रक्तत्वस्य । 


यथा--'रितितारकानुमितिताश्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः 
सकीरमिव सू्यैमण्डलम्‌ ॥' यथा--“गायन्निवाछिविर्तेनरेयन्निव चदैकेः । त्वद्भुणेरिव 


रक्तोऽसो मोदतेऽखोकपादपः ॥° 
चक्रवाकानां निशि भिन्नतटाश्रयणसय । 


यथा-इह हि कुसुदकोरो पीतमम्भः खरीतं कवलितमिह नारं कन्दल चेह इष्टम्‌ । 
इति रटति निशायां पयेटन्ती तयन्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥° 


केषांचिन्नैयत्यम्‌ । यथा-समुदरेष्वेव मकराः । 


यथा--रल्नानां निधिरिलपां निख्य इत्यत्युष्णतृष्णाज्वेरेरस्माभिः भित एष केटिस- 
दनं छक्ष्मीप्रियस्येति च । को जानाति यदस याति करकोडान्तरस्थं पयस्ताम्यन्मीन- 
मधीरलोकमकरं वातापितापी सुनिः ॥ 

ताभ्नपण्यामेव मौक्तिकानि । 

यथा--“यसोत्तमां मोक्तिककामभेनुरुपयकामश्रति ताम्रपर्णीं । रलेश्वरो रनरमहा- 
निधानं कुम्भोद्धवस्तं मख्य पुनाति ॥' 

मल्यगिरावेव चन्दनोत्पत्तिः । 

यथा--थये देशा मल्योपकण्ठनिलयास्तेषििन्धनं चन्दनं तीरोपान्तनिवासिनां जल- 
निघे रल्नार्जने नोयमः । कारमीरप्रतिवासिनां भुवि वणां नादयादरः कुङ्कुमे दूरस्थय 
महार्घता परिभवः संवासतो जायते ॥ 


दिमगिरावेव मूजेजन्म । 
यथा--^तत्येनिकाः समासाय भूजश्रस्तरितां युवम्‌ । ठषाराद्िविटङ्षु सुमुचुर्दि- 


ग्जयश्रमम्‌ ॥ 
वसन्त एव कोकिरुतम्‌ । 


१० काव्यमाा । 


यथा-“माणं मुज्रध देह वहृहजणे दिं तरङ्त्तरं॑तारुण्णं दिअहाणि पश्च दह वा 
पीणत्थणत्थम्भणम्‌ । इत्थं कोडल्मन्नसिज्ञणमिसा देवस्स पञचेसुणो दिण्णा चित्तमहूसवेण 
सहसा ( भुवणे ) आण्णव्व सब्व॑क्ा ॥' 

वषाँखेव मयूरस्य नृत्यं रुतं च । 

यथा--^ज्योतिर्छीलावलयि गलितं यस्य बहं भवानी पुत्रप्रेम्णा कुवल्यदलत्रापि 


कणँ करोति । धोतापाङ्गं हरशशिरुचा पावकेसतं मयूरं पश्वादद्विभरहणगुरुभिगे्जिते 
नेर्तयेथाः ॥ 


अविरोषोक्तौ माणिक्यानां योणतेव । 

यथा-“विभोः सभायां भान्त्येते रलदीपाः प्रभाभरेः । कतालक्तकपोतश्रीविभ्रमा- 
सन्नवारिदाः ॥' 

पुष्पाणां शुङ्खतेव । 

यथा--"फरेषु खखादुतरेषु सत्सु कव्यार्थिनं मां गृगप्रष्ठलम्नम्‌ । जने तदानीं सि- 
तपुष्पगुच्छच्छलादहासीद्रनदक्षवीथी ॥ .. 

मेघानां छृष्णतैव । 

यथा--“रक्ष्मीरृतोऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः । रतावधृसंग् 
युजोऽधिवेर बहूकृतान्खानिव परयति स ॥ 

कृष्णनीलहरितदयामानाम्‌ । रेक्यमिति ८ वक्ष्यमाणेन ) संबन्धः । 
एवमग्रेऽपि । 

यथा--'सजलजलरूदनीला भाति यस्िन्वनाली मरकतमणिक्ृष्णो यत्र नैमिर्जिनेन्द्रः । 
विकचकुवलयालिदयामलं यत्सोम्भः प्रमदयति न कोंस्कांसत्पुरं राहडखय ॥' 

पीतरक्तयोः । 

यथा--“नवकनकपिराङ्ग वासराणां विधातुः ककुभि कुलिशपाणेभाति भासां विता- 
नम्‌ । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाव्धेरूष्वैमोवौनला्चिः ॥' 

सङ्कगोरयोः । 

यथा--किलासगोरं दृषमाररक्षोः पादापंणानुप्रहपूत्रष्ठम्‌ । अवेहि मां किंकरमष्टमूः 
कुम्भोदरं नाम निकुम्भमिन्नम्‌ ॥* 

रक्तगोरयोः । 


१. कपूरमज्ञयां प्रथमजवनिकान्तरे शछोकोऽयम्‌. “मानं सुश्रत ददत वहमजने 
टि तुरङ्ञोत्तरां तारुण्यं दिवसानि पन्च दश वा पीनस्तनस्तम्भनम्‌ । इत्थं कोकिर्मन्ञ- 


रिज्ञनवशादेवस पत्चेषोदत्ता चित्तमहोत्सवेन सहसा ( भुवने ) आशेव स्वका ॥ 
इति छाया, 


१ अध्यायः ] काव्यानुशासनम्‌ । ` ११. 


यथा--^पयति सलिलरारोनेक्तमन्तर्निममनं स्फुटमनिशमतापि ज्वाख्या वाडवामेः । 
यदयमिदमिदानीमङ्गमुददधाति ज्वल्तिखदिरकाटज्गारगौरे बिवखान्‌ ॥' 


चन्द्रे शशगरगयोः । 

यथा--“रक्ष्मीक्रीडातडागं रतिधवल्गरहं दपेणो दिग्वधूनां पुष्पस्यामाक्तायाच्निमु- 
वनजयिनो मन्मथस्यातपत्रम्‌ । पिण्डीभूतं हरस्य सितममगरतसरित्पुण्डरीकं राश्ाद्ो ज्यो- 
त्स्नापीयुषवापी जयति सितवृषस्तारकागोकुलख ॥* यथा वा--किं कारणं तु कविराज 
सगा यदेते व्योमोत्पतन्ति विटिखन्ति युवं वराहाः । एके सृगाङ्कखगमादिवराहमन्ये 
देव त्वदच्लचकिताः श्रयितुं खजातिम्‌ ॥' 


कामकेतने मकरमत्सयोः । 


यथा-“बाणाहवव्याहतशंमुशक्तेरासत्तिमासाय जनादनसय । शरीरिणा जेत्रशरेण 


यत्र निःशङ्कमूषे मकरध्वजेन ॥° यथा वा-ल्ञीमुद्रं ज्ञषकेतनस महतीं स्ार्थसंप- 


त्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः । ते तेनेव निह निदेय- 


- तरं सुण्डीकृता डच्चिताः केचित्पच्नरिखीकृताश्च जटिनः कापालिकाश्चापरे ॥° 


समुद्रात्रिनेत्रसमुत्पन्नयोश्न्द्रयोः । 
 यथा-“उत्पत्तिजलधो तुषारशिरिरा कान्तिः छमच्छेदिनी वासो जहसुताङ्गसङ्गद्य- 
चिनि स्थाणोजटाजूटके । एतस्मिंन्नितये तथापि न गतः संपूर्णतां चन्द्रमाः पुंसां सय- 
मिदं न जन्म न गुणा नोपाश्रयः संपदे ॥" यथा च-भत्रिजातसख या मूर्तिः शिनः 
सजननस्य च । क सविरात्रिजातस्य तमसो इजनस्य च ॥ 
द्वादञ्चानामप्यादि्यानाम्‌ । | 
यथा--साद्िूर्वानदीशा दिराति दश दिदो ददोयन््राग्डशो्यः सादस्यं दस्यते नोस 
दशशतदशि त्रैदशेयस्य देशो (१) । दीप्तां्वेः स दिदयादशिवयुगदशाददितद्वादशात्मा 


 संशास्वयरश्वश्च यस्यादायविदतिरयादृदञ्यकारनाद्याः ॥' 


क्षीरक्षारसम॒द्रयोः । 
` यथा--श्रावाणो मणयो हरिर्जल्चरो लक्ष्मीः पयोमानुषी सुक्तोधाः सिकताः प्रवाल- 
कतिकाः शैवालमम्भः सुधा । तीरे तत्पमदीर्दः किमपरं नान्नैव रत्नाकरो दूरे कणैरसा- 


-यनं निकटतस्तृष्णापि नो शाम्यति ॥ 


देत्यदानवासुराणाम्‌ । 
तत्रे हिरण्याक्षदिरण्यकरिपुप्रहादं विरोचनबलिबाणादयो दैदाः । विश्रचितिसंवरनसु* 


.चिपुलोमप्रशतयो दानवाः । बलवृत्रचि्ुर(स्त)षपवांदयोऽखुराः । तेषामैक्यम्‌ । 
-यथा--करोति कंसादिमदीखतां वधाजनो ख्ृगाणामिव यत्तव सवम्‌ । हरे हिरण्याक्षपुरः- 


सरासुरद्विपद्विषः प्रव्युत सा तिरस्किया ॥* यथा च--^तं संबरारदरासनराल्यसारके- 


, १९ कान्यमाङा । 


यूररत्नकिरणारुणवाहुदण्डम्‌। पीनांसरमदयिताकुचपत्नभङ्गं मीनध्वजं जितजगत्रितयं ज- 
येत्कः ॥' 

कामस मूतेतवामूतैत्वयोः । 

तत्र मूतेत्वस्य यथा-स एष भुवनत्रयप्रथितसंयमः दंकरो बिभति वपुषाधुना वि- 
रहकातरः कामिनीम्‌ । अनेन किर निजिता वयमिति प्रियायाः करं करेण परिताडय- 
लयति जातहासः स्मरः ।॥° अंमूतंत्वसखय यथा--^तव सौरूप्यमालोक्य जगज्जनविलक्ष- 
णम्‌ । लज्जयेव जगखामिन्ननङ्गोऽनङ्गतां गतः ॥ 

चक्षुरादेरोकानेकवर्णत्स्य चेक्यम्‌ । 

तच्र चुकता यथा--*जञं मुक्तवा सवणंतरेण तरला तिक्खा कडक्खच्छडा रिङ्गाथिद्रिभ- 
केभअग्गिमदलदोणीसरिच्छच्छई । तं कप्पूररसेण णे धवलिदो जोण्ठाअ णं ण्हाविदो मुत्ताणं 
घणरेणुण व्व द्ुरिदो जादो हि एत्थंतरे ॥' श्यामलता यथा--'तत्प्रार्थितं जवनवाजिगतेन 
राज्ञा तणीमुखोद्धतश्चरेण विश्ीणैपद्भि । र्यामीचकार वनमाकुलदष्टिपाते्वातेरितोत्पकद- 
लप्रकरेरिवाम्भः ॥* कृष्णता यथा--"पादन्यासक्रणितरसनास्त्र लीकावधूतै रलच्छाया- 
खचितवकिभिश्वामरैः छन्तदस्ता । वद्यास्तवत्तो नखपदसुखान्प्राप्य वर्षाभ्रबिन्दूनामो- 
्षयन्ते त्वयि मधुकरश्रेणिदीघीन्कटाक्षान्‌ ॥' रक्तता यथा--धवक्रं चन्द्रो नयनयुगली- 
पाटलाम्भोजयुग्मं नासानारं द्दानवसनं फुछबन्धूकपुष्पम्‌ । कण्ठः कम्बुः कुचयुगमथो 
ेमऊुम्भो नितम्बो गङ्गारोधश्वरणयुगरं वारिजदन्द्रमस्याः ॥* अनेकवर्णता यथा--ता- 
सुत्तीयै व्रजपरिचितभ्रूरुताविश्रमाणां पक्ष्मोतक्षपादुपरिविलसक्कृष्णसारप्रभाणाम्‌ । ङन्द्‌- 
्षेपाचुगमधुकरभ्रीसुखामात्मविम्बं पात्रीकु्वन्दशपुरवधूनेत्रकोतृहलानाम्‌ ॥' 


कचित्पतििभ्बतया कचिदारेख्यप्रस्यतया कचित्तुल्यदेहितुस्यतया 
कचित्परपुरप्वेशप्रतिमतया उत्तरोत्तरोकर्षेण महाकविकाव्यानां छयो- 
पजीवनं पादद्वयत्रयोपजीवनम्‌ उक््युपजीवनं समस्यापूरणपदपरिृत्तिरथ- 
दुल्याभासादयश्च शिक्षा । 


तत्र यथा(्रा)थेः स एव, वाक्यान्तरविरचना तन्या । तत्पति- 
बिम्बतुच्यम्‌ । 


१, "पौष््याः पञ्च शराः शरासनमपि ज्याश्चन्यमिक्षोरता जेतव्यं जगतां जयं स च 
पुनजंताप्यनङ्गः किर । इदयाश्वयेपरम्पराघटनया चेतश्वमत्कारयन्ग्यापारः सुतरां बि- 
चारपदवीवन्ध्यो विधिवैन्यताम्‌ ॥ इद्यपि प्रयन्तरे. २. कपूरमन्ञ्या प्रथमजवनिकायां 
शोकोऽयं वतते. “यन्सुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कट क्षच्छटा श॒ङ्गाधि- 
छितकेतकाभ्रिमदर्द्रोणीसटक्षच्छविः । तत्कपूररसेन नजु धवलितो ज्योत््या ननु ल्लापितो 
मुक्तानां घनरेणुनेब दुरितो जातोऽप्म्यत्रान्तरे ॥* इति च्छाया. 


१ अध्यायः] काव्यानुशासनम्‌ । १३ 


यथा--तेजः पुष्णाठु पारशवो दुरितविजयिनः शाश्वतानन्दबीजं संक्रान्तः सप्तरल्यां 
भुजगपतिफणाचक्रपरयङ्कमाजि । कमौण्यष्टो समन्तात्रिभुवनभवनोत्सङ्कितानां जनानां य- 
इछतु तुल्यकालं वहति निजतनुं ह्कप्तसप्तान्यरूपाम्‌ ॥° अत्रार्थे--“पाश्चप्रभुः फणिफणा- 
मणिसप्तकान्तः संक्रान्तकान्तवपुरस्तु स वः शिवाय । कमां्टकं सपदि हन्तुमिवानतानां 
यः प्तसप्तविततान्यवयपुर्बिभतिं ॥' 


कियतापि मेदेनैतसादयद्विन्नमिव प्रतिभासते । तदलिस्यप्रस्यम्‌ । 


यथा--(“जयति फणीन्द्रफणामणिसंक्रान्तवपु्जिनः पाश्वः । सर्वमनेकान्तमिदं वस्वि 
ह कथयन्निवेति भव्यानाम्‌ ॥" 


यत्र विषयभेदेऽपि नितान्तसादद्यादमेदभ्रतीतिसत्तल्यदेदितुस्यम्‌ । 


यथा--भ्रतिदिरामिह दोखान्दोनन्याप्रतानां कुवर्यनयनानामाननैरुछसद्धिः । वि- 
मक्लवणिमाम्मश्वन्दिकां द्राक्किरद्धिनेवशशधरमालामालिनीवाभवदवौः ॥' अत्रा्थै- 
जिनभवनशिखाग्रन्यस्तपयेस्तदोषस्फुरितरुचिरकुम्भोदामदीप्तिप्रतानैः । प्रतिसमयमिद- 
श्रीराहडनाधिकं यौस्तरुणतरणिमारामालिनीव व्यधायि ॥ 


यत्र काम्यस्य जीवितव्येक्यं परिकेरबन्धस्तु दूरादेवान्यसतत्परपुरपवेय- 


ल्यम्‌ । 

यथा--अर्कारः शङ्काकरनरकपारं परिजनो विशीणीज्ञो भृङ्गी वसु च वृषं एको ब- 
इवयाः । अवस्थेयं स्थाणोरपि भवति सवांमरगुरोर्विधौ वक्रे मूर्धि स्थितवति वर्यं के पु- 
नरमी ॥* यथा च--श्रतिकूकतासुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्ब 
नाय दिनभवुरभून्न पतिष्यतः करसहखमपि ॥ पदोपजीवनं यथा-- दूर कृष्टिटीमुख- 
ग्यतिकरान्नो किं किरातानिमानाराव्यावृतपीतलोदहितमुखान्कि वा पलाश्ानपि । पान्थाः 
केसरिणं न परयत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देव- 
ताम्‌ ॥° यथा च-“मा गाः पान्थ प्रियां मुक्त्वा दूराङ्रष्ट्चिरीसुखम्‌ । स्थितं पन्थानमाव्रय 
किं किरातं न परयति ॥' पादोपजीवनं यथा--"जातो मागें सुरभिकुखमः सत्फखो नघ्र- 
शाखः स्फीताभोगो बहुकविटपः खादुतोयोपगूढः । नैवात्मा्थं वहति महतीं पादपेन्द्रः 
श्रियं तामापन्नार्तप्ररामनफलाः संपदो ह्युत्तमानाम्‌ ॥' यथा च--तं चेद्रायौ वहति सर- 
ठस्कन्धसंघद्रजन्मा बाधेतोल्काक्षपितचमरीबाक्भासे दवािः  अदैखेनं शमयितुमरु वा- 
रिधारासदेरापन्नार्तिप्ररामनफलाः संपदो द्युत्तमानाम्‌ ॥" आदिशब्दात्पादत्रयोपजीवनम- 
पि युज्यते परं तत्प्रकटचौ्यमिति नोपदिषटम्‌ । उक्त्युपजीवनं यथा--केवतेककैशकरग्रहण- 
च्युतोऽपि काठे पुननिंपतितः शफरो वराकः । जालात्पुनर्निंगलितो गचतो बकेन वामे 
विधौ बत कुतो व्यसनान्निडृत्तिः ॥' यथा च-छिनत्वा पारमपाय द्ूटरचनां मङ्क्त्वा 
वलाद्रायुरां प्रान्तेषु ज्वल्दमिजारुजटिलाननिमंय दूरं वनात्‌ । व्याधानां शरगोचरादतिजवे- 
नोछय धावन्म्रगः कूपान्तः पतितः करोतु विगुणे किंवा विधो पौरुषम्‌ ॥" समस्यापूरण 

का. ३ 


१४ कव्यमाखा । 


त्वनेकधा भवति । पादसमस्या यथा--समुद्रा्ूिरुत्थिता" इति चतुथः पादः । अत्र क- 
मशच्रयः पादाः। यथा-अगस्िहस्तविन्यस्तनिपीतसकलाम्भसः । अधःफणीन््रफूत्कारेः 
समुदरादूलिरुत्थिता ॥' पादद्रयसमखया यथा--सनावालोक्य तन्वज्गयाः शिरः कम्पयते 
युवा । इति पूर्वाम्‌ । ^तयोरन्तर्विनिर्ममां दष्टिुत्पाययन्निव ॥' इत्युत्तराधम्‌ । पादन्र- 
यसमस्या यथा--"गत्वा चोध्वं दशमुखभुजोच्चछरसितमप्रस्थ संधेः सदयःकृतद्विर्ददशनच्छेद्‌- 
गौरस , तख । कैठासस्यादिमजिनपतिं प्रार्थयेऽघ्ं विसुक्ये याच्ना मोधा वरमधिगुणे 
नाधमे ङ्व्यकामा ॥' इति मेघदूतकाव्यस्य पादत्रयं तरृतीयपादेन संकलितम्‌ । यथा च-- 
“छन्नोपान्तः परिणतफलदयोतिभिः काननाघ्रः प्रत्यूषेषु स्फुटितकमलामोदमेत्रीकषायः । 
योऽयं नेमेः सदनमचलः प्रीतये यत्र ते साच्छीतो वायुः परिणमयिता काननोदुम्बरा- 
णाम्‌ ॥' पद्परिकृत्तिर्थथा--'वागथौविव संघ्क्तो वागर्थप्रतिपत्तये । जगतः पितरौ बन्दे 
पार्वतीपरमेश्वरौ ॥' तथा--वाण्यथौविव संप्क्तौ वाण्यर्थभ्रतिपत्तये । जगतो मातरौ (१) 
वन्दे शवांणीश रिशेखरौ ॥' अर्थश्चून्यपदाभ्यासो यथा-“आनन्दसंदोहपदारविन्दङन्दे- 
नदुढुन्दोदितबिन्दुढृन्दम्‌ । इन्दिन्दिरान्दोकितमन्दमन्दनिष्यन्दनिन्यन्मकरन्दबन्धम्‌ ॥' 


बवयोडेलयोरेक्यम्‌ । 


यथा--शृधुकार्तखरपात्रं भूषितनिःशेषपरिजनं देवम्‌ । विरूसत्करेणुगहनं संप्रति सम- 
मावयोः सदनम्‌ ॥' यथा च--नाल्खप्रसरो जडष्वपि कृतावासस्य कोशे सुचिदण्डे क. 
कंदाता मुखे च मृदुता मित्रे महान्प्रश्रयः। आमूलं किल संम्रहव्यसनिता द्वेषश्च दो- 
षाकरे यस्यैषा स्थितिरम्बुजसय वसति्ुक्तेव तत्र भ्रियः ॥* 

नानुखारविसर्ग चित्रभङ्गाय । 

यथा--“चन्देडितं चटलितखरधीशसाररलासनं रभसकल्पितशोकजातम्‌ । पर्यामि 
पापतिमिरक्षयकारकायमव्पेतरामर्तपःकचटरोपलोचम्‌ ॥` पापतिमिरक्षयकारकायं प- 
द्यामि । इति हारबन्धचित्रम्‌ ॥ कथभूतम्‌ । चन्दरेडितं चन्द्रस्ुतम्‌ । पुनः कथभूत- 
म्‌ । चटुक्ितिखरधीशसाररत्नासन कग्पितशक्रोक्कष्टसिहदासनम्‌ । रभसकलत्पितश्चोकजातं 
निराङृतशोकसमूहम्‌ । पुनः कर्थमूतम्‌ । अव्येतरामल्तपःकचलोपलोचं केशापनोद- 
दशेकम्‌ ॥ विसगो यथा--^निलयं कुन्श्वा(म्भ्या१)दिसत्तवेष्वहिंखः ऊंध्वितिसंज्ञकः । करि- 
राजकराकारकरो मामवताजिनः ॥' त्रिद्यूलबन्धचित्रं सुबोधम्‌ । 

रब्दार्थो निदेषि सगुणौ प्रायः सारुकारौ काव्यम्‌ । 

दोषगुणालकाराणामत्रे प्रपञशचयमानत्वान्नात्र विस्तरः । प्रायः सालंकाराविति निरङका- 
रयोरपि शब्दार्थयोः कचित्काव्यत्वख्यापनार्थम्‌। यथा--श्चल्यं वासगृहं विलोक्य शयनादु- 
त्थाय किंचिच्छनेर्तिदराव्याजमुपागतस्य खचिरं निर्वण्यै पद्यु्युखम्‌ । विखभ्धं परिचुम्ब्य 
जातपुलकामारोक्ष्य गण्डस्थलीं लजानप्रमुखी प्रियेण हसता बाख चिरं चुम्बिता ॥' 


१. प्रसवणोभावमपेक्षयेदम्‌,. 


क्वहच्का ,' -* 


"न 0 2 १ 


१ अध्यायः ] काव्यानुञ्चासनम्‌ । १५ 


तच्च पद्यगद्मिश्चमेदेक्जिधा । 
तत्र पयं छन्दोबन्धः सच महाकाव्यादिः । 


तत्न प्रायः संस्छृतप्राङृतापञ्रशम्राम्यभाषानिबद्धमिन्नान्त्यवृत्तसगौश्वा- 

थ्‌ स्कन्धकब गर्भवि पनिर्षहणरूपसंधिपञ्चकोपे ७ + 
सकसध्यवस्कन्धकवन्धम्‌ , मुखप्रतिमुखगभेविमषेनिवेहणरूपसंधिपञ्चकोपे- 
तम्‌, असंक्िप्म्न्थम्‌ , अविषमबन्धम्‌, अनतिविस्तीणपरस्परसेवद्धसगंम्‌ , 
आशीनैमस्करियावस्तुनिर्देयोपक्रमयुतम्‌ ,वक्तव्यवस्तुप्रतिज्ञातत््योजनोपन्या- 
सकविप्ररोसासज्जनदुजनचिन्तादिवाक्योपेतम्‌ , दुप्करचित्राचकसगौङ्कितम्‌ , 
खामिप्रेतवस्तवङ्कितसगौन्तम्‌ , चतुवैगेफलोपेतम्‌ , चतुरोदात्तनायकम्‌ , ग्र 
सिद्धनायकचरितम्‌, नगनागरसागरलैचन्द्राकोदयास्तसमग्रो्यानजलकेलिम- 
धुपानघुरतमत्रदृतसेन्यावासभ्रयाणाजिनायकाभ्युदयविवाहविप्ररम्भाश्रमन- 
द्यादिवणेनोपेतं महाकाव्यम्‌ । 

तत्र संस्ृतभाषानिबद्धसगंबन्धं रघुव्ादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतु- 
बन्धादि । अपञ्चराभाषानिबद्धसंधिबन्धमबन्धिमथनादि । प्राम्यभाषानिबद्धावस्कन्ध- 
बन्धं भीमकाव्यादि । प्रायोग्रहणात्संस्कृतभाषायामपि क्रचिदाश्वासकबन्धो न 
दुष्यति, तथा आदितः समाप्तिपयन्ते कुत्राप्येकमेव छन्दो न दुष्यति । सुखसं- 
धिर्यथा--शयत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । कोव्यरारीरानुगतं तन्मुखं परिचक्षते ॥ ` 
प्रतिमुखं यथा--बीजस्योद्धाटनं यत्र दृष्टनष्टमिव कचित्‌ । मुखन्यस्तसय सर्वत्र तद प्र 
तिसुखं स्छतम्‌॥° गर्भो यथा--“उद्धेदस्तस्य बीजस्य प्राप्षिरप्रा्निरेव वा । पुनशान्वेषणं 
यत्र स गर्भ इति संज्ञितः ॥` विमर्षो यथा--गंभनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा । 
क्रोधव्यसनजो वापि स विरमेधः प्रकीर्तितः ॥' निर्वहणं यथा--“समानयनमर्थानां सुखा- 
द्यानां सबीजिनाम्‌ । नानाभावोत्तराणां यद्धवेनिर्वदणं तु तत्‌ ॥ आशीनेमक्करियावस्तु- 
निरदेशोपक्रमयुतमिति । तत्राशीरयथा चन्द्रप्रभकान्ये--श्रियं क्रियायस सुरागमे नट- 
त्वरेन््नेत्रश्रतिबिम्बलाञ्छिता । सभा वभो रलमयी महोत्पले: कृतोपदहारेव स वोऽग्रजो 
जिनः ॥° नमस्कारो यथा रघुवंशो- वागर्थाविव संध्क्तो वागर्थप्रतिपत्तये । जगतः पि- 
तरौ बन्दे पावैतीपरमेश्वरौ ॥' वस्तुनिदंशो यथा--शत्रियः पतिः श्रीमति शासितुं जगज- 
गन्निवासो वसुदेवसद्यनि । वसन्ददशांवतरन्तमम्बराद्धिरण्यगमाङ्गमुवं सुनि हरिः ॥" 
वस्तुप्रतिज्ञातत्प्रयोजनोपक्षिप(न्यास) इति । यथा खोपज्षभदेवचरितमहाकान्ये-- 
“यत्युष्पदन्तसुनिसेनसुनीन्द्रसुख्यैः पूर्वैः कृतं खकविभिस्तदहं विधित्छुः । हास्याय कसय 


१. "काव्ये शरीरानुगता इति नाय्वशान्नस्थपाठः. २. गभोन्निर्भिन्न" इति नाय्य- 
शन्न. ३. शी इति स्मृतः' नाव्य ०, । 


१६ कराव्यमाला । 


ननु नास्ति तथापि सन्तः श्ण्वन्तु कंचन ममापि सुयुक्तिसुक्तम्‌ ॥' कवि प्रशंसा चत्रव । 
यथा--^नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः । प्रभवन्ति प्रमोदाय कालिदासः स स- 
त्कविः ॥" खुजनदुजनचिन्ता यथा नेमिनिर्वाणे---'गुणप्रतीतिः सुजनाज्जनस दोषेष्ववज्ञा 
खलजत्मपितेषु । अतः सतो नाप्यसतो निवत्तिर्विंरोषशाली भवति भ्रयत्नः ॥° दुष्करस- 
गौ (चित्रा)यङ्गितेकसगत्वमिति । यथा-रिष्युपालवधे एकोनविंशतितमः सैः । खाभि- 
ग्रेतवस्त्वङ्कितसगौन्तमिति । यथा--शियुपार्वधः श्यङ्कः, विष्णुजयो विष्णवङ्कः, किरा- 
ताजैनीयं लक्ष्म्यङ्कम्‌ । चतुर्वगेफलोपेतमिति । चत्वारो वग धमीर्थकामलक्षणव्यसताः स- 
मस्ता वा तत्फसंयुक्तम्‌ । चतुरोदात्तनायकमिति । यथा शिद्युपाख्वघे विष्णुः । नेमि- 
निर्वाणे नेमिः। प्रसिद्धनायकचरितमिति। अनेन प्रकरणादिवत्खकल्पितकथावस्तुनिषेधः । 
भगनगरेयादि । तन्न नगवणेनं किराताजैनीयकुमारसंभवादौ । नगरवर्णेनं शिञ्च- 
पाल्वधनेमिनिवणादौ । अर्णववणैनं सेतुबन्धनेमिनिर्वाणादौ । ऋतुव्णनं रघुवंशहरिवंश- 
रि्धुपालवधादौ । चन्द्रोदयास्तसमयवर्णनं रिद्युपालवधचन्द्रप्रभचरितादौ । उद्यानजल- 
केलिमधुपानवणेनं नैमिनिर्वाणराजीमतीपरिलयागादौ । मच्रदृूतसैन्यावासप्रयाणाजिवर्णेनं 
रिद्यपालवधविष्णुविजयादौ । नायकाभ्युदयवर्णेनं विष्णुविजयनेमिनिर्वाणादौ । विवाहव- 
णैनं कुमारसंभवादौ । विप्रङम्भवर्णनं राजीमतीपरियागादौ । आश्रमवर्णनं रघुवंशादौ। 
नदीवर्णनं मेषदूतादो । 


तत्रैकेन छन्दसा स॒क्तकम्‌ । द्वाभ्यां युग्मं संदानितकं च । त्रिभि. 
विरोषकम्‌ । चतुर्भिः कलापकम्‌ । द्वादशान्तैः कुलकम्‌ । 

खबोधम्‌ । 

गद्यमपाद्‌ः पदसंतानच्छन्दोरदहितो वाक्यसंदर्भः । 

तत्र नापिकाख्यातखवृत्तान्ताभाग्यथेरसिनी सोच्छरासा कन्यकापहा- 
रसमागमाभ्युदयमूषिता मित्रादिमुखाख्यातव्त्तान्ता अन्तरान्तराप्रविरर्प- 
द्यबन्धा आख्यायिका । 

तत्रेति । गये । आल्यायिका हषचरितादिः । शेषं खबोधम्‌ । 

गद्यपद्यमयं मिश्रम्‌ । 

तन्न॒ नारकप्रकरणमाणप्रहसनडिमसमवकारेहाम्रगोत्छष्टिकाङ्कव्यायोग . 
वीथीरूपाण्यभिनेयानि । 


तत्रेति। मिश्र । नाटकादीनि दश्चरूपकाणि। अभिनेयानि । तेषां च भ॑रतमुनिनोपदरि- 
तलक्षणसुपदिदयते। यथा--श्रल्यातवस्तु विषय प्र्यातोदात्तनायकं चैव । राजर्षिवंरयच- 


१. नाय्यशाच्रेऽ्ादशाध्याये, 


१ अध्यायः ] काव्यानुशासनम्‌ । १७ 


रितं तथा च दिन्याश्रयोपेतम्‌ ॥ नानाविभूतिभिर्युतखद्धिविलासादिभिगुणेश्चापि । 
अङ्कपरवेशकाद्यं भवति च तन्नाटकं नाम ॥' (प्रकरणं तु-) थत्र कविरात्मराक््या 
वस्तु शरीरं च नायकं चैव । ओत्पत्तिकं प्रकुरंते प्रकरणमिति तद्धुधेज्ञेयम्‌ ॥ 
यंदना्षेमनादार्यं काव्यं प्रंकरोलयभूतगुणयुक्तम्‌ । उत्पन्नवीजवस्तु प्रकरणमिति तदपि 
विज्ञेयम्‌ ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृ्तिमेदाश्च । तत्प्रकरणेऽपि योज्यं 
सलक्षणं सर्वसंधिषु तु ॥ विप्रवणिक्सचिवानां पुरोहितामादयसार्थवादानाम्‌ । चरितं 
यन्नैककृतं यत्रेयं प्रकरणं नाम ॥ नोदात्तनायककृतं न दिन्यचरितं न राजसंभो- 
गः । बाह्यजनसंयुतं तस्धर्ञयं प्रकरणं नाम ॥ दासविटश्रेष्टियुतं वेशद्युपचारकारणोपेतम्‌। 
मन्दज्ञीकुलचरितं काव्यं कारय प्रकरणे तु ॥' (भाणस्तु-) “आत्मानुभूतशंसी परशंसन- 
वरणनार्युक्तशच । वि विधाश्रयो हि भाणो विज्ेयस्त्वेकदार्यश्च ॥ परवचनमार्त्म संस्थः प्रतिव- 
चनैरुत्तरोत्तर ग्रथितैः ॥ आकाशपुरुषकथितिरङ्गविकारेरभिनयेच ॥ धूर्तविटसंप्रयोज्यो नाना- 
वस्थान्तरात्मकेशवैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधेमौणः॥' (प्रहसनं त॒-) श्रहस- 
नमपि विज्ञेयं द्विविधं द्धं तथा च संकीणेम्‌ । वक्ष्यामि तयोयुक्या प्रथक्एथग्छक्षण- 
विशेषम्‌ ॥ भगवत्तापसविप्ररन्येरपि हासवादसंबद्धम्‌ । कापुरषसंप्रयुक्तं परिहासामाषण- 
प्रायम्‌ ॥ अविकृतभाषाचारं विशोषभावोपपन्नचरितमिर्देम्‌ ॥ नियत गतिवस्तुविषयं ञुद्ध जञेयं 
प्रहसनं तु ॥ वेद्या चेटनपुंसकविरटधूत बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टि- 
तकरणं च संकीणेम्‌ ॥ (डिमस्तु-) श्रल्यातवस्तुबिषयः भ्र्यातोदात्तनायकभ्चैव । 
षडसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ शङ्गारहास्यवनज्यं शेषैरन्यै रैः समायुक्तः । दी- 
प्रसकान्ययोनिनांनाभावोपसंपन्नः ॥ निघातोल्कापातेख्परागेणेन्दुसूययोयक्तः । युद्धनियु- 
द्धाधषेणसंस्फोटक्ृतश्च विज्ञेयः ॥ मायेन्द्रजा्बहुखो वहुसुप्तोत्थानयोगयुक्तश्च । देवथुज- 
गेन्दराक्षसयक्षपिश्ाचावकीणेश्च । षोडरानायकबहुलः सात्वलयारभयिव्त्तिसंपूणेः ॥ कार्यो 
डिमः प्रयन्नान्नानाश्रयमावसंयुक्तः॥'समवकारस्तु--देवासुरबीजक्ृतः प्रद्यातोदात्तना- 
यकश्चैव । उयङ्कस्तथा त्रिकपटच्िविद्रवः सयात्रिदङ्गारः ॥ द्वादरानायकवहुलो ह्यष्टाददानायि- 
काप्रमाणश्च ॥" इति । (इंहाश्रगस्तु -) 'दिव्यपुरुषाश्रयङृतो दिव्यज्ञीकारणोपगतयुदधः । 
खुविहितवस्तुनिबद्धो विभ्रययकारणन्रेव ॥ उद्धतपुरुषग्रायः खीरोषग्रथितकान्यबन्धश्च । 
संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चेव ॥ च्रीभेदनोपहरणावमदेनप्राप्तवस्तुशङ्गारः । ईहा- 
खगस्तु कायैः सुंवैमाहितकाव्यवन्धश्च ॥ यध्यायोगे कायं ये पुरुषा उत्तयो रसाश्चैव । ईहा- 
ख्गेऽपि यत्खयात्केवलमत्न च्ियो योगः ॥' (उत्खष्िकाङ्कस्त॒--) वक्ष्ाम्यतःपरमहं 
लक्षणसुत्खष्टिकाङ्स् । प्र्यातवस्तुविषयस्त्वप्रल्यातः कदाचिदेव स्यात्‌ ॥ दिव्यपुख्षैवि- 


१. “यदनर्थमपाहारयं" “यदनायकदायेकायैम्‌' इति वा नाय्यशाल्चे. २. (कुरुते प्रभूतः 
नाव्य ०. ३. श्रयोगे" नाय्य ०. ४. विशेषेषु" नाव्य ०. ५. द्विविधा" नाव्य ०. ६. संस्थः 
नाव्य ०. ७. "पदम्‌'नाव्य ०. ८.पद्धंशहक्षणयुक्त'नाव्य ०. ९ .कतंव्यः"नाव्य ०. १०. “बहु 
पुरुषोत्थानयुक्तश्' नाय्य ०. ११, “संपन्नः' नाव्य ०. १२. शतुरङ्विभूषित्चैवः नाव्य ०. 


१८ काव्यमाखा । 


युक्तः शेषैरन्येभवेत्युभिः । कष्णरसप्रायकृतो निक्त्तयुद्धोद्धतप्रहारश्च ॥ खरी परिदेवितवबहुलो 
निर्देवितभाषितश्चेव । नानाव्याकुलचेष्टः सात्वघ्यारभरिकैिकीदीनः ॥ कार्यः काव्यवि- 
धिक्ञेः सततं द्युत्सष्टिकाङ्स्त ॥* (उथायोगस्तु-) “्यायोगस्तु विधि्ैः कार्थः प्रव्यातना- 
यकशरीरः । अलत्पच्रीजनयुक्तस्त्वेकादकृतस्तथा चेव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते 
यथा समवकारे । न तु तत्प्रमाणयुक्तः कायर्ूवेकाङ्क एवायम्‌ ॥ न च दिव्यनायककृतः 
कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधषेणसंघषेकृतश्च कर्तव्यः ॥ एवैविधस्तु कायो 
व्यायोगो दीप्तकाव्यरसयोनिः ॥(वीथीतु--)सर्मैरसलक्षणाव्या युक्ता हयङ्गे्रयोदशभिः। 
वीथी खादेकाङ्का तथेकदायो द्विहायां वा ॥* नाटकमेदान्नाटिका । यदाह--श्रकरणनाट- 
कभेदादुत्पादयं वस्तु नायकं त्रपतिम्‌ । अन्तःपुरसंगीतककन्यामधिहृत्य कतेव्या ॥ ची- 
प्राया चतुरङ्गा कलिताभिनयात्मका विहिता ङ्गी । बहू नृयगीतवादयया रतिसंभोगात्मिका 
चेव॥राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीसपरिजना नाटिका ज्ञेया॥' 
एवं प्रकरणमेदास्परकरणिकापि विज्ञेया । सषकोऽपि कैधिदुक्तः। तदययथा-विष्कम्भकस्त्वे- 
करहितो यस्त्वेकभाषया भवति । अप्राकृतसंस्कृेतया स सचछ्को नारिकाप्रतिमः ॥' 


गेयं विभजते- 


डोम्विकामाणप्रयानभाणिकप्ररणयिङ्गकरामाक्रीडदह्ीसकश्रीगदित- 
रासकगोष्टीप्रमृतीनि गेयानि । 


पदाथोभिनयखभावानि डोम्बिकादौनि गेयानि रूपकाणि चिरंतनैरुक्तानि । तथथा-- 
“छन्नानुरागगभामिरक्तिभि्यत्र भूपतेः । आव्यते मनः सा तु मसखणा डोभ्बिका मता ॥ 
नरृसिंहद्यकरादीनां वणेनं जल्पये्तः। नतकी तेन भाणः सयादुद्धताङ्गप्रवार्तितः॥ गजादीनां 
गतिं तुल्यां कृत्वा प्रसवनं तथा । अत्पविद्धं सुमख्णं तत्पस्थानं प्रचक्षते ॥ बालकरी- 
डानियुद्धादि तथा शरकरसिंहजा । धवलादिकृता कडा यत्र सा भाणिका मता ॥ हा- 
सभ्रायं रणं तु स्यात्प्रहेलिकयान्वितम्‌ । स्याः समक्षं पत्युयदुद्धतं रृत्तमुच्यते ॥ 
मखणं च कचिद्धृतचरितं शिङ्गकस्तु सः । ऋतुवणेनसंयुक्तं रामाक्रीडं ल भाष्यते ॥ 
मण्डलेन तु यत्रत्त हलटीसकमिति स्मृतम्‌ । एकसूत्रं ठु नेता स्याद्दोपल्लीणां यथा 
हरिः ॥ यस्मिन्कुलाज्गना पत्युः सद्यग्रे वणयेद्धणान्‌ । उपालम्भं च कुरुते गेये श्रीग- 
दितं तु तत्‌ ॥ अनेकनतेकीयोज्यं चित्रतार्ख्यान्वितम्‌ । आचतुःषष्ुगखाद्वासकं 
मखणोद्धते ॥ गोष्ठे यत्र विहरतश्वे्टितमिह केटभद्विषः किंचित्‌ । रिष्टारप्रमथनप्रश्ति त- 
दिच्छन्ति गोष्ठीति ॥ 


धीरम्रद्चान्तनायकोपेता गचन पदेन वा सवेभाषानुविद्धा कथा । 


आद्यायिकावन्न खचरितव्यावणंकोऽपि तु धीरशान्तो नायकः। तख तु वृत्तमन्येन क- 
विना यत्र वण्यते सा काचिद्रयमयी कादम्बरीवत्‌ । काचित्पद्यमयी खील।वतीवत्‌ । स- 
वैभाषाटुविद्धा संस्कृतप्राकृतेन मागध्या सोरसेन्या शच्या अपभ्रंशेन वा रचिता कथा ॥ 


ष्व) । भि क द 


२ अध्यायः | काव्यानुशासनम्‌ । १९ 


गद्यपद्यमयी साङ्गा सोच्छासा चम्पूः । 
 यान्यङ्कानि खनान्ना परनान्ना वा करोति कविः तेयुक्ता उच्चरासनिबद्धा चम्पूः । यथा 
वासवदत्ता दमयन्ती वा ॥ 
इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञ- 
काव्यानुश्चासनङत्तो प्रथमोऽध्यायः । 


द्वितीयोऽध्यायः । 
निर्दोषो शब्दाथा काव्यम्‌ इत्युक्तम्‌ । तत्र चब्ददोषानाह-- 
निरथेकनिरक्षणाश्छीरप्रयुक्तासमथोनुचिताथेश्चतिकटङ्धिष्टाविमृष्टविषे 
यांशविरुद्धबुद्धिङ्कनेया्थनिहता्थाप्रतीतग्राम्यसंदिग्धावाचकत्वानि  शब्द- 


दोषाः षदे वाक्ये च भवन्ति । 

तत्र- 

परकृतानुपयोगि निरथकम्‌ । 
पदे यथा-“उत्फुलकमर्केसरपरायगौरयुते मम हि गौरि । अभिवाञ्छितं भ्रसि- 
घ्यतु भगवति युष्मत्रसादेन ॥* अत्र हिशब्दो निरर्थकः । पदैकदेशोऽपि पदमेव । 
तन्निरर्थकत्वसुदाहियते । यथा-“आदावज्ञनपुज्ञटिप्तवपुषां श्वासानिलोह्मसितग्रोत्सषै- 
द्विरदानङेन च ततः संतापितानां दशाम्‌ । संप्रत्येव निषेकमश्रुपयसा देवस चेतोभुवो 
भद्धीनामिव पानकर्म कुरुते कामं कुरङञेक्षणा ॥` अत्र कुरङ्गक्षणेत्येकवचनात्‌ दगामिति 
बहुवचनं निरर्थकम्‌ । वाक्ये यथा--वल्यरिक्त्वरी पातां साम्बुव्यम्बुधनोपमौ । सदौ 
काकबकाभ्यां चवरैरहितुचवेदहितु॥ 

तच मतोन्मत्तवालायुक्तो विशेषतो रम्यम्‌ । 

तत्र चैश्व्यबलरूपतपोवयःश्रुतादिभेदैरमदोऽनेकधा भवति । तत्रैधर्यमदो यथा--^एहि 
गच्छ बतोत्तिष्ठ बद्‌ मौनं समाचर । एवमाशाग्रहग्रसैः कीडन्ति धविनोऽर्थेभिः ॥" 
एवमन्यदप्युदाहायम्‌ ॥ 

रब्दानु्ासनच्छन्दोऽनु्ासनादिरक्षणरदितं निरक्षणम्‌ । 

शब्दानुशासनर दितं पदे यथा माघस्य -“संमूच्छदुच्चृङ्कलशङ्खनिःखनःखनुप्रयाते पट- 
हस्य शार्ङ्गिणि । सत्वानि निन्ये नितरां महान्यपि व्यथां द्वयेषामपि मेदिनीग्रताम्‌ ॥ अत्र 
द्रूयेषाम्‌' इति न प्राप्रोति । द्वयानामिति भवति । काठ्िदासख यथा--“दिदि मन्दायते 
तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥' अत्र पाण्ड्या 
इति बहुवचने तद्वितप्र्ययलोपे पाण्डव इति प्राप्रोति । तथा--'तेनाभिघातरभसस 
विक्ष्य पन्नी वन्दयसय नेत्रविवरे महिषस्य मुक्तः । निर्भिन्नविग्रहमशोणितटिप्तगान्रसतं 
पातयां ्रथममास पपात पश्चात्‌ ॥` अत्र पातयामासेति अन्यवधानेन प्रयोगः ्राप्रोति। 
भारवे्यथा-“उन्मज्यच्छफर इवामरापगाया वैगेन प्रतिसुखमेय ब्राणनया; । गाण्डीवी 


२० कीव्यमालां । 


कनकशिलानिभं भुजाभ्यामाजघ्रे विषम विलोचनख वक्षः ॥* अन्न आजघ्ने इति आत्मने- 
पद्‌ न प्राप्रोति । हन्तेः खाङ्गकर्मकत्वाभावात्‌ । त्रिविक्रमसय यथा--(सरित इव गावः 
पीवरोधसःः । अत्र पीवरोध्य इति प्राप्रोति । शीताया यथा-^माभैः शश्ाङ् 
मम सीधुनि नासि राहुः खे रोहिणी वसति कातर किं बभाषे । श्रायो विद्ग्ध- 
वनिता नवसंगमेषु पुंसां मनः भ्रचरुतीति किमत्र चित्रम्‌ ॥* अत्र मा भेषीरिति प्राप्रोति । 
वाक्ये यथा--श्रदत्तं नैव यैः खीयविभवस्फीतमानतः । तपो न तपितं किंचित्तेषां 
जन्मसख किं फलम्‌ ॥' अत्र ग्रदत्तस्थाने प्र्तमिति, खीयस्थाने खकीयमिति, स्फीतस्थने 
स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्रोति । छन्दो- 
ऽयुरासनलक्षणरदहितं पदे यथा--(कुरङ्गाक्षीणां गण्डतलरफल्के स्वेदविसरः' इति 
शिखरिणीछन्दसि षष्टे यतिया नियता सा नासि । वक्ष्ये यथा--“अपि पद्यसि सोधम 
त्नितामविरलसुमनोमालभारिणीम्‌? । अत्र वैतारीयसमपदे षडलघवो निरन्तरा न स्युः। 
अयं च स्वैः प्रपञ्चः श्रीवाग्भटाभिधानखोपक्ञच्छन्दोनुशासने प्रपञ्चित इति नाच्रोच्यते ॥ 


अनुकरणे न दोषः 


तरृपाभिषेके मद विहराया दसताच्युतो हेमघटोऽबलायाः । सोपानपङ्कथां पतितः 
करोति ख्ठंठ्ठंठंठ्ठ्ठंठ्ठंठः॥ 


बरीडाव्यज्ञकममङ्गरव्यज्ञकं जुगुप्साग्यज्ञकं चेति त्रिधाश्शीरम्‌ । 

तत्र चीण्यनुक्रमेण पदे यथा-- “मनीषिताः सन्ति गृहेऽपि देवतास्तपः कर वत्से क च॑ 
तावक वपुः । पदं सहेत भ्रमरस्य पेखवं रिरीषपुष्पं न पुनः पतत्रिणः ॥ "दग्धोत्तीणेखुवणै- 
वणेरचिरच्छायं वसानोऽम्बरं भाखत्कोस्तुभकान्तिकबमरतर भ्राजिष्णु वक्षःस्थलम्‌ । शङ्खं 
चक्रमसिं गदामविरतं बिभ्रचतुभिः केरेरारूढो गरुडं नवीनजलदरयामो हरिः पातु वः ॥° 
“्रासादानामुपरि वलभीजाल्वातायनेषु भन्याडत्तः परिणतसुरागन्धसंभारगभैः । 
मास्यामोदी सुहुरुपचितः स्फारकपूरवासो वायुयनामभिमतवधूसंनिधानं व्यनक्ति ॥' अत्र 
पेलवद्ग्धवायुरब्दाः कमेण व्रीडामङ्गलजुगुप्साव्यज्ञकाः । त्रीण्यप्यनुक्रमेण वाक्ये यथा-- 
भूपतेरुपसपेन्ती कम्पना वामलोचना । तत्तत्प्रहणनोत्ाहवती मोहनमादधौ ॥* "पितर 
वसतिमहं जामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषि 
तशोकशस्यकम्‌ ॥' ये विसुच्यापि वाञ्छन्ति भोगाज्ञैनवरतस्थिताः । छर्दितं ते सम- 
श्रन्ति विष्ठामपि कुबुद्धयः ॥" अ्रोपस्षपंणप्रहणनमोहनशब्दासथा पितृवसतिपावकाशे- 
षितशल्यशब्दादछर्दित विष्ठादिदब्दाश्च ब्रीडामङ्लजुगप्सान्यज्ञकाः ॥ 


रान्तविदृषकाचुक्तः न दोषः । 

रान्तोक्त। यथा--“उत्तानोच्छरनमण्डरकपाटितोदरसंनिभे । दिनि ल्लीत्रणे सक्तिं 
रकृमेः कस्य जायते ॥* एवमन्यदपि ॥ 

कविभिरनादतत्वादप्रयुक्तम्‌ । 

यथा--श्लीते चोष्णपटी न चािशकटी नापि द्वितीयापटी जीणा पणकटी न तन्दु- 


२ अध्यायः ] कान्यानु्चासनेम्‌ । २१ 


ल्पुटी भूमौ च धृष्टा कटी । त्तिनारभटी प्रिया न युसुरी सौख्यं न चैका घटी भूयादधूप 
तव प्रसाद्करटी भङ्ं ममापत्तटी ॥" अत्र गुसुटीति देस्यत्वादग्रयुक्तम्‌ । यदाद--श्र- 
कृतिप्रययमूला ब्युत्पत्तियंस्य नासि देदयस्य । तन्मडहादिकथंचित्न रूढिरिति संस्कृते 
रचयेत्‌ ॥ वाक्ये यथा--"धत्ते तेजोभिराधिक्यं दैवतोऽयं सद्गु” । अत्र देवतकाब्दः 
पुलिङ्ग कथितोऽप्यप्रयुक्तः । सहख्गुरिल्यादिलय इत्यपि अप्रयुक्तम्‌ ॥ 

देयानां पङृताययुक्तो सुग्धोक्तो च न दोषः । 

तत्र प्राकृते यथा-“जन्हा ऊरियको सकंति धवे सव्वंगगधुक्डे णिव्विग्धं धरदीदहि- 
याञु सरसं बेबंत ओमासर्म्‌ । आसाए इखमंजुगुंजियरवो तिंर्िछिपाणासवं उम्मिहन्तद- 
ङावलीपरिगऊ चंदुलए छष्पड ॥ अत्र तिमि मकरन्द इति देदयः । सुग्धोक्तो 
यथा-द्देव खस्ि वयं द्विजास्तत इतः ल्लानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि 
ज्ञातुं समीहामहे । तयाचेमहि सप्तविष्टपञ्चीभावेकतानव्रतं संयच्छसख यशः सितासि- 
तपयोभेदाद्विवेकोऽस्तु नः ॥ अत्र खस्तीति सुगधस्यैव ब्राह्मणसोक्तौ न दोषः ४ 

क, क, प्रयोक्तव्यं 

शेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः । 

यथा--येन ध्वस्तमनोभवेन बलिजित्कायः पुराच्ीकृतो यशवोडत्तथुजंगहारवल्यो- 
गङ्गां च योऽधारयत्‌ । यसाः शरिमच्छिरो हर इति स्तयं च नामामराः सोऽव्यादि- 
ुजंगहारवर्यस्त्वां स्वेदो माधवः ॥' 

तदथेग्रतिपादनाक्षममसमथेम्‌ । 

तत्पदे यथा--^राजेन्द्र भवतः कीर्तिश्वतुरो हन्ति वारिधीन्‌" 1 अत्र हन्तीति पदं ग- 
मना पठितमपि प्रतिपादनायासमर्थम्‌ । वाक्ये यथा--नयां हत्वा व्रं धावतीति " अत्र 
इन्तिशब्दो व्याख्यातः । धावतीति शुच्य पठितमपि तत्प्रतिपादनायासमर्थम्‌ ॥ 


अनौचित्येन प्रयुक्तमनुचिताथम्‌ । 
पदे यथा--“यः प्राप निरतिं दाननुभूय भवाणेवे । तसे विश्चिकमित्राय तरिधा ना- 


भिभुवे नमः ॥* अत्र केशाननुभूयेति जिनपतिं प्रयनुचितम्‌ । वाक्ये यथा-- “सा जय 
कूडवरडो सिद्धनरिंदो धराइसयला । इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ° 


तच्च निन्दायां प्रोत्साहने च न दुष्टम्‌ । 

यथा-“चतुरसखखीजनवचनैरतिवाहितवासरा विनोदेन । निरि चण्डार इवायं मार- 
यति बियोगिनीशवन्द्रः ॥ प्रोत्साहने यथा--“वबिश्न्तु बृष्णयः सर्वे रा इव महौजसः ॥° 

पुरुषव्णै ८ यथा ) श्रुतिकट । 

पदे यथा-“नियतिकृतनियमरहितां हदेकमयीमनन्यपरतच्राम्‌ । नवरसश्चिरां नि- 
वरत्िमादधती भारती कवेजेयति ॥ अत्र हदेति श्रुतिकट । वाक्ये यथा--ध्यत्रै- 


रग्यग्रहेनटुम्रसनगुरुभररेना समग्ररुदभैः प्रयमेरीषदटुभरर्दयगिरिगतो ोगणेगोरयन्गाम्‌ । 
 का.४ 


२२ कान्थमाङा । 


उद्वाढारचिर्विलीनामरनगरनगं प्रावगभौमिंवाहामम्रऽग्रे यो विधत्ते ग्लपयतु गहनं ख 
ग्रहभ्रामणीरवैः ॥ 


(वीरोद्रवीमस्सेषु सिहादिवर्णनेषु च विशेषतो गुणः । 

तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये । सिंहादिवणेने यथा-'मातङ्गाः किमु 
वत्गितेः किमफलेराडम्बरेजम्बुकाः सारंगा महिषा मदं यजत रे श््येषु श्चूरा न के । 
कोपाटोपसमुद्धयोत्कटसटाकोटेरिभारेः शनेः सिंहध्वानिनि हंकृते स्फुरति यत्तदवर्जितं 
गर्जितम्‌ ॥° 

व्यवहिताथेप्रत्ययजनकं ह्धि्टम्‌ । 

पदे यथा--(मध्येसमुद्रं ककुभः पिशङ्गीयी कुर्वती का्चनवप्रभासा । तुरङ्गकान्तामु- 
खहन्यवाहज्वाठेव भित्त्वा जलमुलास ॥° वाक्ये यथा--“मानसौकःपतथानदेवासन- 
विलोचनः । तमोरिपुविपक्षारिः श्रियं दिशतु वो जिनः ॥ 

क्गित्यथोपैकत्वे गुणः । 

[ यथा--] “एतावता नन्वनुमेयशोभि काश्चीगुणस्थानमनिन्दितायाः । आरोपितं य- 
द्विरिशोन पश्वादनन्यनारीकमनीयमङ्कम्‌ ॥` अत्र काश्चीयुणस्थानं जघनमिति प्रसिद्धम्‌ ॥ 


यत्र विधातुमर्होऽो न प्राधान्येन परामृष्टसदविभृष्टविधेयांशम्‌ । 


तत्पदे यथा--“छस्तां नितम्बादवरम्बमानां पुनः पुनः केसरपुष्पकाश्चीम्‌ । न्यासी- 
कृतां स्थानविदा सरेण द्वितीयमो्वीमिव कामक ॥' अत्र मौव द्वितीयामिवेति यु- 
क्तम्‌ । वाक्ये यथा--“शय्या शाद्रमानसं श्युचि शिखा सद्यं इमाणामधः शीतं निक्नैर- 
वारि पानमानं कन्दाः सहाया खगाः । इयग्रार्थि तसर्वैरकुभ्यविभवे दोषोऽयमेको वने 
दुष्प्रापार्थैनि यत्परार्थघटनावद्यत्रेथा स्थीयते ॥ अच्र शाद्रलं शय्येति विध्यनुवादौ । 
विधेयौ यथा--^त्वक्‌ तारवी निवखनं सृगच्मं शय्या गेहं गुहा विपुरपन्नपुटा घटाश्च । 
मूलं दलं च कुसुमं च फं च भोज्यं पुत्रख जातमटवीयृहमेधिनस्ते ॥' 


विपरीताथंप्रतिमासकं विरुद्धबुद्धिकषत्‌ । 

यथा--“चतुमुखमुखाम्भोजवनदहंसवधूर्मम । मानसे रमतां निलयं सर्वञयङ्का सरखती ॥, 
अत्र मम वधूरिति विरुद्धं बुद्धिं जनयति । वाक्ये यथा-अलुत्तमानुभावस्य परैरपि- 
दहितौजसः । अकाथखुहृदोऽस्माकमपूवाधित्तवरत्तयः ॥' अत्रापङ्ृ्च्छादितमकारयेषु मित्र. 
पूवं यासां ता अकीर्तेय इति विरुद्धा बुद्धिसुत्पादयति ॥ ` 

रक्षितोऽथों यत्र ज्ञायते तन्नेयाथम्‌ । 


पदे यथा--'नवकुमुदवनध्रीहासकेषिप्रसङ्गादधिकरुचिररोषामप्युषां जागरित्वा । अ- 
यमपरदिशोऽके सश्चति श्रसदस्तः रिद्ायिषुरिव पाण्डुम्डोनमात्मानमिन्दुः ॥` अत्र ह~ 
स्तराब्देन करा रक्ष्यन्ते । तेन चः किरणा इति नेयार्थत्वम्‌ । वाक्ये यथा--“सपदि पद्धि- 
बिंगमनामभत्तनयसंवटितं बल्दचाठिना । तियुरपर्वतवर्षिरितैः शरैः छवगसैन्यसुदधकनजि- 


२ अध्यायः | कान्यानुश्चासनम्‌ । २२ 


ताजितम्‌ ॥ अत्र पद्धिविहंगमनामशदशरथः । उदकः कौरिकस्तेन चेन्द्रशब्दो ख- 
क्ष्यते । इन्द्रजितेयर्थः ॥ 
उमया्थवाचकमप्यप्रसिद्धेऽथ प्रयुक्तं निहताथेम्‌ । 


पदे यथा--“यावकरसद्रपादग्रहारशोणितकचेन दयितेन । युगधा साध्वसतरला वि- 
लोक्य परिरभ्य चुम्बिता सदसा ॥` अत्र गोणितशब्दो रुधिरे प्रसिद्धः । वाक्ये यथा- 
सायकसहायवबाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभाखरस्ते भातितरामव- 
निप शछोकः ॥` सायकशाब्दः खद्कपयायः शरे प्रसिद्धः । मकरध्वजशाब्दो जरुधिपयौयः 
कन्द प्रसिद्धः । क्षमाराब्दो भूपर्यायः क्षान्तो प्रसिद्धः । अन्जशब्दशवन्द्रपयायः पद्मे 
प्रसिद्धः । छोकशब्दः कीर्तिपयीयोऽनुष्टुमि प्रसिद्धः ॥ 

अप्रतीतमागमादेव प्रसिद्धम्‌ । 

पदे यथा--“भान्ति धर्मगजालानस्तम्भविभ्रमकारिणः । चतरुष्वपि काष्ठासु मान- 
स्तम्भा महोच्छयाः ॥° अत्र मानस्तम्भब्दो जेनागमे प्रसिद्धः । वाक्ये यथा--"पच्ना- 
णुब्रतानि गुणान्नयः शिक्षात्रतानि च । चत्वारि स्युगहस्थानां ञ्ुदधसंपत्कयोगतः ॥* अ- 
त्राणु्रतादीनि जैनागमे प्रसिद्धानि । असौ त॒ खदर्शनोक्तौ विशेषतो गुणः ॥ 


आम्यमविदग्धजनोक्तिः । 


पदे यथा--^राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम्‌ । तपनीयरिलाद्योभा करिश्व 
हरते मनः ॥° अत्र कटिरिति प्राम्यम्‌ । वाक्ये यथा--"ताम्बूलग्रतगछ्मेऽयं भह ज- 
ल्पति मानवः । करोति खादनं पानं सदैव तु यथा तथा ॥ 


एच विदृषकमुग्वादिजस्पिते विरोषतो रम्यम्‌ । 


यथा-कदृक्रं कर्मकूरसमं वहंति जे सिंदुवारविडवा मह वदा दे । ये गाकिदिस्स 
महिसीदषदहिणो सरिच्छा ते किं च मुद्धवियइछृपसूणपुंजा ॥° 


अन्याथैम्रतिमासुनेन [ यत्‌ ] संशयङघततत्संदिग्धम्‌ । 


पदे यथा-न संयतस्तस्य बभूव रक्षितुर्विसजंयेयं खतजन्महर्षितः । ऋणामिधाना- 
त्वयमेव केवरं तदा पितृणां सुसुचे ख बन्धनात्‌ ॥ अत्र “संयतब्दो बद्धपयौयः, उत 
सैयमितपर्यायः° इति संदिग्धम्‌ । वाक्ये यथा--“खुराल्योह्सपरः प्राप्तपयोप्तकम्पनः । 
मार्गणप्रवणो भाखद्धूतिरेष विलोक्यताम्‌ ॥* अत्र सुरा्यकम्पनमागेणमूतिशब्दाः संदि- 
ग्धाः । वक्रोक्तौ गुणः । यथा--अमिधाय तथा तद्रियं शिद्युपालो ऽनुशये परं गतः । 
भवतोऽभिमनाः समीहते सरुषः कठुसुपेय माननाम्‌ ॥° अत्रानुरायः कोपः, पश्वात्तापश्च । 


। १. कपूरमज्यामेकोनर्विंशस्यासख च्छाया यथा--पुष्पोत्करं कलमकरूरसमं वहन्ति ये 
 चिन्दुवारविटपा मम वछृमास्ते । ये गाटितसख मदिषीदधः सदक्ास्ते कं च सुग्धविच- 
किरप्रसूनपुज्ञाः ॥' 


२४ काव्यमाखा । 


अभिमना नि्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषसय स शिद्युपाखो शूषो मानना- 
मितिच॥ 


इष्टाथप्रतिपादनाक्षममवाचकम्‌ । 


पदे यथा-“जङ्घाकाण्डोरनारो नखकिरणलसतकेसराटीकरालः प्रयग्रार्क्तकाभाप्र- 
सरकिसलयो मज्ञमजीरदंसः । भवैररैलयाजुकारे जयति निजतचुखच्छलावण्यवापीसं- 
भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥* अत्र दधदिघयर्थ विदधदिदयवाच- 
कम्‌ । विपूर्वो हि दधातिः करोलर्थे वर्तते । यदाह--"उपसर्गेण धात्वर्थो बलादन्यत्र 
नीयते" । यथा च-उद्रजनल्कुजरेन््रभसास्फारानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदर- 
भुवः डर्वन्प्रतिध्वानिनीः । उचेरचरतिष्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रेङ्ख 
दसंख्यशङ्खधवला वेखेयमागच्छति ॥ अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु ग- 


जिंतमेव । यदाह-ध्वनितं खदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वल्यादिषु, कणित 


` वीणादिषु, रिज्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहंगादिषु, वृहितं वारणेषु, 
हेषितं हयेषु, आरवः पटदेषु, ठेत्छृतं वृषमेषु, रवो मण्डूकेषु, नादः सिंहेषु, एूत्कारः स- 
पेषु, बत्कारः कपिषु, धू्कारो घुकेषठु, चटत्कारोऽमिस्फुलिङ्गेषु, कटत्कारो भङ्गषु, सू- 
त्कारः सायकेषु, गुज्ञाकारो भङ्गेषु, घमघमारवो धधेरेषु, भाङ्ारो भेरीषु, केकारवः क- 
कापिषु, सीत्कारः कामिनीषु, सङ्कारः किड्िणीषु, टङ्कारो मौर्वी, भात्कारो इ््टरीषु, 
धोषो नदीवीचिषु, प्रसिद्धो नान्यत्र । तथ्यथा प्रसिद्धं तत्तथेव बध्रीयात्‌ । अन्यथा त्ववाच- 
कत्वदोषः । वाक्ये यथा--"विभजन्ते न ये भुपमारमन्ते न ते भ्रियम्‌ । आवहन्ते न 
ते दुःखं प्रस्मरन्ति न ये श्रियाम्‌ ॥* अत्र विपूर्वो भजिरविंभागे, न सेवने । आद्पू्वो 
लभिर्विं नाशे, न प्रापणे । आद्पू्ों वहिः करोथ, न धारणे । प्रपूरवैः स्रतिर्विस्मर- 
णेऽ, न तु स्मरणे इति ॥ 


सयूनपदाधिकपदोक्तपदाख्ानखपदपतस्यकषसमापतपुनरात्ताविसगैसंकी- 


णग्मितममरप्रकमानन्विताथौन्तरेकवाचकाभवन्मतयो योगादयो वाक्यदोषाः। ` 


तत्र-- 


विशेषेऽश्छीरत्वे कष्टत्वे च संधिवेरूप्यं विसंधिः । 


विश्वेषे यथा--^राजन्‌ विभान्ति भवतश्वरितानि तानि इन्दोदयुतिं दधति यानि रसा- 
तखान्तः । धीदोबेे अतितते उचिताथवृत्ती आतन्वती विजयसंपदमत्र भातः ॥" अश्ी- 
कत्वे यथा--"विरेचकमिद्‌ वृत्तमाचायोभासयोजितम्‌ । चकाशे पनसप्रायेः पुरी षण्डम- 
हाद्धमैः ॥* अत्र विरेचकशेपपुरीषशब्दा अश्छीलाः । कष्टत्वे यथा-“र्व्वसावन्न तवौ- 
लीमरवन्ते चा्ैवस्थितिः । नात्र युज्यते गन्तुं शिरो नमय तन्मनाक्‌ ॥' 


१. "विसंधि" इति पाठ आदौ त्रुटितो भवेत्‌. 


२ अध्यायः ] कान्यानु्ासनम्‌ । २५ 


अवस्यवाच्यस्यानमिधाने न्यूनपदम्‌ । 

यथा-“अन्येषु जन्तुषु रजस्तमसादरतेषु विश्वस धातरि समः परमेश्वरेऽपि । सोऽयं 
भ्रसिद्धविभवः खल चित्तजन्मा मा ल्जया तव॒ कथंचिदपहतिभूत्‌ ॥ विश्वस्य धात 
रीलयत्र चशब्दो युज्यते । स नास्तीति न्युनपदत्वम्‌ । “परमेश्वरे च" इति तु पाठे युक्तम्‌ । 
तथात्रैव “मा क्जया तव कथंचिदपह्वतिभूत्‌" इद्यत्र खाभिप्रायस्येति न्यूनम्‌ ॥ 

वि्ववाययुक्तौ न दोषः । 

यथा--गाढालिङ्गनवामनीकृतङुचग्रोद्धूतरोमोद्रमा सान्द्रलेहरसातिरेकविगल्च्छीम, ` 
न्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोच्ापिनी सुप्ताकिंनु खृतान 
किं मनसि मे रीना विीनाथवा ॥ 


तद्विनाप्यथीवगमेऽधिकपदम्‌ । 

दर्त्कन्दलभाग्ूमिः सनवाम्बुदमम्बरम्‌ । वाप्यः फुष्ाम्बुजयुजो जाता इष्टिविषं 
मम ॥' अत्र भजिः सराब्दो युजिश्वाधिकः । एतद्विनाप्यथौवगतेः । यथा च--“बिस- 
किसख्यच्छेदपायेयवन्तः' । अत्र मत्वर्थयाद्वरं बहुत्रीहिः इति मत्वर्थीयो ऽधिकः । 
पाथेया इति ठु युक्तम्‌ ॥ 


एकस पदस्य द्विश्िरभिधानसुक्तपदम्‌ । 
नेकं पदं द्विः प्रयुज्ञीतः इति कविसमयः । “सामोपायनयप्रपञ्चपटवः प्रायेण ये 


भीरवः श्चराणां व्यवसाय एव हि परं संसिद्धये कारणम्‌ । उद्रज॑द्विकटाटवीगजघटापीरै- 
कसंचूर्णनव्यापारेकरससख सन्ति विजये सिंहस्य के मन्रिणः ॥* अत्रैकराब्दः ॥ 

लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः । 

तत्र खाटाचुप्रासे यथा-“चोलः कोधं पयोधेर्विंशति निविशते रन्धमान्ध्रो गिरीणां 
कणौटः पदबन्धं भजति न भजते गु्जरो निभेराणि । चेदिीलायतेऽसौ क्षितिपतितिककः 
कान्यकुब्जः सकुन्जो भोज त्वत्तच्रमात्रप्रसररखभयव्याकुलो राजलोकः ॥” गृदीतमुक्तके 
यथा-“जयति श्वुण्णतिमिरस्िंमिरान्धकवहभः । वछवी(भी)कृतपूर्वा्ः पूर्वाशातिङ्रको 
रविः ॥° विहितानुवादे यथा--निद्रवयो हियमेति हीपरिगतः प्रभ्र्यते तेजसा निस्तेज्ञाः 
परिभूयते परिभवाच्रिववदमागच्छति । निर्विण्णः चमेति शोकविकलो बुच्या परिभ्रश्यते 
निबद्धः क्षयमेदयहो विधनता सर्वापदामास्पदम्‌ ॥" 

असंबद्धपदन्यासोऽख्थानपदम्‌ । 

यथा--मा भाहीरविञ्रमं सरूरधरविधुरता केयमस्यास् रागं प्राणे प्राण्येव नायं कड 
यसि कठं श्रद्धया किं त्रिद्यूम्‌ । इत्यु्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या 
न्यस्तो वो मूर्धि सुख्यान्मरुदखृदसून्संहरनन रंहः ॥' अत्र वः" इति पदं “मूर्धि इतिपदचां- 


१. तिमिरेऽन्धका अन्धास्तेषां वमः. 


२६ कान्यमाल । 


निध्यादस्थाने पतितम्‌ । यथा च-“सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं 
वहभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदां रथचरणविशालश्रोणिलोरेक्ष- 
णेन ॥› अत्र वसनम्‌ इति पदं पू वौधंमतिक्रम्यास्थाने पतितम्‌ । नार्धे किंचिदसमा- 
प्तम्‌" इति कविसमयः । तथा “अपि निशान्ते" इलयत्रापि “निरान्तेऽपि' इति युक्तम्‌ ॥ 


आनुपूव्यौ हीयमानप्रकरषै पतत्पकषम्‌ । 


यथा--'अविरलतिगलन्मदजलकपोलपाटीनिठीनमधुपकुरः । उद्धिन्ननवदमश्ुश्रेणि- 
रिव गणाधिपो जयति ॥” | 


समाप्य पुनगरहीतं समाप्तपुनरात्तम्‌ । 
यथा--शओाहाण रस्रा महिलाण बिन्भमा कदप (व)राण वयणादं । कस्स न हरन्ति 
हिअअं बालाण य मम्मणुहावा ॥' अत्र बाङाण य मम्मणुद्ावाः इति पदं संधितपु- 
च्छप्रायं न खदते ॥ 
विसर्गस्याभावोऽविसर्गत्वम्‌ । 
यथा--धीरो विनीतो निपुणो वराकारो वरपोऽत्र सः । यस्य भ्या बरोत्षिक्ता 
भक्ता वुद्धिप्रदायिनः ॥° अत्रोत्वेन कोपेन च विसगीभावः ॥ 
वाक्यान्तरपदरनुविद्धं संकीणेम्‌ । 
यथा--“कयं खाय छुदिउ कूरं व्वजनोड निदं रद्र । खणयं गिण्डदई कण्ठे दकेद 
अनत्ति यंथेरो ॥` अत्र “काकं क्षिपति, कूरं खादति, श्वानं भेषयति, नप्तारं कण्ठे गृहातिः 
इति वक्तुमुचितम्‌ ॥ 
उक्तिप्रयुक्तौ गुणः । 
यथा-- “कोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी श्रिये हहं तहि विमुच्च कातर- 
मते शौयौवलेपक्रियाम्‌ । मोहोऽनेन विनिर्जितः प्रभुरसौ तक्किकराः के वयं(१) इयेवं 
रतिकामजत्पविषयः सोऽयं जिनः पातु वः ॥° 
वाक्यान्तरानुप्रवेसो गर्मितम्‌ । 
यथा-“मागे कदंमइुस्तरे जलश्रते गता (१)शतेराकुङे खिन्ने शाकटिके भरेऽतिनिभरते 
दृरोद्धुरे रोधसि । शब्देनेतदहं बरवीमि महता कृत्वोच्चछतां तजनीमीदृक्चे विषमे विहाय 
धवलं वोढुं क्षमः को भरम्‌ ॥' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते ॥ 


प्रकरमभज्गो मयप्रक्रमत्वम्‌ । 


१. गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं 
बालानां च मन्मनोह्यपाः ॥* इति च्छाया. २. अुद्धिप्रभान्विताः' इति काव्यप्रदीपे 
३, काकं खादति क्षिपति कूरं भाषयति निष्ठुरं श्ट: । श्युनक गृहाति कण्ठे आकारयति 
1 4 ॥' इति च्छया 


२ अध्यायः] काव्यानुशासनम्‌ । २७ 


यथा--'बभूव भस्मैव कृताज्गरागः कपालमेवामलरोखरश्रीः । उपान्तभागेषु च रोच- 
नाङ्कः सिंहाजिनयेव दुकूलभावः ॥ अत्र “ृगेन्द्रचमैव दुकूलमसख' इति युक्तम्‌ । यथा-- 
ति हिमाख्यमामच्य पुनः प्राप्य च शूलिनम्‌ । सिद्धं चास्मे निवेया्थं तद्विखष्टाः खमु- 
य॒युः ॥ अत्र अनेन विख्यः' इति युक्तम्‌ । यथा च--धाश्वायमागमिह साचुषु सं- 
निषण्णाः पस्यन्ति शान्तमल्सान्द्रतरांञ्चजालम्‌ । संपू्णन्धल्लनाख्लनोपमानसुत्सङ्गस- 
्गिहरिणस खगाङ्कमूतंः ॥* अत्र “उत्सङ्गसंगतयखगसख खगाङ्कमू्तः" इति युक्तम्‌ ॥ 
अघटमानसंबन्धोऽनन्वितम्‌ । 
यथा--श्रज्ञापुज्ञमयाज्ञानं राधा वेधस कारणम्‌ । धाराया विपरीतस्य नूनं न क्षमते 
भ्रुः ॥° अन्न वैपरीदयं शब्दकृतम्‌, उतार्थकृतमिलयनन्वयः ॥ 
द्वयोरपि वाक्ययोः संबद्धमथौन्तरेकवा चकम्‌ । 
यथा-“उदयमहिमरदिमर्याति रीतांञयरस्तम्‌।'अत्र याति इतिपदसुभयत्रापि संबध्यते॥ 


यत्र नेष्टसंबन्धप्रतिपत्तिस्तदभवन्मतयोगम्‌ । 

यथा-“चापाचार्यन्निपुरविजयी कार्तिकेयो विजेयः राच्नव्यसतः सदनसुदधिभूरियं 
इन्तकारः । अस्तयेवैतक्किमु कृतवता रेणुकाकण्ठवाधां बद्धस्पधस्तव परञ्यना रजते 
चन्द्रहासः ॥ अत्र भार्गवस निन्दा तात्पयम्‌ । इतवतेति परो प्रतीयते । तवत 
इति तु युक्तम्‌ ॥ 

कष्टापुष्टव्याहतम्राम्याश्ीसाकाङ्कुसंदिग्धाक्रमपुनरुक्तमिन्नसह चरवि₹- 

दवव्यज्गयप्रसिद्धिविरुद्धवियाविरुदधनिरदैतवोऽथेदोषाः । 

तत्र- 

दुरवबोधः कष्टः । 

यथा--ूलं तूलं तु गाढं प्रहर हर हषीकेरा केशोऽपि वक्रशक्रेणाकारि किं ते पवि- 
रवति न हि त्वाष्टशत्रोदयुराषटूम्‌ । पाकाकेदोऽन्जनाखान्यनर न रुभसे भातुमिदात्तदर्पो 
जल्पन्देवान्दिवौको रिपुरवधि यया सास्तु शान्द्यै शिवा वः ॥' 

परकृतानुपयोग्यपुष्टः । 

यथा-'अनणुरणन्मणिमेखल्मविरतरिज्ञानमन्नुमज्ञीरम्‌ । परिसरणमरुणचरणे रण- 
रणकमकारणं कुरते ॥° अत्र वर्ण॑सावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीय- 


पु्र्थम्‌ ॥ 


पूवीपरपरतिबन्धोग्याह तत्वम्‌ । 


यथा-^जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिसुभगाः सन्यवान्ये मने 


१. “अत्र असमैः इतीदमा प्रक्रमात्‌ ^तद्विख््ः' इदयत्रापि (अनेन विख्या" इयेव 
वाच्यम्‌ ” इति काव्यप्रदीपे. 


२८ कान्यमाला । 


मदयन्ति ये । मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स 
एव महोत्सवः ॥' अत्र नवेन्दुकलादयो भावा य॑ प्रति न किंचिदिव, स एवोत्कषार्थ 
चन्दरिकात्वमारोपयतीति व्याहतत्वम्‌ ॥ 
अविदग्धजनोचितं ग्राम्यम्‌ । 
यथा-+“छादयित्वा सुरान्युष्पैः पुरो धान्यं क्षिपाम्यहम्‌ ॥ 
व्रीडाव्यज्ञकोऽश्ीरः । 
यथा--^तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवरोमराजिः । नीवीमतिक्रम्य 
सितेतरस्य तन्मेखरामध्यमणेरिवार्चिः ॥ अत्र मध्यमणिदान्देना छीर ज्यज्यते ॥ 
अवद्यवाच्याथेहीनः साकाह्ः । 
यथा--“अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत इंद्यन्दाश्चरथिर्विशुदच- 
रितो युद्धस्तया कन्यया । उत्कषं च परस्य मानयशसोर्वि्षसनं चात्मनः सीरं च जग- 
त्पतिदंशमुखो देवः कथं खष्यते ॥" अत्र ल्नीरतरं परसेलयाकाद्यते ॥ 
उभयाथप्रतिपततिङ्कतसंदिग्धम्‌ । 
यंथा--मात्सर्युत्सायं विचार्य कायमायीः समर्यादमिदं वदन्तु । सेव्या नितम्बाः 
किल भूधराणामुत स्मरस्मेरविखासिनीनाम्‌ ॥` अच्र कारणाद्यभवे संदेहः ॥ 
कमपरिहारायक्रमः । 
तुरङ्गं मातङ्गं वा मे प्रयच्छ । रूपक विंशोपक वा गृहाण । भुक्त्वा ज्ञात्वा च देवान- 
श्वति । साहिदयं लक्षणं चाधीते । शतेनाधिका विंशतिः । सचापं बाणमादत्ते । वैरया- 
दयो वर्णाः ॥ 
कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम्‌ । 
यथा--'तदन्वये शछ्द्धिमति प्रपूतः शद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनि- 
धाबिव ॥ अत्रन्दुरिति पुनरुक्तम्‌ ॥ 
कारणोक्तौ तु गुणः 
यथा--(तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव ख्च्ध्वा । कयां हरस्यापि 
पिनाकपाणेधयैच्युतिं के मम धन्विनोऽन्ये ॥° अन्नर--*अहं ऊुखमायुधः, हरस्तु पिनाक- 
पाणिः, तथापि धेयेच्युतिं करिष्यामि" इति विशेषोक्तौ गुणः ॥ 


१, “अत्र ्ञीरनम्‌' इदयर्थः “उपेक्षितुम्‌ * इयययार्थमाकाहति । अन्यथा "कथं ख 
ष्यते' इदयनेनामषांर्थकेनान्वयाप्रसङ्गः । नदि च्रीरत्नमेवामषैः, किंतु तदुपेक्षायाम्‌ । न च 
(परस्य इ्येतदन्तभौव्य तदन्वयोऽस्लिति वाच्यम्‌ । तस्य जनितान्वयबोधत्वेन निरा- 
काहृत्वात्‌"” इत्यादि काव्यप्रदीपे. २. सुराल्योह्ासपरः प्राप्तपयांप्तकम्पनः । मागै- 
णप्रवणो भाखद्भूतिरेष विरोक्यताम्‌ ॥* इति कान्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति, 


२ अध्यायः ] काव्यानुशासनम्‌ । २९ 


उचितसहचारिमेदो भिन्नसह चरत्वम्‌ । 

यथा--श्चुतेन बुद्धिव्य॑सनेन मूखैता प्रियेण नारी सलिठेन निन्नगा । निशा शशा- 
ङ्ेन धृतिः समाधिना नयेन चाढंक्रियते नरेन्द्रता ॥ अत्र श्रुतवुच्यादिभिरुकछटैः स 
व्यसनमूखंत्वयोर्निकृष्टयोरुक्तिः ॥ 

विरुद्धाथेप्रतिमासकं विरुदधव्यज्ञचम्‌ । 

यथा--्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमख- 
सुखे यं खृगयसे । खल्मने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मद्‌- 
ननगरि ध्यायसि तु यम्‌ ॥* अत्र तस्या अनेककामोऽभिराषो ध्वन्यते ॥ 

अन्यथा व्णनाससिद्धिविरुद्धम्‌ । 

यथा--थेनामोदिनि केसरस्य मुकुरे पीतं मधु स्वेच्छया नीता येन निशा श्ाङ्- 
धवला पद्मोदरे शारदी । भान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं शङ्गयुवा 
करीरविटपे बध्राति तुं कुतः ॥* अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः ॥ 

शाखरोक्तविपयोसे विद्याविरुदधः । 


यथा--“खृगीदशः पदवरागकोमलो विभाति दन्तत्रणसुत्तराधरे ।` अत्रं बणमधर।- 
धर एव कामशाच्चे विरहितं नोत्तराधरे ॥ 

अदेतुक्तो निर्हैतुः । 

यथा- चक्री चक्रारपङ्किं हरिरपि च हरीन्धूजेटिधूष्वैजान्तानक्षं नक्षत्रनाथोऽरुण- 
मपि वरुणः कूबराग्रं ुबेरः । रंहः संघः सुराणां जगदुपकृतये निलययुक्तस्य यख सौति 
्रीतिभ्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्खन्दनो वः. ॥* अत्र किमथे चक्री चक्रारपद्किमेव 
स्तबीतीति हेतुर्नोक्तः ॥ 

लोकप्रसिद्धो तु न दोषः। 

यथा--चन्दरं गता पद्ययुणान्न भुङ्के पद्याश्रिता चान्दरमसीमभिद्याम्‌ । उमायुखं तु 
प्रतिपद्य लोला द्विसंश्रयां श्रीतिमवाप लक्ष्मीः ॥° अत्र रात्रौ पद्यस्य संकोचः। दिवा 
चन्द्रमसो निष्प्रभत्वं च रोके प्रसिद्धम्‌ इति हेतुं नापेक्षते । परिवृत्तनियमानियमसामान्य- 
 विश्ेषविष्यनुवादादयः काव्यप्रकारादावुक्ता अपि पूवोक्तष्वेवान्तभैवन्तीलयस्मामिर्नाक्ताः॥ 
दोषानभिधाय गुणानाद-- 


कान्तिसौकुमारयश्ेषार्थव्यक्तिसमाधिसमतोदायैमाधुरयौ जःपसादा दश्च 
गुणाः । 
तन्न-- 


लोकिकाथौनतिक्रमेणोज्वल्यं कान्तिः । 


: १, "मदेन" इति काव्यप्रदीपे. 
का. ५ 


३०५ कीन्यमाख । 


यथा--'सजलनिबिडवच्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिज्ञानमान्रोच्छिताभिः । 
रुचिरकनककुम्भश्रीमदाभोगतुङ्गसनविनिहितहस्तखस्तिकाभिरवैधूमिः ॥' 


अकाठिन्यं सौकुमार्यम्‌ । 
यथा--"जिनवरण्हे कौन्तेयस प्रतिक्षणदाक्षणं चतुरतरुणीगीतैर्गतिः समाहतमा- 
नसा । इह हि हरिणी मन्दं मन्दं प्रयाति नभःपये समजनि श्रगीनेत्रा रत्रिसरतोऽति- 
गरीयसी ॥' 
यत्र पदानि परस्परस्पूतीनीव, स शेषः । 
यथा--“जयन्ति बाणाुरमोकिलाकिता दशाखचूडामणिचक्रचुम्बिनः । सुराखरांधी- 
शशिखान्तश्चायिनो भवच्छिदष्यम्बकपादपांसवः ॥ 


यत्र सुखेनारथप्रतीतिः साथव्यक्तिः । 

यथा--“वाङे तिलकठेखेयं भाले भ्ीव राजते । भ्रूलताचापमाङृष्य न विद्मः कं 
हनिष्यति ॥' | 

अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः । 

यथा--रिपुषु सहजतेजःपुज्ञलीलायितेसतेर॑जनि जनितकम्पस्तत्सुतो भूमिभतां । 
धरतिचरपतिवधूनां पष्टविन्यश्ुपरैरधिबियदधिरूढा कीर्तिवद्धियेदीया ॥ 

अविषमबन्धत्वं समता । 

यथा--भमश्णचरणपातं गम्यतां भूः सदभौ विरचयति च यान्तं मूर्धि घर्मः कठीरः। 
तदिति जनकयुत्री लोचनैरश्रुपूणैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥ 


विकटबन्धत्वमौदायम्‌ । 
यथा-- वाचाला कनकमयध्वजाप्रसङ्गिव्यारोलस्फुरदुरुकिङ्किणीनिनादैः । चैयाटी 
जगति न कस्य राहडस्य प्रङ्कन्ती भवति मनःग्रहर्षणीयम्‌ ॥' 


यत्रानन्दममन्दं मनो द्रवति, तन्माधुयेम्‌ । श्रङ्गारशान्तकरुणेषु कमे- 


णाधिक्य(क)म्‌ । 

शङ्गारे यथा--शप्रियतमावदनेन्दुविलोकितैरसटितः करकण्डयुवा नवः । प्रतिमुहुः 
प्रतिगलय नभस्तखाद्रकति याति चर्यथ यादथ ॥* शन्ते यथा--येः शान्तरागर- 
चिभिः परमाणुभिस्तवं निमौपितचिभुवनेकङलामभूतः । तावन्त एव॒ खद्धं॒तेऽप्यणवः 
परथिव्यां यत्ते समानमपरं न हि रूपमस्ि ॥" करुणे यथा--गृहिणीसचिवः सखा मिथः 
्रियशिक्षार्लिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वं वद्‌ किं न मे इतम्‌ ॥' 


दीिदेतुरोजः । वीरबीमत्सरोद्ेषु क्रमेण विशेषतो रम्यम्‌ । 


तत्र वीरे यथा--“देरोततुङ्गतर्गवेगगमनग्रोत्कम्पमानावनिस्तम्बक्षोभितभैरवाणेवभ- 
वत्कल्पान्तकालभ्रमम्‌ । करोधान्धाः खरदूषणत्निरिरसः प्राप्तास्त एव इतं ब्रूत ब्रूत भयाः 


२ अध्यायः] कान्यानुखासनम्‌ । ३१ 


क सक्र स नरः शम्बूकजीवाहरः ॥* बीभत्से यथा-“उक्छृयोत्कय कृत्तिं प्रथममथ 
णुथूच्छोफभूयांसि मांसान्य सस्फिकृष्ठपिण्डायवयवसुलमान्युप्रपूतीनि जग्ध्वा । आत्तन्ञा- 
स्वच्रनेत्रात्पकटितददानः प्रेतरङ्कः करङ्ादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि कव्यमव्यत्र- 
मत्ति ॥' रौद्रे यथा-चच्वद्धजश्रमितचण्डगदामिषातसंचरूणितोख्युगलस्य सुयोधनस्य । 
स्यानावब्रद्धषनशोणितशोणशोचिरुत्तसयिष्यसि कचांस्तव देवि भीमः ॥' 


क्ञगित्य्था्षणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः । 


यथा-^पयोप्तपुष्पस्तबकसतनीभ्यः स्फुरस्रवारोष्ठमनोहराभ्यः । कतावधूभ्यस्तर- 
वोऽप्यवापुर्विनप्रशाखाभुजबन्धनानि ॥° इति । इति दण्डिवामनवाग्भटादिश्रणीता दश्च 
काव्यगुणाः । वयं तु माधुयौँजःप्रसादलक्षणा्नीनेव गुणान्मन्यामहे । रोषासतेष्वेवान्तर्भ- 
वन्ति । तथथा-- माधुय कान्तिः सौकुमार्यं च, ओजसि छेषः समाधिरुदारता च, प्र- 
 सादेऽर्थव्यक्तिः समता चान्तर्मवति । यदाह-“माधुयौँजःप्रसादाख्याञ्लयस्ते न पुनर्दश । 
केचिदन्तभैवन्त्येषु दोषद्यागात्परे भरिताः ॥ अन्ये भजन्ति दोषत्वं ऊुत्रचिन्न ततो दश ॥ 


माघुयेगुणोपयुक्ता वेदीं रीतिः । अयां च प्रायेण कोमलो बन्धोऽस- 
मासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणो हस्वान्तरितो च प्रयोज्यो । 


तन्न कोमल्बन्धो यथा--“अमुं पुरः पदयसि देवदारं पुत्रीकृतोऽसौ वृषभध्वजेन । यो 
हेमङकम्भस्तननिःखतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ असमासो यथा-“अमीभिः 
संसक्तेसव किमु फरं वारिद धटेयदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो 
व्यक्तं न तु सुखयितुं चातकपद्युयं एष म्रीष्मेऽपि स्णरहयति न पाथस्त्वदपरान्‌ ॥* निज- 
प्वमाक्रान्ता वगो यथा--'शिज्ञानमल्ुमज्ञीराश्वारुकाचचनकाच्चयः । कङ्णाङ्भुजा भा- 
न्ति जितानङ्ग तवाङ्गनाः ॥* हखान्तरितौ रणौ यथा--(दारूणरणे रणन्तं करिदारणका- 
रणं कृपाणं ते । रमणङ्ृते रणरणकी परयति रमणीजनो दिव्यः ॥° “टवगेरहिताः इति 
वचनाघ्वर्गो न कार्यः । यथा-अङुण्ठोत्कण्ठया पूणेमाकण्ठं कलकण्ठिनाम्‌ । 
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥° 

ओजोगुणयुक्ता गोडीया रीतिः। अस्यां च बन्धोद्धत्ये समासदै्यै 
संयुक्तव्णतवं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थौ युक्तौ रेफश्च कायैः । 

यथा-"दं्रालः स्फुटङुन्दकुच्यख्यतैर्जिह्वार उद्मसिभिः कं किषटिद्वमपवैः रित- 
मुखैः ब्रे्खननखः किंञयकैः । वद्टीजालविशार्बाल्धिरसावत्रोनयन्ताचलो बन्धुकोद्धतलो- 
चनः प्रकुरुते शादूलविक्रीडितम्‌ ॥* यथा च--ममूप्रासुदृत्तकृत्ताविरल्गल्गलद्रक्तसंसक्त- 


धाराधौतेदाङ्गिप्रसादोपनतजयजगनातमिष्यामहिन्नाम्‌ । केरासोहसनेच्छाव्यतिकरपि- 
छनोत्सर्िदपोद्धराणां दोष्णां चेषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः ॥" 


प्रसादगुणयुक्ता पाश्चारी । अत्र सु्िष्टो बन्धः प्रसिद्धानि च पदानि। 


३२ काव्यमाला । 


“निजकरनिकरसमरद्या धवल्य भुवनानि पार्वणशशाङ््‌ । सुचिरं हन्त न सहते हतवि- 
धिरिह खस्थिरं किमपि ॥ एताश्वोपनागरिका परुषा कोमटेति केचिदाहुः । यदाह-- 
“माधुर्यव्यज्ञकैः दाब्दैरुपनागरिकेष्यते । ओजःप्रकाशकैत्ेस्तु परुषा कोमला परैः ॥ केषां 
चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥ 

इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुासनदृत्तौ 

दोषगुणविवेचनो नाम द्वितीयोऽध्यायः । 


तृतीयोऽध्यायः । 

अलंकाराः खट द्विविधाः । शब्दारकारा अथीलंकाराश्च । 

तत्र तावदथंमधिज्कत्य शब्दः भ्रवतेतेऽतः प्रथममथीलकारा एवोदाहि- 
यन्ते । त्था--जाल्युपमोसेक्षारूपकदीपकान्योक्तिसमासोक्तयप्रसतुतप्रशं 
सापयीयोक्त्यतिरयोक्तिसहोक्त्यक्षिपविरोधाथोन्तरन्यासव्याजस्तुतिव्यतिरे- 
कससंदेहापहूतिपरिवृत्यनुमानस्मरतिभ्रान्तिविषमसमसमुचयान्यापरपरिसं- 
ख्याकारणमालानिदरनेकावलीयथासंख्यपरिकरोदात्तसमाहितविभावनान्यो - 
न्यमीकितिविशेषपूवेहेतुसारसूक््मरेशप्रतीपपिहितव्याघातासंगतिहेुशेषम- 
तोत्तरोभयन्यासभावपयौयव्याजोक्त्यधिकप्रयनीकानन्वयतद्णातद्भणसंकरा 
आशीःप्रभृतयोऽथांरुकाराः । 

तदयथा(तत्र)- 

यथाखितवस्तुखरूपवणेनमग्राम्यं जातिः । सा च त्रसारभकदीनतिर्य 
ग्युवतिप्रभृतिषु विशेषतो रम्या । 

तेत्र त्रसखरूप यथा--श्रीवाभङ्गाभिरामं मुहुरचपतति सखन्दने दत्तदष्टिः पश्ाधैन 
भ्रविष्टः शरपतनभयाद्भूयसा पूैकायम्‌ । दभैर्धावलीढैः श्रमविततसुखभंदिभिः की्ण- 
वत्मौ पर्योदग्रुतत्वाद्वियति बहुतरं सोकसुव्या प्रयाति ॥° अभेकखरूपं यथा-“उद्य- 
शिखरिङ्गप्रङ्गणेष्वेव रिङ्घन्सकमलसुखहासं वीक्षितः पद्चिनीभिः । प्रखतमृदुकराघ्रः 
शब्दयन्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूयैः ॥* दीनखरूपं यथा--वरहौवली- 
बहलकान्तिरुचो विचित्रभूजेत्वचा रचित चारुदुकूकलीलाः । गुज्ञाफलग्रथितहारलताः सहेलं 
खेरन्ति खेकगतयोऽत्र वने शबर्यः॥ ` ति्यक्खरूपं यथा--भिदखिनः सरभसापगता- 
नभीकान्भङ्क्त्वा पराननडदहो मुहुराहवेण । ऊजैखलेन सुरभीमनुनिःसपलनं जग्मे जयो. 
दुरविशालविषाणसुकष्णा ॥* योषित्खरूपं यथा--“उत्तारतालविचलद्रलयावलीकं सद्यः 


सखीजनविनिर्भितमण्डलीकम्‌ । गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव 
नेमिकुमार कीर्तिम्‌ ॥' 


३ अध्यायः] काव्यानुशासनम्‌ । ३२. 


चमत्कारि साम्यमुपमा । सा प्रत्ययाव्ययतुल्या्थसमातैश्वतुर् । 


चमत्कारि सहृदयहदयहारि उपमानोपमेययोः साम्यसुपमा । यथा--“गद्या विभ्रम- 
मन्दया प्रतिपदं या राजहंसीयते यस्याः पणैर्गाङ्मण्डलमिव श्रीमत्देवाननम्‌ । यस्या 
श्वाजुकरोति नेत्रयुगलं नीलोत्पलानि भरिया तां कन्दाम्रदतीं लयजज्जिनपती राजीमतीं 
पातु वः ॥ चमत्कारीति वचनात्‌ "कुकुम्भ इव सुखम्‌" इव्यादौ साद्दयेषूपमो न कार्यां । 
सा प्रययाव्ययतुल्यार्थसमासमेदेशवतुधौ भवति ॥ 


तत्रापि वत्कल्पदेर्यदेशीयप्रतयः प्रययाः । अव्ययानि इव वायथाप्रशतीनि । 
(तुल्या्थस्तुल्य संकाशाः(र)प्रकाराप्रतिरूपकाः । नीकाशसदक्सट्शसदटक्षनिभसंनिभाः ॥ 
श्रतिपक्षप्रतिद्रन्दिभरयनीकविरोधिनः । हायेनुकारीसंवादिसजातीयानुवादिनः ॥ प्रति- 
बिम्बप्रतिच्छन्दखरूपसमसप्रभाः । सखक्षणसमानसाभाः सपक्षोपमितोपमाः ॥ स- 
वर्णैतुलितौ शब्दौ भ्रख्यौ प्रतिनिधी अपि । स्पर्धते जयति द्वेष्टि इप्यति प्रति- 
गर्जंति ॥ आक्रोरालयवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीर्ष्यय- 
सूयति ॥ तख पुष्णाति सौभाग्यं तस्य कान्ति विदधम्पति । तेन सार्धं॒विगृहाति तख 
कक्षां विगाहते ॥ तत्पदव्यां पदं धत्ते तुखां तेनाधिरोहति । तमन्वेयनुबध्राति तच्छीढं 
तन्निषेधति । तस्य चानुकरोतीति शब्दाः साद्स्यवस्तुनि ॥` समासो बहूत्रीहिप्रश्तिः । 
यथा-चन्द्रवदनेदयादि।सा च धर्मेवस्तुविपयांसान्योन्यनियमानियमसमुचयातिशयोत्ेक्षाद्ध- 
तमोहसंशयनि्णेयश्टेषसमानप्रदं साचिख्यासाविरोध प्रतिषेधचटुतत्वाख्यानसाधारणमूता- 
संभावितवहुविक्रियामालावाकयार्थप्रतिवस्तुवुल्ययोगहेठुरसनोपमादिभेदैरनेकधा भवति । 
तत्मबन्धस्तु द॑ण्डिनो द्रव्य: । इह तु ्रन्थगौरवभयास्रकृतानुपयोगाच् नोच्यते ॥ 


१. “अम्भोरुहमिवाताग्रं मुग्धे करतरुं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदरै- 
नात्‌ ॥ राजीवमिव ते वक्तं नेत्रे नीलोत्पले इव । इति प्रतीपमानेकधमां वस्तूपमेव 
सा ॥ तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिविपयसाद्विपयोसोपमेष्यते ॥ 
त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम्‌ । इत्यन्योन्योपमा सेयमन्योन्योस्कषैदोसिनी॥ 
त्वन्मुखं कमलेनैव तुल्यं नान्येव केनचित्‌ । इव्यन्यसाम्यव्यावृ्तरियं सा नियमोपमा ॥ 
पद्मं तावत्तवान्वेति सुखमन्यत्च ताटशम्‌ । असि चेदस्तु तत्कारीयसावनियमोपमा ॥ 

समुश्चयोपमाप्यस्ति न कान्यैव सुखं तव । हादनाख्येन चान्वेति कर्मणन्दुमितीदली ॥ 
त्वच्येव त्वन्मुखं दृष्टं द्यते दिवि चन्द्रमाः । इयदेव भिदा नान्येयसावतिश्योपमा॥ 
मय्येवाख्या मुखश्रीरितयलमिन्दोर्विकत्थनैः । पत्रेऽपि सा यदस्त्येवेयसाबुत्प्रेक्षितोपमा ॥ 
यदि क्रिचिद्धवेत्पद्मं सुश्रु विभ्रान्तलोचनम्‌ । तत्ते सुखश्चियं धत्तामियसावद्भतोपमा ॥ 
शशीतयखे््य तन्वज्गि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्युधावामीत्येषा मोहोपमा 
मता ॥ किं पद्यमन्तर््रान्तेति किं ते नीलेक्षणं सुखम्‌ । मम दोलायते चित्तमितीयं सं- 
द्ायोपमा ॥ न पद्यखेन्दुनिग्राह्यखेन्दुलनाकरी युतिः । अतस्तन्पुखमेवेन्ुमिलयसरौ 


३४ कान्यमाका । 
लिङ्गवचनवेषम्यं हीनाधिक्यं चोपमादोषः । 


तत्र लिङ्गवचनवेषम्यं यथा--^परमातेव निःक्ञेहाः परका्यांणीव शीतलाः । सक्तवो 
भक्षिता राजन्‌ ्द्धाः कुख्वधूरिव ॥* दीनाधिक्यं यथा--छ्ुनीयं गृददेवीव ्रयक्षा प्र 
तिभासते । खयोत इव सर्वत्र प्रतापश्च विराजते ॥' 

अल्यन्तसादृश्यादसतोऽपि धममस्य करपनमुद्ेक्षा । तां चेवमन्येरङ्करु- 
वमित्यादिमिर्बोतयेत । 


इव यथा--दिशतु -विरतिलाभानन्तरं पाश्व॑सपेन(१)मिविनमिकृपाणोत्सङ्गद्दयाङ्ग- 
लक्ष्मीः । त्रिजगदपगता यत्कौमातान्यरूप(श)द्रय इव भगवान्‌ वः संपदं नामिसूनुः॥' 
मन्ये यथा--नाभेयचैयसदने दिरि दक्षिणस्यां द्वाविंशतिं विदधता जिनमन्दिराणि । 
मन्ये निजाग्रजवरप्रभुराहृडस्य पूर्णीक्ृतो जगति येन यशःशशाङः ॥' शङ्क यथा-“बिर. 


निणैयोपमा ॥ रिरिरां्प्रतिद्न्द्र श्रीमत्ुरभिगन्धि च । अम्भोजमिव ते वक्रमिति 
च्छेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोद्ानमादेयं 
सालकाननशोभिनी ॥ पद्यं बहुरजक्वन्द्रः क्षयी ताभ्यां तवाननम्‌ । समानमपि सोत्सेक- 
मिति निन्दोपमा मता ॥ ब्रह्मणोऽप्युद्धवः पद्मश्वन्दरः रोभुरिरोत ५ तौ तुल्यौ लन्सु- 
खेनेति सा प्रहंसोपमरेष्यते ॥ चन्द्रेण त्वन्मुखं तुल्यमिदाचिष्यासु मे मनः । स गुणो 
वास्तु दोषो वेत्याचिख्यासोपमां विदुः ॥ शतपत्रं शरशवन्दस्त्वदाननमिति चयम्‌ । 
परस्परविरोधीति सा विरोधोपमा मता ॥ न जातु शक्तिरिन्दोस्ते सुखेन रतिग- 
जितुम्‌ । कलड्किनो जडयति प्रतिषेधोपमैव सा ॥ सगेक्षणाङ्कं ते वक्रं ख्गेणेवाङ्कितः 
शशी । तथापि सम एवासो नोत्कर्षाति चट्‌ पमा॥ न पद्मं मुखमेवेदं शङ्गौ तु चश्चुषी इमे । 
इति विस्पष्टसाद्दयात्तत्वाख्यानोपमरैव सा ॥ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं 
तव । आत्मनैवाभवत्तल्यमित्यसा धारणोपमा ॥ सर्वपद्मप्रमासारः समाहत इव कचित्‌ । 
त्वदाननं विना भाति तामभूतोपमां विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। 
परुषा वागितो वक्रादियसंभावितोपमा ॥ चन्दनोदकचन्द्रा्यचन्द्रकान्तादि- 
शीतलः । स्पशेस्तवेयतिशयं प्रथयन्ती बहूपमा ॥ चन्दरबिम्बादिवोत्कीणे पश्मगभादि- 
वोद्धतम्‌ । तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा ॥ पृष्ण्यातप इवाहीव पूषा व्यो- 
पीव वासरः । विक्रमस्त्वय्यधाक्क्ष्मीमिति मालोपमाक्रमा ॥ वाक्यार्थेनैव वाक्यार्थः 
कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थो पमा द्विधा ॥ वस्तु किंचिदुष- 
न्यस्य व्यसनात्तत्सधमेणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥ अधिकेन समा- 
हय दीनमेकक्रियाविधौ । यद्वदन्ति स्खृता सेयं तुल्ययोगोपमा यथा ॥ कान्या च- 
नमसं धान्ना सूर्यै धेयेण* चाणेवम्‌ । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ॥ 
इ्यादिरीदया दण्डिभ्रन्थे विस्तरः. 

१. न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा । उपमा दूषणायां यत्रोद्वेगो न 
धीमताम्‌ ॥* इति दण्डी, 


३ अध्यायः ] काव्यानुशासनम्‌ । ३५ 


क्तसंध्यापुरुषं पुरस्ता्यथा रजः पार्थिवमुनिदीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रतयुद्रतो मां 
भरतः सैन्यः ॥ धरुवं यथा--मं ययौ कन्दुकरीख्यापि या तया सनीनां चरितं बि- 
गाह्यते । धुवं वपुः काश्चनपद्निर्मितं स्दुग्रकृलया च सुरार(१)मेव च ॥' नूनं यथा-- 
4यदङ्गनारूपसरूपतायाः कंचिद्धणं भेदकमिच्छतीभिः । आराधितोद्धामदुरण्यरोभिश्वकरे 
प्रजाः खाः सनिमेषचिहाः ॥' 


सादृश्यद्वेदेनारोपो रूपकम्‌ । 


साद्ध्याद्धेतोरभदेन विषयविषयिणो्निदेशेनारोपोऽतथामूतेऽपि वस्तुनि तथास्वेनाध्यव- 
सायो रूपकम्‌ । सादृद्यादिति वचनादायुष्ैतमिदयादौ कायंकारणभावादारोपे न रूपकम्‌ । 
भेदम्रहणादमभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम्‌ । तच्वैकानेकमाङासमसन्यस्तख- 

ऋछेषोपमाव्यतिरेकाक्षेपसमाधानरूपकत्वापहवरसनापर- 

म्परितादिभेदैरनेकधा । तत्रैक विषयं यथा-- विश्वेभ्यो भूवः खः शतमखमुकुटश्ठिष्टसुक्ता- 
मयुखज्ञाताः श्रीनाभिसुनोः कमनखमणयो मङ्गलानि क्रियाः । येषासुत्सङ्गवियां छचि- 
रुचिलहरीताण्डवाडम्बरायां संक्रामन्दुग्धसिन्धोः स्मरसि समुहुरसौ यामिनीकामिनीरः ॥' 
अनेकविषयम्‌-- "कामम ॒संघरितेष्टकान्तविभवे राजत्तुकाकोटिके प्रो्तङ्गसतनयुगमहेमक- 
ख्ये तत्कायदेवाल्ये । तं देवं बिहितावतारमचिरादागय सेन्द्राः उराः खव नेमुरनरति- 
घुजेगुरगुवैताङकित्वं पुरः ॥' एवमन्यदपि दण््यादिशान्ञेभ्योऽभ्यूहयम्‌ ॥ 


आदिमध्यव्तिनेकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्राथसंगति- 
सदीपकम्‌ । 


जाला यथा-“उत्साहसंपन्नमदीधूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसक्तम्‌ । श्रं तज्ञ 
दृढसौहृदं च रक्ष्मीः खयं मागंति वासहेतोः ॥° क्रियया यथा--्ञाव्येन मित्रे कपटेन 
धर्मं परोपतापेन सद्धिभावम्‌ । सुखेन वियां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डि- 
तास्ते ॥° गुणेन यथा--“जवो हि स्तः प्रथमं विभूषणं त्रपाङ्गनायाः कशता तपखिनः । 
विरस बिदैवु मुनेरपि क्षमा पराक्रमः शच्रवरोपजीविनाम्‌ ॥' द्रव्येण यथा--च्िष्णुना 
विक्रमस्थेन दानवानां विभूतयः । कापि नीताः कुतोऽप्यासन्नानीता देवतद्धंयः ॥' अस्य 
च कारणमालेकाथथौृत्तिपदावृ््युभयाडृत्त्यादयो भेदा भवन्ति । तत्र कारकदीपकं 
यथा -“एते मेलककन्यकाप्रणयिनः पातालमूरस्पशः सत्रासं जनयन्ति विन्ध्यभिदुरा 
वारां ्रवाहयाः पुरः । हेखोन्मूटितनतिंतप्रचितव्यावर्तितप्रेरितलयक्तखीकृतनिहृतप्रक- 
दितश्रोद्धूततीरदमाः ॥* इत्युत्तरार्धे कारकदीपकं यथा । एवमन्यदपि ॥ 


उपमेयस्येवोक्तावन्यप्रतीतिरन्योक्तिः । 
यथा-न्यग्रोधे फलशाछिनि स्फुटरसं किंचित्फरं पच्यते बीजान्यङ्करगोचराणि क~ 


तिचित्विश्यन्ति तस्मिन्नपि । एकस्तेष्वपि कशचिदङ्करवरो बध्राति तासुन्नतिं यामध्वन्य- 
जनः खमातरमिव ्ान्तिच्छिदे धावति ॥' सा कचिन्निन्दारूपा यथा-~“यत्तदवार्जितमू- 


२६ काव्यमाडा । 


जितं यदपि च प्रोदामसौदामनीदामाडम्बरमम्बरे विरचितं यजच्वोन्नतं दूरतः । तेषां पर्य- 
वसानमीदशमिदं जातं यदम्भोधर द्वित्राः छ्रत्रिमरोदनाश्चुतनवो मुक्ताः पयोबिन्दवः॥' क 
चित्स्तुतिरूपा यथा--कुतक्षामोऽपि जराकृशोऽपि शिथिलग्राणोऽपि कटां दशामापन्नो- 
ऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्खपि । मत्तेभेन्द्रविशालङुम्भदलनन्यापारबद्धस्प्हः 
करं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥° उभयरूपा यथा--“निष्कन्दामरवि- 
न्दिनीं स्थपुटितोदेशां करोरुस्थलीम्‌ । जम्बालाविलमम्बु कलुमितरा सूते वराही खतान्‌। 
दृष्टायां चतुरणवोर्मिपटलेरा्वितायामियं यस्या एव शिशोः स्थिता वछमती सा पुत्रिणी 
पोत्रिणी ॥' 
उपमेयशेषोक्तो उपमानप्रतीतिः समासोक्तिः । 


यथा-- उपोढरागेण विरोकतारकं तथागतं शदिना निशामुखम्‌ । यथा समस्तं 
तिभिरां्चकं तया पुरोऽपि रागाद्वलितं न रक्षितम्‌ ॥ 


उपमेयसख किंचिदुक्तावप्रस्तुतप्र्ंसा । 


यथा--“लावण्यसिन्धुरपरेव हि केयमत्र यत्रापरे कदलिकाण्डमृणाङदण्डाः । यत्रोत्प- 
लानि श्ञश्चिना सह संष्टवन्ते उन्मजति द्विरदकुम्भतटी च यत्र ॥' 


ध्वनितामिधानं पयोयोक्तिः । 


वाच्यादिव्यतिरिक्तस्यार्थस भ्रतीतिर्ष्वनितम्‌ । तस्याभिधानं पर्यायेण समीहितार्थोक्तिः 
पयौयोक्तिः । सा च वाच्ये विधिरूपे कचिनिषेधरूपा यथा--'भम धम्मिअ वीसत्थो सो 
खणो अज मारिओ देण । गोलाणदकच्छकुडउङ्गवासिणा दरिभसीहेण ॥° अन्न विश्रन्धो 
भ्रमेति विधिवाक्ये सांप्रतं तत्र संकेतस्थाननिकुजञे सिंहः समायातोऽस्तीति लया तत्र न 
गन्तव्यमिति निषेधः प्रतीयते ॥ क्चिन्निषेषे विधिर्यथा--“एकाकिनी यदबला तरुणी 
तथाहमसिन्गरहे यहपतिश्च गतो विदेशम्‌ । किं याचसे तदिह वासमियं वराकी श्वश्रू 
मंमान्धबधिरा ननु मूढ पान्थ ॥' अत्र वासं कं याचसे समीहितक्रीडादिकमपि कुरुष्वेति 
विधिः प्रतीयते ॥ कचिद्िधौ विध्यन्तरं यथा--मध्याहेऽतिखरे निदाघसमये तापं रवो 
सुश्चति शीते कुव्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम्‌ । एकाकी च भवानदहे च त- 
रणी शून्या प्रपा वर्तेते र्ना मे भणितुं त्वमेव चतुरो जानासि कालोचितम्‌ ॥ अत्र 
विश्राम्यतामिति विधो मासुपञुङ्क्षवेति विध्यन्तरं प्रतीयते ॥ कचिन्निषेषे निषेधान्तरं यथा- 
“वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणतावपीप्सामो बृद्धान्परिणयविधिस्तु श्ित्ति- 
रियम्‌ । त्वयारब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोत्रे पुत्रि कचिदपि सतीराज्छ- 
नमभूत्‌ ॥" अत्र नासत्छुले सतीकलङ्कोऽमूदिति निषेधे नेकभवरतत्परतया त्वयापि स्था- 
तन्यमिति निषेधः प्रतीयते ॥ कचिदविधिनिषेधे विधिर्यथा-- शुभे बद्धः कोऽयं गरहपरि- 


१, श्रम धार्मिक विश्रब्धः स ्ुनकोऽदयय 9. श्रम षामिक विघ्न्धः ख छनकोऽव मारितस्तेन । गोदानदीकच्छनिङधजवारिना मारितस्तेन । गोदानदीकच्छनिकुज्ञवासिना 
दपरसिंहेन ॥' इति च्छाया. 


३ अध्यायः ] काव्यानुञ्चासनम्‌ । ३७ 


इृढः किं तव पिता न मे भता रात्रावपगतदगन्यच बधिरः । हुहुहुं श्रान्तोऽहं शियि- 
घुरिदेवापवरके क यामिन्यां यामि खपिमि ननु निर्दशमशके ॥" अत्राहं खदर्था अत्रैव 
स्थास्यामीति विधिः प्रतीयते ॥ कचिदप्यविधिनिषेधे निषेधो यथा--चकभणियाई कत्तो 
कत्तो अद्धचछिपि छियव्वाईं । उससि य॑पि सुणिजई छदद्ुरे हयग्गामे ॥* अत्रास्िन्वि- 
द्ग्धजनमये भ्रामे प्रच्छन्नकासुकं प्रति त्वया रतिनं कर्तव्येति कयाचित्कां प्रति निषेधः 
क्रियते ॥ कचिद्िधिनिषधेयोरविध्यन्तरं यथा-'आसन्नकुडंगेनन्नादेउलेव हुननदेउटेन- 
याणसंकिण्णे । येरुत्तिपई मा रुअसु पुत्ति दिण्णासि सुग्गामे ॥* अत्र मा रोदीः, सुग्रामे 
दत्तासीति विधिनिषेधयोस्त्वया खरं वर्तितव्यमिति विध्यन्तरं प्रतीयते ॥ कचिद्विधिनि- 
षेधयोनिषेधान्तरम्‌ । यथा--उचिणसखु पडिअ कुसुमं मा धुन सेहालिअं हल्अखन्दे । 
एस अवसाणविरसो ससुरेण सुओ वख्यसदो ॥' अत्र पतितं कुमसुचिनु मा शेफालिकां 
धुनीदहीति विधिनिषेधयोरभिधाने सखि, चो्यरते प्रसक्तया त्वया ` बख्यश्चब्दो न कर्तव्य 
इति निषेधान्तरं प्रतीयते ॥ कचिद्विधावनुभयं यथा--द्वारोपान्तनिरन्तरे मयि तया 
सौन्द्यसारश्रिया प्रोह्सयोख्युगं परस्परसमासक्तं समासादितम्‌ । आनीतं पुरतः शिरोऽद्य- 
कमधःछ्छप्ते चले खोचने वाचां तच(त्र) निवारितं विव(्रस)रणं संकोचिते दोरते ॥” 
अत्र तयैतत्ृतमिति विधो सानुरागिणीवेति न प्रतीयते ॥ कचिच्निषेधेऽनुभयं यथा- 
ननिःेषच्युतचन्दनं स्तनतटं प्रोन्सुक्तरागोऽधरो नेत्रे दूरमनजञने पुरुकिता तन्वी तथेयं 
तनुः । मिभ्यावादिनि दृति बान्धव जनस्याज्ञातपीडागमा वापीं ल्ञातुमितो गतापि न पुन- 
सस्याधमस्यान्तिकम्‌ ॥* अत्र त्वं तस्यान्तिकं न गतासीति निषेधे प्रतीयमानेऽपि स 
त्वया मल्मियः कामित इति व्यज्यते ॥ कचिद्धिधिनिषेधयोरनुभयं यथा--्न्द्‌ तुमं न 
गणिज्सि जाव इमो वहर्पत्तलछाओ । गामस्स तिक्अभुओ सई वड़ो किण्डपरकुन्व ॥' 
चन्द्र त्वं न गण्यसे यावदेष वटः शोभते इति विधिनिषेधयोरुक्तवनेनापि वटेन चौयैरता- 
दिगोपनं भवतीति व्यज्यते ॥ कचिद्‌ विधिनिषेधे तूभयं यथा--“अत्युचाः परितः स्फु- 
रन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न ्ान्तासि तुभ्यं नमः। 
आवरण सुहुमहुः स्त॒तिमिति प्रस्तौमि यावद्धुवस्तावद्धिश्रदिमां स््तस्तव युजो वाचस्ततो 
मुद्रिताः ॥° एवमादिभेदैर््वनितोक्तिभवति । परं अन्थगोरवभयादस्माभिर्नोदाहियते । स 
भ्रपञ्चस्त्वानन्दवधेनाद्वगन्तव्यः ॥ 


` अव्युक्तिरतिशयोक्तिः । 
यथा-त्वदहारितारितरुणीश्च सितानटेन संमूच्छतोर्िषु महोदधिषु क्षितीशाः । अन्त- 


१,२. अनयोरछछाया न स्फुटा. ३. “उचिनुष्व पतितानि कुसुमानि मा धुनु शेफालिकां 
इङिकस्नुषे ! एषोऽवसानविरसः श्र्युरेण श्रुतो वख्यशब्दः ॥* इति च्छाया. ४. "चन्द्र तवं 


इति च्छाया. 
का. ६ 


३८ कान्यमाला । 


छैलद्विरिपरस्परशशङ्गसङ्गघोरारवैभुररिपोरपयाति निद्रा॥' यथा च-- उभौ यदि व्योन्नि पृथ. 
कप्रवाहावाकाशगङ्गापयसः पतेताम्‌। तेनोपमीयेत तमारनीलमासुक्तमुक्ताकतमस वक्षः॥ * 


सहभावकथनं सहोक्तिः । 


यथा-- सेह दिभसनिसाद दीदरा सासदण्डा सह मणिवलएहिं बाहधारा गन्ति । 
उह उअ विओए तीई उच्विगगरीए सह अ तणुखदाए दुब्वला जीविदासा ॥' 


प्रतिषेधपुरःसरोक्तिराक्षेपः । 


यत्रोक्तौ कसयचिदुपमान देरवस्तुनः प्रतिषेधः प्रतीयते घ आक्षेपः । यथा--त्वं य- 
दि मुद्रिता शशिकला तच्रेत्सितं का सुधा सा टध्टियदि हारितं कुवस्यैस्ताशवद्धिरो धि 
खधु । सा चेत्कान्तिरतच्नमेव कनकं कं वा बहु ब्रूमहे यत्सयं पुनरुक्तवस्तुविरसः सषि 
कमो वेधसः ॥' यथा च--ए एहि करं पि कीएवि कए णिक्तिव भणामि अमहवा । 
अविआरिभकनारम्भआरिणी मरउ ण भणिस्सम्‌ ॥* अयं च भूतभविष्यद्वतैमानधर्मका- 
रणकायानुज्ञाग्रसुत्वानादराशीर्वचनपरुषसाचिव्यपरवशोपायरोषानुशयाथौन्तरप्रतिषेधादि- 
भेदेरनेकधा भवति । तख च नात्र विस्तरः ॥ 


अविरोधेऽपि विरोधपरतीतिर्विरोधः । साक्षाद्िरोधे त॒ काव्यत्वासं- 
भवात्‌ । 


यथा--दिशामलीकालकभङ्गतां गतच्रयीवधूकणैतमालपहवः । चकार यसखाध्वरधू- 
भसंचयो मलीमसः शयुक्कतरं निजं यशः ॥* यथा च~ त्रहमण्योऽपि ब्रह्मवित्तापहारी च्लीयु- 


क्तोऽपि प्रायशो विप्रयुक्तः । सद्रेषोऽपि द्वेषनिसक्तचित्तः को वा तादृण्ड्दयते श्रू- 
 यतेवा॥ 


विशेषस्य सामान्येन समथेनमथौन्तरन्यासः । साधर्म्येण वैधर्म्येण च | 


तत्न साधम्यंण यथा--"अधिङुचतटं पौष्पं दाम श्रुती किसलार्चिते विसवख्यितौ 
पाणी श्रोणीकता रसनाच्चिता । तदपि च तनोरक्ष्मीरस्याः स्फुरलयपदं गिरां प्रकृतिखुभगे 
पात्रे वेषो य एव स एव वा ॥° वैधर्म्येण यथा--*अद्यो हि मे बहपराद्धमायुषा यद्ग्रियं 
वाच्यमिदं मयेदृशम्‌ । त एव धन्याः सुहृदां पराभवं जगलदषटरैव हि ये क्षयं गताः ॥' 
अय च शछेषाविद्धविश्वव्यापिविशेषस्थविरोधवदयुक्तकारियुक्तायुक्तादिभेदैरनेकथा भवति । 
तत्र शेषाविद्धो यथा--दिवाकराद्रक्षति यो गुहा लीनं दिवाभीतमिवान्धकारम्‌ । 
्रेऽपि नूनं शरणं प्रपन्ने ममत्वसुचचैःशिरसां सतीव ॥' 


१. “सह दिवसनिशादीधाः श्वासदण्डाः सह मणिवल्येबौष्पधारां गन्ति । तव सुभग 
वियोगे तस्था उद्वेगशीरायाः सह च तनुरुताया दुबला जीविताशा ॥° इति च्छाया. 
२. “अये एहि किमपि कसा अपि कते निष्कृप भणाम्यलमथवा । अविचारितकार्या- 
रम्भकारिणी प्रियतां न भणिष्ये ॥` इति च्छाया. 


क चात 


३ अध्यायः] काघ्यानुरासनम्‌ । ३९ 


ह्ुतौ निन्दा निन्दायां स्तुतिरत्र पयैवसीयते सा व्याजस्तुतिः । 


स्तुतौ निन्दा यथा--'हे हेलाजितबोधिसत्व वचसां कं बिस्रैस्तोयधे नासि त- 
ह्वदशः परः परहिताधाने गरही तव्रतः । तृष्यत्पान्थजनोपकारघटनवेसुख्यरब्धाययोभा 
रघरोद्हने करोषि कृपया साहायकं यन्मरोः॥* निन्दायां स्तुतियंथा--"कीर्तिस्तव काल- 
पा्मजेन्दो भ्रमतितरां सुवनं समग्रमेतत्‌ । अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं 
भवामः ॥'यथा च--अस्माकं परमन्दिरस्य चरितं वक्तं न युक्तं भवेत्खामी त्वं कथ- 
यामि तेन भवतः किंचिस्पियादूषणम्‌ । खामिन्‌ राम कृतस्त्वया रणग्ृहे पाणिग्रहः सादरं 
यस्थाः सासिकता परस्य हृदये टश छन्ती मया ॥' 


साम्यस्य मेदकारणस चोक्त यद्रयोर्भेदकारणं स व्यतिरेकः । 


यत्र॒ साम्यस्य साटदयस्योक्तावनुक्तौ वा भेदकारणस्य च धर्मस्योक्तावनुक्तौ वा 
यद्भयोरूपमानोपमेययोभेंदकारणं स व्यतिरेकः । तत्र सादस्यभेदयोरुक्तौ यथा--“रक्तस्तवं 
नवपच्छवैरहमपि शछछाध्यैः प्रियाया गुणेस्त्वामायान्ति शिलीमुखाः सरधनुयुक्ताः सखे मा- 
मपि । कान्तापादतलाहतिस्तव मुदे तद्रन्ममाप्यावयोः सवं तुल्यमशोक केवमहं धात्रा 
सशोकः कृतः ॥' 

स च सदृशखजाति एकानेकश्ेषक्ेपदेतुमेदेरनेकधा भवति । 

तत्रं सदशव्यतिरेको यथा--^त्वन्मुखं पुण्डरीकं च पुटे सुरभिगन्धिनी । अमद्भमर- 
मभ्भोजं लोलदष्िमुखं तु ते ॥` "विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा संगी- 
ताय प्रहतमुरजाः ज्निग्धगम्भीरघोषम्‌ । अन्तस्तोयं मणिमययुवस्तङ्गमभ्रंलिदाग्राः प्रासादा- 
वां तुलयितुमलं यत्र तैसैर्विंरोषैः ॥` खजातिव्यतिरेको यथा-“असं खतं मण्डनमङ्गयषटे- 
रनासवाख्यं करणं मदस्य । कामस पुष्पव्यतिरिक्तमच्रं बाल्यात्परं साथ वयः प्रपेदे ॥ 

सादृद्यासतिपनतुः संशयः ससंदेहः । स च केवरो निणेयान्तश्च । 

तत्र केवलो यथा--“अस्याः सगविधौ प्रजापतिरभूचन्द्रो जु कान्तिप्रदः शङ्गारेक- 
रसः खयं तु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकोतूहखो 
निमाठुं भ्रमवेन्मनोहरमिदं रूपं पुराणो सुनिः ॥* निणेयगर्भो यथा--“अयं मातेण्डः किं 
स खड तुरगैः सप्तभिरितः कशानुः कं सवौः प्रसरति दिदो नेष नियतम्‌ । कृतान्तः 
किं साक्षान्मदिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रति 
भटाः ॥° निर्णयान्तो द्विधा--हेतोरक्तावनुक्तौ च । तत्र हेतोश्क्तौ यथा--“किं नन्दी 
किं मुरारिः किमु रतिरमणः किं हरः किं कुवेरः किं वा वियाधरोऽसौ किमुत सुरपति 
किं नलः किं कुमारः । नायं नायंन चायं नखलनदहिनवा नापिनासौ न चैष 
क्रीडां कतुं प्रवृत्तस्त्वयमिह हि हे भूपतिर्भोजदेवः ॥” 

प्रकृतस्य सदृशेनापलापोऽपहृतिः । 

यथा-“बाडे नैते पयोदाः खुरपतिकरिणो नावकाः (१) कणेपूराः, सौदामन्योऽपि 


9 काव्यमाख । 


नैताः कनकमयमिदं भूषणं वारणानाम्‌ । नेतत्तोयं नभस्तः पतति मदजरं वारिधाराव~ 
धृतं तत्कि सुग्धे बृथा त्वं मलिनयसि मुखं प्रावरडिदयश्रुपातिः ॥' 

समेनासमेन वा व्यत्ययः परिवृत्तिः । 

निक्रष्ेनोत्कृषटेन वस्तना व्यलययो व्यतिहारः परिधृत्तिः । यथा--“लतानामेतासास- 
दितकुखमानां मरुदयं निजं लां दत्त्वा श्रयति बहुशो गन्धमसमम्‌ । रुतास्तवध्वन्याना- 
महह दशमादाय सहसा ददल्याधिव्याधिश्र मिरुदितमोहव्यतिकरम्‌ ॥ 


हेतोरथेभ्रतिपत्तिरनुमानम्‌ । 

यथा--“सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोसस्याः । कथमन्यथा ्लाटे यावक- 
रसतिलकपङ्किरियम्‌ ॥" 

सदृशददीनादू्वाथंसरणं स्तिः । 

यथा--^तस्यास्तीरे रचितरिखरः येशैरिन्दरनीलेः की डाशोलः कनककदलीवेष्टनग्रेक्ष- 
णीयः । मद्वेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रक्ष्योपान्तस्फुरिततडितं त्वां तमेव 
स्मरामि ॥"* यथा च-अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी- 
चकार । सप्रदि गतमनस्कश्चित्रमाल्याचकीणे रतिविगलितबन्धे केशपाशे त्रियायाः ॥' 

मिथ्याज्ञानं आन्तिः । 

यथा--कृक्षप्रेणीछन्नसमस्तान्तरमागें रम्योद्याने काल्पसूनो भवदीये । मेषश्रान्या- 
भालुकरौघादरिनो(१)मी केकायन्ते मत्तमयूरासतबहोः ॥ यथा वा--पन्थानमाञ्य वि 
जहीहि पुरा स्तनौ ते परदयन्प्रतिद्िरदकुम्भविशङ्किचेताः । स्तम्बेरमः परिणिनं खरसा- 
वुपेति शङ्गैरगयत ससंभ्रममेवमेका ॥° 

असंमावितसंबन्धः कायौभावेऽनथेश्च विषमम्‌ । 


यत्रासंभावितस्याघटमानस्यार्थस्य संबन्धः क्रियते, तद्विषमम्‌ । यथा--क्र चायं 
भूभागः क च गगनमेतव्यवहितं तथाप्यम्भोराशि्विंकसति सितांशोः समुदये । बथा 
प्रयासत्तिः किमु किमपि मृष्यं तदपरं यददन्तं भावान्धटयति विदूरानपि मिथः ॥* 


यत्र न केवरं कायैसखासिद्धिः कं तु प्रल्युतानथश्च तदपि विषमम्‌ । 


यथा--श्रणयकुपितां दृष्टा देवीं ससंभ्रमव्रिसितच्िमुवनगुरर्भीदया सद्यः प्रणाम- 
परो भवान्‌ । नमितशिरसो गङ्गारोके तया चरणाहताववतु भवतख्यक्षसयेतद्विलक्षम- 
वस्थितम्‌ ॥ 


ओचिव्येनोल्कृष्टापक्रष्टयोर्योगः समम्‌ । 


उक्कृष्योयैथा--“शिनसुपगतेयं कौमुदी मेषमुक्तं जरनिधिमनुरूपं जहकन्यावतीर्णा । 
इति समगुणयोगभ्रीतयस्तत्र पौराः श्रवणकटु दृपाणामेकवाक्यं विवव्रुः ॥` निकृष्टयो् 


३ अध्यायः ] काव्यानुशासनम्‌ । ४१ 


था--न खल वयमसुष्य दानयोग्याः पिवति च पाति च यासको रहस्त्वाम्‌ 1 जजवि- 
टपमसरं ददख तस्ये भवतु यतः सदशोधिराय योः ॥” 
हेतोहेलन्तरश्य कायै कायोन्तरस्यामिधानं समुच्चयः । 
यथा--¶ैउरजुवाणो गामो महुमासो जोव्वणे प रो । सादीणा जुण्णखुरा असही मा 
होड किं मरउ ॥" यथा च--स्फुरदद्धुतलूपसुत्प्रतापज्वलनं त्वां खजतानवदयवरि्यम्‌ । 
विधिना सखजे नवो मनोभूभवि सत्यं सविता वृहस्पतिश्च ॥' 
अनेकेषामेकत्र निबन्धस्तवन्यः । 
यथा-“मादिषं दधि सकैरं पयः काकिदासकविता नवं वयः शारदेन्दुरबला च 
कोमला खगेरोषसमुपमुज्ञते जनाः ॥ 
गुणक्रियायां युगपदभिधानमपरः । 
यथा-“अल्सलछितसुग्धल्ञिग्धनिस्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः। हृदय- 
मशरणं मे पक्ष्मलाक्ष्याः कटाक्षेरपहतमपविद्धं पीतसुन्मूठितं च ॥° 
पष्टमघृष्टं वा यदन्यनव्यवच्छेदपरतयोच्यते सा परिसंख्या । 
यथा--कौरिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगे तर- 
खत्वं नयनयोवेसति \' 
प्सयोत्तरमु्तरं प्रति हेतुत्वे कारणमाला । 
यथा-“जितेन्द्ियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षण जनो 
ऽनुरज्यते जनानुरागग्रमवा हि संपदः ॥* । 
 प्रस्तुतार्थप्रसिच्यै निददीनं दृष्टान्तः । साधर्म्येण वैधर्म्येण च । 
यथा-^महीखतः पुत्रवतोऽपि इष्टिस्तसिमन्नपये न जगाम तृप्तिम्‌ । अनन्तपुष्पख 
मधोर्हि चृते द्विरेफमाला सविरोषसङ्गाः ॥ यथा च--नवादवे साहसकर्मनमेणः पार्णिं 
छृपाणान्तिकमानिनीषतः । भटाः परेषां विद्ारारुतामगुदंधलयवाते स्थिरतां हि पांसवः॥” 
ूर्वपूरवाथनिषठानामथनासुत्तरोत्तरं विधिनिषेधाभ्यां विरचनेकावली । 
यथा--पुराणि यखां सवराज्ञनानि वराङ्गना रूपतिरस्छृताज्गयः । रूपं समुन्मौटित- 
सद्विखसमचं विलासाः कुखुमायुधस्य॥'यथा च--^न तञ्जलं यन्न खचारुपङ्कजं न डज 
तयदलीनषटपदम्‌ । न षट्पदोऽसौ कलगुक्ञितो न यो न गुङ्ञितं तन्न जहार यन्मनः ॥' 
उदेशक्रमेणा्थानां प्रतिनिर्देशो यथासंख्यम्‌ । 
यथा--“मृगमीनसज्जनानां तृणजलसंतोषविहितकत्तीनाम्‌ । ङन्धकधीवरपिद्यना निः- 
कारणवैरिणो जगति ॥" 


१. श्रचुरयुवा प्रामो मधुमासो यौवनं पतिः स्थविरः । खाधीना जीणखुरा असती मा 
भवतु किं तषियताम्‌ ॥* इति च्छाया. . 


र्‌ कान्यमाल । 


साभिपरायविेषणेभक्तिः परिकरः । 

यथा-“वल्मीकः किमुतोदधूतो गिरिरियत्कख स्पशेदाशयं त्रैरोकषयं तपसा जितं यदि 
मदो दोष्णां किमेतावता । सरव साध्वथ [सं] रुणद्धि विरदक्षामस रामख चेत्वदृन्ताङ्कि- 
तवालिकक्षरुधिरङ्धिन्नाम्रपुङ्ख शरम्‌ ॥ 

वस्तुसंपतत्या महदुपरशक्षणेन च वणैनमुदात्तम्‌ । 

यथा--“उच्चीयन्तेऽख वेदमन्यवि ... रहिते यनतः श्रोत्रियाणां यत्न श्यामाकबीजान्यपि 
चटकवधूचश्चुकोरिच्युतानि । यस्मिन्दातयैकस्मा्चटुलबहुकराङृष्टदारावचूलभ्रष्यस्तत्रैव 
दृष्टा युवतिभिरलसं चूणिता मोक्तिकौघाः ॥' यथा च---“मुक्ताः केलिविसुत्रहारगलिताः 
संमाजनीभिहेताः प्रातः प्रङ्गणसीन्नि मन्थरचलद्वालङ्किलाक्षारुणाः । दृराहाडिमबीजश- 
द्ितधियः कषन्ति केटीञ्यका यद्वि्द्ववनेषु भोजनरपतेस्त्वत््यागलीलायितम्‌ ॥" महदुप- 
लक्षणं यथा- 'तदिदमरण्यं यस्मिन्दरारथवचनानुपालनन्यसनी । निवसन्बाहुसहायश्व- 
कार रक्षःक्षयं रामः 

कायैमारममाणस्य दैवादुपायसंपत्तिः समीहितम्‌ । 


यथा--'मनखिनी वहभवेरम गन्तुमुत्कण्टिता यावदभूनिशायाम्‌ । तावन्नवाम्भोधर- 
धीरनादभ्रबोधितः सोधरिखी चुकूज ॥° 


कारणाभावेऽपि कार्योपक्षेपो विभावना । 


यथा--'अनाह्रतसदायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसंबन्धबा- 
न्धवः ॥` यथा च--' वनेचराणां वनितासखानां दरीगरदोत्सङ्गनिषक्तभासः । भवन्ति 
यत्रोषधयो रजन्यामतैलपूराः सरतप्रदीपाः ॥ 

यत्न क्रियया परस्परं कायैकारितवं तदन्योन्यम्‌ । 

यथा--“ कण्ठस्य तस्याः सनबन्धुरस्य सुक्ताकरापस्य च निस्तुरुख । अन्योन्यशो, 
भाजननाद्वभूव साधारणो भूषणभूष्यभावः ॥` 

निल्येनागन्तुना वाप्रेण हषैकोपादि यत्र तिरस्क्रियते तन्मीङितम्‌ । 


नियेन यथा--^तिरयकतरक्षिततरले सुक्िग्धे च खभावतस्तस्याः । अनुरागो नयनयुगे 
सन्नपि केनोपलक्ष्येत ॥* आगन्तुकेन यथा--'मदिरामदभरपाटर्कपोरुतललोचनेषु वद- 
नेषु । कोपो मनखिनीनां न लक्ष्यते कामिभिः प्रभवन्‌ ॥' 
प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः । 
यथा--'दिवमप्युपयातानामाकल्पमनत्पगुणगणा येषाम्‌ । रमयन्ति जगन्ति गिरः 
कथमिव कवयो न ते वन्याः ॥' 


१. ^रक्तिः` इति काव्यप्रदीपे, 


३ अध्यायः ] काव्यानुशासनम्‌ । ४२ 
अवौचीनस्याथेस एथगमिधानं पूर्ैम्‌ । 


यैथा-“हइदयमधिष्टितमादौ मार्लयाः ऊुसुमचापबाणेन । चरमं रमणीवलम लोच- 
नविषयं त्वया भजता ॥ 


कायकारणयोरभेदो हेतुः । 


यथा-'अविरङकमरविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति 
संप्रति लोकोत्कण्ठाकरः कालः ॥* 
समुदायादुक्कृष्टो्छष्टनिधौरणं सारम्‌ ॥ 
यथा--“संसारे मानुष्यं सारं मानुष्यके च कौरीन्यम्‌ । कोलीन्ये धर्मित्वं धर्मित्वे 
चापि सदयत्वम्‌ ॥* 
इङ्गिताकाररक्षयेऽथे सूक्ष्मम्‌ । 
यथा-'अयापि तन्मनसि संप्रति वर्तेते मे रात्रौ मयि क्षुतवति क्षितिपालपु्या । 
जीवेति मङ्गलवचः परिह कोपात्कर्णे कृतं कनकपत्रमनार्पन्या ॥° 


कायैतो गुणदोषविपर्ययो ङेशः । 


तत्र गुणस्य दोषीभावो यथा--ष्वि्ैः पाणिसरोरदं त्रिचुरैषैम्मिहमाल्यलजः 
कण्ठान्मोक्तिकमालिकासदनु च क्षिप्ताः पदः पञ्चषैः । हित्वा मारपरम्परामिति जवा- 
त्वह्नोत्कण्ठिता तन्वङ्गी निरपायमध्वनि सुहूः श्रोणीभरं निन्दति ॥* दोषस्य गुणीभावो 
यथा-^सन्तः सचरितोदयव्यसनिनः ्रादुभैवयच्रणाः सर्वत्रैव परापवादचकितास्िष्ठ- 
न्ह दुष्करम्‌ । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुरो युक्तायुक्तबिवेक- 
शूल्यहृदयो धन्यो जनः प्राकृतः ॥' 


निन्दासमता वोपमानेनोपमेयसय भङ्गया स्तुति प्रतीपम्‌ । 

निन्दा यथा-वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत्‌ । मलिन- 
यति यत्कपोलौ लोचनसछिरं हि कजल्वत्‌ ॥' समता यथा--“गर्वमसंवाह्यमिमं लो- 
चनयुगलेन वहसि किं भद्रे । सन्तीट्शानि दिरि दिशि सरःखु नु नीलनलिनानि ॥" 


एकत्राधारे यत्राधेयद्वयसेकेनेकं पिधीयते तपिदितम्‌ । 
यथा--“अनन्तरल्नप्रभवस्य यस हिमं न सौभाग्यविरोपि जातम्‌ । एकोऽपि दोषो 
गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्ः ॥' 


१. काव्यप्रदीपे तु कायकारणयोः पौर्वापयैबिवयेयरूपातिशयोक्युदाहरणत्वमङ्गीकृतम्‌,. 
२. ““नन्वेवमत्र कायैकारणभावाटकरृतिप्रपश्चन प्रसङ्गेन हेत्वरंकारोऽपि लक्षणाहैः । उक्तशायं 
भ्चद्धढेन--“हेतुमता सह हेतोरभिधानममेदतो हेतुः" इति । तत्कि न क्षितः--इति 
चेत्‌ “आयुतम्‌ इ्यादिरूपस्यास्य वैचिभ्याभावेनारंकारत्सयेवाभावात्‌ । इ्यादि 
कारणमा लाङुकारभ्रकरणे कान्यप्रदीपे द्रन्यम्‌. 


9४ कान्यमाखा । 


एकेन कृतकार्यमपरेण तथेवान्यथा विधीयतेशस व्याधातः। 


` यथा--“दा दग्धे मनसिजं जीवयन्ति ददोव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे 
वामलोचनाः ॥ | 
यत्र कायैकारणयोयुंगपद्धिन्रदेशतयोपलम्भः सा असंगतिः 
यथा-अनया जघनापायभयमन्थरया तया । अन्यतोऽपि व्रजन्या मे हृदये 
निहितं पदम्‌ ॥ 
विकारहेतावप्यविङृतिरदेतुः । 
यथा--ननिद्रानिृत्तावुदिते चुरल सखीजने द्वारपदं पराप्ते । छथीकृताश्टेषरसे भुजंगे 
चचा नालिङ्नतो नताङ्गी ॥° विशेषोक्तिरिति काव्यप्रकाशः । 
एकसिन्वाक्येऽनेकाथता शेषः । 
यथा--उदयमयते दिख्यालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवतेयति 
श्रियम्‌ । रचयतितरां खेराचारप्रवतेनकतेनं बत बत ठसत्तेजःपुजो विभाति विभाकरः ॥ 
अत्रेकस्मिन्पक्षे विभाकरो नाम राजा । | | 
रकतसुस्क्षिप्य वक्ता यदन्यथा मन्यते तन्मतम्‌ । 
यथा--भ्यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कतोद्धेदं किंचित्युरुकमिदमाहुः किङ 
जनाः। मतिस्त्वेषास्माकं कुचयुगतटीचुम्बकशिरासमावेशाकृष्टस्रश्चरशराकोत्कर इव ॥' 
उत्तरवचनश्रवणास श्रो्नयनमुत्तरोत्तरम्‌ । 
यथा--"गतं तिरश्वीनमनूरुसारथेः भतिद्धमूर्वैज्वलनं ह विभुजः । परतलयधो धाम 
विसारि सवैतः किमेतदिलयाकुलमीक्षितं जनैः ॥' 
सामान्यं सामान्येन यत्समथ्येते स उमयन्यासः । 
यथा--“आपत्समुद्धरणधीरधियः परेषां जाता महलयपि के न भवन्ति सवे । 
विन्ध्याटवीषु विरलाः खट पादपास्ते ये दन्तिदन्तमुशरोष्िखितं सहन्ते ॥° 
यत्र परतीयमानोऽर्थो वाच्योपयोगी स मावः 
यथा--श्रामतरुणं तरुण्या नववज्ञलमज्ञरीसनाथकरम्‌ । पदयन्या भवति मुहुर्नितरां 
मलिना मुखच्छाया ॥ 
एकमनेकसिन्करमेण भवति स पयायः । 
यथा--तेनामरवधृूहस्तसदयालनपष्ठवाः । अभिङ्ञाछेदयातानां क्रियन्ते नन्दनद्माः॥ 
 उद्भूतवस्तुनरछद्मना निगूहनं व्याजोक्तिः । 
यथा--श्ेडेन्द्रप्रतिपायमानगिरिजादस्तोपगूढो छसद्रोमाश्चादिविसंस्थुलाखिलविधिव्या- 


यामभङ्गाकुलः । हा चेदयं ठहिनाचर्स करयोरित्यूचिवान्ससितं रोखान्तःपुरमातरमण्ड- 
छगणेटै्योऽवतादः शिवः ॥ | 


३ अध्यायः 1 काव्यानुशासनम्‌ । (+ 


आधारादधेयस्या(मेयादाधारस्य वा)धिक्येऽधिकम्‌ । 

तत्राधारादाधेयस्थाधिक्यं यथा--्युगान्तकालग्रतिसंहतात्मनो जगन्ति यस्यां सवि- 
काशमासत । तनो ममुस्तत्र न केटमद्विषस्तपोधनाभ्यागमसंभवा सदः ॥" आधेयादाधा- 
रस्याधिक्यं यथा--“नवेन्दुना तन्नभसोपमेयं शविकसिंहेन च काननेन । रघोः कर कु- 
इलपुष्करेण तोयेन चाभ्रोढनरेन्द्रमासीत्‌ ॥° 


 प्रतिपक्षबाधाशक्तो तदीयतिरस्कारे प्रत्यनीकम्‌ । 
यथा--“चक्रेण विष्णोः कृतरौर्षरोषः प्रहवमिच्छन्नपि नाख शक्तः राहुः समानाल्य- 
तयेव वध्यान्‌ तमोमिषः सन्‌ भजति स्म चक्रान्‌ ॥ 


एकसैवोपमानोपमेयत्वेऽनन्वयः । 

यथा-“गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोयुद्धं रामरावणयोरिव ॥ 
` यत्र वस्तु खगुणमुत्स॒ज्यान्यगुणयोगात्तट्वणतामेति स तट्वणः । 

यथा-“विभिन्नव्णां गरुडाग्रजेन सूर्यख रथ्याः परितः स्फुरन्त्या । रत्नैः पुनयत्र 
रुचा रुचं खामानिन्यिरे वंशाकरीरनीठेः ॥ 


तत्संश्चिष्टमपि वस्तु यद्वणं नाश्रयति सोऽतद्णः । 


यथा--सज्ञणसङ्गण विटुलणस्व कसुसिमानओसरदईं । ससिमण्डलमन्भपरिहिउहि 
किस णुच्विय कुरेगो ॥* 

च्येणाङ्गत्वे = _ अ ५. % ् = 

खातच््यणाङ्गत्वन संशयनंकपद्यन वा अक्काराणामकतरावदखान 


सक्ररः । 

तत्र परस्परनिरपेक्ष्यं खातन्त्यं यथा--(मधुरया मधुबोधितमाधवी मधुसणद्धिसमेधि- 
तमेधया । मधुकराङ्गनया मुहुरुद्तध्वनिखता निशताक्षरमुजये ॥* अत्र यमकानुप्रा 
सयोः शब्दालंकारयोः संकरः । 'छिम्पतीव तमोऽङ्गानि वषेतीवाज्ञनं नभः । असत्पुरुषसे- 
वेव इष्टिर्निष्फलतां गता ॥"अत्रोव्येक्षोपमयोः ॥ यथा--'हतहुताज्लनमर्मरचूर्णेतां दधुरि- 
बाभ्रवणस्य रजःकणाः । निपतिताः परितः पयथिकव्रजानुपरि ते परिते पुरतो खरम्‌ ॥* अत्र 
यमकोत्त्र्षयोः शब्दा(्था)टंकारयोः । उपकारकत्वमङ्गत्वम्‌ । यथा--“इरिरिव वलिवन्ध- 
करन्निशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजगृपः ॥* अत्र 
छेष उपमाया अङ्गम्‌ संशय एकतरस्यानिर्णयः । यथा--नयनानन्ददायीन्दोर्बिम्बमेतत्प- 
सीदति । अधुनापि निश्द्धारमविशीर्णमिदं तमः ॥* अत्र मुखेन सदभेदारोपाक्िमति- 
शयोक्तिः । किमेतदिति सुखं निर्दिदय इन्दुसमारोपणात्‌ रूपकम्‌ । किं सुखनेर्मल्यप्र- 
स्तावेऽन्योक्तिः ! अथेतयोः समुचय विवक्षायां दीपकम्‌ । किं ्रदोषवर्णने विरोषणसाम्या- 
त्समासोक्तिः \ करं मदनोदीपककालो वर्तत इति पयौयोक्तिरित्यनेकाङुकारसंश्यः । एक- 
-स्मिन्पदेऽर्थचन्दालकारयोरनुप्रवे् एकपरयम्‌ । यथा--श्रथममरुणच्छायस्वावत्ततः कन- 

का. ७ 


४६ कान्यमाल | 


कप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोरुतलदयुतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणद्‌ा- 
सुखे सरसबिसिनीकन्दच्छेदच्छविगगराञ्छनः ॥* अत्र जालयनुप्रासयोः ॥ 

इष्टाथेस्याश्सनमाशीः । 

यथा--'अजघं यस्योैः स्फुरदुरुभुजस्तम्भरिखरः स्थितो सुग्धन्लिग्धां जननिच- 
यरोचिः कचचयः । प्रशस्िप्रागत्भ्यं वहति मदमोहारिबिजये श्रियं वः स श्रीमान्‌ प्रथम. 
जिननाथः प्रथयतु ॥° 

इति महाकविश्रीवाग्भटविरचितायामल्कारतिखकाभिधानखोपन्ञकान्याजुशासन- 

वृत्तो अथीलङ्कारनिरूपणो नाम तृतीयोऽध्यायः । 


चतुर्थोऽध्यायः । 
अथौरकारानुक्त्वा शब्दाठंकारानाह- 


चित्रश्ेषानुप्रासवक्रोक्तियुक्तियमकपुनरुक्तवदामासाः षट्‌ शब्दालं- 
काराः । | 
करमेण लक्षयति- ` 
आकारगतिखरव्यञ्जनखाननियमच्युतगुप्तादिभेदेरनेकधा चित्रम्‌ । व- ` 
न्धख  खङ्गधनुबोणमुसलशूर्क्तिदरुच्छन्रपद्ममुरजचक्रखसिका्ाकार- 


सादृ्यादाकारचित्रम्‌ । 

तन्न खङ्गबन्धो यथा--“भव्यानां परमानन्दकन्दोद्धेदधनाघनः । नेतामरदिरोरत्नवि 
वर्थितनखघ्रभा ॥° “भवाब्धिपरपारान्तप्रापणा पोतसंनिभा । भतां विमलतीर्थेदा कुर मे 
निर्मेकं मनः॥' धनुबेन्धो यथा--अनन्तज्ञानसंताननिध्यातभुवनत्रयः। यतीन्द्रसेव्यचरणः 
श्रियेऽनन्तजिनोऽस्तु वः ॥* बाणबन्धो यथा--ुखेन्दुचन्दिकापूररतामरचकोरकः । 
करोतु धमौ निमोरः सुरलोक्रनतः श्रियम्‌ ॥` सुसलबन्धो यथा--सदाश्चान्तिजेगन्नाथः 
श्रियं शान्ति तनोतु नः। नतश्ान्तशचीनाथः कृतशान््यचेनो हि सः॥' श्ूख्बन्धो यथा-- 
"निलयं कुन्ध्वादिसत््वेष्वर्हिखः कुन्थ्वितिसंज्ञकः । करिराजकराकारकरो मामवताजिनः ॥' 
शक्तिबन्धो यथा--"पदं ्रियामराभिद्यो भित्कमौरे्जिनः परः । रदनच्छेदधामोमो मो- 
दायास्तु शिवभ्रदः ॥° अख व्याल्या--अराभिद्योऽराभिधानो जिनो मोदायास्तु 1 क- 
थंभूतः। भित्कमारे्भिनत्तीति मित्‌ मेदकः । कस । कमौरेः कर्मरूपशत्रोः । पुनः कथंभूतः । 
रदनच्छेदधामोमः रदनच्छेदधामा करिकरभदन्तच्छेदधवला उमा कीर्तियेखख स तादश्चः । 
शेषं संबोधनम्‌ । हख्बन्धो यथा--श्रियं वितनुतां मच्िसखा जिनमतदिका । कामं कु- 
न्दविभोदाररदाञ्चहततामसः ॥* जिममतद्धिका जिनप्रधानं तमसां समूहसामसम्‌ ॥ छ- 
त्रबन्धो यथा--ध्रिये श्रीसुत्रतो देवः श्रितो सुनिभिरस्तु वः । नरामरनमन्मोङ्िलिह्यमा- 
नक्रमो जिनः ॥` पद्मबन्धो यथा--“एनरिछनत्त न इन; खनयेन पुनः पुनः । ध्यानज्ञान- 


$ अध्यायः ] काव्यानुशासनम्‌ । ४७ 


धनस्थानः खनमिध्वैनदनः खनः ॥' तिष्टन्यस्मिन्निति स्थानः । अधिकरणेऽत्रानप्रययः। 
ध्यानज्ञानधनस्थानः शब्दायमानदाकटखनः । अत्र कविनात्मशक्लतिश्यात्‌ गोमूत्रिका 
वित्रमप्यन्तभावितम्‌ ॥ सुरजबन्धो यथा--नेमिनाथ जिनाविघनं शमिनां तनु नाविभ । 
भविना जुत नागश्रीस्त्वां विनाथ धघनागसाम्‌ ॥' व्याख्या--हे नेमिनाथ जिन शमिना- 
मविघ्नं विघ्नाभावं तु । कथंमूत । नाविभ न निःप्रभ अपितु सप्रभ । तथा भविना 
संसारिणा चुत । भविनेति जातावेकवचनम्‌ । तथा त्वां विना घनागसां घनपापानां पु- 
षाणां न अगश्चीर्भवति । न गच्छतीति अगा अविनश्वरेदर्थः । अयमभिप्राय-स- 
पापा अपि पुरुषास्त्वां सेवमानाः पापमुक्तेरगश्ियं लभन्त । कविनामाङ्धितो य 
उरश्चक्रबन्धो यथा-“सर्वं कृन्ततु कल्मषं स भवतो वाग्भत्सितासौहदः सद्रीतिशध्रितवि- 
शवपाश्वमवहृ्कृटस्थिरोऽममैदा । निर्मारः परवारिदयप्रभतनुयेख स्फुटा हारभाभात्कीर्तिः 
सकले सदावनितले दत्तेशदासप्रभा ॥ व्याद्या-- भवं हरन्तीति भवहृजिनः । पाश्वौभि- 
धानो । भवहृत्‌ पाश्चजिन इयर्थः । सति शोभना रीतियेख स सद्रीतिः। धितं विश्वं जग- 
यख स श्रितविश्वः । सद्रीतिश्वसौ च्रितविश्वश्च सद्रीतिध्रितविश्वः । स चासौ पाश्व॑मवह्च 
सद्रीतिश्नितपाश्वभवहत्‌ भवतः सवं कल्मषं कृन्ततु छिनन्तु । कथभूतः । कूटस्थिरः । 
कूटं गिरिश््गं तद्रस्स्थरो निश्वरः । पुनः कथंभूतः । अमरमेहा । न ममोणि हन्तीति 
अमर्महा । निमौरो निष्कंदषैः । परवारिदग्रभा स्यामवणौ तजुयेख । पुनः कथंभूतः । 
वाग्भरितासौहदः । वाचा वचनेनापि मस्षितं निराकृतमसौहृदमवात्सल्यं येन । यस्य 
वाश्जिनस्य स्फुटा प्रकटा हारभ्रमा कीर्तिरभात्‌ । कर्थभूता सकलेऽवनितले दत्तेशहा- 
सप्रभा ईशस्य हासप्रभा धवक्तियर्थः । सा दत्ता यया सा तथोक्ता । खस्तिकबन्धो 
यथा-श्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददख श्रेयः प्रधानायय स- 
य्॒ः ॥' हे वीर स प्रसिद्ध । सेति वीरस्य विशोषणम्‌ । प्रसीद । कर्थभूत । रजोम्बुद । 
तथा मां ्रति श्रेयो ददख । प्रधान उत्तम । तथा सयदा आयय प्रापय । “अय गतौ । 
अयमानं श्रयुदके आययति । आदिशब्दादष्यरद्रादशारचक्रस्तचक्रिकगोमूत्रिकानन्यावते- 
भृज्गारचामरबण्टाप्रशतीनि तत्सदरनामान्युह्यानि ॥ 


गतिचित्रं सर्ैतोभद्रगतपरत्यागतगोमूत्रिकाधेभ्रमरथपदतुरगपदगजपदा- 
दिभेदेरनेकधा मवति । 


तत्र सर्वेतोभदं यथा--देवौकानिनि कावादे वाहिकाखखकाहि वा । काकारेभभरे 
काका निखभव्यव्यभखनि ॥,` "वारणागगभीरा सा सारामीगगणारवा । कारितारिवधा 
सेना नासेधा वरितारिका ॥` एवमन्यदपि ॥ 


हखादिखरनियमो खरचित्रम्‌ । 


१. किराताजनीये पश्चदरासगे पशचविंदोऽयं शोकः, २, शिद्यपाख्वधैकोन विंशसगै 
चतुश्वत्वारिंशोऽयं शोक 


# #। ५ 
५ 1५, \ 


(4 कान्यमार । 


यथा--“जैय सदनगजनमन वरकमल्भगतमन । गतजनन मदसरण भव ` भयग- 
नरशरण ॥ अत्र सर्वत्र हसोऽकरारः । एवं हखेनेकारादिना दीर्धेणाकारादिना द्विज्या- 
दिखरैश्वोदाहार्यम्‌ ॥ । 

एकद्विव्यादिव्यञ्चननियमो व्यज्ञनचित्रम्‌ । 

एकव्यजलनं यथा--“किकांकुु ककेकाङ केकिकौकैककः ककः । ककुकौ कः कका 
काकः ककाकुकुक कां ककुः ॥ ° द्विव्यज्ञनचिच्रै यथा--द्ूरादारदरोदार दृरोदरदुराद्रः । 
दरदी दद्वरदरा दारं दारं द्रेरदान्‌ ॥' एवं तयादिव्यज्ञनचित्रं उदाहार्यम्‌ ॥ 

कृण्ठताटम्‌धदन्तोष्ठादिखाननियमः खानचित्रम्‌ । 

यथा--शनुसूनूदितिसूचं निन्युयुद्धमिसन्मितम्‌ । स्थितिमूतुः श्रुतिर्नीतिस्यती इषु 
रुजीदरी ॥* अकण्व्योऽयम्‌ । 'आसाद्य सात्वतो बाणं प्राणति कृष्णसपंवत्‌ । तस्परष्टो 
तारथोपस्थं मोदापन्नोपतत्परः ।॥' अताख्व्योऽयम्‌ । 'भौमसून समायान्तं समायान्तं 
महाभुजः । अभ्यगच्छद्रासुदेवो वासुदेवो मधुं यथा ॥` अमूधन्यः । उभयोः शररा- 
जीभिरराजीभिश्वमूकयोः । अकाञ्चश्रीः पराभाजि पराभाजि च खाजिरे ॥' अदन्यः । 
'नाचारीत्सालयकिः शौ्यात्स तेन निहतस्तथा । गिरिः कररदाघातैः करिणा कीर्तयेऽत्र 
किम्‌ ॥` निरोष्टयः ॥ 

मात्राबिन्दुर्वेणौदिभेदेश्युतमनेकधा । 

तत्र मात्राच्युतकं यथा--'भरूतियोजितभर्तव्यः कपणाक्रान्तमण्डलः । महापद- 
शछ॒भाव्रास तत्समः कुपतिः कतः ५" अत्र कृष्णेति आकारस्य च्युतिः । बिन्दुच्युतकं 
यथा--“सहसा नलिनी ताराशारिता गगनावनिः 1 शोभते भूमिपालानां सभा चः 
बिबुधाश्रिता ॥ सह हंसेन वर्तेते सह॑सा । वणैच्युतकं यथा-"परहिततत्परो दरित- 
वारहरो भगवान्भयनाशश्को जगति वीर, इति खरवन्दितः प्रथितश्ान्तिररं मदनापहः' 
रिवसुखं रिवोद्धवो भवक्षयना्को जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः भ्र- 
थितज्ञान्तिरटं दृषभो जयी जिनो मदमदनापहः शिवञखं तुतां भवतां सुहुसैहः ॥*अत्र 
पिद्धिछन्दसि नेमिनाथस्वुतिः । अत्र चान्तरदृत्तम्‌--“परहिततत्परो दुरितवारहरो भ- 
गवान्भवभयनाशको जगति वीर इति । सुरवन्दितः प्रथितश्ान्तिररं मदनापहः रिव- 
सुखं तनुताम्‌ ॥* अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः । 'दुरितवारहरो भगवा 
ञ्शिवो जगति वीर इति प्रभवः श्रियाः । प्रथितशान्तिररं वृषभो जयी रिवसुखं तनुतां 
भवतां मुहः ॥" अत्र ढतविम्वितछन्दसि दृषभनाथस्तुतिः ॥ 


गुप्तकं क्रियाकारकसंबन्धविषयत्वेन चतुधौ । 


तत्र क्रियायुप्तकम्‌--श्रयक्षेपि परोक्षेपि येन वीयं मदीश्रताम्‌ । तख देवतुरष्कस 
के गुणग्रहणे वयम्‌ ॥' अत्र प्र्क्षेपीति क्रिया । कारकयुप्तकं यथा-- केनेमौ दुर्विदग्धेन 


१-५.श्धोका अनवगताथौः. ६, एतदुदाहरणपद्यानि दुर्बोध्यानि, 


४ अध्यायः] काव्यानुशासनम्‌ । ४९, 


हृदये विनिवेशित । पिवतस्ते रारावेण वारि कहारीतलम्‌ ॥* अत्र शरावितिः कर्मणो 
गुप्तत्वम्‌ । संबन्धगुप्तकं यथा-न मया गोरसाभिज्ञं चेतः कस्मासप्रकुप्यसि । अस्थान- 
रुदितैरेभी रत्नमालोहितेक्षणे ॥* अत्र न मे अगोरसाभिज्ञमिति संबन्धयुप्तकम्‌ । पादगु- 
पकं यथा--श्युवियद्रामिनी तारसंरावविदतश्रुतिः । हेमेषु माला छ्यमे \' अत्र °वि- 
दयुतामिव संहतिः" इति चतुर्थपादस्य गुप्तत्वम्‌ । आदिशब्दात्प्रश्रोत्तर प्रहेठिकादुर्वैचका- 
द्योऽपि भवन्ति । परं कष्टकाव्यताक्कीडामात्रपफल्त्वान्नात्र प्रपञ्चिताः ॥ 


परोक्तस्य केषेण काका वान्यथोक्तिवैकरोक्तिः | 


तत्र शछेषवक्रोक्तिद्विधा भङ्गष्ेषेणामङ्गषेषेण च । तत्र भङ्गशेषेण यथा--सद्राः 
्रेयति दीयतां ्रियतम द्वारे किम(जु)च्छायते सत्क खन्दरि याचितं कथय मे किं कस 
सत्कं प्रिय । श्रीनाभेयजिनस्य मैजनजलं कस्त्वं जनः कं जलं द्म्पलयैरिति जल्पितं 
जिनपतेः ज्ञानोत्सवे पातु वः 1 अभङ्गष्टेषे यथा--'कोऽयं द्वारि, हरिः, प्रयाद्युपवनं 
श्ाखाश्रगस्यात्र किं, कृष्णोऽहं दयिते, बिभेमि नितरां कृष्णादहं वानरात्‌ । कान्तेऽदं मधु- 
सृदनो, ब्रज छतां तामेव मध्वन्वितामित्थं निर्विषयीकृतो दयितया हीतो हरिः पातु 
वः ॥' यथा च-^भतुः पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं कौडान्जेन शि- 
वेति सखमनघे किं ते गारः पतिः । नो स्थाणुः किमु कीलको नदि पञ्यखामी तु गोप्ता 
गवां दोखाखेकनक्मेणीति विजयागोयोर्मिरः पान्तु वः ॥" भिन्नकण्ठो ध्वनिः काकुः । 
तद्रकोक्तिर्यथा--“लाक्षाग्रदानरविषान्नसभाप्रवेदौः प्राणेषु वित्तनिचयेषु च नः प्रह । 
आङ्ष्य पाण्डववधूपरिधानकेशान्खस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥* यथा च- 
अपि चण्डानिखोद्ूततरङ्गस्य महोदधेः । शक्येत प्रसरो रोद्धुं नानुरक्तस्य चेतसः ॥* 


अदृरान्तरितातरत्तिरनुपासर्छेकवृत्तिल]टमेदेन त्रिधा । 

आतिः पुनः पुनर्निबन्धः । अथाद्रणोनां पदानां वा । सररसायुगतः प्रकृष्टो. 
न्यासोऽनुप्रासः ॥ 

स च त्रिधा भवतीदयाद-- 


सडृद्रणादततिर्छेकानुपासः । 
` वर्णावृत्तिरिति समस्तं पदम्‌ । यत्रैकस्य यथा--'ततोऽरुणपरिखयन्दमन्दीकृतवपुः 
शी 1 दध्रे कामपरिक्षामकामिनीगद्पाण्डताम्‌ ॥* अनेकवणोनां यथा--“निरानन्दः 
कौन्दे मधुनि विधुरो बाल्वकुटे न साले सालम्बो ख्वमपि लवङ्गे न रमते । भ्रियङ्गोनों 
सङ्खं रचयति न चूते विचरति स्मररे््ष्मीटीलाकमर्मधुपानं मधुकरः ॥' 

१, व्यज्ञनपरस्येकस्यानेकस्य वा समानव्यज्ञनस्योचारणे श्रवणयोर्विंशेषामावस 
"ञ्जे युडि-" इति सूत्रमाष्यसंमतत्वेन जल्द्वारार्थकता. २. उखशीर्षेजल्षु कम्‌ 
इति मेदिनीतो जलार्थकराब्दस्य खखार्थत्वमपि. ३. ललानजलर्मिदयभिप्रायवतो मजन- 
जलशब्दस्य मम जनस जलम्‌” इत्यभिप्रायेण भ्रश्नः. 


\ ५ 
१८५ 


५५ कान्यमाख । 


असङृ्र्यनुप्रासः । 

वृर्णोवृत्तिरियनुवर्वते । यथा वर्णैसय “वाचाटाकटपूतनाचटुपटुः कापव्यकोरी पुटी 
विस्पष्र वृतनारिकानटभटी लाम्पस्यसाटाटवी । व्याचष्टे प्रकटं जनश्रुतिपुटी तद्टीकते 
वो मुचा साटोपे भुवि नाभिभावकभटे मय्यत्र वर्तिन्यपि ॥* अनेकसय यथा--खच्छ. 
न्दोच्छल्दच्छकच्छकुदरच्छातेतराम्बुच्छटामृछन्मोह महषिंहषै विहितल्ञानाहिकाहाय वः । 
भिद्यादुयदुदारददुरदरी दीघादरिद्रद्मद्रोदोरेकमयोर्भिमेदुरमदा मन्दाकिनी मन्दताम्‌ ॥ 


सङ्कदसङ्कद्रा पदाव्ृत्तिरोरानाम्‌ । 


अच्रापि पदाढ्ृत्तिरिति समस्तं पदम्‌ । तेन पदस्य पदानां वा सकृत्‌ असकृद आत्र- 
त्तिल्छटानां प्रियत्वाह्मटानुप्रासः। पदस्य यथा--'निराकरकरस्मेरैगणेगणवतां मतैः। जने 
जनयति प्रीतिं प्रीयानतनपो तरपः ॥ असङृ्यथा-- सम्यङ्‌ निषेध्य चतुरथतुरोऽप्युपाया- 
जित्वोपमुज्य च भुवं चतुरब्धिकाच्चीम्‌ । विय चतुष्टयविनीतमति्जितात्मा कष्टामवाप 
पुरुषार्थचतुषटये यः ॥› अनेकस्यासकर्यथ।--'वघ्रायन्ते नदीनां सितङसुमधराः शक्रसं- 
काश काशाः काशाभा भान्ति तासां नवपुलिनतटे खीनदीहंसदंसाः । हंसाभाम्भोद 
मुक्तः स्फुरदमल्वपुभदिनीचन्द्र चन्द्रशन्दराह्कः शारदस्ते जयक्रदुपनतो विद्विषां काल- 
काठः ॥° पदात्मकत्वाद्राकष्यस्य तस्याव्या(प्या)इत्तियथा--त्वमेकश्वेतति न वचेत्तपो- 
भिस्तदलं नृणाम्‌ ॥° ष 

एकेनानेकस्याथेख युगपटुक्तिः छेषो, मङ्गामङ्गाभ्यां द्विषा । 

एकेन पदेन वाक्येन वा अनेकसय दयोख्यादीनां वा अथोनामभिधानं शिष्यन्ति ` 
शब्दा अत्रेति छेषः । हरिप्रशृतयः शब्दा अनेकाथोभिधायिनः सन्तीद्याह--युगपदे- 
कस्मिन्प्रयोगे । स च भङ्गाभङ्गाभ्यां द्विधा । भङ्ग्टेषोऽभङ्ग्टेषश्च । तत्र खण्डनाद्धङ्गश्टेषः । 
स व्णलिङ्गवचन विभक्तिप्रययपदभाषाभेदैरनेकधा भवति ¦ तत्र वेश्टेषो यथा--श्रति- 
कूरतामुपगते हि विधौ विफङ्त्वमेति बहुसाधनता । अवलम्बनाय दिनभतैरभून्न पतिष्यतः 
करसहस्रमपि ॥° अत्र विधिरविधुश्वेति इकारोकारयोरव्णेयोः शेषः । लिङ्ग्ेषो यथा - 
“भक्तिप्रहविरोकनप्रणयिनी नीलोत्परस्पधिनी ध्यानालम्बनतां समाधिनिरतैर्नति हितग्रा- 
प्रये । लावण्य महानिधी रसिकतां रक्ष्मीदशोसतन्वती युष्माकं कुरुतां भवार्तिंशमनं 
नेत्रे तनुवौ हरेः ॥ वचनशेषो यथा--श्राज्यप्रभावः प्रभवो धर्मखास्तरजस्तमाः । ददतां 
निवैतात्मान आदोऽन्येऽपि सुदं जिनाः । अन्रैकपक्षे एकवचनम्‌ । द्वितीयपक्षे बहुवचनम्‌ । 
स्यादीनां यादीनां च भङ्गाद्विभक्तिश्टेषो यथा--“विषं निजगले येन चैक्रे च भुजगग्रभुः । 


दें येनाङ्गजो दग्धो(१) जाया च स जयल्यजः ॥' प्रकृति छेषो यथा--विहितापर(चि)ति- 


१. “लिङ्गवचनयोः शेषो यथा-' इति काव्यप्रदीवे. २. श्राज्यप्रमाः, वः › नितरैतात्मा 
नः इयपि पदच्छेदः. ३. “चक्रे' इति कञ्धातोरिटि, चक्ररब्दात्सप्तम्यां च समानम्‌, 
४. देहे" इति ददधातोर्छिटि, देदशब्दस्य सप्तम्यां च, 


9 अध्यायः] काव्यानुशासनम्‌ । ५१ 


महीयसां द्विषतामाहितसाध्वसो बलेः । भव सानुचरस्त्वमुचकैर्महतामप्युपरि क्षमाग- 
ताम्‌ ॥* अच्रापचितिरिति चायेधिनोतेश्च रूपम्‌ । प्रययष्ेषो यथा--येन ध्वस्तमनो- 
भवेन बलिजित्कायः पुराख्रीकृतः' । अत्र अन्रीकृतः च्रीकृतश्वेति चिडीप्रयये छेषः । 
पदश्छेषो यथा-“जननीतिमुदितमनसा निदं खुखामिना कृतानन्दा । सा नगरी . नग- 
तनया गोरीव मनोहरा भाति ॥" संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां 
संकरे भाषाश्ेषः । तत्र संस्कृतप्राकृतयोयैथा-- “सरटे साहसरागं परिहर रम्भोरु मुच 
संरम्भम्‌ । विरहं विरहायासं सोढुं तव चित्तमसहं मे ॥* संस्कृतमागधयोर्यथा--श्ूलं 
शलन्तुशं वा विशन्तु राबला वदां विाड्ा वा । अशमदशं दुःशीटा दिशन्ति काटे 
खला अशिवम्‌ ॥` संस्कृ तपेराचिकयोयेथा--“चम्पककलिकाकोमलकान्तिकपोखाथ दी- 
पिकानङ्गी । इच्छति गजपतिगमना चपलायतलोचना ल्पितुम्‌ ॥' संस्कृतसूरसेन्योयथा 
-“अधरदकं ते तरुणा मदिरामदमधुरवाणि सामोदम्‌ । साधु पिबन्तु सुपीवरपरिणा- 
िपयोधरारम्भे ॥' संस्कृताप्रंशयोयेथा- “क्रीडन्ति प्रसरन्ति मधु कमल्प्रणयि लिह 
न्ति । अमरा मित्र खविश्रमा मत्ता भूरि रखन्ति ॥° षण्णामपि भाषाणां योगो यथा-- 
“आखोकुकमले चित्ते काम कमलाख्ये । पाहि चण्डि मादहामोहभङ्गभीमबलामङे ॥ 


अखण्डितमेदैरमङग शेषः । 


यथा--किं तत्रासि निरन्तरं न भवतः सङ्गः कुरङ्गीद्शां किं वा तत्र तथा पयोध- 
रपरिष्व्ञोऽपि नाहादकः । यन्मामत्र विहाय निकरैतिमना नाथोज्यन्तं गतः पायाद्रो- 
ऽभिहितः स भोजखुतया देवः शिवानन्दनः ॥" 
तुल्यं श्वतिक्रमा क्षरावृत्तिर्यमकम्‌ । तच शछोकश्छोकार्थपादभागमेदेरनेकधा। 

तत्र श्छोकयमकं महायमकं यथा--“सत्त्वारम्भरतोऽवद्यमवरम्बिततारवम्‌ । सवै- 
दारणमानैषौ दावानठसमस्थितः ॥* असावेव प्रथग्थतया द्विःपरावर्वनीयः । अर्थाब- 
त्या अर्धयमकं समुद्रकं यथा--“ननाम लोको बिदमानवेन मही न चारित्रसुदारधीरम्‌ । 
इदमर्धं परथगर्थतया द्विः वैरावर्तनीयम्‌ ॥ 

ज ~ + + £ + 

पादयमकं सुखं संदंश आगवृत्तिगभेसंदष्टकपुच्छपड्किपरिवृत्तियुग्मकभे- 

देमवधा । 


तत्र प्रथमद्वितीययोः पादयोराव्त्त्या मुखयमकं यथा--'चक्रं दहतारं चक्रन्द ह 
तारम्‌ । खङ्गेन तवाजौ राजन्नरिनारी ॥ 


प्रथमतृतीययोरावृत्या संदंशः । 


१. दमयन्तीकथास्थोऽयं शोकः. २. “स त्वारं भरतोऽवस्यमवलं विततारवम्‌ । स- 
बदा रणमानैषीदावानलसमस्थितः ॥' इति काव्यप्रदीपे टारंकारे च स्फुटः, ३. "न 
नामलोऽकोबिदमानवेनमदीनचारित्रसुदारधीरम्‌'इति खटार्कारे, 


1. 9 काव्यमाङा । 


यथा--“सारं गवयसांनिध्यराजत्काननमग्रतः। सारङ्गवयसानिध्यदारणं शिखरे गिरेः॥ 

प्रथमचतुथयोरावृच्या संदंशः । 

यथा आदृत्तिः--“आसन्नदेवा नरराजराजिरुचैस्तटानामियमत्रे नाद्रौ । कीडाकृतो 
यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥” 

द्वितीयतृतीययोरावृत्या गभः । 

यथा-यो राज्यमासादयय भवद्यचिन्तः समुद्र तारम्भरतः सदेव । ससुद्रतारं भरत 
स देवप्रमाणमारभ्य पयस्युदास्ते ॥ 

द्वितीयचतुथेयोराव्ृत्या संदष्टकम्‌ । 

यथा--“अमरनगरस्मेराक्षीणां प्रपञ्चयति स्पुरत्सुरतरुचये कुर्वाणानां बलक्षमरंहसाम्‌ 
इह सह सरेरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षमरंहसाम्‌ ॥' 

तृतीयचतुथेयोरावरच्या पुच्छम्‌ । 

यथा--“उतुङ्गमातङ्गकुखाकुलो यो व्यजेष्ट शत्रून्समरे सदैव । स सारम नीय महारि- 
चक्रं ससार मौनी यमहारिचक्रम्‌ ॥" 

चतुणमपि परस्परावृृ्या पङ्कः । 

यथा--“रईम्भारामा र बककमलारम्भारामाकुरुबककमखा । रम्भारामाङुख्बकक- 
मला रम्भारमङ्करुबककमखा ॥ 

प्रथमचतुथेयो्वितीयत्रतीययोराब्र स्या परिवृत्तिः । 


यथा--“सदा रतासौ य स्मरस्यदोऽरं कुरुतेन बोढा । स्मरखयदोऽङ- 
ठ व, - 


क रः 1) 
, प्रथमद्ितीययोस्तृतीयचतुथयोराबत्तियु्मकम्‌ । 
यथा--“विभाति रामापरमारणसय विभाऽतिरामा परमा रणस्य । सदेवतेजोर्जत- 


राजमाना सदैव तेजोऽ्जितराजमाना ॥° पादभांगयमकानि अनयैव रीलयानेकधा भव- 
न्ति । तानि च काव्यहदयशङ्कत्वान्नोक्तानि ॥ 


भिन्ररूपाणां शब्दानमेकाथेतेव पुनरुक्तवदाभासः । 
यथा-स लं सम्यक्‌ समुन्मील्य हृदि भासि विराजसे । द्विषा्मैरीणां लवं सेनां 
वाहिनीमुदकम्पयः ॥ 
इति श्रीवाग्भटविरचितायामलंकारतिल्काभिधानखोपज्ञकान्यानुशासनवृत्तौ 
राब्दाङकारविवेचनश्वतुर्थोऽध्यायः । 


१. “स्मेराक्षीणां' इति शोभनम्‌. २-३. “मासीयः इति पाठ आसीत्‌. तथापि ख~ 
खारकारस्थोऽयं पाठः साधीयान्धृतः. ४. अस्य शछोकस्यार्थोऽनवगतः. ५. खद्रटांकार- 
स्थोऽयं शोकः. ६, सप्तम्यन्तत्वेन दोषाभावः. ५, अरीणामिति सेनातिरोषणम्‌. 


५ अध्यायः ] काव्यानुञासनम्‌ । ५३ 


पञ्चमोऽध्यायः । 

दोषसुक्तं गुणयुक्तमलंकारभूषितं शब्दार्थरूपमुक्तं काव्यशरीरम्‌ । परं तत्त्वप्राणिररीर- 
मिव निरात्मकं न प्रतिभासते । अतः काव्यस्य प्राणभूतान्रसानाह । यदाह-- “यामिनी 
बेन्दुना सुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते लयागान्न वाणी भाति नीरसा ॥ 
यथा च-“साधुपाकेऽप्यनाखायं भोज्यं निरुवणं यथा । तथैव नीरसं काव्यमिति ब्रूमो 
रसान्‌ (खल) कमात्‌ ॥ प 

तत्र विभावानुभवेन्यभिचारिभिश्चामिव्यक्ता रतिहासशोककरोधोत्साह- 
मयजुगुप्साविसयरामाः खायिनो मावाः, कमेण श्रृ्गारहाखक्रुणरोद्र 
वीरभयानकवीमत्साद्धु तशान्ता नव रसा भवन्ति । 

परस्परमास्थाबन्धात्मिका रतिः । दासश्चेतोविकाशः । वैधुयं शोकः। तीक्ष्णत्वं क्रोधः । 
संरम्भो वैङ्व्यम्‌ । भयं संकोचः । जुगुप्सा चित्तविस्तारः ! [आश्वं] विसयः । तृष्णा- 


क्षयः शमः ॥ 
अथ क्रमेण रसांहक्षयति- 


ख्ीपुंसयोः परस्परावलोकनमास्यतुंहम्यैपुरेकनदीचन्दरोपवनोद्यानदी- 
विंकाजलक्रीडाविरेपनादिविभावा जुगुप्सालस्योग्रयवजेसवेव्यभिचारिभावा 


रतिः । ायीमावश्ववेणीयतां गतः श्ज्गारः । 

श्लीपुंसयोः इति वचनात्‌ समविषयग्रामसमययोः स्थिराजुरागयोः संप्रयोगसुखैषिणो- 
यूनोः च्ञीपुरुषयोयां परस्परं रतिः स एव ङ्गारः । देवगुरुुनिपुत्रादिबिषया तु रतिरनु 
भाव एव, न पुनः ङ्गारः । तत्र देवविषया यथा--नो सुक्तये स्णरहयामि नाथ विभवैः 
कार्य न सांसारिकः करं त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये । खप्रे जाग- 
रणे स्थितो विचलने दुःखे सुखे मन्दिरे कान्तारे निश्चि वासरे च सततं भक्तिर्ममास्तु 
त्वयि ॥* एवमन्यदपि । ये चास्ानुगताः कटाक्षभुजक्षपग्रशृतयोऽनुभावासेषामग्रे प्रप- 
च्यमानत्वान्नात्र विस्तरः ॥ 

स॒ च संभोगविप्रङम्भाभ्यां द्विधा । 

तत्र संमोगमाह- 

एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाश्चखेदकम्पाश्रुमो चनमेखलास्ख- 
ठनध्वसितसाध्वसकेराबन्धवस्रसंयमनामरणादिमाल्यादिसम्यथिवेशनविचि- 
्रक्षणचाटप्मृतिवाचिककायिकव्यापारामावः प्रस्पराटिङ्गनचुम्बनावरोक- 
नाबनन्तमेदः संयुक्तयोः संभोगः । | 

यथा--वकरन्दुः सितमातनोद्धिगते दृष्टी विखासश्रियं बाहर कण्टककोरकाष्यव्रिशचतां 

का. < 


५५४ कान्यमाख । 


प्राप्तं गिरो गौरवम्‌ । किं नैज्ञानि तवातिथेयमरुजन्खखापतो याचितं संप्राप्ते मयि नै- 
तदुज्क्षति कचद्रनद्रं पुनः स्पधेताम्‌ ॥ 

अथ विप्रकम्भमाद- 

जओत्युक्यमदग्लानिनिद्राुप्तपरोधचिन्तायासाश्रमनिर्वेदमरणोन्मादजड- 

ताव्याधिखभ्रापस्ारादिव्यभिचारी संतापजागरकारयंप्रखापक्षामनेत्रवचोव्‌- 
क्रतादीनसेचरणानुकाररेखकेखनवाचन खभावनिहववातापरभकञेहनिवेदन- 
साल्िकानुभवनशीतप्रयोगसेवनमरणोचमसंदे शदानायनुभावो वियुक्तयोर्वि- 
म्रसम्भः । स चाभिकाषमानप्रवासमेदाद्िधा । 

देवात्‌(पितरमातृखामि)पारवदयादमिलाषविप्रलम्भो द्विधा । 


तत्न देवा्यथा--^नगरपरिषदीघोँ बाहुदण्डौ ममैत विजितकनककुम्भा सा च तखाः 
कुचश्रीः । तव शिशिरसमीरशवैष नीहारसारचितथमपि समेतं दकेभं रावणेन ॥' पित्रु- 
मातृपारवद्या्यथा-- “ज्वलतु गगने रात्रौ रात्रावखण्डकरः शशी दहतु मदनः किं वा 
ग्रयोः परेण विधास्यति ! मम तु दयितः शछाध्यस्तातो जनन्यमलान्वया कुलममलिनं 
न त्वेवायं जनो न च जीवितम्‌ ॥° खामिपारवद्यायथा--“स्मरनवनदी पूरेणोढा सुहु- 
गुरुसेतुभि्थंदपि विधृता दुःखं तिष्टलपूर्णमनोरथा । तदपि छिखितप्रल्यैरङैसहुय॑हश्न्युखा 
नयननलिनी*'कानीतं पिबन्ति रसं प्रियाः ॥' 

मानः प्रणयभङ्कष्याभ्यां द्विधा । 

तत्र प्रणयभङ्गायथा--“गतप्राया रात्रिः कृशतनुशषशी शीयंत इव प्रदीपोऽयं निद्रा- 


व्यमुपगतो घूर्णित इव । प्रणामान्तः कोपस्तदपि न जहासि कुधमहो सनप्रलयासत्त्या , 


हृदयमपि ते चण्डि कठिनम्‌ ॥` ईैष्यंया यथा--^संध्यां यस्णिपलय लोकपुरतो बद्धाज्ञ- 
लियोचसे धत्ते यच्च नदीं विलनरिरसा तच्चापि सोढं मथा । श्रीयांताम्बुधिमन्थने यदि 
हरिं कस्माद्विषं. भक्षितं मा खीलम्पट मां स्प्ञश्ेयभिहतो गौयां दरः पातु वः ॥ 

कायाच्छापाैवात्पारवर्याचच प्रवासः । 

कायोयथा--^्याते द्वारवतीं तदा मधुरिपौ तदृत्तस(ज्ञ)म्पानतां कालिन्दीतटरूढवज्ुल- 
कतामालिङ्गथ सोत्कण्ठया । तद्रीतं गुरुबाष्पगद्वदगलत्तारखरं राधया येनान्तजेक्चारि- 
भिजेकचरेरप्युक्तसुत्कूजितम्‌ ॥° शापा्यथा--शापान्तो मे भुजगद्यनादुत्थिते शा्गपाणौ 
रोषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगणितं तं तमात्मा- 
भिाषं निरवेक्ष्यावः परिणतदारच्न्दिकायु क्षपासु ॥° देवायथा-“आप्ृ्टाि व्यथयति 
मनो दुबङा वासरश्नीरेह्यालिङ्ग क्षपयरजनीमेकिका चक्रवाकि । नान्यासक्तो न खट कु- 
पितो नानुरागच्युतो वा दैवासक्तस्दिद भवतीमखतच्रस्यजामि ॥' पारवस्यायथा-- 


१, “नागानिः इति पाठः. २. श्रिधाः इति तूचितम्‌. 


त ` = कच 


क ° ~ अव 


५५ अध्यायः ] काव्यानुञश्चासनम्‌ । ५५ 


“उद्यस्रम्णि प्रथमवयसि प्राठरषि प्राप्तवां स्कन्धावारं जिगमिषुरयं मल्प्रियो मां विहाय । 
सेयं जाता जगति सकले सुप्रसिद्धा जनोक्तिरग्रम्रासग्रसनसमये मक्षिकासंनिपातः ॥ 

अथ हदाखरसमाह- 

विकृतवेषादिविभावो नासोष्ठकपोरखन्दनदृष्टिव्याकोशनापकुञ्चनस्वेदा- 
खरागपारश्वग्रहणाचनुभावो निद्रावहित्थतन्द्रात्रपालखादिव्यमिचारी हासा- 
भिधानसथायीभावश्चवेणीयतां गतो हास्रसतां याति । स चोत्तमानां सि- 
-तरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति । 

तत्रे 

सितमीषद्विहसितकपोरं सोष्ठवोपेतदृष्टिमावमप्रक्ष्यमाणदशनं मवति । 
विहसितं पुनराकुच्चिताक्षिकपोलमीषदुद्धूतमुखरागं भवति । अपहसितं 
त्वस्थानहसितं साश्चुकणाक्रान्तनेत्रसु्कम्पितांसञचिरोविभागं भवति । 

तत्र सामान्यदहासोदाहरणम्‌--श्रसः समस्तजनहासकरं करेणोस्तावत्खरः प्रखरमुह- 
मयां चकार (१) । यावचलांसनविलोलनितम्बविम्बविखस्तवच्रमवरोधवधूः पपात ॥ 

अथ कर्णमाह- 

इष्टवियोगानिष्टसं परायोगविमावो दैवोपारम्भनिःश्ासतानवमुखशषेष- 
खरभेदाश्रुतपातवैवण्यप्रर्यसम्भ[ वै ]कम्पमूलठनविकापगात्रांशाचशरुमाव- 
निर्वेदग्कानिचिन्तोत्छुक्यमोदश्रमत्रासविषाददैन्यग्याधिजडतोन्मादापसारा- 
लखमरणप्रभृतिदुःखमयव्यमिचारी चित्तवेधुयक्षणः शोकामिधानः खथायि- 
भावश्चवैणीयतां गतः करुणरसतां याति । 

यथा-हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः काशिषो धिक्‌ प्राणान्‌ पति- 
तोऽशनिहंतवदस्त्गेषु दग्धे दशौ । इत्थं धधैरमध्यरुद्धकरणाः पौराङ्गनानां गिरित्र 
स्थानपि रोदयन्ति शतधा कु्वैन्ति भित्तीरपि ॥" 

अथ रद्भमाह- 

हारापहारदेशजात्यमिजनविचाकमेनिन्दासत्यवचनखभृत्याविक्षेपोपदास- 


वाक्यामाष्यद्रोदमात्सयीदिविमावो नयनरागभृूदीकरुण(णे)दन्तोषठपीडन- 
गण्डस्फुरणहस्तारनिःेषताडनपाटनपीडनप्रहरणाहरणदखसंपातरूधिराक- 
षणच्छेदनायनुभाव जओग्यावेगोत्साहविबोधानथेचापकादिव्यभिचारी क्रोषा- 
मिधानः खायीभावश्चर्वणीयतां गतो रोद्ररसतामाभोति । 


१. काव्यप्रकाशे ठु सस्तेङ्गषु' इत्युपलभ्यते. 


५५६. काव्यमाडा | 


यथा--“उच्कृलोत्छर्य गभौनपि शकलयतः क्षत्रसंतानरोषात्कामं त्रिःसप्तकृत्वो 


जगति विशसतः सर्वतो राजवंशान्‌ । पिङ्गय (१) तद्रक्तपूणहदसवनमहानन्दमन्दायमा- 
नक्ोधान्नेः सर्वेतो मे न खट न विदितः सर्वभूतैः खभावः ॥' 
अथ वीरमाह- 
प्रतिनायकवर्तिनमविनयसंमोदहाध्यवसायबलक्तिप्रतापप्रभावविक्रमाधि- 
[३ = स ९ 6 मरो [३ 
्ेपादिविभावः खेयौदाभैषे्गाम्भीौयविशारदायनुभावो धृतिस्शरतयोग्य- 
गर्वामषामत्यीवेगहरषादिव्यभिचारी उत्साहामिधानः खायिभावश्चवेणीयतां 
गतो वीररसतां याति । 


सच त्रिधा । दानवीरो धर्मवीरो युद्धवीरश्च । तच्रे दानवीरा बलिजीमूतवाहनादयः । 
तद्यथा--“खस्ति खागतमथ्यैहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम वि- 
क्रमच्रयमिदं दत्तं गहीतं मया । मा देहीव्युशनाह किं हरिरयं पात्रं किमस्मात्परमि- 
त्येवं बलिनार्चितो मखमुखे पायात्स वो वामनः ॥' यथा च--िरासुखैः स्यन्दत एव 
रक्तमदयापि देहे मम मांसमसि । तृप्तिं न पयामि तवैव तावता किं भक्षणात्त्वं विरतो 
गसत्मन्‌ ॥' धर्मवीराः श्रीपाश्र॑महदावीरभ्रशृतयः । “दन्तक्षतानि करजैश्च विपाटितानि 
प्रोद्धि्सान्द्रपुखके भवतः शरीरे । दत्तानि रक्तमनसा खृगराजवध्वा जातस्हेमनिभिर- 
प्यवलोकरितानि ॥* यथा च-“शठकमटठविमुक्ताम्रावसंधातघातव्यथितमपि मनो न 
ध्यानतो यस नेतुः । अचल्दचलतुल्यं विश्वविश्वैकधीरः स दिरतु शिवमीशः पाश्वैनाथो 
जिनो वः ॥* युद्धवीरा रामादयो मन्तव्याः ॥ 


अथ भयानक माह 
पिशाचादिविङृतखरश्रवणतदवलोकनखजनवधवन्धादिदशैनुन्यगरहा- 
रण्यतमआदिविभावः करकम्पचरदष्टिनिरीक्षणकरस्पन्दञष्कौष्ठकण्ठसुखवे- 
वण्यंखरभेदाघनुमावः शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी 
खीनीचानां खामाविकमयाभिधानः खायिभावश्ववैणीयतां प्राप्तो भयानको 
रसः । | 
यथा--“जाताकस्मिकविस्मयैः किमिदमिलयाकण्यमानः सरैः सद्यःसम्भितकर्ण॑ताक्च- 


ठनादिग्दन्तिनः कम्पयन्‌ । जन्तूनां जनितज्वरः स सृगयाकोखाहरः कोऽप्यभूयेनेदं 
स्फुटतीव निभरण्तं ब्रह्माण्डभाण्डोद्रम्‌ ॥ 


अथ बीभत्समाह- 
 अह्ानायुद्धान्तत्रणपूतिङृमिकीटादीनां दशेनश्रवणादिविभावोऽङ्गसंको- 
चदृ्टासनासायुखविकूणनाच्छादननिष्ठीवनाचनुभावोऽपसाररो्मोहगदा- 


५ अध्यायः ] काव्यानुशासनम्‌ । ५५७ 


दिव्यभिचारी जुगुप्सामिधानः ायिमावश्ववैणीयतां गतो बीभत्सतामामरोति। 
यथा--अन्रप्रोतवृहत्कपालनकककरूरकणत्कङ्कणप्रायप्रङ्कितभूरिभूषणस्वैराघोषयलयम्ब- 
रम्‌ । पीतच्छर्दितरक्तकदैमघनप्राग्भारधोरोषसद्रयालोकस्तन भारभेरववपुदै्पोद्तं धावति॥ 
तथाद्धुतमाह-- 
` दिव्यदशनेप्सितमनोरथावाप्युपधूतदेवकुलादिगमनसभाविमानमयेन्द्र- 
जालातिशायिशचस्यकमोदिविमावो नयनविसतारानिमेषपरेक्षणरोमाश्ाश्रवेद- 
साधुवाददानाहोकारचेलाङ्गलिभ्रमणायनुमावो हषवेगजडतादिव्यभिचारी 
विसयाभिधानः खायिभावश्चवेणीयतां गतोऽद्भुतरसतामामरोति । 
यथा-- पादाङ्गष्टनिपीडितामरगिरिवुव्यत्तरीविभ्रमद्धूगोलातिभरासहाहिनिवदास्यामा- 
स्नि्द्वहत्‌ । निःश्वासोच्छलितान्धिवारिखदरीविभ्र्टतारावलिः पायाद्रो जिनवीरेरावव- 
योव्यापारलीकारसः ॥* यथा च--'यत्राभ्रठिहभूरिभुधररिरोऽग्रे हि स्वरत्यन्दनो देवो- 
ऽपि द्युमणिः भ्रयाति महता कष्टेन ताराध्वना । बाढं हेडावमक्षिमीलनकलामात्रेण संलङ्घव- 
तां यात्रा कारुपनन्दनेन विदधे श्रीपाश्वनाथप्रभोः ॥' 
अथ यान्तः- 
वैराग्यसंसारभीरुतातच्चज्ञानवीतरागचरणपरिचरणपरमेश्वरानुग्रहादिवि- 
भावो यमनियमाध्यासशाख्लचिन्तनायनुमावो ध्ृतिस्मृतिनिश्वे्)मल्यादि- 
व्यभिचारी खमामिधानः खायिभावश्ववेणीयतां गतः चान्तरसतां याति । 
यथा-'अहौ वा हारे वा कुसुमरायने वा दृषदि वा मणौ वा लोष्टे वा बक्वति रिपौ 
वा सुहृदि वा । तृणे वा चरेण वा मम समदो यान्ति दिवसाः कदा पुण्येऽरण्ये जिन 
जिन जिनेति प्रलपतः ॥° 
विभवैरनुभवैव्यंभिचारिमिश्ाभिव्यक्ता इत्युक्तम्‌ । तत्र व्यभिचारिणो व्रृते- 
धृतिस्पृतिमतिव्रीडाजाब्यविषादमदव्याधिनिद्रासुपोतुक्यावदित्थायङा- 
चापकालसहर्षगर्वम्यप्रनोधग्लानिदेन्यश्चमोन्मादमोहचिन्तामर्षत्रासापसार- 
निरवेदावेगवितकौसूयागरृतयः शान्तिखिद्युदयप्रशम शवरुत्वधमोणल्नय्िंशच- 
व्यभिचारिणः । | | 
` तत्र धृतिः संतोषः स्तिः स्मरणम्‌ । मतिर्थनिश्वयः । व्रीडा चित्तसंकोचः । जा- 


च्यमथौपरतीतिः । विषादो मनःपीडा । मद॒ आनन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । 
निद्रा मनःसंमीलनम्‌ । सप्तं निद्राया गाढावस्था । ओत्युक्यं कालाक्षमत्वम्‌ । अवहित्था- 


१, चे्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्ीतत्वादत्रास् पाठः प्रक्षिप्तः प्रतीयते. 


५५८ कान्यमाला । 


कारगुपिः । शङ्कानिष्टोतपरक्षा । चापलं चेतोऽनवस्थानम्‌ । आलयं पुरुषार्थैष्वनाद्रः । 
हर्षश्वेतःप्रसादः । गवैः परावज्ञा । अत्युभ्रता चण्डता । प्रबोधो विनिद्रत्म्‌ । ग्ानिर्बला- 
पचयः । देन्यमनौजखम्‌ । श्रमः खेदः । उन्मादश्ित्तस्य विवः । मोषो मूढत्वम्‌ । 
चिन्ता ध्यानम्‌ । अमेः प्रतिचिकीषौ । त्रासधित्तचमत्कारः । अपस्मार आवेशः । नि- 
वेदः खावमाननम्‌ । आवेगः संभ्रमः । वितकेः संभावना । असूया अक्षमा । खतिभरिय- 
माणता । एते च शान्तिसिित्युदयप्रशमशबरत्वध्माणः । 

तत्र निद्रायाः स्थिति(शान्ति)यैथा--श्रयग्रोन्मेषजिहाक्षणमनभिसुखी रल्दीपग्रभा- 
णामात्मव्यापारयुर्वीजनितजललवाक्षम्भणैः खाज्गभङ्गैः । नागाकं(ङ) मोक्तमिच्छोः शयनयु- 
रुफणाचक्रवालोपधानं निद्राच्छेदाभिताश्रा चिरमवतु दरेदष्टिराकेकरा वः ॥' स्थिति- 
येथा--लीनेव प्रतिबिम्बितेव छिखितेवोत्की्णैरूपेव च प्रतयुपेव च वज्रङेपधघटितेवान्त- 
निंखातेव च । सा नश्चेतसि कीलितेव विरि चैश्वतोभुवः पश्चभिधिन्तासंततितन्तुजाखनि- 
बिडस्यूतेव लग्ना प्रिया ॥” अत्र वितकंख स्थितिः । उदयो यथा--@छृतगुरतरहारच्छे- 
दमाटिङ्गय पलयो परि्चिथिकितगात्रे गन्तुमाप्रच्छयमाने । विगलितनवमुक्तास्थूलवाष्पाम्बु- 

बिन्दुसनयुगमबलायास्ततक्षणाद्रोदितीव ॥° अत्र विषादस्योदयः संधिर्यथा-एकेना- 
ष्णा प्रविततरुषा पाटलेनास्तसंस्थं परयदयक्ष्णा खजल्टलितेनापरेण खकान्तम्‌ । अह- 
दछेदे दयितविरहारङ्किनी चक्रवाकी द्वौ संकीर्णो रचयति रसौ नर्तकीव प्रगल्भा ॥' अन्न 
रोषदैन्ययोः संधिः । शावलता यथा--क्ताका्य शशलक्ष्मणः क च कुं भूयोऽपि इ- 
दयेत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्‌ । किं वक्ष्यन्यपकल्मषाः 
कृतधियः खप्रेऽपि सा दुलभा चेतः खास्थ्यसुपैहि कः खट जनो धन्यो धुरं धाति ॥ 
अत्र वितकत्छुक्यमतिस्मरणशङ्कादैन्यध्तिचिन्तानां शबलत्वम्‌ । एवमन्येष्वपि व्यभि- 
चारिषूदाहायेम्‌ ॥ 

अथ साविकानाह-- 

सम्भखेदोऽथ रोमाञ्चः खरभङ्गश्च वेपथुः । 
, वेवण्वाश्ुप्रलापाश्च इत्यष्टौ साच्तिकाः स्ताः ॥ 


यथा-- वारंवारं तिरयति खधावुद्रतो बाष्पपूरस्तत्संकल्पोपहितजडिमसतम्भमभ्येति 
गात्रम्‌ । सद्यः खिदत्नयनविरतोत्कम्पलोलाङ्लीकः पाणिरंखाविधिषु नितरां वर्तते किं 
करोमि ॥" अत्राश्रु्तम्भसखेद्वेपथुरूपाश्वत्वारः सात्त्विकभावाः । “सरवाङ्गीणविसारिभूरिषु- 
लकोद्धेदतुटत्कश्ुकाः खाकूतं गुरुबाप्पगद्रदगिरा स्ये गिरन्यो मुहुः । प्राप्तव्यः क- 
थमेष वहम इति म्लायन्मुखास्त्वाममूः श्रीमद्वारभट वीक्ष्य चित्रङिखितप्रद्या खगक्ष्यो- 

१. अत्र 'काका्यम्‌' इति वितकंः, भूयोऽपि इल्योत्युक्यम्‌, दोषाणाम्‌ इति मतिः, 
"कोपेऽपि' इति स्तिः, ¶किं वक्ष्यति" इति शङ्का, “खप्रेऽपि' इति देन्यम्‌, “चेतः खास्थ्यम्‌ 
इति धतिः, “कः खड इति चिन्ता,स्फुटं पूर्वपूवोंपमरदैन प्रतीयमाना दाबक्ता चम- 
त्कारभूमिः' इति काव्यप्रदीपे स्पष्टमुक्तम्‌. । 


५ अध्यायः] काव्यानुशासनम्‌ । ५९ 


ऽभवन्‌ ॥* अत्र रोमाच्चखरभेदवेवण्यप्रलापाश्वत्वारः सात्त्विकभावाः । एवं च नव स्या- 
यिनच्रयचिराब्यभिचारिणोऽशरो सात्त्विका इति पच्चाशद्धावा बभूवुः ॥ 
अथेतानभिधाय तदामासानाह-- 


तत्र वृक्षादिष्वनोचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः । 

यथा-“मधुद्विरेफः कुसुमेकपात्रे पपौ प्रियां खामनुवर्तमानः । शङ्केण संस्परोनिमी- 
लिताक्षीं खगीमकण्डूयत कृष्णसारः ॥` अनौचिलयेन यथा--^तद्रक्ं यदि मुद्रिता शरिकथां 
तच्चेत्स्मितं का खुधा सा ट्िर्यदि हारितं कुवल्यैस्ताशेद्धिरो धिच्यधु । सा चेत्कान्तिरत- 
` च्रेमेव कनकं किं वा बहु ब्रूमहे यत्स पुनरु्तवस्तुविसुखः सगीक्रमो वेधसः ॥” अत्रानु- 
रागविसुखायां सीतायां रावणस्योक्तिः । आदिशब्दाचन्द्रादीनां यथा-“अङ्लीभिरिव 
केशसंचयं संनिरुष्य तिमिरं मरीचिभिः । कुख्यरीकृतसरोजलखोचनं चुम्बतीव रजनीमुखं 
शशी ॥' अस्मिन्नुदाहरणद्रये संमोगदङ्गाररसाभासः । एवमन्येऽपि रसाभासा भावामासा- 
श्रोदाहतेव्याः ॥ 


अथ रसानभिधाय दोषानाह- 


खशब्दोक्तिविभावादिप्रातिकूल्यप्रकृतिव्यत्ययविमावानुभावङ्केशव्यक्तिपु- 
नःपुनर्दीप्यकाण्डग्रथनाकाण्डच्छेदाङ्गातिविसराङ्गयननुसंधानानङ्गमिधाना 
दश्च ॒रसदोषाः । रसखायिव्यभिचारिणां खशब्देन वाच्यत्वं खर- 


ब्दोक्तिः । 

तत्र रसानां खराब्दोपादानं यथा-“शङ्गारी गिरिजानने सकरुणो रला प्रवीरः स्मरे 
बीभत्सोऽस्थिभिरुत्फणी च भयज्रनमूर्याद्धतस्तुङ्गया । रौद्रो दक्षविमदेने च हसछरन्र्रः 
श्रशान्तशिरादित्थं सर्वैरसात्मकः पञ्युपतिभूयात्सतां भूतये ॥* स्थायिनां यथा--^ूपनि- 
जिंतकन्द्पे नयनानन्ददायिनि । अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि ॥° अत्र 
रतिशब्दाः । व्यभिचारिणां यथा--“सव्रीडा दयितानने सकरुणा मातङ्गचमम्बरे सत्रासा 
जगे सविस्मयरसा चन्दरेऽगृतस्यन्दिनि । सेष्यौ जहुखुतावलोकनविधौ दीना कपालोदरे 
पा्वैदया नवसंगमप्रणयिनी दषः रिवायास्तु वः ॥ अत्र व्रीडादयः । 

कचित्संचारिणां न दोषः । 

यथा-“ओत्छुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैसतेवेन्धुवधूजनस्य वचनै- 
नाताभिसुख्यं पुनः । टष्टामरे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण 
हसता शिष्य शिवायास्तु वः ॥ अत्र ओत्सुक्यब्द इव तदनुभावो न तथा प्रती- 
तिङ्कृत्‌ ॥ । 

यत्र विभावानुभावादयः प्रतिकूला(्तशैद्विमावादिप्रातिकूल्यम्‌ । 

यथा--'लजत मानवलंबत विभ्रेने पुनरेति गते चतुरं वयः । पर ख्ताभिरितीवमु- 


&०  । काव्यमाङा । 


दीरिते स्मरमते रमते स्म वधूजनः ॥* अत्र “न पुनरेति चतुरं वयः" इति पदमनिलयतां 
म्रकाशयन्‌ शान्तस्य विभावतां याति भङ्गारस्य नोपयोगि । यथा--्रच्छन्नकाञुकं षरा 
गुरूणां मध्यतो वधूः । विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्थाम्‌ ॥' अत्र सकलन्यासङ्ग- 
विमोचनवनस्प्रहे शान्तस्यानुभावो ॥ 
१ 
परस्परवाध्यबाधकभावे प्रथकपथगाश्रये अन्यरसैरन्तरितववेऽङ्गतवे च 
न दोषः । 


तत्र परस्परबाध्यत्वं यथा--्लिग्धरयामलकानितिलिक्तवियतो वेृद्रलाका घना वाताः 
सीकरिणः पयोदसुहदामानन्दकेकाः कठाः । कामं सन्तु टढं कठोरहृदयो रामोऽस्मि 
सवं सहे वैदेदी तु कथं भविष्यति ददा ह्या देवि धीरा भव ॥' अत्र धेर्यापस्मारौ परस्पर- 
बाध्यबाधकभावेनोपनिबद्धो विप्रम्भरसोपकाराय । “ल्लायुव्यासनिबद्धकीकसतनुं त्रय 
न्तमालोक्य मां चामुण्डा करताल्कु्धितर्यं त्ते विवाहोत्सव । हीमुद्रामपनुद्य यद्िहसितं 
चित्र समं शेभुना तेनायापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥* अत्र बीभत्सहा- 
स्रसयोभिन्नाश्रयत्वेन निबद्धयोनं दोषः। अन्यरसेर(न)न्तरितत्वे यथा--भूरेणदिग्वान्न- 
वपारिजातमालारजोवासितबाहुमध्याः। गाढं शिवाभिः परिरभ्यमाणन्पुराङ्गनाश्िष्टमुजा- 
न्तरालाः ॥ सश्ोणितेः कव्यभुजां स्फुरद्धिः पक्षैः खगानासुपवीज्यमानान्‌ । संवीजिता- 
शवन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया 
तदानीम्‌ । निर्दिदयमाना कलनाङ्गलीभिर्वीराः खदेहान्पतितानपद्यन्‌ ॥ अत्र बीभ- 
त्सशङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान्न दोषः । अङ्गत्वे च यथा-कोपा- 
त्किचिदुपागतोऽपि रभसादाकृष्य केरोष्वलं नीत्वा मोहनमन्दिरं दयितया हरेण बद्धा 
दृढम्‌ । भूयो यास्मि तद्वृहानिति मुहुः कण्ठाधैरुद्धाक्षरं जल्पन्यश्रुवणोहखेन(१)खकृती 
कश्चिद्रहस्ताच्यते ॥` अत्र केशाकर्षणबन्धनताडनादयो रौद्रा्चभावा अपि रूपकबलादाये- 
पिताः शङ्गारस्याज्गत्वं भजन्ति ॥ 


प्रङृतीनामन्यथात्रेन कलादयोवित्यपरिहरेण च निबन्धनं. ्रकृतिव्य- 
त्ययः । तत्र प्रकृतयोऽनेकधा भवन्ति तचथा । तत्र दिव्या मत्याः पता- 
लीयाः । तथा दिव्यमत्य दिव्यपाताडीया मल्येपाताीया दिव्यमलत्येपाता- 
खीया च। 


दिव्या यथा--स्खत्वायं निजवारवासगततया वीणासमं ठुम्बरोरद्रीतं नलकूबरस्य 
विरहादुत्कचचुरुं रम्भया । तेनैरावणक्णचापलमुषा शक्रोऽपि निद्रां जदद्भूयः कारित एवं 
हासिनि राचीवक्रे दशां विभ्रमम्‌ ॥ मलयो यथा--निक्षिप्योत्क्षिप्य यल्लाद्रविणमिह 
मुहुमौ स्म संङ्कशयस्त्वं प्रथ्वी खं च प्रकामं शणुत हितमिदं सावधानं धनेशाः । नैवेयं 
दाश्चती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस् प्रसभमभिनवां लयाग- 
धमीदिरीलाम्‌ ॥` पातारीया यथा--कर्कोटं कोटिङ्कत्वः प्रणमति पुरतस्तक्षके देहि 


3 


- # 3 
५ अध्यायः] काव्यानुशासनम्‌ । ६१ 


चश्चुः सजनः सेवाजञटिस्ते कपिल्कुरकयोः स्तौति च खस्तिकस्त्वाम्‌ । पद्यः सदैष भक्ते- 
रख्यति पुनः कम्बलोऽयं वलोऽयं सोत्सपैः सपराजो व्रजतु निजगहं ्रेष्यतां शङ्खपालः ॥' 
दिव्यम्यां यथा-'बर्हिध्वंजऽपि सति सलयपि दन्तवक्रे प्रेमोपधानमवधूय पिनाक- 
पाणिः । हसेन निदयधृतवासुकिकंकणेन प्राज्ञः प्रियः स्णशाति भागवमेव पृष्ठे ॥* दिव्य- 
पातालीया यथा--“भस्माङ्गरागधवटीकृतसर्वैगात्रौ यः कण्ठदेरो वरपन्नगाद्रतः (१) । च- 
न्धेण भासुरजटासुकुटस्थितेन रोभुदेदातु नियतं तव सुप्रभातम्‌ ॥' मलयपाताडीया यथा-- 
“आस्तां खस्तिकलक्ष्म वक्षसि तनौ नो रक्षितः कञ्चुको जिह जल्पत एव मे न गणिते 
द्वेधा भ्रकतते मुखात्‌ । तिखस्तीत्रविषाभिधूमपरलव्या जिह्यरननद्विषो नेता दुःसहशोकमूलकृ- 
तमरुतस्फीताः फणाः पद्यसि ॥' दिव्यमलयेपाताढीया यथा-“आस्तीकोऽस्ि सुनिः 
सविस्मयङ्ृतः पारिक्षितीयान्मुखान्‌त्रावा(१)रक्षकलक्ष्मणः फणश्तां वंशस्य रक्तस्य च । 
उद्रेहन्मख्याद्विचन्दनलताखान्दोलनप्रक्मे यस्यायापि सविभ्रमं फणिवधृडन्दे्ययो गीयते ॥ ` 
तथा धीरोदात्तधीरोद्धतधीरलक्तिधीरपरशान्ता वीररोद्शज्ञाररसप्र- 
धानाश्चत्वारो नायकाः । तत्र धीरोदात्ता रामादयः । धीरोद्धता मीमसे- 
नादयः । धीरक्लिता नखादयः । धीरप्रश्ान्ता जीमूतवाहनादयः । तत्र 
धीरकलितश्चतुधौ मवति । अनुकूरः शठो धृष्टो दक्षिणश्च । 


तत्र सिरप्रेमा एकस्यां रतोऽनुकूलः । 
यथा-“अस्माकं सखि वाससी न रुचिरे भरेवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न 
हसितं नैवासि कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति ख॒भगोऽप्यस्याः प्रियो नान्यतो 
दष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्‌ ॥' 
प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः । 
यथा--खटैकासनसंगते प्रियतमे पश्चादुपेयादरादेकस्या नयने निमील्य विहितक्रीडा- 
जुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकम्रमोहसन्मानसामन्तहसलसत्कपोलफलकां 
धूर्तोऽपरां चुम्बति ॥* 
कृतदोषोऽपि निःशङ्को धृष्टः । 
यथा-“लाक्षालक्ष्म ललाटयपद्रममितः केयूरसुद्रागतं वक्रे कजलकालिमा नयनयोस्ता- 
म्बूलरागोऽपरः। दष्ट कोपविधायि मण्डनमिद्‌ प्रातचिरं प्रेयसे ीलातामरसोदरे ख्गदशः 
श्वासः समाति गतः ॥' 
अन्यचित्तोऽपि यः पूर्वस्यां सोख्यभयग्रेमादि न त्यजति स दक्षिणः। 
यथा--्वैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्मेमधुरं 
पू्वानुरागोचितम्‌ । कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाबिरं किं स्थादित्थमह- 


निद सखि मनो दोलायते चिन्तया ॥ 
का, ९ 


६२ काव्यमाला । 


ुदधुत्ाहस्पतिपर्ञाोर्योदार्यगाम्भीयैषेयैखेयमधुयकलाकुरा रत्वविनी- 
तत्वकुलीनत्वनीरोगिखश्चुचित्वाभिमानित्वयोषिदभिमतत्वप्रियवदत्वजनानु- 
रागित्ववाग्िमित्वमहावंशजत्वतेजखितवदृदत्वतत्वशाखन्ञतवाभ्राम्यतशवङ्गारि- 
त्वञ्ुभगत्वादयो नायकगुणाः । 


व्यसनी पापकृदन्यायी न्धः स्तन्धः कोधी धीरोद्धतश्च प्रतिनायकः । यथा रामस्य 
रावणः । युधिष्ठिरस दुर्योधनः । त्रिघ्रष्ठख हयग्रीवः । विष्णोजरासंधः । 


नायकस्य च नर्मसचिवपीठमदैविटविदूषका अनुचराः । तत्र कुपित. 
खीप्रसादको नर्मसचिवः । नायकगुणयुक्तसद नुचरः पीठमदेः । एकविचो 
विरः । क्रीडनकप्रायो विदूषकः । 

नायिका त्रिधा--खकीया परकीया सामान्या च । 

तत्र देवगुरुसमक्षमूढा जजैवमादैवसत्यशोचादुपेतोत्ुक्या सुग्धा-मध्या- 
्रोढाभेदेन त्रिधा खकीया । 

तत्र सुगधा यथा--“अपदहरति यदाखं चुम्बने शिष्यमाणा वरति च शयनीये कम्पते च 
प्रकामम्‌ । वदति च यदलक्षयं किंचिदुक्तापि भयो रमयति ख॒तरां सा चित्तमन्तनेवोढा ॥' 

उद्धिवमाननवयोवना मध्या । । 

यथा--^तरन्तीवाङ्गानि स्वरूदमललावण्यजलधो प्रथिन्नः प्रागल्भ्यं सनजघनमुन्सुदर- 
यति च । इशोलीरारम्भाः स्फुटमपवदन्ते सरलतामदहो सारङ्गाक्ष्यास्तरुणिमनि गाढं 
परिचयः ॥* 

वयःकलाकरौशल्यपरिपूणी प्रौढा । 

यथा--"नितम्बो मन्दत्वं जनयति गुरत्वाद्तगतो मह्त्वादुदृत्तः सनकल्शमभारः 
श्रमयति । विकाशिन्या कान्या प्रकटयति रूपं मुखराशी ममाङ्गानीमानि प्रसभमभिसारे 
हि रिपवः ॥° एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र भन्थगौरवभयान्नो. 
च्यन्ते (यथा) ॥ 

परकीया परखी कन्या च । 


परली यथा--ष्ट हे प्रतिवेशिनि क्षणमिहाप्यसद्ृहे दासयसि प्रायेणा शिशोः पिता 
न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तेद्ररमितः खोतस्तमाकाकुर्लं 
नीरन्ध्रा वनराल्िखन्तु जरठच्छेदा नखग्रन्थयः ॥° कन्या यथा--“ृष्टिः शैशवमण्डना 
प्रतिकलं प्रागल्भ्यमभ्यसति पूवाकारमुरसथापि ङुचयोः शोभां नवामीहते । नो धत्ते 
गुरुतां तथाप्युपचिता""नितम्बस्थलं तन्व्याः खीकृतमन्मथं विजयते नेत्रैकपेयं वयः ॥° 


१. “सत्वरः इति. २. (तुमा इति साहिदयदपेणे, 


५ अध्यायः] काव्याचुञ्चासनम्‌ । ६३ 


कंराकलापकुशका वैरिकाचारचतुरा धूत चित्तैकबद्धचित्ता सगुण- 
निगैणयोः साधारणी गणिका सामान्या । 

यथा--गाडालिङ्गनपीडितस्तनतटं खियत्कपोख्स्थकं संदश्मधरमुत्कठीकृतल्सद्धा- 
न्तोरगद्स्थकम्‌ । चाटुप्रायवचो विचित्रमणितं घाते रतैश्वाङ्कितं वेर्यानां शतिधाम 
पुष्पधनुषः प्राप्रोति धन्यो रतम्‌ ॥` 

एताश्च लिङ्गिनः प्रच्छन्कामुकाः ` पण्डकाः सुखप्राप्तवित्ता मूख 
पित्रवित्तगर्विताश्चामिगम्याः । 

सर्वासामपि योषितां प्रनजिता धात्रेयिका दीनखी दासी च दूत्यो मवन्ति। 

खाधीनपतिका प्रोषितभवका कलहान्तरिता वासकसलज्ा विरदोक- 
ण्ठिता विप्रखुन्धा अभिसारिका खण्डिता चेति स्रीणामष्टाववसाः । 


यस्याः सोमाग्यबद्धः पतिः पाश्च न मुञ्चति सा खाधीनपतिका । 
यथा--'छिखति कुचयोः पत्रं कण्ठे नियोजयति खजं तिरुकमलके कुर्वन्गण्डादुद्‌- 
स्यति कन्तकान्‌ । इति चटुरातैरवारेवारे वपुः परितः स्णशन्विरदविधुरो नासाः पाश्च 
विमुञ्चति वमः ॥' 
केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभवरका । 
यथा-श्वासा बाष्पजरं गिरः सकरुणा मागे च नेत्रापणं केनेदं न छृतं प्रियसख वि- 
रहे कासव्रो निगेताः । सद्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणाः 
संप्रति मे करुङकमलिनास्िषटन्तु वा यान्तु वा ॥ 
मानकलुहेन निगेते मेरि तत्संगमसुखेनान्तरिता कलहान्तरिता । 
यथा-“उच्छरासा वदनं दहन्ति हदयं निमृलमुन्मथ्यते निद्रा नैव न ददयते प्रियमुखं 
नक्तंदिनं रुयते । अङ्गं शोषमुपैति पादपतितः ब्रयां सथा(थो)पेक्षितः सख्यः कं गुणमा- 
कलथ्य दयिते मानं वये कारिताः ॥' 
उचिते वासके प्रगुणीङ्ृतसर्वोपकरणा वासकसज्ञा । 
यथा-'कस्तूरीं परिमर्दय प्रियसखि श्रीखण्डमत्रानय मालां युम्फ विधेहि केडिदायनं 
सजं प्रदीपं कुर्‌ । संप्रयेष्यति वछभो मम गृहे ज्ञेदेकपात्रं यतः प्राचीनाचल्काननानि 
भजते देवस्तमीवहभः ॥' ( 
चिरयति प्रेयसि विरदेणाकुलिता विरदोक्तण्ठिता । 
यथा--“किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्रेजितः किं वा कारणगोरवं कि- 
मपि यन्नायागतो वमः । इत्यालोच्य मृगीदा करते संस्थाप्य वक्राम्बुजं दीघं निःध- 
सितं चिरं च रुदितं क्षिप्ताश्च पुष्पल्लजः ॥' 


१, "विन्यस्य इति सादिदयदपेणे. 


&% कान्यमाखा । 


केनापि कारणेन संकेतमनागतेन प्रियेण वच्चिता विप्ररन्धा । 

यथा-“यत्संकेतग्रहं प्रियेण कथितं संग्रेक्ष्य दूती खयं तच्छरन्यं खचरं निषेव्य खशा 
पश्चाच्च भप्नाशया । स्थानोपासनपूचनाय विगरत्सान्द्राक्ञनेरशरुभिभूमावक्षरमाकिकेवः 
रचिता दीर्घं सुदन्दया शनैः ॥ 

या सरातौ कान्तं खयमभिसरति तमभिसारयति वा साभिसाकि । 


यथा--“निश्ा वा व्ृष्टियौ तिमिरमथ वा गर्जिरथ वा तडिद्रा पडो वाभिन- 
वसरितां श्रेणिरथ वा । यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीपः ज्ञेहाव्यो न खड 
रालभोधेर्विरमति ॥ 


अन्यत्र भतरि त्रिरात्रमुषिते खण्डिता । यदाह-निद्राकषायसकुरी 
कृतताभ्ननेत्रो नारीनखन्रणविरोषविचित्रिताङ्गः । यस्याः कुतोऽपि ग्रह 
मेति पतिः प्राते सा खण्डितेति कथिता कविभिः पुराणैः ॥! 


यथा--नवनखपदमङ्गं गोपयखयञ्चकेन स्थगयसि सुहुरोष्ठं पाणिना दन्तदष्टम्‌ । भ्रति- 
दिश्चमपरन्नीसङ्गशंसी विसप॑न्नवपरिमलगन्धः केन शक्यो वरीतुम्‌ ॥ 


रष्योयाः प्रति कारणं सपती नायिका । 

यथा रुविमण्या सलयभामा, वासवदत्तायाः सागरिका, गौयां गङ्गा च । योषिद्धणानां 
च टीलादीनां भ्रन्थगोरवभयान्नात्र विस्तरः ॥ 

अथ दश कामावस्था आह- 


अभिकाषचिन्तास्रतिगुणकीतनेोद्रेगप्रकपोन्मादव्याधिजडतामरणाख्या 


दशावस्ाः । खीपुंसयोः परस्परमारोकनाङापादिना अनुक्रमेण भवन्ति । 
अथ कालदयोचिलयमाद- 


तत्राना्यन्तः सुषमदुःषमादिद्रादश्चारचक्रपरिवतनेन कालो मन्तव्यः । 
स च काष्ठादिमेदभिन्नः । तद्यथा--प््चदश्च निमेषाः काष्टा । रंश 
त्काष्ठाः कला । पञ्चदश कलाः धटिका । द्विधरिको सहतः । तिंशन्मु- 
हतीऽदोरात्रः । तत्र वैेत्राश्चयुजोभेषतुकासंकरन्तौ समरात्रिदिवम्‌ । चैत्रा- 
त्परं मेोहतिकी दिनबृद्धिर्नि्ाहानिश्च । मसः परावधिः । ततः प्रं 
मेहर्तिकीदिवसहानिर्निशाव्ृद्धिः । अश्वयुजः प्रतः पुनस्तदेव विपरीतम्‌ । 


१. तथा चोक्तं हेमाचार्येणाभिधानचिन्तामणो-"अवसर्षिण्यां षडरा उत्सर्पिण्यां त एव 
विपरीताः । एवं द्वादशाभिरररविवर्तते काल्चक्रमिदम्‌ ॥* इति, २. बहुवचनान्तमिदम्‌. 
तेन मासत्रयमिदयर्थः. 


५ अध्यायः] काव्यानुशासनम्‌ । ६५ 


पञ्चदशाहोरात्रः; पक्षः । कृष्णञ्युङ्घपक्षद्रयरूपो मासः । द्वाभ्यां द्वाभ्यां 
मासाभ्याग्रतुः । षड्मिमीसैरयनम्‌ । तच्च वषौदि दक्षिणायनम्‌ । शिचि- 
रां तृत्तरायणम्‌ । व्ययनः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । 
श्रावणादिरिति रखोकयात्राविदः । 


तत्र श्रावणो माद्रपदश्च वोः । अत्र च शछकीरालशिटिन्ध्रयुथीलाङ्गलीकुटजदम्ब- 
स्जाजैनकेतकीष्रशतीनां पुष्पोद्मः । इन्द्रगोपचकोरचातककुरङ्गददुरोरगरिखण्डिमट्ु- 
कृङ्कभरशतीनां मदः । तथा बलाका गभोधानम्‌ । वंशाङ्कराणामवृद्धिः । रजःप्ररामः । 
चृपयात्रानिकृत्तिः । नीटीदक्रयामला वनभूमिः । वारासारक्षालनतो गिरीणां रम्यत्वम्‌ । 
नदीनां जर्पूरे रोधोभेदः । यतिचारनिगत्तिः । कामिनीजनावलोकितकान्तमागंलं ख~ 
स्थानं प्रति चलितपान्थसार्थत्वम्‌ । जर्दनिकुरंबान्धकारितनभस्तङ्त्वम्‌ । विदयुदुयो- 
तायोतमानदिद्युखत्वम्‌ । घनगार्जतादवहय॑मूभिषु रत्नकन्दलोद्धेदः । कामिनीभिः सदोयान- 
यात्रा इम्यशिखराग्रराय्या । गरगनामिगर्भचतुःसमविकेपनम्‌ । कृषीवल्कु टुम्बिनीनिकुरम्ब- 
रासकाडम्बरो दूवाष्टमी पर्वोत्सवश्च वर्णनीयः । तथा दग्धोर्वरागन्धबन्धुधेनतुषारकणवादी 
कद्म्बकुखुमामोदमांसलः पाश्वायपौरस्त्य उत्तरो वायुः । ` 


आश्िनश्च कार्तिकश्च श्रत्‌ । अत्र च कुररद्विरेफकारण्डवकादम्बकखज्ञरीटचक्र- 
वाकसारसक्रौच्वृषभकुम्मिकमटबकोटश्फरप्ररतीनां मदोद्धेदः । पद्यकुसुदोत्पक्कहार- 
बन्धूकबाणासनकुङ्कमशेफालिकासप्तच्छदकाभाण्डीरसौगन्धिकमारतीनां कसुमोद्धेदः । 
तथा मयूराणां मदापनोदः हंसयुथागमनम्‌ । अगस्त्योदयालययः । प्रसादः । सुक्ता्यक्ति- 
गभाधानम्‌ । तरश्ङ्गत्यागो नभःप्रसत्तिः । खरवीथीददोनम्‌ । युभ्राभ्रखण्डमण्डितमख- 
(नभश्च)रमण्डलं धवर्तमचन्दिकावभासमाननिशासुखत्वम्‌ । महानवम्यां निखिलाच्प- 
जोत्सवः । वाजिभरद्विपानां नीराजनविधिः । कृपाणां यात्रोयमः । मगेंघु॒पङ्शोषः । 
भास्करकराणां दुःसहत्वम्‌ । माधवप्रबोधः । केदारेषु शाट्पाको गोपीगीतयश्च । परि- 
पाकापननैवारकगन्धोद्रमः । जरत्रपुसीफलसौन्दययं कृषीवलगेदाजिरेषु . चल्द्रलयावलीवा- 
चाखमुजकतोद्वा सितसमुशलोच्छछ्ितिकर्मशाटि णि(नि)ण(१)कगन्धबन्धुरत्वं नदीपूरप्राचु- 
याँपगमश्च वर्णनीयः । वायुश्वात्रानियतदिकः । 


मार्गरीषः पौषश्च हेमन्तः । अत्र च कुन्दमचजकुन्दख्वलीफलिनीरोघ्रपुनागानां पुष्पो- 
हमः । अमरसर्षमयूरादिजीवानां मदापनोदः । कामिनीनां कुङ्कमसित्थुकगन्धतेलाद्ुप- 
चारः । सषेपकन्दल्वराहवन्ध्रप्रगतिचाकप्राचुयंम्‌ । दधां संनद्धरसता । कामिनीकुचानां 
कवोष्णता । कोष्णाम्भसा ल्ानविधिः । दुरभेगाणामपि गाठतराङ्गपरिष्वङ्गः । व्याघ्रीणां 
भ्रसूतिः । नदीपुलिनेषु गोधूमयवादिधान्योद्वमः । सरःकूपपयसां क्वोणता । धान्यप- 
रिपाकयेशचला बहिर्भूमयः । कवणानां पाकः । पत्रीपरृतिजन्तुयात्रोयमहानिवेशानरप्रिय- 
त्वम्‌ । ककन्धूनागरङ्गफलानां पाकोद्रेकः । पुण्डेश्वुखण्डानां रसपरिपूति(१)मेन्दिरगर्भ- 


६६ काव्यमाख । 


शय्या । उत्तङ्गतरपीवरपयोधरबन्धुरमधुरखन्दरीभुजपजरान्तरसेवनं च वर्णनीयम्‌ । 
वायुश्वात्रोदीच्यः पश्वादयो वा व्णैनीयः । 


माघः फाल्युनश्च शि्िरः । अत्र सवं हेमन्तवद्र्णनीथम्‌ । विशेषतश्च मातङ्गहरिण- 
वरादमदिषाणासुत्कषैः ऊुङ्कमगन्धतैखादिसाध्यः प्रचण्डो मरत्‌ । विचिन्रञुरतोपभोगयो- 
ग्याश्च यामिन्यः । दन्दद्यमानकालागरुधूपधूमस्तोमेषु स्पृहा । सुरतसंमदनिपीतदीतानां 
पादप्रान्तपुज्जीकृततर्पटानां यूनां शयनावस्थानम्‌ । चन्दनेष्वरचिः पयसामतिशायि शै 
लयम्‌ । तुहिनानख्योदीहात्मकत्वेनामेदः । दुभैगाभगयोरालिङ्गनेन विशेषः । शदिभा- 
स्करयोः शैत्येन समता । मश्बकढुन्देष्वेव पुष्पस्थितिः सिद्धा्थयष्िसूचीनां परिषाकपे- 
शरुत्वम्‌ । ओदीच्यपवमानस्यानीभूतपानीयपटखान्तरनिकीनदीनमीनासु नालावशेषन- 
 लिनीवनो दीनमधुरकरज्ष्करासंकारमुखरितदिच्ण्डलाञ वापीष्वनादरः । करीषान्निसमीप- 

रयितदयितकुदुम्बकत्वं च वर्णनीयम्‌ । 


चेत्रवेशाखो वसन्तः। अत्र च छकसारिकाहारीतमधुत्रतदा्यू हपुस्कोकिङादीनां मदः। 
सहकारकणिकारकाच्चनारकोविदारसिन्दुवाररोहीतककेतककिरातमधूकमोचामाधवीदमन- 
काज्ञनकुरबकतिलकाशोकवबकुलगुवाकविचकिलनालिकेरटिन्तालपाटडीकिंञ्चकखजरताड- 
ताडीप्रशरतिद्वमाणासुद्धेदः । तत्र प्रत्युयानमान्दोखकक्रीडा पुष्पावचयो मधुपानं स्मरपू- 
जाप्रक्रमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रयमरमन्दिरं यात्रोत्सवो (व्या्युोचार- 
चन्दनाङ्गरागो धौतधवक्वसनसेवनं जगजनजिगीषुमकरध्वजमहाराजविजययात्राडिण्डि- 
मायमानकोकिल्कुलकलकल्कलोद्यानरामणीयकं वणेनीयम्‌ । वायुश्वात्र करिकलभदश- 
नोद्धियमानचन्दनद्रमामोदमेदुरस्तरटितकेरलीधम्मिबन्धो नागवद्ीवेनपटुमौनिनी- 
मानतुङ्गमतङ्गजः पञ्चमगप्रपञ्चविपश्चनाचतुरो दक्षिणाः । 


ज्येष्ठाषाढौ ग्रीष्मः । अत्र हि नवमालिकाकारिकारिरीषकाश्चनकेतकीधातकीख- 
जुरजम्बुपनसप्रियालपूगीफलनारिकेलग्रभृतीनां पुष्पफलोद्धेदः । करभसरभरासमभप्रश्- 
तीनां मदोद्धेदः । नदीसरःकूपादिषु निरम्भस्त्वम्‌ । सक्तुधानेरवारुषु पानकेषघु रतिः । 
पान्थपूणौः प्रपाः । प्रातः सायं च वहमानमागंत्वम्‌ । कायमनेषु माध्याहिकी निद्रा । 
दिवसावसाने ज्ञानविधिः । रात्रिशेषे खरतक्रीडा । चन्द्नादिशीतर्द्रव्यसेवा । निशासु 
चन्द्रकरनिषेवणम्‌ । उत्तुङ्गसोधशृङ्गाग्रविनिर्भिते विशाल्वायनविवरविहरमाणजगल्मा- 
णनिवाप्यमाणघर्मत्वम्‌ । सहकारभङ्गाखादः । ताल्बरन्दजनितोदविन्दुवृष्टिसरःस्थल्स्थायि- 
स्थूलमुक्ताफलहारप्रायाभरणत्वम्‌ । जलाद्रोपवनजलक्रौडापाटलापरिमल्वहलितशीतक्ज- 
रोपभोगो विविधविचकिलल्ज एकदेशोप विश्वैणिकविपन्न्यमानवसन्तध्वनिश्रवणं सश. 
कंराध्तदुग्धपानं मल्यजरसदिग्धोद्धुरपयोधरमधुरवधुविविधविधायमाननिधुवनविधिवि- 
धीयमानधूतघनधर्मत्वं वणनीयम्‌ । तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि तप्यन्त 
इव पांसवः, आध्मायन्त इव पर्वताः, सेवन्तो यृगदश्िकाकीणो वनभूमिः, सर्वतोवहदरघष- 
घटीयन्नचीत्कारसुखरीक्रियमाणमध्यान्यु्यानानि, करवीरकरपुषिणी स्थलभूमिः । चीरी- 


क र दि 


0 4. न ५. 


५ अध्यायः ] काव्यानुशासनम्‌ । ६७ 


नादवन्तो वनान्ताः । दाधिकाभ्यवदारः । पड्ान्तठेठनाव्य्रं कोक्कुलम्‌ । रोमन्थम- 
न्थरसुखमदिषीमण्डलमभ्यमानपानीयस्थानम्‌ । लोलजिह्वाः समग्रश्चापदसेदोदाः । पक्षि- 
णामंसदेशभ्रकर्षो वर्णनीयः । वायुश्चात्र तरुणतरतरणिकिरणसंपर्कककंशः शकेराकणवाही 
अङ्गारप्रकरं किरन्निव कुतूहलकणान्‌ वन्ति वातिसारितजगजन्तुजातदाददडम्बरो नेक्र- 
तोऽनियतादिक्षिपो वा(१) वर्णनीयः । वसुरवस्थश्च ॥ 

ऋतोः संधिः । शेरावं प्रोदिरनुषृत्तिश्च । 

तन्न चििरवसन्तयोः संधि्यथा--“बिवुदरे मयणं नदिंति वलो नो गन्धतिद्यायरा 
वेणीयो विरयं तिकिति न तदा अंग॑मि कुप्पासयं । जंबाला सुहु कुंकुमं मिवयणे विदंति 
डिद्मायरा संमत्ते शिशिरं विणिन्िय बला पत्तो वसंतस्य उ ॥° वसन्तस्य दैशवं तथा--"ग- 
भग्रन्थिषु वीरुधां ख॒मनसो मष्येङ्करं पटवारछायामात्रपरिग्रहः पिकव धूकण्ठोदरे पञ्चमः। 
किं च त्रीणि जगन्ति जिष्णुदिवसरदितर्मनोजन्मनो देवस्यापि चिरेप्षितं यदि भवेदभ्यास- 
वद्यं धनुः ॥° प्रोढियैथा--“संपिण्डीकृतजीणैजीरककणाश्रेणिश्ियः केशरान्संनद्धं परितो 
निरन्तरदल्द्रोणीनिवेदौचखिमिः । ्रीतभ्रान्तमधुव्रती चर्पितंस्तं च स्तिभीसंकटे गन्ध- 
भ्राह्यमबाह्यत्ति वरति कीडावने केतकम्‌ ॥' वषौसु भ्रीष्मलिङ्गानुवत्तियथा-- खं वस्ते 
कलविङ्ककण्ठमलिनं कादम्बिनीकम्बरं चच पारयतीव ददुरकुलं कोलादरेरन्मदम्‌ । 
गन्धं मुच्चति सिक्तलाजसटशं वर्षेण दग्धा स्थटी दुलक्षयोऽपि विभाव्यते कमलिनीहा- 
चेन भासां पतिः ॥` इदमन्यच ययथोक्तं कविसमयप्रसिद्धं तत्तथैव निबध्रीयात्‌ । अ- 
न्यथा तु प्रकृतिव्यययो नाम दोषः ॥ 


विभावानुभावयोः केयेन यत्र व्यक्तिभवति सा विमादानुमावद्केशग्यक्तिः। 

यथा--"परिहरति रतिं मतिं छनीते स्खरुतितरां परिवतेते च भूयः । इति बत 
विषमा दशा देहं परिभवति प्रसभं किमत्र कुर्मः ॥* अत्र रतिपरिदारादीनामनुभावा- 
दीनां करुणादावपि संभवात्कामिनीरूपो विभावो यलञप्रतिपायः । यथा च --ककपूरधूलि- 
धवलदयुतिदूरधौतदि्ण्डले शिशिररोचिषि तस यूनः । टीलाशिरोज्कनिवेराविरोषह्य- 
पिर््यक्तस्तनोन्न तिरभून्नयनावनौ सा ॥ अत्रोदीपनालम्बनरूपाः ङ्गारयोम्याभिमवा 
अचुमावा पयैवसखायिनः स्थिता इति कष्टकल्पना ॥ 

अतिप्रसङ्गेन व्यावणैनं पुनः पुनर्दिः । 

यथा बाङरामायणे उन्मत्तदशाननेऽङ(2) पुनः पुनश्वव्यैमाणो विप्रलम्भो रस उपभु- 
्तमाल्यवच वैरस्यमाकर्यति ॥ 

अकाण्डे विस्तरोऽकाण्डप्रथनम्‌ । 

यथा कपूरमज्ञयां ढमदोदददानादिव्यावणेनम्‌ ॥ 


असमयत्यागोऽकाण्डच्छेदः । 


६८ कव्यमाला । 


यथा वीरचरिते द्वितीयाद्के राघवभागैवयोः परमकाष्टाधिरूढे वीररसे कङ्णमोचनाय 
गच्छामीति रसान्तरेण रसच्छेदः ॥ 


अङ्गसयाप्रधानस्यातिविस्तरेण वणनमङ्गातिविसरः । 


यथा कादम्बर्या रूपविखासेद्यादिना महाविग्रलम्भवीजेऽप्युपक्षिपे तदजुपयोगिनीषु अ- 
टवीशबरेशाश्रमसुनिनगरीरपादिवणेनाखेतिम (१) प्रसङ्गाभिनिवेश्ाः । यथा च शिष्युपाल- 
वधे उत्कषप्तप्रतिद्रन्द्रिविजयबीजेन वीररसानुबन्धेऽपि प्रवर्तमाने,तदन्यङ्गाराङ्गभूततैवन- 
विहारपुष्पावचयजल्केलिमघुपानसुरतचन्द्रोदयादिगप्रभातादिवणंनायासल्यासक्तिः ॥ 


प्रधानस्याज्गिनोऽनुबन्धेऽङ्गयननुसंधानम्‌ । 
यथा रलन्नावल्यां चतुर्थेऽङ्के बाश्रव्यागमनेन सागरिकाया विस्मृतिः ॥ 


अनङ्गघय रसानुपकारकस्य वणेनमनङ्गाभिधानम्‌ । 


यथा कपूरमज्ञयौ नायिकया खामिना च वसन्तवर्णनमादलय वन्दिवर्णने तस्य राज्ञः 
म्ररोसनम्‌ ॥ 


इति महाकविश्रीवागभटविरचितायामलंकारतिखकाभिधानो (१) ङकारः ॥ 
नव्यानेकमहाप्रबन्धरचनाचातुयेविस्फू्जित- 
स्फारोदारयदश्यःप्रचारसततव्याकीणेविश्वत्रयः । 
श्रीमन्नेमिकुमारसूनुरखिलपरज्ञाख्च्‌ूडामणिः 
काव्यानामनुरासनं वरमिदं चक्रे कविवोग्भटः ॥ 


संस्कृतन्‌तन पुस्तकानि 


न्यायटीखावती । 


श्रीमद्रह्टभाचायविरचिता । 


वेशेषिकसिद्धान्तसारभूतोऽयमपू्वो न्यायरीलावतीग्रन्थः । अत्र वेरेषिकषिद्धान्ताः 
मण्डनं क्चिन्मतान्तरखण्डनं च संक्षिपताभियुक्तिभिः कृतमस्ि । अस्य॒ निबन्धः 
गभीरारथत्वेन दुङगैयत्वादेतदुपरि महानैयायिकैः श्रथग्बयाख्यात्रयं कतं श्रुत्रायं नैतद्‌ 
ध्यस्माभिरुपरन्धम्‌ । यदि तत्संग्राहका महाशया लोकोपकारप्रवणा वितरेयुुद्रयामस्त 
पुनसुद्रणावसरे । मुल्यं १२ आ., मागे. २अ 


काव्यारकारसंग्रहः। 
महामहोपाध्याय श्रीमदुद्धटप्रणीतः । 


श्रीमल्मतीदारेन्दुराजविरचितया काव्यारंकारसारलपुद्च्या समेतः 


, अयं म्रन्थोऽतीतसदखसंवत्सरोऽतिप्राचीनः वगे( प्रकरण षद्रूयुत आल्कारिकाण 
मतीव मनोविनोदास्पदो वरीव्विं । अत्र प्रतिपादिताः सै विषयाः सप्रमाणा रि 
तराश्च सन्तीयस्माभिः संसु प्रकाशितः. मूद्यं १० आ., मागे. २अ 


तच्तवप्रदीपिका-चित्सुखी । 


श्ीमचित्सुखाचारयसुनिविरचिता । परमहंसम्रलग्रूपभगवत्प्रणीतय 
नयनग्रसादिनीसमाख्यया व्याख्यया सहिता । 
श्रीमद्धगवत्यदैरद्ेतवेदान्तसिद्धान्तपूर्णं शारीरकमीमांसामाष्यमभाषि । तदाक 
द्विर्वा चीनैसत्थापितकुतकीन्धकारनिरसनक्षमं खण्डनं श्रीदधेमिश्ररकारि ! तद्प्यपृ 
ग्रतिवादिखण्डनायेदयखिल्वादि विप्रतिपत्तिं परिजिदीषंता चित्छुखमुनिना सवोशपूर्णोः 
तच्तवप्रकादिकानामा संदमोऽगरन्थि । अत्र चतुर्भिः परिच्छेदेः सव विषयाः स 
दाद्‌ निरूपिताः । मूट्यं ३ ख. मागे. ६३ 


निणयसागरयच्रालयाधिपतिः 
तुकाराम जावर्ज, | 
काठ्बादेवीरोड, सुब 


प्थ्४००४६९ 
हद एङुधेपप58 38.787 


?.^.5६ 00 4 ९२६८५०८६ 
(^२05 0२ 51125 7२0 11115 7? 


हरा ~ 0 रवा ।18 २५२५