Skip to main content

Full text of "Mahavyutpatti"

See other formats


म 


{१ 


न 


#ि १ 
व 


$ 


१५१११०१५ 


वथा 
न~~. 
१००9199 
+ 4.० 
क 1 न [क 


१००६१००५०५०००८०४०४ 


ग" 


5371-3, घ्व => -53 ए 731 ¬ व. - - 


{ स 


14 [॥* १ [171 


{त. 11. 7¶प्रप्2€878. 
5700 14131714 लाट, 7 #^34.71 ह 71814 5. 


५ 7070135 ६5 [ष्पद 


त. 7. प 00् 088. 


> 


५ ©+ प्राद्ाग्एएएश्ण", 1910. 


प्र८0त्र 4 (व ॐ ६0४96610 ८0875 ४ श्र ा्८4702८011 4144 षापं ^; 


प. ॥. [793०8 त ६, बा, एतााः6९]& ८5 | ॥, #, 0 00ढ ए (977९7662 


{ (8 घद्वकए6€7€06ए 072 ; प्र [ल ; 
॥. 1, (भोहडला्राः०8 ८ (8 घाव7९767- | 9०८८४ (, ४, उभकौ) 5८ -द्छप- 
=. ॐ 7, 110८, 28282 घ एप; प्रप्रा; 
1. [मिनद ए एणा; (1031 प का, इ (100 प्र. 


119५4 1 9. = 2 217. 50 


४ 


(~ प्ण्पश््ष्ठ 7 036ा0एवहटप्ा0 प्रा 70८६0प 4 
५ 4 7087, 1910 702. 


^ 


६8.16४ 


व्मव्कत्र वषप्ह८4 70700 (दक्र पभ, 
38९. 0]. 9 य 7 12. 


नमा गवत णावयमूनप तधागतापाव्द्त सम्यकसनुद्ाय ॥ 


बह: । ५ भणवान्‌। 


प्प्टपक्9प्0; 


1.4. 


॥ १॥ 


तघागतः । ३ प्रहन्‌। 8 तम्कसवबृदः। ५ वय्याचर्‌ णते- 


११ पलाय्य ना€९पतणाता, 


ग्रातपरनवः 
ग्रतक्रावचट्‌ः 
ग्रनिद्‌शनः 


५. घनएातिपते 


ननोवितोपरकपो । ३! 


ला पत7४: 
ग्राताप्रः 
ग्रतक्राः 
ग्रनिदणन 

धन तेपे 


नो । ३२ 


त्रिस्वन्धपघेशिकः। ८१ नित्ररः । ५६ मूघवंशः । ८८ प्रङ्िसः। ८८ गौतमः । 8 इता- 


कुकृलनन्द्‌नः?) 1 ८० प्रभुः । ८ 


1) 2. ¢} विशत्त 2); 1. विणा; 7 0) प्क €व]0६0त ६वा47 875 7९६ (व. -- 2) 2. ००- 


प्र४७६३ प ३5 €7]00६0#; 4) ॥ ९) नाः ~ 3) 0. ५) ००१४४६8, 0} ब्र -- 4) 7. प०प) 8४६४ 
प्र 8ब7, €700६07 2) ४ ए) नद्धन्दः; - 5) £. [नापः - 6) 7. उ पदु]प्रएव0 प ए03678्087680 
"तवः. 79८5, दवदत्रफतर पफहलालहकथफु त द प्रक्ीलह0४फु 16६८74४. -- 7 2. 0) इलीकु 


18.111. रतुकरलः -- 


रै 


वण्णमवमत्र 11111 न. 
६१८. 0८], 9 ग. 7 12 च । 
+ २ । अ 
# ध ५ ~~ ४ । 
प 
# च १ ५ 
=, ज्र 


कवटा पक्षि, ए ~. 


नमो क ४९ णावमनपे जे तघाणतापार्रते | £ (२।२)। क्‌ ~ 
नमा गवत पमु ताषाद्ट्त सम्पक्तबुदाय ॥ 


॥ १॥ 

बद्धः । ५ भणवान्‌। २ तथागतः । ३ घ्रन्‌। 8 सम्यकसेबुदः। ५ विष्वाचर्‌ णपे- 
पन्नः । ६ सुगतः । ० लोकवित्‌ । ए भ्रन॒त्तरः। १ पुरृषटृम्यतारधिः। ५० णाप्ता । ५५ 
जिनः । १२ लोकव्येष्ठः । ५३ तवत्तः । ९8 तापी । ११ देवातिदेवः । ५६ मरणः । ५७ 
घमस्वामी । १८ ङषभः। १६ नायकः । २० परिणायकः । २५ विनायकः । २२ म्रदयवा- 
ट । २३ शोदोद्‌निः। 28 दृशबलः। २५ माएनित्‌। २६ णाक्यपुगवः। २७ गोप्ता । २८ 
मक्ात्मा । २९ वित्रयी । ३० विभुः । ३ विष्वेतर्‌ः ") । ३२ सवधरमेएवरः । ३९ विरद । 8 
धोर्‌ः । ३५ गुणमागर्‌ः। ३६ शरणयः । ३ एणं ५। ३८ वादि सिंहः । ३ नरोत्तमः । 8० 
मारामिभूः । 8 घ्रप्रतिपुद्रलः। 8२ वात्तटोषः । 8३ रतविषः। 28 श्रनङ्गतनित्‌ । 8५ पड- 
भिज्ञः। 8६ भवात्तकृत्‌। 8० अ्रधकत्ता ४) 8८ सिदाधः। 8 शाक्या संरः। ५० वा्ः। ५५ 
वह्‌: । ५२ वीरः । ५३ शमिता । ५8 णात्तपापः। ५५ णोतीभूतः । ५६ शिवेतरः । ५७ 
निरन्दः4)। १८ निर्ममः। ५६ नेता। ६० निरवग्यः। ६५ निर्भषः०)। ६२ वोततृक्नः। £ 
निरादानः। ६8 विघ्रुतः। ६१ णमधनाकरः। ६६ ध्माकर्‌ः५)। ६७ णुचिः। ६ म्नुपमः । ६ 
त्रिकालज्ञाः। ८ वादी । ७५ जिदाषापदः। ७२ त्रिप्रातिका्वषेपन्नः। ७३ निर्मलः । ७४ 
त्रिस्वन्धपदेशिकः। ८५ नितररः । ५६ मृयवंशः। ८० प्रङ्गिसः। ८८ गीतमः। ८४ उता 
कुकृलनन्द्‌नः?) 1 ८० प्रमुः। ८ 


1) ?. ०) विशत्त; 0); [.. विषाः ; ?. ¢) प्क्ष ला [00 ६7 875 76६८2. -- 2) ‰. ००- 
प्र)४७६३ ३7 €7]00६0#; 4) ५ ?) नाः; -- 3) 0. ¢) ०70४8४६8, 0} ब्रप्र- -- 4) 7. प0प) ४४६४ 
प 37.2, 77001011 ८) ४ ए) निद्धन्द्ध; -- 5) 8. निणाधः -- 6) 1. ३३१९] प्रपव0 प 803८178 ्087९्0 
"तवः. 79६5, (वदत्त (पतललहकथषु त प्रकल्प 16६६८7४5, -- 7 १. 0) इलीकु°; 
४} पप] 98६9, 1; रलुकल ` - 


क 1 


2 २.९ - ८.8 त 


॥ २॥ 
वे्िचनः ५) । ९ घ्रत्तोभयः । २ घ्रमिताभः । ३ एलमेभवः। 8 श्रमोघसिद्धिः। ५ विष- 
ष्य । ६ शिवी । ७ विश्रमुक्‌ । ८ क्रकुच्छन्द्‌ः9। ९ कनकमुनिः। १० काष्यपः। ५९ शा- 
कामुनिः । ५२ टपकर्‌ः । ५३ पद्मनेत्र: । ५8 प्ररसितनेत्रः । ५१५ एल शिषी । ९६ मेघ- 
त्वरः । १७ सलीलगनगामो । १८ लोकामिललाषी । ५९ 
॥ ३ ॥ 
समत्तप्रमा बुदभूमिः। ५ 
06.41. 
णोलघ्कन्धः। ५ पमाधिस्कानधः। २ प्रज्ञाप्वान्धः। ३ विमुक्तिस्कन्धः। 8 विमुक्ति 
ज्ञानदणनत्कन्यः। ५ धर्मघातुविणुद्टिः । ६ 
॥ ५॥ 
्रटर्णत्ताने । ५ तमतान्नाने । २ कृत्यानष्ठानक्ञाने । ३ प्रत्यवे्तणान्ञाने । 8 


॥ ६ ॥ 
धर्मकायः । ५ सेभोगकापः। २ निमाणकाषः। ३ 
| ॥ ७ ॥ 
त्थानात््ानज्ञानबलं । ५ कर्मविपाकन्ञानबले । २ नानाधिमुक्तिज्ञानबले 9।३ ना- 
नाधातुज्ञानबलं । 8 इन्दरियपल्तपरज्ञानत्रलं । ५ सरवत्रगामनी प्रतिफज्ञानबले “ । ६ तर्व- 
ध्यानविमोत्तपमाधितमापत्तिपेक्के णव्यवदानव्युत्यानन्ञानबलं । ७ पर्वनिवातानुप्मृतिन्ञा- 
नवलं । ८ च्युत्युपपत्निज्ञानबलं । ९ म्राघ्ठवत्तयज्ञानबलं । ५0 
॥ ह ॥ 
पर्वघधनामिपेबोधिवेणारष्ये । ५ पवीघवत्तपक्ञानवेशारस्े । २ स्रत्तरापिकध्ीनन्यधा- 
लनिितव्याकरणवेणार्‌षे । ३ सवतपद्‌ धिगमाप नैषाणिकप्रतिपत्तथालवैणारस्चे । 8 
1) 1,. वि¶ार - 2 7. शपः क्र नुत्मुन्द्‌ः ४ उपा 7०; 8. °त्सन्द्‌ः - 3) 1. नावा- 


वि - 4 8. श्रापिनी. - णकाः प्रकत, ला)01ः0} : °प्रतिषन्ध० णभ. ° परतज्ञा० एग, 
४4 
ए. 0) ४ ४). - 


९.९ ~ १०.२८ 3 
॥ ; ॥ 


नात्ति तथागतस्य स्वलितं । ९ नास्ति वितं । २ नास्ति मुषितप्मृतिता । ३ ना- 
त्त्यतमाङितिचित्ते । 8 नात्ति नानावसेत्ता। ५ नाप्त्यप्रतिषेल्यायोपेत्ता । ६ नास्ति 
कन्दस्य कानिः। ७ नास्ति वर्यस्य कानिः। ८ नास्ति स्मृतेकानिः। ९ नास्ति समाधेर- 
निः। १० नास्ति प्रज्ञाया कानिः\) । ९१ नास्ति विमुक्तेकानिः। ९९ सर्वकायकरम ज्ञान- 
परवगमं ज्ञानानुपरिवतिं । १३ सर्ववाक्तमं ज्ञानपूर्वं ज्ञानानुपरिवर्ति । १४ सर्वमनस्वार्म 
ज्ञानपूवमे ज्ञानानुपरिवर्ति । ९१ प्रतीते ऽघन्यमङ्गमप्रतिरतं ज्ञानदाने प्रवर्तते । १६ 
श्नागतेऽन्यतङ्गमप्रातरतं ज्ञानदृरणनं प्रवत ते । ९७ प्रत्युत्यत्रेश्न्यपङ्गमप्रतिकतं ज्ञा- 
नदीनं प्रतते । १८ 

॥ १७॥ 

नित्तत्मानः सवधमाः तचा नेरातम्ये नाधिमुच्यत्त । म्रतस्तधागतस्य मचचेषु मद्धाक- 
हणोत्पग्बते । ९ नःसचाः सर्वधमीः। २ निन्नो वाः सर्वधर्माः । ३ निष्पुद्रलाः सर्वधर्माः । 8 
ख्रभावाः वधाः 2)। १ श्रनिकेताः सर्वधर्माः । £ ब्रनालयाः सर्वधर्माः । ७ श्रममाः सर्वध- 
माः । ए श्स्वामिकाः सर्वधर्माः ४) । ९ श्रवस्तुकाः सर्वधर्माः । ९८ ब्रत्नाताः सर्वधर्माः । ९५ 
खरच्युता घ्रनुत्यन्नाः नर्वधर्माः । ९२ ब्रतेक्िष्टाः नवधरमाः। ९६ विगतरागाः तवधर्माः । ९४ 
विगतदेषाः नर्वधमाः । ११५ विगतमोद्हाः सर्वधर्माः । ५६ भ्रनागतिकाः सर्वधर्माः । १७ ब्रग- 
तिकाः सवंधर्माः । १८ शनमिनंस्काराः सर्वधर्माः । ९ म्रप्रयन्चाः सर्वधर्माः । २८ प्रन्याः 
नर्वधमाः । २९ श्रनिमित्ताः तवधरमाः। २९ घ्रप्रणिदिताः सर्वधर्माः । २३ ब्रन्योन्यविवादृमं- 
गृदोतो वतापं लोकमेनिवेशो व्यापाद खिलदेषप्र तिपत्न इति मंपषयन्‌ । २8 विपर्यासमं- 
प्रयुक्तो वतायं लोकरमोनिवेशो विषममागप्रयात 9 उत्पथघमा्गस्य्ायो । २५ लुब्धो लोभा- 
भिभूतो वतावं लोकमेनिवेणो ऽतप्तः परवित्तापदाहो । २६ घनधान्वगृद्पुत्रभापातल्लादासा 
वतेमे नचा श्रना नारसंक्ञिनः । २७ विषमानोवा वतेम न्वा ्रन्योन्यपरिवज्चनोप- 
स्थिताः ० । २८ श्रतृप्ता वतमे नच्रा लानमत्कारष्लोकोपचरितास्तृप्ता स्म इति प्रतित्ना- 

1) 2. ०) ४ 0) °याद्छा- - 9 8. निप्रकताः० - 3 1. ब्रघ्रामिर -- 4) ए» 7, ४५. ष्ट) 
०००7४७६४ 9४. व्टुघ्० -- 5) 2. प्रगाढा ००7, लवतत; 282 रकण प्ल्र्रः प्र 


प्रातः, प्रपातः - 6) °) 7. °पाद्वञ्चा०, ४ "्पपज्ञ>; 8. '्वञ्चनावर. 


4 १०. - १५.९ 


नते। ९९ नित्यामिरता वतेमे सता एकात्ताक्ति ्टडःवभातन " गृद्धावाते। ३८ कारणोपगाः 
पुनः सर्वधा विहपनप्रत्युपस्थानलत्तणाः । ३१ इद पनरयनमङ्गज्ञानमुत्तुग्य विशिष्टपर्‌- 
निवीगार्ध ?) तल्ला कोनयानं व्रार्थत्ते यदिदं ्रावकप्रत्येकवद्यानं तेभ्य उदमतिं श. 
चयिष्यामोति विर्‌ बहक्ञानाध्यालम्बनतयि 9 इति तथागतस्य तेषु % माक हणोत्य- 
खते। २९ 
॥ ५५ ॥ 
शु्रूषमाणेषु तमचत्तता । ९ श्रणुधरूषमाणेषु तमचित्तता । २ शुप्रूषमाणाशुश्रूषमाणेषु 
समचित्तता । ३ | 
॥ ५२ ॥ 
परिशुकायममुदाचारृस्तघागतः । १ नास्ति तघागततल्यापरिशुद्कावसमुदाचारता। २ 
परिण॒डधवाकममुराचारस्तथागतः । ३ नास्ति तथागतस्यापरिणुडकाकममुरचाहृता । 8 
परिणुदमनःसमुदाचार्‌ स्तघागतः । ५ नास्ति तथागतस्यापरिणुडमनःसमुदाचाहता । 6 
परिशुन्नीवस्तथागतः। ७ नाप्ति तथागतस्यापरिशुद्नीवता । ठ 


॥ ५२ ॥ 
घरमप्रतिमेवित्‌ । ९ ब्र्धप्रतिसंवित्‌ । २ निङ्‌ाक्तप्रतिसंवित्‌ । ३ प्रतिभानप्रतित- 
वित्‌। 8 
॥ ५६ ॥ 
दिव्यं चतुः ९ दिव्यं श्रोत्र । ९ पर्‌ चितत्नानं । ३ चेतःपयायन्ञानं »। 8 पूर्वनिवाता- 
नस्मृतिज्ञाने । ५ कड्िविधिज्ञानं । £ प्राघ्तवत्तपन्ञाने । ८ 


॥ ५१५ ॥ 


यथा ममादिते चित्त स्वीय म्रातने ऽत्तरितः ५ । १ विक्ायसाभयुदरम्य चतुविधमीवा- 


1) 7.) ग्रकात्तक्कि°; ?) एकात्ता° -- 2) ए. ४) प्रणा नो ता खोनपला ४ 75- 
799 प ९}: गाते -- 3) ण्ण #४५४ ४. उप्यालम्बर ४४ 7. ९) षठ) -- 4) ए.) ष 
¢) वेषु -- 5) 7. उषशृषष?7०. -- 6) 7. ०) चित्तस्विपे, ४) चित्तस्वीयः; 8. चिततेस्वयम०.- 


~ 


११.२ - १७.२१ 4, 


पधं')कल्पयातिः।२उपरिमः कायः प्र्ल ति। ३ श्रध: कावाच्छोतला वारिधाराः व्वन्दत्त।६ 
घनेकविधनमद्धिविषयं प्रत्यनुभवति । ५ एको भूवा बद्धा भवति । ६ बङ्धा भूता एको 
भवति । ७ श्राविभवति तिरोभावमपि प्रत्यनुभवति । ८ तिर्‌ःकुयं तिर्‌ःप्राकारं । ई पव- 
तनप्यनन्नमानो °) गच्छति । ९० श्राकाणे विक्रमते तम्या पत्ती णकनिः। ११ पृथिव्यान्‌- 
न्मन्नननिमन्ननं ^ करोति तय्यघापि नामोट्के । १२ उदट्केऽप्यमिष्वमानो गच्छति तव- 
यापि नान मकापधिव्यां । १३ धूमापत्यपि प्रनलत्यपि तथापि नाम नकानयिस्क- 
न्धः । १8 स्वकायादपि मकावारिधारा उत्सुन्नति ° तय्चघापि नान नकम: । ११५ वा- 
भिवारिधाराभिर्ये त्रिनादघ्रनकानार्घ्रो लोकधातरादीप्तः प्रदीप्तः संप्र्लितोऽपिना 
एकन्वलोमूतो °) निवीप्यते । १६ इमातपि चन्द्रमूा एवेनकष्िक एवेमकानभावा एवेम- 
ङौननस्कौ पाणिना परामृषति ?) परिमा्नयति। १७ वावद्रल्ललोकराट पि नच्चां ) कायेन वे 
वर्तयति । १८ नाकारं सोदेणं सनिदानं पृ्निवानमनुस्मरति ?) स्म । त्ातिस्मरः । श्रमु 
त्राङमाममेवेनामा । एवंन्नातिः । एवंगोत्रः । एवमाद्ारः । एृवंमुवडःप्रातमेवेदी । एवं 
चिर स्थितिकः। एवमायुष्पवत्तः । ततश्युतो ऽमुत्रोपपन्नः। ततश्युत इदाप्युपपन्रः । ५९ 


॥ ५६ ॥ 


तिङा [कद ~~ =^ ^~ ~ (` 
ङद्धिप्रा । ९ ब्रादरेणनाप्रातिद्धाय । २ श्रनशामनीप्रातिद्ाय । ३ 


॥ १५७ ॥ 


उक्ञीषणिरस्कता । १ प्रद्निणावतकरेणः । २ नमललाटः । ३ ऊणाकेणः । 8 श्रभि- 
नोलनेत्रगापत््ना । ५ चलापिशद त्तः । ६ नमदत्तः। ७ श्रविरलदत्तः। ८ मुणक्रदत्तः। $ 
इमएमसारता । १० सिद्द्नः । ११ प्रनूततनुनिद्धः। १९ व्र्मस्वरः। १३ मुनेवृत्तस्कन्धः। 48 
स्नोत्द्‌ः । ९५ चितात्तरांनः । १६ मृत्मनवगच्छविः । १७ स्यितानवनतप्रलम्बवाञ्- 
ता । १८ निंपूवाधकरायः । १९ न्यम्रोधपहिमिएडलः। २० दकैकरम प्रः निणावतः । २५ 


1) २. °) श्मास्वापधं - 2) 2. ?). 8. कत््ययत्ति - >) ?. ०) °सङ्कमानो -- 4) ए. ०) 
9 2) “न्त्नानः ~ 5) 2.2) घ) नब्ति -- 68) २, ८} “भूताः £, परि? - 7) ९.) प्?); 
8. वं - 8) ए. ०) °सान॒स्म ४) °सानत्महात्तिप्म - 


6 ५७ ५ २२ --५ (8 ४ ए१ 


उर्घगोमः। २२ कोशगतवप्तिगुखः। २३ तुवर््ितोर्‌ः । २8 उच्डङ्गपादः। २५ मृडतङ्‌- 
द्धस्तपादतलः। २६ नालावनडद्हस्तपाद्‌ः । २७ दोधाङ्लिः । २८ चक्राङ्कितदत्तपाद्‌- 
तलः। २९ सप्रतिष्ठितपा; । ॐ० घ्रायतपाट्‌पार््िः । २ देणेयत्ङ्कः । ३२ 


॥ ५६ ॥ 


ग्रातमरनवः। ९ छ्िग्धनवः। २ तुङ्गनलः । ३ वृत्ताङ्लिः। 8 चिताङ्कलिः। ५ ख्ननुपू 
वीङ्लिः। ६ निगरूढशिरः । ७ नियन्थिशिरः '। । ८ गरढगुल्फः । ९ श्रविषमयाद्‌ः । १० 
सिंविक्रात्तगामो । ९१५ नागविक्रात्तगामो । १२ देतविक्रा्तगामो । १६ वृषभविक्रात्त- 
गामो । ९8 प्रलिणाव्तगामो । ५५ चाह्गामो । १६ प्रवक्रगामो । १७ वृत्तगात्रः । १८ 
मृष्टगा्नः। १९ खनपृलगात्नः । २० णुचिगात्रः । २५ मृहगात्रः । २२ विशुद्गात्नः। २३ परि 
पूव्यज्ञनः। २8 पृथुचाहेमण्डलगात्रः । २५ ममक्रमः २। २६ सुकरुमारगाच्रः । २७ श्रटोन- 
गात्रः । २८ उत्मद्गाच्रः। २९ मु्ंदतगात्रः। ॐ पुविभक्ताङ्प्रत्यङ्गः। २९ वितिमिर्‌वि- 
शुदधालोकः। ३२ वृत्तकृिः 9। ३३ मृ्टकुिः। ॐ खरमुयकुलिः। २१ ्तामोटरः । ३६ गम्भो- 
रनाभिः। २७ प्रदृत्तिणाव्तनाभिः । ३८ सनत प्रात्तादिकः। २९ शचिषमाचाहः । 8० व्यपग- 
ततिलकालकगाच्नः । 8९ तूलपदृशमुकरमारपाणिः । 8२ स्िग्धपाणिलेखः। 8३ गम्भीर्‌- 
पाणिलेवः । 88 ब्रापतपाणिलेवः । 8५ नात्यापतवद्‌ नः । 8६ विम्बप्रतिविम्बदएन- 
वद्नः। 8 मृड निद्धः। 8 तनुत्तिद्धः। 8९ रक्षति द्धः । ५० गनगलितनमूतघोषः। ५९ 
मधुह्वाह्मज्ञस्वरः । ५२ वृत्तदे ष्टः । ५३ तीणः । ५8 णुक्तादंष्टः। ५५ समदृष्टः । १६ 
्रनपूरवदं टः । ५७ तुङ्गनापः । ५८ शुचिनापः । ५९ विशुहधनेत्रः । ६० विशालनेत्रः । ६९ 
चितपत्मः। ६२ सितातितकमलदल तकलनयनः। ६३ भ्रातरः । 8 अह्णः । ६५ सम- 
तेमूः। ६६ छ्िण्यभः । ६७ पोनायतकर्णः । हैट तमकर्णः । ६९ अ्रनुपतकर्णेन्दरिः । ० 
मुपरिणतललाटः। ८९ पृधूललाटः। ७२ सुपरिपणोत्तमाङ्गः। ७३ धमरसदृशकेणः। 8 चि- 
तकेणः। ५ श्तेणकेशः। ८६ श्रपेलुलितकेशः + । ८७ खपर्‌षकेशः । ७८ सुर्‌भिकेशः। ५९ 
प्रोवत्पस्वत्तिकनन्ख्ावतललितपाणिपाद्‌ः । ८० वधमानः। ८९ 


1) . ०) निप्रस्यिर; ) निम्रास्थि -- 2) 1. ५) क्रामः -- 3) . ण्णफृक्छई8 ७५. वृत्त 
-- 4) ?. पणा) 9818 8४. द) प्रतल्लाउतः; ४) प्रसेललनितः क 


१९.१७१ 7 
॥ ५६ ॥ 

सावशुदवुडः । १ प्रहयसमुदाचार्‌ः । २ स्रलत्तणघनपहलयणः । ३ बद विकारेण चि. 
करणो \) । 8 सवबृदसमताप्राप्तः। ५ घननावरणगतिगतः। ६ भ्रप्रत्युदावरत्यधर्मः। ७ प्रते 
कायगोचर्‌ः । ए प्रचित््यव्यवस्यानः । $ व्यघरस्मतानिवातः । १० सवलोकधातुप्रतृत- 
कायः ५) । १९ सवधर्मनिःसंशपनज्ञानः । ९२ सवचयाप्तमन्वागतवद्धिः । १६ निष्काङ्ञो धर्म्ा- 
नैः । ९8 खविकल्तशरो रः । १५ सर्ववोधिपच्ंप्रतोच्छ्तज्ञानः। १६ श्रयवुदधविद्ा- 
एपदमपारनिप्राप्तः । १७ ब्रपेमित्रतधागतविनोततज्ञाननिषएठागतः । १८ ग्रनत्तमध्यवदभूमि- 
समताधिगतः। ९९ घ्मधातुपरनः। © घ्राकाणधातुपयवपानः। २१ ग्रपहत्तकोटिनिष्टः। २२ 
निष्यन्दः स्त तथागतः पुएानां । २३ घ्रविप्रणाणः कुशलमूलानां । २९) ब्रलेकतः तात्या । २५ 
श्रागनः 9 पुएयनिधानानां । २६ चित्रितोऽनव्यज्जनः। २७ कमानतो लः । २८ प्रतिद्रमो 
गोचरेण । २९ श्रप्रातिन्रूलो एनेन । ॐ ब्रमिरतिः शद्ाधिमुक्तानां । ३१ श्रनमिभूतः प्रज्ञ 
पा । ३२ नवमदृनोपा बलेः*।। ३३ णास्ता तवतचानां । ३8 पिता बोधितचानां। ३५ रान्ना 
श्राययुद्रलानां । ॐ साथवाह म्रादिकर्मिकाणां । ८ ्रप्रेयो ज्ञानेन । ऽ ग्रनत्तः प्रतिभा- 
नेन । ३९ विशुद्धः स्वरेण । 2 भ्रात्वाट्नोयो घोषेण । 8१ स्रतेचनकर त्रेण । 2 श्रप्रति- 
समः कायन । 8३ ्रलिप्तः कामिः । 88 प्रनूपलिप्नो कैः । ४५ प्रनेतृ श्राद्ष्यैः । 8६ वि- 
प्रमुक्तः स्कन्धेभ्यः । 8 विमंप्रयक्तो > धातुभिः । ए मवत रापः । 8९ प्रचि 
मन्ये: । ५० विमुक्तः परिदचिः । ५९ परिुक्तस्तृक्तपा । ५२ ्रोधाइततोर्णः। ५३ परपर 
ज्ञानेन । ५8 प्रतिष्टितोऽतोतानागतप्रत्युत्पत्रानां बुद्धानां भगवतां जनि :। । ५१ ब्रप्रति. 
छतो निवीणे । ५६ स्थितो मूतवो्यां । ५७ स्थितः सर्वनच्चालोकनोयायां भूतौ । १८ 
घ्नत्तशिष्यगणतुविनीतः। ५; सवप्ाणयमविधिन्नाः। ६2 प्रनामोगवदकार्याप्रतिप्रघ्न- 

न्धः। ९१ मुक्ता नुक्तपारवारः। ६२ पाएगतः। ६३ स्यलगतः। ६2 तीर्णः४। ६५ ताकः। 
शराञ्चत्तः । ८ ग्रात्रयः । € भित्नन्केणः। ६९ वाद्टितिपापधर्मः। ८८ वेदकः °) । ८१ विनी- 
बहणः । ८२ विप्रनन्नमनाः । ८३ पडङ्गममन्वागतः। ८8 ब्रननृहिधविरोधविप्रमुक्तः । ७५ 


1) 7. ४) प९प098६३ "हर्‌; 1. "काः - 2) २. ४) ण०ण)9४1:8 प्रभूत “प्रमत - 
- 3) २. षन द०६०) श्रलपः -- 4) 2 ०08४8६2 प्३ब्र (00६0 8४, °प्रृद्ध2 
) 8. 1. विप्तवक्ता -- 6) २. ४) ००9४७६० ए, टदै; -- 7) 0. ए. ज्ञाननः; २. ०नृं - 5) 
11 लोल -- 9) 2. 9) प्रगा28६8 ए, भट्कः - 


8 १९.५६ -- २९.५ 


प्रणतप्रत्यकसत्यः ") । ८६ सनुत्सृष्टेषणः । ८७ एकाएृतः । ७८ स्मृतिदेवारिकेषन्नः । ७९ 
चतुराघ्रयणाः 2) । ८० पथवतिताधः । ८९ भावितात्मा । ८९ ब्रपगतशाषापन्चपलाशप्रपा- 
िकालकपल्गुः । ८३ ब्रनाविलपैकल्पः »। ८8 प्रघलन्धकायपेस्कार्‌ः । ८१ खप्रनाणगत- 
बुमाात्म्यः । ८६ घ्रप्रतिष्टाध्यानवतनी । ८७ कालप्रात्तो बुदोत्पाट्‌ः । ठठ मार्गपरि- 
णायकः। ठ मार्गज्ञाः । {० मा्गवित्‌। ९५ मागदेएिकः। ९२ मभाण्यायी । ९ 


॥ २0 ॥ 


छ्िग्धा #। ९ मृद्का । २ मनोज्ञा। ३ मनोरमा । 8 शृद्ठा। ५ विमला । £ प्रभास्वश1 ७ 
चल्युः । ह प्रवणोया । $ प्रनेला । १० कला २)। ५९ विनीता । १९ श्रकर्कशा । १३ श्रपह्‌- 
घा । ९8 पुविनोता । ९१ वार्णतुवा । १६ कायप्रङ्छाद्‌ नकर । १७ चित्तोदित्यकषी %) । ९ट 
दहट्यसेतुष्टिको । ९९ प्र तिमुखनननौ । २० निष्परि खहा । २१ प्राज्ञेषा )। २९ विज्ञेया । २३ 
विस्पष्टा । २8 प्रेमणोया । २१५ ब्रभिनन्दनीया । २६ ब्रान्ञापनीया । २७ विज्ञापनोषा । २ 
यक्ता । २९ तद्धिता । ॐ पुनहक्तदोषनन्ा । ३९ शसिदप्वरवेगा । ३२ नागस्वरणब्दा । ३३ 
मेघस्वरचोषः । ॐ नगेन्दरङृता । ३५ गन्धर्वसेगो तिघोषा । ३६ कलविङ्कस्वर हता । 
ब्र्लस्वर्‌ हतार विता । उ तीवनीवकस्वर्‌ तार विता । ३१ दैवेन्रमधुरनिर्घोषा। 8० इन्ड- 
भित्वरा । 8१ म्नन्॒तता । 8२ श्रनवनता। 8३ सर्वशव्दानुप्रविष्टा । 88 श्रपणन्द्विगता। 8१५ 
श्रविकला । 8६ म्रलोना । 8 श्रदौीना । 8८ प्रमुदिता । 8९ प्रषृता । ५७ पिला । ५९ 
तरिता । ५९ ललिता । १३ प्वस्वरपूरणी । ५8 सर्वन्द्रिपसेतोषणी । ११ भ्रानन्दिता। ५६ 
श्रचच्चला । ५७ श्रचपला ! ५८ तर्वपर्षद्‌नुर्‌विता । ५१ नवाकारवरोषेता । € 


॥ २१ ॥ 


णृरेगमो नाम तमाधिः। १ रलमुदरो नाम समाधिः । २ सुचन्द्रो नाम समाधिः। ३ सिः 
विक्रीडितो नाम तमाधिः । 8 चन्द्रधतरकरेतुनाम समाधिः । ५ सर्वधरमेद्रतो नाम समा- 


1) 7. ¢) ण ¢) व्रपात्तप्रत्यकर; $. प्रणुत -- 2) 7. “) ५ ?) शछछरपाणाः - 3) २. °) खन्‌- 
विल -- 4) 2. पुप्प; तित्तोदिल्यकरे ; 1५. पा. चित्तोषित्याकारि -- 8) 7. 
४) प्रता] १४8: काला -- 6) ४.४) गद्त्त्य -- 7) 1. 0) 7०1६४ उष. द) खरज्ञेः +> 


९.६ - ७९ ५ 


धिः 1 ६ सर्वधर्ममुदो नाम समाधिः । ७ विलोकितमूरधो नाम समाधिः । ए धर्मधातुनिपतो 
नाम समाधिः । ‰ निवतधननकेतुनीम समाधिः । ९० वन्नो ') नाम समाधिः । ११ पर्वधर्प्रते- 
शमदो नान नमाधिः। ९२ नमाधिरनामप्रातिश्ठितो नाम समाधिः । १३ एष्िप्रमुक्तो नाम 
माधि: । १8 बलब्युक्तो नाम समाधिः । ९५ समुद्रतो नाम समाधिः । १६ निरक्तिनिवत- 
प्रवणो नाम समाधिः । ९७ सधिवचनप्रवेशो नाम समाधिः। ५८ दि ग्विललोकितो नाम समा- 
धिः। ९९ श्राधारृणनुदरो नाम समाधिः । २० श्ेप्रमोषो नान प्नाधिः। २५ मवधरममम- 
वमरणसागरमुदरो नाम समाधिः । २२ श्राकाणत्फा णो नाम समाधिः । २३ वज्मणएडलो नाम 
तमाधिः । २8 घनाप्रतरेयूरो नान प्नाधिः। २१ इन््रकेतुनाम समाधिः । २६ घ्लोतोऽनुगतो 
नाम समाधिः । २७ धिरविनरम्मितो नाम समाधिः । २८ व्यत्यत्तो नाम समाधिः । २९ 
हणेनक्छो नाम समाधिः । ३ॐ० वैरोचनो नाम समाधिः । ३९ श्रनिमिषो नाम समाधिः । ३९ 
श्रनिकेतस्थितो नाम तमाधिः। ॐ3 निध्ित्तो नाम तमाधिः। ॐ विमलघ्रदोपो नाम पमा- 
धिः। ३५ श्रनत्तप्रभो नाम समाधिः । ३६ प्रभाक्रहे नान समाधिः । ३७ णुडमारो नाम समा- 
धिः । ३ विमल प्रभो नाम समाधिः। ३९ रतिकरो नाम समाधिः । 8० विच्युतप्रदोपो नाम 
तमाधिः। 8१ म्र्तयो नाम समाधिः। 8 श्रनेयो नाम समाधिः । 8३ तेननोवती नाम पमा- 
धिः 1 8 क्तयापगतो नाम पमाधिः। 8५ चन्द्रविमलो नाम समाधिः । 8६ मूर्प्रदोपो नाम 
समाधिः। 8 श्रविवर्तो नाम समाधिः । 8 म्रनिच्यो नाम समाधिः । 8 प्रज्ञाप्रदपो नाम 
पमाधिः। ५० शुदप्रतिभातो » नाम समाधिः। ५१ श्रालोकरकरो नाम पमाधिः। ५२ का- 
हकारो नान समाधिः । ५३ ज्ञानकेतुनान समाधिः । ५९ वन्नोपमो नाम समाधिः। ५१ 
चित्तत्थितिनीम + समाधिः । ५६ पमत्तालोको नाम समाधिः । ५७ सुप्रतिष्ठितो नाम 
तमाधिः। ५८ रलकोध्निम समाधिः । ५६ वधर्ममुदरो नान समाधिः । ६० सर्वधर्मतमता 
नाम समाधिः ६१ रतिन्नद्धो नाम समाधिः। ६९ घममाद्रतो नाम समाधिः । ६३ विकिर 
नाम समाधिः । 28 सवधर्मः प्रमेदो नाम तमाधिः। ६१ पमात्तावकारनो नाम नमाधिः। ६६ 
पर्तरापगतो नान नमाधिः। ६७ श्रार्‌म्बणच्छ्दनो 9 नाम समाधिः । द ्रप्रकते नाम तमा- 
धिः । £& श्रविकाो नाम समाधिः । ८० नामनियतप्रवेणो नाम समाधिः । ८९ ग्रनिकेत- 

1) 8. वन्नोपमो° ~ 2) ए. ४); 1, प्रगः४ः ब्राघधाह्‌ -- 2) 7. १) ००४०४: शुद्धः 


- 4) प०ण]०७६४: "स्थितो -- 8) ए. ०) वेटृमो ` ४) म्रलैवक््दनोमो; 1.. ्रलम्बनक्छटृननान 
1 # 


10 २९.५२ - २२.१२ 


चारो नाम तमाधिः। ७२ तिमिरापगतो नाम समाधिः। ५३ चारिज्िवती नाम समाधिः। ८8 
प्रचल ५) नान समाधिः । ७५ विषधतीर्णो नाम समाधिः। ०६ सर्वगुणरसंचयगतो नाम तमा- 
धिः । ७७ स्थितनिशित्तो नान समाधिः । ७८ शुमयुष्पितणुदधिनाम समाधिः । ७९ घनत्तप्र- 
तिभानो नाम तमाधिः। ८० बोध्यङ्कवती नाम समाधिः। ८९ ब्रततमप्तमो नाम समाधिः। ८२ 
पर्वधरमातिक्रमणो नाम समाधिः। ८३ परिच्करो नाम समाधिः। ८४ विमतिविकिरणो 
नाम समाधिः। ८१ निरृधिष्टानो नाम समाधिः । एद एकव्युद्धो नाम समाधिः। ८७ घ्रा- 
वारमिनिन्ासो नाम समाधिः । ए एकाकाल् नाम समाधिः। ८९ श्राकरादानपक्रारो % 
नाम समाधिः । १० तैर्वेधिकरपर्वभवतमोपगतो नाम पमाधिः । १९ संकेतरत प्रवेशो नाम 
ममाधिः। ९२ निर्घोषात्तर्‌ विमुक्तो नाम समाधिः । ३ त्ूलनोल्को नाम समाधिः। ९8 लन- 
पपदणोधनो नाम समाधिः। ९५ श्रनमिलन्नितो नाम समाधिः। ९६ स्रवाकाएवरपेतो नाम 
समाधिः । १० प्रतवकरएडो नाम समाधिः । $ए घारणीमतिनाम समाधिः । १६ सम्यक्त- 
मिध्या्तर्वसेप्रतनो नाम तनापिः। ९०० सर्वरोधविरोधसंप्रश्मनो 9 नाम समाधिः । १८९ 
मर्वेमुलडःलनिरमिनन्दी नाम समाधिः । १०२ घ्रनुरोधाप्रतिरोधो नाम समाधिः । १०३ 
विमलप्रभो नाम समाधिः । १०४ सारवती नाम समाधिः । १०५ परपूर्णचन्द्रविमलप्रभो 
नाम समाधिः । १०६ विद्युत्प्रभो नाम समाधिः । ९०७ मद्ाव्युद्धो नाम समाधिः । ९७८ 
तवाकारृप्रभाकरो नाम समाधिः। १०९ समाधित्तमता नाम समाधिः । ९९० ररबोविरनो- 
नयुक्तो नाम समाधिः । ९९१ श्ररणसमवपरणो नाम समाधिः । ९९९ शरएपणसवसमव- 
पणो नान समाधिः । ११३ श्रनिलम्भनिकरेतनिर्‌तो + नाम समाधिः । १९8 तधतात्यित- 
निित्तो नाम पमाधिः। १११५ कापकलिपंप्रमधनो नाम पमाधिः। ९१६ वाक्रलिविधंषन- 
गगनकल्पो > नाम समाधिः । ११७ घ्राकाणापङ्गविमुक्तिनिहपलेपो नाम समाधिः । १९८ 


॥ २२ ॥ 
बाधिपच्ः। ९ मद्हाप्चः। २ घोमां । ३ उत्तमग्युतिः। 8 न्निनपुत्रः। ५ निनाधाह्‌ः । ६ 
विन्नेता । ७ निनाङ्कृए्‌ः । ए विक्रात्तः। ९ परमाय । १७ पाधवाद्ः । ९९ मद्धायणाः । १२ 


1)7. ० प्रबला -- 2) 7.7. ~ 7. ५ ठकार ¢) ्रकारानवर - ॐ 1, °्िरोध 
- 4) 7. ए. -- 1. °निक्ररतो -- 5) 1. वाक्तु लि° - 


२२.१३ - २२.८६ 11 


कपालः । १६३ मकापुएवः । 8 ररः । १५ धार्मिकः । ५६ तरिनोरेसः । १७ घमतो नि- 
गतः) । १८ मुखतो नातः । ९९ 
॥ २२ ॥ 

श्वलोकिते ररः । ९ मेत्रेयः। २ प्राकाणगभः । ३ समत्तमद्रः । 8 वञ्चपाणिः । ५ मज्ञ- 
प्रोकमारभूतः । ६ स्वणीवर्‌ विष्कम्भो २)। ७ तितिगभः। ए मकास्यामप्राप्तः ।  २ल- 
केतुः । \० रलपाणिः । १९ रल्मुद्रारप्तः । १९ एल्मुकुटः । १३ ए ल्चूटः ५ । ५8 एल- 
कटः ५।९१५ एलाकर्‌ः । १६ एल शवर्‌ः । १७ ए तरधन्नः । १८ वज्जगभैः । ९९ मुवागरभः। २७ 
एलगभः। २१ ग्रीगनः। २२ णभगभः। २३णुभविमलगभः। २8 तथागतगभः। २१ ज्ञानगर्भः। २६ 
मूवगमः। २७ समाधिगभः। २८ पक्मणभः। २९ विमुक्तिचन्द्रः। ३० समत्तनत्रः। २१ पद्मनेत्र: ३ 
विमलनेत्नः। ३३ विशालने्नः। ॐ समत्तर्वापथः ३।३५ समत्तप्रातादिकः१।। ३६ समत्तचारि- 
ज्रमतिः। ३७ त्यमतिः । ॐ पिं विक्रो डितः। ३९ मद्धाघोपस्वर्‌र ना ? । 8० सिंद्नादना- 
दो । 8१ गम्भोएवोषस्वर्‌नादितः । 8२ श्रनपलिप्तः । 8३ सर्वमलापगत ¦ । 88 चन्टरप्रभः। 8१ 
मृचप्रभः । 8६ ज्ञानप्रभ; । 8 भ्रपालः । 8८ मेहृशिवरधरः कमारमतः९।। 8९ वह्नामतिः 
कुमापभूतः । ५७ सुमतिः कमाएमूतः । ५९ नित्योगक्तः । ५२ ुपार्धव्ारः । ५६ त्योति- 
प्मतिः कृमाएमूतः । ५8 इषः कुमाूतः । ५५ गगनगज्ञः। ५६ शृरेगमः । ५७ म्र 
मतिः । १८ प्रतिभानक्रूटः । ५६ गन्धस्तिः। ६० ब्ालिनोप्रभः । ६५ वर्धमाननतिः । ६ 
समत्तप्रभः । ६३ प्रादित्यगभः। &8 सवविषयपावभातालेकारप्रतिभानटृशनगभः । ६५ म्रन- 
लगभः। ६६ विमलगमः। ६ व्योतिर्न्वलना्चि्रोगभः। दए वज्रपारः। ६९ म्राणगन्धः। ८० 
नित्यप्रयुक्तः %। ८९ गुगृप्तः। ८२ श्रमोघटृ्ाी । ८३ तुमप्रस्यितः। 08 श्रनिनिप्तधर्‌ः। ५५ 
घ्रनपतमतिः। ८६ नित्योत्तिप्तस्तः । ८७ नदीदृत्तः ५) । ७८ विन्नयविक्रामी । ७९ त्नय- 
टृत्तः '\) । ८० विगतश्लोकः । ८१ भद्रकल््पिकिबोधितचः। ८२ म्रन्ये च मङ्तौनस्का बाधित 
चाः। ८३ गतीन्यरः ५ । ष्टे व्यातिष्परभः। ८१ एककात्तत्ना \५)। एद भूमिवलवेणारण्य- 

1) ए. ण्ण: निर्तितः; 1. नित्नितो -- 2 1. ०००००८५ ०५. र्वि° -- 8 1, 
9 °चूतः ¬ 4 ?. ०) कृदाः - 5) ए. ०) तमत्त इवा -- 6) 1. ०१४०५५५० ज्ञनपतीः - 
7 ९. “ज्ञाः (८ ४ ४) - 8) 3.1. मेकशिव्‌ः कमाएमतः - ५) 3. नित्यप्रमः; 1.. (प्रभः - 


10) छ २. गष पतत्र 0} दृ नदृत्तः; 0) प०ण] ४६३: दनद त्तः; ५ प०ण]9४४: नट्‌ [टूत्ता -- 
11) २. ५) जराप. - 12) 7. 7. ८. गतन्ध.ः - 18) ए. °) ठकात्तानाः - 


12 २९.२७ - २८.8४ 


धार । ८७ सुचन्द्रः । एए भ्रपरात्रिततेन्ाः । ८९ प्रचित्तितमध्यनुद्धिविक्रो टितः । ९० 
ज्ञानविनूत्तिर्भः " । ९१ वुदवजरपेधाटणसन्धिः । १९ 
॥ २8 ॥ 
एलसमुद्रतः। ९ पुप्रतिष्ठितः। २ प्राकम्प्यः२) । ३ ग्रविनिवतनीषः। 8 एलाकरः । ५ 
ूर्यप्रभतेनः। ६ पवीर्धसिद्ः । ७ ज्ञानोत्कः । ए प्रत्युत्पत्नवद्धतेमुलावस्यितः । ९ 
॥ २५ ॥ ं 
प्रमिषेचनी । १ ज्ञानवती । २ विशुदरस्व निर्घोषा । ३ ब्रत्तथकर्‌एडा । 8 श्रनत्ता- 
वता । ५ सागदमुदरा । ६ पन्मव्यृ्धा ।  श्रतेगमुखप्रवेणा । ए प्रतिसोावन्निश्चपावतार्‌ । ९ 
बुदालेकाराधिष्ठिता । ९ ग्रनत्तवणा । ११ बृहकायवर्णपरि निष्पत्यमिनिररा ५। १२ 


॥ २६ ॥ 
प्राशपबलं । ९ प्रध्याशयबलं । २ प्रयोगनलं । ३ प्रज्ञाबलं 9)। 8 प्राणधानबलं । ५ 
यानबलं । ६ चाबलं । ७ विकु्व॑णबलं । ठ बोधिबलं । १ धर्मचक्रप्रवतननले । १० 
॥ २७ ॥ 
्राधर्वणिता । ५ चित्तवशिता 1 २ परिष्कारवणिता । ३ कर्मवशिता । 8 उपपत्तिव- 
शिता । १ श्रधिमुक्तिवणिता । ६ ध्मवशिता । ७ प्राणिधानवणिता । ए इद्धिव शिता । ९ 


ज्ञानव शिता । १० 
॥ २ ॥ 


धाणीघ्रतोद्ररणा्धनिर्दशवेशार प । ९ नेरात्म्याधिगमात्पर्‌विव्ेडनानिमित्तसमदा- 
चारषरत्नानधिमतेर्यापधत्निकर्मपरिशदमक्हारतमेपन्तचेणारखे 9 ।२ सदोदररीतधर्मावित्म 
रृणप्रजञोपायनिष्ठागततलनित्तारणप्रसादसेदृणनशमानत्तएायिकवेशार स 9 । ३ सर्वज्ञा 
ताचित्ततेप्रमोषान्यपानानिर्याणपेप्र्णवणितापर्वप्रकारसचार्धतेप्रापणवेशार्‌सचे । 8 


) 8. ज्ञानभति° - 2) 1.. 8. श्रकर° - 3) 1.. प्रभिषेचपतिः -- 4) ?. ४) पण्णे 
"हत्य ४". नत्यर. 1,. निष्थिश्चा° - 5)1,. ज्ञान० -- 6) 7. ९, ¢ प्व्णगय, तुप; °) प. 
दन; ०702918 °पद्हला०; प्श ल्णदणौ सङननधिगिः ४५. "वगा ९. 7. ४. सक्हानान- 
धम ~ 7) ४. ०१४७४; "हृत्त -- 8) ए. (क ४) पणा] च४६४; क) सच्छा °प॒ल्लाः 
101] 9818 7. ¢) -- 9) 7). ए. पवज्ञान 


२९.१९ - २०.२७ 13 


॥ २९ ॥ 

घनुपादृ्टदानाः \) । १ प्रनुपदि एणोलाः। २ प्रनुपदिष्टततात्तयः २।।३ प्रनपदिषटवोपाः। 8 
घ्रनृपदिषटव्यानाः । ५ घनुपदि प्रज्ञाः । ६ पेयरवप्तपर्वपचपेपाङकाः । ७ परिणामन- 
विधित्ताः । ए उपायकौशल्यतवसचरिताधिपत्यपरमयाननिर्याणर्णकाः । ९ मका. 
धानाच्युताः ५) । १० सैताएनिवाणमुलतेटर्णकाः । ९१ यमत्रव्यत्यस्ताङारवणलाः। १९ ्ा- 
नपूवगमानभितैस्कानिए्वष्सर्वतन्माभिमृलप्रवत्ताः । १३ टकृशलेपितकायवाग्मनस्व- 
मीत्ताः । १8 पर्वडःवत्कन्धसकानात्मोपादानपर्वतच्घातुपरित्यागिनः । १५ सर्वगे 
मिहचितसंदशंकाः  । १६ कियत्कृच्छरबाल्रावकमध्यणुभव्युक्र लकल्पवृत्दृ्पर्वत्ता 
ताचिततातेप्रमुषिताः । ९७ सर्वधर्मपटृवावद्धाभिपेवाप्राप्निवृदधरमतेववेष्टितेदणनानिव- 


ताः | षद 
॥ २० ॥ 


एकन्नातिप्रतिबहः । ९ सर्वत्तातामिनुलः। २ म््॑ञातानिम्रः । ३ सर्वत्ताताप्रवाः । 8 
सवज्ञाताप्रा्मारः । ५ प्रतगघ।रणीसमाधिप्रतिलब्धः । £ शरगमपमाधितमन्वागतः । ७ 
मद्ाभिन्ञावक्रोरितः। ए सवावर्‌णविवर्‌ णपरवुत्यानविगतः । ९ ब्रप्रतिप्रघ्त्धमागः। १० 
म्मित्रीमराकल्णाटृणदिग्लोकधातुस्फ्‌णः । ९ ्रनत्तृ्धतेत्राक्रमणानुणलः । ५९ 
शून्यतामोचर्‌ः । १६३ श्रनिमित्तविक्ाहो 2 । १8 सर्प्राणधाननिश्रपविगतः । ५५ सर्वत्च- 
सितायुतः । १६ सर्ववुद्रविषयनुशलः । १७ म्रनत्तज्ञानः । ९८ प्राकराणसमचित्तः । ९९ 
तागरवदरम्भो रचित्तः। २० पुमहपवतर्‌त्नवट्‌ कम्प्यचित्तः । २१ प्मवदनुपलिप्तचित्त । २९ 
एत्वत्मुपरिशुद्धचित्तः । २३ मुवणवत्सुपयवदातचित्तः । २8 ग्रपरिमितक्नानपेभारपर्षपगा- 
कृणलः१।।२५ पा प्रवा्रनभिभूतः५।२६ सर्वधमानावः्‌ पत्तानो । २७ सर्व्तच्रतम चित्तः । ९८ 
सवमा विषयतमतिक्रात्तः । २९ सवतथागतविषयावतारू्ञानकणलः । ॐ मद्धनित्राम- 
हाक्रहृणालमन्वागतः ।५) । ३१ उपाघन्नानकु शलः । ३९ धार्‌ णो प्रतिलव्यः। ३३ प्रिधाना- 
कलयतः । ३8 ्नात्तितमताप्रतिलन्धः। ३१ ब्रच्युताभिन्तः। ॐ निरामिषधर्मरेणकः । २७ 


1) 1, 1--4, 7, 12, 17 ~ शाप्रष्र८ह. प५८7०. -- 2) ए. 9) गन्तप; - 3, 7 7017] 281:8 
वाश्चत - 4) 7. ५) °नावतास््ताः - 5)5 °हाचतः -- 6) ?. ०) "वद्छाव° - 8. "पपाच? 
1. पयाप्तः. - 7) ९. ५) प्रान? -- 8) ए. 4)» 6) कृललश्षः ~ 9) ?. 9) पः ~ 10) 8 
-काङृष्य - 


14 ५। उट - ३५.१० 


गम्भीरधर्मत्तात्तिपार्‌मिगतः । इ मारकमतमतिक्रात्तः । ३९ कमावर्‌णाप्रतिप्रघ्न्धः । 8 
धर्मप्रविचयविभक्तिनिरदृणकणलः। 8९ ब्रतेष्येपकल्पप्रणिधानतुमारव्धः। ४२ स्मितमु- 
लपू्ाभिलापी \) । 8३ गाघामिरभीतामिल्लपनः । 88 श्रपगतलीनचित्तः । ४५ ब्रनाच्छ्यप्र- 
तिभानः । 8६ ्रनत्तपरिषद्‌भिमावनः । 8० श्रनत्तकल्पकोटिनिपसरृणक्‌ शलः । 8८ माघाम- 
सो चिदयचन्दरस्वप्प्रति्रुत्काप्रतिमासप्रतिविम्बनिर्मणोषमधाधिमुक्कः१)। 8९ घरप्रति- 
दतचित्तः )। ५० पच्च चित्तचरितसू्म त्तानाधिमु्तचवतार्‌कुशलः। ५९ श्रतिमाज्रतात्तिप्- 

मन्वागतः  । ५२ पथात्म्यवतार्‌कुशलः। ५३ बुहन्त्रवयृद्धानत्तप्रणिधानप्रस्यानपरिग- 
कतः । ५९ ्रतष्येयलोकधातुवद नुप्मृतितमाधि्तततषमितघ्रमिमुलीभूतः। ५१ ब्रपरि- 
मितबुदयाघ्येषणवुशलः। ५६ नानादृद्ानृशयपयवत्यानक्ति णप्रणमनवु शलः । ५५ समाधि- 
विक्रो ठितः । ५८ शतपकृ्रनिर्‌रकुणलः । ५६ सर्वज्ञातानियातः ४) । ६० तेधातुका- 
सक्तः ५) । ६९ गततिंगतः । ६२ सवाणापरिपूकः । ६३ श्रप्रमाणसमाधिष्तमापत्तिप्तमन्वा- 
गतः । 8 श्रमोघकायवाग्मनस्वामात्तामियुक्तः । ६५ घ्रप्रमाणसमाधिचर्याधिष्ठितः। ६६ न 
पुनर्वा धिपल्लो ? मद्धास्ः कामगुणिलिप्तः । ६७ सर्व्माधिवशितापार्‌मिंगतः १ । ६ 
परनुपलिप्तो लोकैः । ६९ युक्कप्रतिभानः । ०० मुक्त प्रतिभानः । ७१ मेत्यात्मकरः । ७२ 
वा रृणात्मकः । ५३ मुदिताविद्हारी । ८8 उपेन्नाविक्तार । ५१ ब्रच्युतशीलः । ८६ ब्रच्युत- 
पमाधिः। ७७ भ्रभिज्ञाविक्रो डितः । ८८ ते च बोधितत्तमकासच्ला भूयस्तेन "0 सर्व कृमा- 
सभूताः । ७९ मदरकल्तिकबो धिप्त्ः। ८ 


> 
॥ ६५ ॥ 


प्रमुद्ता । ५ विमला । २ प्रभाकरौ । ३ ग्राचष्मतौ । 8 मुडनया । १ श्रभिमुली । £ 
हरेगमा । ७ श्रचला । ठ साधुमती । ९ घर्मनेघा । %० 


1) 7. ^) ०पाोतः - 7. ८) प०1]) 1९8 ° चिकोद्‌कचः 0) पणा] बषः °दांचिञउद्‌क; 
79148 > 8. -- 3) 8. श्रप्रतिघः - 4) 8. 1. श्रधिमान्न० -- 5) 7. ४) ००१४३ 
०४. निन्रातः - 6) 1. तरधातुकामन्ञागतिगतः -- 7). ० ५ ४) पण्णण्छार: °ला -- 8 7 
वक्त; 008४1६8 द) ५ ?) ग प्रुत ~ 9) 1. °विणित० - 10) 78147 2); ?. च) ०्स्वेन ~ 


२२.१९ - ३७.१८ 15 


॥ २२ ॥ 
घरधिमुक्तिचधाभूमिः। १ प्रालोकलव्यः । २ ग्रालोवावृदिः। ३ तचर्विकेणान्‌प्रवेणः। 8 
घरानत्तयंप्तमाधिः। ५ 
। २२ ॥ 
ललना । ९ पूनना । २ दानं । ३ प्रवं । 8 वाचनं । ५ उद्रकणं । ६ प्रवाना । ७ 
स्वाध्यायनं `) । ए चित्तना । ९ भावना । १० 


दानपारमिता । ९ शोलपार्‌मिता । २ ननात्तिपार्‌मिता । ३ वीर्यपार्‌ मिता । 8 व्यानपा- 
रमिता । १५ प्रज्ञापारमिता । ६ उपापपारमिता । ७ प्रणिधानपारमिता । बलपा्‌- 
मिता । $ ज्ञानपार्‌ मिता । १० 
॥ २५ ॥ 
दानं । १ प्रियवादिता । २ ब्रवचया। ३ समानाधता । 8 
॥ २६ ॥ 
श्रधिशोलं । १ प्रधिचित्तं । २ प्रधिप्रज्ञा।३ 
॥ २७ ॥ 


परध्वात्मणृन्यता । १ बर्हिधाशून्यता । २ ब्रध्यात्मवङिधागून्यता । ३ शएन्यताए॒न्य- 
ता । 8 मक्ाशन्यता । ५ परमा्शन्यता । £ तेप्करतशत्यता । ७ ब्रतेस्कतशृन्यता । 
चरत्यत्तशृन्यता । ९ घ्रनवहापगून्यना । 10 प्रनवक्रारशृन्यता । ११ प्रकतिणन्यता । १२ 
सवधरमशून्यता । १३ स्वलन्नाणन्यता । ९४ घ्रनुपलम्भणुन्यता । १५ श्रभावणुन्यता । १६ 
स्वभावशृन्यता । १७ ब्रभावस्वभावशून्यता । १८ 


1) 179६5 0०0} 281६8 ए 1). 7. ८). 1,. व्य; - 2) 1. ब्रपावः - 


16 ३८ .१ = 88. 


॥ रष ॥ 
कायस्मत्युपत्थानं । ९ वेदनाप्मृत्युपत्यानं । २ चित्तस्मृत्युपस्थानं । ३ घर्मस्मृत्युप- 


त्थान । 8 
॥ २९ ॥ 


भ्रनुत्पन्नानां पापकानामकुशलानां घमाणामनुत्पादाय कद्‌ जनयति । ९ उत्पन्नानां 
पापकानामकुशलानां धमाणां प्राणा हन्द तनति । २ श्रनुत्पन्नानां कुशलानां घमी- 
ामुत्पादाय हदं नयति । ३ उत्पन्नानां कुशलानां धमाणां स्थिताय भूयोभावाय ") भ्रं - 
प्रमोषाय परिपूरणाय ?) कद्‌ नयति । व्यायच्छते । वीयमारेभति । चित्त प्रगृह्णाति । 


पम्यकप्रदधाति 9।8 
॥ 80 ॥ 


कन्दपमाधिप्रङाणपंप्कारसमन्वागतो कद्धिपादः । ९ चित्तप्माधिप्रद्ाणपेस्कषप- 
मन्वागतो इद्धिपाद्‌ः। २ वोयपमाधिप्राणवेस्कारममन्ागतो कदिपाद्‌ः। ३ मोमा 
माधिप्रदहाणतैत्कार्‌समन्वागतो कद्धिपादः । 8 परनुपलम्भोगेन +) भवति । ५ विवेकनि- 
धितं । ६ विगनिभित । ७ निरोधनिभितं । ८ व्यवसगपरिणतं \ १ 
॥ 8१ ॥ 
परदेन्दरिे । ९ वीर्थन्दियं । २ प्मृतीन्दियं । ३ तमाधीन्द्रिपं । 8 प्रज्ेन्दियं । ५ 
॥ 8२ ॥ 
प्रद्ावलं । ५ वीयबलं । २ स्मृतिबलं । ३ समाधिबलं । 8 प्रत्ञाबलं ५ 
॥ 8? ॥ 
त्मृतितंबोध्यङ्गं । ९ धरमप्रविचपसंबोध्यङ्ं । २ बीपमंबोध्यङ्गं । 5 प्रो तिमेनोध्यङ्कं । 8 
प्र्न्धिषेनोध्यङ्गं )। ५ तमाधितेनोध्यङ्क । ६ उपेन्नाेबोध्यङ्क । ७ 


1) 1.४) ००००५५४: ूभावातपि; 1.. "भावता; 8. भावतायो - 2) ए. ९) ०००११०६५. 
परिपषे, वरकाः [/. -- 3) 1. १) प्रणुपेष्ठाः ३; द) °सम्यकप्रटपाति -- 4) ?. °प्भृपोगोन 
-- 5) 7. द) ५ ?) "छ्रमि - 


88.९ - छ्.५ 17 


॥ 56 ॥ 
 सम्यणद्ष्टिः। ९ सम्यकसंकल्यः। २ तम्यवाक्‌। ३ सम्यक्रमोत्तः। 8 सम्यगान्नोवः। \ 
सम्यव्यायामः। ६ सम्यकप्मृतिः । ७ सम्यक्समाधिः। ए 
॥ ६१ ॥ 
बड़विषाणकल्पः। ५ वर्गचारो । २ 
॥ 2६ ॥ 
त्लोतश्रापत्नः । ९ सप्तकद्ववपरमः। २ कलकलः । ? सकदागामो । 8 एकवी चिकः। ५ 
श्रनागामो । ६ घ्रनत्तापरिनिवायो ") । ७ उपपग्यपरिनिवीयो । ए पाभिपेस्कारप- 
रिनिवायो । ९ नमिेत्कारपरिनिवीयो । ९८ उरधल्नोताः। ९९ कायतात्ती । १२ ग्रदा- 
नुत्ता । ९६ धमीनुतापते । ९8 ग्रहाधिमुक्तः । ९५ दृष्टप्राप्तः । १६ तमयविमुक्तः । ९७ 
घ्रसमयविमुक्तः । १८ प्रज्नाविमुक्तः । १९ उभयतोभागविमुक्तः । 
॥ 26 ॥ 
्राज्ञाताकीपिडिन्यः। ९ काष्यपः। २ शारिपुत्रः । ? मीद्रल्यायनः ०)। 8 मद्ाकात्या- 
यनः । ५ सुभूतिः । ६ पषनित्रायणोपुत्रः २) । ७ श्रश्रनित्‌ । ए श्निः । ९ रालः । ९८ 
श्रानन्द्‌ः । ११ नन्दः । १२ नन्दकः । ९६ नन्दिकः । ९8 मकानामः । ११५ चन्द्‌: । १६ तिः 
ष्यः । ९७ उपतिष्यः । ९८ कोलितः । ९९ उ हविल्वाकाष्यपः । २० नदीकाए्यपः। २१ 
गवांपतिः ५ । २२ बाष्पः । २६ उपस्तनः । २8 चूउपन्थकः । २५ मकापन्यकः। २६ ग्रोणको- 
टोविंशः । २७ उदयी । २८ ुन्द्रनन्द्‌ः । २९ ग्रोणकोटोवाणः । ३० तुबाङ्ः। २९ उद्रा- 
यणाः । ६९ लवणभद्िकः । %? उपालिः । २8 नङाकोशिलः । ३५ गपाकाशयपः । ३६ 
वद्कलः। ॐ लट्‌रवनिवाः । ३ स्वागतः। % मक्ताप्रनापती गोतमी । 8 मायदिवो । ४९ 
वञ्लोधदा । 8२ गोपा । 8३ उत्यलवगा । 88 धमरिन्रः। ६५ 
॥ 2ह ॥ 


जलोणान्नवः३) । ९ निधने णः। २ वशोमूतः । ३ मुविमुक्तचित्तः । 8 पुविमुक्त प्रत्तः । ५ 
1) 8. 1“. ्रत्तरा. -- 2) 1. मोद्ल्यानः - 3) ए. ?) °निपुत्रः; ०) शत्रीय -- 4) £. 
(घ 0०). 1..: गयाकाण्यपः -- 5) २. १४८ 77०६0 : गद्श्र - 


४ 


18 ८.६ -- १.६ . 

प्रातानेयः ") । ६ महानागः । ७ कृतकृत्यः । ८ कृतकरषीपः। ९ ्रपन्हेतमारः । १ परि- 
तीणभवतेयो्नः । ९९ श्रनुप्राप्तप्वकार्धः । १२ सम्यगाज्ञातुविमुक्त चित्तः । १३ तवचतोव-' 
शिपरमपारमिप्रात्तः । ९8 घर्मधातुकणलः। ११ धर्मर्‌त्नापुत्रः । १६ श्रपगतसर्वलाभतत्का- 
एचित्तः। ९७ तुप्रत्र्नितः। १८ प्ूपसंपत्नः । १९ परिपूतेकल्यः । २० निर्वाणमागावत्यि- 
तः। २९ बङ्कश्रुतः। २२ प्रृतधरः । २६ ग्रृतपेनिचयः। २8 सुचित्तितचित्तो । २५ मुभाषि- 
तभाषी । २६ तुकृतकर्मकारी । २७ श्राशुप्र्ञः । २८ नवनप्रज्ञः । २९ तोक्तप्रज्ञः। ३० निः- 
सरृणप्रज्ञः। ३१ नेर्वेधिवाग्रत्ञः। ३२ नष्ाप्र्ः । ₹ पृध॒प्रजञः। ॐ8 ग॑म्भीरप्रज्ञः। ३१ श्रततम- 
पर्तः। ॐ प्रज्ञार्‌ समन्वागतः । ३ परमदृए्रयनतुलविद्धार प्राप्तः । ३ मद्हादृत्तिणापरि- 
णोधवाः । ३ प्रशाततरयापधपेपत्रः । 8० मद्धान्ना्तिपीरृत्यप्तमन्वागतः। 8५ तथागताज्ञापु- 
प्रतिपत्तः। 8२ परिपृणणत्तधर्मः। 8३ दृषटधमः। 88 पुप्रतिपत्नो भगवतः ग्रावकतेघः। 8५ 
नयायप्रतिपन्नः । 8६ इनुप्रतिपन्रः। 8 सामीचो प्रतिपन्नः । 8 ब्रनुधर्मप्रतिचाती ।8९ 
धनानुघम॑प्रतिपन्नः। ५० श्ररृणाप्तमाधिः »। ५१ प्रणिधिज्ञानः। ५२ | 


॥ 8९ ॥ 


पांतुकरूलिकः। ९ ज्ैचीवरिकः। २ नामतिक्रः %। ३ पेएडपातिकः। 8 एकासनिकः। ५ 
वलुपश्चाद्वक्तिकः। ६ प्रारएयकः। ७ वत्तमूलिकः। ८ घ्ाभ्यवकाशिकः। ९ एमाशानिकः। ९० 
नेषदिकः। ९९ याध्राप्त्तरिकः। ९२ 

॥ १० ॥ 

श्त विद्शनाभूमिः। ९ गोत्रभूमिः ५।२ श्रष्टमकमूमिः। ३ णनभूमिः। 8 तनूभुमिः। ५ 

वीतर्‌गनरमिः। £ वृतावीभूमिः। ७ 
॥ ५५ ॥ 

वुद्ानुप्मृतिः। ५ धरमानुप्मृतिः। २ संघानुप्मृतिः। ३ णीलानुप्मृतिः । 8 त्यागानुप्म 

तिः। ५ देवतानुप्मृतिः। है 


1) ?. ४) म्राज्ञनिय; 1. ब्राज्ञानयः -- 2) 1.. °र्मचरिः -- ॐ 7. ए. श्र -- 4 ए. 
09१६४ प्व (्व्र)0रनौः नार्पाचकः 1:81 875. ¶. ~ 2). नामा्तिकः -- 
8) 1.. प्रात्न< - 


१२.९५ - १8.१३ 19 


॥ ५२ ॥ 


र 


विनोलकसंज्ञा । ९ विपृयकसंक्ञा । २ विषडमकपेज्ञा ') । 5 उ्याध्मातकपंक्ञा । 8 
विलोर्ितकपंज्ञा । ५ विवादितिकवपंत्ता । ६ वित्तिप्तकपेज्ञा । ७ विद्ग्धकपेत्ता । ए 


शरस्थिपज्ञा । ९ ९१ 


शरानापानस्मृतिः ५ । १ गणाना । २ खनगमः । ? स्थाने । 8 उपलत्तणा । ५ विवत- 
ना । ६ परिश॒दिः । ७ कर स्वमाश्चतन्‌ ऋ स्वमाश्रपतामोति पयाभूते प्रनानाति । ८ कस्तं 
परश्रतन्‌ क्रस्वं प्रथतामोति पथामूतं प्रनानाति । ९ दोर्वमाश्रसन्दीधमाश्रसामीति वथानूतं 
्रननानाति । ९७ दे प्र्तन्दोचं प्रश्ठतामोति यथाभूतं प्रननानाति । ११ सर्वकायप्रतिपेवे- 
ग्ा्तन्‌ सर्वकायप्रतिेवेव्याग्रतामीति यथाभूते प्रनानाति । १२ सर्वकावप्रतिेवेदौ 
प्र्रतन्‌ सर्वकरायप्रतिपेवेदी प्र्रसामीति वधाभूतं प्रलञानाति । १९ प्र्भ्य कावपस्कारा- 
नाश्चनप्रघ्रभ्य कायसेस्कारानाग्रतामोति वथाभूते प्रननानाति । १६ प्रघ्भ्य कापतंत्कार्‌ं 
प्र्मनप्र्भ्य कायेस्कारां प्रश्रतामोति पधामतं प्रनानाति । १५ प्रीतिप्रतिपेवे्या- 
श्रसनप्रीतिप्रतिषेवेब्या्रतामोति वघामूतं प्र्नानाति । १६ प्रीतिप्रतिसेवेदौ प्रश्रतन्‌ 
प्रीतिप्रतिमेवेदी प्रश्रतामीति यघ्ामूते प्रनानाति । १७ चित्तमेस्वारप्रतिपेवेषयाश्चतन्‌ 
चित्ततत्कार्‌प्रतिपेवेग्याश्रतामीति यथाभूतं प्र्ानाति । ९८ चित्तपेत्कारप्रति्ेवदौ प्रश्च- 
सन्‌ चित्ततेत्कारप्रतितेवेदो प्र्यतामोति वथाभते प्र्नानाति । १९ प्रलभ्य चित्तपेस्का- 
ानाश्चसन्‌ प्र्भ्य चित्तेत्काहानाग्रतामोति वथामतं प्रननानाति । २० प्रच्य चत्तत- 
त्कार प्रश्रसन्‌ प्रलभ्य चित्तेत्कार्‌ं प्र्तामोति पथानूत प्रलानाति । २५ चित्तप्राति- 
मवेग्याग्रतन्‌ चित्तप्रतिपेवेग्याग्रतामोति यधामतं प्रनानाति । २९ चिततप्रतिपतवेदौ प्र्च- 
सन्‌ चित्तप्रतिमेवेदी प्रग्रामीति यानं प्रननानाति । २३ 

॥ 8 ॥ 

चायार्यतत्यानि । ९ इःवं । २ घनित्यं । 5 शने । 8 ्रनात्मवं । ५ पमुट्‌यः । ६ 

प्रभवः । ७ तुः । ट प्रत्ययः। १ निरोधः । ९ शात्तः। ९१ प्रणीतः। ९२ निःसरणं । १३ 


1) ए. 1. फणा] एा2: विपद्मकः -- 9. “पन्न - 2) 2. 9) प्०प)8ऽ\8. ¢) प्रात्र 
म्त्रपा ननपस्मातः । 


20 १९.१8 - ६०३ 


मार्गः । १8 न्यायः । ९१ प्रतिपत्तिः । ९६ नेर्थाणिकः। ९७ ब्रानत्तयमार्गः । ९८ विनुक्ति- 
मार्गः । ९९ अ्रमिसनयात्तिकं कुशलमूलतं । २० क्तयन्ञानलाभिकरं कुशलमूल्ञं । ९५ 


॥ ५१ ॥ 


निर्वेधभागीयः। ९ उष्मगतः। २ मूधाने । ३ तात्तिः। 8 लोकिकायधर्मः। ५ 


॥ प्६ ॥ 
इःवे घर्मज्ञानत्तात्तिः। ९ इःवे घमज्ञाने । २ उःवे ऽन्वयज्ञानन्ात्तिः। ? इभे जन्व- 
यज्ञानं । 8 पनुद्पे घमन्ञानत्तात्तिः । ५ समुदये धर्मज्ञानं । ६ समुटयेऽन्वयन्ञानतात्तिः। ७ 
समुट्येऽन्वयन्ञाने । ८ निधे ध्मत्तानक्नात्तिः। १ निरोधे धर्मज्ञानं । ० निेधेऽन्वयज्ञा- 
नक्तात्तिः। १९ निेधेऽन्वयन्नाने । ९२ मागे घरमक्ान्ना्तिः। १३ मार्गे धर्मज्ञानं । १९ मर्ग- 
ऽन्वपनज्ञानत्तात्तिः। ९५ मार्मीऽन्वयनज्नाने । ९६ 


॥ ५७ ॥ 


धर्मन्ञाने । ९ परचिततज्ञाने । २ श्न्वयन्ञाने । ३ सेवृतिन्नाने । 8 उःवज्ञाने । ५ समुदय 
तानं । ६ निरोधज्ञाने ० मा्ंज्ञानं । ए यज्ञानं । $ घ्रनुत्पाज्ञाने । ९७ 


॥ २८६ ॥ 


इःवाप्रतिपडन्धाभिन्ना)। १ पुखाप्रतिपदन्धाभिन्ना। २ इःवाप्रतिपत्तिप्राभिन्ना।३ 
तुाप्रतिपत्तिप्राभिज्ञा । 8 
॥ ९ ॥ 
मक्ायाने । ९ प्रत्येकबुदययाने । २ श्रावकयानं । ३ कोनयानं । 8 प्रदिशिकयानं । ५ 
एकयाने । ६ 
॥ ६० ॥ 


मृदिन्दरिषः। ९ मध्येन्दरिवः। २ तोह्गेन्ड्ियः। ३ 


1) ९. पण प्र ९7010) "हृन्वा- ४. °चडन्वा. 7. ए. 8. °वडन्दा९. 1, “न्धा 
-- ४ 7. "्पटृन्धामि° - 


६१.९५ - ६.२ 21 


॥ &५ ॥ 
प्रावकयानामिसमयगोत्रः। १ प्रत्येकबुदयानाभितमयगोत्रः । २ तथागतयानाभिनम- 
पोत्र: । ३ घनियतगोत्नः। ४ श्रगोत्रकः। ५ 
॥ £: ॥ 
मूत्रं । ९ गेवे 1 २ व्याकरणं । ३ गाधा । 8 उदानं । ५ निदानं । ६ श्रवन । ० इतिवृ- 
त्तकं । ८ त्नातकं । $ वेपल्यं । १० घ्रद्तधरममः। ५१ उपदेशः । १२ 
॥ ६२ ॥ 
ब्रह्मचार्य । ९ घ्रारौ कल्याणं । २ मध्ये कल्याणं । 3 पर्वतानि कल्याणं । 8 त्वर्धं । \ 
व्यञ्जनं । £ केवलं । ० परिपा । ८ परिशु । £ पर्यवदातं । १० प्रमिवदृमाना ब्रभिव्‌- 
त्ति । ११ त्वाष्यातो भगवतो धर्मः । १२ सादृ छिकः । १६ निरः । %8 ब्राकालिकः। ५ 
श्रोपनापिकः। १६ टेदिपण्िकः। १७ प्रत्यात्मवेद्नीवो विन्ञैः । ५८ स्वाव्यातो भगवतो 
धर्मविनयः सुप्रवदितः। ¶ नेर्याणिकः संबोधिगामो । 2० ब्रमित्रः मेस्त॒पः। २५ ब्रप्रतिश- 
रणः") २२ शास्ता चास्य तवागतोऽद्धेन्‌ म्यकमेवडः। 2२ स्वाघ्यातो ने भित्तवो धर्मः। ६ 
उत्तानः । २५ विवृतः । २६ दिन्िप्रोतिकरः। २७ वावदेवमनष्येभ्यः सम्यकमुप्रकाशितः। २८ 


त्रिपरिवितदादशाकारधर्मचक्रप्रवर्तनं । १ प्रायसत्यानां प्रयमपरिवता टृशनमागः। २ 
इटं डःखं । २ श्रव नमुद्यः। 8 श्रयं निरोधः। ५ इवे इःवनिरोधगामिनी प्रतिपत्‌ । ६ 

्रार्यतत्यानां दितीयपरिविर्तो भावनामागः ५। ७ इःमायतत्यं परित्ताये । ८ इःव- 
प्रनुदयःप्रङातव्यः। ‡ डःखनिरोधः सात्तात्कतव्यः । 1० इःलनिोधगामिनी प्रतिषद्राच- 
वितव्या । ९१ 

्रारयतत्यानां तृतीयः परिवतीश्चेत्तमागः। १२ डः वं परिननातं । ५३ समुदः प्रको । १8 
निरोधः मात्नात्कतः। ५५ इःलनिरोधगानिनी प्रतिपद्राविता । १६ 

॥ ६५ ॥ 


श्तमारच्रिकाप्रत्तापाप मिता । १ पञ्चवि्तिमारषिका । 2 ब्रष्टमाङचिकाप्रज्नापा- 


1) 1. तप्रति° - 2) 0. ए. भावनः - 


22 ६१५.३ - 


रमिता । ३ बुह्ावतंसकं । 8 बोधिप्पिट्कं । १ ललितवित्तर्‌ः । ६ समाधिरा्नः। ७ 
पितापुत्रसमागमः । ए लोकोत्तपरिवितः। ९ सदर्मपुणटरीवो । १० गगनगज्ञः। १९ रल- 
मेघः । १९ लङ्कावतारं । १३ सुवर्णप्रभासोत्तमः । ९8 विमलको तिर्नर्देणः। ९१५ गणड- 
वयृदः। १६ वनव्यृदहः । ९७ भ्राकाशगरमः । १८ प्रत्तपमतिनिरदेशः । १९ उपायकौशल्ये । २ 
धर्मषगोतिः। २९ पुविक्रात्तविक्रामी । २२ मकाकङूणापुएडरोके । २३ र लकेतुः। २8 द्शम्‌- 
मिकं )। २५ तथ्ागतमक्छाकङ्षणानिरदृशः } २६ दरुमकिन्नररानपरिपृच्छ । २७ सूर्यगर्मः। २ 
बुदभूमिः। २९ तथागताचिन्त्यगु्छनिरदेशः। ० शरगमसमाधिनि्दृशः। ३१ सागरनगहा- 
परिपृच्छा । ३२ प्रनातशत्रुकौकृत्यविनोदनं । ३३ संधिनिर्मोचनं । ॐ8 वुहमंगो तिः । ३५ 
हष्टूपालपरिपृच्छा । ३६ सवधमाप्रवृत्तिनि्दशः। २ एलचूउपरपृच्छा । ३८ रलक्षटः । २ 
महायान प्राट्‌ प्रभावन » । 89 मद्तापानोपदेणः । ६१ म्रधत्रल्लविकेषचित्तपरिपृच्छा । 8२ 
परमार्धपेवतितत्यनिर्दूएः। 88 मज्ञश्री विद्ठार्‌ः । ॐ नकापरिनिवाणं । 8१ ्रवेवतचत्रो । 8६ 
कर्मविभङ्गः । 8 प्रज्ञापारमिता पञ्चणतिका । 8८ त्रिणतिका प्रज्ञापारमिता । 8 
एलका । ५५ गोचरपरिशुहध । ५५ प्रणात्तविनिश्रपप्रातिद्धावनिर्ृशः। १२ तथागतो- 
त्पत्तिसेमवनिर्देशः। ५३ भवमेक्रा्तिः । १९ परमार्धधर्मवि्नयः। ५५ मज्भ्राबुडतेत्रगुण- 
वृदः । ५६ बोधिपत्तनिर्देणः । ५७ कर्मावरणप्रतिप्रलल्धिः । ५८ चित्कन्धके । १९ सर्व 
वररल््यंयः । ६० संघाटमूत्ं । ६१ तथागतज्ञानमुद्रा्माधः ५) । ६२ वञ्रमे शिखरः । ६३ 
कूटागारारणी । ६8 भ्रनवतप्तनागरानपरिपच्छ । ६५ स्बुडविषयावतारज्ञानालोका- 
लकारः । ६६ सप्तणतिकाप्रज्ञापार्‌ मिता । ६७ व्यातपरिपृच्छा । ६८ मुबाज्नपरिपच्छा । ६९ 
सिदपरिपच्छा । ८० मद्धातद्घ्प्रमनं । ८९ उग्रपरिपृच्छ । ८२ श्रद्राबलाधाने । ८३ 
्ङ्लिमालीषे । ४ रत्तिकल्य ५। ७१ ब्रत्तथमतिपरिपृच्छा। ६ मद्धा्मृत्युपस्थानं । ८७ 
शालि स्तम्मे ५। ७८ तैत्रव्याकर्‌णं । ७९ मेषच्यगुहवेटूयप्रभः । ८० अर्धविनिश्चयः ?) । ८९ 
मङाबलसूत्रे । ८२ वीरदत्तगृद्धपतिपरिपच्छा । ८२ एलकरणए्डके । षड विकुवाणरा- 


1) 7. प्रणा] 18; <कृ‡ -- 2) 2. फ्राप्रा8; गालिप्तम्भवं -- 3) 2.५) ४2); $. 
प्रग9णःः8 चित्ति - 4) 8. सवतधागत० - 8) ?. ®) न्तम्‌ - 6) वक्ष 7. ए. - प, प. 
°त्तम्बके. - ?. °प्तपुम्भेवकभूतं - 7) ए. ० “कषर्‌ 


६१.८५ - ६७. 23 


परिपृच्छ | । ८५ धताम्रकेपूरा । ष्ट त्रिपिट्कम्‌ । ८७ मूत्रे । ट प्रमिधमः । ए 
विनयः । ‡० प्रज्ञाप्रिणाल्ं । ९ पेगोतिपयायः । ९९ धर्मस्कन्धः । ९३ धातुकायः । ९8 ज्ञा- 
नप्रस्यानं । ९५ प्रकरृणपाद्‌ः । ९६ एकोत्तरिकागमः। ९७ मध्यमागमः। ईष दोधागमः । ९5 
परयक्तागमः । ९०० विनधविभङ्गः । १०१ विनयवम्तु २) । (०९ विनयत्तद्रवं । १०३ उत्तम. 
नधः । १०४६ त्न्नाववाद्‌कं । १०१ 


॥ ६६ ॥ 


कण्ठोक्तः ४। ९ प्रागमः। २ घ्रापंः । ३ प्रवचनं । 8 शातनं । ५ पूत्रात्ताः । ६ पत्रं । ७ 
सिद्धान्तः । ८ समयः। ९ श्ननुणाना । ९० श्रववाट्‌ः । १९ दर्शने । १९ मतं । १६ शावं । १8 
प्रकरणं । ९१ प्रक्रिया । १६ मूत्रे । ९७ कारिका । १८ टिप्पि्कः ५। १९ वात्तिः। २ वि- 
बण । २१ पञ्ञिका । २२ भाष्ये । २३ व्याल्याने । २8 वार्तिक । २५ पडतिः। २६ मि- 
श्रकं । २७ टोका । २८ टोकाटीका । २९ श्नोकः। २० गाया । ३९ गम्ये । ६९ पय्चे । ३३ वृत्तं । 8 
इन्दः । ३५ दण्डकं । ३६ न्यः। ३७ परिवतः। ३ प्राग्रा्तकः। ३९ परिच्छदः । ४० सर्मः। ४१ 
पटलः । 8२ ब्रध्यायः । 8३ क्दोविचितिः । 88 पिए्डोदानं »। ४१५ श्रत्तोदानं । ४६ 
उद्धान । 8 

॥ ६८ ॥ 

विविक्तं कनिर्विविक्तं पापकेरकणलेर्धरमेः सवितर्कं सविचारं विवेकं प्रीतिपरं 
प्रधनं ध्यानमुपतेपग्च विदधति ।९ 

स वितर्कविचराणां व्युपणमा्ध्यात्मे संप्रसाराच्चेतप एकोतीमावाद वितर्कमविचां 
सनाधिनन प्रोतिमुं दितीयं ध्यानमुपपेषग्य विकर्‌ति। ९ 

स प्रोतिर्विरागाडपेत्तको विक्रति स्मृतः संप्र्ानन्‌ ५ पुवं च कायेन प्रतिेवेद्‌यति 
पत्तदार्या ्राचन्नते) उपेत्तकः स्मृतिमां मुं विद्हारीति निष्प्रीतिकं तृतीयं ध्यानमुपमपे 
विद्छति। ३ 


1) २. ४) प्रभा४४६8 ४५. {वकवाणः -- 2) 2.५) ४४) ० "त्तु: - $) ए ५) कपाक्त 
4). °) टिष्ितक -- 8) ?. 7०४४2: श्नम्‌ 8५. <टूनं -- 6) ?. ४); 1.. स्मातिष्पं 
8. स्मृतिमं - 7) 7. ५ 77. -- ?. श्राव 


24 ६७.8 - 0.३ 


त मुलस्य च प्रकाणादुःखत्य च प्राणात्पूरवमेव च सोमनस्यदैमनत्यपोरस्तंगमाद्‌- 
दःवाघुवमुयेत्तात्मृतिपरिणुदे चतु ध्यानमुपेपन्च विद्ध ति । 8 

प्रात्तकोचिकं ध्यानं । १ श्रनागम्े। ६ घ्यानात्तरं । ७ सामत्तकं । ८ मोलं। ३ श्रास्फ- 
हणक्रसमाधिः ') । १० प्रतिंलयनः। १९ समाद्ठितः। १२ सततसमिततमाद्धितचित्तः । ९३ 


॥ ६८ ॥ 


त सर्वशो ?) बरपपंज्ञानां समतिक्रमात्प्रतिघपेकज्ञानामप्तंगमात्नानावतेज्ञानाममनसि- 
वााट्नत्तमाकाणमित्याकाशान्यायतनमुपसेपग्च विदधति । ९ 

स सर्वश त्रावाणानत्यायतने समतिक्रम्यानत्तविन्ञानमिति विज्ञानानत््याथतनमुपे- 
पश्च विदधति । २ 

त सर्वतो विज्ञानानत्यापतनं समतिक्रम्य नात्ति किचिरित्याकिच्चन्यायतनमुपसे 
पश्च विद्ति । ३ 

सत पर्वण भ्राकिञ्चन्यायातनं समतिक्रम्य नेवपज्ञानापेज्ञायतनमुपसेपग्च विक्त । 8 

वयुत्करात्तकसमापत्तिः । ५ व्यप्कन्धकस्मापत्तिः । ६ नवानुपृवविद्हारसमापत्तिः। ७ 
निरोधपसतमापत्तिः। ८ मक्भूतस्तमतापादाने । ९ म्रतेज्ञातमापत्तिः । १० 


॥ ९९ ॥ 
नेत्री । ९ कङ्णा । २ मदिता । ३ उपेत्ता। 8 
त तैजीषद्गतेन चित्तेनावैरेणापेपत्रेनाव्याबाधेन विपलेन मद्हदतेनाप्रमाणेनादयेन 
सभावितेनेकां दिशमधिम्‌च्य स्फारिलोपपपण्च विद्छति। ५ 
तथा दितीपे तथा तृतीयं तथा चतुरधमित्यृध्वमघत्तिचकृसर्वशः सवावत्तमिमे लोकं ५।६ 


॥ «40 ॥ 


तरपो ्रपाणि पष्यत्यये प्रघमो विमोत्तः । ९ ब्रध्यात्ममच्रपसंन्ती बद्धा बपाणि 
पश्यत्ययं दितो विमोत्तः। २ शुभे षिमोत्तं कायेन सात्तात्कृलोपसंपग्च विरृत्ययं तृती- 
पो विमोत्तः। ३ 


1) ?. ०) प्रस्यनक० - 2) ए. ५) ५ ?) सो - 3) 7. ए. - ?. तर्वव° ~ 


0.8 - ८१.४ 9 


तत नवशो वपपेत्तानां पमतिक्रमात्प्रतिघपेज्ञानामप्तंगमात्रानातेत्तानाममनसिका- 
तद्नत्तमाकाशमित्याकाशानत्यायतननुपतेपग्च विक्एत्यवं चतुर्थो विमोत्तः। 

प सवश प्राकराशानत्यातनं समतिक्रम्ानत्तं विज्ञानमिति विन्नानानत्यापतनमप 
संपश्च वहएृत्ययें पञ्चमो विमोत्तः। ५ 

स सव्शा विज्ञानानत्यायतनं तमतिक्रम्य नात्ति किचचिरित्याकरिच्चन्य न्यापतनमुपपे 
प्च वहत्यपे षष्टो विमोत्नः। ६ 

त सवश श्राकञ्चन्यायतनं समातक्रम्य नेवे्ञानासंज्ञायतननुपंपय्च ") विद्धत्यं 
सप्तमो विमोन्नः। 

प तवशा नवतन्ञानासं्ञयतनं समतिक्रम्य सेन्नावेदितनिरोधं कापिन सानात्कतोप 
मपव्य विद्दूत्ययमष्टमो विमोत्तः। ए 


॥ ८५ ॥ 


श्र्यात्मत्रपपज्ना वद्धा पाणि पषति पररीत्तानि वरणडर्वणानि तानि वल्ल 
वपाएवानिनूव नानात्यनिनृष पश्यति टृषेतं्ञी च भवति इटं प्रयमममिभावतनम्‌ । १ 

ध्यात्तत्रपसज्ञा वाद्हधा पाणि पष्यति मह्दरतानि पवर्णडर्वणीनि तानि वल 
वपाएवनिनूय नानात्यभिनूव पष्यति एषेसंज्ञो च मवति इं दितीयममिभायतनम । ९ 

श्रध्यात्नन्रपतज्ञा वाधा वरपाणि पश्यति नीलानि नोलवणीनि नीलनिःर्थनानि 
नीलनिनातानि तग्रा उमवुषपं सपत्नं वा वााणसेयं व्रं नीलं नोलवर्णे नोल निदर्शन 
नोलनिभीमे एवमेवाध्यात्मनद्खपरक्ती वद्किरधा व्रपाणि पष्यति नीलानि नीलवणीनि 
नीलनिदृनानि नोलनिभीतानि धं तृतीयममिभापतनम्‌ । ३ 

प्रध्यात्ननत्रपपेज्ञी विधा त्राणि पष्यति पीतानि पीतवरणानि पोतनिदृर्शनानि 
पीतनिमातानि तथा करिकरार्‌पुष्पे नेषन वा वाहाणतेवे वत्र पोतं पीतवर्णे पोतनि. 
दशनं पोतनिभातं एवमेवाध्यात्ममद्रपमेत्ती विधा पाणि पष्यति पोतवीनि पोल. 
निर्नानि पोतनिर्मातानि इ चतुयमभिमाचतनम्‌ । 8 


1) 2. «) ४ ४) पर्श - 


2 ज 


26 ५१.५ - ७8६ .8 


श्र्यात्ममद्घपपेत्ती वहिर्धा ब्रपाणि पड्यति लोद्ितानि लोक्ितवर्णानि लोद्ित- 
निरणनानि लोकितनिभाप्ानि तथ्या बन्धुत्रीवकपुष्पं संपत वा वााणपेवं व्रं लोदितं 
लो कितवं लोद्हितनिटर्णनं लोदितनिभीपं टवनेवाध्यात्ममच्रपसंज्ञो वद्धा पाणि 
परयति लोकितानि लोद्ठितवणानि लोहितनिदशनानि लोद्टित निभात्तानि इदं पञ्चमम- 
भिभापतने । ५ 

श्रध्यात्ममद्नपतंज्ञो वद्धिधा पाणि पष्यति श्रवदातानि ख्रवदातवणीनि शरवदातनि- 
दशनानि अ्रवदतनिभातानि तथ्चधा उशनस्तारकायवणं ") भ्रवदात ब्रवदातवर्णं श्रवदात- 
निद्णन भ्रवदातनिभापः एषमेवाध्यात्ममच्रपपेक्ञो वद्धिरधा पाणि पश्यति श्रवटातानि 
प्रवदातवणानि रवरातनिदृशनानि श्रवरातनिनासानि इदं षष्टममिभापतनम्‌ । द 

प पर्वणो दपपेन्ञानां पमतिक्रमात्प्रतिघपंज्ञानामस्तेगमानानावपेज्ञानाममन्िका- 
शदनत्तमाकाशमित्याकाशानत्यायतनमुपसंयव्य विद्र्‌ति इं सप्तमममिभायतनम्‌ । ७ 

स स्वश श्राकाणानत्यायतने समतिक्रम्यानततं विज्ञानमिति विज्ञानानह्यायतनमु- 
पसंपय्च विदहति इद्मष्टममभिपायतनं । ए 

॥ ५२ ॥ 

नीलकृत््नायतनं । ९ पोतकृतघ्नापतने । २ लोद्धितकृत्छ्रायतनं । ३ ्रवदातकृत्घ्ला- 
पतने । 8 पृथिवीकृत््लायतने । १ ्रपकृतघ्तायतनं । ६ तेनस्कृतघ्रापतनं । ७ वाघुकृत्छ्ाय- 
तने । ८ स्राकाणकृत्ल्ापतनं । ९ विज्ञानकृतप्नायतने । १० पृथिवीकृत्त्नामित्येक्र तंना- 
नते इत्यषमधत्तिर्वंगदयम प्रमाणं । १९ भ्रपतनोवायुनीलपीतलो कितावदातकृतत्नामित्येके 
संनानते सइ्यरघमधस्तियगदयमप्रमाणं । १२ 


॥ ७३ ॥ 
शृन्यता । ९ निमित्तं । २ श्रप्रणिद्धिते ।३ 
॥ ८9 ॥ 


्र्प्रतिसरृणेन भवितव्यं न व्यज्ञनप्रतितरणेन । ९ धर्मप्रतिपरणेन भवितव्यं न 
पद्रलप्रतितरणेन । २ ज्ञानप्रतिप्तरृणेन भवितव्ये न विन्ञानप्रतितरणेन । ३ नीतारधसूत्र- 
प्रति्रणेन भवितव्यं न नेा्धमूत्रप्रतिषरणेन । 8 


1) 8. उशतिप्तापकापावण -- 


७१.१९ - ८९.8४ 27 


॥ ७१ ॥ 


श्रतमयो प्रज्ञा । १ चित्तामयो प्रज्ञा । २ भावनामयो प्रज्ञा ।३ 


७६ 
॥ ८६ ॥ 


शब्द्‌ विष्या । ९ केतुविग्या । २ श्रध्यात्मविध्या । ६ चिकित्साविश्चा । 8 शिल्कर्म- 
स्थानविषया ") । ५ 
॥ ७८ ॥ 


प्रत्युत्पन्नमुलमायत्यां इःविपाकं । ९ प्रत्युत्पन्नइ ;वमापत्यां मुविपाकै । २ 
परत्युत्यत्नडःखमायत्यां इःलविपाकवं । ३ प्रत्युत्पन्नपुलमापत्यां पुखविपाकं । 8 


।॥ ८ ॥ 


प्द्वाधनं । १ शोलधनं । २ व्होधनं । ३ ब्रपत्राप्यधनं । 8 ग्र॒तधनं । ५ त्यागधनं । ६ 


प्रज्ञाघनं । © 
॥ ८९ ॥ 


दर्शनात्तव २।।९ ्रवणानुत्े 9 । २ लाभानुतत्ये । ३ णिततानुत्यं %। 8 परिचयीन्‌- 
रये) १ म्नुप्मृत्यनुत्तय ?)। ६ 
॥ ८० ॥ 
तत्याधिष्ाने । ९ त्यागाधिष्टानं । २ उपशमाधिष्ठानं । ३ प्रज्ञाधिष्टानं । 8 


॥ ६१५ ॥ 


परमुदितप्य प्रतिर्नायते । ९ प्रीतिमनपः कायः प्रघ्म्यते ४ । २ प्रघ्नव्धकायः 
मुं वेदयति । ३ तुखितस्य चित्तं तमाधोयते । 8 तमाह्हितिचित्तो पथामतं प्रनानाति 


1} ए. प0प६8४ ८४. शित्त्यकर्मस्या; 8. शित्त्पस्यान° -- 2) 2. 0०088६8, 8४. | 
-- 3) ए. ०००088६8 85 (70६0 "वध्यते -- 4) 2. ५) प्रघ्रमं - 


28 ८१.१५ -- हप .२ 


यथाभतं पश्यति । ५ यघानरूतदृश निर्विग्यते । ६ निर्विषो विष्वयते । ७ विरक्तो विमु- 
च्यते । ८ विमुक्तस्य विमुक्तोऽप्मोति ज्ञानदूने भवति । ९ 


॥ ८२ ॥ 
व्यापादस्याव्यापदौ निःसरणं मैत्री । ९ विरिंानिःसरृणे कणा । २ घ्रतिनिः- 
सरणं मुदिता । ३ कामनिःसरणमुपेत्ता । £ विचिकित्सानिःसरणमस्मिमानषमुहातः » प 
निमित्तनिःसर्‌णमनिित्ते 9।६ 
॥ ए? ॥ 


प्रतिद्धपेशवासः। ९ सत्युर्षापाश्रपे । २ श्रात्मनः तम्यकप्रणिधानं । ३ पर्वे च कृत- 
पुण्यता । 8 ` 


एकदेणकारो । ९ प्रटेणकारी । २ पद्भूयत्काएी । ३ श्रपरिपूरणकारी । 8 परपिण- 
कारी । ५ संयमः । ६ दमः । ७ तुविनीतः । ए तपत्वी । ९ ब्रत । १० यतिः । ९९ 
श्रच्छ््रं । ५९ भ्रलएडे । ९३ अररएबलं । ९8 ्रकत्माषे । १५ भृन्निष्यं । ९६ श्रपकामृष्टे 9 । १७ 
मुषमाप्ते । ९८ सुसमारव्यः । ९९ भ्रार्कात्तं । २० उपवाप्मुपवतत्ति । २९ चारित्र 
पन्नः । २२ वारित्रसंपत्नः । २३ श्रायत्यां संवरमापग्चते। २8 मादा वर्तते! २५ ताध 
दमः। २६ साधु शमः। २७। साघु यमः। २८ 


॥ ८१ ॥ 


पोगाचारः। ९ पोगी । ९ योगः । ३ योनिशो मनसिकार्‌ः । 8 प्रतिषेलयने । ५ दृष्टध- 
मपुलविकारः । ६ ब्रास्वाद्‌ नसंप्रुक्कध्यानं । ७ भावनाहामता 1 ए प्रभिष्यन्द्यति । ९ 
पषटष्यन्द्यति । ९० परिप्रीणयति । ९९ परिस्फपति । १९ एकाकिनो रोगताः। ९३ 
त्यूलभित्तिकता । ९९ स्रोदारिकता । ९५ इःखिलता । ९६ श्रमोधः। ९७ श्रवनः । ९८ स- 
फलः ४) ५९ एकोतीभावः °) । २9 


1) 7. ०) ४ ?) °्टरत्यत -- 2) 7. >) » ४), 8. पमानिपित्ते ~ 9) ४. 7. - ?.ए. श्रप्‌ 
मिद्ध. .: पण्य नण) बरावर %) प ४ ग्राध्न - 4) ए. प्णकष& दमाता ए 
) ग्रता - 5) ?. ०]0891.8 न्ततं -- 6) 7. ®) "तभावः 


८६-९ - ९९.६ 29 
॥ ८६ ॥ 


एकांणव्याकर्‌ णं । १ विभ्यव्याकरृणं । २ परिपृच्छाव्याकर्‌णो । ३ स्यापनीपव्या- 


क ५. ॥ ६८ ॥ 


परिकल्तितलत्तणे । ५ परतेत्रलत्तणं । २ परि निष्यन्नलत्तणं 1 3 
॥ टट ॥ 

समताभिप्रायः। १ कालात्ताभिप्रापः। २ प्रधीत्तरामिप्रायः। पद्रलात्तराभिप्रायः। 8 
॥ ८९ ॥ 

घवतारणामिपैधिः । ९ लत्तणाभितेधिः । २ प्रतिपत्नामितेधिः । 3 परिणामनाभि- 


पेधिः। 8 
॥ {© ॥ 


शमथः । ९ विपश्यना । २ पोागः। ऽ पोनि्ो मनस्कारः । 8 
॥ ९१५ ॥ 
जोणि कायड़श्ररितानि। ५ चलारि वाइ श्रितानि: ज्रीणि मनोडश्ररितानि। 3 
॥ ‰२ ॥ 
कायमुचरितं । ९ प्राणातिपातादिरतिः। २ स्रृत्तादानादिरतिः। 3 कामनिष्याचा- 
रादिरतिः। 8 
वाकमुचरिते । ५ मृषावादृत्प्रतिविरतिः। £ पाह्यात्प्रतिविरतिः। वेणन्यात्प्र- 
तिविरतिः। ए संमिन्नप्रलापात्प्रतिविरतिः। 
मनः सुचरिते । ९० श्रमिध्यायाः प्रतिविरतिः। ५1 व्यरापाद्‌त्प्रतिविर्‌ तिः। १२ मि 


ध्याटृष्टः प्रतिविर्‌तिः। १३ ४ 
॥ ९२ ॥ 


पुयक्रियावस्तु । ९ टानमये पु्यक्रियावस्त । २ णीलमयं पुणयक्रियावस्तु । ३ भा- 
वनामयं युएयक्रियावस्तु । 8 व्रौपधिवं पपयक्रियावस्तु । ५ गु । ६ 


30 ९६.९ - ९८.९० 
॥ ९8 ॥ 
परमार्धः। ९ तत्त । २ नूतकोटिः। ३ तथाता । 8 अ्रवितथाता । ५ घनन्यतथाता । ६ 
शून्यता । ७ धर्मधातुः । ८ धर्मनिवामता। ९ श्रचित््यधातुः। १० श्रविपर्यातततथाता । ९९ 
प्रहे । १९ श्देधीकारं । ९३ धर्मस्थितिता । ९६ स्थितेव घर्मधातुस्थितिता । ९१ एकवेषा 
तथाता । १६ घर्वधातुतमे्‌ः । ९७ श्रदपमेतर्दिधोकारममि्रमच्त्ं । ९८ 


॥ ९५ ॥ 
निर्वाणं । ९ सोपधिशेषनिवाणं । ९ निङ्पधिशेषनिवाणं । ३ अ्रप्रतिष्ठितनि्वाणं । 8 
निःप्रपतः । ५ श्रपवरगः । £ श्रमितमयः । ७ त्तः । ८ भ्रशेतः । ९ नेवशेतन शिः । १० 
सम्यक्तनिपतएाशिः। १९ पमिध्यातनिपतरणिः । १९ अ्रनिपतर्‌ाशिः। १३ 


॥ ९६ ॥ 
शरणं । ९ नाधः । २ पद्‌ायणं । ३ जणं । 8 परित्राणं । ५ तापी । ६ लयनं । ७ 
गतिः। ठ दोपः। $ ताईकः। १० उत्तरणं ५ । ९१ परित्राता । ९९ 


॥ {७ ॥ 
वन्दने । ९ पन्ना । २ मानना । ३ घ्र्चना । 8 श्रपचापना । ५ चिन्नीकाईः 2 । ६ 
सत्कारः । ७ गृहकारः । ८ उपस्थाने । ई पथुपातने । ९० श्राद्रः । ९९ गौरवं । ९९ रज्ञ 
लिकर्म । ९९ प्रत्युत्धानं । ९8 सामोचो । ९५ प्रणामः २) । १६ श्रमभिनमनं । १७ सामीचोक- 
णोयः । १८ ्राहवनोयः । ९९ प्रादवनीषः । २० भक्तिः । २९ गुरशुश्रूषा । २२ पप्र 
तीशः। २३ समी एवः । २8 सेवने । २१ मत्रने। २६ पुपातन । २७ उपान ९८ तैपरेवने। ९९ 

उपतेवने । २० बज्मानः। ९९ प्रणिपत्याभिवाट्ने । ३९ पूवाभिलापी । ३३ 

॥ ९८ ॥ 
+उत्पूठिः ५। ९ उत्साहः । २ श्रारम्भः। ३ ब्रतन्दितः। 8 सत्कृत्यकारो । ५ सात- 
त्यकारी 9 । ६ *निपकः। ७ प्रतिन्ञोत्तर्‌कः ५) । ए प्रास्थितिक्रिः।  श्रभियोगः। ९० 


1) 9. उत्ता -2) 7. ए. - ?. चित्ती° - 3) ?. प्णा्णः४ ज्यं -- 4) २. प्णाश्छा६8 
४) ग्धिः ; न) “हि ; 1. ए. णहि. 8. गड! - ए. ४४ एलु): उत्सृचितः (0. ¶. 78६९९). 
1.. उत्मुचित्तः ~ 5) ए. पणणा६; शत्य -- 6) 7. प प्रणणृष्मः8; व) ४ 2) प्रतिज्ञातदकः 


९८.११९ - १०१.५३ 31 


उग्योगः । ९१ पोगमापत्तव्यं \) । ५९ धनोनुप्रातिपत्तिः । १३ भ्रादो प्रणि श्लोपमः ° । १६ 
घ्रोत्सुक्ये । ९१५ पराक्रमः । ९६ स्रातायो । ९७ प्रातप्तकारो । १८ उव्यतः। १९ नितः । २ 
खघस्योकृत्य । २९ प्रतिपत्तितार्‌ः ।।२२ न व्याङारृहृतवाकयद्‌मः ५।२३ व्यवसायः २) । ९8 
श्रभयुत्सादः । २५ संना₹संनदः। २६ दृता । २७ उत्तप्त: । २८ उष्यमः। २९ 
॥ ९९ ॥ 
घ्रमीहः५।९ विशादः । २ घ्रच्छुम्भो 7) । ३ निर्भयः । 8 ्रविषाट्‌ः । ५ नोच्नप्ति । ६ 
न ेत्रतति। ७ न तंत्राप्तमापग्चते । ८ न लोपते । ९ न संलीयते । ९० न निद्रयति । ९१ 


नार्तीपते । ९२ + 


दपत्कन्धः। १ वेद्नात्कन्धः । २ सं्तात्कनःध । ३ पंत्कारस्कन्धः। 8 वित्तानत्क- 


न्धः । प 
॥ १८१ ॥ 


चवारि मकाभूतानि । ९ पृथिवोधातुः । २ प्रल्धातुः । ३ तेन्नोधातुः । 8 वावुधातुः । ५ 
खक्खटवें %। ६ बवल । ७ उष्णां । ए लघुतमदीर्‌ णवं । ९ उपाराषद्रपं । ९० मोतिक- 
पं । ९९ नाननं । १२ निग्रयः। १३ स्थानं । ९8 उपस्तम्भः । १५ उपबृणं "0) । ९६ चतु- 
रिन्दरियं । १७ श्रोत्रेन्द्रियं । ५८ घ्राणेन्द्रियं । १९ तिद्ध न्द्िपं । २० कविन््रिे । २१ चरप- 
प्राद्‌ः । २२ वपं । २३ शब्दः । २8 गन्धः । २५ रषः। २६ स्प्रष्टव्यं । २७ वर्णत्रपे । २ 
नीलं । २६ पोतं । ॐ लोहितं । ३९ श्रवदातं । ३२ घ्रं । ३३ धुमः । २8 एनः । ३५ म्हि 
का") । ३६ काया । ॐ ब्रातपः । ३८ ब्रालोकः। ३९ ग्रन्धकारः 1) । 8० संप्यानत्रपे । 81 
दोघं । 8२ स्वं । 8३ वृत्तं । 8 परिमण्डलं । ६५ णातं । 8: विशातं । 8० उन्नत । 8 
घ्रवनते । 8९ चतुरश्रं । ५० वित्तपः" । ५९ सनिटृणनं । ५२ ्रतनिरूर्णनं । ५३ पप्र- 

1) 7. ए. - २. ५) °मवत्तव्यं ४) °पत्त०; 1. मापत्तव्यं - 2) 191६7 ००१] १8१६३. 1. ८] 
घ्र) °शिएजालपनः; 1.. च्वलोपमः -- 3) ?. 000६8, प्र (770६० उभ. प्राट्‌; -- 
4) ए. ००7१98६ ४); 4} "वाठः ; €पय€ प्०प2.8६2 : -वाक्पूमः - 8) 7. ५) व्छपल्यवः; 
०००४४६४ ?) ल्यपतनावः - 6 २.५) ४1) श्रमिहः ; 7०] ४ ९1६४ श्रमिता - 7) 8. श्रनुच- 
म्भो - 8) २. ०) नात्तापते ४) नर्ती०; -- 9) 7. ०००] ०४६१ कक; ०) वक्कट -- 10) २.९) 


००४७३ व्रिद्ध ; ०) उपव्यंद्णं - 11) ए. ०) ताद्क्रा -- 12) ८. ५) ४४) ब्रान्धः -- 
13) २. ४) न्त्तात्तिः - 


3 १८१ .५९४ -- १८६.६७ 


तिघः। ५8 घ्रप्रतिघः। ५१ भ्रनुपात्तम्हामूतकेतुकः सवाण्यो ऽप्राष्यो ") मनोज्ञामनो- 
जञा । ५६ उपात्तमद्धाभूतदेतुकः पच्चाल्यो ऽसच्लाष्यो 2) मनोज्ञामनोन्ञाग्च । ५७ सुग- 
न्धः । प इगन्धः। १९ पतमगन्धः। ६० विषमगन्धः। ६९ मधुरः । ६२ श्राह्नः। ६३ ल- 
वणः । ६8 कटुकः । ६५ तिक्तः । ६६ कषायः । ६७ श्त््णवं । दष वर्कं । ६९ गुव । ८ 
लघुवं । ७१ शतं । ५२ वुभूत्ता । ७३ निघत्ा । 8 पिपा । ०१ ब्रविज्ञप्तिः । ७६ 


॥ ५८२ ॥ 
पुलाः। ९ इःलाः। २ ब्रडःवापुलाः। ३ 

॥ १०२ ॥ 
परोत्ता। ९ मद्ाद्ता । २ ब्रप्रनाणा।३ | 


॥ १०६ ॥ 

चेतसिका धमी: । ९ स्पर्णः । २ संज्ञा । ३ वेदना । 8 मनस्कारः । ५ चेतना । ६ 
ङ्न्दः । ७ श्रधिमोत्तः । ए स्मृतिः । ९ प्रज्ञा । ९० समाधिः । १९ श्रा । ९९ क्रोः । ९ 
प्रपन्राध्यं । %8 ब्रलोभः कुशलमूलं । ९१ देषः कुशलमूले । ९६ श्रमोष्धः कुशलम्‌लं । ९ 
वीध । ९८ प्रघ्व्धिः । ९९ श्रप्रमाद्‌ः । २० उपेता । २९ ब्र्ठिपा । २२ एणः । २३ प्र 
तिघः। 8 मानः । २१ ब्रधिमानः । ६ मानातिमानाः । २७ श्रत्मिमानः । २८ श्रभि- 
मानः। २९ ऊनमानः। ॐ मिध्यामानः। ३९ श्रविष्या । ३९ दृष्टिः । ३३ पत्कायदृष्टिः । 8 
प्रतमराद्धदृष्टिः। ३५ मिध्यादृष्टिः। ३६ टृष्टिपराम्ः। ७ णोलन्रतपरमर्णः। ऽए विचि- 
कित्सा। ३९ क्रोधः । 8० उपनारः। 8९ षतः। 8२ *प्रर॒सः १।8४९ $्या। 88 मात्सर्धे। ४५ 
मापा । 8: णाय । 8० मद्‌ः । 8८ विदिता । 8 घ्राक्रक्वं । १० श्रनपत्राप्यं । १९ 
्रप्रद्ये )। ५२ कोपोग्चे । ५३ प्रमादः । ५8 मुषितप्मृतिता। ५५ वित्तेषः। ५६ घ्रतंप्र- 
न्धे । ५७ ग्रीडत्यं । ५८ कीकृत्य । १९ स्त्यानं । ‰० मिद्धं । ६९ वितर्कः । ६९ वि- 
चाटः। ६ प्राप्तिः । ६8 घप्राप्निः । ६१ स्रतेज्ञोषमापत्तिः । &६ निरोधततमापत्तिः। ६७ प्रासे 


1) 7. ¢) गयोः -- 2) 7. प०प])881:9 ए४.: “क्र. - 7). ए. 8. ्ट्शा -- 3) 2. 70- 
प]४४६:9 ¢) पाध; ५) ०8; 1.. शत्य - 4) २. भ्रा - 


१०.६८ - १०६.९९ 33 


ज्ञिकं । ६८ नो वितेन्दरिये । ६$ निक्रापतभागः। ८० नातिः। ७९ नह । ५९ स्थितिः । ५३ 
श्रनित्यता । 8 नामकायः। ७५ पद्कायः । ७६ व्यज्ञनकायः। ७७ एवेभागोपाः । ७ प्रव्‌- 
ततिः। ५९ प्रतिनियमः। ८० पोगः। ८१ * नावः । ८२ घनुक्रमः। ८३ कालः। ष्े देणः। ८\ 
मंल्या । षै भेदः । ८७ तामघो 1) । एए प्रबन्धः । ८९ न्यथा । ९० प्रबन्धोप्‌मः । ९१ 
व्यञ्जने । ९ घ्रत्तर । १३ वाः । १8 
॥ ५८१ ॥ 

श्रालयविन्ञानं । ९ घ्रादानविज्ञानं । २ क्किष्टमनः 2) । ३ चत्तुविज्ञानं । 8 प्रोत्रविः 

ज्ञाने । ५ घ्राणविन्ञाने । ६ निद्धाविन्नानं । ७ कापविक्ञानं । ८ मनोविज्ञानं 9।§ 


॥ १०६ ॥ 
चत्तुरायतनं । ९ ब्रपायतने । २ ग्रोत्रापतनं । ३ णब्दायतनं । 8 घ्राणायतनं । ५ गन्धा- 


यतनं । £ निद्धायतनं । ७ रनायतनं । ८ कायावतनं । ९ प्प्र्व्यायतने । १० मनग्राप- 
तने । १९ धमायतनं । १२ 


॥ १०७ ॥ 
चतु्धातुः । ९ व्रपधातुः । २ चत्तविज्ञानधातुः । ३ ग्रोत्रधातुः। 8 णब्द्धातुः। १ ग्रोत्र- 
विज्ञानधातुः । £ घ्राणधातुः । छ गन्धधातुः । ८ घ्राणविन्ञानधातुः। ९ निद्धाधातुः । ५० 
एनधातुः। १९ निद्धाविज्ञानधातुः । ९९ कावधातुः । ९३ स्प्र्टव्यधातुः । १8 कायवित्ता- 
नधातुः। ९५ ननोधातुः । ९६ धर्मधातुः । ९७ मनोविक्नानधातुः । १८ 
॥ ¶८ट; ॥ 
चतुरिन्दरियं । ९ ग्रोत्रेन्छिये । २ घ्राणेन्द्रियं । ३ निद्धेन्दरियं । 8 कापिन्दरियं । ५ मने- 
न्रियं । ६ पुहषेन्द्रियं । ७ छ्रीन्द्िये। ८ इःवन्दरियं । ९ मुवेन्द्रिपं। ९० मीमनत्येन्दरिपे । ९१ 
दीर्मनत्येन्दरियं ^ = क = = क, (न 9 ~ ^~ ^~ = ^~ (~ = 
दोमनत्येन्द्रियं । ९२ उपेतेन्दरियं । १६ ग्रदेन्द्रियं । \8 वोयन्द्रियं । १५ स्मृतीन्दरियं । १६ 
तमाधीन्दियं । १७ प्रन्नन्दरिये । ९८ प्रनान्नातमाज्नञाप्यामीन्द्रिपे । ९९ ब्राज्ेन्दरियं । :0 
ब्राज्ञातावीन्निवे ५ । २१ नोवितन्द्रिवे । २२ 


1) 3६7 86 0६. ४४. ग्श्रा 87 २2. -- 2) [1ष्रण५८६2; 8. ग्रक्किष्टमनं. -- 3) [7 ५- 
प्४८६४ -- 4) २. °विन्द्िपं. - 


34 १०९.९ -- १०६ 
॥ ९०९ ॥ 


प्रवधारणं । ९ ब्राग्रयभूतद्रपणात्‌ ४ । २ तुवर्णः। ३ इव्णः। 8 पाएटुरं १।१ शयामं ।६ 
शबलं । ७ पिङ्गलं । ८ चतुः ५।९ श्रामोगः। ९० प्रमिलाषः। ९९ संस्तुतं । ९९ प्रप्र 
मोषः। १३ विदिते । १8 श्रमितेप्रत्ययः। ९५ लञ्ना । १६ संप्रतिपत्तिः। १७ उत्साष्हः। ९८ 
प्रशठता । ९९ दीषटल्यं । २० कर्मयता । ९९ श्राघातः ५ । २९ मेषः । २३ बह्त्तरवि- ` 
शिष्टः । २8 ्रपकारः। २१ वेशानबन्धः । २६ चणड्वचोदासिता । २७ व्याहेषः। २८ ्रा- 
यद्हः। २९ वच्चना । ३० पादाने । ३९ विकेठना । ३९ विप्रतिप्तारः %)। ३९ मनोलयः । 28 
मक्ाभूमिकः। ३५ सकन: । ३६ परिकल्पितं । ३ प्रात्ममोकः । ३८ प्रात्मदृष्टिः। ३९ भ्रा- 
त्ममानः। 8० ब्रात्मन्तद्धः । ६९ संतानानुवृत्तिः । 8२ एकनातीयविज्ञानं । 8२ समभागः । 8 
तत्पभागः। 8१ निर्वित्‌। 8६ काङ्ा । 8 विमतिः । 8८ भ्ननुनयः। 8९ कामरागः। ५७ 
भवरागः। ५१ सेयोतननं । ५२ बन्धनं । ५३ श्रनुणयः। ५8 पधुत्याने । ५५ उपत्तशः। १६ 
पयंवल्धानं । ५७ पर्थवनदे । ५८ प्राल्नवः । ५९ ब्रोघः । ६० योगः । ६९ उपादाने । ६९ 
न्धः । ६३ निवारणं । && कामप्रतिमंयुक्तः । ६५ बपप्रतितंयुक्तः। ६६ श्रादप्यप्रतिसं- 
युक्तः । द दणनप्रद्धातव्यः । ६८ भावनाप्रातव्यः । ६९ कामाप्तः । ७० कामधातुपर्ा- 
पत्नः। ७९ कामावचर्‌ः । ०९ उ्धभागीपः । ७३ ्रवर्भागीषः । ८8 प्रङ्गणो १।७१ सरणं । ७६ 
परहेकार्‌ः । ७७ ममकार्‌ः । ७८ दीर्घानुपरिवती । ५९ सगनबदयो भवति । ८० प्रतिसं- 
धिः । ८९ षेमारः । ८९ संधिमवाप्रोति । ८३ समनुबन्धः। ष चित्तानुपरिवर्तीे । ८१ 
प्रनु्रितः । दै समतमप्रो । ८० प्रतिसंदधाति %। एए श्रप्रतिपेधिः। ए खनुव- 
तने । ९० संतानवती । ९१ ब्रनुच्विकः 0) । ९२ ्नुसंधिः । ९३ सानुचरः । ९8 प्रवाद्हेः। ९५ 
प्रनुबन्धः । ९६ म्रनघनं । १० श्रनुगतः। ९८ ्रभूवाभावः। ९९ यथायोगे। १०० ब्रतैस्कृतः। ९०१ 
प्रतिसंल्यानिछचेधः । १०९ श्रप्रतिसंष्यानिरोधः । ९०३ पेस्कृतं । ९०४ साघ्ठवः । १०५ 
प्रनाघ्लवः। १०६ 


) 7. गार्‌.-- 0.ए.8. "एय ~ 2) २. ण्णा71.8 : पाड -- 3) ए. पणफक्षः8: °वरं 
-- 4 7. म्राघता. 7५५» 7. ए. -- 8) 7ष्लः 7. ए. - ?. '्टाशिता - 6) २. "०८४ 2) 
प्०पर ४७९४; ब) °दराह््पः ~ 7) ?. ५) श्रगोणं -- 8) वणः, 2) प्रणा 9४१४ ; ?. द) सममामग 
9. “प्रामः ) 11०५१५४ प्रोतवघात - 10) ए त्रातु 


९१०.९ - १५४.६ 2 


॥ ११५० ॥ 

रक्तः । ९ क्तः । २ गृहः । ३ यन्थितं । 8 मूर्दितः। १ प्रध्यवमितः। ६ ब्रध्यवना- 
नमापन्नः ।  ्रध्यवपतानं ") । ए विनिबन्धः। ऽ परिेधः । १० मंगः।१९१ लोलुपः । ९२ 
वल्मह्‌ः । ९२ लम्पटः । ९8 लुब्धः । १५ सक्तः । १६ २अनीयः । १९७ भूवत्कामता । ९ पा- 
ट्च्छ्किः। ९१ उच्छत्तिकाः। २० भूयच्छन्द्कः। २९ भूवोद्नचिता । २२ भयोऽभिप्रयः। २३ 
प्वाइ कामता । २8 विचित्रा रता १।२१५ नेतरेण संतुष्टिः । २६ नन्दीरागः। २७ का. 
मच्छदः। २८ ध्रमिनिवेणः। २ ्रास्या । ३० स्पा । १ लोचते । ॐ एच्छत्तिकः ५ । ३३ 
तोत्रेण देन । २8 म्राङरे गृहर्भवति । ३५ गार्य । ६६ 


॥ १११ ॥ 
उ .खड़ःवता । ९ तंस्काट्‌इःवता । २ विपरिणामइःवता । २ 


॥ ११२ ॥ 
जातिईःवं । ९ नराड़ः्वं । २ व्याधिः । $ मणडः । 8 प्रियविप्रपोगे इः । 
घरप्रियमेप्रयोगे इःवे । £ यट्‌ पोच्छ्या पर्येषमाणो ) न लभति तदपि इःवे । ७ मंत्तेपेण घ- 
चापादानस्कन्धडःलं । ए 
॥ १५६ ॥ 
घरवि्वा । ९ तेस्कार्‌ः। २ विन्नं । ३ नामव्रपे। 8 षडायतनं । \ स्पर्ण। ६ वेदना । ७ 
वृत्या । ८ उपादान । ९ भवः । १० तातिः । ९१ नरामरणे । १९ णोकः। १३ परिदेवः। १९ 
इःवं । ९१५ दौर्मनस्यं । १६ उपायाप्तः । १८ 


॥ ११६ ॥ 


कारणकेतुः । १ नकमकेतुः । २ विपाकरेतुः । ३ मपरयुकतकरेतुः। 8 पवत्रगदेतुः । ५ 
नभागकेतुः ० । ६ 


1) ?. प्रणप[8 ७६8: ब्रल्यवर -- 2) 7. ४) णतणप्८ा8; पक्त - 5) 174४५ 1). 7. -- 
ट, विचिताः - 4) 8. उच्छ्राद्‌कः ; 8. 1५. २. शा€ 237 पाद्ृच्छ्कः == 9) .।९वा ~ 
6) ९. ४) पमभागः - 


36 ५११५ .९ ~~ १२१ .४ 
॥ १५१ ॥ 
दतुप्रत्यघः। ९ समनत्तप्रत्ययः। २ म्रालम्बनप्रत्यपः । २ प्रधिपतिप्रत्यपः। 8 
॥ ५१६ ॥ 


निष्यन्दफलं । ९ श्रधिपतिफल । २ पृषषकारफले । ३ विपाकफलं । 8 विमपाग- 


+^ ॥ ५५७ ॥ 


रायनाः। ९ श्रएटनाः। २ सेमुदनाः। ३ उपपाडकाः। 8 
॥ ५५६ ॥ 

कचलिकार्‌द्ठारः )। ९ स्पणीद्धार्‌ः । २ मनःसचेतनाद्ार्‌ः । ३ विक्नानाद्ार्‌ः 9। 8 
॥ ११९ ॥ | 


नानालकाया नानावमंक्निनः। तच्चा मनष्या एकत्या देवाः ।९ नानातकाया एक- 
लमेज्ञिनः। तच्चघा रेवा ब्रद्यकायिकाः प्रथमाभिनिर्ृतताः। २ 
कलकाया नानावमेक्ञिनः । तय्यघा प्रानापहाः । ३ 
कलकावा एकलमेत्तिनः । तव्वधा रेवाः णुभकृत्घ्नाः । 8 ब्राकाशानत््यायतनं । ५- 
ज्ञानानत्यापतनं । ६ श्राकिञचन्यापतनं । ७ नैवसंन्ञानासंन्ञायतनं । ए श्रासेक्ञितलाः9। ९ 


॥ १२० । 
नरकाः । ९ तिर्धच्चः \ ९ प्रेताः । ३ दोघायुषो देवाः । 8 प्रत्यत्तननपद्‌ । ५ इन्त्रियवे- 
कल्ये । ६ मिष्यादूर्शनं । ७ तघागतानामनुत्पाद्‌ः । ए 
॥ ५२९ ॥ 


दृषटधर्मवेटे नीपं । १ उपपश्च वेदनीयं । २ भ्रपरृपयायवेदृनीयं । ३ नियतवेदनीये । 8 


1) ?..1,. कवतिकाष्हार्‌ः -- 7. कवणिङ्का° . कवच - 9 ए. %) विज्ञाना- 
नम० - 3) 1.. अरप. २. ४) णज्ी° ~ 


१२१.५ - १२६.४५ 37 


घ्रनियतवेदनायं । ५ कर्मकः । ६ कमदायाद्‌ः । ७ कर्मयोनिः । ए करमप्रतिनरणा । ई 
प्रयोगः । १० मौलं । ११ पष्ठ । १९ श्रामेवितं । १३ भावितं । १8 बङलीकृते । १५ 
॥ १२२ ॥ 
मातृघातः । ९ घ्ररुद्धः। २ पितृघातः । ३ तेघभेद्‌ः । 8 तधागतस्यात्तिकरे इष्टचित्त- 
धित्तेत्पाद्ने । ५ । 
॥ १२९ ॥ 
मातुर रत्या ५) दूषणो । ९ नियतमूमिस्थितस्य बोधितच्रस्य मारं । २ केन्य मा- 
रणं । ३ मघाय हारररणं । 8 स्त्पमेद्नं । ५ 


॥ १२९४ ॥ 


श्रायुष्कषायः। ९ टृष्टिकषायः । २ न्तो णकषायः । ३ मल्लकपायः । 8 कल्पकषायः। ५ 


॥ १२१५ ॥ 


लाभः। ९ श्रलाभः। २ यशः । २ श्रवणः। 8 निन्दा । ५ प्रणेता । ६ तुवं । ७ इठे । ए 


॥ ५२६ ॥ 

धनार्थिकः। १ बोधिचित्तामंप्रनोषः। २ श्रनिप्रितः। ३ उदाराधिनुक्तिकः। 8 ग्राचा- 
हणोलः । ५ ब्राचारस्यः । ६ कृतव । ७ कृतज्ञाः । ए घ्राज्ञाकर्‌ः । ९ मुमेवामः। %० 
नरतः । १९ पेणलः। ९२ कष्रुचित्तः । ९६३ घ्रार्नवः। ९8 नावः । ११ प्रदृतिणग्राको । १६ 
मुवचाः। १७ प्रतिच्छ््दकल्याणः१। १ प्रत्पकर्‌ णोपः। १९ ्रल्पकृत्यः । २० श्रल्पेच्छः। २५ 
्रायवेशमेतष्टः । ९९ धनलामनेतुष्टः । २३ चोवर्‌मेतुष्टः । २8 पिडपातमेतुष्टः । २१ पायना- 
ननमेतुष्टः । २६ मुपोषता । २७ नुमएता । २८ मन्दृभाष्यो भवति । २९ न च परेषां दोपात्त- 
रृष्वलितगवेषी । ॐ कल्याणमित्रपरिगृब्धोतः। ३१ वक्कप्रतः । ३९ दक्गितन्नाः। ॐ नुप्र- 
बुद्धः । 28 उद्धप्रितज्ञाः । ३५ विवचितज्ञाः 9 । ३६ मुग्रुतः । ३ दृणन्नाः । ३८ लोकन्ताः। २ 
श्रात्मन्नाः। 8० कालज्ञाः। 8९ बेलान्ञाः५। 8२ समयन्ञाः। 8३ मात्रज्नाः। 88 म्रा्नागयति। 8५ 


1) 79 7. 7. -- ?. न्यां ; 1. नन्त्य- - 2). ब्रप्रातिकन्द्‌° -- 3) 7.11. वपञ्जि 
- #. 7. विपाञ्च - 4) 78६०४८४: वललज्नाः -- 


38 ९१.२६.४६ - ५२७.४० 


न विरगयति । 8६ श्रपर्‌प्रत्ययः?)। 8७ श्रपर्‌धीनः। 8 श्रपर्‌प्रणेयः। 8९ श्रनन्यनेयः। ५० 
विक्रमी । ५९ वीरः । ५९ शूरः । ५३ विद्हायप्तगामी । ५8 प्राततादिकः। ५१ श्रपगतधरूकु- 
दिकः) । ५६ ब्रच्छ््रोपचार्‌ः । ५७ श्रमायावी । ५८ पधावादो तधाकारौी । ५९ दृष्ठसमा- 
दानः । ६० भवदे । ६९ वचा परिनेता । ६९ परिनितः। ६३ सुममाप्तः। ६8 मुमा 
हल्यः । ६५ मनसान्वीत्तिता 9 । ६६ दृष्या ुप्रतिविद्धः। ६७ वीततृष्णो ५) भवाभवे । दष 
यानीवृतः। ६९ वस्तुकृतः। ०० ब्रनुष्टितः। ५१ तनवकत्ति। ७२ घ्राधुनाति। ८३ सर्वे कष्ट 
शाडयति । ८8 शुश्रूषमाणः । ७५ श्रनुविधीयमानः । ७६ श्रननुपूया । ७७ ब्नुपालम्भत्र- 
त्तिणः। ७८ श्रवद्ितम्रोत्रः। ७९ श्रावर्बितमानसः। ८० धीपधर्मलब्धः। ८१ निकाम- 
लाभी । ८९ श्रकृच्छरलाभी । ८३ श्रकिसरलाभी । ष कुले य्येष्टोपचायकः। ८५ शास्तुः 
शाततनकर्‌ः । ष घ्रनिराकृतो ध्यायो । ८० बेहपिता शृन्यागाऱणां ९)। ष्ट त्वकार्धयो- 
गमनुपुक्तः 7) । ८९ श्रमोघं रृष्टुपिएडं परिमिद्भे । ० उपरेधशीलः । ११ 


॥ ९२७ ॥ 

विषमलोभः। ९ मिध्याधर्मपरोतः। २ ्रात्मोत्कषः। ३ परषंपकः। 8 श्रभिमानिकः। प्‌ 
कुटिलिचित्तः। ६ दीनाधिमुक्तिकः। ७ पङ्कः । ८ वटुकः 9 । ९ उद्रः । ९० उन्नतः । ९९ 
कर्वशः । ९२ पहषः । ९६ नीचवृत्तिः । ९8 लमिन लाभनिध्िकीषा । १५ श्रभानभूत- 
न्वः । ९६ प्रल्पश्रुतः। ९७ घरबराद्छएयं । ९८ भ्रग्रामएयं । ९९ श्रपितृन्ञाः। २० ्रमातुज्ञाः। २१ 
प्रधर्मकामः । २२ पापधरः । २३ ज्ञानकामः °) । २8 बक्तकत्यः। २५ बङ्तकरृणीयः। २६ 
परजतारीर्बत्यः। २७ इःणोलः। २८ इष्प्रज्ञाः। २९ मन्द्प्रन्नाः। ॐ इष्पोषता। ३१९ उभ- 
हता ") । ३९ संकीर्णो विच्छति । ३३ श्रामिषकिचचित्कदेतोः । ॐ इःश्रुतं । ३५ पद्प- 
मः । ३६ घ्रमेप्रल्यानं । ३७ ्रभावितकायः। ३ "प्रगल्मधाष्ट ") । ३१ मुखरः । 8० घत्त- 


1) ए. ¢) पा०८०००९०: श्रपरृप्रणेय -- 2) 7०" 7. ए. -- ए. ब्रप्रगत° -- 3) ए. प 
४) पभ क1६४ ; १. ०) ्रन्धात्तिता ; घ इदु7फ़ प)्6887९0: न्‌ -- 4) २. 2) 2) °हलाप्मवा- 
भवे -- 5) 7. ¢) कश ; ¢) कष्‌ 10. ए. कश्यमं -- 6) ए. पप). प्र ए6शुऊकः त्भााणां 
- 7) प ए. -- 7. स्वकाथार -- 8) ?. 79८५ 7. ए.; 1,. 2. ०) शुद्धः 2) लुटः; 
प्णाक्षणाः४ प8 ४९) फ: "त्कः - 9) 7४7 1). ८. - ?. ज्ञान्न० - 10) २. ®) इकरूता; 
8. भवता -- 11) 7. ए. च्धाष्यः ?. °) ण्ट; ए.) ण्ट -- 


१२७.४१ - १२०.२९ 39 


धूत; । 8९ घत्म्‌ः । 8२ मत्तः । 8 कदट्‌यः । 88 खलः । 8५ शठः । ६ धृतः । 8 
विटः । 8 मायावी । 8९ ` कुरकुचिः) । ५० दृम्भः। ५९ कृद्ना । ५२ लपना । ५३ 
नेमित्तिकं । ५8 नेप्येणिवावे ।५५ लभिन लाभनिष्यादृने ५। ५६ त्तविक्रः। ५७ 
श्र विक्रयः । ५८ विषविक्रयः। ५९ मांसविक्रपः। ६ मण्यविक्रयः । ६१ डमङ्धः५।।६ 


षड भागानानपवत्यानान >) । ६३ मग्यपाने । ६8 स्यतं । ६५ विकालचर्षा । ६६ पाष- 
मत्रता । ६७ नमानद्‌णन । ६८ म्रालस्यं । ६९ 


॥ १२८ ॥ 


नुत्ताः । ९ निहतः । २ घ्नत्तमः। ३ उत्तरः। 8 उत्तमः। १ च्येष्ठः। £ प्रष्ठः । ७ 
वर्‌: । ए प्रवरः । ९ घ्रपरः। ९० विणिष्टः। १९ प्रधाने । १९ परमः । १३ उत्कट; ५ । १ 
प्रकृष्टः । ९५ प्रातः । ९६ रनम: । १७ श्रतमसमः । ९८ श्रप्रतिनमः । १९ नृष्ट । २0 
शरत्यत्तं । २९ पवाकारवरोपतं । २२ प्रष्ठः । २३ 


॥ १२६ ॥ 
नुपरिणुडे । ९ त्रिमणएडलपरिणुदे । २ ्रनपादाय म्राघ्नवेभ्ययित्तानि विमक्तानि। ३ 
पाट्लाचाषतव्य । 8 विमुच्यते । ५ णोतोभवति । ६ कृतपरिकर्म । ७ नि्वीणं । घ नि 


पातः । १ नियाति । %० 
॥ ५२० ॥ 


प्रतिनिनुन्ये । १ वात्तोकृतं । २ तवीपयिप्रतिनिर्गः । ३ व्यतितृतं ! । 8 विष्वा. 
म्भ । ५ रिति । ६ कोरिता । ७ वाकितपापः। ए व्यतिवत्तः। ‡ प्रतानमुन्नति9)। १० 
प्रतिविनिनुत्रति ५।९१ उत्सृव्यति१।९९ परित्यागः । १३ काति । १ प्रतितनपः। १५ 
श्रपक्णो । ९६ प्रतिक्रात्तः। १७ ब्रपकर्पः। १८ उनवं । १९ श्रवोगः। २० वियोगः । २५ 


1) 1,. कुकचिः; 8. कुहक ५ चिदृम्भः - 2)ए.४५ ष्णु ००१००६०. तष्य 1, तष्य 
-- 8) ९. ०) (दता. 17४ ८> 7. 1]., प्रणय) 88143 8) [नष्द्यट्‌ना - 4) 7.) ४?) € इमः 
38 प९]४प्ए70, 8 “मङ्गं -- 9) ९. 9) मभार; 1. मम्भो - 6) 8 उत्तकषटः - 7) 1. $ 
व्यत्त - 8) 2. 4) घ) 88 [838 11 एपष्एाः४ ८0178८० ८7 1). -- 9) ?. ¢) 70 
प}*8६8; 0) च्प्ात - 


40 १६०.२२ -- १२२.१७ 


विसंयोगः। २९ विक्निषः। २३ विगच्छ्त्‌ । २8 विमूतं । २१ स्रत्तधानं । २६ ख्पक्रात्तः। २७ 
विपरिणते। २ म्रा्रयप्वृततं । २९ परिणतं । ॐ परिणामः। ३९ ोविताद्यपरोपयेत्‌। ३९ 
पर्यादानं गच्छति । ३३ विन्नं । ॐ परिभुक्तं । ३५ भ्रस्तं गच्छति । ३६ विधमति । ७ 
श्रपविद् । ८ रगनिपूनं । ९ पुदस्तः ") । 8० स्थितेरन्यथावं । 8९ नाराशीभावः। 8२ 
प्रमङकरं । ४९ पृष्टोभवति । 88 केलापितव्यं ।६५ उच्छतस्यति । 8६ वितिमिर्‌कः। 8 
प्रनुनपाऽतेपुत्तता 3) । 8८ निलिषितं ५ । 8१ उत्सृष्टे कृत्ति 9। ५० मुप्रनालितं । ५१ 
मुघीतं । ५२ निधात्तं । ५३ वान्नोभावः । ५8 परित्यक्तं । ५५ उत्सृष्टं । ५६ प्रत्या- 
व्यातं )। ५७ उत्सर्नने । ५८ शोकविनोदनं । ५९ प्रविनच्छं । & घ्रनङ्कणं । ६१ नि- 
सतः । ६२ 


॥ ५२५ ॥ 
कोतिः। ९ प्रशेता ¦ २ वशः। ३ स्तुतिः । 8 स्तोमितः 9। १ प्रशेसितः। £ वर्णितः। ७ 


शब्ट्‌ः। ८ श्नोकः। $ वर्णः ५।९० श्रमिनन्दितियशः। ९९ भूतव पे निश्चरति । १९ प्रसिदः। १३ 
प्रधितः। ९8 प्रतीतः। ९१५ श्नृशेसा । ९६ 


॥ १९२२ ॥ 


प्रवणः । ९ दोषः। २ मण्डनं । ३ पंसनं । 8 निन्य । १ नुगष्ता । ६ विगरः। ७ कु- 
त्सने । ८ श्रवताद्‌ः। % ब्रव्मेस्यति । ९० विमानयति । ९९ परभावः । ९९ कुत्सनीयं । ९३ 
ग्रवध्या्यात्त । १8 तिप्त । ९५ विवाचयत्ति "9 । ९६ परिमाषः । ९७ 


1) +. 4) ४४) ९दृस्मः -- 2) ?. प 8९7 पणा] 28142: को -- 3) 19६7 7). 7. - 
7. %) ४ ४) °तच्चुत्त° (ष णण -सम्बुत्तः ४ °पन्घत्त (ॐ 1.) -- #. 7. °तभुक्तः 
-- 4) 7. प, 86) प्रणा] 2818: निर्पिं° -- 5) 2. ¢), 1. णाल: तमवदत्ति; 8. पम- 
वट्‌तति (8. °कत्ति) -- 6) 7. द) सुधा -- 7) 18६ लावषएा2; ए. ९) ४ ४) गि -- 
8) प एकुर्फ प्रणा) ४1४: स्तो षितं; 78157 1. -- 9) 7.1. णणपण्लः8 : पत्नितः €. वरिं° 
875 (कण एकु०णटतद पक) 9, दषनः6 कः प्रणा 6080४58 इवो €६810 प९ृ0€- 
8018. -- 10) 7. ८) विवेच -- 


१२२.९ - ५२६.९० 41 
॥ १५२३ ॥ 


शरनुकूलः। ९ प्रतिक्रूलः। २ प्रतिलोमं । ३ घ्रनलोमं । 8 घ्रनघ्लोतोगामो । ५ प्रतिः 
ब्नोत्ोगामी । ६ व्यत्ते । ७ समस्ते । ए प्रायः । ‡ इलमः। १० सुलभः । १९ श्रधिनात्रे । ९ 
मध्यं । १३ नडः । %8 मुताध्यं । ९५ इःनाध्ये । १६ रार । ९७ पारं । १८ प्रवतनं । १९ वि. 
वतनं । २० प्रवद्ध । २९ श्रमुक्तं । २२ निमिञ्जिते ) । २३ उन्मि्ञिते २) । २8 मंप्रल्यानं। २५ 
घरतप्रव्यानं । २६ श्ननुगुएये । २७ ब्रनुवातः । २८ प्रतिवात: । २९ समनुपश्यति । 2० न 
समनुपश्यात । ३१ प्रानूलामिको । ३२ 


॥ ५२६ ॥ 


श्रायामः »।९ विष्कम्भेण । २ विस्तारः । ३दष्य । 8 ब्रारोक्परिणाद्हमेपन्ः। ५ 
्रातेकः। ६ परिणारः५।७ विस्तीणो । ए उदार्‌ः। ९ विशालं । ९० विपुलं । १९ ्रीदा- 
रिकं । ९९ पृथुः । ९६ प्रल्पतःं । १8 ्रल्पतमं । ९५ वज़्तरे । ९६ मूविष्ठं । १७ नच्त्तमं । ५८ 
इतरः 9। १९ लुकः ५) । २० प्रववर्‌कं ) । २१ पी्वीपव । २२ शरपूवमचर्‌मे । २३ पृं । २६ 
त्यूलं । २५ टथं । २६ ब्रदथं । २७ उत्करूलं । २८ निक्रूलं । २९ 


॥ ५२३१५ ॥ 


म्रालप्तकाः। १ तंलप्तकः । २ मंस्त॒तकः। ३ सप्रेनकः। 8 प्रेमः । ५ प्राप्तः । ६ विशप्त- 
मानतः । ७ घद्ापीभावं °) गच्छति । ए कात्तः। ९ प्रिषः। ५० प्रणायः। ११ पटममनोत्नाः। १२ 
मित्रे । १३ पुद्हत्‌ । %8 द्ग्यं । ५५ 
॥ ५२६ ॥ 
खमिन । ९ प्रत्यमित्रः। २ कुनित्रः। ३ परप्रवा़ । ६ प्रत्वथिकः। ५ प्रत्यनीवः। £ 
पाचक्रं । ७ वेरो । ठ शत्रः । ९ कुषङावः। १० ` 


1) . (पप 88६8), 1. "चितं -- 2) . 4) उत्पति - 3) २. ५) #॥ ?) 1. ब्रपच्ना 32- 
षलृ्70 ; ०९7९7 2. पण्रण५्र८ः४ 2) : ब्राघात - 4) ?. ५) ५ ४ 8. 1. €ाा€ [987 : श्र 
रोद्यरिणारतंपनः - 5) ए. ० प्रवद्‌: - 6) 1.1) 8.1. लुः - 7) 7. 7. प्रपचएकं 
- 8). ४) मेद्धापो° - 


8* 


49 १९७.१ -- १२९.९६ 


॥ ५२७ ॥ 
्रा्ीवीद्‌ः । ९ *म्राशिणः ") । २ वर्णवादी । ३ श्रीः । 8 लकह्मोः । ५ मङ्गलं । ६ कुतू 
कलं । ७ प्रशस्तः । ८ सुपिति । ९ मुस्त्यायनं । १० सोवस्तिकं । १९ कल्याणं । १२ श्चा 
च्यः। ९३ कुशलं । ९8 मरेयान्‌। ९१५ ग्यायान्‌ । १६ मुधा । ९७ वषट्‌ । १८ परो । ९९ पाका । २० 


॥ १९८ ॥ 


परिता । ९ ्रविपरोतमार्गदेधिकः। २ संगीतिकार्‌ः। ३ घर्मकथिकः 9। 8 घर्मभा- 
गाः । १ दर्शिता । ६ श्रोता । ७ भाषते । ८ तल्पति । ९ लपति । १० दशयति । ९९ 
उत्तानोकरिष्यति । ९९ सूक्तं । १३ तुभाषितं । %8 पुव्याष्यातं । ९५ व्यवका्‌ः । ९६ 
सकेतः । ९७ उद्दिशति । ९८ उपदिशति । १९ उदीरयति । २० तेप्रकाशयति । २९ प्रति- 
मत्लपितव्ये । २२ उद्दिष्टे । २३ भ्राचष्टे । २8 प्रतडनं ५) । ९५ पुरेणामिविज्ञापयति । २६ 
कालकलः। २७ किलिकिलापितव्यं । २८ श्रश्रीलं । २९ स्फोट । ० कोलाहलः) ३९ कल- 
कल सुरः । ३९ एकवचनोदादहारेण । ३३ प्रलमनेन विवादेन । ३8 विषमोऽमुषन्यासः । २५ 
प्रमिलपनता । ३६ प्रत्युदौ रपति । ॐ प्रत्युच्चारणं ९) । रए प्रत्युच्चार्‌ः । २९ उत्कास 
नणब्द्‌ः ?) । 8० काकार किलिकिला प्रन डितणब्द्‌ः । 8९ प्रच्छटाशन्द्‌ः । ४२ श्राविष्क- 
रणं । 8 प्रत्याष्यातं । 88 व्यपदेशः । 8५ वाचोयुक्तिः । 8६ चोद्यत । 8 पौरी । ४ 
सत्कथ्यं । 8९ ्रादेयवाक्े । ५० मधुरम: । ५९ 
॥ ५२६ ॥ 
मावा । ९ निर्मितः। २ उद्कचन्द्रः ।३ ब्रत्निपुहषः। 8 मरौचि । १ मुगतृष्िका। ६ 
महमरीचिका । ७ गन्यवनगरं । ए प्रतिबिम्बं । ९ प्रतिभात: । ९० सुरः । १९ प्रतिभ्र- 
त्का । १९ प्रतिशब्दः । १३ बुदुद्‌ः १ । ९8 कद्लीस्कन्धः। ९५ घ्रवश्यायविन्डः । १६ इन््र- 


॥) 1". 8; ग्राणीणः - 2) "भ< 1. 2); ०] ४७६४: त्यस्त्यपन - 3) २. ०) धामाक- 
धिकः; ४) घमावाधिकः -- 4) ए. थ) प्णफष्णः9ः प्रत्ताभनं (६०८ छ आ. ग) एष. प्रक्तउने हु 
1.. प्रह्वाभनं; ए. ४) प्रणष्णाः४ प्रह्वेभनं एध. न्त्यैट° -- 1). ए. 8. प्रत्वेतनं -- 8) ?. ¢) 
"पितं - 6) 7. 7. - ?. प्रत्युष्टा -- 7) 7. पशा. ¢०६0) : उत्काण० ; 1.. उत्वाश्षः; 
7. @) ४ ४) ऽतरना° 7. ए. उत्कसन. -- 8) ?. ४) प्णाशणाः2ः ए४. टृ कचन: -- 9) 1. ?. 
॥ वृदद्‌ ; प्रठपुकगा क प्रएलुदफ़ वुदुट्‌ः - 


१६३९.१७ - १8.१५ 48 


न्नालं । १७ बन्ध्यासुतः \) । ९८ लपुष्यं । १९ रिक्तमुष्टिः । २० ्रलातचक्रं । २१ ` घ्ररदटी- 
चक्रं । २२ वेटपिणडः । २३ फेनपिएडः ?) । २8 केशोपएटुकः 9 । २५ नट्‌ ङ्गः । २६ तूल- 
पिचुः। २७ उदारं । २८ प्रत्युदाहरणं । २९ दृ्टात्तः। ० उपमा । ३१ | 


॥ ५९९ ॥ 


मुक्कत्यागः। ९ प्रततपाणिः। २ व्यवप्गहतः। ३ वावनरकः। 8 दानतेविभागरतः +) । ५ 
विभ्रते । ६ सेविभनते । ७ वष्टः । ८ मुष्टः। ९ ऊत । १० पुक्रतं । ९१ यागमयं । १९ वा- 
वदन्यतरन्यतरं परिष्कारं ददाति । १३ पानं पानाधिभ्यः । १8 म्र्नमत्नार्धिभ्यः । १५ 
प्रतिसेस्तरं 9 । १६ देषं । १७ दायकः । ९८ दानपतिः । ९६ दाता । २० प्रतियारकः। २१ 
प्रादात्‌ । २२ क्रतुः । २३ निर्गउयज्ञाः। २8 ग्रादमन्‌प्रदाप्यत्ति । २१५ प्रयच्छति । २६ 


॥ १६१ ॥ 


किते । ९ घ्रात्महितं । २ पर्‌ हितं । ३ उपकारः । 8 उपयुग्यति । १ प्रत्युपकारं 
काङ्ः । ६ ब्नप्रत्युपकारः । 
॥ १६२ ॥ 


बदिः । ९ मतिः। २ गतिः । ३ मतं । 8 दृष्टं । \ श्रमिनमितावी । ६ नम्यगवबोधः। ८ 
सुप्रतिविद्धः। ए श्रमिलनितः। ९ गतिंगतः। १० श्रवबोधः। ९१ प्रत्यभिज्ञा । १२ मेनिरे ?)। १३ 


॥ ५६६ ॥ 


पणिडतः । ९ विचत्तणः । ९ पाडतन्नातीषः । ३ प्रवोणः 8) । 8 निघातः?) । १ 
व्यक्तः । £ मेधावो । ७ बुद्ः । ८ वुद्धिमान्‌ । ९ प्राज्ञः । ९० बोढा "") । १९ प्रत्नावान्‌ । १२ 
विदान्‌ । १३ निपुणाः । ९8 विन्ञः। ९१ प्राकृष्टिमान्‌। १६ पटुः । १७ चतुर्‌: 1 । १८ दत्तः । १९ 


1) २. ¢) पछ) 8४६8; “पुन्न -- 2) ?. पक] 881६2: कन्‌ 8५. केनः -- 3) 0.7. - 
९. ४) ~ न्क; प्रनत, ८7001६00 कणोपटने 81. ¢) केणोणडाकं - 4) ए. प्‌) 9४1६8 घ877 
ला 0६0 दाने - 5) 7. ए. 8. “त्काट्‌ः - 6) २. ०) ४ ४) उवागूः - 7) २. ४) 7009818: 
नः - 8) 2. घ षदः प्रवि० - 9) २. 9) निष्ठा - 10) [1त])881६8 घ8 एदुगष़. 
४. °) न्ध; * ४) बोधाः - 11) 7. ए. - ए. 1,. चछर -- 


44 ५९९.१ - ५९८ .१३ 


॥ ५९88 ॥ 
गम्भीरो गम्भीरावभातः । १ इदृणः । २ इर्वबोधः । ३ इरनुबोधः । 8 सृह्मः। १ 
निपुणः । ६ पणिडिलः। ८ विज्ञावेद्‌ नीयः। ए ब्रतक्यः। ९ श्रतकावचर्‌ः। ९० श्रनिदृशनः। १५ 
इएवगाः । १२ शिवः । ९३ श्रप्रपन्चः । ९8 निष्प्रपञ्च: । ११ घ्रविप्रपञ्चः। १६ इर्धि- 
गाद । ९७ | 
॥ ५१६१ ॥ 
तष्टः। ९ उदम: । २ ्रात्तमनाः । ३ प्रमुदितः।8 प्रीतिमोमनस्यत्नातः। ५ कषतातः। £ 
द पितचित्तः। ७ प्रामोश्यं । ८ संतुष्टः । १ परितोषः । ५० प्रौदितल्यकरी 9। ५१ बङ्जन- 
प्रियः। ९९ संरज्जनीपः। १३ संमोद्‌नीपः । १8 श्राराधनः। ११ श्रभिराधनः । १६ प्रभिनन्द्‌- 
विष्यति । १७ 
॥ ५६६ ॥ 
रीः । ९ चएडः । २ उयः । ३ क्रः । 8 इष्टचित्तः । ५ रौ्रचित्तः । ६ प्रतिरत- 
चित्तः। ८ खरः । ८ निष्ट: । $ दाङ्‌णः। ५० तीत्रः। ९१ चणडमृगः। १२ उपद्रोतारः 9 । १३ 
शरन्धोपमेरितं । ९६ विकेढकः। ९१५ कुपितः। १६ प्रकोपः। ९७ कटकः । ९८ श्रमिषक्तः। ९९ 
इभमः। २० साद सिकः । २९ 
॥ ५९७ ॥ 
तमस्तमःपरापणः । १ तमोष्योतिष्परयणः । २ व्योतिस्तमःपरापणः। ३ ब्योतिर््या- 
तिष्पदरापणः। 8 
॥ ५९८ ॥ 
दृटधमः। ९ इकृत्नः। २ म्रमुत्रः। ३ इनन्मः। 8 ब्रायत्यां २। १ पादूनन्मिकः। ६ नाति- 
व्यातिवत्ते । ८ पापरापिकः। ए पेपर्‌पः। ९ नातिपरिवतः। १९० च्युतिः। १५ च्यावनं १।१२ 
च्युतिपंक्रमः 7) । ९३ 


1) 8. विप्र - 2) 1०णक्रणः8 छ, 1. च) ग्राघं - 3) ए. °) म्रेदि०; 0) 8. श्चोद्धित्यः 
7. 7. "काठः - 4 0. ए. 8. उपदौ° - 5) ए. प्राप -- 7. ए. श्रायतं - 6) 1. 8. 
च्यवनं - 7) 1. २. च) (प०प] 8१18) °पक्रमं - | 


१९९-९ - ५५४.१५ 46 
॥ ५8९ ॥ 


प्रात्तं शव्यासने `) । १ प्रात्तवनप्रत्या । २ प्रात्तः। ३ णयं । 8 कात्तां । ५बवन।६ 
उपवनं । ७ 
॥ ५५९ ॥ 


गार्स्यः। ९ ब्र्मचापाप्रमः। २ वानप्रष्थः । ३ मेत्तुकः। 8 
॥ १५५ ॥ 


कम्पितः । १ प्रकम्पितः । २ पेप्रकम्पितः । ३ चलितः । 8 प्रचलितः। ५ पेप्रच- 
सितः । ६ वेधितः। ७ प्रवेधितः। ए पंप्रवेधितः। ९ त्ुमितः। १० प्रत॒मितः। ९९ संप्रतु- 
भितः। १२ रणितः। १३ प्ररणितः। १8 पप्र णितः। ५५ गितः । १६ प्रगतनितः। 1७ 
सेप्रगल्नितः। ५८ पुव दिगवनमति पश्चिमा दिगुन्नमति । ५९ पश्चिमा दिगवनमति पूरा 
दिगु्नमति । २० दृक्तिणा दिगवनमति उत्ता दिगुन्नमति। २५ उत्तरा दिगवनमति दृक्तिणा 
दिग्रमति । २२ घ्रत्ताट्वनमति मध्याड्रमति । २३ मध्यादवनमति प्रत्ता नमति । २8 
म्रप्रकम्प्यः। २५ 

॥ ५५२ ॥ 


प्रभाः । ५ एष्िः। २ श्रालोकः। ३ मरीचिः । 8 प्रंशुः। ५ तननः। £ नालः। ७ व्युतिः। ए 
॥ ५१२ ॥ 


मारघ्नचूटिको ४ लोकधातुः । ^ दिघाहघ्नो मध्यमो लोकधातुः । २ तरिताकघ्मा- 
साकुम्रो लोकधातुः । ३ 
॥ ५१५६ ॥ 
चातुरोपको लोकधातुः । " पर्वविदेरः । २ देः । ३ विदरः । 8 नम्बुरीपः। ५ 
जम्ब्एडः । ६ चामरः । ७ घ्रवरचामर्‌ः । ८ प्रवरगोदानीयः। ९ णाठा ५। ५० उत्तमः 
चिणः । १५ उत्तकुः । ५२ कुरवः । ५३ कौरवः । 48 लोकधातुः । ५५ लुग्यत इति 


1) 8. फणण४८६8.; विवेकात्य -- 2) २. ५} “चाउलो° - 3) 2.4) वा - 


46 १५९.९६ - १६२.४ 
लोकः। ५६ लोकात्तरिकाः। ९७ सर्वलोकधातुप्रसर्‌ः । ५८ बुहविषपः। ५९ बुडक्ेतरं । २9 
सकालोकधातुः । २५ पुववतो । २९ *श्रवमूर्धः। २३ व्यत्यस्तः') । २8 तिलोकधातुः। २५ 
| ॥ ९५५१ ॥ 
कामधातुः। ९ पधातुः । २ श्रह्रप्यधातुः)।३ 
॥ १५६ ॥ 
भोमाः। १ घरात्तरित्तवासिनः। २ चातुर्मारानकायिकाः । ३ जापल्तंशाः। 8 यामाः। ५ 
तुषिताः । ६ निमाणदरतयः। ७ परनिर्मितवशवर्तिनः। ए 
॥ ११७ ॥ 
ब्रह्मकायिका । ९ बह्मपारिषण्याः। २ बरदयपुरोकिताः । ३ मद्ात्रह्नाणः। 8 
॥ ११८ ॥ 
पोत्तामाः। १ प्रप्रमाणाभाः । २ ब्रानामुराः। ३ 
॥ ५५६ ॥ 
परोत्तशुभाः। ^ प्रप्रमाणशुभाः। २ शुभकृत््लाः। ३ 
॥ ५६० ॥ 
श्ननधकाः। ५ पुएयप्रसवाः। २ बेकत्फलाः। ३ 
॥ १६५ ॥ 


खवा: । ५ प्रतपाः । २ सुदृशा: । ३ सुदशना; । 8 श्रकनिष्ाः । १ च्रवनिष्ठाः । ६ 


महामद्ेश्चरापतने । ७ 
॥ ५६२२ ॥ 


श्राकाणानत्यापतनं । ५ विज्ञानानह्यापतन । २ भाकिञ्चन्यायतनं । ३ तेवपन्ञानासं- 
ज्लापतन । 8 


1) 1.. 7. (प ४९} $) ठ्यवतप्तः - 2) 2. ष 26} फ़ : म्रत्नप - 


१६३.९ - १६६. 47 


॥ ५६३ ॥ 

ब्रद्या कर्‌ पयगभः। १ ब्रद्या नकाम्पतिः।२ प्रश्न कुमारौ । ३ मके रः । 8 महा- 
क्वः । ५ शम्भः । ६ पशुपतिः । ७ त्रिपुर्‌विधंसकः । ८ शूलपाणिः । ९ उयम्बकरः । "9 
शेकर्‌ः । ९१ स्मरणत्रः । १२ शवः । ५३ हदः । "8 ईरः । ५५ विष्णः । ५६ कृष्णाः । "७ 
वानुदेवः । १८ कानदेवः । ९ मारः । २० सुनिमाणप़ तिटेवपुत्रः। २५ सुमोमटेवपुत्रः । २२ 
सेतुषितदेवपत्रः । २३ तुषामदेवपुत्रः । २8 शक्रो देवेन्द्रः । २५ दृशशतनयनः। २६ शक्रः। २७ 
कीशिकः। २८ शतक्रतुः २९ प्रदरः । ॐ० लोकपालः । ३५ वैश्रवणः । ३२ धृतराष्टः । ३ 
विद्नषटकः। ॐ& विद्रपात्तः। ३५ करोटपाणयो ° देवाः। ३६ मालाधाराः। ३७ सदामादा ३।। ३८ 
सानः । ३९ इन्द्रः । 8० यमः । 8\ नेतिः । 8२ वणः । 8३ वायुः । 88 कुवेरः । 8५ वेश्ा- 
नर्‌ः। 8६ कात्तिकेयः। 8 महाकालः । 8 नन्द्वि श्रः । 8९ भङ्धिरिटिः। ५७ विना- 
यकः । ५५ धनदः । ५२ देवो । ५३ नुरबधूः । ५8 घःनरा । ५५ देवकन्या । ५६ इगा- 
देवो । ५७ उमा । ५८ गिरिसुता । ५४ शची । ६० विघ्नः । ६५ 


॥ ५६8६ ॥ 
श्रादित्यः। ५ सोमः । २ श्रङ्गाए्वाः। ३ बुधः । 8 बरप्पतिः । ५ शुक्रः । ६ पनिख्‌ः। ७ 
तङ्कः। ८ केतुः । १ 
॥ ५६१५ ॥ 
कृत्तिका । ५ रोङिणी । २ मृगणिरः । ३ प्रदरा । 8 पुनर्वसुः । ५ पुष्यः । ६ परशचेपा । ७ 
मधा । ए पु्वफल्गुनो । ९ उत्त फल्गुनो । ५० रस्ता । ५५ चित्रा । ५९ मात । ५३ विणा- 
वा । 48 म्रनुराधा। ११ व्येष्ठा । ५६ मूलं । "७ पृवापषाष्ठा। ५८ उत्तराषाष्ठा । ५९ ग्रवणाः। २० 
परभिनित्‌। २५ शतभिषा । २२ धनिष्ठा । २३ पवभाद्रपदा । २8 उत्तरभाद्रपदा । २५ एव- 
ती । २६ ब्रश्िनी । ७ भणी । २८ 
॥ १६६ ॥ 
देवः। ९ नागः। २ पत्तः। ३ गन्धर्वः । 8 प्रतु: । ५ देत्यः । ६ गहृटः । ७ किंन । ए 


ण्न 


मद्धाम: । ९ कुम्नाएडः । 19 
1) २. ४) जि छथ. नुघान- -- 2) ए. ¢ गापां -- 3) [०] ०६३ प 8९[इ $. (2. 
५) ५ ४) मटन - 


48 १६७.९ - ५७ 
॥ १६७ ॥ 


शङ्कपालो नाणर्‌त्ना । ९ कक्कर नागहान्ना । २ कुलिको नागदत्ना । ३ पन्नो नाग- 
हा । 8 मद्ापन्नो नागरा । १ वामुकिनागरात्ना । ६ घरनत्तो नागरा । ७ तत्तकरो ना- 
गर्‌ा । ८ वणो नाणराना। ९ मकरो नागरात्ना। १० सागपते नागरा ५।९५१ श्रनवतत्तो ` 
नागरना । १९ पिङ्गलो नागरा । १३ नन्दो नाग्चत्ना । "8 सुबाकनागराता । ९१ नदन 
` नागराना । १६ चिन्रात्नो नागहान्ना । १७ रावणो नगरात्ना । ९८ पाएडुनागहाता १। १९ 
लम्बुक » नागराना । २० कृमिनागहाना । २१ शद्धो नागरन्ना । २२ पाएडको नाग- 
तना । २३ काल्लो नागराना । २8 उपकालो नागान्न । २१५ गिरिको नागराना । ९६ श्रव- 
लो नागता । २७ शकारो नागरा । २८ भाएडी नागर्‌ाना । २९ पञ्चालो 4 नाग- 
हन्ना । ॐ कालिको नागराना । ३ किज्चनको नागर्‌ाना । ३९ बलिको नागराना । ३३ 
उत्तरो नागरा । ॐ मातङ्गो नागर्‌्ना। ३१ एडो नागहाना 9 । ३ सागरो नागदा । ७ 
उपेन्द्रो नागरा । इए उपनरौ नागराजा । $ एडवी » नागराना । 8० विचित्रो ? ना- 
गर्न । 8\ राघवो 9) नागहा्ना । 8२ तस्तिकच्छो नागर त्ना। 8६ एलपन्रो नागाना । 88 
प्राघ्रतीर्थो १ नागराना । 8१ ब्रपल्ललो नागरा । 8६ चाम्पेयो नागरात्ना । 8 श्रलिको 
नागर्‌्ना । 8८ प्रमोत्तवो नागरत्ना । 8९ स्फोटनो नागरात्ना । ५० नन्दोपनन्दो नाग- 
शात्ना। ५५ कल्लुएडो 1") नागरात्ना। ५२ उक्मुको "") नागराना। ५३ पणडरो नणरान्ना। ५8 
चिच्छ्वो ५ नागराजा । ५१ ब्रएवाडो 9 नागरात्ना। ५६ परवाडो नागहनना५। ५७ मनप 


1) 7. @), ४) लश्‌९ः लमपुहे नागदना; 1. लम्बुको नाः -- 2) 7. ए्ा])8्89 प्र 
ष्र्‌ : पुरनार. ?. ०)" ए) पूना -- 3) ?. पणाः? षग; 8. लम्बौ - 4 1 
11111. :1:) ह) 8 °च्चसो -- 5) 8. एलो -- 6) 8. एल; २. न्वणो -- 7) 2. @) °चित्तो न= 
8) ए. पणण्‌9ग६४; ०) ५ ४) कागवो - 9) 7. ए. घ्राप्रतीधिकों - २.५) » ?) श्राप - 2. ०) 
°तीरषा; 1. ्र््रतीधो° - 10) ?. ०) छल्मुडो; ८५ १९४ ग्लुडो; 8. ग्लुरो°- 1. कलंद्रो°- 
11) २. प्र 8९) फ़ 0ा])षएाः8: उतु -- 12) [16पुक्रण६२ एष. चिव॒चको 87 +. द} 7 2); 
7. ए. शीषको -- 18) 7. ०) ष्वातो; 1, श्रो -- 14) 7. षक लकमण; ठ) ४ }) घर्‌? 
- . ए. पवतो - 


५६७.५८ -- ५६९. 49 


नागान्ना । ५८ शैवलो \) नागहात्ना । ५९ उत्पलको नागरात्ना । &० वर्धमानो नागर्‌ा- 
ज्ञा । ६१ बुद्धिको नागर्‌ान्ना । ६२ नखको नागरान्ना । ६३ एडमेठो नागरात्ना । ६ प्रच्युतो 
नागहान्ना । ६१५ कम्बलाश्चतरौ नागरात्रानो । ६६ नक्ानुदृणनो नागहान्ना । ६० परिव 
नागहान्ना । ६ स॒नुवो नागराजा । ६९ प्रादृमुवो नागहात्ना । ७० गन्धाते नाणर्‌त्ना । ७1 
द्रमिरो नागतान्ना । ८२ बलदेवो नागराना । ८३ कम्बलो नागरात्ना । ८8 लेलवाङ्- ५ 
नागरान्ना । ७५ विभीषणो नागरात्ना । ७६ गङ्गा नागहान्ना । ७७ सिन्धुनीगर्‌ात्ना । ८ 
सोता नागर्‌ान्ना । ७९ पत्तुनागर्‌त्ना )। ८० मङ्लो नागरात्ना । ८१ 


ॐ 
॥ "६८ ॥ 


इन्द्रसेनः । ९ नडः। २ सुन्द: । ३ कस्तिकाणः। 8 तीक्ाः। ५ पिङ्गलः । £ विग्य 
ज्नालः। ७ मद्ाविचयत्प्रभः । ८ भह्वच्छः । ९ स्मृतः । १० तोर्थकाः ५।। ९९ व्रटरयप्रभः । १२ 
मुवर्णकेणः । ९३ मूप्रभः । ९8 उद्षनः। १५ गत्रशोषः 7) । १६ ग्रेतवाः । ५७ कालवाः। ५८ 
यनः । ५९ श्रनणः । २० मण्डकः । २५ मिचूटः । ९९ ग्रमोघदू्नः । २३ *शणाधारः । 28 
चित्तेन: । २५ नकापाशः । २६ तेमंकः । २७ मद्धाफणकः । २८ गम्भीर निर्घोषः । २९ 
मकानिनाद । ॐ2 विन्दतः । २५ नद्हाविक्रमः। ३२ मूत्नेगमः । ३३ मङाबलः। ॐ विस्य्‌- 
जितः । ३५ विस्फोटकः १। ३६ प्रस्फोटकाः ० । ३० मेधमेभवः । ३८ मुप्तिवाः। ३९ वर्प- 
धाः । 8 मणिकण्ठः। 8" सुप्रतिष्ठितः। 8२ ग्रोभद्रः। 8३ मद्धामणिचूटः। 88 टरावणः। 8५ 
मकानएडलिकः । 8६ इन्द्रायुधशिवो । 8० ब्रवभातनणिलो । 8८ इन्द्रः । 8९ नम्बु- 
घन्नः । ५० ग्रतित्नाः । ५५ णितेन्ाः । ५२ चूडामणिधर्‌ः । ५३ इन्दरधतनः। ५8 ग्चोती - 
एसः। १५ सोनद्नः। ६ 

॥ ५६९ ॥ 


वे्रवपाः। ५ मद्धाघोपेश्रर्‌ः। २ घर णिमुरदरायधः। ३ मद्हानतिः। 8 ग्रचिनेत्राधि- 


1). च शामः णो - 2) 8. एलमेलो नागराननानो -- 8) पाद, छ एल्‌, 
2. 4) कटा, 2) ००08818; -कृटा ~) ५ 2) ५ ठ) 2. ¢) प० 8818, एभ. 
। ६९ 87 २. ८) - 6) 2. 82 एद), तात्राकः; 1 ताच्कः - 7) 20.09)8. गनाः 
- 8) 2. ८2 8€ढ $, ४५. <त्करा<; 1. वक्राः ~ 9) 2. ए४ ४९]: ‹त्फराः - 
॥ 


50 १६९.५ ~ १८६.९० 


पतिः । ५ बन्नदृठनेत्रः । ६ ब्रप्वीरबाक्तः । ७ मद्धपिनाव्युकपद्यक्रमः । ८ मेहबलप्र- 
मद । ९ घटेणीणशभकायः। ९० ब्राट्वकयत्तः। ९९५ हवणः। ९९ पालिः । १३ 


॥ १७० ॥ 

धृतराष्टः । ९ द्रमकिनरप्रभः। २ शुचिनेत्रतिसेभवः। ३ पुष्यन्रुमकुमुमितमकुटः । 8 
रतिचरणतमत्तघरहः । १ प्रमुषितप्रलम्बतुनयनः। ६ मनोज्ञाहेतसिंकधन्ः। ० समत्तल- 
किरृणनुक्तप्रमः। ठ वज्द्रुमके धनः । ९ सर्वव्यठएतिमुभावनपसेद्शनः । १० 


॥ ५८१५ ॥ 
ङ्त: । १ वेनचिनः। २ शम्बरः ") । ३ बन्धिः। 8 वेरोचनः। १ टृष्वज्ञः। ६ चि- 
तरङ्गः । ७ बृद्धदारः । ८ वलविपुलद्तुमतिः। ९ वत्सश्री तेभवः। १० तुब्रतमुरः । ९५ 


॥ १७२ ॥ ६. 
मद्टावेगलव्धत्यमा । १ श्रमेग्य्‌ लचूटः । २ विमलवेगश्रोः । ३ परनिवर्तनीयचिततभू- 
घणः) । 8 मद्धातागटप्रभागम्भीरधः ५ । १ रमदृषठमिग्यसुनिलम्भः । ६ विचित्रमोलि- 
प्रीचूटः । ७ तमत्तत्पार्‌ णमुट्‌ नः । ८ तमत्तव्यृदसागरचर्याव्यवलोकनः । ९ 


॥ ५८२ ॥ 
दरमकिनरराना । १ देवमतिप्रमः। २ कुमुमकेतुमएडली । ३ विचित्रभूषणः। 8 मनो- 
जतानिनाद्‌तृरः । १ द्रुमहत्णालाप्रमः । ६ सुटू्न प्रीतिकरः । ० मूषणेन्डरप्रभः। ट सुरेणुपु- 
व्पधत्नः। ९ धरणीतलश्रीः। ९० उएगाधिपतिः)। ९१५ | 


॥ ५७६ ॥ 
सुमतिरेणुः। ५ विरनप्तेनःमुरः । २ श्रमनतिचिन्नचूः। ३ सुनेत्राधिपतिः। 8 प्रदी- 
पशर्‌णनः। १ ब्रालोकमुवेगधनः। £ सिंरवत्सः । ० विचित्रालेकार्‌सुर्‌ः । ८ समेव 
त्सः। ९ चिएप्रभापपेभवः। ९० 


1) 2. 0०४४8, ४. तमट्‌; -- 2) 1.. पाचन्नाङ्कः - 3) 10णशण ६४ प उलप) एष 


श्रातर छ २. च) प ए) -- 4) २. पभा] १७६४ द) -ग्रात° ~ 5) 8. ए९]९्€९८९्० ए (गश 1०- 
1ाकृ10 पदष्ठप 


१.९ - १७८ .११ 21 
॥ ५५१ ॥ 


विद्गछठकः। \ नागाधिपतिः। २ मुचोणधन्नः ') ।३ सितचरणसंक्रमः। 8 भीमोत्त्‌ः। ५ 
शालमुचित्तः २, । ६ मेहसुमेभवः। ७ वोरा । ए ख्ननत्तशुभनयनकेनहतो । ९ म्रनत्तमुदे 
वानुरनेत्रानु?ः । ५9 

॥ ५८६ ॥ 

नुग्र॒तः। ५ रारोतः। २ कटिन्द्रः। ३ भृगुः।8 घन्वत्तरिः। ५ नातक्तरणाः)। £ भेटः। ७ 
काश्यपः % । ८ कश्यपः। ९ श्रगत्तिः। ५9 तनातनः। ५५ सनत्कुमारः । ५२ वाद्नादिः) 143 
धरात्रेयः । १8 प्रत्नापतिः । ५१ पाणः । ५६ कपिलमदपिः । ५७ कणाद्मरणः। ५ 
शत्तपाद्‌ः । ५९ व्याप्तः । २० नारदानः 7) । २५ वपिष्ठः। २९ नारदः । २३ ब्रपरिवेणः । २8 


श्रानेमिः। २१५ 8) 
{44 


नागान: । ५ नागाद्धवः। २ ब्रा्देवः । ३ ब्रावापङ्गः। 8 वसवन्धः। १ ब्रार्यण र्‌: ४।।६ 
श्र्योषः। ७ दिप्रागः। ए धर्मपालः। १ धर्मकालिः। "० स्थिरमतिः । "4 संघभरः । ५२ 
गणाप्रभः। ५३ वन॒मित्रः। १8 गृणमतिः। ११५ शाक्यवदधिः। ६ टृवेन्द्रवददिः। ५७ ज्ञान 
गर्भः १८ णात्तननितः। ५९ चन्द्रगोमी । २० बुद्धपालितः। २५ मेव्यः । २९ बर हचिः। २३ 
पाणिनिः । २8 पातज्ञलिः। २१५ चन्द्रकोलतिः। २६ विनीतदेवः। २७ नन्दः । २ धर्मा 
त्तरः । २९ शाक्यमित्रः। ॐ ज्ञानदृत्तः । ३। प्रभाकर्‌ सिद्धिः । ३९ णोलभद्रः। ३३ टेष्टमेनः। 28 
धर्मत्रातः। ३५ विेषनित्रः। ३६ रविगृप्तः । ० भावमटः १1 ३ 


॥ ५८८ ॥ 
तीध्यकर्‌ः। ५ तीधिकरः। २ ब्राराउकालामः। ३ उद्रको रामपुत्रः। 8 मीमांलकः। ५ 
वेगेषिकः। £ तांब्यः। ७ लोकायतः। ए काणाद्‌ः । ९ परि त्रान्नकः । १० व्रैष्यः । "५ पाप- 


1) ९. 4) नवोचीः - 2) . ¢) पाल. प्र ए९]दङ़ 09881; : (तु; -- 8) ?. ०० 
8७8 ए8 26 : नातः, ए५. नात 8 ८) " ?). 6. नान्त - 4) 7. ¢) ४ ‰) €(€ [231 
०९. 0. ए. क - 5) ?. 7). 7. 8. °नटां - 6) 8. ग्रा - 7) 7. प एद 70 
079६2 : ^ दन्न: - 8) २. ४) ए०प्]) 381६9, एष रूर -- 9) 2. 0) 707} ४8४६३: विटः 7. ( 
1. 8. वामट - ५ 


594 १७८ .१२ - ५८१५. 


पिकः । ५२ शैवः । १३ पाणुपतः ५) । १8 कापालौ । ११ प्रचेलकः । ५६ निपन्यः। ९७ 
तपणः । ५८ श्राकतः। ५९ नद्धात्रती। २० रामन्रती। २५ मृगशृङ्गत्रती । २९ कृष्णमुखः। २३ 
मायूरूत्नती । २8 पाण्डरमितुः। २५ त्रिद्ए्डो । २६ एकदए्डो । २० द्िदिएडो । २८ गोण- 
ङ्त्रती । २९ केशोल्लुच्चनं । ॐ | 
॥ १७६ ॥ 
पूरणः वाषयपः । ९ मत्करी गोणलोपुत्रः 1 २ सञ्जय वेरटोपुत्रः। ३ श्रतितकेशक- 
म्बलः। 8 कयुट्‌ः कात्यायनः । ५ निर्यन्यो ज्ञातिपुत्रः। ६ 


॥ ५८० ॥ 


मक्ाषमतः । ९ रोचः। २ कल्याणः । ३ वरकल्याणः। 8 उपोपधः। १ मूधगतः9।६ 
मान्धातः । ७ चाहः। ८ उपचाहः। १ चार्मत्तः। ५० मुचिः। ५५ मुचिलिन्द्ः। १९ शक- 
निः। ९३ नद्ाणकुनिः। "8 कुशः। १५ उपकरण । ५६ मन्ाकुणः। ९७ सुरृणनः। ९८ मह्ा- 
तुदृणनः। १९ वामकः । २० ब्रङ्गिराः। २५ भृगुः । २२ मेर्‌ः ५। २३ न्यङ्कुः । २8 प्रणाद्‌ः। २१५ 
मद्ाप्रणादः । २६ णंकदः । २७ विक्तांपतिः। २८ मुरेणः २) । ९९ भतः । 39 मद्दवः २९ 
नेमिः। ३९ भीमः। ३३ भीमएयः। ॐ एतदरयः। ३५ टणरथः। ३६ पाञ्चालर्‌ाना । ३ कलि- 
राना । ३८ ब्रष्मकर्‌ना । ३९ कौरवा । 8 कपालरत्ना। 8९ गेषराना १। 8९ मगध- 
राना । 8३ तामालप्तकटात्ना । 88 इताकनाम राना । 8१ 1वन्रषठकः । 8& 7 घद्टद्हनः । 86 
णुडाद्‌नः । 8८ शुक्राद्‌ नः । 8९ त्णाद्‌ नः । ५० श्रमृताद्‌नः। ११९पडाधः। ५९ नन्द्‌: । ५३ 
तिष्यः। ५8 भद्रिकाः । ५५ मद्हानामः। १६ श्रनिहद्ः। ५७ घ्रानन्द्‌ः । १५८ देवदृत्तः। ५९ 


॥ ५८६५ ॥ 


मुेपानं । ९ प्रत्युषाने 7) । २ कलद्टननितः। ३ ब्रह्न नितः ।8 चतुरृत्तो विन्नेता १।१५ 


) 2. न) ४ 0); 1. पठ] ४४: गतः -- 2) २. ०) ९द्‌ः; 1. उप्ता - 3) २. ५) मृधातः; 

) मूघातः. 1 1). ए. 1. मृघातः - 4 २. ०) महः - 8 3. 1 रणः ~ 6) णप धष६& 

४ 86 गए़ प ?. 9); 2. 2) मपर; 8. माम - 7) 2.५ “दान -- 8) 8. 1. शल्ल  - 9) २. ५) 
५ ४) चत्तटत्तार, नतः. 9. ए. °न्नाता. #॥. 7. °नता 


(9 


५८९ .६ -- १८६.९६ 


[| 
©. 


धर्मिको धर्मरान्ना । £ मडितकएटकः\) । ७ वित्नितविन्नयः। ए तप्तर्‌ततमन्वागतः। $ 
चक्र लं । ५० रत्तिर्‌ लं । ९५ ब्रथ्रले । ५९ मणिरलं। १३ घ्रीए ले । ५8 गृरुपतिरलरे। ९५ 


परिणावकर्‌ ल । १६ ॥ १८२ ॥ 


ण॒रः। ९ वोरः। २ वराङ्द्रपी । ३ परनेन्यप्रमद्‌ । 8 ्रनिते नयति । ५ नितमध्या- 
वसति । ६ न इनानेव तमुदरपय॑ततां मकापृविवीमविलानकाएघ्वामनुत्पात्ानदृएडेनाशतत्रेण 
धंण समेनाभिनिर्ित्याध्यावप्तति । ७ 
॥ १८२ ॥ 


कत्तिकायः। ५ श्रश्यक्रायः। २ एयक्रापः । ३ पत्तिकायः । 8 


॥ ५८६ ॥ 


तन्ना तहल्लानोकः। ५ राना शतानोकः। २ रत्ना ब्रद्यदृत्तः । ३ टाना ग्रनत्तनेमिः। 8 
रत्रा बिम्बि्तार्‌ः । ५ राता प्रद्योतः । £ राना प्रनेनत्नित्‌। ७ उद्‌यनवत्सरात्ा । ए वृकी 
तत्रा । ९ भ्रणिकः बेएयः +) । ५० ब्रणोकः। ५९ सातवाहनः) । ५२ कनिष्कः । ५३ 

॥ ५८१॥ ॥ 

पाण्डवाः । १ वुः । २ भोममेनः । ३ नकुलः । 8 सररेवः । १ घ्र्नुनः। ६ कएवा- 
णी । ७ कस्तिनियेतः। ए प्रकतिर्मातङ्दारिका । ई त्रिशङ्कुः । १० स्यपतिः। ९५ मृणा 
रनाता ५।९२ 


7 3 
॥ ५८६ ॥ 


रान्ना । ५ पार्चिवः। २ रात्रा त्रियो नृधामिपिक्तः। ३ वुवरात्ना । 8 माप्डलिकर्‌ा- 
जना । ५ पानत्तः। £ एात्नानात्यः। ७ कोद्राना । ८ मलिपटृध्यतं 7) १ मद्हामान्नः। 9 
मच्ली । ५१ श्रानात्यः। ५२ पुरो्ितः । ५३ रा्नानकः। 18 दणउमुल्यः। १५ द णडनाघकः । ५६ 


1) 2. ५) मितः; 1. मण्हिति; 7. ¢) ४ ४) 8. काकः - 2) 10६ 1. 06४, ६. 
°विन्नायः - 3) ए. '्त्यीता; 2. ए. श्त्यातं - 4) 8. 1.. ्रेणयः - 5) प्र, ष्णा» सात्तः. 
ए. ४) प०ण०७४३; तात्त°; 1. तात्तिर - 6) प्५ ष्टण मृगाधार०. 7५५४ 1. - 7) ए. ५) 
"पवट्‌धत्तं ; 2) प०प 881६8 : “पपट्‌धतत ; घ 8९>.$ : द्त्तं - 


54 १८६६-९ - ९९४ 


वेनापतिः। ९७ विंतेपाधिपतिः') । १८ श्रध्यत्तः । १९ श्रादविकः ?। २० ब्र्र्वशिकः। २५ 
ताधिविप्रद्िकः9)। ९९ गणानापातः। २३ गणकमद्धामात्ः । २8 ग्रातपटलिकः। २१ त्र- 
तिष्टारः । २६ धरमाधिकरणः। २७ प्रदे टा । २८ नायकः । २९ ब्रश्चपतिः ३ पीलुपतिः। ३१ 
गज्ञपतिः * । ३९ *खम्भीर्‌पतिः >) । ३३ नरपतिः । ॐ कोट्ृेपालः । ३५ घ्रत्तपालः । ३६ 
उर्गपालः। ३ गरेष्ठ । $ विषपपतिः। ३९ नगरपतिः। 8० म्रामपतिः। 8९ पीरव्यवद्हा- 
रकाः । 8२ नियुक्तः °) । 8 +भटवरलाय्रः । 88 तमाच्तृ 7) । 8१ प्रशात्ता । 8६ सनिधा- 
ता । 8० भाएडारिकः । 8 ठान्नदारिकः )। 8९ गणकः । ५९ व्यातिषः। ५९ भिषक्‌ । ५२ 
वेष्यः । ५३ +तलवगः १ । ५8 पारिधलिकः । ५१५ कत्तधरः । ५६ विक्धर्‌ः । ५७ चाम- 
रिकः । १५८ +कारवालिकः । ५९ खद्धिकः। ६० प्रातिकः। ६५ पाश्च धिकः2०)। ६९ चा- 
क्रिकः। ६३ त्पारिकः। && चैत्र एिडकः। ६१५ पाष्टाकः। ६६ दाहपालः। £ दौवारिकः। ६८ 
शेपपतिः । ६९ सूचकः ५) । ८० दृएडवापिकः। ७\ सेवकः। ७९ भटः । ७३ इषघल्नाचार्थः*)। ८४ 
नापोरः ")। ०१ नेगमः। ७६ लानपद्‌ः । ७० देवकुलिकः। ७८ मायाकारः । ७९ शर्धः । ८ 
नच्चवादो । ८९ क्रियावादी ') । ८२ *न्यवादौ । ८३ *धानुवादौ '*) । चछ लुब्धकः। एप्‌ 
मात्सिकः। द णाकुनिकरः। ८० ब्रौरधिक्रः । ८८ * खटिकः । ८९ तीकरकिः29। १० गो- 
घातकः । १५ वागु रिकः । ९२ कौक्कुटिकः । १३ नागबन्यकः। ९8 नागमएडलिकः '")। ९१ 
पराद्हितुपिडिकः। १६ घेङ्गरिकः । ९७ सूपकारः । ईए हलक: । १९ स्थपतिः । १०० त- 
तकः "8) । ५०१ *पलगएटः । ५०२ वर्धकः '%) । १०३ सूत्रधारः । ९०४ वावसिकः । ९०१५ 
वाष््हाएकः । १०६ मालाकारः । १०७ शौणिडिकः २० । १०८ *कल्मवालः। ९०९ ब्रायुधनी- 
वो । ११७ गान्यिकः । १५१५ चित्रकारः । ५१९ शिलाकुटः । ५१३ तच्नवाघः। ५१8 मुवण- 


1) (५६ 70पुकढाः, 1. 2), छश. ग्यति =) चित्तपाधिवति -- 2) 2. ९) 7९ पणव: 
ग्रट०-- 3) 1, सेधि 4)1. गन°- 5) 1.. खभार्‌- 6) २.५) विवुक्त -- 7) ९.०) तमाक्त्‌ - 
8) ए. ४) “घा्क्रः; ८४ ९] षफ : “हारकः -- 9) 1. दल -- 10) ए. प एरक प्णफश्छाः य, 
8. पाश्र ~ 11) 7. ^) णुः न 9 10 णा ; ?. प९पक्ऽाः१ प 8९] ष्फ -- 12) २.९) ५ 0) उ्- 
त्राचयः - 13) 7.7. नाशो, ए. °त्ि° -- 14) 7००7०६७, कभ. ९) वको -- 15) 2. 2) 7०- 
00981६8, एभ. घातु. -- 7. ए. 79६>6€ - 16) णह पप्रा खटिका - 17} 2. 2) 
°निक्रः -- 18) ?. पाट; पर्धक्र = 19). 7..0. पर्कः. 78६7 ¶. - 20) ?. 


\ 4 न © 
प्87 €ग]0६0: ता 


< १ = 
५८६.९११५ ~ ८७.९६ 55 


काटः । ५११ तवर्णिकः । ५५ ६ लोक्काः । ५५७ कंप्तकादः 1) । ११८ सिकाः । ५५९ 
शो लिकः २।। ५ २० पाचकाः । १९१५ पच्चच्छट्‌काः । १९२ नैमित्तिकः । 4 २३ वेपिका ३)। १९8६ 
चमकार्‌ः । ५२५ मोचिकः। ५२६ एवकारः । ५२७ वेणुकार्‌ः । ५२८ वातद्रपकार्‌ः । ५९१ 
कुम्भकारः । १३० वणिक्‌ । ५३५ णोत्त्किकः१)। ५६२ ओत्तमिकःऽ)।१३३ तापणियकः। १३४ 
केरिः। १३५ च्‌: ०। १३६ श्रवच्‌कः । १३७ मी ष्टिकः । १३८ विदूषः। ५३९ नीद्रिकः। ५89 
कायल्यः । १६९ ्रचोर्णद्‌ एता । ५8२ द्वतः । ५४३ +कथ्यापित्तः 7) । ५88 +काष्ठिव- 
वित्तः) । १8५ *लोकिः १ । ५8६ लेवद्हारिकः। १8४ कुटुम्बिकः । १8८ कटुम्बः। ५8; 
कञ्चुको 2०) । ११५० प्र्तःयुर्‌ । १५१५ नहल्लः । ५५२ कर्मीत्तिकः । ५५३ कार्थिकः। ५५8 
कृपोवलः। ९५१ ब्राभोर्‌ः । ९१५६ गोपालः । १५७ एरीएरतकः। ९५८ परिवारः । १५६ 
दा्ः। १६० दासी । ५६५ कर्मकरः । ५६२ पोपेयः । १६३ भत्यः। ५६8 वन्धनपालकः। १६१ 
वध्यघातकः । ५६६ + कार्‌एयवाए्‌कः । ५६० वधकः । १६८ + द्धनं") । १६९ +कल्ि- 
का्‌ः। ९०० +कप्यारः। ५८५ उव्यानपालः । १७२ भ्रारानिकः। १७३ गृद्धी । ५७४ गृक- 
स्थः । १७१ नाणवकः। ९७६ नगरघातकः। १८७ यामघातंकः । १७८ ननपट्‌ घातकः । ५७६ 
नाविकः २) । ५८० ब्रादाए्वाः । ५८५ निदारकः । ५८२ कर्णधारः । १८३ रणधरः । १८४ 
केवर्तः । १८१ 
॥ ५८७ ॥ 


चत्राते वणाः । ५ व्राल्लणः । २ तत्रियः। ३ वेषएः। 8 णृद्रः। ५ ्त्रियमद्हाणाल- 
कुलं 3) । £ ब्राद्यणनदाणालकुलं । छ गृद्धयतिम लाशालकुलं । ८ उच्चक॒लं । ९ ्रमि- 
नातः । ५© नीचकरुले । ५५ चएडालः । ५२ मातङ्गः । ५३ एवर्‌: । ५8 पुलिन्द्‌ः । ५५ 
प्रतः । १६ म्बः । 1७ च्नच््ः । + प्रत्यत्त्रनपद । ५९ 


1) 7. ए. 1. - २. कां - 2) ?. णएण्ण४०६४. -- 122. २. ०) वन्न -- 3) २. 79६2 प 
छट, छ४. गज्ञिकरः -- 4) २. ५) पोलिक - 8) 2. प ४९) कीः - 6) 110 प) ४९६४ 2. 
४; ° वूः - 7) . ए. कथ्य -- &) 7. ए. शचित्तः -- ए. ४) कणि -- 9) 7५4 प 
ण्ट. ए. ०) लद्हरि; ?) लेटि; 1.. लेदारि. 5. लद्ार्कि -- 10) २. प णथुस्ः 
गति - 11) 2.८. दह - 12) 11009७६४ 87 1, ४); द) नाचिक्र - 13) ए. ०५628160 : 
निष्टारकः 3३१९] ६8 १70. {8६2 ]). ए. - २. <पाल 2 - 


ग्र) १८८ .९ - ५८९. ७२ 
॥ १८८ ॥ 


पिता । १ माता । २ ननयिन्नी । ३ पितामद्धः। 8 प्रपितामद्हः। ५ पितामहो । ६ 
प्रपितामद्धी । ७ पुत्रः। ८ तनयः। ९ इदिता । १० व्येएटधाता ¦ ५१ कनीषां धाता । १९ 
धाता । १३ भगिनी । ५8 न्ता । १५ न्ती । १६ णर्‌ः । १७ स्वप्ता । ९८ मातुलः । ९९ ना- 
पा । २० पल्ली । २९ दरः ५। २२९ कलत्रं । २३ मातषपा । २8 पितृता । २१ सपल्नी । २६ 
म्रततपुरं । २७ बधः । ९८ नंपती । २९ दृपतौ । ₹० दारकः । ३१ दारिका । ३९ पम- 
लकः। २३ ज्ञातिः । ॐ सूत्रनः। ३५ बन्धुः । २६ पालो्छितः। ३० मित्रे । ३८ षला । ३१ 
रत्नः । 8० तनयः । 8\ ब्रयमदिषो । 8२ नववधूः । 8३ नरः । 88 नारी । 8 मात्‌- 
म्रामः। 8६ पुमान्‌। 8० तातः। ए प्रम्बा । 8९ धात्रो । ५७ छरी गुर्विणी । १९ इतुम- 
तो ल्री। १२ 

॥ १८९ ॥ 

कायः। ९ शरीरं । २ गात्रे । ३ केवरं । 8 शिरः । ५ मस्तकः । ६ मत्तकलुङ्खं )। 
मूधा । ८ केशः। १ शिरे ृ्हः। १० मुखमण्डलं । ५५ वक्त । १९ लल्लाटे । ९३ भूः । ५8 
पत्म । ११५ तारकः । ५६ मृलं । १७ पृक्त । १८ चिवुवे । १९ मीवः। २० कपोलं । २१ 
गडः । २९ नुः । २३ शङ्खः । २8 *नम्मिः । २५ दत्तः । २६ तालुः । २७ ब्ोष्ठः । २८ 
ष्टा । २९ एम्रु । ३० कणठः । ३१ कणए्ठनालिका । ३९ कण्ठमणिः । ३३ ्हद्पं । ३8 कृका- 
टिका । ३१ इस्तः । ३६ प्र॑शः। २ स्कन्धः । ३८ पृष्ठं । ३९ अनुः ५ । 8० बाजक शिखरं । 8१ 
कत्तः। 8२ वाः । 8९ कूपकं 9। 88 मणिबन्धः । 8५ कस्तपृ्टं । 8६ श्व्कुलिः। 8 
रङ्गं । 8८ त्नी । 8९ मध्याङ्कलिः। ५० नामिका । ५५ कनोनिका। ५२ मनिश्ठ- 
का । ५३ मुष्टिः । ५६ खटकः । ५५ चपेदः °) । ५६ नलः । १७ दत्ततलं । १८ संधिः । ५९ 
नद्हहः 2) । ६० ल्नापुः । ६१ सिरा । ६९ उरः । ६३ सतनः । ६8 पयोधरः । ६ द्हुट्‌पप्र- 
देणः। ६६ उद्‌ । ६७ नाभिः । ६८ नाभिमपएउलं । ६९ वस्तिः । ७० मातिः । ७१ घनं । ७२ 


1) 8. दाः - 2) पर षकृऽप, ए. २. द) ४ ए) न -- 3) 1. २. ०) पृफ्‌कः; ४) सृक्क. 
२. प ४९02: परक्रणी -- 4) 7. ८) नु -- 5) 1817 ]). ए. = क - 6) 2. ध) चपरय 
च 
-- 7) [1णष्षछा३ प 8९] ए) ए. मद्हहः ८८२.) १९) - 


५८९.५२ - १५९२-१ 97 


भ्रोणिः। ७३ पेलः। ७४ + चिका । ०१ पृष्टवेणः। ७६ पार्कः । ८० पाश्च: । ७८ कटिः । ७ 
बरलिः। ८० स्फिक्‌ । ८\ पाद्‌: । ८२ ऊहः । ८३ ्नानुः। ८४ ब्रानुनणटलं । ८१ नङ्क । षै 
गुल्फः ?) । ८ पाष्णी । एए पाट्तले । ८९ क्तोमकः । १० पुतः ५ । १५ यकृत्‌ । १२ 
^प्नोङः। १३ *पित्तः। ९8 वक्ता । ९५ प्रच । ९६ स्रच्नगुणः। ७ घ्रामाणयः ५) । ९८ पक्ता- 
शयः)। ९९ * खोद सोकं ९)। ९०० मापे । ५91 कृत्तिः ५०२ चक्‌। ५०२ ग्रप्यि। 08 धिर ।५०\५ 
मन्ना । १०६ दत्तमांसं । १०७ श्र । ५७८ प्रत्य । ५०९ गभः । ५१० वता । ५५१ मेद्‌ः। ५५२ 
पये । ९१३ शिङ्गाणकरं ?) । १९8 वेटः । १५९५ श्चप्मा । ५१६ टृ त्मलं । १९७ नातापुटः ९) । ५१८ 
लसोका । ९९९ श्र । ९२० चतुर्मलं । १२१ चमतः। १२२ रम । ९२३ तोमकरपः । १२8 कर्ण - 
मलं । १२१५ उदराः । ९२६ मेदः । ९२७ मां तकोलः। १२८ चिक्राततुत्‌ । १२९ हिक्रा । १३० 
विनुम्भा ५।१३९ मलं । १३२ तिलकः । ३३ मूत्रं । ५३8 गृध ५ । १३५ विट्‌") । ५३६ 


॥ ९९० ॥ 


कललं । ९ घ्र । २ पेणो । ३ घनः। 8 प्रणावा । ५ 
॥ १९५ ॥ 


वयः । १ गर्भद्रपः । २ बालः । ३ लाटिकः। 8 कुमार्‌: । ५ तहणः । ६ वोवनं । ७ 
वुवा । ८ टृक्रः:) । ९ वुवतिः। १० कुमारो । १९ 


॥ १५९२ ॥ 


कव्नः । १ बीता । २ वलोप्रचरता । ३ पालित्ये । 8 दणड प्रबष्टम्भनता । \ 
लालित्य । ६ कासः । ७ वहवहावपक्तकण्ठः। ए प्राग्भारेण कायेन टृणठमवष्टल्धः । $ 


1) 2.ए. - २. ०) परिः ष ४), 1.. प्च: - 2) ?. ०) णुल्यः - - 8) ?. ०) द्वयाः 
॥ द्व्‌ फनः ¶. €. फस्फनः - 2. ८. - 4) प दृढ (माम; 2. 0) प) नपात - 
2) प 5९ : पत्क्ा९; 1.. पत्करार; २. ५) ४ ४) पत्तपयः -- 6) 14६78 प्र०ण] वणा प एलु ; 
2. % प ए) श्यक्रं -- 7) ए. ४) ०००१००४: निक; 1,.°निके - 8) ए.) टां; 8. वा; २.५) ४ 
४) नान -- 9) 2. °) विक्रम्भा, ४); 1. विच्य -- 10) 7. ५} णे; 1. ग° - 11) 2. णृष- 
प्ण८8 -- 12, २. 4} द्द ; 1. दद्ध: - 


88 १९२.९० - १९१५.२० 


घमनीसंततगात्रः ५) । ९० त्रीर्णः । ९९ वद्धः । ९२ महल्लः । १३ गत्यीवनः। ९8 वलीनि- 
चितकायः। ९१५ विभप्रः। ९६ प्रातुरः । ७ 


॥ १५९२ ॥ 


देवावतारः। ९ वाटाणतौ । २ वे्लालो । ३ परिनिवाणं । 8 र्रगृदे । ५ वेणवने। ६ 
कौशाम्बी । ७ प्रावस्ती । ए ब्रनाधपिएडदृत्यारमः । ९ नेतवनं । १० प॒एडवर्धने । ९१ 
बोधिमएट ।१२ गधकटपर्वतः । ९३ गयाणी्षः। ९8 स्यणोपत्यणी यामो । ९५ कपिल 
वप्तुनगर । ९६ मथा । ९७ ग्रीनालन्ट्‌ः । ९८ मगधा । १९ शरावती । २० ज्ुम्बिनी । २९ 
+इन्द्रलगृद्ा। २२ कुशनगटं ५।२३ उशोए गिरिः । २8 उश्नयनो नगरो। २१५ कलिङ्‌ः। ९६ 
मृगद्‌ावः। २७ इषिपतनं । २८ षिपत्तनं । २९ कोतला। २० साकेतं । ३९ श्रव्तिः। ३९ 
चम्पा । ३३ पञ्चालः। ३8 श्रघ्करवदो । ३५ कलन्द्कनिवापः ०) । ३६ 


॥ ५९६ ॥ 


निमिंधरः । ९ ब्र्चकणः । २ सुदशनः । ३ बद्रिकः। 8 *इणाधर्‌ः 7) । १ युगेधर्‌ः । £ 
विनतकः । ७ मेहः । ट नुमेहः । ९ पवतरात्ना । ९० चक्रवाटः। १९ मङाचक्रवाडः । १२ 
गन्धमादनः । १६ हिमवान्‌ । १8 केलातः। १५ पोतलकः। ९६ मलयः । ९७ विन्ध्यः । ९८ 
विपुलपाश्चः। ९९ वेदेष्ठकपर्वतः। २० समेहपारिषण्डः। २९ 


॥ १५९५ ॥ 


समुद्रः । ९ सागरः । २ नलधिः । ३ मद्धाणवः । 8 तलनिधिः । ५ लवणोदकः । ६ 
ग्रोघः। ७ नद । ए कनी । ९ सर्‌ः। १० तठागः ४) । ९९ + वित्वे । १२ उत्तः। ९३ इ्धदः। ९8 
कुल्यः । ९५ उद्विद्‌ः । ९६ श्रालिः । १७ पुष्करिणो । ९८ उष्मोट्के । ९९ कृषः 9 । २9 


) 8. धमः ८. - २. एडान - 3) २. ०) कृशा - 4) ऽ. °पट्‌न - 5) 79६ 
7. ए. - ए. पक्ता - 6) २. ४) पण] ०४8.; °वातः; 1. ¶्वाबः ~ 7) 7५» 7. ए. - ए 
1.. उपाधा; ~ 8) ए. प्ण] 98६2 : °; -- 9) ऽ. णफएणपा्लाः 8 उद्यन; (. एषण. उद्पानाम्‌- 


[त 


५९१.२९ - १९७.५३ 24 


ऊर्मिः । २९ मन्दाकिनी । २९ पारे वा । २३ श्रपारं वा । २8 निसा: । २५ उटृक- 
धानाः । २६ काञ्चनवालकास्तो्णः । २७ तोर । २८ पुलिनं । २९ नेर ज्ञना नदो । © नदी 
वेतद्‌णो । ३१ 
॥ ५९६ ॥ 

नन्दनवनं । ९ मिश्क्रावनं । २ -पाच्रषक्रावने 1) । ३ चेत्रघतनं । 8 पारियात्रः । ५ 
पभ्यवृत्तः। £ फलवृत्तः। ७ गन्धतृत्तः। ८ गुल्मः । ९ पव्यकरः। १० देवरः । ९९ दाहर- 
रा । १९ तालोशः। १३ पालततवत्तः २) । "8 चन्दनं । ५५ लाद ए: । 1६ दाडिमवृत्तः । "७ 
पिणए्डव्रूवृत्तः । ५८ वनत्पतिः । ९९ वनलाडः । २० वेणवेणुः । २१ पिएडवेषुः । २ 
वेत्रे । २३ न्यपोधः । 28 इततुवनं । २५ शालिवने । २६ वेतः । २७ नडवनं । २८ पाल 
वन्नः । २९ नागवृ्तः । ३० वृत्तः । ३५ चम्पः । ३२ तातिः । ३३ पाएडुपलाशः +) । 38 
शोणपलाशः। ३५ कटकः । २६ तालः । ७ लतावक्लो । 3८ करोः । 5 


॥ ५९७ ॥ 

तच्च । ९ उत्त । २ मल्लः ।३ विग्या । 8 घाूणो । ५ मणएडलं । ६ णात्तिकरे । ७ 
पोषकं । ८ *ग्रामिचाहकं । ९ वणोकरणं । "० द्दामः। ५५ उप्चाई्‌ः । ५२ विधिः । ५३ 
विधानं 7) । १8 कल्यः । ५५ तापः । ५६ छोमोपकरृणो । ५७ रोता । ५८ प्राक तिद्रव्ये । ५६ 
कवने । २9 न्यात्‌ । २१ ब्रभिषेकः। २९ श्रमिपिक्तः । २३ ्रावा्नं । 8 ब्राकर्पपो । २५ 
विसन्नं । २६ बन्धनं । २७ उच्चाटनं । ९८ गवः । २९ श्रधिष्टानं । ॐ मल्लचयां । ३५ ब्रा- 
लष्ठ । ३ प्रत्यालोठ । २३ प्रसनं । ॐ सिदिः । ३१ म्री । ३६ विय्याधर्‌ः । २ साध्य । ८ 
साधकः । ३९ उत्तएसाधकः 9 । 8० मामकौ । 8" मृरधट्वाः १ । ६२ ट्कनटो । 8३ वुद्लो- 
चना । 8 पाएडूवासिनो । 8५ ता । 8६ वन्नभृकु्ो । ४७ भ्रावमूकरदी । 8८ वन्राम्ब॒- 
त्रा । 8९ व्राङ्कणो । ५० *ग्रोत्नाप्रत्यद्धारिणी "0 । ५५ दा्तवती । ५२ एल्ोल्का । ५३ 


1) 1.. पुहषर; 8. पह - 2) २. ¢) 7००११४८४ ठ. पाह - 3) 7. ए. - ए. ०) चेपधु; 
४) ०००7३४६2: चंद्र; ४४ १९5: चठ्ठ्यः - 4) २. ०) घाणटपमलण्ः -- 5) ?. ४३ वदृ 
न्वं - 6) 2. णच प्प्र८६३; श्राकर्षणां -- 7) 7. णष््८६१. -- £) ए. पपा्८६ द; टरगत्राटो -- 
9) 2. ४2 8९[ढ ई : मादः - 10) {8६2, (८वदत्रफष् 7116. 0९0९804. 2. 4) ग्नाः, ४) प्रनाः 
1. ब्रन्न: - 7. ए. 5. उनः - 


60 १९७.५४ - १३ 


म्राधारणी । ५8 समत्तमन्ना । ५१५ रतिरागा । १६ वन्नधाची ह । ५७ सचक्रा । ५८ 
१ लोत्तमा । ५९ सावता । ६० साधुमती । ६१ सिदोत्तमा । ६२ धारणीमुद्रा । ६३ वज्रत- 
ज्ञानमुद्रा । ६8 मद्ातुष्टि्ञानमुदरा । ६१ मप्रमामण्ठलव्यृकङ्ञानमुदा । ददै सवधर्म्म- 
ताज्ञानमुदरा । ६७ सर्वतथागतानुरागणज्ञानमुद्रा । ६८ मदा प्री तिवेगकेभवज्ञानमुदा । ६९ 
तर्वतथागताणापरिपूर्‌ णज्ञानमुदरा । ८० सर्वतथागतसमान्नाधिष्ठानज्नानमुदरा ४ । ०१ सर्वत- 
धागतवज्राभिषेकन्ञानमुद्रा । ८२ सवतवघागतप्रज्ाज्ञानमुद्रा । ८३ स्वतवागनधर्मवापिष्पर- 
पचचज्ञानमुद्रा  । ८ मद्धाचक्रप्रवेशत्ञानमुद्रा । ७५ सवतयागतविश्चकर्मज्ञानमुद्रा । ७६ 
इरयोधनवीर्वज्ञानम्‌द्रा । ८७ सर्वमामणएडलविधंतनज्ञानमुदरा । ०८ सर्वतयागतवन्धनज्ञान- 
मद्रा । ७९ सर्वतथागतपुरततुलाः । ८० र्वतधागताकर्षणी । ८१ सवतथागतानुराग- 
णी । ८९ सर्वतधागतपंतोषणी । ८३ मद्हाधिपतिः । ४ मद्धाग्चोता 9 । ८१ मदा ल- 
वर्षा । घ मह्धप्रीतिकरषा ५ । ८ मद्धाज्ञानगीता । ए मद्धाघोषानुगा 9 । ९ गन्धव- 
ती । ९० मद्धाबोध्यङ्वती । ९१ चततुष्मतो । १२ स्ववती । ९३ पुम्भः। १ नितुम्भः। २५ 
प्रमृतक्रएटली । ९६ नम्भलः । ७ उच्छष्मः ९) । ९८ घ्रार्ययनात्तकः। ९९ शेकरः । ९०० पि- 
नाक । ५०१५ वेवश्चती । १०२ गुद्छकाधिपतिः । १०३ मन्हायत्तमेनापतिः । १०४ वन्ञोप- 
वीते । १०१ कुशपवित्रधार्‌कः। १०६ त्रिपुएट़कर्चिक्रिते ?) । ५०७ शुङ्खाट्कचिक्किते । १०८ 
टावलम्बितं । ५०१ समिधः । १९० इन्धनं) । ५५१ ब्रशिकुएटः । ५५९ पृणाक्कतिः। ५५३ 
+घ्ुघवं 9 । ५५8 *पाती 10) । ५११ चोदने । ५५६ विदूर्भणे । ५१७ ब्र्धः । १९८ नेवेच्ये । ९१९ 
वालिः। १९० उपत्पृष्यः। १९१ ्राचमने । ९२२ प्रोत्तणं। १९३ वेदिका 1१९8 "उपांशुः 11) ।१९१्‌ 
निवृद्धः । ५९६ प्रदृत्तिणपद्टिका । ५९७ ्रभ्यत्तपट्करा "9 । १२८ बरिष्पद्विका । १९९ श्रा- 
प्यायनं \) । १३० प्रत्यायने । १३५ पाज्ली । ९३९ *पटत । ९३३ स्तम्भनं । १३8 जम्भन । ९३ 


1) 7. ८) प ९). प्श ला०६०: समापा. - ध. ¶. 1. पमवाः - 2) 2.0) ०र्मप- 
दष्प्रः ४) प०ण००६४: न्दर्मवयिष्प्र 7. ए. च्धर्मभग. ~ वर्म 0. 7, ~ 3) ण्व 
प 8९]. 2. च) प?) मद्धोष्यता -- 4) 3. व्वष -- 53) [10णुषऽा३ पश (700६०; 2. द) प 
४) "प्राना; 1८. षन -- 6) प९ षश: ष्पे. ए. °) 8. 1. उच्छष्मः - 7) २. ० ण ४) 
°युएडगम 8. पिएडक° - 8) ?. ०) इने -- 9) 1. प्रवकरं - 10 7. ए.8. यान्नि - 11) 1. 
त्रापाघ्र - 12) २.५) प) पदिक. 3धपलुप्ए70 प्र फृ्प्लाः2 ६5 पृलकणत्रपाठकरु 
पाटृक्रा - 13) 3. वाध्यः - 


१९७.१३६ -- १९९.४५ । 61 


मोदने । ९३६ ` घोकनं ') । १३७ कृत्या । "३८ कर्म । १६६ किरणः । १६० कावा । ९६५ 
वेलाडः । ९४२ * चिच्च?) । ९९२ प्रेषकः । ९६8 इश्कदितं । १४५ उरभक्तं  । ९३६ इर्त. 
ङ्त । ५४० इ लिखिते । १8८ इप्परेनितं । ९९ इश्ायः ¶ । १५० विकरालविकात- 
देषः 3 । १५९ विकृतवट्‌नः। ९५२ कोलः । ९५३ 


॥ ५९९८ ॥ 
निर्घातः । ९ उल्कापातः। २ इन्द्रचापं 9 । ३ सूर्वपरिविशः। 8 शकुने । १ ज्योतिषं । ६ 
स॒प्रध्यायः। ७ शकुन्ते । ए विष्टिः । ९ व्यतिपात: । १० उत्पातः ?) । १९ भ्रष्टे )। ५९ 
लग्रः । १३ योगः १8 दणडमामः१।१५१५ 


॥ ५९९ ॥ 

तत्प्रत्यत्तोपलब्धिल्णं । १ तगाभ्रत्यप्रत्यतोपलव्धिलन्नणं । २ मुन्ातीयदृष्टात्तो- 
पतारलन्नणं । ३ परिनिष्पनरलन्नण। । 8 तुविशुद्ागमोपद्लत्तं । ५ तदन्यता्रप्योप- 
लब्िलत्तणं । ६ तटन्यवे्रप्योपलब्धिलन्नण । ७ सर्वतात्रप्योपलव्िलन्नणं । ए सर्वते. 
बरप्योपलबव्धिलत्तणं । ९ श्रन्यनातोवदृष्टात्तोपपेद्ारलक्नणं । ५० ब्रपरिनिष्पत्रलत्ते । ५५ 
ध्रविशुदागनोपदेणलत्तपों । १२ तकः । ५३ तार्किकाः । "8 प्रत्यत्नं । ५५ श्रनुमानं । ५६ 
श्रागमः । ५७ उपपत्तिः । १८ हतुः । ५९ ब्रन्वयः। २० व्यतरेकः । २५ घ्रसिद्धः। २२ वि- 
हदः । २३ ्रनिकात्तिकः। 28 दृष्टात्तः । २५ साधर्म्यवत्‌ ०) । २६ वेधर्यवत्‌"°) । २७ केवा- 
नालः। २८ टृष्टात्ताभासः। २९ साधने!) । ३० दूषणे । ३१ पुपत्तः। ३९ परपत्तः। ३३ वादो । २8 
प्रतिवादी । ३१ त्रिद्रपलि ङ्गं । ३६ मुलत्तणं । ३० सामान्यं । ऽष पृपत्तः। ३९ उत्तापत्तः। ६० 
चोष्यं । 8१ परिहारः । 8२ समाधानं । 8६ श्रनुमेये चं । 88 सपते च्चे । ४५ ब्रतपतते चा- 


् = नि ॐ ~ 
1) २.0) ४) न्क 70. ८. 8. ब्राट्नं -2) ९.4) पए) चतूचः; प ।: 44 3 “चः 
0. ए. 7७६६. 1. ॥।- णण] १४६४. 8 ए}. -- 3) 72६7 7. (. -- २. ° -- 4) २. ¢) 
४) इचापः ~ 79६7 ४ 8९. - 8) 2. ४४ 8९] गक शटल - 6) ए. ५) श्प -- 7) ८. 
टः. - 7०६ 7). ८. - 8) [10१७8 72. ९); 0) ग्रचिष्ट -- 9) 2. ५) <नाघः - 10) 1४६४ 
7. ए. ~ २. न्धना - 11) 1. णण्णण८६2 ताघ्या - 


62 ९१९९-६ - २००.२२ 


पचतं । 8६ समवत्प्रमाणं । 8० श्राधेपातिशवः । 8 श्रनाधेयातिशयः। 8९ निगमनं । १० 
उपनयः। ५९ उपसेकः । ५२ सुभावदेतुः । ५३ कायदेतुः । ५8 ज्ञापककेतुः । ५१ श्नुष- 
लव्थिरेतः ) । ५६ व्यज्ञकरेतुः । ५० काएकरेतुः। ५८ प्रतिज्ञा । ५९ घ्र्ध्ामान्ये । &० 
ग्रभिलाप्यतामान्यं । ६१ कल्पनापोषलन्णं 2 । ६२ श्रधात्तलत्तणं । ६३ पन्यणत्ञानं । ६8 
मिध्यानज्ञानं । ६५ सविकल्पकं । ६६ निर्विकल्पकं । 2७ पाकां । ६८ निराकारं । ६९ 
घन्याकां । ७० सत्ता 9 । ०१ वाच्यं । ७२ वाचकः । ७३ श्रविनाभावसेबन्धः। ७8 त्वतः 
प्रमाणं । ७१ परतः प्रमाणं । ५६ तादातम्यलत्तणपेबन्धः । ८० तडत्पत्तिलक्नणसेवन्धः। ७८ 
दृष्टो हि संबन्धः । ७९ पिपीलिकोत्सणं ५ । ८० मत्त्यविकारः । ८९ मद्हानतं । ८९ नो- 
दारः । ८३ वाष्ः। ८8 तुषारः । ८५ सहकारिप्रत्ययः ग । षद प्रयलानत्तरोपकः। ८८ 
प्रन्यतहासिद्धः । एष मतो ऽति: । ८९ परतो ऽसिदः । ९० उभयासिदधः। ९९ ब्राग्रया- 
सिद्धः । ९९ पूर्यवाग्यतिद्ः । ९३ प्रतिवाग्यपि दः । १8 उपादानकारणं । ९५ सुत्रातीयः । ९६ 
धिन्नातीयः । १७ णन्दत्रद्या ५ । $ व्यावृत्तिः । ९९ श्रो । ९०० घ्रन्यापोद्धः । ९०९ 
शब्दार्थः । ९०२ सकेतः । १०६ प्रसव्यप्रतिषेधः। ९०४ प्युदसप्रतिषेधः। ९०१ श्रलोकिका- 
त्पत्तिः । १०६ मुप्रात्तिकद्रपं । ९०० विप्रकः। ९०८ स्वेवेद्‌ने । १०९ पत्तधमलं । ९१० 
क्रमपीगपय्ये । ५११ मातुलुङ्गं । ९९२ वद्लो । ९१३ कन्ट्‌ः 2) । ११8 श्रतमज्ञतः । १११ 
प्रतङ्गः 9 । ९९६ चिन्रपतंगः। ९१७ शालूकः । ९१८ 


॥ 200 ॥ 


~ ~ 


पोरण पदाघाः। ९ प्रनाणं । ९ प्रमेयं । ३ पंणयः। 8 प्रयोननं । १ दृष्टात्तः। ६ सिद्या- 
त्तः। ७ श्रवयवः। ए त्कः । १ निणयः। १० वादः । ९१ ्ल्पः। ९९ वितएडा । १३ हेवा- 
भाषः । "8 लः । ९५ न्ातिः । ५६ नात्युत्तः । ७ नियक्‌स्याने । १८ इन््रियार्धतेनिकर्षो- 
त्यत्र ज्ञानं प्रत्यत । ५९ श्रव्यपदेष्यं । २० भ्रव्यभिचारि । ९१ व्यवायात्मकं । ९९ 


1) . ०); 1. ्रनुपलब्धिः - 2) ए. ४) प्ण: "पोट -- 3 7०९० 7. ए. - 2. 
तात्तः ~ + ए. ठ) पिपीललो° -- 5) 1. णण्पटः9ः उपादानकारणं - 6) 7०५५ 7. ए. - 
7. 9) पणा ?७१.8: ऽ, ब्र्मतव्द्‌ः -- 7} 0. ए. $. स्कन्धः - 8) 7. ए. पा. ॥ 


१.९ - २०४.२ 63 


॥ २०१५ ॥ 

चेतन्यं । २ प्रधानं । २ तदं । ३ एनः । 8 तमः । ५ महान्‌ । ६ घरेकार्‌ः। ७ पञ्च 
बद न्डियाणि। ८ पञ्च तन्मात्राणि। ९ घणिमा। ५० लघिमा । ५५ मक्मा। ५९ ईशते । ५३ 
वणितं । ५8 प्राप्तिः ५१ प्राकाम्यं । ५६ पत्नरकामावमापिवे । १७ म्रमिव्यक्तिः। ५८ घ्राचि- 
भावः। १९ तिहभावः। २० परिणामः । २५ लयः । २२ वाक्‌ । २३ पाणिः । २8 पाद्‌: । ९५ 
धायुः । २६ उपस्थं । २७ सेनिक्रष्टः । २८ विप्रकृष्टः । २९ वीतः । ॐ ्रावोतः। ३\ पर्च- 
एवंवन्धः । ३९ घात्यवातकषेवन्धः । ३३ ममामिलत्तणसेवन्धः। ॐ प्राघाराधेवलनणतं- 
बन्धः। ३५ कार्यकारृणलन्पपेवन्धः । ३६ स्रवपवावयविलत्षणमेबन्धः । ३७ 


॥ २०२ ॥ 

सत्सेप्रयेगे पुहषत्येन्डरिपाणौ बुद्धिनन्म प्रत्यत । ५ श्रधालोचनज्ञानं । २ प्रागमावः। ३ 
प्रधंसाभावः। 8 इतरेतराभावः । १ घ्रत्यत्ताभावः। £ शब्दं । ० उपमानं । छ प्र्थापत्तिः। $ 
खरभावः। १० स्मृतिः । १५ ग्रुतिः।१२ श्रपोहयेयः। ५३ इभणवं । ९8 


॥ २८३ ॥ 

त्रव्यं।९ गुणः । २ कर्म । ३ विशेषः। 8 सामान्ये । ५ सामवाधः। ६ पदिमाषं । ७ 
तंब्या। ८ सेयोगः। ९ विभागः । १० पृथक्ं 1 ९५ परते । ५९ प्रपर्‌वं ') । ९३ इच्छा । "8 
द्रवं । ९१ त्रेः । ५६ ब्रधर्मः । ९७ सेत्काद्‌ः । ५८ प्रपलः। ९९ उत्तेपणो । २० ग्रवन्े- 
पं । २१ घ्राकुञच्चनं । २२ प्रार्‌ णं । २३ गमन । २8 दो न्दरियप्रा्छं । २१ पा घिवप्माणाः 2)। २६ 
मक्ासत्ता । २७ ब्रवात्तसामान्यं । २८ नद्हातामान्यं । २९ सत्कावं । ३० ब्रपतत्कारये । २" 
्रत्मेन्द्रियाधाग्यइत्यत्र जञानं प्रत्यत । ३२ लम्बाम्वुदएनादषानुमानं । ३३ नरौ पूरदणना- 
इपरिवष्यन॒मानं । ॐ8 नेघोन्रतिदृपनात्‌ । २५ 


॥ २०३ ॥ 
टेतिच्छे । १ प्रातिभं । २ 


1) 7. ए. ४५. गो ए २. ५) -- 2) 7.५} प्राधिवः -- 3) [10ण0 981६8 घ (100६0 8०. 
°ला; (४६८ 3.) - 


64 ०५.१९ - २०९.१२ 
॥ २०१५ ॥ 
्रात्मयादहः। १ एकलमाद्घः । २ कर्तवारः। ३ पिएडयराहः। 8 * ट िप्रप्कात्तः। ५ 
दृष्टिगकनं । ६ दृष्टिकात्तारं । ७ विषमदृष्टिः। ८ कुदृष्टिः ९ दृ ष्टिसंकटः। ९९ द्षिकितं। ५१ 


न ग -- (8 


गातो लोकाः । ९ ब्रणाश्तो लोकः। २ णाश्चतश्चाणाश्चतश्च । ३ नेव शाश्चतो नाशाश्च- 
तश्च । 8 ग्रत्तवां लोकः। १ श्रनत्तवां लोकाः। ६ घ्रत्तवा्यानत्तवांश्च । ७ नेवात्तवां नानत्त- 
वां । ८ भवति तधागतः परं मणात्‌ । ९ न भवति तथागतः पं मरणात्‌ । ९९ भवति च 
न भवति च तथागतः परं मरणात्‌। १५ नेव भवति न नमेवति तथागतः पर्‌ मरणात्‌ । ५९ 
प बीवप्तच्ोरं । ५६ श्रन्यो नोवो ऽन्यच्छ्‌एीरं । "8 


॥ २०७ ॥ 


घ्रात्मा । ५ सच्चः। २ ्ीवः। ३ नत्तुः। 8 पोषः। १ पुकृषः। ६ पुद्गलः। ७ मनुः । ८ 
मानवः। ९ कार्‌कः। ५० कारापकः । ५९ वेद्‌कः। ५२९ ननकः 2) । ५३ पश्यकः । १8 उत्या- 
पकः। ११ समुत्यापकः । १६ 

॥ २०८ ॥ 

दपमात्मा पामिवत्‌। १ ब्रपवानात्मा ब्रलंकार्‌वत्‌ । २ ्रात्मीयं अपे भृत्यवत्‌। ३ उपे 
परात्मा मात्ननवत्‌ । 8 वेदृनात्मा । ५ वेद्नावानात्मा । ६ भ्रात्मीया वेद्ना । ७ वेद्नाया- 
मात्मा । ८ संत्तात्मा । ९ पंत्ञावानात्मा । ५० ्रात्मोवा वंज्ञा । ५९ सक्ञायानात्मा । १२ 
पंत्काएा प्रात्मा । ५३ पेत्कारवानात्मा। "8 ब्रात्मोपाः संस्काराः ११ संस्करिषात्मा। १६ 
विन्ञानमात्मा । "७ विज्ञानवानात्मा । ९८ घ्रात्मीये विज्ञाने । ५९ विज्ञाने घ्रात्मा । 


॥ २०६ ॥ 


मतरे । ५ धातुः । २ निपातः । ३ भ्नन्वा्यानं । 8 उपसर्गः । ५ वाकयोपन्यासः 9 । ६ 
उपसंव्याने । ० समातः। ८ समस्तः 9। ९ कर्म । ५० भावः । ११ सत्कृतं । १९ प्राकृतं । ५३ 


1) 1, नानकः - 2) 7४५ 7. - ).ए. वको == 7 वा्ोः -- 8) ए. ध) °त्तुः 13. 


च ह क कर 


०९.९8 - २५९.९९ 65 


श्रपयेणः । ९8 पेशाचिकः । ९१५ क्रियापदं । १६ घ्रनवप्थाप्रपङ्ः। १९७ ब्रतिप्रसङ्ः । ९८ 
प्रषङ्गः प्र्न्यते ') । ९९ विप्रक: । २० इन्दः । २९ दिगुः । २२ तत्पुहषः । २३ बजत्रो- 
किः । २8 व्ययोभावः। २५ कमधारपः । २६ समानाधिकरणो । २७ काकः । २८ प्रधम- 
पुषषः। २९ मध्यमपुषषः। ॐ उत्तमपहषः। ३१ 


॥ २१० ॥ 
वृत्तः वृतो वृताः 
वृं वृत्तौ वतां 
वृत्तेण वक्ताभ्यां वृत्तः 
वृत्ताय वृत्ताभ्यां वृत्तभ्यः 
वृल्तात्‌ वक्ताभ्यां वृत्तेभ्यः 
वृत्तस्य वृ्तोः वत्ताणां 
वृत्ते वृत्तयोः वृत्तेषु 


॥ २५१५ ॥ 


इर्गतिः । ९ श्रपायः । २ विनिपातः । ३ नरकः । 8 पमलोकः। ५ पितृविषः। £ 
तिषग्योनिगतः। ७ 
॥ >५२ ॥ 


प्रेतः। ९ कम्भाए्डः। २ पिशाचः । ३ मूतः । 8 परतनः । ५ कटपूतनः । ६ उन्मद्‌: १) । ७ 
त्कन्द्ः । ए श्रपप्मारः । ‡ काया । ९० रात्तः । ९१ रेवतीयद्धः । ९२ शकुनिमकः । ५३ 
ब्रह्मतः । १8 

॥ २५२ ॥ 


सिंदानानेयः। ९ टेरावणकस्ती । २ दस्त्यानानेयः। ३ कन्थकः । 8 ्रश्रा्नानेः। ५ 


बलाक्काश्ररान्ना । ६ ग्रापद्‌ः । छ सिः । ८ णाद्रलः । ई व्याघ्रः । १० दोपी । ११ 


1) २. ४) प्रसत्यत उवपलुषप्रकृ70 ४ प्थ४८३प्५ $ 20. -- 2) 1,. 5. उन्माद्‌:. - 


9 


66 १९.९२ -- ९३६ 


कतः । १२ भल्मुकः। १३ तरतः )। ९8 वृकः । १५ मुगालः । १६ मेहएडकः । १९७ लोमा- 
शा ५।१८ +क्रोष्टकाः५।१६ बिडालः) । २० मानः ५। २१ नकुलः। २९ मृगः। २३ गणएडः। २8 
वद्धः । २१ श्रारपयवदाहः । २६ हरिणः । २७ गौरखर्‌ः। २८ घोट्कमुगः। ९९ शरभः। ३० 
शशः । ३५ पशुः । ३२ हस्ती । २२ कञ्चः । 28 करिणी । ३५ करेणुः । ३६ श्रश्चः । ३ 
द्यः । ३८ तुरगः । ३९ वडवा । 8 उष्टः । 8९ चमरः । 8२ गोः । 8३ बलोवदः । 88 
मङ्िषः। 8१ वेगतर्‌ः। 8६ श्रते । 8० गर्दभः। 8 करमः। ४६ किणोरः। १० कलमभः। ५१ 
गनपोतः ?)। ५२ सकः । ५३ एडकः। ५8 उरथः। ५५ क्गलः। ५६ ब्रतः। ५७ प्राणकः। १८ 
वानरः । ५९ मर्कटः । ६० कपिः 9 । ६१ मृषः । ६९ शिशुमारः । ६३ मकरः । 8 मादः । ६५ 
कुम्भीरः । ६६ नक्रः । ६० कूर्मः । ६८ उदरः । ६९ मत्स्यः । ८९ सपः । ७१ व्याडः । ७९ 
उरगः । ०३ पत्रगः । ८8 वृश्चिकः । ७५ कृकलातः। ८६ कृमिः। ०७ मशकः। ८८ तरोः 
पृपः% । ७९ दशः। ८० कोशकारकटः । ८९ कृत्तः। ८२ पिपीलिका । ८३ भम्‌ः । प्ै 
मएटुकाः। ८५ *बलूकाः ` । ष्ट ल्योतवाः । ८७ पतंगः । ८८ उत्पातकः") । ८९ तैला- 
टा )। १० म्बकः । ९९ धाङ्ः )। १९ कोकाः । ९३ यूका । ९8 लित्ता। ९५ ङ्रगोपः। ९६ 
कलविङ्कः । ९७ पत्ती । ९८ विद्हणः । ९९ चध्कः । ९०० पपर्णिः । १०९ बरी । १०९ शि- 
ली *\ ९०३ मयूरः । १०४ नोवे्ीवकः । १०५ गृधः । १०६ चाषः । १०७ शुकः । १७८ 
कुणालः। १०९ रत्रैतः । ९५५ घाताः । ५९५ ठैसः। ९१२ क्रौचचः। ९१३ चक्रवाकः । १९8 
सारसः। ९५१ णारिकाः। ९१६ को किलः। ९१७ बकः। ९९८ बलाका "५ । ९१९ तित्तिरिः १२० 
कापिन्ञलः। ९२१ त्र कर्‌ः । ५२२ + कटाः ५) । १९३ चकोर्‌ः। ९९8 उलूकः । १२१ द्रोण- 
काकः ! १२६ काकः । ९२७ वापः । १९८ कपोतः । १९९ पटक ५) । ९३० परापतः। ९३१ 
ष्येनः "?) । ९३२ कुक्कुटः । १३२ पिल्लः । १३8 चातकः । ५३५ पत्तगप्तः । १३६ *प्राणक- 


1) 7. ० न्तः -- 2) ए. ४५ षश: गाकः - 3) 7. ०) ण ४). -- 7. ए. ग्राप्त - 
4) ?. @) ४ 9) ला€ 37 सृगालः ; उ9चलुप70., -- 8) २. ¢) ०088158 एष. द) विनालः. 
6) 1. 8. मान्नार्‌ः -- 7) ?. ०) ४ ए) गर -- 8 7. 2) प्णफृष्णः कपिर्‌ - 9 2, प 
10613. -- 10) 1). त. तलक -- 11) 7. ण०091:8 : उत्पात; 1.. उत्यतकः - 12) २. 
४) प०प४४४ ४४. शटकः -- 18) ?. ४) धङ्‌ -- 14) ?. ®) कलाकाः - 15) २. 2) ००- 
0111 1 ५ कृदाः; 1. कटः; 9. ए. 8. कंकर्‌ -- 16) ए. णणप्ल2. -- 17) 2. णण 
1५६)4४; पनः; 1. तनः - 


२१३.१३७ - २१७.१२ 6 


त्ातः। १३७ कुक्रार्‌ः । १३८ गानः। ९३९ * वज्ञाद्धः ) । ५8० कारएडवः। १४९ तितोलः। १8२ 
चर्मचटकः। ५४३ चोरो । ५४ *सिलिः २।१8६१ प्राणिभूतः। १४६ + दो पिकः । १४७ 


॥ २५8 ॥ 


सेनोवः। ५ कालसूत्र: । २ सेघातः। ३ रौरवः । 8 मद्धारौरवः। १ तपनः । ६ प्रता- 
पनः । ७ श्रवोचिः। ए 


॥ २११ ॥ 


शरबृट्‌ः । ९ निब: । २ शरटः । ३ रवः। 8 ऊकवः। १ उत्यलः। ६ पमः । ७ 
मकापन्मः। ८ कुक्लं । ९ कणपे । ५० ुरधार्‌ः । ९ घ्रसिधार्‌ः । ५९ श्रयःशत्मलीवनं । ५३ 
खरतिपन्तवने । ९8 श्रयोगुडः । ९१ प्रत्येकनरकः। १६ तेद््यते । १७ भिन्द्ति। १८ विशी 
पते । १९ *न्यट्रूा नान प्राणी 9)। २० ्रयप्तुडनामानो वायसाः ५। २१ मस्तकं निर्सि- 
त्ति । २२ ध्य क्रन्दति । ९३ धावति २) । २8 


॥ २५६ ॥ 


गन्धवः। १ विकर । २ वात्ती । ३ तांष्या। 8 शब्द्‌ः। ५ चिकित्सिते ९)। ६ नीतिः। 
शिल्पे । ए धनुर्वेदः । ९ केतुः । १० वोगः। ११ ग्रुतिः। १२ स्मृतिः। १३ ग्योतिषं । %8 
गणितं । ९५ माया । १६ पुराण । "७ इतिद्ातकं । १८ 


॥ २१७ ॥ 


कला । १ लिपिः । २ मुद्राः। ३ मंब्या। 8 गणना। १ पृष्टिविन्धः। ६ शिलाबन्धः?। ७ 
पाद्बन्धः । ८ श्रङ्णयः। १ *सारौ 9। १० पाणयक्ः %।११ तोमरयरहः । ५२ इघल्रा- 


1) 2. ४४ बछर: “त्कः -- 2 1, पिलोः -- २) ए. ०) न्वा नार 7. ए. 8. न्यक्रट - 
4) २. ०) ४३) नपे - 5) २.०) ५४) शती -- 6.9) ति - 7) 7. ए. -- ए.५)षषट) 
सिवर्ब° - 8) 7. ए. 8. शिरी #. म्रतेरी. 7.1. सते - 9) 7५» 7. ए. - ए. प्राण - 


68 १७.९२ -- २२९.१७ 


चार्थः 1) । १३ निं । %8 अपयानं । ११५ केषं । १६ मेग्यं । ९७ *वेत्यं 9 । १८ ह्वे 
घः। ५९ शब्द्वेधः। २० मर्मवेधः। २५ *्रूएवेधः ।२२ एषप्रहारिता। २९ पञ्चघु स्यनिषु 
कृतावी संवत्तः । २8 ल्त । २५ तालम्भः । २६ ावितं । २७ प्रवितं । २८ तरणं । २९ 
रस्तिमीवः। २० प्र्पृष्टः। २५ रथः । ३९ धनुष्कलापकः % । ३३ बाङ्व्यायामः >) । 28 


॥ २५८ ॥ 

नतंकः। १ नटः । २ मेती । ३ मृद्‌ ्ः। 8 इन्डमिः। १ मुरा । £ पणवः। ७ + तुणवः। ए 

क्ती 9।$ कल्लर ?। "० शम्या। ५१ वल्लौ । १९ मुकुन्द्‌ः। ३ तूर्य । १६ संगीतिः ११ 
*ता्मवचर्‌ः । ५६ वायं । १७ वीणा 9)। १८ वेशः । ५९ 


॥ २५९ ॥ 


मध्यमः। १ ऋषभः । २ गन्धार्‌ । ३ षट: । 8 पञ्चमः। ५ चेवतः। ६ निषाद्‌ः । ० 


॥ २२० ॥ 
णङ्गारः । ९ वीरः । २ बोभत्सः। ३ रं । 8 हास्यं । ५ भयानकाः । ६ करूणा । 
मरदरूतः 0) । ए शात्तः। ९ ताएडवः। ५ 


। २२९५ ॥ 
==: न =) (न ९. (> ~अ? 

ऋ वेद्‌: । ५ यन्नुवद्‌ः । २ सामवेद्‌ः। ३ म्रथववेद्‌ः। 8 निदः । १ के्मः। ६ घ्रायुवद्‌ः। ७ 
वस्तुविष्या । ए +श्रद्मणिविग्या 1) । ९ शिल्पाध्यायः "9 । ५७ वायप्तविश्चा । ९५ शकुन- 
विष्या । ५९ व्योतिर्विा । ५३ सामुद्रलत्तणो । १8 श्रश्रमेधयत्ञः । ५१५ पृहषमेधपज्ञः। १६ 
याज्ञा इष्टिः । १७ | । 


1) ए. °) इष्टस्ता° - 2) 1. 8. वेष्ये - ॐ) 7. ए. त्तम; 8. शनः; ध. द्र. 1. 
म्रतुण० -- 4) ?. °) °ष्कालपकः -- 5) ?. °) श्याम; ?) व्यायम. ¶४८ 7. ए. - 
6) {18६7 प३ ए86ु)ढए; ‰. च) तर्ष; ए. 9) पणा] 8ा8: फरो 8 न्बरो -- 7?) (1६ 
४४ ४९]. ?. च) गल्ल ; 8) प्ण कल्लर ; 3. फणप्ालाः9 ज्‌ -- 8) क्र 1). य. 
-- ?. तादव० - 9) 8. वेषाः -- 10) 7. ए. -- 7. श्रादतां - 11) ?. ° लुङ्मणि० 7. ए. 
8. ब्द्रा०; 1. उदरम० -- 19) 7" ?. °) 7. ए. 1,. 8. पित्त्याम; ४. व, विल्या० - 


=+ नकन 


न. == = - 


न्व "ऋ क 


पि , ५ अ १ 9 क कि अ जा > 


= > नकः अड 9 - ध 1 17 ` 1 1 श 


= का 


~ ४० 


ए 


२२२.-९ - २२३.६१ 69 


॥ २२२ ॥ 


पल्ननं । ५ पान्न । २ प्रध्यपने । ३ ` ब्रध्यापनं । 8 दाने । १ प्रतिपदः । ६ 


॥ २२९ ॥ 


्रनेकं । १ क । २ निचयः । ३ तेन्यं । 8 तना । ५ पगः। ६ गणः। ७ तेघः। छ वृन्द्‌ः। ९ 
भूषिष्ठः । ९० संब्यामपि । ५५ कलामपि । १२ गणनामपि । १६ उपमामपि । ५8 उपनिष- 
दमपि। ५५ नोपिति। १६ न तमते। ५७ लतं । ५८ तेनावाथा !) । ५९ काएरमूरधनुलं नित्त । २७ 
मुगापगः । २५ गच्छति । २२ म्रागच्छति । २३ श्रागमनिगमी । २8 प्रतिक्रमति। ५१ श्रति- 
क्रमति ?। २६ घ्रप्रत्युटावतनीयः । २७ ्रपक्रमितव्यं । २८ सेनिकष्टः। २९ विप्रकृष्टः । 
सचति । ३५ उपसर्पति । ३९ श्ननुयात्रिकाः। ३३ प्रत्युदावृत्तः । 38 पाहायणं । ३५ यमय. 
ति । ३६ ब्रासन्नीभूतः । ॐ श्रप्रतिनिाति । ३८ उपरतः । ३९ नातिद्र । 8 नात्या- 
सत्रे । 8९ पदिधिमते । ४२ प्रत्यागमनं । ४३ ब्रन्वाद्धिणडय । 8 प्रपाण । 8१ प्रन्वेति । 8६ 
सेकोचः। 8 प्रसारः । 8ए उत्तेपः। 8 प्र्ेपः। १५० प्रस्यः। ५९ प्रपातः । ५२ गर्तः । ५३ 
परिा । ५8 मार्गनिनः। ५१ मागदेशिकः। १६ मान्नीवी । ५७ मार्गद्रूषो । १८ घ्रोत- 
श्रापत्तिप्रतिपन्रकः। ५९ घ्रोतग्रापन्नः। ६० सवृदागामिप्रतिपन्रकाः । ६९ सकृदागामी । ६२ 
घरनागामिप्रतिपन्रकः । ६३ श्रनागामी । ६8 ब्रङेत्प्रतिपन्रकः । ६१५ श्रत्‌ । ६६ ब्रा. 
संघः । ६७ घ्रा्वगणः । ६८ नूत्रधरः ५ । ६९ विनधरः । ८० नातृकाधरः । ८९ माध्य- 
निकः । ७९ विज्ञानवाद । ७३ वाच्घयार्थवादौ ५ । 8 तौत्रात्तिवाः । ७१ वरेभाषिकः। ७६ नि- 
कायात्तरोयाः। ० वैयाकरणः । ७८ बलं । ७९ त्याम । ८० ्रनुभावः। ८९ प्रभावः। ८२ 
शक्तिः। ८३ कृपा। ८8 टा । ८१ श्रनुकम्पामुपादाय। ८६ गभः। ८० सारः । ठ्ठ माटः। च 
प्रवणः ९)। १० निन्नः। ९९ प्रभाः 7) । १२ समवत्तं ९) । १३ योन्यः । ९ चित्रयोगः। ९५ 


1) 2. ०) सेनिककया - 2) 8.1. ्रमि° -- 3) 7. ए. - ए. च्याः - 47. ए. 
व्यधवादी -- २. ०) वाग्या -- 5) २. ०) साय -- 6) 7. ए. -- ?. प्रवधे उपशा 7०, 
7) ए. ०) ४ ४) प्राम्नाद्‌ः - 8) #. प०ण7४४६३ ए४. गाः -- 7. ए. ३. त्राण -- 


70 २२९ .5£ - शष्ट 


व्यवच्छद्‌ः । ९६ व्यवस्थापयति । १ विष्यमानः । $ प्रभावितः । ९९ मेदः । ९०० विचि. 
नोति । ९०९ विभल्ननं । ९०२ व्यवस्ापने । १०३ नित्तिपति । १०४ विस्तृएवत्ति ।९०१ 
^प्रत्याप्तृते ।१०६ क्ार्यामास। १०७ विङिते। ९०८ प्रतिच्छार्‌यति। १०९ किच्ते। ९९० 
मिष्यते । १९१ टृश्ते । १९९ छन्यते । १९३ पच्यते । ११४ रोधः । १९१५ बन्धः । ९१६ 
सेष्टः >। ११७ पेमेट्‌ः। १९८ श्रसभेद्‌ः । ११९ उदननं ५ । १२० समुदधननं । १२९ वित्तिष- 
ति । ९९९ विक्निप्तचित्तः। ९२३ इर्घषः। १२8 श्रकम्प्यचित्तः। ९९१ श्ङ्गप्रत्यङ्गानि हिन्द 
युनवमदृनीषाः 9 । १२६ निन्लीकृतः । ९२७ ब्रसंदायः । १२८ न लुभ्यते । ९९९ कव- 
चितः। १२० वर्भितः। १३१ *श्रविवावं । १३२ *चापोद्नो । १६३३ चारृदूर्शनः। १३8 नवन- 
लिनपन्चपुविशुद्धनयना । १३५ विम्बोष्ठ । ९३६ मायाकृतमिव विम्ब । १३० भराततते । १३८ 
भ्राकतिः। ९६९ श्रालेन्यचित्रितेव नीपः । ९8० बन्धुरं । १६४९ प्रात्ादिकः। १४२ श्रभि- 
दपः । ९8४३ दृशनीयः। ९88 परमया शुभवर्णपुष्कलतया समन्वागतः। ९९ मद्धाभागः। १९६ 
भव्ये । ९४० योग्यं । १४८ टृष्टिविषः। ५४ श्राणीविषः। ९५० श्र सविषः। १५९ +उच्छ्‌- 
षन । १५२ उल्नपनं 9। ९५३ कलदहयति 7) । ११५8 कलिकलदवियदहविवाद्‌ः १५१ दयो- 
षमुत्पाद्‌यति । १५६ चित्तमाघातयति । १५७ +प्रतिनिल्नत्तति । १५८ ्रभ्याल्याने । १५९ 
मरालेष्यो विल्तष्यो 9। ९६० विप्रतिपार्‌ः । १६९ कीकृत्ये। ९६२ शेन्ामिनिकृनितं ।१६३ 
£ प्रतिवानि । १६ प्रतिकूलता । १६१ रन्यात्‌। १६६ वघ्रोयात्‌"५)। १६७ प्रवासयेत्‌" १६८ 
सदणएडः। १६९ अ्नुमरणो । १७० सवर्‌ः । १७१ श्रमिनिजितः। १७२ धूमायति । १७३ श्रादो- 
प्तः । १९८९ प्रदीप्तः । १७१ पंप्रदीप्तः । १७६ संप्रन्नलितः । १७० एकञ्नालीमूतो घ्यावति। १७८ 
मशिरपि "9 न प्रज्ञाते । ९७९ कयिकमपि न प्रज्ञायत । ९८० गिरिः । १८९ शलली । १८२ 
पवतः। १८३ प्राण्मार्‌ः । १८४ द्री । १८१ श्रयं । ९८६ कुशे । ९८० मदाच । ९८्८ 


1) 7. ०) ५ ?) वित्तृश्चत्ति. - 7५५५ 7). ए. -- 2 2. पस्यास्तितं 7. ए. 8. प्रणा- 
ग्रितं - 3) 7. णाण्ण.० मिश्रा 2. ए. 8. मिग्रोतूतः. 1. मिशापरूतः - 4) श्प 7. 
ए. -- २. उद्धा - 3) 7. ए. - ?. धपः, श्रनमद्‌ - 6) २. ४) प्णणभ्णः8; ०) ब्रह - 
7) 7. ए. - 7. कलि° - 8) 7. ४) 7००४६ ४१. लेलो विलेखो - ए. ४) °सार्‌ - 9) ?. 
१) °तमिनि; 7. %) °विनित्ततिते. -- 0. ए. शतमिनिकू° -- ध. 7. स््ताभिनि्त° - 
10) 7. ४) बन्धौी° -- 11) 7. ए. -- ?. प्रवर - 12) 7. ए. 1, मणिरमपि - 


णी ओः 


२२.१९ - २८९ 71 


प्रपातः । १८९ देणः । १९० श्रवो । १९१ कात्तारं । ९९२ प्रत्यत्तः । ५९३ णिर्‌ । १९8 
सानः । ५९५ पर्वतकन्द्रः । ५९६ द्रोणो । १९७ किमवान््वतः । १९८ इः । १९६ 
उत्रते । २०0 निरं । २०१ स्याल । २०२ महः । २०३ शेलगुका । २०8 गिरिगिद्धरः। २०५ 
नितम्बः । २०६ उपत्यका ")। २०७ *कवंउप्रदेणः । २०८ गिरिकुज्ाः। २०९ उत्को नाम 
द्रोणनुं । २१० पधिवोरसः । २५१ पथिवोपयटकः २) । २१९ वनलता । २१३ पृथिवीन. 
एडः । २१8 पृथिवोश्रो्नः। २५५ तेत्र । २१६ सुते । ८१७ कतत । २५८ नदीमात्‌का ५)। २५१ 
घरनुपः । २२० देवमातृका । २२५ श्वदेवमातृका । २२२ ऊषर्‌ः १।२२३ बाङ्ला । २२8 प्रति- 
क्राष्टा ५। २२१ पापभूमिः । २२६ पाषाणं । २२७ शकरा । २२८ कठल्लः। २२९ लोष्टः। २३ 
शिलातलं । २३५ उपलं । २३० मेदिनी । २३३ पाषी ?। २३8 श्रकृष्टोप्ता तएटुलफलणा- 
लीः। २३५ सुवृष्टिः । २३६ इवृष्टिः । २३ पायं लूनकाल्यं विवर्धते । २३८ +श्रवलयश्च न 
प्र्ञायते 9 । २३९ तेत्राणि  मापयत्ति । 28० मर्यादां व्यवत्यापयत्ति । २8९ सामुद्रिक- 
नावः । २8२ समयः । २8३ व्यः । २88 वल्कलं । २8५ विवाद्धः । २8६ म्रावाद्धः । २8७ 
*योतके । २8८ श्रतिधिः। २8९ शिवरते "° । ९१५० मातङ्गः । २१५१ पाघ्ना । २१५२ 
ककुद्‌ । २५३ वरः ') । २५8 शृङ्गं । २५१५ विषाणं । २५६ लाङ्गलं । २५७ पन्था ५।।२१८ 
शरधा 9) । २५९ पतिः । २६० भ्रनगत्तव्यं । २६९ वतनिः। २६२ प्रोत्वतं '\) । २६३ विरो - 
लितः। २६8 घ्रत्तधानं गतं । २६५ वर्तते । २६६ विधूतपापः । २६७ संकाय । २६८ मरणां 
शिकं । २६९ उपपच्यंशिकं । २८० धनुरारोपनं । २८५ इषुततेपः । २८२ उत्थापने । २७३ 
चोरः '5) । २७४ परिपन्थं तिष्ठति । ७१५ स्तेये संष्यातः "५) । २७६ दतः । २७८७ पोड- 
यति । २७८ कुदणएडः । २७९ उपालम्भामिप्रायः । २८० श्रवतारप्रेत्तिणः ") । २८१ निय- 


1) ए. ४५ ४९» उच्यका (५८४ 8.) ४४. उपत्य० -- 2) 8. पर्वड० -- 9) 7. ए. - 
ए. ०) चवर्व०; ४) "पपं° - 4) ए. %) नदो - 5) ए. ४५ ४०: उयार्‌ः. 8. नवरा - 6) प 
ष्यः व्कृष्टा ए. ०) चक्रष्टा - 7) ए. ० ष्ट षष, न्घ - 8) ४.7. - 2. गछन न्ती. - 
7 श्रपलमुश्च. - ए. श्रवलमुश्र - 9) 2. ०) » २) त्त्रणी -- 10) 2. ०) °हणं - 
11) 7. ए. - ए. ध - 12) ए. पन्यनि प्एणप०५४; ब्रद्वीवद्ति » नपर वर्तनि -- 13) 7 
प्फण्ण्८६9ः पन्चाति -- 14) 1.1. - 7. ए. प्रोता. २. प्रोउवा० - 15) ?. ०) चोर्‌व - 
16) ए. ४४ षलर्7 ८४५. तकत; ०) यदतः - 17) ९. ५) ग्रवतारतिण - 


76, ९९.२८२ - २२१.७२ 


दीतव्यः । २८९ तममिद्रतः । २८३ विहना । २ष्४ पेधिच्ेदकः । २८५ यन्थिमो- 
चकः । २८६ निललोपाद्ारकः ") । २८० परिपन्यकः । २८८ दरणं । २८१ निर्लेपं ह्‌ 
ति 2 । २९० दिष्टः । २९९ विददेषः ५ । २९२ 


॥ २२६ ॥ 


द्वि । ९ त्वगः। २ मुगतिः। ३ पद्रतिः । 8 देवलोकः । ५ भुवि । ६ मानुष्य- 


लाकः। ७ प्रभ्युद्‌षः। ए पञ्च कामगुणा: । ९ बधकाः कामाः । ९० घ्रादप्ताः कामा । १९ 
धिक्रामाः। १२ कामालयः । १६३ कामनियत्ति । १8 इर्गन्धाः कामाः । ११५ पूतिकामाः । १६ 
श्रणिन्नालोपमः । ९७ सर्पशीर्षोपमः । ९८ प्रसिधारोपमाः। ९९ शू्लोपमाः। २० तन्लनल- 
नाताः >) । २९ गरृडगुज्ञिकमूताः °) । २२ मुज्ञबलबननताताः। २३ म्रान्नावं जवप्तमापन्नः ?)। २8 


॥ २२१५ ॥ 

करणं । १ एवत्रपं । २ श्रत तप्मात्काटणात्‌। ३ मरत । 8 तत्र । ५ ३्द।६ परस्मिन्‌। © 
तथा । ८ यदा ९ वा। ९० च।९९ एव । ९९ स्मात्‌। ५२ किं तष्ट । ९8 तत्‌। ९१ यत्‌। १६ 
किं । १७ नन्‌ । ९८ किञ्च । ९९ घन्यच्च 9 । २० श्रपि तु । २९ किन्तु । २९ त्चथा । २३ 
परध । २8 इमे । २५ श्रमो । २६ एवं । ७ भूवोऽपि । २८ मृयः। २९ तद । ॐ कदातु । ३९ 
यदय । ३९ कथे । ३३ एषं दि । 38 ततोऽपि । ३५ तथा दि । ३६ एवमेव । २ पचेत्‌ । ३ 
यदि । ३९ पेयालं । 8० पूर्ववत्‌ । ४१ उता । 8९ रथ वा । 8९ ब्रा तित्‌। 88 नाम ।8प 
वत। ४६ श्रे । 8 दा । 8 धुवं । 8९ रवशं ५। ५० ननं। ५९ श्रपि। ५२ सता ,।५३ 
साकं । "५8 सार्घं । ५५ इत्त । ५६ अन्यत्र । ५७ तथापि । ५८ यिट्‌ । ५९ श्रथ वा । £ 
ग्रध च । ६९ किल । ६९ स्थापयिता । ६३ दिवा । ६8 किञ्चातः । ६५ येषां कृतशः । ६६ 
तत्र तावत्‌ । ६७ यावत्‌ । ६८ श्रपि च । ६९ काचित्‌ । ७० यथापि नाम । ८९ केचित्‌। २ 


1) ?. "रकः. 2. ए.1.. 8. निल्लोपद्हरक. ४. 7. ग्ाकः - 2 ए. ० ₹रितं - 
3) ?. ध) टिष्ठः -- 4) २. विरिष्टः -- 5) 7. प0णधछाः2 प४ 8९]: तल्ला ?. @) 
५४) तत्त - 6) ४. ४) प्रगश्चाः8 एध. गरूड? -- 7?) 7). ए. भ्रानवज्ञ° - 8) २.०) शन - 
9) 1. एणणप्टः४: कदा -- 10) 7. °) श्रपत्त्यं, ए) श्रपष्यं. - 11) ?. पदात. - 7. ए. 
पद - 


। 


| 


॥॥ 
1 
| 
( 


२२१ .५३ - २२६.६ 73 


ये केचित्‌ । ५३ पः कञ्चित्‌ । ८8 क्रचन । ७५ केचन । ५६ रपे । ७७ इट्‌ । ७८ इयं । ७१ 
कस्य । ८० केनचित्‌ । ८१ केन । ८२ येन । ८३ तया । च्छ प्रनेन । ८५ घ्रनपा । ष 
कति । ८७ येषां । एए तेषां । ८९ पत्य । ९० तप्य । ९५ श्रप्य । १९ करस्याचत्‌ । ९३ 
कचित्‌ । ९8 कुत्र । ९५ कृतः । ९६ केचित्‌ । ९ 


॥ २२६ ॥ 


कोटः 1) । ५ दर्गः। २ पृवत्निनाध्युपतं । ३ वैत्रयत्तः प्रासादः । 8 देवसमा । ५ ब्रतह्‌- 
तभा । ६ तुधनी २। ७ लिपिणाला 9)। ए कूघगार । ई रावतः । ५० प्रानः । १५ प्रानोप- 
विचारः । १२ नगरं । ५३ निगनः। ९8 ननपदू । १५ दष्ट । ६, रनधानी । ९७ पुरं । ५८ 
प्राताद्‌ः । १९ वेषए्न । २० गृहै । २५ त्राणा । २९ गेकते। २३ भवनं । २8 घ । २५ लपने । २६ 
ङम्य। २७ दर्म्यणिवलरं । २८ *ग्रःः। ९९ ग्रप्रलः+ । २० * म्रोविध्यनवा 3) । ३५ निवृद्धः । ३९ 
वातायनं । ३३ गवात्तं । 38 तोरणं । ३५ + लोघ्कः ५) । ३६ परिला । २ पत्तनं । ३८ दृटः । ३९ 
माल्यापणः । 8 पएयापणः। 8१५ गृद्धावाप्तः। 8२ *मएडलमडः। 8३ कोणः । 88 कोष्ठा- 
गारं । 8५ मित्तिः। 8६ प्राकारः । 8 प्रतिप्राकारः । 8८ वगृह । 8९ प्के ?)1 ५ 
ववनिका । ५९ तृणकुटी । ५२ कायमान । ५३ रृङ्णाला । ५8 +नाटाः ३।। ५५ +वातद्‌- 
त्तिक । ५६ वाताप्रपेटिका °) । ५७ टृणडच्रनं । ५८ *फलकच्छट्‌नं ५) । ५९ भूमिगु- 
ङा । ६० गेलगृद्धा । ६९ गिरिगुद्धा । ६२ पर्णकरटिकरा । ६३ कृतचङ्कमणे । ६8 कृतप्रा- 
ग्नाः । ६१ कुतृद्ह्लणाला । ६& तभानाडपः । ६७ ्रा्याननडप । ६८ मएठपः । ६९ 
संगोतिप्रानाद्‌ः। ८० निलयः । ७१ उपस्यानण्ाला । ७२ दं । ७३ दादूकपारे । ८६ कपाट- 
प । ५१ +दादूालो । ७६ +ग्रवषङ्गः । ८० न्यासः २) । ८८ त्ययूणा । ७९ स्तम्भः । ८ 
कुम्भकः । ८९ कृकाट्कं "9 । ८९ प्ीर्पकं । ८३ +गोताएकः ५ । षडे धृणी । ८१ कटः । ए 


1) 7. ४) (००४६३) 8. 1, शट; -- २) ?. ४) (णण्‌४७६४) 8. 1. सधना -- 3) 7. 
थ) लिषि - 4 ए. ण०ण४४६३ प ए९ृग: ब्रष्ठलः -- 5) ए. ०) ्रविध्यनवा 7). ए. 8. 
त्रीवि° - 6) ए. ०) वा - 3. वोक्र - 7) ए. ०) षव्वुटी - 8) ?. ०) मदाः - 9) 7. ए. 
वातद्तिका. 2. 1.. वाड -- 10) 7. ए. -- 7. 1,. °्पेतिक्रा - 11) 7. ए. ५ 4 
ए. क्लक° -- 12) ए. ० भातः -- 18) ए. ०) " 2) 1. कृका° -- 14) 7. ए. 8. श्ालका - 


॥ 


प्4 २२६-०७ - २२८.२ 


मओोपानसी । ८ बर्गटः । घ्ठ इन्डरकीलः )। ८९ वेदिकानालं । १० स्तम्भकः। ९९ संक्रम- 
कानि 1 ९९ वेदिका । ९३ सूचकः । ९8 शङ्खः 9 । ९५ श्रारम्बणकं । रद सूचिका । १ 
श्रधिष्टाने । $ सोपानं । ९९ वितर्दिः । १०० श्रामः । ९०९ +वाडी । १०२ शालावा- 
चिका 9।१०३ फलाहमः। ९०४ मुसिक्तं । ९०१ मुणोधिते ५ । ९०६ सुशोभितं । ९०० चतुषु 
कोणेषु । ९०८ सिंकासनं प्रज्ञातं । ९०९ त्र्धयोननपरिसामत्तकः। ९१० योननमुचचं । ९९९ सम- 
पाणितलज्ञातः। ११९ एलमपः तेस्थितोऽभूत्‌। ११३ +चलत्या>)। १९8 *लालापिएडः५।१९१५ 
दस्तिणाला । ९९६ भ्रश्रशाला । ९९७ खदण्णाला । ९९८ गोणाला । ५९ ब्रनशाला । ९२० 
उच्याने । ९९१ ब्रत्त्तपणे । ९२२ वीथो । १२३ रध्या । ९९8 वत्तलाला। ९९१ पन्था 7/1 १९६ 
चरः । ५२७ णङ्गाघ्कं । १२८ त्राप्यदू । ९२९ निकरतं । ९२० निश्रयः । १३९ चेष्मिक- 
वासः। १३९ वार्षिकवाः । १३३ एत्कवातः। १३६ दिमत्तिकावासः। १३१ 


॥ २२७ ॥ 


र्घः । ९ शकटः । २ प्रतः । ३ चक्रं । 8 नाभिः। ५ श्रर्‌ः। ६ नेमिः। ७ इषा । ठ 
रषमिः। ९ युगः। ९० दलः । ५५ लदृएडः। ५९ बलवेणः। ५३ स्फालः। %8 लाङ्गलं । ९ 
कृषति 9) । १६ 

॥ २२८ ॥ 

तननमाषः। १ मुद्रः । २ मघः ३ माषः । 8 मकुष्टः। ५ +कलावः। ६ *वतुलिः। ७ 
चाकः '०) । ट तिलः । ९ शालिः । ५० प्रणफलः। ९९ सर्षपः । ९९ पवः। १३ गोधूमः । ५8 
प्रियङ्कः। ९५ कङ्कः । "६ तप्डुलः। १७ रात्रिका । ५८ श्रतपती । ५९ एरएडः। ९० शया- 
माके । २१ वहलः । २९ कारएडवः। २३ कोड्रवः। २8 | 


1) २. प0पव्ाः8, प, 8९): "वलः - 2) ९. सदः नि. णद 70. ए. पक्त - 3). 
८) पाक ४) ताता; प्र एदु प्णाद्एा १ दवा ए वालव, -- 4) [0पुश्णाः2 छा. ए. व) 
५ ४) "चिति -- 5) 7. ए. सेचत्तन्धा - 6) 7. ए. शालपपिटः - 7? ?. ए. - 2. पान्धां 
(श्ण) " पाध, पान्थ - 87). ए. र्ना. ए. इणा - 9 ०.ए =. कृणतिः ~ 
10) 7. ९) 10171]४१\8.;: चाः; 8. 1, चाः - 


श चः ' ऋ "र "= "क ककरण 


का क आ =» शः" । "का कन्य ऋक 98 व १ 


। क क क 9, "5 छ क! ~ कचात्‌ ऋ 


(1 1 1 क ` प र कय 


न्वा 


२२९.९ - २९०.् 72 
॥ २२९ ॥ 
मकम: । ५ नातिमद्ः । २ बटामनहः। ३ चूडामद्धः । 8 पञ्चवापिकमः । ५ षड़ा- 
्षिकमक्ः। £ कुष्िरः \)। ७ उत्सवः । ए पर्वं । ‡ 
॥ २२० ॥ 
घृते २। १ सर्पिमणडः। २ नवनोतं । ३ नीरं । 8 ट्‌धि । ५ घोलं । ६ प्रत्र । ७ पानं । ए 
* किलाडः।९ पीयूषे %1 "0 द्‌धिमएडः। ११ प्रादरवं । १२ इतः । "३ गुटः। "8 सक्तुः ५।५५ 
काणिकः। १६ लङ्कं । १७ मणडः । ८ पेयः । १९ पेन्ाः। २० तेमनं । २९ व्यज्ञने । २९ 
सूपः । २३ कृत्‌: । २8 परिव्यधः। २१ वेशवार्‌ः। २६ लवणे । २७ णुएठी 7) । २८ ब्रन्तः। २९ 
*शुलकः 9 । ३० च॒क्रे ) । ३५ दाडिमं । ३२ राता । ३३ पक्र एसः । ॐ8 दरात्तापानकं । ३५ 
मृदोका"५)। ३६ तुर्‌ । २० मेरे । रए णीधुः। ३९ क्का । ४० *किएदं "')  8\ निण्यः) ४२ 
माक्तिकं । 8३ मधु । 88 रामर । 8५ जत्र 9) मधु । द *मरनेउकं '५) । 8 घ्रालुः । 8ए 
लशुनः। 8९ लताकः। ५० गृजञनकरे । ५५ पलाणएटुः । ५२ रानिक। 12) । ५३ गगल: । ५8 
"वज्रि । ५५ +चानाः ५) । १६ +लानाः ") 1 ५७ कणा । १८ तुषः। ५९ बुनः। ‰० कि - 
णाहः । ६५ शूकरः । ६२ मज्ञरो । ६३ म्रपूषः । ६8 कुल्माष: । ६५ पुमे । ६६ कर्काटिका। ६७ 
प्रालावूः । दए श्रोदनः। ६९ भक्तै । ८० तपे । ८१ यवागूः । ०२ मन्था । ८३ पायमे । ८8 
. पाञ्चमिक्रं । ५१ श्रष्टमिकं । ७६ चातुरणिवं । ७८ पाच्चट्‌ एवं । ७८ प्राटानवं ५ । ७९ 
नैत्यकं । ८ निमच्चणक्रं । ८९ *ग्रोत्यतिकं | । ८२ उत्पिएटे । ८३ ब्रालोपः। ष बा- 
लमूले । ८१ मद्ामूले । ८६ पिएडलुः । ८ मण्डः ५ । घए 


1) 2. 2) कुटो? - 2) 8. ण्राप्रटा.8.: मधितं - 5) 7. ए. 8. किलाल - 4) ए. @) 
विषं; ४ वियूघं 7. ए. पीचूपि -- 5) ए. ४ प्ण्ण००५: ततु -- 6) 7. ए. लुकं - 
1 + सन्तत्र -- 7) 8. २. (पन ९६१ प 8९) $) शुण्डी -- 8) 7. ए. पुलुक्रः --9)]). 7. - 
¦ 4 युक्ता प्र 2) 0०098६2: चत्री (५५ 1.) -- 10) ए. 09६9. ४. एदु): मुद्रोका -- 
11) 7. ए. किञ्च ॥. 7. किष. - 12) 2.०) ५ ‰) शणः (वक पपवर पत एलु, -- 
18) ए. पण्णृभणः४ 72 ४९7: नड -- 14) 7. ए. प्रनेत ध. 7. प्रन ~ 15) ए. °) 
तकरा - 16) 9. ८. 8. 1. घाला- #. ¶. "ला - 17) 70. ए. लान्नाः - 18) 7. ण- 
प्८9. -- 2. ए. पक, ४ ग ब्रटमव. -- 19) 7. ए. ब्रीत्पेति०; 8. श्रोपे, ए. ब्रोत्प - 
20) 2. उपल) प्र 70. -- 


76 २९९.५ - २९२. 
॥ २२९ ॥ 
ग्रोषधिः । ९ नेष्यं । २ प्रमृतं ) । ३ रसायने । 8 मृह्मेला 9। ५ घोताज्ननं ५। ६ 
+ गन्धनांसी 4) ।  ब्राक्नवेततः । ८ ब्रगस्तिः । १ कषटौतको । ९० गोत्तुरकाः । ९९ घर- 
त्कात्तः 9 । १९ शिला्कं ५ । ९३ तिलं । ९8 काटुकतिलं । ९५ तालोशः । ९६ शकरा । ९७ गो- 


रोचना । ९८ वंशशोचना । १९ तगर । ० नागरं । २९ णुणठो । ९९ पिप्पलो । २३ मरिच । २8 


“वक्तेडः?)। २१५ विभीतके 9। २६६ द्हारीतको । २७ म्रामलके ! २८ ्न्नात्री । २९ बोएकः। ० 
पष्टोनधु । ३ कुठे । ३२ * पोप्फलं 9।३२ पूगफलं । २8 लक्‌ । ३५ वचः। ३६ नागरङ्गः । २ 
नम्बोरः । ३८ बद्‌रफलं । ३९ मातलुङ्खं । 8 ातिफलं । ४९ वचा । ४२९ लवङ्ग 9) । 8३ 
+नडवार्‌ ") । 88 हिङ्कः। ४१ चिषएतिक्त )। ४६ मुष्तः । 8० मद्रमुपस्तः। 8 विषं । 8 
निधिषो 29) । ५० प्रतिविषं । ५९ प्रतिविषं । ५९ इ द्हप्तः ५) । ५३ *वलो मोट ५)। ५8 
शिलानतु । ५५ श्रर्गवधः । ५६ कर्णिकारः °) । ५७ रत्रवृत्तः । ५८ पुष्पकासीतं । ५६ 
काधुषे ") । ६ छेद्िणी । ६९ मृगम्‌: । ६९ कप्तुरिकाणएडे । ६३ कूरं । ६8 सर्पिः । ६५ 
मधु । ६६ फाणितं । ६ णडं । ६८ गएस्मेष्ये । ६९ 


॥ २२२ ॥ 
घोलं '9) । ९ शिरोवेष्टने । २ चेले । ३ चर्मचोलः। 8 चोलः । ५ वष्र । ६ ब्रधचोलः। 


लम्बनं । ८ *मुन्थणा "9 । १ कौपीनं । १० कच्छटिका । ९९ बहकत्यः। ९२ चलनिकः। ९३ 


*कच्छाद्धार्‌ ५ । १४ कापबन्धनं । ९१ उपानत्‌ । ९६ पाडइका । ९७ एयनातनं । ९ 


1) {. लाा€ फषा्८ा8 : सुघाः; 18.६7 1. -- 2) 1. प, 5९02 : °या; ग्ड 7). त. 0. व. == 
7. 1. "त्मा - 3) 7. ४) प] 81\8 तो -- 4) ?. (४३.) प्णप9एाः2 घ? 86९); ग्मातती = 
5) ए. ०) ब्रपस्तलः; म ष्कः स्त्कूत्त -- 6) 7. ण. - 2. 1.. विलोद्‌° - 7) 0. ए. 
मेड -- 8) गफ 57, ए. ४); 2. ५) विन्नीतकं - 9) ए. ४० ण्थुभ्छः पिफल. ». ए. 
फफल्ले 1#॥. (1. 1. पोद्धले 8. फा - 10) व ४8 एलु. 72. @) प) वल्क - 
11) ४.7. पाहू -- 12) ए.०) चिततिक्त. 7. ए. 91. 7.8.71, विहार - 19) ए. ष४ एश्‌ 
शशी, (०)४४)षा) 0. ए. 7. व, प्ण्क९ -- 14) ए. र) भा -- 15) 2. ए.8. कोः; 1, टः - 
16) ए. चकणि° 7. ए. कलिकर्‌ ध. 7. कुर्णिकर्‌ -- 17) 7, ए वायू. 8. काये - 
00. ¶ कथु° 7.५) कापु -- 18) ए, 7०] ४४1.४.: "त्ता 7). ए. 8, 1, १०५६९. - 19). ए, 
8. पुनर -- 20) 7. ए. 8. कचाक्छ ¶. ध. कच्छो° = 


४ 2 


रे । 


~ 


२९२-५ - २१.५३ 


कम्बलः । ९९ स्यूलकम्बलः । २० ` कोचव । २९ नगत । २२ * कघापिकरा \) । २३ पटः । २8 
नेत्रं । २५ पङ्क २।। २६ पदः । २७ चित्रपटः । २८ ° पतवर । ९९ कचः। ३० वक्रालि ५। २५ 
शाध्क । ३९ पटो । ३३ तूलपटिकरा ५ । ॐ वेष्टक ।। ३१५ + इष्यं। ३६ सूत्रे । ७ वानं ०।। ईए 
काचलिन्द्वि ?)। ३९ चवश्यावपटः । 8० पदरणु। 8१ भाङ्कं । 8२ * वल्य ष्यं । 8३ तुणिट- 
चेलं । 88 घ्रतुल्यानि वासांसि । 8५ 
॥ २२२ ॥ 
परिष्कारः । ९ उपकरण । २ मुलोपधानं । ३ मुसलः *)। 8 कटएडकः । ५ समुद्रः । £ 
ग्रलानप्रत्यपमेषव्ये । ७ ` स्फरित्रे %। ए णशवागर्‌ः । $ एतपेध्व । १० टा । ९९ पोटि- 
का । ९२ लेखनो । १६ कलामं । ९8 मत्रे । ९५ कीलकं । ५६ टङ्णत्तार्‌ः। १७ एलाकरा। ५८ 
तालके । १९ प्रतितालवं । २० निग्राणिः । 2१ ब्राटृशः । २९ प्रारा । २३ घटः" । 
चञ्चः") । २१५ पिठर । २६ पञ्चा । ७ 
॥ २२ ॥ 
एङः । ५ लान्ता । २ मलिष्ठः। ३ पत्तङ्गः। 8 कुमुम्भः५।१५ नोली । ६ रत्नं । ८ 
क्रिदरा। ८ ठरितालं । ९ मनःशिला । १० तुत्थके । ९१ चिन्ह । ९२ हिङ्ले । ३२द्- 
स्तम्भनं") । १8 गञ्यटृ्ः । ११ मुवद्रवः । ९६ एसकर्म । ९७ पाद । ५८ गेरिका । ५९ 
मक्रोलं । 2 मघी । २५ स्रः । २२ +कयुषं \५) । २६ नुधा । 28 कक्वरी 5) । २५ 


कपित्यः। २६ भ 
॥ २९५ ॥ 
^ ककः र, 3 [^ 
वैय ५) । ९ इन्द्रनील । ९ नकते । ३ पद्रएाणः । 8 प्रवाठः । ५ विद्रुमः ।.& कक- 
तनं । ७ कोर । ८ वनं । $ मुक्तिका। १० लोद्ितमुक्तिका। १९ मुक्तावली । ५५ णिला। ५६ 


1) 7. ए. - ?. 1. कपापिक्रा ४४२ 77007: "पिर -- ४. ण °विक्रा - 2) 
त्रिङ़ ए. प्रिङ्खा ४. 1. त्रद्राः - 3) 7. ए. ~ 7. पक्कले. #. 1. °लि 1,. “लः -- 4) 7 
7. - 2.1, 0) तुलवातकाः; ४) तूलवाघ्का -- 8) 7. ए. - ए. ४.7. 1. कवल्नक्र - 
6) ्रगण४ण६& छ? 7. ४; ?. ०) वालं; 1.. घ्रान - 7) ?. ०) गन्द्रिके -- 8) ?. ¢) 70 प])9818, 

"पल - 9) 7. ए. 8. स्पार. ४. 7. त्परितां 1.. स्प - 10) ए. ४) एङः ~ 11) एप्प 
४ ए. 4) ४ ४) परमद: - 12) 2. ५) ४ ४) म्ना. 1४८५४ जवम - 18) 2. 1. - 
ए.रङ़्‌०. - 7. ए. एङ्खा - 14) ९.५ कध. 7. ए. 8. काव -- 15) ए. ०) ककरी 
16) {8६7 २. (थ) ४ ¢) प्त (0०६० तुर) -- 


78 २२.९8 -२१७.५ 


मुषाएगलः। 8 ब्ष्पग । ९१ म्रनर्घं मणिर तर । ९६ द्धि एये । ९७ शक्रामिलख्र ले । १८ 
प्रीगभ्‌ लं । १९ ब्रपरिवणदतं । २० व्योतिष्प्रभार तं । २९ व्योतीरसमणिः। ९२ मेचकं । २३ 


मक्ानीले । २8 श्रनत्तवर्ण्‌लं । २१५ नम्बुनद्‌रल । २६ मुर ङ्को ५। २७ पुष्पततगः१। २ 


काचकः । २९ तृणकु्वो । ३० त्फषिवे । २५ बाम्बूनर्‌मुवर्णे । ३२ मुवो । ३३ दमं । ॐ 
वानव । ३५ नातद्रपं । २६ वध्यं । २० एतं । ३८ कुविन्दः । ३१ वैनः । 8० लोदः। 8५ 
तारं । 8९ त्रपु । 8 सीसं । 88 रत्ये 9।४१ कंपे † । 8६ एलरसेमते 9 । 8 


॥ २९६ ॥ 


टृिणावतणद्कः 9 । ५ णद्क । २ ण्रक्तिका ?) । ३ कर्पाका । 8 +वोएडः९)। १ 
प्रभव । ६ खटिका ५। ७ प्रलेपकाः । ए 
॥ २२७ ॥ 


प्रकारः । ५ घ्रामरण । २ वृदः । ३ विभूषणौ । 8 मणडनं । ५ दमनिष्कः । ६ 
मणिः । ७ कट्व । ८ वलयं । १ केयूरं । ९७ घ्द्गद्‌ः । ५९ ा१ः। ९३ घर्धद्ाः '। १३ 
न्‌ पुरं । %8 कुण्टले । ११ मुकुटे । १६ किरीटि । %७ मोलिः। १८ पटः। १९ हर्षः। २० परि 
घ्नं । ९५ तिलकं । २९ कर्णिके । २३ चन्द्रकं । २8 नकुलकः। २१ मुद्धिका । २६ घ्रङ्- 
लीपकं । २७* वलके । २८ पर्कं । २९ तालकं । पा्चमूत्रवं । २१ वलितकः। ३२ 
निष्वाः। ३३ मेवला। 38 रशना । ३५ काञ्ची । ३६. सुवर्णसूत्रं । ३ *गोणसिके "५ । ३ सुव- 
दाम । ३९ हप्तमरणं । 8० पादामरणौ । 8९ मूधाभरणं । 8२ कण्ठाभरणं । 8३ उह 
एः । ४8 चितवित्तर्‌ । 8५ तरकु तकं । 8६ शेखरं । 8० रवतंसकं । 8८ मुलफुल्लकं । 8६ 
मुलपुष्पकरे । ५० हत्तोपगः । १९ पादोपगः । १९ व्योमकं । ५६ रलमयविषाणं । ५8 
प्रत्युत । ५५ खचितं । ५६; ब्र्थितं । ५७ रचिते । ५८ ्रवसक्तपटसमकलापः। १९ पुष्पा- 


ह 2. णपपपला चः °एम्‌कि -- 2) [1णपक्ष्शाःप प एतु). २. द) प 0) पष्य -- 3) 7). 
7. 8. रेत्यं ~ 4) 7. ए. - ए.1. कासं - 5) ?. ०) 'सेवतं ~ 6) ?. ०) तार - 7) २. 
०) ४ ४) शुक्तिका -- 8) 7. ए. वेएड -- 9 7.ए.१. ४. - ए. ग्ला -- 10) ?. %) 
३. श्रव ~ 11) 7. ए. ४. ¶्. 8. 1„. गतीकं - 


यो ८. क 


~क न १ = = = 


२२७.६० - २२९.२७ 79 


भिकोर्णकल्यवतेरनानालंकरारपष्पफलावनतामविव्येहपणोभितः । ६० ` ्रापोरकना- 
ते \) । ६९ -श्रष्टापद्निवद्धा  । ६२ पद्भिः । ६३ *सनुच्छतं \ । ६8 प्रकरणे । ६५ 
*सेचितं । ६६ नुविभक्तं । ६ समत्तात्यरि तिप्त । ६ पुष्पाभ्यवकोा । ६९ करैनवत्ती 
पताक्रा । ७० 


॥ २रद्‌ ॥ 


कवचं । ९ वर्भतेनाङः । २ वलिकानेनारः। ३ पट्रिकमेनारः । 8 णोर्षकः। ५ *वाज्च- 
ति ५। ६ *कवचिक्रा 9 । ७ *+कवाप । ए पट । ९ प्राः । १० कुत्तः । १९ कणायः। ९९ 
तुएप्रः। १३ वटकः ०) । १8 णं । ११ तरिणुलं । १६ पशः । ९७ तोमर्‌ः। १८ शक्तिः । १९ 
खडः । २० क्रिकः । २९ करवालः । २२ *कटिन्तल ? । २३ धनुः । २8 णर्‌ः । २५ ना- 
तचः। ९६ ब्र्धनाराचः। २७ वत्सदृत्तकः । ९८ + तिलकोचवके । ९९ मल्लः । ३० मृ्वलि- 
का। ३९ +उम्भा ३।३९ +मिपिटपालः। ३३ ब्रायुधं । ॐ प्रहरणं । ३५ णच । ३६ 


॥ २६९ ॥ 


ङ्च । ९ धत्नः। २ पताका । ३ चरणाः । 8 प॒ष्पपुटे । ५ गन्धः । ६ विलेपनं । ७ उपले- 
घनं । ८ माल्यं । $ दीपः। १० वितानं । १९ वितानविततं । ९२ समुच्छ्रितक्चधतपता- 
का । १३ किङ्भिणोननालं । ९8 + मुरा । ९१ देमदाम । १६ मुक्तादाम । ९७ मणिदाम । १८ 
देमत्रालं । ९९ पदटृदाम । २० प्रलम्वितं । २९ लम्बते । २२ प्रलम्बते । २३ प्रमिप्रल- 
म्बति । 8 गन्धमाल्येन मङोयते । २१ प्रभ्यादितं । २६ धूपनिधूपितं । ७ संपृचरितं । २ 
पब्यपृतितं । २९ मद्ितं । ॐ श्रमिप्रकिएत्ति एन । ३१ नोवित।पकररणं । २१ गलानप्रत्य- 
यषन्ये । ३३ मुवोपधानं । ॐ8 


1) ?. ०) व्रापीर्‌ -- 2) 7. 7. 8. गनिवङ्गं 9. 7. निवन्धं -- 9 7. ण. च्च्छ्तं - 
% 7. ए. कच्छति -- 5) 7. 7. कावाचिक्रा -- 6) 7. %) पेटकः -- 7) 7. 7. कतत्तल - 
8) ४. ८) 6. ताभा 7. ए. ताम्मा. ४. 1. उाम्नाः - 


80 | २8४०-९ - २8९१-२ 
॥ २88 ॥ 


लतं । ९ णतपच्चं । २ उत्पलं । ३ पन्नं । 8 कुम्‌ । ५ पण्डकं । ६ सौगन्धिकं । ७ 
मृडगन्धिके । ए स्यलते । ९ चम्पकः । ९ कुर्‌वकः । ९९ वार्षिकी । ९९ म्ावार्षि- 
वी । ९६ मल्लिका । ९8 नतमालिका । ९१५ नातिकुमुमं । १६ सुमनाः । ७ यूथिका । ९८ 
* धानुष्का । ९९ कुन्द । २० पाषकं । २९ मद्धापाहूषकं । २२ मज्ञुषकं । २३ मद्हामज्ञु- 
षकं । २8 म्रोकं । २५ मुचिलिन्द । २६ मद्हामुचिलिन्द्‌ं । २७ मुचुकुन्दं । २८ बक्रुलः । २९ 
ग्रसनः। 0 प्रियङ्कुः । २९ पुंनागः । ३९ कटम्बः। ३३ * धनुष्केतका । 38 का ्णिकारपष्पं । २१५ 
एडात्तिपुष्पं ) । ३६ तगर । ३ कैर । ३८ तमालपन्चं । ३९ लाङ्गलीपुष्पं । 8० स्त- 
म्बत । 8९ हैचः । 8२ मद्धाैचः । 8३ स्थलं । 88 मद्धास्थालं । 8५ चक्र विमलं । 8६ 
चक्रशतपचचं । 8७ पद्ह्पचचे । 8८ णतपमद्धघ्पचं । 8९ समत्तप्रभः । १० समत्तगन्धं । १९ 
तमत्तस्धूलावललोकननयनाभितम । ५२ मुक्ताफलवं । ५३ व्योतिष्प्रभः ४ । ५8 ्योति- 
ध्क्‌ः । ११ श्रतिमुक्तकं । ५६ पाटलं । ५७ मद्टापाद्ले । ५८ चित्रपाय्लं । ५९ नहाचिज्- 
पाटलं । ६० मन्दारवः । ६९ मद्धामन्दाएवः। ६२ कर्कएवः । ६३ मद्धाकर्कीएवः । ६8 देवतु- 
मनाः । ६५ तरणिः । ६ गोतर्‌णिः । ६७ वलिः । ६८ तिन्डकः । ६९ किंथुकः । ७9 
वल्लः । ७९ वकपष्पे ५ । ७९ करट्‌म्बकपुष्पे ५ । ७३ कुवलयपुष्पे ») । ८8 ब्रन्रान्ोपुष्पे । ७५ 
प्रकपुष्यं । ७६ 

॥ २६१ ॥ 


विं । ९ वृत्ते । ९ मृणाले । ३ नालं । 8 दडः । ५ पच्च । ६ विपः । ७ नालक्र- 
नाते । ८ नाए्‌वनातं । ९ कालिकात्नातं । १० ` तरिकन्नातं । ९९ "मुङ्गोभूतं । १२ कडमल- 
कत्रातं । १३ मुकुलनातं । १8 काकाप्यत । ९१५ सर्वपरिफुललं । ९६ फलितं । ९७ विका- 
तितं । १८ पुष्पे । १९ केत । २ किज्ञल्कं। २९ कणिका । २९ क्कटिकि।। २३ परागः। २8 


1) 7. ८) एन्नि° -- 2) 7. प्रण (व]0ः0ौ 8४. °हृद्य; - 3) ?. द) वुक° -- 4) ?. 
८) कवलः; 19167 ‰) 70] 9148 ; 8. ण्ये -- 5) 1. ¢) पणा] ४७1६8 ; व) कुपलपं - 


(99) 
~ 


२६२.९ - २8.88 


॥ २82 ॥ 


प्कटचक्रप्रनाणा । ५ वैटयद्‌ पटः । < रन्द्रनालककराट्का । ३ ब्रह्मगमकरप््‌ । 8 ग्ण 
लः *)। ५ शालूकं । £ 


॥ २३ 


ववने । ९ तगर ।२ चन्दूने । ३ घ्रगहः। 8 तहष्कः। ५ वृष्णागह्ः । £ तमाल- 
पच्च । ७ उदगमार्वन्द्ने 9 । ८ कालाननारिचन्द्‌न ) । ९ कपर । १० वद्धमं । ५१ 
कन्ड हः )। १२ सत्रसः। ३ 

। ॥ २88 ॥ 
घनपयावः। ९ स्रधत्रवादृश्तानि । २ नानावुदधनेत्रतानपातता । ३ नद्हता च बाधि- 
चत्वगणेन चाध । 8 संवटलाः। ५ एवप्रमृलाः । £ गणाप्रमुवः। ७ पूवगमः । ट ताध । ९ 
विविधतेमाद्नकवानुपनेत्कृत्य ५ । ० परिवृतः । १९ पुरस्कृतः । १२ त्रिःप्रदिणा- 
कृत्य । १३ टरकांणमुत्ततततङ्ं कृवा । 8 टन्निणं जानुमएठलं पृथिव्यां प्रतिष्ठाप्य । ११ 
येन मगवांत्तेनाञ्जलिं प्रणम्य । ९६ तत्मिन्पपत्े निपाते सेनिषषः। ९७ न्योद्‌त्‌। १८ 
तेन वलु पुनः समयेन । १९ सिंहासने प्रत्तापयत्ि । २० न्यतीटृत्पवङ्कमानुन्य । २१ ब्रल्पा- 
वाधता । २२ ब्रल्यातङ्क्ता । २३ याज्ना । २8 लघूत्थानता । २१५ बले तुवस्पश्चविद्टाह्ता 
च । २६ ापतते । २७ तपति । २८ विहिचत । २९ पुनरेव स्मितमकरेत्‌। ॐ उप्णोषवि- 
वहात्तर्रस्िं निश्चरति । ३१ त रषिं निश्चाय । ३९ प्राया परित्फयेऽनूत्‌ । ३३ ब्रवभा- 
सितः। ॐ8 तेन र्यवनापेन स्पृष्टः । ३५ यत्र मूवचन्द्रमां प्रनाया गतिनात्ति । द वो 
देत: कः प्रत्ययः। 2७ पनरप्यागत्य। ३८ उष्णीषविवरेष प्रविणति ?।३९ नुवदारेणान- 
प्रविश्चति स्म। 89 न च भगवतो मवदारस्यान्मि्ञित वा निमिज्ञित वा प्रत्नायत त्म। 8 
ग्रवनासः। 8२ तमत्तावनानः। 8३ नघात्सताः9) परूणगान्ना नवात्त त्म । 88 तृषता १) वत~ 


1) 2. ०) ४ ४) गग्गल - >) ठ. पपत, -- 3) ?. 2) 7००7४४६३ ग्रह्‌ गर -- 4) ?. 
प्रप ६8 ; गगल ऽ. 7०*€ (प0०८ग 1) 1. (0८77 12. -- 8) ?. ५ ४? कन्दरः 1 
कृन्द्‌ हः - 9) ९. ०) “तद्हृत्व -- 7) 8. गवष्ट; - 8) प्छ दानद०ा २. च) ४ ८) त््ान्तः 
-- 9} ९. ४) ००३8७६३. ४५. ध) करप्च 


82 88.४५ -- ९२० 


तपिपापरा मवति स्म । ४१ रोगस्पृष्टा विगतहतेगा भवन्ति स्म । 8६ विकलेन्दरिणाः परि 
पन्दरिया भवन्ति स्म । 8 स चेत्पृषटः प्र्व्याक्ररृणाय श्रवकापो कर्पात्‌। 8८ किदेव 
प्रदेशं । 8९ श्रामच्चयते त्म । ५० साधुकारमदात्‌ । ५९ ताधु साघु । ५२ तेन हि णृणु साघु 
च मुष्टं च मनपिकुहू । ५३ भाषिष्येऽदे ते । ५९ भगवतः» प्रतिश्रुत्य । ५५ चित्तनाराध- 
पिष्ये । १६ तिष्टति । ७ धिपति । १८ वापयति । १९ घ्मञ्च दलयति । & यस्येदयनीं 
काले मन्यते । ६९ यत । ६२ बुद्नेत्री । ६ तत्किं मन्ते । ६8 नो दद्‌ । ६५ तवावत 
पषन्रणठल । ६ श्रभग्बपरिवारः । ६७ भगवतानुज्ञातः । ६८ म्रत्तणो दाघ्यप्रननिणापि नो- 
वितरेतोपि । ६९ प्रधिवचनं । ८० मनोरघात्ापरिपूरि । ७१ विनयति निवेशयति । ७२ 
प्रतिष्टापयति । ८३ व्रस्धापवति । ८8 ग्रोपपिकर । ७१ ्रव्यतिक्रमणे। ७६ ्रागतफल । ७७ 
तेगृद्धयन्‌ 9। ०८ गुप्तः। ७९ प्रविवेकनः। ८० नुषितुकामः। ८१ उप्णीषविवपूमू्ः तेधि- 
प्रवेशः । ८२ श्रवताः । ८३ प्रगृणौकरणो । ८ प्रगुणः । एप्‌ एकामपि चतुष्यदिकां गा- 
चामुदद्च । ष्ट मापानपरियानकः। ८७ सद्र्मपरियान्कः। एए सडरमवृष्टिः। ८९ तड- 
मश्च चिरृत्थितिको भवति । ९० ब्रनुत्तहायां तम्यकतेनोधावमिेनुहः  । ९९ चूठिका- 
वबद्ः 9) । १२ श्ननुततेपाप्रतेपः । १३ नातिष्लोते । 8 नात्युष्णो । ९५ विभावना । ९६ 
ततां । ९ उपलब्धिः । ईए उपलम्भः । ९ निषटागतः। १०० ब्रधिष्ाने 9। १०९ ब्रघ्र- 
सने ?)। ९०२ श्रप्रोऽहणविद्ारिणां । १०३ रृत्तावरेणगु तिं  सेविधाप्यामद्े । ९०४ नद्हा- 
पृथिवोनिश्रापतामग्रीकेन तर्वबोज्ानि विरक्ति । ९०१ चैीन्तमुदाचा्‌ः। १०६ ग्रल्य- 
कृच्छर । १०७ नागविलोकितेनालोकय "0 । १०८ भगवानिममेवा्धे भूव्या मान्नवा स्रभि- 
स्ोतपमानो गाथामिगीतेन संप्रकाणयति स्म । १०६ यथा प्रतं । ९९० वथा प्रत्ये । ५९५ 
विस्तरेण पेप्रकाशितं । ९९२ विस्तण सेप्रकाशचिष्यति । ९१३ श्रध्यापवामात । ९९8४ 
दि भगवानान्ञापीत्सदेवकं लोकं संनिपतितं । ९९१ श्रु्मतमः। ९९६ तत्यायमोदृशोऽन्‌- 
भावः । ११७ प्रभाव्यते "") । ११८ प्रतिकाङ्ितव्यः। ९१९ तृष्णा पौन्भविको । १२० नन्दी- 


1) 7. ए. ध. 7. -- ?. ण्त्य - 2) ए. °) यापरि० - ॐ. ० संगृ - + ए. ण्वो- 
1धमभि, 1144;0 °्ोधावाभिर. 77. ¶. णामि? -- 5) ?. ¢) 70) णै: "लुह; -- 6) 1). 
7. -- ए... ब्रवि° -- 7? ?. ए. श्राघ्न° - 8) 7. ए. 8. ्रापर 7.1. घप्र; र ¬ 97. 
५) °प्रपे - 10) 3.1, नागावल्लो० -- 11) 7. ४० ए९ृग्कः गवते - 


२०५७.१२९ - ‰8५.५३ | 83 


हागतरूगता । ५२५ पयोपगः। ५९२ प्रपृएयोपगः। ५२३ ब्रानि्यं ") । ५२8 श्रःयुद्रतः। ५२५ 
पनुद्रतः । ५२६ षश्यङ्तरस्नोपेत्‌रः ) । १२७ वता मार्षा २) । १२८ वता । ५२९ वता 
चा + । १३ दा कष्टे । १३५ घनुत्नतोऽनवनतः । १३२ उपपद्य: । १५३३ नाधो । १३8 
तस्येवं भवति । १३५ मक्तो नकापत्य । "३६ रितं । ५३७ मुलं । १३८ पोगत्ेमे । ५३९ 
घ्रत्तरोत्तप्रदेणः । ५8 न प्रत्तापते । ५६५ 


॥ २६१ ॥ 


विक्रीरितं । ५ सर्वेण सवं । २ सर्वधा सवं । ३ सर्वधा । 8 प्रस्थापनं । १ भ्रो्ः। ६ 
मक्लोनस्कमरी्नस्कः। ७ मरेणाव्यमकेणाव्यः। ए प्रल्येशाव्यः। ९ द्धः। ० स्फोतः। 14 
तेमः । १२ सुभि: । ३ भ्राकीरणब््ननमनुष्यः । 18 एकाधाने >) । ५५ ब्राज्ञाव्याव- 
रणे । १६ उदानरणयोगेन । "७ कविः । ५८ काव्यं । १९ समारकं । २० सत्रद्धवे । २५ 
* सथ्रमणत्र्च णिका प्रनाः । २२ स्रभिभूय निर्यास्यति । २३ व्यवपायः । २8 प्राबदधः परि 
कर्‌ः %)। २१ धर्मधातपर्‌मः । २६ अ्ाकाणधातुषवतानः । २७ ब्रत्थानमेतत्‌ । २८ +उत्या- 
वने ?) । ३९ सभामध्यगतो वा। ॐ रत्नकुलमध्यगतो वा। ३५ पधन्मध्यगतो वा । ३२ वुक्त- 
कुलमध्यगतो वा। ३३ ज्ञातिमध्यगतो वा । 8 ब्रतोतांशगता १।३५ न केनचिद्िधोयते ३६ 
घरवक्रा्ः। २ प्रस्तवः । ३८ श्रवसर्‌ः। ॐ वनाद्निर्वणमागलः १। 8० कामिषु नेषकरम्ये। 8" 
ललमुक्तिमिव काञ्चनं 0) । ४९ निषेवितं ५) । ४ तिद्धेन्दिये निनामयामात \५)। ॐ म्रभय- 
वश्नवर्तिता । 8५ पर्वसत्वानां किंकरणीपता 19) । 8६ बजतन्यं ५) । 8 परैपहया । ए 
तूषणीभावेनाधिवालयति >) । 8९ समुल्लोकितमुलः । ५० मम्यकप्रत्यात्मं ज्ञानटृनं 
प्रतते । ५९ श्रावुःमेस्कारानत्मृनति । ५२ उष्मह्ानिः । ५३ मनुष्याणां सभागताया 


1) 79६5 ४ 8९ुढृ. 2, ८) ४ 2) जं -- 2) 7. ए. ध. 7. ?. ४) - २. ०) °पतद्तो - 
ॐ 2. ०) वतापतार्षा -- 4 1०४० ए. 2) -- 8) ए. षढा (ग्‌०४०४; व्यामः. 7. ए. 8 
एकाये - 9) 2. 9 कर्किटः - 7) २, ८५ षषः व्युनं -- 2 ए. उत्यपन -- 8) ए. 
०) श्छगता -- 9) ४.7.1,. ए. ० धनाद्विघधन० ४) प०णा ०४४८१: °द्विवन० 7. ए. 8. पनादद्वि - 
10) 7. ए. श्त्ेल ए. ध्वाका° -- 11) ए. नित्त - 12) 7. ए. - .1.. निनामयमातः - 
19) 7. ए. कार्‌णिवता ~ 14) 7. ए. श्रान्यै -- 15) ए. ००००४६४ छ. चता - 


84 | ३१.१६ ~ ९१८ 


मुपप । ५४ वित्तोभणवातमणञ्ली । ५५ पर्मनुविधाय । ५६ न प्रवणपथमागमि- 
प्यति । ५१७ कायिकं वज । ५८ कायिकं दौबल्ये । पई कापिकः क्तमः। ६० ` ग्रतृणव्या- 
करणे । ६९ पुनिथितं। ६२ विवृते । ६३ श्रपावृतं । £8 स्यात्‌। ६५ वबाधः। दैदै विभवः। £ 
सेचित्ये । ८ श्रमुकः । ६ तुलना । ७० मापयति । ५५ निर्माता । ७२ ल्ट १ । ७३ 
रल । ७४ र२लमयः। ८१ तिद्विक्रमः। ७६ शुचिः। ७ श्रनत्तापत्तः । ८८ अन्यतमान्य- ` 
तमः। ७९ षमादानं । ८० नोपगच्छति । ८१ तद्गतं । ८२ प्रतिपत्नः। ८३ लोकयात्रा । 8 
्नातीयः। ८५ बालायः। ष वालाय्रकोटिः )। ८७ वालपथः२।। ८८ त्फणे। ८९ त्फ- 
टे । ९० परिस्मत्तः ५। ९९ समत्ततः। ९२ प्रज्ञापनं । ९२ प्रज्ञा प्तः । ९8 भूवत्या माज्नया। ९१ 
क्रमः। ९६ उपधिः । ९७ नियमः । ९८ नियामः । ९ न्यामः। १०० न्यामावक्रात्तिः । १०१ 
प्रतिबहः । ९०२ विबन्धः ५) । ९०३ प्रतिबन्धः । १०४ प्रत्यवस्थान । १०१ भ्रंशः । १०६ 
प्रत्येशः । ९०७ भगः । ५७८ निवारणं । ९७१ म्रावरणं । ५९० सेतुः । ५१५ कौलः। १९२ 
नीः) । ११५३ नाव । १९8 गतिः ५ । १११ श्रत । ११६ नि््बर्‌ः । ११७ *ब्रारेगः । ५१८ 
टेद्ि। ५९९ परापतेपे । १२० समुत्थाने । १२१ + पलिगोघः?। १२२ राचार्थमुष्टिः। १२३ घमी- 
त्ताः । ५२8 विच्छर््षति। १२५ विचततष्कर्‌ णाय । ९२६ प्रेषिता । ९२७ प्रकोणः । १२८ 
विप्रकीर्णः । १९९ परियः । ९३० प्रमिमुषे । १६३१ ्रववाट्‌ः । १३२ पः । ९३३ दाद्हो 
विगच्छति । १३8 भस्मितं कर्पात्‌ । १३५ ह्ये । १३६ रव्येश्रयाधिपत्ये कारयति । १३७ 
साग । १३८ सावमोमः ९ ।१३१ चातुरं विनितवां । ९8० +्रध्यावस्यति। ९8९ परमा- 
धत्य । ९8२ त॑वतिपत्यं । १६३ व्यवहारः । ९88 सकिंतिकः । १४१ माद्धात्म्ये । १8६ 
पूविकाः । 48० मध्यपद्‌लोपं कृला । १8८ एकन्न समेत्य समू । १8९ एकोभूवा । १५७ 
तञ्नातायः । ५५५ तादयपलात्‌ १ । १५२ अन्वथः "0 । १५३ युगे । १५8 युगपत्‌ । ९५१ 
लोवाेज्ञा । ९५६ श्राशुतर्‌वृत्तिः "") । ९१७ इतरेतरात्तभीवः । ९१५८ *कादाचित्क- ` 


1) ?. ४) 7०79४९४: छः ४9. प्रषः 7. ए. 8.1: - 2 7.ए. 8. ब०- 3) 7). 
#. 1. 8. पाृप्तामत्तः - 7. पारस - 4२. ४). - 7. ए.7. % नि; घ एलृञत्‌ 
ववन्धः - 8) ए. °) काः -- 6) २. °) ठतः - 7) 1.. गोधः - 8) 7. ए.- ए. पवभोमः - 
५) ९. 4) ताडः; ¢, तादयत्ात्‌ 1. ए. तादधपवताए - #. 1. तादेधपब; - 10) ?. ०) 
ग्रन्घः - 11) 7. ०) ्राप्र 


२४१५.१५६ - २५६ 82 


लात्‌) । ९५९ प्रतिपाग्य । १६० प्रवा :) । १६९ यवाोगे । १६२ प्रघ: । १६३ श्रवध।. 
रणे । ९६8 निधारृणे । ६१ श्रविनिभागवाति । १६६ सेकाणः ५ । ९६७ प्रानलोमिको ्ता- 
त्तिः । १६८ पृषटलन्धः । ९६९ अवगच्छ +) । १७० इष्प्रतदहः । १७५ इ षहः । १५२ 
इष्टः । १७३ भ्रनिष्टः । १७४ श्राताः । ९७१ प्रकारः । ९७६ नेकणः । १७७ भागिनो भव- 
त्ति । १७८ कवे नोयते । १७९ श्रमिपेबघ्यते 1 १८० प्रमिष्यान्द्तः । ८५ विपतदृएपाको 
विपाकः । ९६२ उदार्‌ विपाकः । ५८२ घरदराततोत्‌। 1८8 प्रत्ततते स्म । १८५ पारक्ार्‌ः। षः 
विघर्बयति । ९६७ विनं । ९८८ विसथितः। ९८९ प्रतिविधानं । १९० वासना । १६१ 
परिवातितः। १९९ निर्गतः । १९३ सीपत्यें °। १९8 नाबाघपति स्म । १९५ संचाप । १९६ 
तैचाहयति स्म । १९७ निर्विकारः । १९८ उपगृष्ठः । १९९ प्रतिवेदय । २०० एल्यो- 
दवण । २०१ प्रनघने । २०९ प्रतिरन्त । २०३ प्रतिवद्धने । २०8 निघातितः। २०१५ कृग- 
प्रतापनः । २०६ श्योति्गणः । २०७ चित्तमा्तिप्ते । २० ब्रागमयन्‌ । २०९ ब्रागमयमान- 
स्तिष्ठति । २५० प्रतोत्तमानस्तिष्ठात । २१५ उपजगाम । २१२ ग्रमिमुलमुपगते । २५३ 
प्रतीत्तते । २१8 उपविवेश । २५१ प्रतिष्ठन्‌ । २१६ समनुज्ञा । २१७ श्राञनेषः । २१८ रप्र 
वदा 2) । २१९ वेषः । २२० ध्यामीकर्‌ण । २९९ ध्यामीकृतं । २२२ भवकात्ता१ः। २२३ मव- 
चारकः । २२8 तेतर । २२१ प्रघद्रिता । २९६ प्राकृता । २२७ धिक्‌ । २९८ तेल्यां गच्छ्‌ 
ति । २२९ श्रालोकितः । २ॐ विलोकितः । २३९ उल्लोकितः । २३२ उत्तरोत्तर । २६३ 
श्रभो्तौ । २३8 निद । २३५ श्रपम्रापने । २३६ पप्रात्तरगत । २३७ उत्तिष्ठ) । २२८ उत्त- 
एति । २३९ उत्याप्याति । २8० उत्थितः । २४१ उत्थाय । २४२ एत वृषे । २४३ गच्छ्‌ । २88 
श्रागच्छ । २8१५ श्रानोयतां । २8६ किलाः । २8७ तन्द्रो । 28 प्रस्थाने । २४९ उदो - 
गाः। २५० श्रनाभातः। २५१ निर्‌भातः। २५२ ्रनिमिपः। २५३ उददिणति स्म । २५8६ न 
च परिप्रापयति । २५१ ्रपूवाच्‌मः । २५६ प्रतनू । २५० प्रतरः । २५८ तयन: । २१५९ 


1) 79५2. - 7. ए. ध. 7. कदा -- 2) 2.४) ०००7००४: नरव, 7.7. णाच 1. 1.8. 
1. ग्धा - 3) 7. ए. - 1,. सङः; ए. ४) ०००7००५४: तंगाण्ः ०५. सेवा; -- 4) 1. °) 
श्छ - 5) 7. ए. 2. 9) ग्तम्वव्यते 2) °तनव्यते ४. 7. "तम्बध्यते -- 67. ण. - 7, 
तोर - 7) ए. ब्राग 7. ए. श्रपिवदी. ध. 7. 1.. श्दा. 8. द्टां ~ 8 1५५५ ए. -- 


8६; २६१ २६० -३१७ 


हषनवन । ६9 वधां । २६९ ब्राररणं । २६२ सकता । २६३ श्रकप्मात्‌ । २६8 वि- ` 
कृतः । २६ विमेस्वितः । २६६ वोनत्तः। २६७ लेपः। २६८ निहपलपः। २६९ एकतः 
पिपडोकृत्य । २७० पेक्तप्य ") पिएडपिला । २७५ दवोध्धित्तयोः समवधानं नास्ति । २५२ 
निर्विषः । २७३ व्यसनं । २७४ उष्कर्‌कार्‌कः । २७५ इष्कएचया । २७६ कियच्चिर्‌च- 
रितं । २७७ न चिरापिततकायः । २८८ श्रगामध्यवापः। २७९ नामोपदेशेन । २८० नाम- 
धेषमन्‌वितर्षिति । २८९ इममधवं » तेपष्यमानः । २८२ ब्रकिचचित्समधः। २९८२३ प्रज्ञा- 
पारमिताप्रतिवर्णकः । २८४ ग्रमणप्रति्रयकः । ९८१ मार्गप्रतिद्रपकः । २६ रोम- 
कषः । २८७ निरवयवः । २८८ चित्तात्तरं । २८ ब्ररेश्यः । २९० श्रप्रदणस्थः 3 । २९१ 
शपटुप्रचार्‌ः । २१२ कारृणन्नोतः । २९३ निररं । २९8 कारिते । २९१ घ्रविनाभावः। २९६ 
पुष्कल । २९७ विम्ब । २९८ शकलिकः। २१९ परोत्तशकलि कापः । ३०० उत्घवुत्व । ३०१ 
तेज्ञागतः। ३०२ नाप्रायते । ३०३ ब्रालिङ्खितः । २०8 श्रवलम्बने । ३०१ उत्कुटकासने । ३०६ 
मेध्यः । ३०७ पतति । ३०८ विशति । ३०९ मृष्टः । ३९० प्िवितः। ३१९ तहणत्रणः। ३२ 
चिकाएडकः । ३१३ सादचय । २8 श्रामिप्रायिकः। ३११ श्रावित । ३९६ णाब्दिकः। ३१७ 
भिन्नक्रमः! ३१८ कृतावधिः । ३९९ प्रपतितः । ३९० ममिष्ट । ३३९ अविकलः । ३१९ पारं - 
परया । ३२३ दमथः । ३२8 पर्यापत्नः । ३२१५ पलमक । ३३६ बर्धपले । ३७ सेश्चिष्य- 
माणः । ३९८ पादोनक्रो्ः । ३२९ एकत्यः। ३३० पप्ताङ्‌तुप्रतिषठठितः। ३३९ घ्रततमप्रव्‌- 
ते । ३६ प्रतारित । ३३६ मेकञचने % । ३38 धातणते । ३३१५ इदं तवे ममेति । ३३६ भो । ३३ 
दे । २८ रे । ३३९ श्रे 1 ३8० नमत्‌>) । ३६९ मा ५) भूव एवे करिष्यथ । ॐ8२ एकध्यन- 
भितेत्तिप्य । ३४६ प्राकर्पयति । 388 पराकषयति । ३४१ सुनुष्टः । ३8६ श्रवे्तवान्‌ । 38 
पच्छमव्यता 7) । ॐ सामिषा । 3ॐ8 निरामिषः । ३१० ब्रामिषा । ३५९ उपयाति 9। ३१२ 
नेष्क्रम्याथितः। ३५६ तीरं स्यन्ते । ३५९ उत्सङ्गः । ३५१ संभ्रामः। ३५६ विघाद्हः। ३५७ 


1) 7. ०) ग्रत्निभयः; ४) ००7१०५५9: तेत्निमयः; > पिएडपिला; » पेएडपितरा - 2) ए. 
ष षट: इममरः -- 3) २. °) शरप्रदेस्यः; ४) प्रप्ररेणस्यः - 4 9. ए. धः ¶.- ए. 
-कज्ञः -- 8) 7. ण] वापर. -- 6) ए. च) पां -- 7) ए. प्णाफएष्छाः8 एध. व) ४ 0) मद्धनव्यतः 
- 8) ?. ५) 1,. ध्याति - 


२९१.३५८ - ४५८ 37 


परिषण्डः । ३५८ मकटनालं \) । ३५६ ` एचकः २।।३६० उच्छृष्यते। ३६५ ` ्रवदोर्यतत। ३६ 
तेनिधिकार्‌ः । ३६३ कषः । ॐ&8 द्रोणः । ३६५ निन्निप्त पदेभ्वनमति । ३६६ उत्तपते पां 
उन्नमति । ३६७ इकः । ३६८ मन्द्मच् > एवाभूत्‌ । २६६ पर्‌मः। ३०० गुहकः। २७५ *त्य- 
व॑त्ये # । ३८२ भृशे । ३७२ बा ऽ। २७९ ब्यतिः । ३५५ धारि । ३८६ परिमर्दनमेवान्हनं । ७७ 
ल्नाषनं । ३७८ *उत्तदटूनं । ३५९ पटं । ३८० सेवाद्हनं । ३८९ ननकल्तमगन्यः ५) । ३८२ पना- 
जने । ३ प्रत्यद्रमने । ३८ प्रत्युदरम्य हिनः । ३८५ वगः। ३ गुले । ३८० रर्ये । दष्ट 
लमयोऽत्य निवेशनं ?) कल्‌) । 3८९ वत्सलः । ९० प्रतित्रपः। २ गृहाङ्गे । २ 
वडवानुवः । ३९३ कलरवं । ३९8 रएमप्र्रद्ः । ३९५ स्रवमूर्धकः । ३९६ पातको । ३९८ 
वृषलो । ३८ लिपिफलकः । ३९९ निमित्ते ! 8०० तपम । 8०५ डःसमतिक्रमः । 8०९ 
बडिशः । 8०३ उदग्रनानतः । 8०8 सेवेगः । 8०५ निवित्‌ । 8०६ उदेगः । 8०० पार- 
वेदः । 8०८ न +परितत्यति । 8०९ दपणः । 8१० ` प्रत्कन्धः । 8५९ वस्तुतः । ४१२ 
नुब्धः। ४१३ लुडितः। 818 ऋतुपरिवतः । ६१५ *न विष्ठित ") । ६१६ ग्रवर्मात्रकरप्र- 
ताद्‌: । 81७ -्रवेत्यप्र्ाद्‌ः । 81८ श्रनवयप्र्ाद्‌ः। 8१६ समाबन्धः । 8२० ननोन॒कूले । ६२५ 
मनच्रापः)। 8२२ कल्याणमित्रारणण) । 8२३ टृ्तिणोवः। 828 निध्या्नियतः। 8२१ 
नेप्रहषगो । 8२६ संतोषयति । 8२७ तमादापयति । 8२८ सनुत्ततननं । 8२९ संचोदनं । ६२८ 
तेनकूषः। 8३१ नज्रो । 8३२ वि चितः। 8३३ निथितः। 828 प्रसरितः। 8३५ विवुष्टः। 8६ 
विव्यातः । 8२७ समुदागमः । 8 सनुदागतः। 8३९ लोक विभवः । 88० लाकेभवः । ४8१ 
रव्यं । 88२ कव्ये । 88३ * संकृटका ") । 888 तिप्रतं । ६४५ वेगः । 88६ तर्‌ सा '५) । 88० 
ध्राणु । 88८ शोघ्र । 88९ नव 13) । 8५० ब्रात्तिपः । ६५१ ब्राव्रधः । ६५२ प्रममः । ६५३ 
*ग्रान्नात ५ । 8६ गोष्ठो । ६११ परिचिवः। 8५६ म्रन्यः। ६५७ ललामः 7) । 8१ ब्रति- 


1) ?. ०) » ?) ग्नां - 2) 7. ए.- 7. ०) -- ?. ४) प्रोचकैः - 3) 7. ए. - ?. ¢) ॥ 7) 
मन्द्‌ - 4) ए. ०) ख्रवत्ये -- 8) 79५४ 8. -- 6) 7. ०) निर्म - 7) 7.7. 8. पि - 
8 0. ए.- ए. शतुः - 9) ए. °) » २) शग्र्कं -- 10) 7. ४) प्ण 7१७४: °दति 7. ए. विप्र 
भवति 3. “छ्ाभवति #. 7.1. विष्िरि णाति -- 11) 7. ०) श्राय; -- 12) 1०८४ 1. च) 
४ 2) -- 13) २. ५) तेकर - 9. ए. सक्रुरक -- 14) ए. ° तह्ता; ४) तछ्नत ~ 15} ए. ^) 
प्ट: भवं -- 15) ए. ५) ग्रातत्रता - 17) . ५) ललोमः 1. ललोमः - 


88 २७१ .२५६ - ५५६ 


मनातयानमावः। 8५९ ्राणिप्रत्याणो निन्ाहयोगेन । 8६० शरः । 8६९ परिस्फधः। 8६९ 
परावतने । ६६३ पिवते । 8६8 विचरण । 8६१ नम्ाक्रनणे । 8६ भमेभूम्यात्तरसेक्र- 
मणे । 8६७ वापे कल्यर्वाति । 8६८ म्रतेनित्रः। 8६९ सेनित्रः । 8०० तलत । 8०५ तमाधिम- 
एल । 8०९ करतलं । 8७३ वृत्ततल । 808 क्रमते । 8५१ ममित । 8६ श्राकाश- 
तले । 8०७ समत्ततले । 89८ उत्तगः। 8०९ म्रपवाद्‌ः )। 8८० सनुदावार्ः । ४८१ चातु- 
ष्कोचिकिः। 8८२ प्रश्चनिर्णयः । 8८३ निवृताव्यावृताः । 8ष्डे अनिवृताव्याकृताः । 8८१ 
यरनितनयात्तिकाः । 8८६ किं नानाकरणं । 8८८ घ्रसेप्रज्ञनं । पठ नित्राद्‌ः । 8९ का- 
मावचरः । 8० उपावचरः । 8९१ ग्नोमित्याद । 8९२ दोपः । 8९३ उल्का । 8९8 उत्का- 
मुहे । 8९१ प्रदीपः । 8९६ पमुदतः । 8९७ शेषोक्िः । 8८ प्रवद्ध: । 8९९ अ्रमितेमो- 
त्त्यते । ५०० बोधिमनिमेवंः । ५०९ ब्रनितेवुध्यति । १०९ बुद्वमवाप्रोति । ५०२ 
विग्योतितः । १०४ परिज्ञा 2 । ५०१ स्ेमवति । १०६ ब्रतभवः । १०७ प्राक्रमणं । ५७८ 
श्ाक्रमयति । १०९ श्रवक्रमति । ५१० श्रायः । ५५१ प्रनावना । ५९९ व्यवस्थान । ५५३ 
वोप्ताः) । ५१8 क्षणिकाः । ५११५ ब्राल्म्बते । ५९६ म्रध्यालम्बते ५ । ५१७ प्रमिप्रल- 
म्बते । ५९८ कृत्रिमं । ५९९ सत्तः। २० प्रतट्‌नं । ५२९ श्रध । ५९२ शय्या । ५२३ घा- 
सन्द । ५२९ म्रपाग्रवः । ५२१५ वदरङ्गः । ५२६ मुद्रः 3 । ५२७ प्रतरः 9 । ५२४ प्रत्य- 
गरः । ५२९ पूतिवोनं । ५३० श्रागत्तुकः । ५३१ लुञ्चते। ५३२ कणः। २९ तनवधाने। १३४ 
विग्चका्मा । ५३५ ब्रन्वाद्धिएठपिवा 9 । १३६ श्रकमाट्कृत्‌ । ५३७ पाठनं । १३८ कुदरय- 
ति 9 । ५३९ विततवलिका । ५९० ^प्रतिकृच्त्रितः "") । ५8९ च्रमिद्रः। १8२ पररिष्य- 
नदः । ५९९ प्रमाट्‌त्याने । १६४ ्िप्तचित्ता । १६१ उन्मुलत्नातः । १8६ उन्मादः । ५8० 
विद्धलीनूनः} ५९ संकरः । ५९९१ घमव्यतनतेवर्तनोयः । ५५० विषमापरि्ारः । ५५१ 
ग्रवमानने । ५५२ म्रातमानने "") । ५१३ क्ित्ञाता । ५१8 विडम्बना । (५१ व्याडः। ११६ 


1) ?. ०) ब्रपर; 8. प्रवर. - 2) ए. ०) प्ररि” - ॐ २. ० वौन्सा ~ 4 ?. ० घ्या -- 
६) ?. ४) पणा: ग्ल: -- 6) 7. ए. प्रहोद्‌ - ए. ° प्रतोर्‌ः ४ डः ~ 7) 2. ०) 
प्रत्यप - 8) ए. °) प्रन्धादिएडपिला; ४ "पिला. - ». ए. श्रवन्वाह्िएडयव; 8. 
प्रत्ववा° -- 9) ए. °) कुप्त -- 10) ?. °)» ४) व्वुन्निर; प४ ष्छषफः श्नि - 7. ए. 
व्कल्नि्‌ः - 11) ए. (४२ ष्कः) 1. वि ~ 


९१.१५७ - ६३७ ५9 


श्विग्याएटकोषपद्ले । ५५७ इःवां तोन्नां लां कटुकां । ५५८ नदृति \) । ५५६ 
मष्ठः १ । १६० ` प्रणघर्‌ति । ५६९ कियन्तः । १६ लनः । ५६३ लागा, । ५६8 तम्बा 
यः 9 । ५६५ उद्वायाद्‌ः ' । ५६६ धमालोकमलं ऽ) । १६७ व्र्पवकोविट्‌ः । १६८ 
लक्तं । ५६९ लत्तणो । {७० कारणे कार्योपचारः । ५७१ वार्यं कारेणोपचा्‌ः । ५७९ उपप- 
त्तिप्रातिलम्भिकः। १७३ घमताप्रतिलम्भः । 1७६ घमताप्रतिलव्धः । 1७१ धर्तताप्रति- 
लाभिक । ५७६ विधाने । ५८७ ` ताकिल्त्ये । ८८ प्रत्यापितः। ५७९ ब्रप्रव्याकारः । ५८८ 
स्थले । ५८१ घन्वनि ९) । ५८९ रणाणोएटः । ५८३ दिनकरः । ॥ ८९ ग्रध्यालम्बने । ५८५ 
*साक्तिव्यपदिष्टा । ५८६ * सात्ति पृष्टमानं 7) 1 {८७ ब्रनिनं । ५८८ म्रनाणस्तां सचानाशा- 
तयेम 91 १५८१ पृथिव्यामपतनाय । (९० ्रागाटाकरिष्याति । ५६९१ नानतं प्रस्थितः । ५९९ 
स्तूः । ५९३ चैत्ये । ५९8 चेत्याङ्गणः । ५९५ वनु । ५९६ चरममविकः । ५९७ निका- 
वसभागस्यावेधः । ५९८ उपवासः । ५९९ श्राक प्रतिक्रलतेज्ञा । 2०2 तवलोकेऽनभिर्‌- 
तितेज्ञा । ६०९ णि्तापटं । ६०२ णोलं । ६०३ तेवर्‌ः । ६०8 घूतगुणः । ६०१ मे्लवः । ६०६ 
यमः । ६० घ्रयस्प्रपाटोकरा » । ६०८ शएयामिका । ६०९ वक्तिः "") पदृव्यञ्जनेः । ६९० 
तच्छतः । ६१९ श्रानसोमिकरिः "| । ६५९ ्रानुच्छविकरः '\। । ६१६ भ्रोपयिकरेः ) । ६१९ प्रति- 
दयैः । ६११ प्र्त्तिणिः । ६१६ निपकस्याङ्गमेमरैः । ६१७ नातिनल्येत्‌ । ६१८ नाति- 
सरत्‌ । ६१९ एवमार्याणां मच्लणा । ६२० लभ्या मिथ्यादृष्टि प्रदातुं । ६९१ मा पुदधलः 
पद्रले प्रमिणोतु । ६२२ पुदरले वा मा प्रमाणमुद्रह्णात्‌ । ६२३ क्षणते । ६२६ परानष्टः । ९५ 
शरपरामृषटः । ६२६ ब्रभ्यवक्ारः । ६२७ कवलः । ६२८ श्रताषीचचततः समुद्रं । ६२९ नो- 
रिकं । ६३० सावनं । ६३१ नयां । ६३ समघापाचन्या य्या समन्वागतः । ६३३ ब्रशि- 
तपोततलादितापादितानि नम्यकसुलेन परिपाके गच्छति । ६ॐ नाधिवापयति । ६३५ 
व्यक्तीभवति । ६३६ श्रव्यत्तोकृतः । ६३७ न व्यत्ताकररोति । ६३८ न देशात । ६३९ काय- 

1) 9. ए. - ?.1,. ना ~ 2) ए. ण्ण: विट; -- 3) ए. ०) ग्त्कप - 7. ए. ना. 
म्बु° ¬ 4) ए. ०) उदानाद्‌: 9. ए. 8. म्रोदायाद्‌ः - 5) 0. ए. -- 7. धार्मा -- 6) 7. ए. 
ध. ¶. -- २. 2) णणा४७४४.: घन्वानि, ०) घन्यनि -- 7) ए. ०) णष्०ृत्र्ा ८ 556, ए) पृष्टा 
स्मान्‌; 1, पृष्ट° - 7. 7. 8. प्रिष्ठमनं - 8) ए. °) नां नार -- 9) ९. ०) ष ¢) प्रप्रा: ५५ 
श्छ: कुया 7. ए. 8. श्रवप्रपटिक -- 10) . ०) मुतेः; ९) यतेः. घ" ष्फः कि - 
11) 79४ 1, -- 12) 7. 7. उपर. ?. प्रोपर - 


6# 


90 २४१ .६8० -- ७४३ 

स्य भेदात्‌ । ६० क्यः ") । ६8१ इषिका मापिता भवतति । ६8२ तनिलाता । ६8 श्रा- 
हात्‌ । ६88 दृवीषां । ६8१ ततस्वाधारः । ६8६ भ्रत्य; । ६8७ मुबाङबलापा बतं । &8् 
सदमलावात्तप्तः । ६8 धतः । ६१९ भद्रकः । ६५५ धमपदट्रवचह्वः । ६५३ पमुत्क- 
रिकः) । ६५8 कामधेनुः । ६११५ चिः । ६१६ बज्करः । ६५७ कलयता । ६१८ 
वष्टि; । ६५९ यूपः । ६६० उपादानदेतुः । ६६१ प्रधाननेतुः । ६६२ प्कारिप्रत्ययः । ६६९ 
^भ्रपत्तालः 9) । ६६8 रष्प्रज्ञाः। ६६५ दौःशील्यं । हदे *मुपुत्तिका । ६६० सा्रप्ये । हए 
मरन्यत्र । ६६ चारित्रं । ६८० भ्राच्‌ः । ६७५ पपल्लोः ५ । ६७२ चित्तचरितं । ६७३ तृप्तः। ६8 
चिहतषातः। ६७५ पराक्रमः। ६७६ मन्यना । ६७० शल्ये । ६७८ पठ ति । ६७९ विधुर्‌ः9। ६८० 
मुष्यः । ६८१ गौणः । ६८२ ब्रौपचारिकः । ६८२ ब्रोपचापिकः । ष्टे परिभाषा । ६८१ 
प्रतिकृतिः । ६ पत्तलिः । ६८७ वल्मीकः । दैएए समावर्ञनं । ६८९ धर्मलाल्ं । ६९० 
श्रप्येकत्यः। ६९५ श्राविदः । ६९२ ब्रा्तिप्तः। ६९३ बालजातीयः । ६९8 मन्युः । ६९५ गन्ध- 
युक्तिः । ६९६ कषिकमात्तः । ६९७ पृचीकम । ६१८ मृतगृहे । ६९९ कटसी । ७०० गर्तः । ५०१ 
दिं । ५०२ दरितश्ादलं ५) । ७०३ पुलिने । ७०४ उच्छिष्टः । ७०१ स्थावरः । ७०६ 
ङ्गमः । ७०७ घाक्रमं । ७०८ मधूच्छिष्टे । ००९ तिकथकं ?)। ७५० ब्रध्याशयः । ७११ घ्रा- 
शयः । ७१२ प्राणा । ७१३ श्राशपतः । ७१8 श्रमित्रेतं 3 । ५५ श्रार्षभे % स्यानं प्रतिना- 
नीते । ०५६ मङ्कभूतः ५) । ७१७ घछप्तस्कन्धः। ७५८ निष्प्रतिभान । ७१९ ्रधोमुलः । ७९० 
प्रध्यानपरः ५) । ७२१५ पाएडुकम्बल शिलातले । ५२९ श्राब्यानं । ८२३ पुराणं । ८२8 इति 
दाषः । ५२१५ दास्ये । ५२६ लास्यं । ७९७ विकत्थने ) । ७९८ वार्णवाशी ") । ७२६ 
मण्डने । ०२० लाडितं । ७३५ उपोषधं । ७३९ निकरू्यति । ७३३ धातुपतितः। ८३ * मुप 
सुता + । ०३५ उदते । ८३६ परि्ाणिः। ८३७ पवृते । ७३८ बीं वापयति । ७२१ 
विषे । ७४० दालाह्लं । ८४९ प्रत्यायना्थः 5) । ७४९ गणनातमतिक्रात्तः29 । ७४३ समुद्र- 


1) ?. ०) व्यः; 1, वतयः - >) 7. ?) (्द्रषिकः -- 37. ए. 8. श्रवत्तय -- 4 २. णतः; 
1. °त्तो 7. ए. सवनी -- 5) 7. ५) विपः ~ 6) ए. ०) हरितिमशादल; ?) 1. “शाद; ५४ 
१९] फ़ °ह° -- 7) 7. ८) ऽकाम ४) कथकाः; 8. पक्क - 8) ?. ५) म्रातः - 9) 
०) ष ?) म्राधभे -- 10) ?. 8.1.. मङ््‌° -- 11) 7. ए. 8. "घर्‌ - 19) ए. °कन्थ० 1 चक- 
न्धार. 2. ए. "कदर; 8. '्कष्ठ° -- 13) 7. रृणवासी ए. "पाप्ती ~ 14 ४. 7. भूलि 
2. ^) -भानता -- 15) 7. प्४ 86]: ग्वदाघंः -- 16) 7. प? ए९0डषुः दनोः -- 


२९१ .८88 -- ८३१ 91 


तीरोयकानां । ०88 उपले । ७६५ प्रत्तमात्राभिधाराभिः 1) । ०8६ पृच्णजनः। ७४० गभाव- 
क्रात्तिः। ८४८ तुलतेत्यशः। ७६६ नानाव्याधिपरिगतः। ७१० नाकल्लोलो ?) भवति । ७१५ 
दण्डः । ७५२ मह्हिकानोदार्‌ः । ७५३ तल >) विग्य । ७8 क्रितं ५ । ७११५ क्ताघपि- 
ला । ७१६ श्रतिवि्मयः१।७५७ घदुते। ७५८ ्राखप। ७५६ व्यपकृष्टः। ७६० प्रनववृष्टः।०६॥ 
कलत्यमेव %। ७६२ घर्‌ णिः । ७६३ मथने । ७६8 म्रात्मोपक्रमः 2) । ७६१ > प्रस्कन्धः 8) । ७६६ 
तुषल्लिका । ०६० उग्योतितः । ०६८ कान्तः । ७६९ निवृ त्तत्ति १ । ७७० मेरवे । ५८ 
भोगः । ७७९ फणा । ७८३ कोद । ७८8 वप्त: । ००१ पथ्योदनं । ५७६ निभाति्तं "५ । ७७७ 
वित्म्भणः "\) । ७७८ काएडन 22) मों 3) विललिलति । ०७९ डा नं । ७८० पे । ७८॥ 
दोनं । ७८२ विक्ापमा । ७८३ श्वाक्‌ । ७८8 श्राविल्त । ७८१ प्राधिपतेयः '५) । ७ 
सभ्यः । ७८० श्रतभ्यः। ७८८ समाप्ततः। ७८९ सेतेपतः। ८९० पयनयोग: । ७९५ काव । ७२ 
कारणं । ५९२ हेयोपादेय । ७९8 उन्मेषः । ७९५ निमेषः । ७१६ कितवः "5} । ७९० 
कैतवे । ८९८ करणीयं । ०९६ श्रकर्‌ णोप । ८०० वधते । ८०१ वेमात्रे । ८०९ नि- 
स्ताः ' । ८०३ इरमितभवः ") । ८०8 समुरानयने । ८०१ घर्नने । ८०६ धुर्‌: । ८०७ 
प्रनिकेतः। ८०८ उपरोधवातः। ८०९ घ्रत्रोषशल्ये '8)। ८१० पेधुत्तणं । ८९ इ्ञिते । ८५९ 
स्यन्दते । ८५३ समुच्छ्रयः । ८९8 समुच्छ्रितः । ८५५ नितेपः । ८५६ लुप्तः । ८५७ 
प्रात्तः । ८१८ वेद्मध्यापयति 9) । ८९९ सेनिधितं । ८२० प्रह्भादः ०) । ८२१ बला- 
धानं । ८२२ श्राकाङ्कमाणे । ८२३ उच्चलितः ०) । ८२8 व्ययः । ८२५ विनिबद्धः । ८२६ 
विढपनप्रत्युपत्थानलत्तणो । ८२७ नानं । ८२८ शोणो । ८२; ब्रव्यवकीर्णः । ८३० ता- 
व्च । ८३९ श्रनवय्चं । ८३२ नगतः। ८३३ प्रधः । ८३8 प्रध्यापत्तः । ८३१ दत्तो मापा 


1) ?. ०) श्पार्‌भि; ४) श्ार्‌मि - 2) 7. ए. -- ए. ०) ४ ४) 1, न्लल्लो -- 3) 7. ए. - 
ए. ता - 4) ए. ४९ छतृग: क० -- 5) ए. ४), 1, श्नमि - 6) ?. ० ग्तेव - 7) ए. ५) श्रा 
मनषक्रम्‌ - 8) ९. ४४ 96} ग़ : त्कन्नः 2. ८.8. प्रप्कन्द्‌ - 9) 2. ५) ४ 9) कृति घ 8९} 
क्र. 0. ८. नाकत्तात - 10) २. ५) [नभात्रत ~ 11) ?. ५) विन ृणः, ४) वन्न, ८५१८४ 
८०६०४ ना. 7. ए. वानम्भः - 12) 2. ५) ५ ४) काडन; ४४ १९] स काः -- 18) 2. ४४ 
शफ: न्धि - 14) 9. ए. श्रधि - 15) 7. ए. ~ ए. के० -- 16) 2. ए. - 2.1, नि- 
त्तः - 10) ९.४). 7. ए. ~ ए. ०) इरति -- 18) 1. म्रावृद -- 19) 8० ए. 
वेदनाः ~ 20) ९. ०) प्रद्ाद्‌पः ४४ ४९ : “दा -- 21) 1. 1. (४8 षश): च्छु 


चै ~, 
92 २६१ .८३६ -- १२६ 


कारो मायाकारात्तेवापतो बा । ८३६ प्रवर्तकं । ८३० अनुवर्तकं । एडेए संरोधः । ४३१ विक- 
त्थितं ") । ८४० लिङ । ८६५ प्रतिन्ेपणसावम्बः। ८४२ निराकरणे । ८४३ कारितं । ८88 
चेष्टितं । ८४१ दग्चेषे । ८४६ भावनाद्यं । ८६० घ्रस्यां । ष्ट श्राप्यं । षड पटुः । च्१्‌० 
प्रात्यनुषङ्ः । ८५९ पृएयामिष्यन्दः । ८५२ भ्राज्ञाचित्तेन । ८५३ सवचेतता समन्वा- 
कृत्य ) । ८५8 पतिन्रता । ८११ सततप्तमिते । ८१६ क्तणवङ्कलः । ८५७ तीन्रर- 
 गः। प्प तोन्रदेषः। ८१५९ तीत्रमोष्धः । ६० दीनः । ८६१५ नः । ८६२ लीनः। षदैर 
विषाद्‌: । ष्६& श्रवपाद्मापग्चत । ८६५ विषष्षमानघः। प्र चित्ते नावल्लीपते न पेली - 
यते । ८६७ न विपिष्ठोभवति % म्रस्य माने । "दए एषणा । पद प्षणा । ८७० ख्रन्वे- 
षणा । ८०५ समन्वेषणा । ८७२ मृगयते । ८७२ प्रत्यनुभवति । ८७8 वेद्यते । ८७१ तंवे- 
रपति । ८७ प्रतिपेवेद्यति । ८७७ नित्यः 9) । ८७८ धवः । ८७९ शाश्चतः । ८८० श्रविप- 
रिणामधरमा । ८८९ कूटस्यः । ८८२ श्रवकल्यना । ८८३ संभावना । ष्८्ठ चेतसः 
प्रताद्‌ः । ८८५ शरच्छः । एद विप्रसत्नः । ८८० पृच्छ । एण प्रत्रः । एए श्रनावि- 
लः । ८० श्रनारताः । ८९१ श्रविरृताः । ८६२ श्रप्रतिविरताः । ८९३ घ्रनुपरताः । ८९8 
कृत्ते । ८९१ प्रत्यायः। ८९६ स्राकर्‌ः। ८१७ निधाने । एए धनं । एरर इव्यं । ९०० धा- 
्भिकोत्तितमनुप्ररास्याम । १०५ निघः । ९०२ श्रारोनवः । ९०३ किल्विषे । १०४ श्रप- 
राधः । ०५ बालोल्लानं ° । ९०६ मृषा । ९०७ मोषधा्मिणः । १०८ विषरिणते । ९०६ 
रिक्तः । ९५० तुच्छः । ११५ वाशिकाः। ९१२ ्रतार्‌ः । ९१९ निरो । २8 निश्चेष्टः 2 । ९११५ 
वङ्कः । ९१६ वक्रः 9 । ९१७ िद्छः। ९१८ कुय्लिः। १५९ + चक्रिका । ९२० कुृतिः। १२५ 
नि्ांसितः ")। ९२९ पिपासितः। ९२३ कुप्रावर्‌णः । १8 कुचेलः । ९९५ कृपणः ५ । ९६ 
वनोपकः । ९२७ भ्रातः । ९२८ घनिकमयनीतयः । ९२१ त्रमधः । ९३० तमः । ९३१ 
गर्वितः । ९३२ स्तम्भः ५) । ९३३ वित्पधा ") । {ॐ विक्रोडमानः । ९३५ सलीलं । २६ 


1) 2. एत. (णणणद0त एता, नि? ; 1. 8. गन्धि०- 2) 0. ए. - ?. गवि०- 3) 12६ 8.1. - 
4) 7. ए. विप्रो. ९.1. °पृष्टो° -- 5) 7. ५)१४४) "त्यं - 6) ?. बल्नाल्ला०.- 7.ए. 8.1. बा- 
त्नोपनं 71. 1. बालोह्लोपनं -- 7) [णव प एल्‌)8 क. 0.4) ४) निमुष्टः -- 8) ०पष्छा8 ; 
१. 4) वक्त -- 9) 0. ए. - 1. ए. (ष षणु); कि ; ए. १) ब्नका ९) ग्कि° -- 10) (1 भप प 
षश. ?. ५) तिरघाद्वतः; ४ 1.. जिवदितः. 7. ए. 8. तिघात्सि - 11) . °) कपणाः -- 
12) ए. ५) स्तच्चः, ४) स्तव्य. ए एलापलके पणव ४३ णृ, -- 18) ए. ०) ग्ध; 


२९१५ .5३७ - ९०४५ 93 
द्पितः। ॐ मत्तः । ९३८ श्रतक्रोटः। 5३९ ` रिरे: " । ९8० क्रोटति । ९४५ रमति । ९४ 
परिचारयति । ९४३ कन्डः । ९9 प्ररेलिका । ९४५ गक्नं । ९७६ घने । ९६ अनप 
कृतं । ९८ रत्तं । २8 ्रतप्ते । १५० उद्धरः । १५५ सत्युहषः । ९५९ पुर्षतृषभः । १५३ 
पुहषपेगवः। ९५8 मापुरषः। २५५ साववाङः । ९५६ न कुएठो भवति । ९५० न लङ्गो 
भवति । ९१८ न पत्तङतो भवति । ९५६ न विकनलिन्द्रिषो भवति । ९६० भोगः । ९६१ उप- 
भोगः । ९६२ परिभोगः । १६३ प्राष्य ९६8 मदाधनः। ९६१ प्रमूतघनः । शदैदै पञ्चभिः का- 
नगुणिः समर्थितः) समन्वङ्गोमूतः । ९६७ सर्वतुवसम्धितः । ईट समितः । ‡ 
युक्तं । ९७० समन्वागतः । १८५ उपेतः । ९७२ इःवत्यात्तकरः । १८३ पयथवरोधः । ‡७६ 
ई्याषधः । २४५ गोचरः । २६ मार्चनूः । ९०७ कष्णावन्धुः । १७८ अनुपरिपालयति । {७ 
पाछ्लवनज्ञानं । ९८० श्रनाघ्नवन्ञाने । ९८१ विपत्तिः । ९८२ प्रद्‌ लितः। $घ्३ विकरण । $प्४ 
विगतः । १८१५ विद्धंतनधमा । ८६ भेदनं । ९८० मारतः । ईष्ए तिधिः । ९घ् कऊता- 
शनः) । ९९० ऊतभुक्‌ । ९९१ श्राकाएो । ९९२ गगनं । ९९३ व । ९९8 ब्रनलः । ९९५ भूत- 
धान्नी । १९६ श्रनिलः । १९७ तुबातः । ९९८ सुषरिणतः । ९९९ प्रनुनातः । 1000 प्रतर 
तः । १००५ श्रानुषङ्किवाः। १००२ तुमंस्थितः । ५००३ केतुकः । १००४ प्रपोगिकाः । ५००१ 
मुरसनिततेध । १००६ न निवर्तयति । ५००७ निर्हारः ५ । ००८ श्रभिनिर्वतकः । १०० 


१ 


8 
८ १ 4 


श्रवरोपितकुणलमूलः। १०९० प्रतिपत्तिमेपत्‌। ५०९१ कटनी वधिता। १०५२ सननं । १०१६ 
*सनुदानये 9 । १०१8 भावी । ५०१५ परिकल्पसमुत्यितः १) । १८५६ वतते । ५०१७ श्रास- 
दनं । १०१८ ब्राताख्च । १०५९ प्राप्तः । १०२० श्र्पणा । १०२५ व्यर्पणा 7। । ५०२२ प्रभाव ` 
यत्ति । १०२२ समुदाचारः । ५०२९ प्रतिपादयति । १०२१ प्रतिलल्धः । ५०२६ उपनामय- 
ति । १०२७ विं विद्र छिविपलतामापग्बते । ५०२८ ब्राचः । १०२९ उपचयः । ५०३० श्रा- 
चितः । १०६५ पूरणा । १०६२ श्नुते । ५०२३ उत्कषः । १०३६ उपवृयति । १०६५ 
विवर्धनं । १०३६ संचितं । १०२० वद्धिप्रसर्पणे । ९०३८ विषो । १०६६ उपचिततःं । {०89 
चयः । १०४६१ श्रपचयः । १०६२ नि त्राणा । ५०६३ निर्विकल्पे । 1928 श्रविकल्पे । १०६५ 


1) 8. सिङ्ग; 1. हषा - 2) ९. °) समेषितः. -- 3) 17५४ 1. 0८1. एए. न्ने - 
4 ?. म) निद्हार्‌ः; 1.. निघार्‌ः -- 5) 7. ए. 8. °नापे -- 2. 1.. स्ननाप #. 7. °ापः -- 
6). ०) °तनुत्ितः - 7) 8. तर्पण -- 


94 २९१ .१०४६ -- ११३ 


सविकल्पं । १०४६ एोनिण उपपन्नो क्ितव्ये । १०8० प्रह्पणा । ५०४८ उपपरोत्तणं । १०४६ 
प्रमिनिद्रमणा । ९०१५० उ्यवचारपितव्यः । १०१९ उपनिध्यातव्यः । १०५२ *निध्य- ` 
चिः । १०५३ प्रत्यवेन्नपितव्ये । १०५8 निध्यायति । ९०१ श्रनगत्तव्यै । १०१६ राज्ञा 
पयेत्‌। ५०५७ सेज्ञापयेत्‌। ५०५८ निध्यापयेत्‌। ९०५९ *उक्ाना । १०६० ऊहापोडस- 
मधः । १८६१९ उपलक्षणे । १०६२ प्रत्ते । १०६३ नितीरणे । १०६४ विचारणं । १०६१ 
*समोदृष्टनः ") । १०६६ *ग्रन्वोदृष्ठने 2 । १०६७ पञ्चस्कन्धक प्रकरणे । ९०६८ श्राभिपने- 
पिक 9 । १०६६ श्राभ्यवकाशिके । १०७० समादानिक । ९०७९ परिकल्पितं । ९००२ वभ 
तिकं 4) । १००३ साव्यवन्हारिकं । ५०७४ शाघ्रीयः। १०७१ साड । १०७६ ताश्च । ५००७ 
प्रनुमूतिः। १०७८ च्रनुभवति । १०७९ विधानं । १०८५ श्राद्रियते । १०८५ खर्‌ः। १०८३ 
रर: । ५०८३ बलः । १०८६ पूष । १०८१ तते । १०८६ व्यापूतः। १७८७ व्युत्पन्न । ९७८८ 
व्युत्पत्तिः । १०८९ प्रकृतिः । ५०९० मुभावः । १०९१५ सुद्पं । ९०६९ अ्रनुविधाने । १०९३ 
पुरस्‌ः । १०९8 +विनतुरं । १०९१ सृतन्न । १०९६ श्रनप्यूतिः ४) । १०९७ श्रप्मिं सतीदं 
भवति । १०९८ भ्रस्योत्पादादिदमुत्प्चते । १०११ लयकर्‌ः । ११०० मधुकरः । १९०९ सवी- 
धंसाधकः। ५१०२ परिगणः । ११०३ श्रघ्यासितः। ५९०४ श्राचामः । ११०१५ मणएडः। ९१०६ 
निशादाशिला । ५५०७ निशादापुत्रः । ११०८ शिलापुत्रः । ११५०९ घटः । १९१० श्रा- 
ताने । १९९९ विताने । १९१२ नालिः। ९११३ वेम । ११९९ तुरः । १९११ त्यादाद्‌ः ५ । ११९६ 
समातं । ५९१७ ्रवुधिते। ५५१८ ्राकस्मिकं । ५५५९ रणाः। ११५२० प्रकृताभ्यागमः। १९२१ 
कृतविप्रणाशः । ५१९२ भ्रनत्तरनन्म । ५१९३ कृष्णशुक्त । ५९२8४ गुहतर्‌ भवति । ५१९५ 
वतनः । ११९६ भ्रावेधः । ११९७ परृत्ञाप्तितेचेतनीपता । ११९८ परषेत्ताप्तिपचेतनो- 
यता । ५१९६ फलविपाकषमोद्धः । ११३० तचार्धसेमोकः। ११६१५ *व्यापतेकः । ९५३९ वि- 
धिः । ९९३३ दषे । ११३ विमललना ?) । ९१३५ व्यवकिरणा 9 । ९१३६ स्पणंद्रपणा । ११३७ 
कृत्याधिपत्तिः । ९१३८ देशनिद्धपणा %। ९५३९ च्तुःसंस्पएता वेदना सुलापि इःवाप्यहः- 
) ?. ५) समाप - 7. ए. 8. तमादारान - 2) २. ०) श्रन्वेद्‌नद्ह - 7?.ए.8. न्धः 
3) पछ 1. 0८, एः. श्रभि०-- 4) 0. 1.1..7. ° त्रेतचिकं ? वेम 7. ए.8. विभविक- 
5) २. ¢) ५ ४) °त्पूर -- प्रर ण्ठः स्यु -- 6) 7). ए. - २. ० ष्पादहारः, ०) स्याहारः; ७४ 


28९]: हा - 21. 1. त्पाहाड - 7). ८) °नृना. ४) 3. 1. वमा - 8) 7४75 1.; 7). 
7. 8. व्यवकाणः -- 9) ए. ५) गनहापणाद्नपणा - 


भ ष 


०२१ .११8० - १२२३ ५5 


वानुलाप । "48० प्रोत्रघराणनि द्धाकरायमनःतैस्प्न्ा वेदना सुलापि इःवाप्यदःवान्‌- 
लापि । ५१8१ तवापि कायिको इःवाःयड ःवामुलापि काविको । ११8९ तवापि चेतमि. 
को इःवाप्यडःवातुलापि चेतनिको । ९१४३ तवापि सामिषा इःवाप्यडःवानुवापि सा- 
मिषा । ९१8४ नुवापि प्रेधाग्रिता इःवाप्यडःवानुलापि य्रेधाग्रिता । ११8५ तवापि 
नेष्क्रम्याधिता इःवाप्यडःवानुलापि नेष्क्रम्याग्रिता । ११६६ वाकाणेषः। १५४७ वो- 
एसा। ९१४८ उपनिबन्धनं । ५१४९ विवत्ना। ११५० +वल्गाना 1) । ५५५१ श्रवस्फोधने। ५५५२ 
पणात्‌ 2) । १९५२ उप्यते । ९९५8 चित्रकारः । ५५५५ विज्ञाननालक्ताो ५ । ५१५६ 
सेन्ञाननालत्षणो 3 । १५१५७ धमावतनिकरे । १९१८ वानिमे । १५१९ विभाषा + । ५१६७ 
उपदेशः । ९५६९ श्रात्रायः । ९१६२ सिद्धोपनीतः। ९१६३ पारिणामिकः ) । ५१६४ सांो- 
गिकः । ९५६५ *ग्लथन्नथः । ११६६ उन्न । ९१६७ ग्रमः । ११६८ विग्रामः । ११६ 
मृच्छ । ९९०० तृप्षिः । ९१७५ वल । ९१०२ दरबल । १७२ ब्रावस्यिकः । ५1५8 
उचितं । ९५७ भ्रनुचितं । ९५७६ प्रयुक्तः । ११७० म्राग्य्तिकः ।। १५७८ एेकात्तिकः। ११८६ 
श्रवस्या । ११८० वादः । ११८१ वादाधिकरणे । ९५८२ वादािष्टाने । १५८३ वादाल- 
काः । ९९य्४ वाट्निपरहः। ५५८१ वाद्निःसर्‌णे । १५८६ वादे बज्ककराः घमा: । ११८७ 
प्रवाद्‌: । ९९८८ विवादः । ९५८९ प्रपवाद्‌ः । १११० ब्रनुवाट्‌ः । ९१९१ श्रववाद्‌ः । ५५९९ 
व्यपकथिते । १९९३ ब्राज्ञामारागयति । ११९४ समवसगः । ५१९१ प्रातित्नेपिके । ११९६ 
*विद्ान्या । ९१९ पेकलनप्रद्धाणे । १५९८ प्रामाणिका दायकाः । ११९९ वाद्‌ विधिक्ना- 
नभवितव्ये । १२८ ब्रात्मकामः। ९२०१ नो 7 तु विग वाट्‌: । ९२०२ हानकुलं । ५५०६ 
य॒क्तकलं । १२०६ समा । १२०१ दृष्टाततेन ब्रदृष्टस्यात्तसमोक?णसमाव्याने । १००६ एकाव- 
चारकः । ९२०७ प्वैपाट्‌कः । १२०८ पश्चात्पादकः । ५२०९ उत्कारिकः। १९१० काप. 
देशः । ९९११५ यपदेशः । १२१२ पुमत्प्रकाणाधात्तो `) ऽः । ५२१३ मुष्टिवोगः । १२१६ 
"दिष्य । १२१५ केतः । ९२५६ कारणं । ९२९७ निमित्तं । १२१८ कंमवधः । १९११ एला 
हर्‌ । १९२० तोतादएणे । ९२२९ तनपटकल्याो । १९२९ ह क्िणीदर्‌णे । ५५२३ +उप- 


1) 1,. व्त्मीना -- 2) २. 9) नघ -- 3) ए. ४४ ४९ : न्ता 8५४. “न्ना -- 4) 7; 4 
विषाभागता - 8) 7५2; 8.1..-- 6) 1.7. 2.४) - ०) प्राव्य; 8. ब्रष्य०-- 7) ए.०) मा - 
१) ए. ष एद एथ. 8 ; 78175 1.. - 


96 ७१.९२२ - 28६ .२ 


धनोपरगः। ५९२९ प्रधिकार्‌ः। ५२२१ “प्रत्यापत्तिः ) । १२२६ निष्फलं 2 । १२२७ चपग- 
तपल्युः। ९९२८ +किद्राः । १९२९ *कषटाः। ५२३० प्रगश्चते9) । १२३९ व्यतिरेचयत । १२३२ 
तेपः। ९२३३ व्यातं । १२३६ +व्यवतीपत्ते। ९२३१ वच्चे । १२३६ वेदकं । १९३७ वित्तिः। १२३८ 
घ्रभिद्रधं । १३९ म्रपलापे । ९२8० शरप्रतिवाणि । ५२६१ काञचनगभी मृत्तिका । १२8२ श्र 
सने ५ । ९२६३ ब्रानयति । ९२९४ ज्रभिन्ञाज्ञाने। ५२३१ प्रतिभ । ५२8६ एलाघमानिन । १२४७ 
नीर्णवद्धौ । १२९८ मदल्लः । ५२8९ ब्रधगतः । १२५० वयोभनुप्राप्तः । १२१५१ लोभ- 
यत्‌?) । १९५९ उभयतो लो्ितकृतोपधाने । १९१६ घ्राप्फालने । १९५९ तीर्घोदपि- 
का ०) । ९२१५१ प्रत्यनुपुक्तः । १२५६ श्ननुयुक्तः । ९२५७ प्रतिनितर्गः। १२१८ व्यत्त- 
भावः । १९१५९ व्युपशमः । १९६० बाद्धोकः 7) । १२६१९ प्रणोतधातुके । १९६९ मध्यधा- 
तुकं । १२६३ कानधातकं । ९२६8 मूलप्रन्य । ५२६५ कथ्यावस्तु । १२६६ पंकलने । १९६७ 
सेकध्यविनिश्रयः । ५९६८ उपोदलं ।। १९६९ प्थितिः । १२७० मरणमिवः । १२७१ प्रत्त- 
रभवः । १२७२ उपयत्तिमवः । १२७३ पूर्वकरालभवः । १२७४ + उतमूषठिः । १२७१ ड. 
मकः । १२७६ +स्तपेवाचकः °) । ९२७७ +इतरमा 79 । १२७८ रृपिकः । १२७१ पट्‌- 
स्थानः । १२८० ब्रबदोणः । १९८९ श्रमिधेयः । १२८२ "यट्धाधः '") । १२८३ परतो घोषा- 
न्वपः 1) । १२८६ +उत्यवः "9, । ९२८१ वयघ्यः । ९२८६ प्रतिपेधिबन्ध । १९८७ 


*+श्रनृप १ शः ॥ २8६ ॥ 
{ 


शते । ५ सकघं । २ कोटिः । ३ ्रपूते । 8 नियुतं । ५ बिम्बं । ६ कंकर ') । ७ 
श्रगार । ए प्रवर्‌ः। १ मवर्‌ः"°) । ५० श्रवर्‌ः। ९९ तवर्‌ः। १९ सीमा। १३ उमे )। १8 नेमे। ९५ 
श्रवगे । १६ मीवगे । ५७ विरगं । ५८ विगवं । ५९ संक्रमः । २० विपर्‌ः। २९ विन्नम्भः। २९ 
विनागः। २३ विसोतः। २8 विवाकः । २५ विभक्तिः । २६ विल्यातः । २७ तुलनं । २८ 


) ?. ४५ एद्‌ 0) " ४) ग्निः 7. ए.8. शपि -- 28. 2.9) पणण}०५४; निष्यल्ले; 1, नि 
प्‌ -- 3) २.९ पण] 9512 : प्रपच्चत; ४४ १९] ए: प्रत्यत - 4) २.५) अपानः; ४) ्रसांपन्‌ प 
४९2 “दल -- 3) 7. °) लाभाषम ४) लभापत्‌ -- 7. ए.8. भभ - 6) २. °) ४४) पापा 
3 बद्धीक ; ए 9. ४1. 3८ 0्द्षापन्ऽ३6व्र८वर 17282. -- 8) ए. 4). - 2) द° - 9)? 
५) -पततचक्रः -- ०) पण्डकः °प्तम्वातचचर -- 10) 2. °) इ टाम -- 11) २. °) पद्ध: - 12) ? 
) घाषान्भपाः - 13) ९. ४) उत्प (वः उक्पलृद्ष्रए०, पप6& 8९80: तव 14) 7. 2) श्रत्‌ 
त्रप -- 18) 1... (ष९ ४९5): ककर्‌ः; 8. मरकर - 16) 8. सवरं - 17) ए. ० कमे - 


न अ  । ध = 


धरणो । २९ विपथः। ३० विपर्यः। ३५ सनयं । ३५ वितुर्णे । ३३ केवर । ॐ8 विचारः । ३५ 
विचस्तः । ३६ ब्रत्यदरतः । ३ विणिष्टः । ३८ नेवलः । ३९ करिवः । 8 वित्तोभः । 8१ 
कलिभुः । 8२ कुरित । 8३ हेलगः। 8 द्रबृदटः ') । 8५ रहणः। 8 नलुद्‌ः। 8७ तमुट्‌ः। 8 
एः । 8९ मलम: । ५० सद्मः । ५१५ विमृद्‌: । ५२ वेमात्नः ५ । ५३ प्रमान्नः । १९8 
प॒मात्रः। ५५ नान्न: । ५६ गमान्नः। ५७ नमात्रः । १८ केमात्रः। ५ घेमात्रः। 2० प्‌- 
माज्ः। ६१ शिवमात्रः । ६२ एलः । ६३ वलः । ६8 तेलः । ६५ गेलः । ६६ प्रोलः । £ 
नेलः। ८ केलः । ६5 वेलः। ७० फेलः ५ । ७९ मेलः। ७२ सरतः 9 । ७३ मेलुद्‌ः ५ । 8 
वेल: । ७५ मातुलः । ७६ समुलः । ८७ ब्रयवः । ७८ वमले । ७९ मगधः 7)। ८० ब्रतर्‌ः। ८१ 
हेलुषः । ८२ वेलुवः । ए कलापः । ष कवचः ९) । ८५ विवर्‌: । षद नवरः । ८ 
मलर्‌ः। एए तवर्‌ः। ८९ मेषः । ९० चमरः । १५ घमर्‌ः । ९२ प्रमाद्‌ः । १३ विगमः । ९8 
उपवर्तः । ९५ निर्ृशः । ९६ भ्रतेयः १ । १ तेभूतः 19) । ईट श्रममः । १९ श्रवात्तः । ९०० 
उत्पलः । १०९ पञ्चः । १०२ पेज्या । १०३ गतिः । १०४ उपगमः । १०१ ्रतेष्यें । १०६ 
घ्रतव्येवपरवितंः । १०७ श्रपरिमाणः । १०८ श्रपरिमाणपरिवर्तः । १०९ घ्रपर्यत्तः । ९५० 
श्रपर्यत्तपरिवर्तः । १९९ श्रसमत्तः। ११९ अरप्तमत्तपरिवर्तः । ९९३ म्रगणेयं । ११९ श्रगणेपप- 
सवर्तः । १११ श्रतुल्यं । ५५६ म्रतुल्यपरिवर्तः। ९१७ श्रचित्यं । १८ ्रचित्यपरिवर्तः। १५६ 
श्रेयं । १२० ब्रनेयपरिवर्तः। १२९ सनभिलाप्ये । १२६ स्रनमिलाप्यपरिवर्तः । १९३ घ्रन- 
भिलाप्यानभिलाप्यपरिवर्तनिरदेणः । ५२8 
॥ >86 ॥ 

एकं । १ दश । २ णतं । ३ तक्रे । 8 कोटिः । ५ ब्रूतं । ६ नियुतं । ७ बिम्बः । 
कक्‌: ९ ब्रागार्‌ः।१० प्रवरे । ९१५ सवर ५)।१९ रवं । १३ तवरे । ९8 सीमे । ११५ पोम। ९६ 
नेमे । १७ ब्ररवे २) । ९८ नुगवे । १९ विनामे । २6 विगव। २१ तक्रे । २२ विर्‌ । २३ वि- 
भन्नं । २8 वित्रघे । २५ वितोट्‌ । २६ विवा 1) । २७ विभक्तं । २८ विलतं ५)। २९ तुलनं । ३० 

1) ९. ४५ षग: वृद्‌ - 2) 8.1.. ए. १) एलद्‌ः - 9) ए. ०) चै - 4) ए. ०) देलः - 
5) 8. °; 1.. ए. (४४ 8९) व -- 6) २. ¢) मेलुद्धः ~= 7108. "च -- 91. 
(न> ष्शृग्प) ण्व - 9) ए. 9) पत्तयः, ४५० ल०ः०४ : स्त; 8. ब्रत - 10) ए. ४५ ण्य: 


म्भा - 11)1,. मम; 8. तद्‌ - 12) 1. श्रगवे; 8. ब्रव - 19) ए. ०) विवद; 1. विद - 
14) ?. ०) विल्यते - 


षे | 


98 २०६७.३९ - २४८. 


वरणे । ३१ विवरं । ३२ श्रवन । ३३ घवनं । ॐ विरथे । ३५ पमर्धं । ३६ वितुर्णे । ३७ 
देवर । ३८ विचारं । २९ व्यत्यस्तं । 8० श्रत्युद्रते 2) । 8९ विशिष्टे । 8९ निवलं । 8३ 
ररि । 88 विन्नोभं । 8५ हलिभं । 8 हरिः । 8 श्लोकः । 8८ दृष्टात्तः। 8 चतुने। ५७ 
एलं । ५९ इमेल । ५९ त्ते । ५९ एलद्‌ । ५8 मालुदं । ५५ समता । १६ विमद । ५७ 


प्रमात्रे । ५८ श्रमन्दरं । ५९ धमच्चे । ६० गमे । ६९ नमन । ६९ नद्धिम्च । ६३ विमल । ६8 ` 


परमत्र । ६५ शिमच्च । दद एलुः । £ वेल: । प गेलुः । ६९ श्लुः । ८० नेः । ८९ 
मेलुः । ५९ केलः । ८३ पेलुः । ८8 पेलुः। ५५ मेलुः । ७६ सरले । ७७ मेहः । ७८ 
वेलूडः । ७६ मालः । ८० पम्बले । ८९ श्रपवः। ८९ कमले । ८३ मगवे। ८8 श्रतहहः। ८१ 
केलुवुः। ८६ कषवे । ८ द्ववः । ८८ वले । ८९ विवरं । १० विम्बे। १९ मिरफः।९९ 
चरण । १३ चरमे । ९ घवरं । ९५ घमने । ९६ प्रमादः । १० निगमं । ९८ उपवर्ते। ९९ 
नि्ृशः । ९०० श्रत्तयं । ९०९ मभूतं । ९०२ श्रमे । १०३ श्रवद्‌  । ९०४ उत्यजल । ९०५ 
पन्ने । १०६ पेष्ये । १०७ उपगमे । ९०८ गतिः। १०१ उपम्य । ९९० श्रतेव्येये । ९१९ ्रवे- 
व्येपपरिवर्तः । ११९ अप्राणो । १३ प्रप्रमाणपरिवितः । १९8 श्रपरिमाणे। ९९१ श्रपरिमा- 
णपरिवर्तः । ११६ ब्रपर्यत्तः 1 ९९७ श्रपयत्तपरिवतः । ११८ ्रसमत्तः । ११९ श्रषमत्तपरि- 
वतः । ९२० श्रगणेये । ९२९ श्रगणेयपरिवतः। १९२२ भ्रतुल्ये । ९२३ प्रतुल्यपरिवितः । ९९8 
श्रचित्ये । १९१ श्रचित्यपरिवर्तः। १९६ श्रमाप्ये । १२७ श्रमाप्यपरिवर्तः । १९८ श्रनभि- 
लाप्य । १९६ श्रनमिलाप्यपरिवितः। ९३० श्रनमिलाप्यानमिलाप्ये । १३९ ब्रनभिललाप्यान- 
भिलाच्यपरिवतः । १३२ 
॥ २९८ ॥ 


शते कोटीनामयुतं नामोच्यते । ५ शतमयुतानां नयुतं नामोच्यते । २ शते नयुतानां 
कंका नामोच्यते । ३ णतं कंकाणां विम्बं नामोच्यते । 8 शते बिम्बाणामन्तोभयं नामो- 
च्यते । ५ शतमत्तोभ्याणां विवाद्धो नामोच्यते । ६ शतं विवाद्छानामुच्ं नामोच्यते । ७ 
शतमुच्छङ्गानां ब्ल ^ नामोच्यते । ८ शते बज्नलानां नागबले नामोच्यते । ९ शते ना- 


1) ए. °) ब्रत्युन्रतं -- 2) 8. 1. 7. (४४ एकः?) ण्व -- 8) ए. °) श्रव; £. उवट - 
4) 1. ^) बनाते - 


8६.१० - २६९. ६० 04) 


गबलानां दिघ्िलिं नामोच्यते । १० शते टिच्लिानां व्यव्थानप्रज्ञा प्तिनामोच्यते । ९९ एतं 
व्यवस्यानप्रतताप्तोनां केतकिलं नामोच्यते । १२ शते केतुषिलानां कएफुर्नामोच्यते । ३ 
शते करएफूणां रेविन्द्रिये नामोच्यते \) । १8 शतं रे विन्दरियाणां तमाप्तलम्भो नामोच्यते । ५५ 
शते तमाप्तलम्भानां गणनागतिनामोच्यते । १६ णते गणनागतीनां नोवर्‌णौ नामोच्यते । १७ 
शते नीवरणानां नुद्राबज् नामोच्यते । १८ शते नुद्राबलानां स्वबलं नामोच्यते । ५९ णतं 
तर्वबलानां वितेन्नावतिर्नामोच्यते । २० शते विपेन्नावतोनां सवपेज्ञा नामोच्यते । २१ 
शते प्वतेन्नानां विभूतिगमे नामोच्यते । २२ शत विभूतिगमानां त्ने नागोच्यते । २३ 
इति . कि तल्ल्तणगणनया सुमेहपवतरात्नो लत्तनिततेपक्रियया परित्तये गच्छत्‌ । २8 श्रतो 
इप्युत्तरिधज्ञामनणिनान गणना । २५ घन्ना्निग्रावणी नाम गणाना । २६ वादनप्र- 
ज्ञातिः । २७ द्रा! २८ कृटरा । २९ कुष्रविता । ० सवविततिपता । ३१ ब्ररतारा । ३९ ततो- 
ऽप्युत्तरिपरमाणुरजःप्रवे्ो नाम गणना । ३३ 


॥ २६९ ॥ 


एकं । १ टश । २ एते । ३ त्रे । 8 प्रभेदः 9। ५ लत्तं । ६ ्रतिलन्ः। ७ कोटिः । ए 
मध्यः। $ श्रवत: "० मद्धावुतः। ९५ नवुतः। १९ मद्धानवुतः। १३ प्रसुतः । ९8 मद्ाप्र- 
प॒तः। ९५ कंकर: । ९६ मद्धाकेकट्‌ः । १७ विम्ब्‌ः । १८ मक्हाविम्बर्‌ः । ९९ प्रोभ्य: । २9 
मद्धाननोभ्यः। २९ विवाहः । २२ मद्धाविवादः। २३ उत्तङ्ः। २8 मरोत्सङ्गः। २५ वा- 
कनः। २६ मद्धावादहनः। २७ तिभ्िः। २८ मकातिम्मिः। २९ केतुः । ० मद्हादेतुः । २ 
करभः । ३९ मदाकरभः । ॐ३ इन्द्रः । 38 नद्ेन्दरः । ३५ तमाप्तः । ३६ मद्हातमाप्तः । 
गतिः । 3 मक्हागतिः। ३९ निम्बनः। 8० महानिम्ब्‌लः । 8\ मुद्रा । 8२ मद्धामुद्रा । 8३ 
बले । 88 मदावल्ञ । 8५ तत्ता । 8६ नद्ातेत्ता । ६७ विभूतः । 8८ मद्ाविनूतः५ । 8९ 
बलात । ५० मद्ाबलाते । ५१ घ्रतेल्यं । ५२ ब्रप्रनाणा। ३ घ्रप्रमेये । ५8 ्रपरिमिते। ५५ 
श्रपरिमाणे । ५६ ब्रतुल्यै । ५७ श्रमाघ्ये । ५८ ब्रचत्ये । ५६ ब्रनभिलप्य  । ६० 


1) 0. ए. - २.4) प्र) °ती2 -- 2) . 4) ४ }) €ण€: मद्धानघुतः 87 8) 3६प९])६षघ 70 -- 
3) ए. ०) प्रत्‌ -- 4) 8. °विकतः - 5) 8. ४४7८ -- 


100 २१५०.१ - १२२ 


॥ २१० ॥ 

ट्कं । ९ दण । २ शते । ३ पदघरे । 8 श्रयुतं । ५ लत्ते । ६ नियुते । ७ कोटी । ए 
र्ब । ९ न्यु । ५० प्नं । ५१ व्व । ९९ निवे । १३ मकापमं । ९8 शङ्क । ११ स- 
मु । १६ मध्ये )। १७ म्रत्तः । ९८ परार्ध । १९ एक । २० दि %।२१ त्रीणि । २२ च- 
वारि । २३ पञ्च । 28 षट्‌। २५ सप्त । २६ श्ष्टो । २७ नव । २८ टृश । २९ एकादश । ॐ 
दारण । ३५ जयोद्‌ण । ३९ चतुर्ृश । ३९ पञ्चएश । ॐ षोरण । ३५ सप्तदृण। ३६ श्रष्टादृश । २७ 
कोन विशति । ऽघ विशति । ३९ एकविंणति । 8० दाविएति । 8९ त्रयोविंशति । 8२ 
चतुर्विंशति । 8३ पञ्चविंशति । 88 पड्डति । 8५ सप्तविंशति । 8६ ्रष्टाधिशति । 8 
एकोनच्चिशत्‌ । 8 त्रिणत्‌। 8९ एक त्रिशत्‌ । ५० दा्िंशत्‌ । ५५ जयच्तरिशत्‌ । ५२ 
चतुख्िशत्‌ । ५३ पचचन्रिणत्‌ । ५8 षट्त्रिंशत्‌ । ५५ पप्तत्रिंशत्‌ । ५६ ब्रष्टानि- 
शत्‌ । ५७ एकोनचवािरशत्‌ । ५८ चाशत्‌ । ५९ एकचलारंशत्‌ । ६० दहाचता- 
शरशत्‌ । ६५ ्रयश्चवारणत्‌ । ६२ चतुश्रवारंशत्‌ । ६३ पञ्चचर्वारशत्‌ । &8 षट्‌ 
चतारिरेणत्‌ । ६५ सप्तचलारिरशत्‌ । && श्रष्टाचवािंशत्‌ । 2 एकोनपच्चाणत्‌ । ६८ 
पञ्चाशत्‌ । ६९ एकपञ्चाशत्‌ । ८० दापञ्चाणएत्‌ । ०१ त्रिपञ्चाशत्‌ । ५९ चतुःपञ्चाशत्‌ । ७३ 
पञ्चपञ्चाशत्‌ । ८8 पटूपन्चाशत्‌ । ७१ सप्तपच्चारात्‌ । ७६ ब्र्टापच्चाशत्‌ ¦ ७७ एकोनष- 
ष्टिः । ७८ षष्ठिः । ७९ एकषष्टिः । ८० दाषष्टिः । ८९ जिषष्टिः । ८९ चतुःषष्टिः । एड 
पञ्चषष्टिः । ८४ षटूषष्टिः । ८१ तप्तषष्टिः । ८६ ब्रष्टापष्टिः । ८७ एकोनपप्ततिः । एए 
पप्ततिः। ८९ एकपप्ततिः। ९० दापप्ततिः। ९ त्रिसप्ततिः । ९२ चतुःसप्ततिः । ९२ पञ्चत- 
प्रतिः । ९8 षटसप्ततिः । ९५ सप्ततप्ततिः । ९६ श्रष्टापक्ततिः । १ एकोनाशीतिः । १८ 
प्रणीतिः । ९९ एकाशीतिः । ५०० दशो तिः । १०५ च्यशीतिः । १०२ चतुरशीतिः । १०३ 
पञ्चाशीतिः । 108 षडणीतिः । ९०५ तप्ताणीतिः । १०६ ब्रष्टाशीतिः । १०७ एकोनन- 
वतिः । १०८ नवतिः । ५०९ एकनवतिः । ११० दिनवतिः । १११ जिनवत्िः । १९९ 
चतुनवतिः। ११३ पञ्चनवतिः । ९१8 षष्षवतिः। ५११ सप्तनवतिः । १९६ श्र्टानवतिः। ९९७ 
एकोनशते । १९८ एते । ९५९ श्रध । १२० परध्य्धं । १२१ प्र्धतृतीये । ९९२ शरु । ९२३ 


1) (8९7 1. ६. मघ्ये - 2) ?. प४ ५ ५, 30 य| -- 


1 


ग अ 


२१५०.९२४ - २१५३.५९ 101 


तृतीयभाग । ५२8 तृतोवांण । ५९५ चतुर्धभाग । १३६ चतुधांण । ५२७ पञ्चमभाग । ५२ 
पञ्चमांश । १२९ प्रथमे । ५२० दितोवं । ५३१ ततीपे । ५६९ चतं । ५६२ पञ्चमे । १९ 
षष्टे । १२५ तप्तमे । ९३६ ब्रष्टमे । "३७ नवमे । ५३८ दशमे । ५३९ 


।॥ २१५१ ॥ 
परमाणुः । १ रणः । २ लोकः । ३ खरतर: । 8 एणर्‌लः । १ श्रविर्‌नः। ६ गोरूलः। ७ 
वातायनच्छ्िरनः। ८ लित्ता ) । ९ पकः 9। ५० यवः । ५१ श्ङ्कुलिपव । ५२ चर्तु विश- 
तिगुणः। १३ हस्तः । ९8 धन्‌'पञ्चशतानि । ५५ क्रोशः । ५६ पोननं । १७ 


॥ २५२ ॥ 
प्राकृतरत्तिबलत । १ गन्धक स्तिवल । २ मदानग्रबले । ३ वराङ्गबल । 8 प्रस्वा- 
न्द्बिले । ५ चाणरबले ४।। ६ नारायणबलं । ७ 


॥ २१२३ ॥ 

कालः । ९ वेला । २ समयः । ३ त्णो। 8 लवः। १ मुह्कर्तः। ६ कृ गिति। ७ कषति । ए 
सननत्तरं । ९ श्रच्छ्याततघातमात्रे ) । ९० रतनी °) । १९ प्रणात्तारत्निः। १९ पूर्वरत्रः?। ५३ 
श्रप्‌रा्ः। १8 प्रधमे पामे । १५ मध्यमे वाने । १६ पश्चिमे पमि। ९७ प्रहरः 9 । १८ तस्या 
एव राच्या ्रत्ययेन । १९ चन्र उदागच्छत्‌। २० ब्रहणोद्रतं । २५ घटिका। २२ नाडो %।२३ 
प्रवमप्रर्‌ः । २8 दितोयप्रहरः । २५ ततीयः प्रहरः । २६ चतुर्थः प्रद्‌: । २७ पञ्चम- 
प्रहरः । २८ सूथाः । २९ दिवसः । ॐ पृवाह्नः । ३५ मध्याह्नः । ३२ श्रपर्‌ह्नः। ३३ ता- 
याक्तः। ॐ ब्रकोर्‌रं । ३५ वतत्तः। २६ ष्मः! ३० वर्षा । ऽए णरत्‌ । ३९ रेमत्तः। 8 
शिशिरः । 8९ निदाघः । 8२ योप्माणां पश्चिमे मापे । 8६ फाल्गुनः । 88 चैत्रः । ४५ 
वेशाः । 8६ य्येष्ठः। 8 घ्रापाष्ठः । 8८ ग्रावणः। 8६ भाद्रपदः । ७ प्रश्िनिः 10) । ५1 


1) प्रध्व् (00० २.0) प्र ५) लिवा - 2) 2. 87 (0६0 एष, पु; 1. पका -- 
3) 1.. २. 4} चणुः -- 4) ए. घ 8९) $ : {क ~ 5) 2. 4) ४ ४) °तगाः - 6) ?. प ८ - 
न्ना - 7) 2.4) ४0) धवा. वब 2 एद. -- 8) ?. ८४ 8९: “का - 9) २. ५) नातः; 
1.. नद्री - 19) 7. ए. 8. ग्नो - ए. ४३ ४० : शश्रीन -- 


102 २५२.५२ - २१५.५० 


कार्तिकः । ५९ मृगशीषः 2) । ५३ पोषः । ५९ माघः । १५ मातः । ५६ टकपत्तः । १७ 
श्तयः । ५८ कृष्णपत्तः । ५९ वं । ६० पेवत्सरः । £ सेवर्तकल्यः । ६९ विवर्त- 
काल्यः । ६३ ्रत्तएकल्पः । ६8 शच्रात्तकल्पः। ६५ तेगात्तरकल्पः। ६६ उर्भितात्त्‌- 
कल्पः । ६७ तेनःसेवर्तनी । दष घ्रपपेवर्तनी । ६९ वायुसेवर्तनी । ०० उत्कर्षः । ७५ 


प्रपक्षः । ८२ कल्पः । ७३ मद्ाकल्पः। ८४ भद्रकल्यः। ८१ कृतयुगे । ८६ तेताघुे । ७७ 


दापरृधुगे । ८८ कलियुगे । ७ श्रघुना । ८० सांप्रतं । ८५ इदानों । ८९ एतष्टि । षड 
सव्यः ¦ 8 भूतपूव । ८१ भ्रतिक्रात्तः। ८६ श्रतीतः। ८० पुवीत्तः। एए पूर्वकोधिः। ८ 
श्रपहात्तः। ९० पूर्वकालः । १ घ्रमूत्‌ । ९९ प्रात्‌ । १३ तेन कालेन । १8 तेन समयेन । ९५ 
वतमानः । ९६ प्रत्युत्पत्नः । ९७ श्नागतकालः । ९८ पञ्चिमकालः । ९९ श्रागामी । ९०० 
भविष्यत्‌ । १०१ दी्धरात्रे । ९०२ चिरकाल । १०३ यध । १०४ त्रिष्कालः । १०५ 
पध्याकालः। ९०६ रिमेधिः। ९०७ पर्व । १७ 


॥ २५९ ॥ 
टक्‌ । ५ पूर्वा । २ दृत्निणा । ३ पश्चिमः । 8 उत्तः। ५ पृशदक्तिणा । ६ दृन्निणप- 
= १ [३ = न~ गनेषी 
शमा । ० पञ्िमोत्तरा । ८ उत्तरपूवा । ९ श्रधः। १० ऊं । १५ टशानी । ९२ श्रागनेयी । ९३ 
नेती । 18 वायवी । ५१ ट्री । १६ वाम्या 2। ९७ वाहणी । १८ कीविर्तो । ९९ 


॥ २५ ॥ 
तेघतेरदाय । ^ तेघतुष्टुतपि । २ तवस्य स्पर्शविद्हाराय । ३ इमङ्कनां 9 पुद्रलानां 
@ 
निमरदाय । 8 लल्निनां स्पणविद्धाराप । १ च्ननमिप्रसत्रानामभिप्रपादयय । ६ चमिप्रसत्नानां 
मूषोभावाय । ७ दृष्टधमिकाणामाघ्नवाणां सवाय । ८ सांपराविकाणां सेतुतमुद्धाताय । ९ 
बरद्यचर्धच्च मे चिरस्थितिकं भविष्यति । १० 


1) ?. ८४ ४९] ए : मा - 2) २. ) प ए) गन्दा - 3) 3. 1. मङ्ख -- 


२५६.९ - २६०.ॐ 103 


चार्‌: पारान्निका धर्माः । ५ जयोटृण तेधाव्तेषाः । २ *पावत्तिकाः 1) । ३ चारः 
प्रतिदेशनीयाः । 8 पेबज्नलाः ले्तधमाः। ५ 


॥ २१७ ॥ 


रब्र्चर्ये। १ श्रटृत्तादाने । २ बधः। ३ उत्तामन्‌ष्यधरनप्रलापः। ६ 


॥ २१८ ॥ 

शुक्रविनृष्टिः। ५ कावतसगः । २ नेवुनाभाषगे । ३ परिचयाेवणन । 8 सेचरित्रं । ५ 
। कुचिका । ६ मल्लकः । ७ म्रनूलकं । ८ लेशिकं । 5 सेघेद्‌ः । © तदनवतकः । ५५ कृल- 
 द्वषकः। १२ दोवचस्यं )। ५३ 
| 1 २१ ९ ॥ 

दावनियतौ । ५ 
। ॥ 2६2 ॥ 
| ने्र्भिक्राः *पायत्तिकाः२)। १ प्रघमे दृणकरं । २ धारणं । ३ विप्रवा्तः । 8 निनेपः। ५ 
| धावने । ६ प्रतिग्रदः। ४ चाजा । ८ पात्तरत्तरं । $ चेलनकानि। १० प्रत्येकं । १५ प्रेषणे । ५२ 
दितीयं शकं । १३ कौशेयं । १8 णुद्धककरालकानां । ५५ दिनगः। ५६ पडषाणि । ७ वि- 
तत्तिः। ९८ प्रधोणाछठिः ५ । १६ ऊणापरिकर्मणः । 29 नातद्रपरजतस्यशनं । २५ उपिक- 
व्यव्हार: । २२ क्रयविक्रयः । २३ 
तृतीये दशकं । 28 पात्रधार्‌णं । २५ पात्रपहतीष्टिः। २६ वयने ऽ । २७ उयनानवर्धनं । २८ 
दवादानं । २९ कार्तिकात्ययिकं १ । ॐ सप्तात्रविप्रवातः। २५ वधाशाव्रकालपततेष्टि- 
धारणं । ३2 परिणामने । ३३ नेनिधिकाः 7) । ॐ 


। । ^ ^ 


1) 79 ए. ०); 2) पण्णः०४३. पायत्तिका; 1. पापात्तिका -- 2) 0. ए. - ९. ०) ४ ए, 
श्च; प०ण्‌४७६2: त्वे -- 3) 7. 3. पाद्य त्तिकः -# . पापत्तिका - 4) 2 एद: घोप्षीि - 
९. ०) ब 2) श्रवोल्लािः 8. श्रवोपरि; 1. ग्रघ्ोणटि -- 5) 2. 88 षकृढ्ङः घाः 2.८. 5 
वायन - 6) २. ४) ००ण]0)&8 ६2: -कात्यपिकं ४५. -दचत्ययः - 7) २. ४) प०ण])2 8६३ : श्घा- 
ककाट्‌ः - 


104 २६१.९ - ७8 


॥ २६१ ॥ 

श प्रायश्चित्तिकाः । ९ मृषा । २ ऊनवाद्‌ः । ३ मितुपेशुन्यं । 8 वोध्नं । १ इष्टुल्ि- 
चनं ।६ उत्तरमनुष्वधर्माटोचनं । ७ षटूयच्चिकया वाचा धर्मदशनापाः। ८ तमपटोदेशरान। 
तेप्तुतिः। १ वितणएडने । ५९ 
दितीयं दशकं । ९२ बीनय्राममूतप्रामविनाशनं । ५३ श्रवध्याने । "8 ब्राज्ञाविक्तेठनं । ११५ | 
मञ्चः । १६ संस्तरः । %७ निष्कषणे । ९८ अरनुप्रस्कन्खपातः ") । ५९ ब्राहा्षपाद्काप्चि 
दी । २० पप्राणिकोपभोगः। २१ +दी वा त्रयो वा क्द्नप्यायट्‌तव्याः । २२ 
तृतीये दृणके । २३ ब्रप्ेमताववाद्‌ः । २8 प्रस्तमिताववाद्‌ः । २१ प्रामिषकिच्ित्याव- 
वाद्‌ः। २६ चीवरदानं । २७ चीवरृकरेणे । श मित्तुणीतार्धेन तद्ध गमने । २९ सरमिनृणी- 
जालयानोषठिः । ॐ र हसिनिषग्चा । ३१ रृषसि स्थाने । ३२ भिल्लुणीपरिपाचितपितडपा- 
तोपभोगः। ३३ 
चतुथ दके । 28 परैपरमोनने । ३५ एकावधावासः । ३६ दित्रिपान्रपूरातिरिक्तय- 
दपा । ३ प्रकृतानरिक्तवाद्नं । 3 कतनिरिक्तप्रवारणो । ३ गणभोनने । 8० श्रकाल- 
भोत्नने । 8\ संनिद्तितवतने । ६२ श्रप्रतिमाद्धितभक्तिः । 8 प्रणीतविज्ञापनं । 88 
पप्राणिननलोपोगः । 8५ सभोननकरुलनिषथ्वा । 8६ समो्ननकुलस्थाने । 8 प्रचेल- 
दाने । 8८ पेनाद्शनं । 8९ सेनावाप्तः । ५० उग्यूधिकाणमनं । ५९ प्रह्ादानं । ५२ 
उद्रूणं 9। ५३ इष्टलाप्रतिच्छाद्‌नं । ५8 
भक्तच्छ्दकारणे । ११ श्रणिवृत्ते । १६ कन्प्रत्युद्ारः । ५७ नपपेयत्रतङमप्रः । १८ 
ट्‌ शिगतानत्सगः। ५९ उत्तिप्तानवृत्तिः। ६० नाशिततेयद्धः । ६९ श्र क्तवल्लोपभोगः। ६२ 
लतप्पशः। ६३ प्तानप्रापाञ्यात्तकं । ६8 
तियवधः । ६५ कोकृत्योपतेन्हार्‌ः । ६ प्रङ् लि प्रतोदनं % । ६७ उटृवदर्षणे । ८ नात्‌- ` 
प्रामिणा सद् मुप्रः । ६९ भोषगे । ७० गोपनं । ७९ श्रप्रतयुार्षपरिभोगः । ७२ श्रमूलकाभ्या- 
ष्याने । ७३ ब्रपुरषया °) छिपा मा्गगमने । 0 


1) 7. ए. वाने; 8. ््यपान -- ?. ¢) र्यो पातः -- >) 7. ए. श्रा - 2.4) ण ४) 
म्रादाप, न्कोः [०११ 3) ॥ च) उणो; 2) ्ला]0१8६8; उद्भुरणो 71. 1. 1. उद्भ ~ 7. ग. &. 
इद्‌? -- 4) 1. 7. ¢) (प011]) २918) सोदरने - 8) 7. ०) ५ ९) “घाप - 


२९५.५५ - २६२.४५ 105 


स्तेपप्ताधगमने । ०५ उनविंशव्षोपितेपाद्नं । ७६ खननं । ८७ प्रवारितार्थातितेवा 1) । ७८ 
उपश्नवगते । ७९ णि्नोपेकाप्रतित्नेपः । ८० तुषो विप्रक्रमणौ । ८१ रनाद्‌रवृत्तं। ८९ 
सुएनिरेयमख्यपाने । ८रे ्रकालचया । ८३ 
कुलचर्पा । ८१ र्नकुलात्रिचर्पा । ८६ शित्तापट्रव्यताव्यवचार्‌ः ४।। ८७ सुचिगृक्कते- 
पाटनं । एए पाद्‌कपेपादृने । ८९ श्रवनहः । ९० निषद्‌नगते । ९१ वर्षाणाटीगतं । ९२ कण्ड्‌- 
प्रतिच्छादनगतं । ९३ मुगतचोवर्‌ गते । ९8 


॥ २६२ ॥ 
प्रतिदेशनीयानि । ९ मितुणो पिएडकयद्णे । २ पद्भिवेषम्यवादानिवारितभुक्तिः + । ३ 
कुल शित्ताभङ् प्रवृत्तिः । 8 वनविचयगतं । १ 


॥ २६२ ॥ 

निवासनेन पप्त। ९ परिमए्डलनिवासने। २ नात्युत्वृष्ट ३ नात्यपकृष्ट। 8 न कत्ति- 
तुण्डावलम्बितं )।५ *तालवृन्द्कं । ६ न कृल्माघपिएडक्रं । ७ न नागणोघकं निवातनं 
निवातपिष्यामोति शिन्ना करणीया । ए नात्युत्कृ ट चोवरं । ई नात्यपकृष्टं चोवर । १७ 
पटिमिएडलचीवरममेव॒तः।१९ तुप्रतिङ्न्राः। १९ मुेवताः । १६३ प्रल्पशब्द्‌ाः । ५8 घरनुत्तिप्तच- 
तुषः । ९५ युगमात्रद्‌ णिनः। १६ नाद्रुपिदकया। ९७ नोत्कृष्टिकया । ९८ नोत्सक्तिकथा। ५९ 
नोद्यत्तिकया } २० न पर्यत्तिकया । २१ नाद्रृङ्किकया । २२ नोन्नरङ्ककया । २३ नाल्लाङ्क- 
कया । 28 नोत्कटृकिकया । २५ न त्कम्भाकृताः । २६ न कायप्रचालकं । २७ न बाङ्प्र- 
चालकं । २८ न शोर्षप्रचालके । २९ न साछटोकिकया । ॐ न छृस्तपेलप्रिकया । ३९ नान- 
नु्ञाता । ३ नाप्रत्यवेत्तासनं । ३३ न मर्वकायं समवधाय । 28 न पाद्‌ पाद्माधाय । ३५ न 
तक्यनि सक्थ्याधाय । ३६ न गल्ये गु्फमाधाय । ३७ न संत्तिष्य पादौ । ३८ न विक्तिप्य 
पादौ । ॐ न विडङ्किकया । 8० सत्कृत्य पिण्डपात प्रति्रहोष्यानः । 8५ न पमति- 
त्तिके ५ । 8२ न ममप्रूपिकं । 8३ सावदानं । 88 पात्रताज्निनः 1 । ४५ नानागते वादृनीपे 


1) 8. प्रभाविता -- 2) 2. ८} उषल्लनवनातम्‌ -- 8) ए. ४) प्रणा]४8६2 : “द््ाव०; 8. "छ्य. 
चारः -- 4) ए. ४) पठणा४४६०: निवारि - 8) 7. ए. -- ए. ५) ५ 0) “श॒णल्लम्बितं ; 1, 
प्रुणडार - 9) .४) शतिकः 0. ए. °त्ति?. 1. °त्तिकं -- 7) ९.४) “ज्नोनः - 


~ क 
¶ 


106 २६२.४६ - £^ 


भोलनीवे पात्रमुपनामपिष्यामः। 8६ नोदनेन मूषिकं प्रतिच्छाद्‌ पिष्यामः सूपिकेन वा श्रो. 
दने । ४७ सत्कृत्य पिष्डपातं परिभोत्यामः । 8८ नातित्तुणकैालोपिः ") । 8१ नातिम- 
दत्तं । ५० परिमिएडलमालोपं । ५९ नानागते श्रालोपे मलदां विवरष्यामः। ५९ न तता 
लोपेन मुखेन वाचे प्रव्यादङरिष्यामः। ५३ न चचचुकारकं । ५8 न एशुकाकं । १५ न घ॒त्धु- 
कारके । ५६ न फत्फुकारकं । ५७ न लिद्धानिश्चारकपिए्डपातं भोत्त्यामः ! १८ न सि- 
त्यपृधक्कारकं । ५९ नावणकारकं । ६० न गल्लाप्ारकं । ६१ न कवञ्च्छकं ५।६९ न 
तिद्धाप्फोटकं । ६३ न दस्तावलेरकं । ६8 न पात्रावलेक्त प । ६५ न इस्ततेधुनकं । ६६ 
न पात्रसेधुनकं । ६७ न स्तूपाकृतिमवमृड्य पिएडपाते परिभोत््यामः । द न सामिषेण पा- 
णिना उद्कस्यालकं प्रद्ीष्यामः। ६९ न सामिषेणोट्‌केनात्त रिकं भितं स्प्रत्यामः % । ७ 
नावध्यानप्रेननिणात्तरिकस्य >) भित्तोः पात्रमवललोकवपिष्यामः। ७५ न तामिषनुर्कमत्तगृद् 
कोर पिष्यामस्सत्तं गृद्धिणमनवलोक्छ । ७२ न पात्रेण विधं कोहपिष्यामः। ७३ नानास्ती- 
पृथिवी परदेणे पाने स्थापयिष्यामः । ८४ नोत्थिताः पाते निर्माद्पिष्यामः। ७१ न तटे न 
त्रपाते न प्राग्भार पात्रे त्यापपिष्यामः। ०६ न नण्चाद्ारवाहारिपयां 9 प्रतिघ्नोतपात्रेणोदके 
प्रङोष्यामः। ७४ नोत्थितो निषणावाग्लानाय ध्न देशपिष्यामः। ७८ न निषष्लो निषन्नाया- 
ग्लानाप ध्न देशयपिष्यामः। ७९ न नीचतरके श्राने निषक्ष) उच्चतर्के शरासने निष्षावा- 
गलानाप धरत देणपिभ्यामः। ८० न पृष्टतो गच्छतत पुरतो गच्छते श्ग्लानाय ° धर देणपि- 
पयामः । ८\ नोत्पयेन गच्छतः पेन गच्छत खलानाय घमं देशविष्यानः। ८२ नोदरुणिढ- 
काकृतावाग्लानाय ध्न देशपिष्यामः । ८३ नोत्कृष्टिकाकृतायाग्लानाय घते देशपि- 
प्यानः । वे नोत्सक्तिकाकृतायग्लानाय धरम देणपिष्यामः । ८१ न व्यस्तिकाकृताा- 
ग्लानाय धते देशयिष्यामः । ८ न पर्यस्तिकाकृतापग्लानाय धर्म देशपिष्यामः। ८७ नो- 
णीषशिरपे धम्‌ देशपिष्यामः। घट न लोलशिरसे धर्म देशपिष्यामः। घ न मौलोणिरसे 
धर देशविष्यामः। ९० न वेष्टितछिरमे धरन देशपिष्यामः। ९९ न इस्त्याद्गणाय धरम देशपि- 


1) (क्क 1. [नण] 9४६8 875 7. ए) घ॒त्ता -- 2) ?. घ एदु: वृल्ब्‌” -- 3) ?. ५) 


°उच्छाद्कं ?) उच्छ्ट्‌कं; 1. °. ए. ४५ षव: ठ; ?) कव -- 4) ए. णष्णण्लः 8९- ` 


प्रप्रा पलुष्ठत्रग््तः स्प्रेतमः -- 1. ए. 8. स्िप्रत्तोमः 21. ¶. त्पत्त्पामः; 1. स्युत्तुमः न्द 
5) ए. ए) °कास्फ (०४४९४) -- 6) ९. 4) नग्चदाद्धा° - 7) 1. °निषष्षा२ - 8) २.०) ४४) 
श्राग्लाः - 


को = ष + 


२६.६२ - २६६.१ | 10 


ष्याम: । ९२ नााद्राय धं देशयिष्यामः। ९३ न शिविकाद्नषाप धम देशपिष्यामः। ९8 न 
यानाद्काय धरन टेणपिष्यामः। १५ न पाटकाद्राप घमं देणपिष्यामः । ९६ न द्‌पपाणये 
धरन देशपिष्यामः । १७ न क््तपाणये धमं देणपिष्यामः । $८ न शक््रपाणये धर्म देणपि- 
ष्यामः। ९९ न लदङ्धपाणये धरं देशविष्यामः। ०० नायुधपाणये घर्म देशपिष्यामः । ५०५ न 
तेनदधाय धमे देशपिष्यामः। १०२ नाग्लाना उत्थिता उच्चाप्रघरावे करिष्यामः । १०३ ना- 
ग्लाना उदक उच्चार्‌प्रघ्रावं वटे सिङ्ाणकं वात्तं विरिक्तं कोर पिष्यामः। ५०8 नाग्लानाः 
तङरितप्रदेशे उच्चारप्र्नावे खेटं सिङ्ाणकं वात्तं विरिक्तं कोर पिष्यामः। ५०५ नासाधिते 
पोष्यं वृत्तनधिरोत्त्याम » प्रन्यत्रापद्‌ इति शिन्ना कर्‌ णोया । १०६ 


।॥ २६8 ॥ 
मैमुद्लविनयः । ९ त्मृतिविनयः। २ श्रमृषठविनयः । ३ यद्ूघसिकीयः । 8 तत्सुभवर- 
घोपः २। १५ तृणस्तारकः 9।६ प्रतिज्ञाकार्‌कः । 


॥ २६५ ॥ 
विनयातिनारिणी । ९ देशना करणोया । २ तेवरकरणीपा । ३ तत्ननोपे । 8 निगङ- 
णोयं । ५ प्रवा्तनीयं । £ प्रतितंदरणोपे । ७ उत्तेपणोयं । ८ नाएनीये । ९ प्रापत्तिव्यु- 
तथानं । ९० परिवातः । ५९ मूलपरिवासः । १९ मूल्लापकपारिवातः । १३ मानाप्ये । ९8 
मूलमानाप्यं । १५ मूलापकर्षमानाप्ये । ५६ ची्मानाप्ये । १७ रावणे । १८ ङन्दृपरि 
शदिः । १९ 
॥ २६६ ॥ 
मक्तिकाज्ापनिः। ९ जञापतिकर्म । २ ज्ञापन दवितीयं । ३ सापतिचतुध । 8 कर्मवाचना । १ 
प्रयमा कर्मवाचना । £ द्वितीया कर्मवाचना । ७ तृतोा कमवाचना । ए काया । १ पञ्च 
त्मयाः। ९० चवा निश्रवाः 1 ९९ वृत्तमूलं । ५२ पिएडपातः । १३ पांतुकृलं । १६ पूतिमुक्क- 
त्ेषन्ये । ९१५ पतनोपा घाः । ९६ ग्रमणकारकाः । १७ पोपधः । ९८ मङ्गलपोषधं । १९ ब्रा- 


1) ९. %) 'नधिरोत्यान 1. ए. °मिहच्छ -- 2) ए. ०) तत्सुभवे -- 3 8.1.. प्रस्ता - 


108 २६६.२० - २८०-ॐ 


पत्पोषधं ! २० शलाका । २१५ उपगतिः । २२ वर्षोपनापिका । २३ प्रवारणे । २8 प्रवा- 
रकिः} २५ प्रवारिते । २६ कठिनाप्तरणे । २७ कदिनं ") । २८ कदिनास्ताएकः। ३९ 


॥ २६७ ॥ 


नुदं शरणं गच्छाम हदिषादानाम्ये । ९ धर्मे शणो गच्छामि विरगाणामग्यै । २ मेघं 


णर गच्छामि गणानामग्ये । ३ 
॥ २६८ ॥ 
प्राणातिपातविर्‌ तिः? । ९ श्रृत्तादानविर्‌तिः। २ भ्रब्रह्यचथविर्‌तिः । ३ मृषावाट्‌- 
विरतिः। 8 मष्यपानविर्‌तिः। ५ गन्धमाह्यविल्तेपनवर्णकधारणविर्‌ तिः। ६ उच्चशयन- 
मकाणयनविर्‌तिः। ० विकालमोननविरतिः। ८ समन्वाद्र्‌ » प्राचा । ९ ण॒णोतु भत्ता 
पेवः। १० याव्नीवै । ५१ उल्मुम्पतु % मां । १९ घ्रनुशितते। १३ श्रनुविरधीपि । %8 ्न्‌क- 
नमि । १ 
॥ २६९ ॥ 
घ्राक्रुष्टेन न प्रत्याक्रोष्टञ्यं । ५ रोषितेन न प्रतिरोषितव्यें । २ भणितेन न प्रति 
भणिरतव्यं । ३ ताडितेन न प्रतिताडितव्यै । 8 


॥ २७० ॥ 

परत्रनितः। ९ उपपन्नः । २ ग्रमणः। ३ भितः । 8 मिततुणी । १ म्रामणेर्‌ः। ६ ग्राम- 
गोरिका । ७ शित्तमाणः। ए मकल्लकः। १ पित्तादत्तकः। १० उपासकः। ९९ उपासिका।९३ 
पोषधिकः। ९३ उपाध्यायः । १९ ्राचायः । ९५ कर्मकारः । १६ रष्टोऽनुशाप्तकः। ९७ निघ. 
दायकः । ९८ पाठाचाधः । ९९ स्थविरः । २० दृक्रः । २९ नवकर्मिकः। २२ वैपावृत्य- 
करः । ९३ शिष्यः । २8 प्रशिष्यः । २१ श्रत्तेवाप्ती । २६ पश्चच्छ्रुमणः। २७ मध्यः । २८ 
नवकाः। २९ वृद्धात्तः । ३० नवान्तः । ३५ नेवासिकः। ३९ प्रागत्तुकः। ३३ गमिकः। ३8 घ्ा- 


1) ए. ०) " ?) कटन - 2) 1. 7. प४ षशुञ्: ध्च्ातः - 3) ?. % " 2) पन्धार. व्ण 
708 प्र एल]. -- 4) २. प एदुफ ए. : °म्ल्द्य- - 5) 2. @) प 2) प्र. [1070 


एषात्र 2. -- 6) ?. 4) ण ९) दृक्छाः- 7». ए. इद्ध - 


नि वि ` -> = 


विक्को ^ 


२७०.३५ - २७१.१०२ 109 


गमिकः। ३१ कालपात्निकः। ३६ संक्ञाभितुः। ३ प्रतिज्ञाभिः । ३८ भतत इति भित्‌ः। ३९ 
भित्रक्तेणवाद्वितः। 8० ज्ञाप्तिचतुधकर्मणोपतेपत्नो भितुः । 8 


॥ २७१ ॥ 

स्तेयतेवापिकः । १ नानापेवातिकः । २ ब्रपेवापिकः । ३ ती धिकावक्रात्तकः । 8 मा 
तृघातकः। ५ पितृघातकः। ६ प्ररंद्ातकः। ० सेवेद्‌ कः। ए तधरागतस्यात्तिके इष्टचि- 
त्तहधिरोत्पाट्कः। ९ भित्तुणी द षकः । ९० पुषः । ९९ स्त्रो । ९२ पठकाः । १३ ातिप- 
एडकः । ९8 पत्तपएडकः। ११ प्राक्त प्राइभावी पणडकाः । १६ इष्यापउकः । १७ ब्रापत्प- 
एडकः । १८ पणः । ९९ उभयव्यज्ञनकः। २० घ्ङ्ुलोफणकस्तकाः। २९ प्रनो्टकः । २२ 
चित्राङ्गः") । २२३ श्र तिवृद्धः। २8 श्रतिबालकः। २५ खज्ञः। २६ वेलः। २७ काएड रिकः । ९८ 
काणः । २९ कुणिः । २ कुव्नः। ३१ वामनः । ३९ गलगणडः। ३३ मूकः । ३ बधिरः । ३१ 
पीठतर्पिः। २६ श्नोपटो २ । छर च्छत्रः । ३८ भारच्छिनिः । ३९ मार्गच्छ्तिः । 8 ताल- 
मुक्तः । 8१ कन्द्लीच्छ्निः । 8 रातभटः । 8३ चीरो घतनबधकः१। 88 रारिदरकेणः। ५ 
दरितकेणः । 8६ श्रवदातकेशः । 8 नागकेणः । 8८ रर्किशः । 8९ कपिलकेशः । ५० 
घरकेशकः। ५९ * वत्तणिर्‌ः । ५९ *वन्डणिराः ५। ५३ प्रतिस्थ्ूलः। ५8 प्रतिद्धस्वः। ५१५ 
श्रतिदीधः। ५६ कृशलकः। ५७ विकटकः। ५८ नोलच्छ्विवर्णः। ५८९ पोतच्छविवर्णः। ६० 
लोरितच्ड्विवर्णः । ६१ ब्रवद्‌ातच्छववर्णः । ६९ विपाट्कः। ६३ वरणोर्षः । &8 मूकर्‌- 
शोः । ६१५ श्रशोषः । ६६ दिशोषः । £७ श्रणोर्घकः । ६८ कस्तिकर्णः। ६९ प्रश्चकः । ८० 
गोकार्णः 9 । ८१ मर्क्वार्णः । ८२ लरृकर्णः । ७३ मूककर्णः । ८8 एककर्णः । ७१ 
प्रकणः। ८६ लोदितान्ः। ७ + प्रतिवत्रात्तः। ७८ चुल्लात्तः। ७९ ्रतिपिङ्गलात्तः । ८ 
काचात्तः। ८१ स्कन्धात्तः। ८२ बद्ुरात्तः । ८३ एकान्तः । ८8 ्रनत्तकाः। ८१ शर श्ननासः। ष्ट 
ङतस्तिनातः। ८७ गोणनामः १ । ट मकंटनासः । ८९ लहूलासः। १० प्ूकर्नासः। १९ एक 
नासः । ९२ श्रनामः। १३ कत्तित्नोटः। १8 ब्रश्रत्रोडः । ५ गोणतोडः 2) । ९६ मर्कटत्नोडः। ९८ 
लनोडः। ८ मूकरलोडः। १६ लिङ्गनोडः ९) । १०० एकनोडः। 101 ब्रतरोडः । १०२ ठस्ति- 
1) 2. ष८ छनन, ०) प ४) चतरिङ्ः - 2) ए. ०) ४ ४ प्नोपदौी -- 217. ए. - ए. 


9) प०णृक्ष्छः2 : ल्घकः °) दकः - 4) 8. चलु° -- 5) २.०) ५४) कका; -- 6) 8. गोनासः 
¶) 8. गातोडः -- 8) 2. पफृत्राणप्र८६8 -- 


110 २७१.१०२ - २७२९२ 


ट्त । १०३ गोणदत्तः । १०४ ्रश्रदृ्तः । ९०५ वरतः । १०६ मर्कटदत्तः । ९०७ सूकर्‌- 
टतः । ९०८ एकद्ततः । १०९ ्रदत्तः । १९० श्रतिमीवः । १९९ श्रपरोवः । ९१२ लाङ्कल- 
ह्रः ) । ९१३ वाताएडः । १५8 एकाएडः । ९९१ श्ननएडकः । ११६ श्रतिकिलासी । ९१७ 
परनधलः। ११८ त्ात्यन्धः। ९१९ कुएः। ९२० फक्राः। १२१९ पङ्कः । ९२२ चिपिटनासः ४।९२३ 


विरृलदत्तः । १२8 टतु: । ९९५ केकः । ९२६ *टोरतः ५ । ९२७ *पिच्चडः। ९९८ वक्र- 


नितम्बः । १९९ तुन्दिलिः। ९२० संकुचितः । १९९ लक्वलः )। १३२ लडः। ९३३ *गिल्ल- 
पटः । १३४ लम्बोदरः । ९३५ पुरूषानुकतिस््रो । १३६ छ्यनुकृतिपुहषः । ९३ पाप- 
लत्तण । १३८ श्नमुखः । १३९ भित्रकल्पदोपात्तरलः । १४० काणप्रावरणः । ९४९ एक- 
नखः । ९४२ पमुदरकलेखः । ५8९ पतततः । १88 *लिङ्गणिएा 9 । ५४१ गुल्मकेशः ?) । १४६ 
परत्तःकुन््रः । ९९७ बक्छिकुन्ः । १8८ दिकुन्तरः । ९8९ सदिताङ्कुलिः 9 । १५० घ्रनङ्- 
लिः। १५९ षडङ्कुलिः। ९५२ पत्मात्तः। ५५३ नकुलान्नः । ९५8 + किम्पिलान्नः। १५५ 
विपरातात्तः » । ११६ मिालतात्तः। ५१५७ +शित्तात्ः । ९५८ *श्रतातः। ५५१ *अ्रिशा- 
लाः") । १६० *+श्रिशच्ः । १६१ श्रक्तिविच्चिकः । १६२ *शत्तिदद्ः 2) । १६३ "रानी - 
कणाः") । ९६९ श्रएडलाङ्कुलप्रतिच्छलः। ९६५ मृषः । १६६ एकपादः । १६७ एककस्तः। १६८ 
म्रहत्तः । ५६९ म्रपाद्‌ः । १७० + कष्मोलितान्तः । १७५ पेभित्रव्यज्ञना । १७९ -पटप्र्- 
वणी 23) । १७३ ब्रललोदिनो । ९८ नैमित्तिको । १७१५ व्यज्ञनं परिवर्तते 1 १७६ 
॥ २७२ ॥ 

पधार । ९ उत्तराषङ्ः । २ अत्तवासः। ३ सेकन्निका । 8 प्रतिसेकन्निका । ५ निवा- 
तने । ६ प्रतिनिवासने । ७ केशप्रतियदणे । ८ + प्रात्रणाप्के । ९ निषद्ने "५ । %० काएट्‌- 
प्रतिच्टने । ५९ वषाशाटोचोधरं । १९ परिष्कारचीवं । ९९ 


1) 7. ए. - २. ० " ४) लाङ्° - 27. ए. शशो - २. शीः - 97. ए.- ८. मे 
1चप््मर; ४) [चाप्य पश्च (्वकनापकौः वि््पतत° -- 4) 7.) 2) + न्ते - 1. ए. तातः - 
8) 1). ए. -- ए. 2) प०प]4४\8: °) ठक्छलः - 6) 0. ए. शश्च; 1. °! - 7)». ए. - 
२. ¢) घ ¢) प्रल्मर ~ 8) [णुका पत एदडए्ः २. ९) प) रपिता -- 9) 2. द) प?) 
°च; ष्ण <णाण्प०ः विव -- ४. 17. "भ -- 7. ए. विपरि ए. ०) ५?) विचरौ- 
तात्तः - 10) 7. ए. शालः - 11) 7. ए. म्रततिद्‌डः - ?. रत्तिकणः - १७८८ . 7. - 
12) 7. 7. - ए. ०) गाड़ीक ध. 7. डि; 1, रादि - 19) 7०८७ 1, -- 14) 8. प्रत्य- 
पाणो ; 14. पणणप८ः8 प्रत्द्यात्ता्‌ः - 


क 


"ति न ~) क ` 


२७३.९ - १०३ 111 
॥ २७९ ॥ 
पाने । ९ कुपात्नं । ९ शिक । ३ पात्र पोणिकः । 8 पात्रका्कं । ५ चकोएकं । ६ त्रपुम- 
एडलकं )। ७ खक्वरे । ए सरके । ‡ ` मेषन्यप्तावकं । ५० कलाचिकरा । ५५ *पान्नव- 
श्यापकं 9 । १२ *मुखपोच्छनं । ५३ कुणिटका । 18 वधनिक्ता + । ५५ प्रतियद्धः । ५६ 
*ज्म्पणो । ९७ मेलन्डक । ५८ पूला । ५९ मएडपूलः । २० उपानत्‌ । २९ पाटूवेष्टनिका। २२ 
सूची । २३ पृचोगृकूकं । २8 नुद्रा । २५ तिद्धानिर्ेलनिका । २६ णवो । २७ काकच- 
ञव । २८ ककरुटपत्तकं । २९ कुचं । ॐ० तूर्कात्तः । ३९ चन्द्रकान्तः । ३९ नमतं । ३३ कोच. 
बके । ॐ प्रवार्‌कं । ३५ चिलिमनिका । ३६ विर्‌निका । ३० विघमने । ऽए मशकवव- 
णो । ३ विम्बोपधानं 8) । 8० तूलिका । 8१ चतुरश्रकं ५ । 8२ कायबन्धने । 8३ पद 
का । 88 लोटका । 8५ * षट्कं । 8६ + मुरचिका । 8 वेणिः। 8८ *लम्पकं ) । 8६ 
“कुसुलके । ५० *काोदषगां । ५५ मशककुटो । ५२ खोल । ५३ कोलाद्धलप्यविकः। ५8 
चीवरब॒तिका । ५५ करके । ५६ कण्डलकं । ५७ कटाक । ५८ प्रपोद्रोणिकः । ५९ 
घरङ्ारृष्यापनशकय्किा 9 । ६० पचनिका। ६१ +कपफलिका। ६२ कच्छः । ६३ भेषन्याज्ञन- 
नालिका । ६8 शुक्तिः । ६५ कृतुपे । ६६ कच्छपुटे । ६ लवणपातलिक्रा । ए श्रष्नक- 
टाक्कं %। ६९ परि्नात्रणो । ७० खल्लकरं । ७९ कुणिडका । ७२ *पर्मकनकं । ७३ वणाव । ८४ 
मोचनपद्कं । ७५ दणडपोणौ । ७६ धार्‌पापात्रे । ७० सरकं । ८८ पानोत्यालके । ७ +ग्रनु- 
पारषटकं ) 1 ८० शत्यिएडं । ८९ *णाङ्गाल क । ८२ नेकं ५५। । ८३ नप्तकरणो । ८ 
कठिनं । ८५ कत्तारिकः। पदै चर्पद्वं । ८७ कुठारिका । ट प्रञ्ञनशलाकरा । ८ चोवर्‌- 
वेशः। ९० खटा 1) । १९ पीठिका । ९२ प्रतिपादकं । ९३ ब्रतरपद्‌ कद्‌ एटः। ९8 नागद्‌त्तकं । ९५ 
द्विका । १६ स्पिन । ७ क्ारमणिटिका । ९८ नापितमाणए्डे । १९ घटमेद्‌नकं । १०० 
कर्परः । १०१९ उट्कभाणडः 19) । ५०२ पादाधिष्ठानं । १०३ 
1) ?. पठण पड वरुणः ५) ४) यु -- 2) 2. ८) ५ 9) ल्व -- 3 3. ण7५- 
पक्रटाः2ः पिएडोपादाने; 1.. “धानं - 4) २. घ एदु): 0 5) 12६ प्रता ])8 81६8. प्र. 86९ु)3क. 
ए. ०) » ए) विवो०; 8, वधोर. ष्ण 8. ४ 1,.: तिङोपधानें -- 6) 8. 1५. णतप 
०८ 41; वुतिका; ०८४ 42: कलटकं (1) ४ °न्ट्‌कं (8.) - 7) ?. ५) ५ ॥) लम्यर. 
79६5 प शृ. 8. °द्यक -- 8) 7). ए. #. 7. - ए. °स्यापरं - 9) २. 0) ५ !) कपक्कं ; 
9 एल्‌ ० -- 10) 7. ए. - . प्रत्त -- 11) 795 7. 7. - ?. ०) » ४) नेत्रकं - 
12 8.1.. खटाटानच्च - 19) 8. 1. गाठाधिष्टाने - 


119 ` २७६.९ - २७६.६ 


॥ २७९६ ॥ 
विद्ारोदेणकरः । ९ भक्तीदेएाकः । २ पवागृचारकः । ३ वाग्यकचारकः। 8 फलचा- 
एकाः। ५ पत्किच्चिन्चारकः। ६ भाएडगोपकः। ७ भाएडभान्नकः। ठ वषाशाटोगोपकः । $ 
चोवरमोपकः । ९ चोवरभानकः । ११९ उपधिवारिकः । ९९ प्रेषक ") । १३ भात्रनवा- 
रकिः । ९8 पानीपवारिकः। ११ प्राताद्वारिकः। ९६ परिषएडावारिकः। १७ शयनात- | 
नवारिकः। ९८ मुएडशयनासनवारिकः। ९९ हुण्डिकावारिकिः । २9 


॥ २७५ ॥ | 

्ायत्वीस्तिवादाः । ९ मूलसवात्तिवाद्‌ाः। ९ काश्यपीयाः । ३ मदहीशाप्तकाः । 8 

धमगुत्ताः । ५ बाङ्कग्रुतीपाः। ६ ताघशाटीयाः। ७ विभन्यवादिनिः। ८ ब्ार्यसंमतीयाः। ९ 

नौ एकुल्लकाः । ९० भ्रावत्तकाः । १९ वात्सीपुत्रीपाः । ९२ मद्ापेधिकाः। ९३ पूर्वरलाः। %8 

परपर्ैलाः। ९१ दधिमवताः। १६ लोको त्तरवाद्निः। % प्रज्ञाप्तिवादिनः। ९८ भ्रार्थप्या- 
विह्ः। १९ महाविद्धाूवापसिनः। २० नेतवनोपाः। २९ प्रमयगिरिवासिनः। २९ 


॥ २७६ ॥ 
प्रत्र्यावस्तु । ९ पोषधवस्तु । २ वघावस्तु । ३ प्रवारणवस्तु । 8 कठिनवस्तु । ५ 
चीवरवस्तु । £ चर्मवस्तु । ७ भेषभ्यवस्तु । ठ कर्मवस्तु । ९ प्रतिन्नयावस्तु । १० काला- 
कालपेपदम्तु । ९५ मुम्यत्तास्थचर णवस्तु । ९९ परिकर्मणवस्तु । ९३ कर्मभेदवस्तु । %8 
चक्रमेद्वस्तु । ११ श्रधिकरणवस्तु । १६ शवनाप्तनवस्तु । १ 


॥ २७७ ॥ 
सेधकल्पः । ९ पुद्रलकल्पः। ९ परिघावकल्पः 9 । ३ ब्ररोरात्तकल्पः। 8 उद्पान- 


कत्त: । प 
॥ २८६ ॥ 


श्रभितुः । \ म्रग्रमणः । २ प्रशाकवपुत्रीयः। ३ घत्यते भित्तुभावात्‌ । 8 कृतमत्य भवति 
प्रानएये । ५ घर्तं । ६ मधितं । ७ पतितं । ८ पनितं । ९ बरप्रतयुद्ायमत्य भवति श्रा- 


1) ए. ^) ५ 2) प्रेषक -- 2) 1. प्रतिकृया; 8. °क्िय° - 9 #. 7. - ?. 2. ए. 
०प्रा० - 


७६.१० - २८६१.२१ 115 


नपे । %० त्वधा तालो मत्तकच्छ्त्िः। ५९ ` मरभव्यो करितिवाव ") । १२ इशोलः । १३ 
पापध्मः। १8 * ग्रत्तपाति श्रवघ्तः । ९य्‌ ~ कक्ेवक्रनातः। १६ शङ्कत्वहसमाचाहः। ९७ ब्रप्र- 
मः प्रनाप्रतिज्ञाः। ५८ प्रब्रह्मचारो ब्रल्मचाो प्रतिज्ञाः । ९९ शीलविपन्रः। १० दृष्टि 
विषन्नः । ९१ घ्राचाई्‌ विपन्नः । २२ प्रात्नीवविपत्रः। २३ गित्ताधष्टः । २8 


॥ २५९ ॥ 


गन्धकुटी । ९ विद्ार्‌ः । २ लयनं । ३ वर्षका: । 8 गण्डो । ५ गणडोकोटनकर । ६ वेल।- 

चक्रं । ७ 
॥ २८० ॥ 

भ्रीरणकवातः। ९ शाणाक्रं । २ स्मकं । ३ दोक्रलक्रं । 8 कोटम्बकरे । ५ कर्पातकरं । ६ 
कीशेयकं । ७ ब्रेतुकं । ए टवं । ९ पटः । ० पटकः । ११ णां । ९२ प्रवरः । १३ 
*श्रमिलः । ९8 कृमिलिकः । १५ कृमिवणा । १६ नौमिलिका । 1७ काशिकमूत् । १८ 
नमवर्णः। १९ इवणः। २० ब्रपत्तकः। <1 एरक । २२ मेकं । २३ +स्यन्द्‌ एकः २। ९६ 
मन्डर्कं । २५ मृतपरिष्का्‌ः। २६ +शमतामत्तके ५। २७ वुग्म 1 २८ दिपुदसेा्ो । २६ 
त्रिटमेधाटो । ॐ वटिक ऽ) । ३९ चोवः ग्रेणी । ३२ ब्रानन्दपद्िकः । ३३ फलकः ५) । 28 
 काएट्‌ सिक 7) । ३५ उपनिश्रयः । ३६ प्रा्रवणोधं । ० कल्कं । $८ उत्कचः । ॐ 
प्रकचः । 8 तेमपाद्‌ः। 8, 

॥ २८१ ॥ 

नानततं पच्छंति। ९ नानत्ताऽपि न पृच्छति ।। २ काले पृच्छति । ३कुलपय विन शल ग - 
चर्या% ते । 8 कालातिक्रात्ि"०) न प॒च्छंति । १ म्रधपते दितं पृच्छति । £ प्रन्पिपे दितं 
न पृच्छति । ७ चित्ताद्‌ प्रजना्तिः। ८ घत्यामुत्पत्तौ । १ ब्रस्मिन्िाने । ५ ब्रप्मि प्रक- 
णे । ९१ श्रस्मिं वस्तुनि । १२ प्रत्ताप्तिः। १३ यरनुप्रत्तात्तिः । 48 प्रतित्तवः। ११ प्रम्यनु- 
ज्ञा । ५६ प्रातिमोन्ः। १७ दृत्तिणोयः। १८ तत्रद्लचाततो । १९ मट्‌ ततः । ९० प्राचुष्मान्‌ । २५ 

1) 2. ए.- ए. ०) करिः - ० ५४) श्वयः - २) ए. ८). 7. ए. स्यनड ०; 1. स्यत्त° - 
3) #. 7. - ?. शानन्तन्मकं -- 7. ए. ए्नमतात्तकं -- 4) 2. ४ पाम -- ५) ग्न - 
5) २. ४) घाज्नकः; 1, धाकः -- 6) ए. ०) कलक्रः - 7) 7. ए. - ए. 1 कापट च पणन: 


शिक - 8) 79५ 1,. -- 9) ?. ८) चर्व - 10) ?. ०) ४ १) “क्रात्तिनः 1. वु्तन -- 
(४) 


114 २८१.२२ ¬~ ९१६ 


म्रापत्तिः। २९ *पात्तिका) । २३ स्थूलात्ययः। 38 इष्वृतं । २१ प्रविष्टः त्पशमुीकृती । २६ 
प्रघ्ावकरणे प्रह्नावकरणस्य मुवि वर्चोनिार्गे वा । २७ श्रृततप्य )। २८ पञ्चमाषकादिः। २९ 
त्तेयचित्तेन । ॐ मनुष्यगतिपरिगृद्धीतस्य । ३१ तत्तत्सेज्ञा 9 पः। ३२ दरृणद्हारणयो- 
द्तेनापि ५ । ३३ नीवितोपरोधे तच्ित्तेन । ॐ मनुष्यगतेः । ३५ मानुष्यवियकः । ३६ 
विनिधापतेज्ञा । ३७ तत्सेन्नायाः । ३८ +उत्तमनष्यधर्मपक्ततोक्तवर्तमानः 9। ३९ पराव- 
गमे । 8० भ्रनापत्तिः । ४९ श्राद्किभिंकः। 8२ उन्मत्तकः। 8३ वित्तिप्ठचित्तः। 8 वेद्‌ना- 
भिन्नः। 8५ प्रवोगिकः। 8६ गुवीं । 8 लघु । 8८ सावशेषा । 8१ निरवशेषः। ५० घ्रा- 
सप्तमं वुगमुपादाय । ५१ पाच्रनिकृन्तरने । ५२ साशङ्कं । ५३ सप्रतिभफेरवतंमतं । १९ 
षड़ागि याः । ५१५ विचटने ० । ५६ घ्राकोटनं 7) । ५७ धावयेत्‌ । ५८ एजञपेत्‌। १९ घ्राको- 
धयेत्‌ । ६० गृहव्याकुलिका । ६१ पूर्‌णदितीया । ६२ घपएटावघोषणो । ६३ कार्षापणं । ६8 
माषकरे । ६१ तेप्रतनानमृषावाद्‌ः । ६६ ग्रागमकाः। ६० प्राज्ञापकाः। ६ठ तमयः। ६९ व्यप्रः। ७ 
ूर्वचमः। ७१ मृतवरेभवादुक्‌ । ७२ ार्धविक्‌ारौ । ७३ प्रतिवन्धः । 8 उत्कुटूकस्यः। ७५ 
^ म्रततःसोम। ७६ + कृतेर्दृवेषं । ८० पच्चमएडलकेन वन्द्ने कृवा । ७८ प्रगृद्ोताज्ञलिः। ५९ 
सेघाधोनः। ८० पुराकल्पः । ८१ कैमत्िकः। ८२ यीष्मः। ८३ वा्धिंकः। टे मितवा- 
सषिकः। ८१ दीर्घवार्धिंकः। ए पोषधस्यापनं । ८७ चूर्णे । एए +नोत्तकः %। ८१ उद्‌- 
कथमः "0) । ९० कुरविन्द्‌ः । ९९ लयनपरि कारः । १९ उत्थकारकाः। ९३ एत्तका । ९8 घ्रा- 
रोचन । ९५ ग्रहणः । १६ नीलाहणः। १ पीता हणः । १८ ताबघाहणः। ९९ *नेपच्ै । ९०० 
तोधिकावतथः। ९०१ श्रवाक्‌ । ९०९ निमित्तविपयापः । ९०२ प्रणिधिकरम । ९०8 कलद्ह- 
कारः । १०१ ्रवतारणे । १०६ प्रायधित्तिकः ") । १०७ > णुदपायत्तिकः ') । १०८ तेःस- 
भिवापत्तिः ५) । ९०९ काकोत्तारम्थः। ९९० चतुष्कुम्मिकया "५ तर्पति । ९९१ पहि. 
विते । ९५९ तकारः । ९१९ सेनार्ननो । ९१९९8 सेचने । ११५ भृकुटिः । ११६ विलोमप्रति- 

1) 7. पाप; 8. पाट्यायत्तिका -- 2) २. ४) प०ण ०७६४: भ्रदृत्तप्य - 8) 2. 2) प्ण्णषछरः 
तत्पेज्ञा यः; 1. तत्सेज्ञपा - 4) ?.?) दृतेनापि -- 8) 7. ४), 1. प्रणय वत्मन एण 
"वत्सलः; 0. ए. वात्तमनः - 6) 2. °) "हने - 7) 1. श्रगो; ?. श्रको° ०) "छने - 8) ए. ०) 
वभा -- 9) २.४) प्णाषः४ ४. नातत्तक्रः 9. 71. 7०६५९. 1. ए. 8. जन्दहाक 10) 2.०) 
उपक -- 11) 7. ए. ¶्का - ?. व्रम° ~ 12) 7. ए. ग्यातपत्तिक; 8. पातयधिक्र - 


13) ?. ९) नेतत्निकापत्ति, "०ण ष्णः: ४) नैप्गिक्रापपत्ति - 1. "कापापत्तिका; ?. ए. 3 
प्ातपात्ततक्र ~ 14) 7?. °) °कापपततपातः; ४) चतुष्क -- 


| 


। 


| 


२८१.९१७ ~ रेष्य 119 


लोम । ९१७ परिनिनः । ९५८ षट धमाः । ५१६ पठनधमीाः । १२० प्रतिग्रहः । ९९१ घनु- 
षङ्गः । १२० प्रत्तरापिकधनाः । ९६३ उत्थाने । १९४ ब्रविगोपितः। १९१ प्रकृतिस्थः। ५६६ 
थकारः । १६७ पेबाधप्रदेशणः । २८ त्रणतामत्तकः । १९९ न *गोलोगकं केशष्डेद्‌- 
पेत्‌ »)1 १३० मुएडना । १३१ दयङ्गुलवतः । १३ प्रतिबलो भवति । १३३ प्रा त्रधात्‌ । १३8 
ताति भवति । ९३५ शठो हः । ५३६ *उच्छ्कर्‌ः ४) । १३७ कर्‌ एडकः । ३८ वकिस. 
वृतः । ९६९ घरत्त्विंशालः । १8० जालवातायने । ९8५ चक्रिका । १४२ वापोतमला +) । १8३ 
कटुकतिले । १४३ घ्रायतदूर्विका । १४१ पाटृधावनिका । ५8६ कूमाकृतिलर्‌ः । १8० कुत्तप- 
लका । १8८ तलकोपरि । ९४९ व्येषठः । १५० मध्यः । १५५ कनीयान्‌ । ५५२ नननपट्‌चा- 
रिका । १५३ क्वटका । १५8 उपनिमच्लणा । १५१ ्रवध्यायति । १५६ ्तिपति । १५७ 
विपाचयति । ९५८ शल्वाः । १५१ कमदानं । १६० सेवर बः । १६१ *ग्रोणटकं । १६२ 
मोनल । १६३ एर प्रागतः । १६8 बलाइपक्रात्तः । १६ प्रामृणति । १६६ परामृशति । ५६७ 
श्रालम्भने । १६८ तर्पुटः । १६ प्रतिघ्नोतः। १७० ब्रालिङ्गन । १७१ कपर्‌क । १७२ काक- 
णि। १७३ माषकः । १७४ काषापणः । १७१ चोवर्‌भणिडकः। ५७६ चोवर्‌वर्‌एटकं । १८८ 
गरभपातने । १७८ श्रधिवासनं । ९७६ मञ्चः । ९८० पीठः । १८१ घटः । १८२ घटिका । १८३ 
करकिणी । ९८४ कुण्डिका । १८५ कल्पिकः । १८६ परिष्वनने ९) । ५८७ घटने । १८८ 
भाया । १८९ प्रणयः । १९० प्रकटः । १९१९ परिपाटिः । १९२ च्‌ ति प्रत्यादर्‌ ति । १९३ ब्रा 
कथो । ९8 पाटपाच्किः । १९१ व्यामः । १९६ हस्तः । १९७ वितस्तिः । १८ घरद्धु- 
लिः । १९९ ब्रन्यघ्ाभागीयः । २०० कन्द्पोषधमारोचयति प्रारोचितं च प्रवेदयते । २०१ 
श्नुधेसने । २०२ प्रतिवस्तु । २०३ उदतकटिने । २०8 कटिनास्तारः । २०१ पेकल्तपितमा- 
गणो । २०६ ङन्द्दाषकः । २०७ ब्रधिकरपो । २८८ मं्निदतं । २०१ ्रप्ररोदणधर्मक । २19 
कलप्रतिेवेट्कः ?) । २९१ +ग्रोणिरिकः। २५२ गोलः । २५३ * टिव्यकः । ९५8 * पणितवं 
बघ्रत्ति 9 । २११ श्रक्रातः १ । २१६ सांपननिकः । २१७ क्रयाकार्‌ः 1") । २१८ परमा- 


1) 9. ए. - ए. %) ष, ) च्छ्येत - २) ए. ०) च्छयेत - 9 ए. °) उत्थर्कद्‌ - 
4) ए. 9) कतमला - 7. ए. ४. 7. कपोतमाला -- 5) ए. ४) ००१९४६९; °कूट -- 6) 7. ४४ 
णस: व्छयाननं ०) “छार - 7) ए. 4) °तेमे -- 8) 7. ए. - 1. “वत्तिः ए. ४) 700] 401.3; 
तधनतति ४५. ०) बघङ - 9) 7. ए. -- ए. प षकृ: "कत -- 9) ४४) “यः; 1. ब्र: - 
10) 7. ^) पठ) कृ ९१ 


116 २८५.२५ -- २८६.३३ 


ने । २५९ प्रस्फोने । २२० कोटकः। २९९ रत्वा । २२२ दिनवार्थिवाः । २२३ अरवा- 
शिकः । २९8 *लएडकुल्लः 1) । २२१५ लीलावितवं । २२६ संतानवाङ्तल्त्ं । २२७ धर्मप- 
णने । २९८ विप्रवारनं । २२९ पटक । २३० उपनिमच्चणे । २३९ पूतिमुक्तः। २३९ का- 
लिकः । २३३ पामिकः। २३8 पप्ताक्तिकि 9 । ३१ चावन्नी विक्तं । २३६ लेव्वदान्हकं ५ । २२७ 


कलिका । २६८ शर्धकः । २३१ कृएडलकं । 38० + वरं । २8१ *वेलोत्तिके । २8२ 


फुप्फपः । २8३ बलेन घ्रनुप्रस्कन्य्य । २88 उद्कदत्तः । २९५ धनक्रौतं । २8६ धतह्ल 
ता । २६७ ््र्वासिनी । २8८ पध्वासिनो । २8९ समनी विकः। २५० पितुरृत्तिता । २५९ 
मातृर्‌तिता । २१२ धातर्‌ तिता । २५३ भगिनीरेत्तिता। २१९ श्रणुएएत्तिता। २५१ शथर्‌- 
तिता । २५६ ज्ञातिरत्तिता । २५७ गोत्ररत्तिता । २५८ मालगुणपरि प्तः । २५९ तत्तञ- 
णिका । २६० ब्रावाद्ः । २६१ विबाद्हः । २६९ कायपेतभः । २६३ परि घन्नमां । २६8 
दपदयतमापत्तिः ५) । ९६१५ 
॥ २८२ ॥ 
नन्द्‌ः। ५ उपनन्द्‌ः। २ पुनवघुः । ३ इन्द्‌ः । 8 ्रश्रकः। ५ उदायो । 


॥ २८२ ॥ 
श्रङ््धात्रौ । ५ ्तोरधात्रो । २ मलधात्री । ३ क्रीडनिकधाच्री । 8 


॥ २८ ॥ 
व्याधिेगः। ५ परिदष्टः । २ व्रणे । ३ गडः । 8. प्राविका। १ कुष्ट । ६ विस्फोटः। ७ 
किमिः । ८ दरुः । ९ किलापे । ५० विचर्चिका । ५९ कटः १९ पामा ? । १३ कच्छरुः। ९8 
विषूचिका। ११ श्राध्नानः 9) । १६ दिक्ता । ९७ रानपत्मे %।१८ त्यव्याधिः। १९ धमः। २० 
वापः। २१ श्रा्ः। ९२ शोषः। ९३ लोकलि ङ्गः । ९8 प्रपप्मार्‌ः। २१ वेस्ः। ९६ श्रङ्भेद्‌ः। ७ 
गृत्मः । २८ पाएडरोगः। २१ त्ततः । ३० सेमिन्तव्यज्ञने । ३१ +म्रध्करः । ३९ भगंदरः । ३३ 


१). 11 ~ 1 ०ु्णाः; 2. पव एणः लु -- व) ण्ठ) "छलः - 2 २. ०) प्र - 
2) 7. “) एपृधद्िवौ ४) तप्तद्धिवं - 4) ए. ०) दध्वं - 5 7. ए. - 7. क्त - ०) ए. ४४ 
एदु पठण: ५. २. ५) प 2) (द्भप९ - 7) ?. « पामे - 8) २. ४) ण्ण ००९४ अ्राबानः - 
()) 1. प०प्र08४1:2, प ए९]रए़ : ए. च) ५ ‰) 'भाह्य; 1,. °पह्य - 


1 


ज 


' | १ 
॥ 


| 


२८७.३४ - ८१ 11 


*भप्मकः " । ३8 *्रणा २।३५ ङा द्‌: । ३६ मत्ररोधः। ३७ श्योपद्‌ः । ३८ क्तमः। ३९ ब्रञ- 
दकः । 8 पा्चदारः । 8\ प्रप्थिभेद्‌ः । 8२ सेचारव्याधिः । 8३ नरः । 88 पित्ते । 8५ 
धिं । 8६ प्रतरः । 8 एकाङ्िकः। 8८ दैतीपकः। 8९ त्रैतोपवाः । ५० चातुर्थैकः । ५१ 
नित्यनु्‌ः। ५२ विषमनररः । ५३ तेनिपातः। ५६ ्रतिसार्‌ः । ५१ प्रनेकः । ५६ एतत । ५७ 
*उत्पिका । १८ * उव्यधः। ५९ सिध्म । ६० सितपुष्पिके । £ त्रे । ६२ कम्पः । ६३ 
वर्ठिरायाम % । ६8 वातप्रतोद्‌ः । ६१ +मनदृस्तम्भः २) । ६६ कमला १) । ६७ काचपदले । ६८ 
सैन्यास । ६९ इतिः । ७० उपपर्गः । ५९ पिटकाः । ८२ मूत्रकृच्छ्रं । ७३ उको: । ८ ्लो- 
द्रः । ५५ *घ्रा्तिकयपणएडकः ?। ७६ गन्धाने । ८० नेत्रे । ७८ कुतपे ३। ७१ गोणी °। ८० 


` "विशदे 0) । ८१ 


॥ मद्ाव्युत्पत्तिममाप्ततेति ॥ 


1) 7. 3 ?. णृणणण८६४; °पक -- २) ?. पर 2९] : ण्ा०, 1. ८) प ४), [.. ग्रण 
द्र 8. श्रशदिः -- 1). ए. ग्रशर्दिः कुष्ठ -- 3) 2. 75 €व])014ौ ° त्प. 10.0.17. उत्पकः 
उपयात - 4 ए. ण्णणृष्2 षध. ०) प ४) व्हिवा - 5) 7. ए. मन्दृप्तम्वा - ए. 1. 
नन्या - 6) ?. °) कानला - 7) ?. ४) शशो -- #. 7. - २. ५), 7. ए. 8. "जिग; 1, 
म्री -- 8) 7). 7. ए. थ) ऊतवः; ४२ ४९]: भ<?) व्व -9)]). ए. - 7.५) णोणिः ; 8) 
॥ गोणिः -- 10) {0६0 ८2 [. शाः लत्मोध्‌ः, प्0 6९878 7€])€8079 प व्6लला0ौ वा])7 पर - 


दद्वप्रणपाण्र, (ध, पृल्र्ल0णं€ लु). 1४. 


(&1 ४; 9 
+= रै 


न्क) 


1 + [त्र 


च, 


, च| 


५१ दव 


मि. 


 श्रकनिषठाः 
श्रकम्प्याचित्त ३०.२९. - २३.१२५. 


#/{:238171€.717. 


म्र 
भ्रंश १८९.२५ - २8१ .१०६. 
भ्रंगिक २२३. २६६.२८०. 
षु ९५२.५ 
म्रं॒क २८ ०.८. 


> 
१८२ .७. 


श्रक्रएटक 
१६१.१५. 


श्रकर्‌णोष २8५ .-००. 
प्रककशा २०.९३. 
त्रकणा २७१.८६. 
घ्रकर्माए्कत्‌ २४५.५७ 
श्रकल्माघष ८६.१५. 
श्रकत्मात्‌॒ २8१५.२६४. 
श्रकानचया ६१.८६. 
घ्रकालमोन्नन २६१.६१. 
श्रकिचित्मथ २६५.२३. 
श्रकिसट्लाभिन्‌ १२६..४; 
श्रकुधित  २8१५.१११८ 


| श्रकुशल ३९.९.२. - ६.९. 


प्रकृच्छरूलाभिन्‌ १२६. 
ग्रकृतनिरिक्तवाद्‌न २६१. 
श्रकृतभ्यागन २8५.११२१. 


 श्रकृष्टप्ता तपटुलफलणालीः २२३.२३५ 


प्रकशक  २७१.५१. 
श्रत २९७.२. 
प्रक्रोड २९५.६२. 


ग्रत्तणाः (र्ट) १२०. - 
ग्रत्तत २8१ 8. 


त्रत्तघूत १; 
 अ्र्नपाट्‌ ९७६ .१६. 


प्रतमात्राभिधातमिः 
ग्रत्तय २६६.१०१. 
प्र्तो नाम तमाधिः 
ग्र्तवकर्‌एडा २१५.४ 
ग्रनपक्रर्‌एडो नाम समाधिः २१ ;८ 
| प्र्तयनति , २३.५८ 
 म्रत्तपमतिनिदृण ६.५. 
ग्रतपमतिपरिपच्छच ६५.८६. 
प्रत्‌ २९.६६.६२. - १०8३ .२. 
ग्रत्तरापगतो नाम तमाधिः २१.६८. 
| *ग्रतान् 
*्रन्निटद्रुः २७५.१६३. 
| प्रलिपुहूष १३९.४ 
प्रतिविचगचिक्र 
| *ग्रनिशच्च॒ २८१ .१६१. 
| *श्रतिणालाः २७८१ .१६० 


| *ग्रत्तावेध २५७.२२. 
> 


२8९१.८९६. 


२९.४२. 


«~ [^ 81} £ 
„०.4 9 १ * ॥ १. 


२७१.१६२. 


140 


* श्रू णव्याकरेण २8१.६५. 
ग्रोभ्य २.२. 

ग्र्ोभय २8८ .५.६. - 8९.२०. 
ग्रबएड ८९.१३. 

ग्रणिल ९५८२.७ 

श्रेय २8६.९१४. - २६७.१२१. 
ग्रगणेषपरिवतं २8६.१११. - 8७.१२२. 
ग्रगतिकाः सर्वधर्माः १०.१८. 

प्रग २8४३.8. 

ग्रास्ति १७६ "५. - २३९.६. 

ग्रगा्‌ २8६.८ 

ग्रगारमध्यवात २8१५-५. 

ग्रगोत्रक ६९.५. 

ग्रति ९१.१६. 

प्रणिकरणट १९०.११२. 

ग्रथिदा २९५.२९६. 

प्रधनि्वाललोपम ९8.१९. 
प्रिव २३५.२०. 

श्रथिवत्त २६९.१६. 

ग्रणितरेश १८६.२४ 

ग्रिस्वन्धय ११.१४. 

म्र्र १० ३२. - १५.१५. ~ १२८ .१७०. 
रपरो ऽणाविद्धारिणां २88 १८६. 

ग्रप्रता ९७.१० 

प्रपमतिचित्रचूड १७8.३. 

ग्रप्रनकिषो ८८.४२ 

ग्रप्रतरीरबाङ् १६९७. 
ग्रप्र्ाएा <8८.३२. 
ग्रप्रीव २७९.५१२. 
ग्रप्य २६७." - ३. 
त्रग्न २६३.७८ - ८७. १०३ ~ १०५. 
ग्रघ २६१.१६६. 

प्रघटरिता = २९१.२२६. 


< 


घरतृणव्याकरण - स्राचह्य 


ग्रचनिष्ठाः १६१.६. 
प्रघद्त्‌ ९.४. 
म्रङ्कधान्ी २९८३.९ 
प्रङ्कित १७.२९ 
गरङ्खशपद २१७.६. 

घरक १८.२५. - १८९.५७८ 
प्रङक्गण ९०९.०५. 

ग्रङ्द्‌ २३७.११ 

ग्र ङ्दाद्ध  २८8.४०. 
म्ङगप्रत्यङ्ानि ह्न्दियुहलवमद्‌नीयाः 
२२३.१२६. 

प्रङ्भद्‌ २८९४.२७. 
प्रङ्पम्‌ २8१.६१७. 
घ्ङ्गप्वरेनामन्‌ २० .- 


| श्रङ्ारक ९६8.३. 


ग्रह्प्यापनणकाध्किा २७३.६०.- °स्थाप 
1771 7). 

प्रङ्खिरस्‌ ९९८०-२ 

प्रहि १.७८ 

्रदुलि ९८९.९०. - २८१.१५० - १५२ - 
२८९ . १६६. त 
्रङुलिपर्वन्‌ २५१.१९. 

रह लिमालीय ६.७६. 
्रङ्गुलिप्रतोदन ९६५.६७. 


 भ्रङ्कुलीफणरप्तकर २७१.२१. 


्रङलीयक २३७ २७. 

प्ङुष्ठ १८९.४८ 

श्रचज्चला २०.१७. 

श्रचपला २० ८ 

त्रचदम १३8६.-२३. 

प्रचला ३१.४८ | 

प्रचलो नाम समाधिः २९.७५. 
प्रचित्तिकमध्यनृद्धिविक्रोडित २३.. 
प्रचित्य २९६.१८.-- २8० १२१. २७९.१६. 


| २8.९७. 


शचित्त्यव्यवस्यान १९९. 
श्रचीणारृणटता १६.१२६. 
श्रचेलक १९७८ .१६. 
श्रचेजदान २६१.४८ 
श्रच्छ्‌ २8१..६. 
श्रच्छ्टाशब्द्‌ १३८ .४२. 
घच्छ्टतिघातमात्र ९३.१०. 
ग्रन्म्निन्‌ ९.६. 
रच्छ ८६.१२. 
च्डङ्रोपचाट्‌ १२६.५८. 
ग्रच्छ्ति ९8.१८. 

ग्रच्युत १०.१२. - २९.१०. 
शरच्युतो नागरा = १६७.६५. 
श्रच्युतशील ३०.८६. 
प्रच्युततमाधि ३०.८८ 


परच्युतामिज्न॒ ३०.३६. 

रन्न २१३.५५. 

म्र्पदृकद्‌ णठ ०७३. 
श्रणाला २२६-५२०. 

ग्रनघ्रं १०९.६८. 

म्न्ना्नो २३१.२. 

भ्रत्ान्नीयुष्प २९.५८५. 
घत्ातथत्र करौ कत्यविनोद्‌न ६५.२४. 
श्राताः सर्वधनी: १०.१५. 
श्रननिते त्रयति १८२.५. 


श्रत्नितकणकरम्बल 1७६ .६. 
श्रत्निन २8१ . "८. 
श्रन्नपा नामन ममाघधः १.६३ 
१०२. 
२७३. र्घ् 
२88.५६ 


श्रचित्त्यपरिवत २8६ ११९. ~ २६७ „११६ 


प्रचिह्यधात्‌ ~ प्रतिप्रसङ्‌ 


 श्रज्ञलिकर्मन्‌ ९७.१३. 
क 


"भ्रट २६.२४. 
प्रटकवटो ९६३.२५. 
^ ग्रटक्र्‌ २८४.३२. 
ध्रट ९११५.३. 


श्रवो २९३.१;१. 
रहल २९९६.३०. 
म्राणना २०१.१०. 
त्रपु २५९.२. 
श्रुफल २२८.११. 
| श्रणड २८९.९१४.१११. 
 श्राडन्न ९११७.२. 


 अ्रच्यूता ब्रनुत्यत्राः सवधनीः १०.१२.- 


प्रटलाङ्कलप्रतिच्छन २८९.५६॥ 
्रतत्‌ १०.९. - २8.२५. 

प्रत एतप्मात्कार्‌ णात्‌ २२१.६. 
ग्रतानत $.8 


श्रतपाः १६९.२. 
ग्रतर्‌ २९६ ८१. 
- र २8७ धः 


प्रतकावचर्‌ १९६.१०. (षपल्ष. अ्रतक्रा०।). 
श्रतकयं १88.६. 
प्रतप्ती २२८४. 
प्रताषोचत्तः तमुदर 
ग्रतिकलापों 
श्रतिक्रमण 

ग्रतिक्रमति २९३.२६. 
ग्रतिक्रात्त २३.८६. 
ग्रतित्ताण २६.४५. 

ग्रतिग्रीव २७१.५५५. 
ग्रतिरधि २९३.२४. 

ग्रतिदीध 2 
श्रतिद्रर्‌ २२३.४०. 
ग्रतिपिङ्गलान २८१.८. 
ग्रतिप्रमङ्ग ०९.१८. 


२8४५.६. 
२ ७१ , ११७९. 
२९.८२. 


8 मै 


122 


ग्रतिबालक  २७९.२५. 
प्रतिमरहत्‌ २६.५०. 
ग्रतिमात्रत्तालिप्तमन्वागत ३०.१२. 
ग्रतिमानन 8१.५५३. 

श्रतिमुक्तक २89. ५६. 

श्रतिलत्त॒ २8९.५. 

*प्रतिवच्नरात्त २७९१.७८. 

श्रतिविष २३१.५५. 

ग्रतिविस्मय २8.८८. 

म्रतिवृद २७.२४. 

ग्रतिशय ९९९.४८.१६. 

ग्रतिणोत २88.8. 

श्रतिप्तार्‌ २च्छ. 

श्रतिस्थूल २७९.५६. 

श्रतिक्रप्व २७९. 

श्रतीत १९.५५. -- २५३.८७. 
प्रतीतिऽ्धन्यतङ्ग° ९.१६. 
ग्रतीतांणगता २8.२५ 

ग्रतुल्य २४६१६. २8७ .१२२.- 8९.५७. 
्रतुल्यपरिवतं २8६.११७. - २६७. 
प्तुल्यानि वातात २३९.६५. 
श्रतृत्त॒ १७.२६. -- २६१ .३"५. 
श्रतप्ता वतमे सल्वः° १०.२ 
*म्रत्त २१९ .१८. 

ग्रत्यत्त १९.२१ 

परत्यत्तशुत्यता ३७.९ 
ग्रत्यत्ताभाव २०९.६ 

ब्रत्यपकृष्ट २६३.४.१०. 

ग्रत्यप २६१.६8५. - २८०.५६. 
*म्रत्यर्थत्ये २६९५.२०२. 
ग्रत्यायतवद्‌न १८.२६. 

म्रत्या्तत्न २९३.2५. 

प्रत्युत्कुष्ट २६३.२.;. 

ब्रत्सुहूत २६६ .२७. ~ °तु २६७.६५ ५ 


श्रतिबालका - 


श्रघःकावा- 


ग्र्या २88 .{५ 

ग्रत्र॒ २९५.४. 

श्रवद्‌ २8१ (2 

सध २२१५.२. - च २२१५.६. 
२२१५.४२-६०. 

ग्रथववेद्‌ २२१.४. 

श्रदृएड १८२.५. 

म्रदत्तप्य २८९. 

ग्रदत्तादान २१५७.२. 
म्रृत्तादयनविर्‌ति २६८.२. 
श्रदृत्तागानादिरतिः ९२.३. 
श्रएत्त॒ २७९.११५. 

श्रथ ९३६.२७. 

ग्ररौना २०.8८. 

श्रहनगान्न १८.२. 

ग्रहः ६.8. 

प्रडःवामुल १०२.२.-२8१.११४० - ५७६. 
म्रदृष्ट २8९१ ११8६. 

शररेवमातुका २२९१२ 

म्रदृपाप्य २8१ .२०. 

म्रद्रमणिविष्या २२१.६. 

ब्रद्रूत  २९०.८ -7 °तं २8१.७६. 
घ्द्रुतधम ६९. 

म्रहरा्ोत्‌ २8१ .१. 

ग्रह ६९.१. ~ ७२.११.१२. - ९8.९२. 
ग्रहपवद्विद्धारपरमपाहमिप्राप्त १९.१७. 
प्रदयमतद्देधोकार्ममित्रमच्छत्िम्‌ ९8." 
ग्रहवादिन्‌ १.२६. 

श्ररयतमुदाचार्‌ १९.२ 

म्रदेषः कुणलमूले १०४.१६. | 
श्रदेधोकार्‌ ९९.१२.१८. | ॥ 
त्रघत्‌ ९११ .8. - ६९ .६. - ७२.११.१२. - 
२६.१०. 
श्रधःकापाच्छोतलावारिधा्ः स्यन्दत ९१५.६. 


#ै = , वैक. 


ग्रध{ -- स्रघगत 


श्रध २8.२२. 
प्रधमं २०२.१८. 
श्रधर्मकाम १२७.२२. 
श्रधिकरण २८१. 
श्रधिकरणवस्तु = २८६.५६. 


 श्रधिकार्‌ २8१.१२२५. 


क, > | 


क कि [का 


श्रधिगत १९.५६ 
श्रधिगम २.६. 
धिचत्त ३६.२. 
श्रधिपतिप्रत्यप 
प्राधिपतिफल 
ग्रधिपत्ति 
ग्रधिप्रज्ना 
श्रधिनात्रे 
श्रधिमान १०६.२६. 

ग्रधिमुक्त ९१.२५. - ०.४. 
श्रधिमुक्ति ७.२. -- ३०.५५. 
ग्रधिमुक्तिक १९२६.४. | 
ग्रधिनुक्तिचर्याभूमि ३.1. °नामून ॐ. - 
श्रधिनुक्तिवणिता २७.६. 
श्रधिनो्न १०8. 
ग्रपिवचन 88.८८. 
श्रधिवचनप्रवे्नो नाम समाधिः 
श्रधिवातन २८१.८ 
श्रधिश्ोल ६.५. 


१९१.६. 
११६.२. 
२8१ .११२८. 
३६.२३. 
९२३... 


२१ पटः 


 प्रध्यवतसानमापन्न ११०५. 

म्रघ्यवपित ११०.६. 

चध्यात्म ३७.१.२३. - ७.२. 

 ब्रध्यात्मवाद्हधाशुन्यता ३७.६ 

 श्रध्यात्मम्रपतेत्नो ७०. 

 श्रध्यात्ममद्रपतेन्नो वदिर्धा ब्रपाणि पष्यति 

। श्रवदातानि° १.६ 
श्रध्यात्ममद्रपपे्ता बद्धा ब्रपाणि पष्यति 
नोलानि ७१.६. 

 श्रघ्यात्ममद्रपपेत्ञी बकिरधा ब्रपाणि प्यति 

। पीतानि ७१.९४. 

म्रघ्यात्समन्रपसक्ती बद्धा ब्रपानि पषयति 
लोद्धितानि ८९.\५. 

ग्रध्यात्मच्रपपेज्ञी वद्िधा चरपाणि पषयति 
पहोत्तानि ७१.". 

ग्रध्यात्मद्रपप्ञा बद्धिधा व्रपाणि प्रयति 
मद्धतानि १.२. 

ध्यात्मविग्या ८६.३. 

 ब्रघ्यात्मणुन्यता ३.१. 

श्रध्यापपामात २88 

ग्रध्याय ६६.४६. 

*म्रध्यायन २९२.४. 


घ्रधिष्चान  ८०.५ - 8. - ११७.२०.८५. - | म्रध्यावततति १८२.६.७. 


२२६ $ ~ २8४ .१०५. 
श्राधाचछ्रत २०.६६. 
गा २१५३.०. 
श्रघानुल २8.५२०. 
श्रध्यत्त १८६.;. 
अध्ययन २२२. 
्र्यर्थ २९.१२५. 
श्रल्यवत्तान ११९. 


म्रध्यालम्बते २९१. 46. 
ग्रघ्यालन्बन २६१.५८५. 
ग्रघ्यालम्बनता ५०.३२. 
^्रघ्यावत्यति २९१.५६५. 
ग्रध्याणय २९१.८५५. 
प्रघ्याशयबल २६.२. 


ग्रघ्यातित २६१ ."-2. 
प्रध्याषित २२६३. 


ग्रध्येषणा 39. \६. 
त्रघन्‌ १.१६ - ५८. ~ २३.२५६. 
ग्रघधगत २8.५२५. 


124 


ग्रघोर्णाछि ९६०.५. 
ग्रनत्तक॒ २७१.८५. 
म्रनङ्गनित्‌ ९.४५. 
ग्रनङ्ण १३०.६५. 
घ्रनङ्कुलि २७१.११५५. 
ग्रनएडकं २७१.१०६. 
श्रननुरीघविपतेधविप्रमुक्त 
ग्रननुपूया १२६.७७. 
श्रनत्त॒ ३.५8. - ६८ .५.२. - ७०.४.१. - 
७१.७.९८. 

ग्रनत्तो नागराज्ञा १६७.७. 
प्रनत्तकल्पकोटिनिःसरणकुशल 
ग्रनत्तज्ञान ३०.१५ 
श्रनत्तनेमि १८8.8. 
म्रनत्तपरषट्‌ भिभावन ३०.४७. 
श्रनत्तः प्रतिमानेन १६. 
ग्रनत्तप्रतिभानो नाम समाधिः 
ग्रनततप्रभो नाम समाधिः २९.३६. 
ग्रनत्तव्‌दत्ेत्राक्रमणकृशल ३०.१२ 
प्रनत्तमघ्यबद्भभमि्तमताधिगत १९.५१ 
प्रनत्तमुखदेवापुर्नेत्रामुर्‌ १७५१० 
म्रनत्तहलन्म॒ २६१.११२६. 
श्रनत्तरापरिनिवापिन्‌ 8६.५ 
श्रनत्तएापिक २८.६. 

म्रनत्तीपक १९९. 

श्रनत्तवत्‌ २०६.७.८ 

श्रनत्तवां लोकः २०६.६. 

ग्रनत्तवणा २५.१५. 

ग्रनत्तवर्णर्‌ल २३५.२ 
प्रनत्तशिष्यगणतुविनोत १९.५६ 
म्रनत्तशुभनपनकरतरिन्‌ = १७१..; 
श्रनत्तापयत्त  २8१५.७ 

ग्रनत्तावता २१५.५. 

प्रनन्यतधाता 8.६ 


प ९ „11. 


॥ 
1 
२0.97. 


२१.८०. 


श्रधोर्णाछठि ~ म्ननवमदृनोय 


ग्रनन्यधा् ८.३ 
श्रनन्यनेय १२६.१७. 
ग्रनपकार्‌ ९.०. 
ग्रनपन्नाप्य १०.१५. 
ग्रनमिप्रसत्नानाममिप्रपतादाप 
श्रनमिभूत॒ ३०.२६. 
प्रननिनूतः प्रत्ता १९.२२. 
ग्रनभिए्‌तितेज्ञा २8१ .६०१. 
ग्रनमिलत्तितो नाम समाधिः ९१.१६. 
प्रनभिलाप्य 8६.१२२. - २8७.१२६. -- 
२8९ -६0. 
ग्रनभिलाप्यपरिवित २६६.१५२.-२8७."2०. 
ग्रनमिलाप्यानमिल्लाप्य २8७.१३५. 


२१५१५ .६. 


ग्रनभिलाप्यालभिलाप्यपिवित  २8७.१६२. 


ग्रनमभिलाव्यानभिललाप्यपरिवतनिर्दण 
२९६६ ०१९९. 
ग्रननिपेत्का्‌ १.५. - २९.१६. 
ग्रनभिेष्कारपरिनिवापिन्‌ 8६.१७. 
ग्रनभिपेत्काराः सवधमीः १७.१ 
ग्रनथकाः ९६०.९. 

श्रनपा २२१५ .्६. 

श्रनघ मणितं २३१.५६. 
ग्रनधापपाद्हेत १8६ .१. 
श्रनधापतेद्धितं न पृच्छति २८१.७. 
म्रनल २8. 

श्रनवकाट्‌ २५.१०. (ग].) ८४. अ्रनपकाद्‌ 
श्रनवकारृणुत्यता ३७.५५. 
श्रनवकृष्ट २8.७६५ 
ग्रनवतप्तनागरान्नपरिपृच्छा ६१.६५ 
श्रनवतप्त नागर्‌ाना १६७.१२ 
श्रनवय्य २६१.८२२. 

ग्रनवनत १७.१८. - २88.१३२ 
श्रनवनता २०.४६३. 

श्रनवमर्ृनोव २३.१२६. 


प्रनवमर्ृनोषो बलेः ~ भ्ननृक्िमि 


| बलेः १९.३६. | ग्रनाघ्लवज्ञान २६१... 
घनवनदनाय ९९.२६. (931)  प्रानकत॒ १०.६. - २६१. 
शरनवलपणुन्यता ३७. ग्रानकरेताः सवधमाः १७.६. 
श्रनवत्याप्रसङ्ग २०९... श्रनिकरतचारी नाम ्माधिः ९१.८६. 
श्ननागत १.१७. -- १९.५५. - २६३.३६.५२. | म्रनिकरेतत्थितो नान तमाधिः ५१.३३ 
श्रनागततकाल २३.४६. ग्रानात्तप्तघट्‌ २३ 
श्ननागतिकाः त्वधमीः १०.१७. ग्रानच्या नाम समाघः २१.४४. 
श्रनागति ऽधन्यतङ्गमप्रतिदते ज्ञानदणनं प्रच- | म्रनित्य ६.३ 


तते ९.९७ श्रनित्यता १०8.५६. 
ञ्रनागम्य ६७.६. श्रनिद्ृएन १88... (८. छनः!) 
श्ननागामिन्‌ 8६.६. - २२३.६ ग्रनिन्दिता २०.1६. 
श्रनागानिप्रातिपन्नक २२३.६२. श्रनिमित्त ७३.२. - ८२.६. 
श्रनाच्छ्ष्यप्रतिनान ३०.४४. श्रनिमित्तविन्धाटन्‌ ३०."६. 
श्रनाज्नातमान्ञाघ्यामो्तरिवे १०८ .५. श्रनिनित्ताः पवधमाः १०.२२. 
श्रनात्मन्‌ २९.५५. सरानामघ् २8५.२१र. 
अ्रनात्मक 8.५. ग्रानामपो नान प्रनाधः ५१.६२. 
श्रनाथपिपउट्‌त्याहानः १९३.. श्रनिवतो (दौ) २५९.५. 

श्रनाट्‌ वत्त २६५.२ ग्रनियतगोत्र १.९. 
श्रनाधेयाति्य १९९ श्रनिषत्तशि ९५..३ 
श्रनापत्ति २८९.६. ग्रनिपतवेटनीष १९१.५. 
श्रनाभात २३१ .२५५. श्रनिराकृतो घ्यापिन्‌ १२६..८. 
शनाभोगवुडकावाप्रतिप्रनन्य ९.६. | प्रनिद्ध 89.;. - १८०.५८. 
ग्रनानिका १८९.५५. श्रनि्षाण = 

श्रनाह्त  २8१.. ग्रनिल २8१ .;;८ 

श्रनालय "9.८. | म्रनिलम्भनिकेतनिूता नाम समाधिः 
श्रनालयाः सर्वधमीः १०.७५. २१.११४. ४}. "कदत. 

श्रनावरेण ३०.२८. प्रनिवर्तनीयचित्तमूघण १७२.४. 
श्रनावर्‌णगतिंगतः १९.६. श्रनिवृताव्याकृत २९५ .४५. 
श्रनाविल २8१.. श्रनिवृत्त २९. 


श्रनाविलमेकल्य १९..४. | ग्रनिप्रिति 4 २६.३ 
श्रनाश्रस्तां तचानाश्रातयेम २९५.॥ प्रनष्ट ०६१ ..८ 
२७८१ .६. ग्रनित्ताएण २८.३ 
२६२.८४. प्रनकम्पामपादाप २९३.६. 


१०९.१०६.  ब्रनकरामि २६८. 


126 गरनक्रम ~ भ्रनुप्रस्वान्खपात 


म्रन॒क्रम॒ १०४.८६. 

ग्रनुकूल १३३.१. 
शरनुततेपाप्रतेप २88.;३. 
खरनुगत २९.२५. ~ १०९. 


ग्रनुगत्तव्य  २२३.२६१. - २8१.१०१६. 


ग्रनुगम॒ ३.६. 

श्रनुगुणय १३३.२८ 

प्रनुचितं २8१ .११७६. 

परनुच्छुविक १०१.६२. (८. ब्रानु). 

्रनुत्ात २६१ .१०७९७९०. 

खरनुज्ञात २88. 

प्रनुत्तिप्तचत्तुपः २६३.५॥. 

परनुत्तम॒ १२८.६. 

ग्रनत्त्‌ ५.. - १९८.१. 

प्रनत्तरापां सम्यकपेबोधावभिपेवदनः 
२88 ९१. 

प्रनृत्य ७९.१५ - ६. 

मरनुत्पत्न १०.१२. 


खनत्पन्नानां कुणलानां घमाणामुत्पादाय इन्द्‌ 


नयति ३९. 


खरनुत्पन्वानां पापकानामकुशलानां घनीाणाम- 


न॒त्पादप न्द्‌ ननयति ३९.१ 
घरनुत्पात १८२.५. 
मरनूत्पाद्‌ ३९.१५. - ९२०. 
खरनुत्पादृज्ञान ७.१८. 
खरनुधर्म (षट्‌) २८१.१२ 
खनुधरमप्रतिचारिन्‌ एषः 
खरनुधैप्तन २८१.२०२. 
ग्रनुनय॒ १०९.७. 
ग्रननपाऽपेपुत्तणता १३०.४. 
म्रनुतनरता २७.४६. 

परनु्रतो ऽनवनतः २88.१६६. 
ख्रनप॒ २९१५.१२्््‌ 
प्रनृपदि्टत्तात्तयः २९.६. 


प्रनुपदिषटदानाः २९.१. 
ख्नुपदिष्टध्यानाः २९.५. 
प्रनुपदिष्टप्रज्ञाः २९.६. 
खनुपदिषटवीयाः २९.६. 
प्रनुपटि शीलाः २९.२. 
ग्रनुपम १.६६. 

प्रनृपद्‌त २8१. 
ग्रनुपटिपालयति २९१ .५. 
शरनुपरिवततिन्‌ ९.१३ - १५ 
प्रनुपलव्धिहेतु ९९९.१६. 
परनुपलम्भयोगेन मवति 8.५. 
ग्रनुपलम्भणन्यता ३७.५१. 
प्रनुपलिप्त २३.४६. - ३०.२२. 
परनुपलिप्तो पैः १९.६१. 
शरनृपलिप्तो लोकर्धर्नैः ३०. कषः 
प्रतुपक्षेपत्रतद्स्वप्र २६१५.१८ 
ग्रनुपद्धत „ २8१ ध 
परनुपदतकगिन्डिय १८.७५. 
प्नुपद्त्मात = २३.८६. 


परनुपात्तमकामूतदेतुकः तच्ाष्यो ऽपतचाष्यो 


 मनोज्ञामनोत्ता् १०१.१६. 


घरनुपादाय प्राघवेभयित्तानि विमुक्तानि 


१९९.२ 
परनुपारृषटृक २७३८ 
घनुपाल्लम्भप्रे्तिणः १२६. 
मरनुपू्वगात्र १८.२०. 

८. 
¢^ १.७. 
परनुपूवविद्ार्‌ ६८.७. 
रनुपूङ्गलि  ५८.६ 
परनुप्रज्ञाप्ति २८१.१६. 

घ्रनुपरविष्ट॒ २०. 
घ्नुप्रवेण ३२.४. 
खनुप्रत्वन्ण्य २८९.२६. 
परनप्रस्वान्ख्पात २६५.५ 


१ 


व । 


द व, व कना या 


मरनुप्राप्तस्वकाथ - ब्रत्तमारदृष्ट 12 


` अनुप्राप्तस्वका्थं ८.५. 

` श्ननृबन्ध १०९ .;६. 
घनुमव्रति २8१५ ."-<. 
श्रनुभाव २२३.५. - २६8६ .५५५. 
गनुभूति २8१ .१८८द८. 


। नमान १९९९.५६. - २०२.२६-२. 


` अ्नमेये त्च ५९९. 
` अ्न॒यान्निक २२३.६. 


ब्रनुवुक्त १२६ ध-- २8१ ०१३५७. 


` श्रनुर्‌विता २०. 

` घ्रनुागण ९९७. 

शनुह्गणो १९०... 

अनुराधा ९६१५.५५. 

` अ्नुरोधाप्रतितेयो नाम सनाधिः 

` अ्ननृलोम १३३.६. 

॥ श्नुवतकर २8१." 

` अ्रनुवतन १०९.०. 

` अ्रनुवात १३३. 

` श्रनुवाद्‌ २8५ .. 

 श्रनुवित्कित २8५. 

। श्रनुवधान २8१ .१५२. 
ञ्रनुविधोवमान १९६.८६. 
श्नु विधीये २६८ "8. 

 अ्रन॒व्यज्ञन ९९.२८. 
 श्रनु्ेता १३५.५६. 
श्रनुणव 2.५८. - ९१०९-४. 

` प्रनुणानना ६६.५5. 

` श्रनुणाननो प्रतिधा १६.६. 

| ग्रनुणित्त २६८ -५३. 

` अ्रन॒शेरते २8९५. 


नु 


| खनुपण २३.५८०. 


ग्रननर्धिति १०९... 

| ग्रनुप्मृति ७.7. - ५8.१. - १९. - 
५. 

परनुत्नृत्यनुत्तय (९.६. 

परनुप्यूति २8१५."८. 
म्न॒घ्लोतोगामिन्‌ १३३.\. 

ग्रनूष २ २२०. 

नेक १५.१५. -- २३.१५. 
परनेकविधमृद्धि विषये प्रत्यनुभवति १५.॥. 
*भ्रनेडक २३०.८. 

श्रनेन २९५ .८५. 

प्रनेला २०.१७. 

घरनेकात्तिक्र १९.२८. 

श्रनोष्ठक ७१.२२. 

ब्रत्त ५९.२३. 

प्रतःकुच्त॒ २७९.१९८. 

ब्रत्तःयर्‌ ९८६-१५९. - ९८८२५. 
ग्र्तकर्‌ २8५ .;८३. 

ग्रत्तपाल ५१८६-६. 

*म्रत्तधृति प्रवघ्रुतः २७८." 
बरत्त्‌ १२६.२८ - २88.२५. 
ग्र्तकल्प २५३.६६. 

प्रत्तं - १७.१६. 

ग्रत्तरापण २६.१२२. 

ग्रत्ताभव २8५ .१२८२. 

म्रत्तापिक ८.२. - व्यमा: २८१.१२३. 
ग्र्तरायिकध्मानन्यघाच निश्ितव्याकर्‌ ण- 
वणार ८६ 

 श्रत्तरकि २६३.०. 

 म्र्तपनप्रदेण २88.५४६. 

प्र्तरादान ६६.४६. 

श्रतु २६३.५८. 

ग्रतम्राद्धटृष्टि ०8.२५. 


128 ग्रत्त्नन 
ग्रतर्भन १८८... 

ग्रत्तधान ९३०.२५. 

ग्रतधानं गतम्‌ २२३ 
ग्रत्तमवप्रवत्त २६१.२३२. 
ग्रत्तत्रशिक्र॒॒ १६.२५. 
प्रतर्व्षा चत १.२२३ 
प्र्तवीत २७२ .३. 
प्रतर््विणाल २८१९.१९०. 
प्रतिति ११५.१. 
म्रत्तवांयानत्तवांश्च २०६.७. 
प्र्तवां लोकः २०६.५. 
श्रत्तपो द्ात्यत्रेत्तिणापि नीवितद्ेतोरपि 
२88.६8. 
ग्रत्तत्तमोकर्‌णपम।ष्यान 
भप्रत्तःसोम २८९.८६. 
ग्रत्ताद्वनमति मध्याइन्मति १११.२३. 
श्रत्तिवा 
२७९.९. 
श्रत्तिममातृप्रामभाव २९५.६५ 
परततेवातिन्‌ २8५.०२६. - २०.२६. 
्र् १८९.४६ 

प्रगुण १८१.७. 

श्र्धकार्‌ १6१.४०. 

ग्रन्धल्ल २७१.११८. 


२६ १२०६. 


म्रत्न २३०.५. 

ग्रत्नमत्ना्िभ्यः १६९०.१५. 
ग्रन्थ ८.8. -- २०६.५४. 

ग्रन्यच्च २२१५.२० 


म्रन्यत्नातीपदृ ्टात्तोपमेदारलन्न 

मरन्यतमान्धतम २8१ .५. 

ग्रन्यतप्‌ातिद्ध॒ १५९९. 

मन्यत्र २९५.१५. - ९९१ .६६ 
२६ ०१०६. 


ग्रन्यधाव ९०8.०. - ९३०.२५. 


१९.२०.-९२२.१.-९९९.१०५. - 


१९९ .५०. 


श्रपणतपवलाभपत्कार्‌ चित्त 


ग्रत्यथाभागोव २८१.२००. 

ग्रन्थाकारे १९९.८०. 

ग्रन्धापोद्ध ५९९ .१७१. 

ग्रन्धे च मद्तन्स्क। बोधिताः २३.८६. 
प्रन्यो नोवो ऽन्यच्छीरे २०६.१३. 

ग्रन्योन्य %० 
म्न्योन्यविवाट्‌सगद्धोतो वतापे लोकपानवे- 
णो व्यापाद्‌वलदेषप्रातिपत्न इति सेष- 
यन्‌ १०.२९. 

ग्रन्वय १९९.२०. - २९१.१२८६. 

ग्रनवपन्ञान  १६.९.८.१२.१६. - १७. - 
न्तात्ति १६.२.७.५५.११. 

परन्वर्धं॑ २8६१५ .११३. 

श्रन्वाष्यान २०९.४ 


^), 


८0 * 


ग्रन्वाद्हएय २९३.88. 
ग्रन्वाद्हएडापला २8१ 1६. 


श्रन्वो नित्‌ १२६ .६६. 

म्रन्बेति २९३. 

म्रन्येषणा २8९१.०८१. 

भअ्रन्योटृदन २४१ .१०६७. 

श्रपः ७२.१२ 

श्रपकष १३०.१९८. - २५३.७२. 
म्रपकषण १३०.५६. 

श्रपकाद्‌ १०९.२५ 

श्रपक्र मितव्य २२३. 

ग्रपक्रात्त ९१३०.२७. 

*अ्रपत्ताल २६१ .६६8. 

ग्रपगत॒ २९.९५.६७.८३.१९. 
ग्रपणतफल्गर २8१.१२२ 
प्रपगतधरू कुट्कि १९६.५६. 
ग्रपगतक्लीनाचत्त ३०.91. 
म्रपगतणालापन्चपलाणप्रपाटिक्ावक्फल्य्‌ 
१९.८६. | 
प्रपगतततवलाभपतत्कार्‌ चित्त 8८.१८. 


(४ 


०, 2 क 1 


श्रपचय ~ श्रपूवीचर्म 


श्रपचय २8.१०२. 
श्रपचायना ७.५. 

शरपट्‌प्रचार्‌ २8५. ०. 

श्रपतन २8१५. ५;<. 

अ्पन्राघ्य १०8.१४. 

श्रपत्राच्यधन ८.४. 

श्रपदेश २४५.१९२११.१२१२. 
श्रपण २०९.९४. 

श्रपयान २९७.१५. 

श्रपर्‌व २०३.१६. 

` अ्रपरपयापवेद्‌नीय १९१.३. 
श्रपर्‌ प्रणेय १९६.४. 
श्रपर्‌प्रत्यय १९६.४८. 
्रपएएात्र २५३.४. 

घ्रप्‌यैल २७१ .१५. 
श्रपरानिततेनप्‌ २३.८६ 
श्रपराध २8६१ .६५. 
ग्रपाधीन १९६४८. 

ग्रपरात्त २५३.. 

श्रपरात्तक २८०.२१. 
श्रपरात्तकोटिनिष्ट ९९.२२. 
श्रपर्‌ामृष्ट ८8.१०. - २8१.६२६. 
श्रपर्‌ह्नं २५२.३. 
श्रपरिनिष्त्रलन्नण १९९.१५. 
श्रपरिपूणकारिन्‌ ष्ठ-8, 
श्रपिमाण 
-- २8.५६. 
प्रपरिमाणपरिवत २8६.१०५. - 
२8७.११६. 

श्रपरिमित २8४९-५. 


श्रपरिमितन्ञानेनारपयेषकुशल ३०.२५. 


श्रपरिमितवुदाध्येषणकरणल ३०.1६. 
श्रपरिशुद १२.२.६.६.८ 
श्रपक्षा २9.4६. 


२४६.१०८. - गो २६७.१११. 


श्रपङ्षकेश ९८.८. 

घरपयत्त॒ २४६.९५०. - ७०.१९७. 
श्रपर्यत्तपरिवत्तं २९६.११९. - २७०.११८. 
श्रपललो नागराना ९६७.३६. 
श्रपलाप २8१५.१२७०. 

श्रपव २६७.८२. 

प्रपवर्गं १.६. 

श्रपवाद्‌ २8१.२०.११६०. 
श्रपविद्ध १३०.२८. 

श्रपणशन्द्‌ विगता २०.६५. 
श्रपत्मा्‌ २१२.. - ९२८४.२५. 
श्रपत्वापन २8९१.२३६. 
श्रपक्हारिन्‌ १०.२६; 
श्रपद्हतभार्‌ 8.1०. 

श्रपाद्‌ २७८१.१००. 

प्रपादान ६. 

ग्रपान ३.१. 

श्रपाघष २१९९.२. 

श्रपावस्यान १९७.६३. 

श्रां वा १९१.२६. 

श्रपावृत २8१ .६. 

श्रपाश्रय ३.२. - २४१. ५२५. 


श्रपाग्रयाण १९.-०. 

श्रपि ९५.१०.९२ - १५.१७.१६. - १९९.५. 
-- २२३.११- १५. - २२१५.५२. - २४8. 
८६. - २४.११६ - ११६६. - २८१९.३६. 

श्रपिच २२१. 

ग्रपितु २२१.२\. 


श्रपितृत्त १२७.२०. 

प्रप्॒ोपग २९8.५२६. 

परपुहपया च्या मार्गगमनं २६१.५४. 
प्रपूय २३०.६३. 


 प्रपूर्वमचरम १३8.२ 


प्रपूवाचरम २४५.२५६. 


130 


प्रपोठ १९१.६२. 

श्रपोद्ध ९९१.१००.१०१. 
श्रपीरूषेय ` २०२.१६. 
मरप्कृतप्ायतन ७२.६. 


्रत्त्नोवावनोलपीतलोदिति ७२.१२. 


ग्रप्येकत्य २8१.६६१. 
ग्रप्रकम््य १५९.२५. 
मरप्रकहो नाम समाधिः २१.६६. 
श्रप्राणद्धिति ७३.३. 


मरप्रणिद्धिताः सर्वधर्माः १०.२३. 


प्रतिकूलो दणनेन १९.३०. 
मरप्रतिम्राद्टितमुक्ति ६९.४६. 
गरप्रतिघ १०९.५५. 
रप्रतिनिर्वाति २२३. 
ख्प्रतिपुद्रल ९.९२. 
्रप्रतिप्रनव्धमा्गं ३०.१०. 
म्रप्रतिरोध २९.१०३. 
ग्रप्रतिवाणि २४१ .१२९१. 
मरप्रतिविर्‌त २8१६. 
म्रप्रतिशदण ६३.२२. 
्रप्रतिष्ठाध्यानवतनो १९.८०. 
मरप्रतिष्ठितनिवाण ९५.४. 
म्रप्रतिष्ठितो निवाणे १९.५६ 
भ्रप्रतितद्याय ९.६ 
्रप्रतिपेष्यानिहेध १०६.१०३. 
म्रप्रतितेधि १०९.८. 
ग्रप्रतिम १२८.५ 
्रप्रतितमः कायिन १९.४६. 
मरप्रातद्त २.९६ - ८. 
म्रप्रतिद्धताचत्त ३०.५७. 
म्रप्रत्यवेतापन २६३.३३. 
्रप्रत्युरावर्तनौय २२३.२८ 
्रपरत्युरावत्धम १९.५. 
्रप्रतयुदधापपदिग २६९.७२. 


रपो - श्रभाव 


्रप्रत्युदायस्य भवति प्रानएयै ७८.१८. 
्रप्रत्युपका्‌ १४९.५ | 
मरप्ररेशस्थय २९8१.२६१. 

श्रप्रपञ्च ९१६8.१९. 

ग्रप्रपन्चाः तर्वघमीः १०.२०. 
म्रप्रमाण ६९.१५. - ७२.११.१२. - ` 
२8०.११३. - २8९.५३. - "णा १०२.३. 
्रप्रनाणगतवद्धमाकात्म्य १९.८६. ` 
म्रप्रमाणपरिवित  २६०.११४. | 
खप्रमाणशुमाः १९.२८ ` ं 
म्रप्रमाणपमायिचषािष्ित ३०.६६. ` 
ग्रप्रमाणषमाधिपमापत्तिसमन्वागत ३०६8. 
ग्रप्रमाणाभाः १प८.२. 
मरप्रमाद्‌ ९०४.२०. 

मरप्रमेय २8६.१९. 

मरप्रमेषो ज्ञानेन १९.३८. 
धरप्ररोरणधर्मक २८१.२१०. 
ग्रप्रव्याद्धार्‌ २8१ .१० 
म्रप्राप्ि १०.६१. 
ग्रत्रिपपेप्रयागे इः ११९.६. 
श्रप्तेवर्तनो २३.६६. 
म्रप्सरत्‌ १६३.५५. 

म्रन्धातु १०९१.३. 

म्रत्रनत्‌ २५१. 

मरब्रत्मचयं २५७.१. 
रबरद्मचधविरति २६८.३. 
परबरल्नचापरी ब्रद्यचाष प्रतिज्ञाः २७८... 
मरब्राद्एव ९२७. | 
प्रभ ("पर्याप) ९९. - 
श्रमय॑गिरिवासिन्‌ २७१.२२. 
श्रभपवशवतिता २8१ .३१्‌. - ` 
*भ्रभञ्चो करितिचाप २७८.१२. 
खभाननभूततत्त ९२७.१६- 
ग्रभाव २०९.२- ६.१०. 


शभावशृन्यता ३७.५६. 
खनावत्वभावशन्यता ३७.५- 
घ्रभावाः सवंधमीः ९०.५. 
श्रभावितेकाय १२७.२८. 
श्रभिकोर्ण २३७.६०. 
मित्त २७८.५. 
शभिगोत २88... 
श्रभिन्नात ९८७.५८. 
खमितनित्‌ ९६५... 
श्भिज्ञा १८.५- 8. 
खरभिनज्ञाकर्मन्‌ १९५. - 
श्रभिन्ञाज्ञान २8१५ .५२६५ 
घनिज्नानामन्‌ "8. - 
म्रभिन्नाविक्रोडत ३०.८८. 
श्रभिष्यमान ११.१६. 
श्रभिग्योतयमान २88. 
मिद्रुग्ध २8५.१२६्‌. 
ञ्रमिरधरम ६१.२. 
श्रमिधेय २8१.९२२. 


शमिनमन \९७."८. 
श्रमिनन्द्नोया २०.२६. 
श्रभिनन्द्‌पिष्वाति ५४५.१८. 
श्रमिनन्द्ितिवशत्‌ १३५.५५. 
श्रमिनिकुनित २३.१६३. 
श्रमिनिद्रपणा २8१५.१-५८. 
ञ्रभिनि्ित २९३.५८२. 
श्रमिनिवतक २8१.१००९. 
श्रमिनिर्वृत्त ५१६.२. 


श्रभिनिवेश "49. २ 
श्रमिनीलनेत्रगोपत्मन्‌ ७.1. 
स्रभिन्न ९४ १ 

ग्रभित्नः तत्तपः 2.२. 


श्रभिध्यायाः प्रतिविर्‌तिः २.५. 


श्रमभिनिरार्‌ २९.८. -- २५.५२. 


म्रभावघृन्यता -- स्रभिषक्त 


ख्रभिप्राकरत्ति प्म २३९.६५. 
श्रभिप्रलम्बतिं 
खघमिप्रतत्नानां मूषोभावाव २११५.५. 
घ्रमिप्रताद्‌ २५१५.६. 

घमिप्राष ठठ... - २९३.२०. 
श्रमिप्रे्त २8१.५५५. 

श्रभिभावन ३०.४५. 

प्रमिन्‌ १.६५. 

श्रभिभूत १०.२६. 

ख्रभिभूप निर्षात्यति २8५.६६ 
स्रनिनाषतन ७१.१-८. 
श्रानमान १७8६.२. 

ग्रमिमानिक १९७.५. 


1581 


२३९ ,२०. - २४१५ .५१८. 


ग्रनितरुल २९-५३ (त ३०.२. == २६.५६५ > 


-- प्मुपगत ॒ २8१.२६. 
श्रमिमुलो ३५.६. 
श्रभिनुखोप्रूत ३०.११. 
प्रमियुक्त २०.६५. 
ञ्रभिोग ९८ .^9. 
श्रमिएत ९०.२५. | 
श्रमिहतिः णुद्धाधिमुक्तानां ५९.६५. 
ग्रमिराधन १8१ .१६. 
श्रमिहेचित २९.५६. 
श्रमिच्र्ठ २8.18६. 
ग्रमित्रप २२३.५४३. 
श्रमिलतित = १४२.;. 
श्रमिललषपनता १३८ .2६ 
श्रमिलापिन ३०.४२. -- १७.३३. 
प्रमिलाप्यतामान्य १९१.६. 
श्रभिलाष १०९१.५५. 
 श्रभिवदृमाना श्रमिवद्‌ति ६३.१५. 
 श्रमिवादन ७.२ 
 श्रभिर्व्याक्त २०१.१८. 
ग्रमिषक्त १९६.. 


182 ख्रभिषिक्त ~ श्रमोकः कशलमूलं 


श्रमिषिक्त ९१७.२६. म्रधक २३६.६. 

श्रमिषेक ९९.९८ - ९९७.२२. श्रथात्तलत्तण १९९.६३. 
श्रभिषेचनी २५.१. श्रमनसिकार्‌ ६८.१. - ०.8. - ७१.५. 
श्रमिष्यन्दयति ८१.६. म्रमनोज्ञ॒ १०९.१६.५५. | 
ग्रभिष्यन्द्ति २६१५.१५. ग्रनन्द्र २8७.५६. 

म्रभिपप्वा्‌ 8६.६.९०. ग्रमम॒ २8६ .;. - २8७.१०३. 
श्रमितेधि ८९.१- श्रममाः सर्वधमीः ९०.८ 
श्रमितमय ६९.९५ - २. - ११५. प्रमलगम २३.६६. 
श्रमित्तमयात्तिकं २६१५ .४६. ग्रमातृक्त॒ ९२७.२५. 
स्रमिप्तमयात्तिकं कुशलम ५8.२०. प्रमाप्य २९७.१२०. - २४९. 
श्रमि्मिताविन्‌ ९४२ .६. प्रमाच्यपरिवतं २९७.१२८ 
श्रमिेप्रत्यय १०६.५५. श्रमापाविन्‌ ९९६.५८. 

प्रभितेवृद्ध २88 .;". - २९५.५८५. प्रमिताभ २.३. 

प्रभितेबुध्यते २8१५.८०.-- °ति २९५.५०२. | घमिन्न १३६.१. ¬ “कमन्‌ १३६. - 
ग्रमि्तबोधि ८.९ *्रमिलल २८०.१९ 
श्रमितेमोत्स्यते २६.००. श्रमो २२५.२६. 

ब्रभीहण २8१.२२४. श्रमुक २६१५.६. 

शरभी्‌ ९.५ म्रमुक्त॒ १९३२.२२. 

मरभुप्रकुलि ९८.३५. खमुत्र ९५.५.- श्नः ^४८.६. 
ग्रभूत्‌ २५३.२. चरमूषटविनप २६8.२. 

शरमूवामाव १०१. मरमूलक २५८.२ 

श्रभेष्यपरिवार्‌ २४8.६८. घरमूलकाभ्याष्यान २६९.८ 
ग्रभेध्यप्रताद्‌ २8१.४५. ग्रमृत॒ ९६८.९०. - २३१.२. 
मरमेण लचूड॒ १७२.६. प्मूतकुएडलिन्‌ १९०.;६ 
परभ्यनन्ञा॒ २८९.५६. परमृतोद्‌न ८०.५५. 
खरभयत्तापटटिका १९७.५२८ घरमेय २९६.१९० 

मरभ्य्ित २३९.२६. भ्रमेपपरिवत २४६.५२१. 
श्रभ्यवद्धार्‌ २8१.६२८. श्रमो ष्१.५७. 

खरभ्याष्यान २२३.१५६ म्रमोघकरायवाग्मनत्कामीत्ताभियुक्त ३०.६५. 
खरभयुत्साक्‌ १८.२५. श्रमोघटू्न १६८२६. 

भरभ्युद्य २२8. श्रमोधट्‌ रिन्‌ २३.५६. 

खभ्युद्रत २88४.५२५. श्रमोघं ाष्टपिण्डं परिमुक्ति ९९६.०. 
खरभ्युष्त ३०.५६. श्रमोघसिद्धि २.५. 


श्रम १6७१.२३. श्रमोद्हः कणलमूल्न १०४७.९७. 


चम्बा - घ्रधचोलं 


म्बा ८.8. 

्रम्ब॒द्‌ २०२.२६. 

म्ल २३०.२. 

चयम्‌ ९०.२४ - २६ ~ ९५.१६.५७. - 
७०.९ - ८ - १३८ -३७.३५. - २९१५.५८८ 
- २88.१०. - २४१५.८्६. - २७८ .९०. 
श्ये निोधः ६8.५. 

श्रये समुद्य ६8.8. 

श्रयव २8६.७८. 

शयशत्‌ १२५.६. 

श्रपःशतत्मलीवन २११५.५६. 

श्रयत्कात्त २३९.५२. 

श्स्तुएडनामानो वायताः ९१.२५. 
श्रपात्यएड २७३. 

घयस्प्रपाटोका २8५.६० 

म्रयुत २8६.9. - २8७.६. - २8४८.९.२.- 
२8९.५०. - २५०.५. 

श्रयोग ९१३७.२५. 

श्रयोगुड २१५.१५. 

श्रयोद्रोणिक २७३.५६. 

घर्‌ ९९७.६. 

श्राक्तवघ्नोपमोग २६९.६२. 

श्रए्वध २३९.५६. 
चरह्नोविूलोनययुक्को नाम समाधिः २५५५. 
श्ण २8४.१०२. 

श्ररणतमवतरणो नाम समाधिः २१.१५२. 
श्रत णसवतमवसर्‌णो नाम समाधिः 
२९.९५३. 

श्णाप्माधि 8.५. 

णि २६१.५६३. 

श्रएय ५४६९-४. 

श्रहतिनिःसरणं मुता २.६. 

श्रनिति ९५८६.२५. 

श्र्वाडो नागर्‌ात्ना = १६५.५६. 


घ्रराव २8७.८ 
प्राणोभाव ९३०.४२. 
प्ररिष्ट १९८.१२. 
प्रण २८९.१६. 
श्रहणोद्रत २५३.२९. 


घत्रपतैक्तिन्‌ ०.२. - ७९.३ - ६. 


घरत्रप्यधात॒ १५१५.३. 
ग्रे २६५.२७०. 
र्कयुष्य २8०.७६; 
मर्गड २२६.८य 
श्रच १९७.११८. 
प्रचना ७.४. 
श्रित २३७.५७. 
श्रयिनेत्नाधिपति 
श्रचचिष्मती ३९.४. 
मरन्नन २8१ .प्. 
रुन ९८५.६. 


१६९.५. 


पध १०.३२. - १९१-८५. - २८.९.१४. - 
३२.8. - 8 -५२. - १९९.९०६. - २००.५. 


- २०२३.३२. - २88 .५५. 
परथव्‌ - प्र ९९.३२. 
 भर्धचर्या ३५३ 
श्र्धप्रतिपेवित्‌ १३.२. 


एणेन ०8.९. 
 प्र्वश २8१.. 
 ्र्धविनिश्चय ६५.८५. 
 ब्र्धतामान्य १९१.६०. 
 म्रथात्ताभिप्राप च. 
 ्रवापत्ति २०२.. 
 घ्र्यालोचनन्ञान २०९.२. 


्र्योपमेकितं पृच्छति २८१.६. 


ब्ध २५०.५२०. 
 श्रधचोल २३२.८. 


 ब्रघप्रतितरणेन भवितव्ये न व्यज्ञनप्रतिस- 


134 स्रधतृतोय -- ्रवदीणं 


शरधतृतीय २५०.५२२. | २8४.१०७. 
म्रधत्रयोदशशतानि २88२ मरत्पकृत्य १२६.२८. 
ग्रधनाराच २३८.२७. श्रत्पतम १३8.१५. 
प्रधपल २8.३२०. प्रत्पतर्‌ ९३8.१४. 
ञ्रधपोननपरितामत्तक २२६.५५०. म्रह्पशब्द्‌ २६३. 
मर्ध ३०.१६. मरल्यप्रूत १२७.५८. 
रुष्ट २५०.१२३. (8. = म्रध्युषट; श्रत्पातङ्कता २88.२३. 
ग्रपणा २8१.१०२१५. म्रत्पाबाघधता 88.२२ 
र्बु १९०.२.--२५०.९.-९द्‌ः २१५. | ्ल्येच्छ्‌ १९६.२५. 

प्रप १९८६-८. ग्रल्पेशाष्य २8१.६. 
प्रवक्‌ २९५.०८४. -- २८९.१०२. ग्रवकत्पना २8१८२. 
नरपौ २८्४.२५ श्रवकार्‌ २९.६६. 

र्त्‌ ९.४. -- ६३.२२. ~ ती १,२३.५. | श्रवकाण _ २88.४ ~ २५.२७ 
- २९३.६६. प्रवक्रगामिन्‌ ९८.९७. 
मर्कत्प्रतिपत्रक २३.६५. ग्रवक्रमति २8.५७. 
*म्रहदटोचक्र ९३१.२२. श्रवत्तिपण २०३.२१५. 
श्रङद्ातक २७९.५ ग्रवग॒ २8६.५६. 

ख्रददध ९२२.२. श्रवगाद्य २8१ .९७०. 
श्रलं २8१.११६. म्रवचक ^८६-५२७. 
श्रलल्नणधमपदरापण ९९.६. ग्रवतेषक २३.४८. 
श्रतंकार्‌ २३७.५-६०. ग्रवतार्‌ ३०-२०.५५.१२. - ९१९३.९. - ` 
ग्रलंकार्‌वत्‌ २०८.२. २88६ .३. 

ग्रलेकृतः तात्या १९.२५. श्रवताएप्रे्तिन्‌ २३.२८५. 
स्रलमनेन विवादेन १३८. . ग्रवतारेणामि्धि ८९.९५. 
ग्रलातचक्र १३९.२१. प्रवद्‌ 8०.९०४. 

ग्रलाभ १९५.२. ग्रवदात  ७९.६. ~ ०२.१२. ~ ९०९.३६. 
श्रलिको नागाना ९१६७.४८ ग्रवद्यतकृत््ायतन ७२.४. 
श्रलिप्तः कतिः ९९.४४. श्रवदातकेश २७९.३७. 
ग्रलोना २०.8७. ग्रवदातच्छविवणं २७९.६२. 
ग्रलोक २8.४. ग्रवदातनिदृशन ७९.६. 
प्रलोभः कुशलमूले १०४.५५. ग्रवद्‌ातनिर्मा्त = ८९.६. 
ग्रलोद्धिनी २७.१७. श्रवदातवणा ७९.६. 
म्रलौकिकाघोत्पत्ति १९१.५०६. श्रवदान ६२.७. 


म्रत्पकरर्‌णीय ९९६.१ म्रवदौण २९8१.५२. 


*"खवटोर्यत्त॒ २७५.२५२. 

वद्ध १९३३.२९. 

श्रवधादण १०९.५. - २8१ .६:. 
श्रवधि २8१५. 

अवध्यान २६९.९६. - २६३.५८५. 


अवन २8७.३३. 
श्रवनत १०१.४६. - २३७.६०. 
१७.२७. 
२६९ .&. 
१९३.२२. 
> ® 
२88४.६२ 
१६२ .१५. - ९88.३. 


श्रवभा्तनशिखिन्‌ १६८. 
अ्रवभातित २88 .२. 
अवमंस्यति ९३२.१०. 
श्रवमानन २8६१.५५२. 
श्रवमूर्ध १५8.२३. 
ख्वमूर्धक २९५. ६६ 
श्रवयव २००.८ - २०९.२५. 


श्रवयविन्‌ २०१.३० 

हरः २९६.१. -- श २8७.३. 
श्रवरगोदानीय १५8.;. 
श्रवह्चानर्‌ ११५8. 
म्र्रभागीय १०९.८६. 
अरवरमात्नरकप्रताद्‌ २९१.६५८ 
श्रवहापितकशलम्‌ल २8१.१०५८ 


 श्रवलपश्च न प्रज्ञायत २२३.२य 


श्रवध्यायति २८९.१५६.- गतत ९३२ .१२. 


९8४8.९. - २8४8.३५.३२.४३. 


श्रब्धवावयविलतणपेवन्ध २०१.३८ 


^ श्रवद्त्त -- घविचा्‌ 


श्रवलम्बन ९8.६० 
ग्रवलाम्बत ९९७.१०. 
ग्रवलेकक २६३.६७.६१. 
प्रवलावितेश्र्‌ २३.१. 
ग्रववर्‌क १३8.२१. 
अरववाद्‌ ६६.११. - २8१.५६२.११६२. 
२६१.२ - २६. 

प्रवष्यम्‌ २२१.७. 
ग्रतर्यावपदु २३.६० 
श्रवश्यायविन्ड १३९.१६. 
*श्रवषङ्‌ २९६.७७. 
श्रवष्टन्ध १९२ .;. 
श्रवष्टम्भनता १९९.१. 
श्रवसक्त १९२.८. 
श्रवपक्तपट्दामकरललाप २३७.५. 
ग्व २8१ .ॐ. 

श्रवताद्‌ १३९. 
श्रवत्ताद्मापयग्यतं २8१.६॥ 
ग्रवतापिव २०१.१८. 
श्रवपारणा २८१.१०६. 
प्रवस्तुकाः स्वधीः १०.१८. 
श्रव्या २8१.११०. 
ग्रवस्थिति 8८.२५. 
श्रवत्फोटन २8१५.११५२. 
ग्रवद्धितश्रात्र १९६.५. 
श्रवात्त २8६ .१८८ 
ग्रवात्त्‌ सामान्य २०.२८ 
ग्रवार्थिक ८१.२२ 


ग्रविक्रलः २8१.३२२. - वला २0.8६. 


ग्रविकल्प २६.१०५. 
श्रविकल्त्पितणदरार्‌ १९.१५. 
श्रविका्नी नाम समाधिः २१.८०. 
ग्रविगोपित २८१.५२५. 
श्रविचाह्‌ ६.२. 


136 


ग्रविज्नप्ति १०५.८६. 
म्रवितथाता २8.५. 

श्रवितक ६७२. 

ग्रवि्या १०४.२२. - ९१३.१. 
श्रविग्याएडकोपपदल २8६१५.५५८. 
*भ्रविध्यनवा २९२६.२९५. ष्ण). 
श्रविनानाव २8१.२६६. 
ग्रविनाभावेवन्ध १९९.८६. 
ग्रविनिभीगवर्तिं २8१.१६६. 
ञ्रविनिवतनीप २8.. 
श्रविपरिणामधमा २४.८८. 
प्रविपीतमार्गदेशिक १३८.२. 
प्रविपाततघाता ९8.१५. 
श्रविप्रणाशः कुशलमूलानां १९.२४. 
ग्रविप्रपच्च ९88.१६. 
प्रविरृनत्‌ २५१.६. 
श्रविरेत॒  २8१.८२. 
श्रविरृलदत्त॒ १७.८ 
*म्रविवर्ता नाम समाधिः 
*म्रविवाय २९३.१३२. 
भ्रविणुदधागमोपदेशलत्तण १९९.५२. 
श्रविषमपाद्‌ १८.१८. 

विषाद्‌ ९९.\. 

ग्रविप्मरण २८.२. 

ग्रवोचि २९8.८ 

ब्रवृ्धाः १६१.१. 

प्रवेनवान्‌ २8१.२७४. 

प्रवेणिक १९. - २९. - 
*भ्रवेत्यप्रसाद्‌ २8५ 2". 

प्रवे ६९.१५. 

म्रत्रैवतचक्र ६१.8६. 
प्रञ्यकृतमूल २०६. - 
ग्रव्यतिक्रमणा 88.७६. 
म्रव्यत्तौकृत २९५.६३७. 


२९.४८. 


श्रविज्तत्ि - 


ग्रश्रघोष 


प्रव्यपदेष्य २००.२०. 
ग्रव्यभिचारि २००.२१. 
श्रव्यपोभाव  २०९.२५. 
म्रव्यवकीणा २8१.८२०. 
ग्रव्यापद्‌ ८२.१५. 
व्याबाध ६९.\. 
श्रशबल ८8.१६. 
श्रणल्ल॒  १८२.५. 
श्रशाक्यप॒त्रीय २७८.६. 
ग्रणाश्रत २०६.२- 
श्रशाश्रतो लोकः २०६.२. 


प्रणितपीतवादितास्वादितानि सम्यकमुलेन 


परिपाकं गच्छत्ति २8९१.६३४. 
श्रतीर्षक २७१.६८. 

्रप्रुभभावनाः १२. - 
प्रणुप्रघमाणेषु समचित्तता ९९.२. 
म्रलेत ६९१. 

म्ररो्तमाम ६8. 

ग्रलोकाः १८९.११. - ¶्कौ २8० .२५. 
श्रषमकरात्ना = १८०.३ 
ग्रष्नगभ २३५.१५. 
चरष्मगमके्र्‌ २४२.४. 
ग्रप्रद्य १०8६.५२. 
ग्रप्रमणा २७८.२. 
ग्रप्रमणः प्रमणप्रतिज्ञाः 
ग्रप्रामएध ९२७.९६. 
श्रघ्रु १८९.१२०. 
प्रश्योल १३८.२ 
श्र्येषा १६१५.७. 
ग्र २९३.२७ 
परश्रका २८२.५. 8. = श्रश्रतनित्‌) 
मरश्यकणा ९९8.२. - २७९.८०. 
ग्रश्यकाय १८३.२. 

ग्रश्रघोष १७७.७. 


२७८ .श्८. 


म्र्यननत्‌ ~ ्रतप्रमपित 137 


श्र्यतनित्‌ 8  श्रसक्त॒ ३०.६१ 
श्र्रतनोड २७१.६५. प्रतेक्तिष्टाः पवधमाः "५0.18, 
श्रश्यतद्‌ ९६७.६६. प्रतल्य २8९.५२. 
श्रश्यतरो २१३.७. प्रतेल्येप २8६ .१०६. - ९७.१११. 
ग्रश्रट्त २७१.१०५.  म्रपेष्येषपरिवतं २४६.१८०. - २९७.११६. 
शरश्यनात २७९१.-६. प्रनेव्येषकतल्पप्रणिधानमतमारव्य ३.४ 
शरश्पति १८६.२-. ग्रमेल्यपलाकधानबद्रानप्मतितमाधिततत 
श्र्यपषछठ २१७.३१. । मानतघ्राभपताभतः ३०.५५ 
` अ्रघनेधयत्त २२१९.९१. | तद्ग १.९६ - १ - १०.३९. - २१.५८ 
श्र १८९.९२.  घरसद्गघार्णोसमाधिप्रतिलव्ध ३०.६ 
श्रश्रताला २२६.१५८. श्रसङ्मुखप्रवणा २१५. 
श्रश्रालानेप २१३.५. ग्रसमान ११.१८. 
श्रश्ब्रढठ २६३.६२. ग्रसेज्ञातमापत्ति ६८.१८. 
श्रथिनो ९६१.२. - "निः २५३.५१. | भ्रसेज्ञोपमापत्ति १०६.६६. 
` श्रध्िनो कुमारी १५६३६. प्रतत्काथ ०३.२५. 
। श्रम ७.८. - ७१.८६ - २१५० .१३७. श्र्त्ताल्य १6१.१६.1८. 
` ग्र्टनकमूमि ०.३. ग्रतन॒ २8० २. 
श्रमिक २३०.८६. ग्रननिृष्न १०१.५३. 
। श्र्टनार्छिक्रा प्रज्ञापारमिता ६५. | ्रनपते चापत्वं १९१.४६. 
श्रष्टाटूशण २१०.ॐ७ ण छ लव०रलपराप्र ९० | प्रतन्य २६१ जट. 
(+ 21111118, श्रम १२८द.१७. 
| *श्रष्टापट्‌निबडा २३०.६२. ग्रनमज्ञन १९९.१५५. 
*ग्रषचक्रं २७३.४६. ग्रतमत्त २९६.१५. - २8७.१.५. 
शर्ट २५०.२७. प्रतमत्तपरिवर्तं २४६.११३. - २९७.१२०. 


श्रत्‌ १.९ - १२-- १२.२.४.६.८- १५.५६. | ग्रसमप्रत्त 8८ .ॐ६ 
- ६८ 3. - 00.६- - ८१.. - २88.  ्रनमधविमक्त 8६.१८ 


- २8१.२५. „ „ | श्रतमतम १. - ९८.१८. - २88.१ 
शरनेलुलितकेश १८.८० ग्रतमसमो नाम समाधिः २१.८६. 
श्रतेवातिक २७१. ग्रतमाद्िनि १.४. 

` श्रनेनृष्ट घर्तैः १९.४६. गरनैपत्र ६९.५ 

। श्रनत्कृत्र॒ १०९.१०५. ग्रनप्रढ्यान १९७.२८. - १३३.२६ 
ब्रनत्कतगुन्यता ३७. ग्रनेप्रत्रन्य १०६४.५५. 
ग्रतद्धाव २२३.१२ ` | ग्र्ैघ्रन्नान २९१... 


शरतेरा्यगोचर्‌ १९. परतेप्रमुपित २९.५८. 7 


138 


श्रसेप्रमोष २८.8. - ३९.8. -- १०१.१२९- 
1. 

श्रपतेप्रमोषा नाम समाघः २१.२५. 
म्रत्तमव २8१ .१०५. 

ग्रतेमित्र २8.३६. 
ग्रसमित्रतथागतविमोत्तज्ञाननिषटागत 
१९.१८. 

परतेभेद्‌ २९.१५ 

ब्र्तमताववाद्‌ २६९.२४. 

श्रतेमृष्ठ २६१ २१८. 

ग्रतार्‌ १०.२७. - २६१ .६१२. 
श्रपित १८.६३. 

श्रसिद्ध॒ १९९१.२२.८्८ - ४ 
ग्रपिधाई्‌ २९१५.९२. 
ग्रपिधारोपम २२8.५. 
ग्रसिपन्नवन २९११.१६. 


श्रतु ६.8. 

ग्रसु १६६.१. - "हा पधा १७१. - 
ग्रमुरपभा २२६.६. 

ग्रतेचनक्रो ब्रपण १९.६२. 

ग्रस्ते गच्छत १३०.३६. 

ग्रघ्तणम ६७ 8.- ६८ .५.- ७0.8.- ७.७. 
श्रप्तमिताववाद्‌ २६१.५. 

ग्रघ्रात्नरत १८१8. 

ग्रप््ान ७.१. 


म्रस्थानमेतत्‌ २४५ .२ 
ग्रस्ि १८९.१४. 

ग्रस्यिभेर्‌ २८९.४२. 
ग्रप्थिपेज्ञा २.६. 
श्रत्याकृत्य ९८.२५. (ए. म्रार) 
ग्रस्मिमान ८२.१५. - १०४.२८. 
ग्रस्मिन्‌ २९२१५.५. 
म्रस्मित्रिदाने २८९.१०. 
श्रत्मिं प्रकरणे २८१.११. 


` श्रतप्रमोष ~ श्राकाभं 


श्रस्मिं वस्तुनि २८९.१६. 

ग्रस्मि सतोदं भवति २8१ -१८१८' ` 
ब्रत्य २२५. 

ग्रप्यां २६१ .ष्छट. 

परस्यामुत्पनो २८१. 
परप्योत्पादादिद्मुत्पग्यते २९१.१४. 
म्रघेतन २88.१०२. - २8१.१२४६. 
ग्रस्वामिकाः सवधमाः १७.४. 
ग्रम्‌ १५.५६. - २88.९. - २8१ .२२६. 
- २११.१०. - २६८.१२ 
ग्ररेकार्‌ १०९.८५. - २०९.७. 
ग्रहप्त॒ २७१.१६६. 

ग्रदिसा १७४.२२. 

रदो २२५.९८. 

श्रोत्र २३.२५. 
ग्रङोरात्रकत्य २७७.४. 

ग्रग्हात २८९.२१६. 


ग्रा 
ग्राक्रम्प्य २8.३. 
खार्‌ १९.६६.६५. - २8६१ .२७. 
प्राक्षण ९९७.२५. -- २८९.१४. 
प्राकर्षणी १९७.८१. 
घ्राक्रषयति २8१.२ॐ४. 
ग्र कल्पित ३०.ॐ. 
ञ्राकरत्मिक २8१.११९. 
ग्राकराङ्माण २8१.८२३. 
ग्राकार्‌ २6.६० - २९.६०.१०. - ६8.१. 
-- १२८ .२२.- - २8५.७५. 
श्रकाऱनपकारो नाम समाधिः २९.० 
ख्राकराहाभिनिकाह नाम तमाधिः २९. 
ग्राकालिक ६३.१५. 
ग्राकाण 
७१.७. - २8१.६२. 


९५.१९. ~ ६८. ~ ७०: नै 


३ नि 


प्राकाशकृतघ्रायतन -- ब्राज्ञापयेत्‌ 189 


्ाकाशकतप्नायतन ५२.;.  श्रागमः पुणयानिधानानां १९.२६ 
आ्राक्राशगम २३.२. - ६१. प्रागमक २८९.६७. 
श्राकाशतल २8१५.०८८. म्रागमयमानाप्तष्ठति २8.२१८. 


खाकाशधातुपर्यवसान ११.२९. - २६५ ७. ब्रागमयस्व॒ २४५. 
श्राकाशापङ्विनुक्तिनिहपलेपो नाम समा- | प्रागनिक २७०.३५. 

धिः २९. प्रगा्टोकरिष्यति २8१.५१. 
श्राकाणतमचित्त ३ॐ०.५.  म्रागानिन्‌ २५३.१०८. 
म्राकाशस्फदणो नाम समाधिः २९.२८ प्रागा २२६.२. ~ दः  २६०.१७. 
म्राकाशानत््यापतन ६८ .१.२. -- ७०.३.५. | ब्राप्रेयो २५8.१६. 

- ७९.७.-८ - ९९१.१५. - ९६२.९. ग्रामह्‌ १७९.२. 
शनाका विक्रमते तथ्चथा पत्तो शकुनिः १५.१५. ब्राचात १०९.२६. 
। श्राकिच्चन्यायतन ६८ .२.8. - ७०.६.५८ -- | म्राचमन १९७.१२२. 


११९.५. - ९६२.२. ्राचय २६१.१-२. 
श्ाकोपावट्नमन्‌ष्य २९५ .१६. प्राच्‌ २8१५.६७ 
च्राकुञ्चन २०३२२. शराचष्टे १३८ .२ 
श्राकृति २२२.१२. श्राचाम २8१ .११०५. 
श्ाकष्टित्त्‌ १६३.१५. प्राचा विपन्न २७८.२२. 
च्राकोदन २८९.१८. श्राचारणील १९६.५. 
घराकोय्येत्‌ २८९.६०. प्राचार्‌स्य १२६.६. 
श्राक्रमण ३.१२. - २६१. श्राचा्य २६८ .;. - २००.११५. 
श्राक्रमयति २8१. प्राचारयनुष्ट २8५.५२३; 
घराक्रष्टेन न प्रत्याक्रोष्टव्ये २६९.५. प्राचिन २९५.१०३. 
श्राक्किष्ट ९०.२८. श्रात्रानिय 8८ .६. - २९३.१.३.५. 
म्रातपटलिक ९८६-२५. म्रानावे नवत्तमापन्नरः २२४.२६. 
श्रात्तप्त ९8१ २८.४२. ग्रा्नोव ९०.२८. 
ग्रत्तिप २९५ ३५५. म्रात्रोवविपत्र २७८.२६. 
श्राल्यान २8१.४२३. ग्राज्ञा 8्.१३.४२. 
म्राल्यायिन्‌ १९.६६. ग्राज्नाक्‌ १५९६-६. 
घागच्छ्‌ २९१.२४५. खरः त्ताचित्तन २४५.०५६. 
श्र गच्छति २२३ २६. श्रा्ताताती एन्य 8.५. 
श्रागतफल २88.८८ श्राज्नातावान्दरिप १०८.२५. 
श्रागन्नुक्र २९१.५२५. - २७०.६. | प्रा्नापक्र २८१.६८. 
श्रगन £ ~. - १९९-५.१२.५८  श्रन्नापनाप्रा २9.2४. 


श्रागमनि्गनी २२३.२४. ` | श्राप्तापयत्‌ २8५.८५८. 


140 प्राज्नामारागपति 


ग्राज्ञामार्‌णपति २६१.१९४. 
ग्रात्ताविक्ढन २६१ ९५. 
यात्ताव्याकरदषण 8१ ९६. 
ख्रजञोन्द्रप १७८.२०. 
ग्राज्ेया २०.२२. 
ग्रारकयतत १६९.९१. 
ग्रदविक ८६.२० 
ग्राटानव २६०. 

श्राघ्य ९६१ .९६४. 
स्रााप्रत्याणो निार्पेगेन 
म्रातप १०९.३८ 

श्रा प्तपार्न्‌ १८.९८ 
ग्रातान २६१.११११. 
ग्राताप्रनतल ९.८1) 
ग्रातापिन्‌ ९८.१७. (४. तापिन्‌! 

मातुर्‌ ९९२.१७. 

ग्ात्तमनत्‌ १8१.६. 

ग्रात्मन्‌ ९.२६. - ९९.८२ - २०५.९. -- 


९8१.४६०. 


२९७८ .९.२.४ ~ ६.८. “~ १०.९२ ~ - १; 


१६ -- १८.२०. 
ग्रात्मक्र॒ ३० ७२.७३. -- २००.२२. 
ग्रात्मक्राम २8१.१२०९. 
ग्रामा २०५.९. 
ग्रात्मज्ञ॒ ९९६ 8०. 
ग्रत्मदृष्ट १०९.२. 
ग्रात्मनः पम्कप्राणधाने ८३.३. 
ग्रात्मममन १०९.४०. 
ग्रात्ममोदध ९०१.२८. 
ग्रात्मघ्रेद १०.४९ 
ग्रात्माङ्त १8१.२. 
ग्रात्मोप ९०८.३.७.११.९१.५६. 
ग्रात्मीय ब्र मृत्यत्रत्‌ २०८.६ 
ग्रात्मोपे विज्ञाने ०८.९५. 
ग्रात्मोपा वेदना २०८. 


-- श्राधेयातिश्य 


श्रात्मोपा सज्ञा ०८.९९. 
ग्रात्मीयाः तत्का: २०८६ ९५. 
गरात्मेन्दिपा्या्च इत्यत्र ज्ञाने प्रत्यत 
२०३ ३२. 

ग्रात्मात्कष ९२७.३. 
ग्रात्मोपक्रम २६१५ ७६१. 

या त्रपान्‌ २८९.१४ 

प्रात्य १७६.९७४. 

ग्राद्द्‌ १७ ९९. 

ग्राटृ २३३.२२. 

ग्ादणत्नान १.१. 

पराटणनो नागरात्रा  ९६७.७०. 
ग्रादानावचत्तान १०१२. 
ग्रादिकमिकर १९.२७. - २८९ ४२ 
ग्रादित्य १६8.१. 

ग्रादित्यगर्म २३ ६8. 

ग्राटोनवर २8९१५ १०३. 

ग्रादोत्त १५.१६. - २२३.९७४. 
राद प्रणदृश्चलोपम ९८.९४. 
ग्रादाप्ताः कामाः २९8४.९१. 
ग्रादेपत्राक्व॒ १३८.१७. 
ग्रदिपनाप्रातिकाय १६.२. 
गरदो बल्या ६३.२. 
ग्रा्यात्तक २६५.९१८८. (्रात्य?) 
ग्राद्भिपते २६१ १०९. 

ग्राधाद्‌ २६१ ६8६. 
पराधारणमुदरो नाम समाधिः २९.२०. 
प्राधा १९७.५४. 
ग्राधापराघपलत्णपेत्रन्ध  २०९.३५. 
ग्राधिवतेय २8.७८६. 
ग्राधिपत्य २९६ 

प्राधुनाति ९६.५३. 

ग्राधप २०९.२५. 

ग्राधेयातिशय १९९.४८. 


म्राघ्मान -प्र पत्नत्त्‌ 


श्वाध्मान २८.१६. 
श्रानत्तयमाग 8.९. 
श्रानत्तपतमाधि ३२ \. 
धानन्ट्‌ 8७.९१. - ९८०.१८. 
धचानन्दपटुक २८० ३. 
श्रानर्बात २8९१.९२६४. 
धानापानप्मृत ३.९. 
 ानिच्य २88 ९२४. 


ग्रानोपतां २९.२७६. 
चघानुच्छ्विक १०९५२. °. -- 
२8१५ .६१६. 


शरानूलोमिक २8१५ ६१२. 
शराननोमिको १३३.२. 
शराननोमिक्री सान्तः २९५.१६ 
श्ानुपङ्किक २8१५.१००२. 
घ्रात्त टितवातिन्‌ ९५६.२. 


चाप्‌ - चव १०९. - २8१५.१५०३. 


श्रापत्ति २०९.5. - २८९.२२. 
शरापात्तव्युत्यान २६१ ९५. 
श्रापत्पाडक्र २७८९ .१८. 
श्रापत्पोपध २६६.२०. 
ग्रापन्र १९१९-५. - २२३.६०. 
` जग्रापोडक्रनात २३७.६१. 
ग्राप्त १३१५.६. 

ग्राघ्यायन ११७.१२. 

ग्रातह २९.५८ 

श्राद्धः पाकः २६१.२\५. 
ग्रावरंपा २६१.१८. 
भ्राव्रोष्टणन्यै २९१.८. 
गराभवा परिष्पयेश्रूत्‌ २९.४६ 
प्राम २३७ २. 

ग्रानास्वा ५१९. - ११८.३ 
 *्रानिचाहकर ९९७. 
््रामिप्राविक २8६१.२५५. 


141 


 ्राभिनेनेपिक्र २६५.१०६;. 
भाद्‌ ८६.१५६. 
 म्राभोग १०९.९०. 
ग्राभ्यवक्राणकर 
प्रान्ते त्म॒ २88 .\७. 
ग्रामलक्र २३१.२. 
ग्रामात्य १८६.५२ 
श्रामा्प १८९. 


8९.;. - १8१.५००५. 


श्रामिष २६३.००.७२. - ग॒ २६१.२५१. 
 प्रामघाका्चत्वाववाद्‌ ६५.२६. 
 ्रामिपकिचित्कङेतोः १९७.२९. 


 ग्रामूरनाति २८.१६६. 
| *खाप्नान २९५.२५६. 

| प्राप्राय द ९६१ .९१६२. 
 म्रात्रनीवो नागहात्रा १६७०.४५. 
| श्रा्न १०१.६३. 

 ग्ाप्नवरेतनः २३१. 


 ्राव ९३३. 

| ग्रापत १.६ -- २९१.५११. 

| ग्रापतन १९.४६. - १०६.१९ - १२. - 
| शद > ~~ 

 ग्रापनपाणलव १८.४५. 


ग्रायतपाद्पाप्णि १७.३५. 
ग्रायतश्रू १८.६६. 

ग्रा्रति ७७.१९ - 8. - १४८ .१. 
ग्रा्त्यां सेवमापय्यते ८8.२४. 
 म्रावाम १९२... 

प्रानुध २३८.२४. 
प्रायुधत्रोतिन्‌ ९८६.१८ 
प्राृधत्ाण २६३ "८. 
्ानर्वाशता = २७.१. 

प्रार्‌ २२१.५. 

मरावु' वपाय १२8४.५. 
्रायुध्मत्त्‌ २८१.२. 


144 


म्रायुत्‌ १५.५६. 


प्रायुःसप्कारनत्सत्नति २६५.१ 


ग्रा १३३. 

भ्रारएयक्र ६.८ 
प्रारएयवहाद २१३.२६. 
प्राएम्बक २९६.६६ 
श्रारम्बणच्छट्‌नो नाम समाधिः 
ग्राएम्भम १८.३. 

ग्राह २२३३.२३. 

श्राागण २8५.४२६. 
ग्राहागपति १९६.४५. 
ग्राराउकालाम १७८.३. 
ब्राहत्‌ २8१ .६88. 

ग्राराधन १8१.१५. 
म्रारम ९९३.६ - २९६.५८१. 
ग्रामिक १८६.१८ 
ग्राद्रपत्य १९.४६. 
प्रातरप्यप्रतिपेयुक्त १०९.६८. 
भघ्रारेग २४१. 
श्राोचन २८९.६५. 
ग्रापण २९३.२०५. () 
प्ररो ३.६. 
ग्रापरिपाकतपन्न १३७.१. 
ग्रार्नव॒ १२६.९४. 

प्रातं २९५ ६२ 
म्रातस्वरं क्रन्दति ११.२६. 
प्रातोयते ९९.९२. 

ग्रा्रक २३०.९६. 

ग्राद्रा १६१.४ 

खां २8१ ६२८. 
म्रापकात्त (४.२०. 
म्रा्यगण २२३.६८ 

ख्रापटेव १७७३. 

परायपुद्रल १९.६६. 


२. 


२९.६८ 


परावत्‌ ~ ब्रालिङ्गत 


 स्रारपप्रमाण ६९. - 


्रायत्र्यविशेषचित्तपरिपिच्छ ६५.४२ 
प्रापमृकरुटी १९७.४- 

ब्राधपमात्तक ९९७.४. 

प्रापत १९. - 


 श्रापवेणपेत॒ष्ट १९२६.२२. 
श्रापशर्‌ १७७.६. 
॥ के 


ग्रापपव २२३.६५. 
ग्रायतत्यानि (चतरा 8. - ५8.५ 


 श्रा्सत्यानां प्रथमपरिबरतो द्शनमागः 


६8 .२. 


 भ्रार्वतत्यानां दितीपपरिवर्तो भावनामागः 


६8.७. 


श्ा्थसत्यानां ततीयः परिवर्तो शततमः 


६९.१२. 


्रार्पसेनतीषाः २७५. 
 प्रार्पतर्वाप्तिवादाः २७१५.१. 


प्रा्थत्याविक्राः २७१.५. (स्यवि°?) 
परावाष्टाङ्मागं (नामन्‌) 88. -- 
प्रायातङ्क १७७.४. 

ग्रा्षं ६६.६. 


। आष स्यान प्रतिनानीते २8.५९६. 


ग्रादत॒ १७८.५. 


| ्रालप्तक्र १३५.९. 


श्रालम्बते २8१.११६. 
म्रालम्बनप्रत्यय ११५.३. 
ग्रालम्भ ` ९१७.२६. 
ग्रालम्भन २८९.१६८. 
म्रालपविक्ञान १०१५.१. 
ग्रालस्य ९२७ £. 
मरालान्‌ २३९०.६८. 

श्रालि १९५ १ 
श्रालङ्घन २८९.१७५. ‹ . 
श्रालिङ्धित २४५.२४. 


प्रालोषठ - प्रासिकरापणरक 143 

श्रालीषठ १९७.२२.  घ्राएयतः २६१ .५८१९. 
श्रा २३०.४८. प्राणपवसल ६.१. 
श्रालेष्यचित्रितेव टूणनोपः २३.१४०. प्राणा ३०.६३. - १९७.०. - ९88 .५१९. - 
श्रालेल्यो विल्लेव्यो २३.१६. २६१.५१३. 
श्रालोक १८.३०. - २१.१५०. - ९०१.२.- | * ग्राणः १३७.२. 

१५२.२. ग्राणोवाद्‌ १३७.५. 
श्रालोककाो नाम समाधिः २५.१२. ग्राणोविष २३.९५०. 
श्रालोकनोय १९.५८. घराणु २8१ ष्ट 

2 ३२.२.  ्राणुगन्ध २३.७०. 
श्रालोकवुद्धि ३२.३.  ब्राणुतवत्ति २६५.१५८. 
श्रालोक्रमुवेगधनत्न १७8.६.  भ्राणुप्र्त 8८.२८ 
` श्रालोकित २९१.२२-. श्राय २९५.८५;. 
म्रालोचन २०२.२.  श्राग्रम ९५०.२. 
 श्रालोप २३0.2. - २६३.४.५५ -- ५३.  ब्राप्रवणीय २८०.३८ 
ख्रावत्तक्र २७१५.१५.  ब्राग्रयपहावृत्त १३०.२. 
` श्रावण ३०.5.००. ६१.५-- २88... भ्राग्रमूतव्रपणात्‌ १०९.२. 

२8१.११९.  श्राग्रयासिद्र ९९१.६२. 
` श्रावर्नितमानत ९९६.८.  प्राप्रित्य १९६.२. 
} प्रावतं १७.२.२१. - १८.१५.३८. | प्राञ्चष २8.२१८. 
श्राबतन २९४१.६२.  म्राश्च्न्‌ १३.८.१०.१२.१७.१६ १८.२०.२२. 
श्रावपय्र २२६.१०.  म्राश्चत्त १९.६८. 
ग्राचस्यिक २8१ ११८४.  ्रा्नालक ६६ ॐ 
म्रात्रात १०.२०. - ११९. -  ब्राषाठ २५३.४ 
` श्राकरा २२३.२९ॐ. -- २८१.२६५. | *प्रातक्तप्राइभावी पदकः २७१.१६. 
ग्रावाटन १९७.२४. ग्रात्ञिक १०8.६८. 
` श्राव २४५.६२.  ब्रासेत्ितच्ाः ११९.;. 
म्राविर्भवति तिरोमावमपि प्रत्यनुभवति.  ब्रातद्‌न २8५. 


१५ 

ग्राविभाव २९९.१. 
श्राविघ्करणा १३८३. 

` श्रावल २४१.२१६.८५. 
म्रावोत २०१.३. 

श्रावेध २8१ .५२.५४८.१५२७. 
श्राय १९.६०. - २६१ .५१२. 


| श्राप्तन ९५.९ - २६३.. 
ग्रातन्दो २8१२४. 
श्रानत्रीभूत॒ २२३.२८. 
ग्रा तत्तम वुगनुपादाय २८९.५५. 
ग्रा्ा्च २६१.१८१. 
ग्राताधिक्र २६३.१८६. 

। *म्रातक्यपणएटक २८.८६. 


144 प्रातीत्‌ -- इन्डरधत्न 


भ्रासोत्‌ २५.६६. इताकरुनाम हात्र १८०.४५ 
भराततेवित १९९.१३; इता कुजुलनन्दन ९.८ 
ग्राप्तीण १९१.२७. इङ्गितज्ञ ९२६.२३. 
ग्राप्या ९१९०.३२०. इच्छति ११०.२०. 
ग्राप्य्रानमएडप २९६.६८. इच्छा १९२.५. - २०३.१४. 
श्रास्ितिक्रिय ८.४ दन्ति २९५.२. 
ग्राप्पद्‌ २९६ १२६. डा २४ 
ग्राप्यरणक्रतमाधि ६७ «५. इतरेनरात्तभाव २8११६. 
ग्राप्पालन २8१.५२५९. इतदरतरमात्र २०२.५ 
ग्रात्य २8१४. इति १०.३२. ७. धोद 
राघव ७.१०. - ८.२. - 8८.५ - | ०.8 - £ ~ ७९.७.८ ~ ७२.१९.९२. - 
१०९.१६. - ९२९.३. - २५१५.८ ८१.६. - ९8.१६. - २८० २६. 
श्राघ्चचत्यत्ञान १8.०. ण्व ७.५०. | इतिवृत्तक ६२.८ 
म्राप्वाट्‌नेप्रयक्तध्यान ८५.८ इतिद्धा्त २६.५२१. 
ग्रात्वाटूनीषा चापण ९९.४१. इतिद्धाघक्र २१६.१. 
ग्राद्ण २६५.२६२. दति द्धि तल्लत्तणगणनया पुमेह्वतरा्नो 
ग्रादवनोप ९७.१५. लत्तनित्तेपक्रिषया परितं गच्छत्‌ 
्राद्टार्‌ ११.१९. - २९.९२. - ९९८.१-8. | २४८.२४. 
म्राद्धार्‌कर १९८६-१. - २२३.२८७. इव्‌ १३8.९९. 
रादा गृदि्मवति १९०.२५. इ ` ७.३२. ~ = 01 ~ 
मरद्ध प्रिक्रलमंक्ञा २8१.६०० | | १८२.५. - २५.०८ - २8४.६५. - 
ग्रादावपादृकारद्ो २६१५.२०. २8१५ ३३६ .२५.१०८ ९०४ 
श्रादितुणडिक ९८६ {६. इदं तत्रेदं ममेति २8.२२६. 
मराङ् तिरव्य १९७.१ द्र उव ६8.३; 
श्रो स्वित्‌ २२५. इदं पुनयमसङज्ञानमुत्सुष्य विशिष्ट" 
म्राद्रक्व १५०8 १० ९०.३२. 
इरानों २५३.८. 
२ इन्र ९६३.४०. - २8९-ॐ. 
३ -प्रधि ९००३. २९१ =, इन्दरकोल २२६.फ. 
-्न्‌] २२३.४६. हन्रेतुनाम समाधिः २१.२६. 
-उप २२३.९६. इन्दगाप २१३.६६. - 
-सत्‌ २8१.१४. इन्द्रचाप ९९८.३ 
रत॒ २३०.१३. इन्यनाल १३९. १७. 


इतुवन ९९६.२५ इन्द्रधन ६८.१५९. 


इ्नोल - उच्छिष्ट 145 


इन्द्रनील २३५.२. | 

इन्द्रनीलककट्किा २६२.६. $ 
इन्द्रयष्टि १६८ ५. । 
*इन्द्रशिलगुन्हा ९९३.२२. इत्‌ - उपपरि २8९१५ .१०२७. 
इन्द्रतन = १६८.५. इ्ित २8५ .;०. 

इन्द्रहप्त २३१.५६. इति २९.८०. 
इन्द्रायुधणिखिन्‌ ९६८ .४८. इ्टश २६४.११८. 

इन्द्रिय ७.५. - १८.८०. - २०.५५. - | इर्‌ - उद्‌ १३८.२०. 

४९.९ - ५. - ६०.९ - ३ - १०९. - | -प्रत्युदु ९३८. 

९ - ९०8४ .६६. ~ ९७८.९ ~ २२. ~ | इयापध  १५.२. -- ८.२. - 8८.8०. - 
२०२.५. - २०३.२५.३२. २8१५ .१७५. 
इन्द्रियपर्‌ापज्ञानवल ७.५ इष्य १०8.४. 
इन्दरियवेक्रल्य १२०.५. र््ापएडक २७१.१८. 
उन्दरिपवेमात्रता ६०.- +ईणाधर्‌ ९९8.५. 
इन्द्रियाथसेनिकषोत्यते ज्ञाने प्रत्ये ` | इणान १६.३६ 

२००.९. इशिव॒ २०१.१६. 

इन्धन ९१०.१५५. $ ९.२३. - २९.१५. - १६३.५५८ 
इममर्यवभे सेपष्यमानः २६५.२-२. ईषा २२७.८. 

इमावपि चन्द्रमूवा १५.१७ 

छ ९०.२४ - २०. - २२५.२य. उ 

इयं २२५.५. उम १8६.६ 

इवे डःखनिरोधगामिनो प्रतिपत्‌ ६8. | उयपारपृच्छा ६५.८६. 

इव॒ २२३.१२७.१४०. - २8९१५.४२. उचित २8.१९८. 

इपिका मापिता भवतति २६५.५०२. उच्चकुल ५८७.६; 

इषुततेप॒ २२३.२७२. उच्चतएक ६३.८० 

इष्ट २8१५ .१७२. उच्चलित २8१ .प्. 

इ्ट्क २8१.२६८ उच्चणवयनमद्धाणवनविर्‌ति २६८.८. 
इष्टि २२९.१७. उच्चाटन १९७.२८ 
इघल्राचाय १८६ ..६. - १७.५३ उच्चाएप्रघ्राव २६३.१०३ - ९८५. 
इह ९५.५६. - २२१५.६. उच्छ्कपाद्‌ १७.२५. 

इद्धनन्म 8८ .8. उच्छ २४८.०.८ 

इद्टत् ५8८.२. *उच्छ्रघन २२३.५५२. 
उपएत्राकर्‌ ९४८. +उच्छ्कट्‌ २८१.५२०. 


उच्छिष्ट २8५.८०५. 


10 


146 


उच्छरुष्म १९७. 
उच्छरुष्यते २९५.३६१. 
उच्छेत्स्यति ९३.४६. 
उन्ङ्किका २६३.२६. 
उन्नपनी नगरी १९.२५. 
उद्द्िका २६३.२२ 


उताद्धो २९१५.४२. 
उत्कच २८०.२. 


उत्कये नाम द्रोणनुवे २२३ २९५. 


उत्कर्ष १९७.२.- २8५ .१०२8.- २५३.७५. 


उत्कारिकि २8११२१८. 
उत्काश्षनणब्द्‌ १३८ .8:. 
उत्काघनणब्द्‌ ९२८-४०. 
उत्कुटुकसप्य २८१.०५. 
उत्कुटुकाप्तन २६१५ .३०६. 
उत्कुटुकिका २६३.२५. 
उत्कल १३९६.२८. 

उत्कृष्ट १२८ .१8. 


78]. 


उत्कृष्टिका २६.१८. - चृत २६३. 


उत्नित्तानुवृत्ति = २६१.६०. 
उत्तपते पाद्‌ उन्नमति २४५.२६५. 
उत्ते २९३.अ. 

उत्तेपण २०३.२५. 
उत्तेपणीव २६१.८ 

उत्तप्त श्ष्ट.रप 

उत्तम ९.४०. - १२.१५. 
उत्तमग्युति २९.४. 

उत्तमपुरूष २०९.२१ 


उत्तमाङ््‌ १८.८२. 
उत्प. १९८ -२-४. - 2५91. 
उत्तरो नागरात्रा ९६७. 


उत्तरकुह १५8.५२. 
उत्ताग्रन्य ६५.५४, 
उत्तरण २६.५५. 


उच्छ्ुभ्म ~ उत्पन्न 


उत्तरत १९७.२. 

उत्तएपत् १९९-०८. 

उत्तरपूता २५९. 
उत्तरफल्गुनी १६१ .१०. 
उत्तरभाद्रपदा १६१ .२५. 
उत्तरमनुष्यधरमप्रलाप २१५७.३. 
+उत्तरमनुष्यघनयुक्ततो २८५.२ 
उत्तरमनष्यधर्मािचन २६९. 
उत्तमलिणः ९५8.९५. 
उत्तर्‌साघकर १९९७.४६. 

उत्ता द्गिवनमति दृत्तिणा दिगि्ननाति 
१११.२२. 

उत्तशाषाष्ठ। १६५.५६ 
उत्तापङ्ग २88५४. ~ २७२-२. 
उत्तरिघननाप्रनणि २8८.२५. 
उत्तरिपमाणुःप्रवेण २8८.३६. 
उत्तरोत्तर २४५.२३६. 

उत्तान ६३.२५. 
उत्तानीकरिष्यति १९३८ .१२; 
उत्तार्‌ २८९.१५१०. 


उत्तिष्ठ २8१ -2९८ 
उत्तिष्ठति २8.२९ 
उत्तीण १९.५३. 


उत्य्रकारेक २८१. 
उत्थान २८९.५२४. 


| उत्थापक २०७.१५. 


उत्यापन २२३.२७३. 

उत्घाप २8.२४२. 

*उत्थायन २8९१.२. 

उत्घात्यति २६.२४ 

उत्थित २8१.२६५. - २६३.७१५.७८.१०३. 
उत्पत्ति ९६१.१०६. - २८९.४. 

उत्प . १०.२५. - २६३.८्२. 

उत्पन्न ००.५६. ~ ९०३.२२. 


उत्पन्नानां कुशलानां धममीणां स्थितापः - उद्दापाद्‌ 


| कशलानां घनाणां स्थितावः 
धि = = ई # 
उत्पत्नानां पापकानामकुशलानां धमाणां 
प्राणाय कन्द जनाति ३९.:. 
उत्पल २९१५.६.- २४०.२.- २६४६-१५५.- 
२४७.१५०५. 

उत्पलको नागरात्ना = ९६७.६०. 
उत्पलवणा 8७.६8 

उत्पात १९८.१५. - निमित्त ॒ १९८. - 
उत्पातक ९१३.-. 

उत्पाद्‌ १९९. - ३९.२. - २8१.५०;. 
उत्पादन ९२२.५. 
उत्पिएड २३०.८ 
उत्परुत्य २8१५.२९५. 
*उत्फिका २८६.५८. 
*+उत्यव २8१.९२८५ 
उत्स १९१.५६. 
उत्सक्तिका २६३.५६. - वकृत 
उत्सङ्ग २8१.३५१. - २६९.२६. 
उत्सद्‌ ५७.५५. 
उत्तद्गात्र ९८.२. 
*उत्सद्‌न २8१५.२५. 
उत्सटण १९९.-८. 
उत्सर्ग २8५.४५ 
उत्सन्न १३९ .५८. 
उत्सव २२९. 
उत्ाद ८.२. - १०९.१. 
*उत्सूषि १८ .१. - २8१५.५२८७५. 
उत्सुष्यति १३० १२. 
उत्सृष्ट १३.1६. 
उत्ते त्ति १8.15. 
उट्‌क १५.५६. 
१८६. 
उट्‌कचन्द्र 


नि ॥ 3 + 
१२. - २६३ „© .©२ . ©. 


१२३९-२. 


२६३.५. 


147 


उट्‌करृत्त 
| उद्‌कधार्‌ 
| उद्‌कभाएड ७३.१८६. 
उदृकथम २८९.६ 
उद्‌कस्यालक २६३.६. 
उद्‌ककूषण २६१.६-. 
उदट्के ऽप्यभिष्यमानो गच्छति तव्यधापि नाप 
मद्हापृचिव्यां ११५.६. 
उद्यं १8१.६. 
उद्पानकत्प २७७.५. 
उद्यन ६८.११. 
उद्पनवत्सराना 
उद्‌पिन्‌ 8.२. 
उद्र १८.२६. - ९८९-६५. 
उदान ६२.१५. 
उटापिन्‌ २८२.६. 
उदार १३8.६. 
उदापमति १०.२८. 
उदारविषाक्र २8५.१.३. 
उद्‌ाधिनुक्तिक १२६६. 
उद्‌द्हटण १३९. 
उद्‌ाद्धरणयोगेन २8१ .५८. 
उदाद्हा्‌ १३८.२३. 
उदीरयति १३८.२०. 
उदी २8५.२५८. 
उद्रत॒ २९.६. 
उदरा ८९.१२६. 
उद्रुणिटिका ६३.५८. 
उदू २६१.५६ 
उद्रृात २८. 
उद्रदणा २८.१५. - ३३.६. 
उद्टितिन्न॒ ९६.२५. 
उद्यान ६६.2८. 
उद्धा्राद्‌ २8१.५६६. 


२८१ .२४१. 
१९१५.२६. 


१८९ .८. 


उदडनन २२३.१२. 
उदु २४५.९९५. 
उद्धत २8५.८२६. 
उद्धतकदिन २८९.२०४े 
उद्दि्यकरिन्‌ २०. 
उद्विद्‌ १९५.५६. 
उग्यत ९८.५६ 

उष्यम ९.२ 
उश्चान २९६.१२१. 
उस्यानपाल १८६.१७२. 
उच्यूधिकागमन २६१.५५. 
उग्योग ८.५ 
उग्चोनित २६.७६८. 
उद्र २९३. 

उद्रको रामपुत्रः १७८.४. 
उद्रापणा 8७.३२. 
उदिरमानप ९8१५ .8०8. 
उदेग २६१.०७. 
उद्मत्तिका ६३.२०. 


उतरत . १०१. - १९२७.१५. -- २२३. 


उत्रति २०३.३५ 
उन्मन्नन १५.१२. 
उन्मत्तक २८९.४ 
उन्मद्‌ २९९.५. 
उन्माद्‌ २8१.५४५. 


उन्मिज्ित १३३.२. - <88.:\. 


उन्मुलनात २8९१.५६६. 
उन्मेष २६१.५१. 


उपकरण २३९.२. - २३९.२२ 


उपकाः १8१.४. 


उदिणशति - उपनिमल्लण 


उपकालो नागहाना ६७.२१५. ` 
उपकुश॒ १८०.५६. 
उपक्तिण १०९.५६. 
उपग १०.२५. - २२३.२५. 
उपगति ` २६६.२२. 


उप्रममष ध २९६ .१०१॥. - ण्फ्र २९० -१८८ 


उपग २९५.५६६ 
उपचय २8१.१०२०. 
उपचरित ९०.२४. 
उपचावका १९६८५. 


उपचार १९६.५७.- १९०७.५२.- २8४१ .१८१ 


१७२. 
उपचा १८०. 
उपचिततर्‌ २४१ .५०४०. ` 
उपन्नगाम २६.२१२. 
उपतिष्य 8७.१८. 
उपत्यका २९३.२०७. 
उपदिशति १३८.५६. 


उपदेश ६२.१२. - १९९.१.१९. - २8१. 


११६१. 

उपद्रोतर्‌ १६.१३. 
-उपधनोपराग २९१ १२, 
उपध्म १९६.५. 


उपधान २३३.२.- २३१.२.-२8१.१२१९.. 


उपधि १३०.३. - २६१ .२७ ` 
उपधिवारिकि २७.५२. \ 
उपनन्द्‌ २८२.२ 

उपनय १९९५५. 

उपनतो नामहाना १६७.ॐ. 
उपनामयति २8५.१०२७. 
उपना ९१०४.६९. 
उपनिध्यातव्य २8१.१०५२. 
उपनिबन्धनं २8१ .११७. 
उपनिमल्लण २८९.१५१.२३१. 


उपनिप्रप -- उपानत्‌ 


उपनि्रप २८०.३६. 
उपनिषट्मपि २२३.५५. 
उषन्याप्त १३८.२५. - २०९-५. 
उपपत्ति ७. - ९९९... 
उपपत्तिप्रातिलम्िक २8१.५८:. 
उपपत्तिभिव २8१.५२०६. 
उपपत्तिवणिता २७.५. 
उपपत्येणिक २९३.२८०. 
उपपव्यपरिनिवाविन्‌ ध 
उषपव्यवेद्‌नीय १२५.६. 
उपपन्न १५.१५. - २8१.॥६. 
उपपरत्तण २8१.१८४. ए 
उपपरोतितव्य २8१ ."८:. 
उपपादुक ७.४. 

उपवृदण १०५.५६. 
उपवदयति २६१५.१८२५. 


उपमाग २8१ .;&2. - २६१.२५. 
उपम 3३०. - २९8.५८ - २५. 
उपमा १३९१-२. 

उपमान २०९.८. 

उपमामपि २३.५६. 

उचम्य 89.१19. 

उपयाति <8१.२५२. 


उपयुत्यति १६१.५. 
उपरत २२३. 
उपरि २०३.ॐ. 
उपरि ११५.३. 
उपरिमः कापः प्रत्रलति 
उपरोधवात २8१... 
उपरोधणोल १२६.;. 
उपल २३.२२२. - २६१५.८४\. 


१.६. 


140 


उपलेपन २३९... 


उपवन १५8९.७. 

` = 
उपवबत ॒ २8६.;". - गत॒ ९8७. 
उपवा २8१. ‰. 


उपवासमुपवतत्ति ८8.:4. 

उपविचाई्‌ २९६.५२. 

उपविवेण 8५.२५५. 

उपएामाधिषएठान = ८०.६. 

उपशोभित २३७.६०. 

उपप्रवगत ६९.७५. 

उपदा १९९.२.५८.५२. - २88 .१६६. 

उपसंष्यान २०९.५. 

उपपपन्न ७०.२.४१. 

उपग २०९.१. - २८्४.८\. 

उपतर्षति ९३.२२. 

उपमेन 8०.२8. 

उपपेवन ९७.२०. 

उपस्तम्भ १७०१.५५. 

उपस्थ २०९१.२७. 

उपस्यान ९७. 

उपस्यानणाला २२६... 

उपस्थित १०.२८. 

उपल्यूण १९३.५. 

उपस्पृष्य॒ १९७.५२५. 

+उपांशु १९७.१२५. 

उपात्तमदामूतद्धतुकः सच्राष्यो ५साष्यो 
मनोज्ञामनोन्ञाग् १०१.१८. 

उपादान २९.१५. - ९१०९.६२. - ११३. 

उपादानकारण १९९.;1. 

उपाद्‌ानत्कन्ध (पच्च) १९०. - ५१२. 

उपाटानदधेत॒ २8.६९५. 


~ | 
उपलत्तणा ३.५ - गा २8१."८६2. | उपाटावत्रप १९१ १८. 
उपलब्धि ९९९.५.२.६ - :. - २88.; | उपाध्याव २७०.५४.- ध्या; (घृता) १८७. 


उपलम्भ २88. 


उपानत्‌ २३२.१६. - २७३.२५. 


150 


उपाय २.६ 

उपापकीणत्य ६१.२५. 

उपायकौणत्घतवतत्वचरिताधिपत्यपमया- 
ननिपाणतदृणक २९.६ 

उपावज्ञानकुशल ३०.२९. 


उपायपार्‌मिता ३.८. 

उपापापत १९३.९७. 

उपालम्भानिप्राय २३.२०. 

उपालि 8७.. 

उपाक २७०.११. - गप्िका २७९०.१२ 
उपान ३७.२८ 

उपेत्तक ७.६. 

उपेत्ता ९-६.- ६७.8.- ६९.४.- ८२.१.- 


१०९.२९. 

उपेतापेबोध्यङ्ग ४३.८. 
उवत्ताविद्धारिन्‌ ३०.८1. 

उपत्तन्द्रिय १०८६ .१६. 

उपेत २०.६०. - २९.६५. ~ ९९.छ. ~ 
९१२८ .२२. - २88६.१२७. - ९8१ .६५२. 
उपेन्द्रो नागरा १६७. 

उपोदल २९१ .१२६४. 

उपोषध ९८०.५. ~ ण्घं ३४१.७२२. 
ष २२.२२१ 

उभयतोनागविमुक्त॒ ४६.२७ 
उभयतो लाद्धितकृतापधाने २४१.१२५६. 
उभयव्यज्ञनक  २७१.२०. 
उनयातिडह १९९. 

उमकपुष्प ७९. 

उमा १६३.१८ 

उपमानवघधन २६०.२८. (7. ऊयः) 
उएग॒ २९३.८६ 

उरगसारचन्ेन २४३. 
उ़गारधिपति १७३.५५. 

उदधि २१३.५५. 


ऊषा --जतों 


उच्च २३७.४. 

उएम्‌ १८.६३ 

उ विहत्वाकाएयप 8७.२०. 
उल्क १२.१२ 

उत्का २१.४४. - २8१.४. 
उतत्कापात १९८.२. 
उल्कामु २8९१ .९६५. 
उत्लङ््का २६३.२8. . 
उल्नपन २९३.१५३. 

उ्नुको नागह्ना = ९६७.१६. 
उह्ुम्पतु मा ^ ` श 
उह्लोकित २8.२६२. 
*उव्यधः २८६.१६ 

उशन्‌ ०१.६. 

उशीरगिरि १९३.२. 

उष्टं १३.४५ 

उष्णा १०५.८ 
उक्लोपविवरमूर्रः तथिप्रैवेण २88. ६. 
उघ्ीपषविवर्‌ात्तरा्रपिमिं निश्यति 
२६88 .२५. 

उष्णीषविवरेषु प्रविशति २88.ॐ. 
उपोषशिपूत्‌ २६३.८्८ 
उल्लीषरिरस्कता १७.५. 
उष्मगत॒ १.२. (ए. ऊ) 
उष्मदानि २8.५६. 
उष्मोदक ११५.५; 


ऊ 
ऊन १३९ .१ 
उनमान १०४.२७. 
उनवाद्‌ २६९.६ . 
उर्माचिणवर्पोपततपाद्‌न २६१.७६. 
ऊह १७.२8९. ~ १८९.८्. 
उतरा २६१.१.६७. 


उएतरेश -- एकाकिनो रृरोगताः 181 


ऊणाकेश १७.६. एककणा २७९१.८५. 

ऊणापहिकिमण २६०.२५. एकतचिन्‌ ९१७.४६. 

उर्धमुल २२३.२०. एयकरात्तततत्रा = २३.५६. 

ऊध ६९.६. - ७२.९५ ५:. - २५.५५. | एकनातिप्रतिवद ३०.५. 

उघभागोय १०.८६. ए्कनातोयविज्ञान १०९.४६ 

उधघ्ोतम्‌ ४६.१५. एवो _ २७१. . न 

उर्गम १७.२६. एकन्वालीनूत १५.१६. -- ऽतो ध्यायति 

ऊर्मि १६९५ २५. ९९३.१७. 

ऊषर = २२३.२२३. एकतः पिएडोकत्य २8१.२७०. 

*ऊन्हाना २8५.५८६०. (ए. ऊन्हना) क्त्य ११९.१. - २8५.२२८. 

ऊ्ापोदसमथ २९१.५-६५. एकत्र समेत्य मेनृव॒ २६१.५४. 
एकलकावा एकवमेलिनः तच्यघा देवाः णभ- 

कत्त २५३.५८. कत्त्राः ९१९.४. 

कगिति २५६ .०. ह एतचकाया नाना्मेक्ञिनः तव्यया ब्राभात्व- 

ऋवर्‌ २९९.५. त. १७. 

नुचित्त॒ १९६.२. ए्वावमराद २०१.२. 

कनुप्रतिपन्न 8८.४८ कद्‌ पटन्‌ १७८.५. 

कृटिति २१३. एकद्‌त्त २७१५ .१. 

ऋतुपरिवत २8१.५५. ट्कदेण ३२ .8 

कलुमतो स्रो १८८.५२. ट्वदणकारिन्‌ ८६.५. 

कद २8५. टकध्यनमिनेन्निप्य २8१. 

द्धि ९५.५. एकनव २७५.१९. 

कदिपाद्‌ 80.\ - एकनात २७१.६६. 

च्धिप्रातिद्ाव १६.५. कपत २१५३.\७. 

शाद्रवलिता २७.:. एकपाद्‌ २७१.१६५. 


शचि विधिज्ञान ५8.६. टूवायान॒ १९.६. 

| रि २. ए्रवावचनोट्‌द्हाेण १३८.२६. 
कृषि १.१८. | एकवीचिक 8६.१५. 
कषिपतन १९३... | कव्ये नान समाधिः २.८ 
कषिपन १९३. ट्कदस्त = २७१.१६. 

1 टकाणिमुत्तहासङ् कृवा २88.18. 
११.६.५८. -- चका ६९.५. ~ कके | एकाणव्याकरणा दै." 
७२.११ .५०.--२88.1.- २8९ .4.- २१५०.५. | एकाकराटा नान तमाधः २१.८५ 
४. 9. 9. 7७ श॒तं २१०.२० - 14. | एकाकिनो हृ्टेगताः ८५.१६ 


1982 


ट्कात्त २७१५.८्३. 

क्रापः (७१.९१. 
कात १९.२७. 
एकात्तरान २३.८६. "9. 


एकामपि चतुष्पदिकां गायानुद्र्य २88. 


ट्कायान २8१.१५. 
टकार १९.० 
टकावचारक २8१ .५२०७. 
ट्कावतयावा्त = २६१५.२६. 
एकातनिक 8९.५. 
टकाट्टिक २८९. 
एकोना २8१५ .११८. 
टरकेकरोमप्रद सिणावत १७.२५. 
एकैवैषा तघाता ९8.१६. 
एकोत्तरिकागम ६१.०५. 
ए्कोतीभाव ६७.२. - ८१.२०; 
एको भूता वद्धा नवति ९१ .६. 
*टचक्र॒ २९५.२६०. 
टच्छुतिक्र ११०.३६. (४. टृच्छार। 
डा नागहात्ा ९६७.२६. 
ठञक ९९३.५४. 

टेम २६१५.५२८६. 

ट्टमेडो नागरत्ना = १६७.६8; 
ट्ववर्णो नागरा = १६७.२८. 
ए्डात्तिपुष्प २९०.३६. 

तद्‌ ९8." - २९१. २. 
एत व॒धै २९५. 


टतण्छि २१३८. 

एक ८०.२२. 

रणड २५८... 

टल २8९६ ६३. - श्ल २४७.५. 
लट्‌ २86."8. 

ट्लपत्रो नागना ५ ६७ "88. 

टल २६७.६७ 


कात - ट दिपक 


एव ६७ .४. - १८२.५ - २९१.१२. - 


२88 १९९. २8१ . २६९. 


एवे १५.१७.५. - २९१.२७. - २४१.२९९. 


७६२. 

एवमायुष्पयत्त १५.१५. 
एवमार्पाणां मच्लणा २8.६२०. 
एवमद्हा ११.५६ 

वमेव ५१.३२ - £. - २९१.२८. 
एवेगोत्र ११. 
ठवचएस्थितिक १५.५४. 
टवे्नाति ११.५; 

एवनानन्‌ १५.१५६. 

वप्रतुवाः २88.-६. 
टवंभागीय १०8.७८ 

एद २९५.२ 

एवंपेक्ञिन्‌ = ०५.१.२ 
एवेमुलदःखप्रतिपवेदिन्‌ ५५.५६ 
ट्व दि २९१५.ॐ. 

षण १९.८८. 

षणा २६१५. ८६६. 

टद २8४६-४. 

द्धि स्वागतः २८१.१६४. 


॥ } 
(= 


4 
टेकात्तिकर २8.११७. 
टेणेपतनङ् १७.३२. 
4 तिन २०९.१. 
ट्री २५8.९६. 
रावण ६८.२५. 
टेरावणद्हस्तिन्‌ २१३. 
टेशानी २१७.१२. 


~ 
[द्धः 


दिपिका ६३.१८. 


रो - कदिनास्तपृषो 


घरों १३७.५६. 
ञ्राघ ५०९. 
मरोघाटृत्तीणः ५९.\ 

ग्रोचक्र २8१५.२६०. ४}. 

श्रोत्‌ २२२.२५५. - २8५ ६ 
"ग्रोनाप्रत्वदारिणो ५१७ ५५. (४. प्रोत्नः°। 
श्राट्‌न २३०.& - २६३.४८. 

श्रामत्याक २६३१५ ॐ. 

*श्रोविध्यनवा २२६.२५. 

*चराशटुक ९.१६ 

=ओ्ओणिरिकि २८१.२५२. 

ग्रोषयि २३१.१. - °नामन्‌ ३. - 
ग्रो्ठ १८९. 

*श्रोदन १९१०.१२७. 


१५९५ 


ग्रो 
*भ्रोत्पतिक २३० 7. 
गरोत्मुकय॒ ८.५५. | 
*ज्राट्‌रौयक्र १८९ "८. 
श्राटारिक १५३६९ ५२. 
ग्रोदा्किता ८५.५1. | 
ब्रोद्रत्य 408.५. | 
श्रोद्वल्यका{न्‌ ५84.1. 
ग्रोपचावक २६१५ ६2. 
ग्रापचाएक २8१५ £~: 
घरीपधके पुणवक्रियावत्त्‌ 
ग्रोपनाविक्र ६३.१६. 


९३ .\. 


श्रापयिक्र २88 ०". - २६१ .६:६. 
ग्रार्‌धिकर ५ (~ „लल. 
ञ्रोणकवान ०८० ^. 
त्र 
कंम २३१५.३६ 


| ककुदः कात्यायनः 
| कक्वणे ३8.२५. 


। * कच्ङाद्ा्‌ 
| कच्छ 


3 
 कट्पूतन 


कटाक 
| कटि 


153 
| कंपक्रार्‌ १८६१८ 
| कसबध ` २8.५२५ 
कक्रत ` 423. 


५७१ .\. 


कत्त 
ककर 


। ट ९.8२. 
२8४६.७. - २89.. - 28८ २.४. ~ 


२९७३.६७. 
२३२.११. 
२३२ .५९. 
२८४६.१४. 
कचचिदव प्रदूणे 288.४. 
कञ्चुकिन्‌ १६.१५०. 


कच्छप 
वच्छाटिका 


२१२ -६. 
कटसी २8१.८८. 
कटो वाद्रता २६५ "१६. 
कटात्त २६.८४. 
=, ७२ » प. 
५ ९ .©5. 
कटक १०१.६५. - 18६.“ 
(त > 
कटक्रतल ३५.११. - २ ट 1.428. 
+ 
| 


=. ५ ३ १932; 


| कठिन २६६. - २७३.. 


कठिनवत्तु 


| कदटिनात्ता २६६ :4 


10* 


154 कदिनास्तार्‌ - करेण 


कटिनाप्तार्‌ २८५.२०१. 
कठिनाप्ताक २६६.२ 
*किन्तल २३८.२३. (8. = तुल) 
कडेवर्‌ १८१. 
काणादृमद्धषि १७६.५. 
कणय २३८.१२. 

कणा २३०.५८. 

कणिक २३०.१६. 
क्क ९९६.२६. 

कण्ट ९८१९-५ - १९९८ 
कएठनालिका १९८९.३२. 
कणठमणि ५८९.३३. 
कणढाभिएण २३७.६३. 
कणटोक्त ~~ 
काएटुप्रतिच्डाद्‌नगत २६९. 
कट्‌ २८६.१५२. 
कएट्‌प्रतिच्छट्‌न २७२.९५. 
"कणडूतिक २८०.२५. 
कति २२१५.८७. 

कथे २२१५.३६. 

कथे चित्‌ २९१५ .०. 
कये नीयत २8.१७ 
कथावस्तु २९१ .५२६६. 
*कथ्यापत्त ९८६ .१४४. 
कदम्ब २8६०.३६. 

क म्बक्रपुष्प २8०.७३. 
काद्य १२७. 

कदली १९१.१५६. 
कादली त्कन्ध १३९.१५. 
*कद्‌ाचित्कलात्‌ २8५ .१५. ण्थ). 
कट्‌ातु २९१५.२१ 

कनक २३५.३५. 
कनकमुनि २.१८. 
कनिष्क १८४.१३. 


कनीनिका १९८१-५. 

कनीवत्‌ २८१.१५६. 

कनीयां धाता १८.१६. 
कल्लारिक २७३.८६. 

कन्थक २५३.. 

कान्द १९९.११४. 

कन्द्लीच्क्ति २७१.४२. 

कन्दु २8१ ९ 

वापद्क ८१.९७२. 

कपाट्‌का २३६.४. 

कपाट्पुट २२६.७५. 

कपालरात्नन्‌ १८०.४१. 

कपि २१३.६५. 

कपिज्ञल २१३.१२५. 

कपित्य २३8.२६. 

कपिलक्रश २७९.१०. 
कपिलमहषि १७६.९७. 

क पिलवस्तुनगट्‌ १९३.१६. 

कपोत २१३. 

कपातमला २८९.१४६. (०. नाला) 
कपोल ` ९१८९ .२९. 

*कघ्यारि ९८६.१९७१ 

"कपालिका २७३.६२. ) 
कमल १८.६२. - २8६.७१. - २8७.८३. 
कम्प २८६.६६. 

कम्पित ११५.९. 

कम्बल २३९२.५. 

कम्बलागश्रतरौी नागरात्ानी १६७.६६. 
कम्बला नागराना १६७.७४. 

+ कयुष २३8.२६ 

करक २७३.१५६. 

कारवाणिन्‌ १८५ ७. 

कर्‌किणी २८१५ .१८्४. 

करण २२५.९ 


कर्‌णाप - कलूनित 


करणो 8८; - २४५.०५. - २६३.८. -- | कमक १८६.१६२. 
कर्मकार २७०.१६. 


६५.२.२३. 

कदएड २१.६४ 

कदएडक २३३.५. - «८९.५२. 
कतल २8१.७८३ 

करफु २४८.१२.९. 

कट २१३.४. - २६९.२८. 

कदूवाल २३.२२. 

करिणी २९३.२५. 

करो ९९६. 

कङृणा ६९.२. - ८२.२ - २२० «. 
कहृणात्मक ३०.५६. # 
करेणु २१३.३६. 

करोघ्पाणपो देवाः १६३.२६. 
कर्कटिका २३०.६८. -- २९९.२३. 

| कका २8०.६३. 
कर्वाश १७.१२. 
कर्कशल १०१.६ 
ऊर्केतन २३१.८. 
ककेटिको नागराना 
कणा ९८.६22. - २७१ .६5- ८६.१६४. 
कर्णधा्‌ १८६.१-३. 
कणप्रावरणा २७१ .१६५. 
कर्णमल १५८९.१२५. 
कर्णमुवा 9.1६. 
कणिक २३७.२३. - त्वा 
किक्रार्‌ २३।.५७. 
कणिकारपुष्प १.४. -- :8०.३५. 
कर्तम २०५.६. 

कर्प २७३.१९५. 

कपासक २८०.४. 

कप्‌ ३१.९९. - २९३.१८ 

। ७.२. - १.१२- ९५. - ०.४. - 
8८.२७.- ११७.१२.- २०३.२.- २०९.१५. 


४१.२२. 


यो 


ॐ 


कमाता 
कमटान 


०९.२५. 
२ट१९.९६०. 
कर्मदायाद्‌ १२९.५. 
कधा २०६९.२६ 
कमप्रतिप्र्‌ण १९९.. 
कममेद्‌वस्तु २७६१९. 
कमघोनि १९१. 
कमवपिता २७.४. 
कमवत्तु २७६६. 
कर्मवाचना २६६.५-८. 
कर्मविपाकरज्ञानबल ७.२. 
कमविभङ्ग ६१.४०. 
कर्मत्यक ९१.०६. 
कमात्त २९.१४. - ३०.६५. 
कमात्तिकर १८६.१५६. 
कमारभणिडका २७३.;. 
कमाचर्‌णप्रतिप्रघनव्ध ३०.२०. 


कमावरणप्रतिप्रघाव्य ६१... 


कर्वटका २८१.१५६. 
+कर्वउप्रदेशण २९३.२- 
कर्प २8१ . २६8. 
कलकल ९३८ .२८. 
कलकलत्वर्‌ १३८ .३२. 
कलत्र ९द्द्.२३. 
कलन्द्कनिवाप १९३.२६. 
कलभ २९३.\५. 
कलल १९०.५. 
कलविद्ध २१३. 
कलविद्कप्वरृषता २०.३५. 


कलद्ध २२३.१५५१. 
कलद्धकार्‌ २८१.१८५. 
कलकत्नित १८१.३. 


156 कलदयति -- काणाट्‌ 


कलक्यति २९३.५8. कवटिङ्कारद्धार्‌ १५५८.५. 
कला २०.१५. -- २९७.१. कवल २६१५ £. 
कलाचिक्रा २७३.१. *कवाय २३८.८ 

कलाप २३०... - २8६.४. कवि २६५.१८. 

कलापक २१७.३ कव्य २६य्‌ ॐ, 

कलामपि २२३.१२. -कशबकननात २७८ .१६. 
कलाम ३३.१8. (8. कलम) कर्प १७६ .;. 

* कलाव २२८ .६. *कषट्ाः २8.५२०. 

कलि २९.११५६.१९७. कषव २8७."७. ्‌ 
क लिक्रलद्धविग्रदविवाद्‌ २२३.५५१. काषाय १०१.६७. - १२8.१-१. 
कलिङ्ग ९९३.२६. *कषापिका ३२.२३. 
कलिङ्गत्रन्‌ १८० कष्ट १९६ ७8. 

कलियुग २५३. +कष्मौ लतान्त २७९.१७१. 
क्प २१.११८. - ३०.४२.४८. -- 8५.१. ~ | कप्तुरिकाएड २३१.६६. 
१९७.९५. - २५३.७२. - २७७.१-१. | कत्य २२५ =. 

कह््पकप्ाप १२8.५. क्पचित्‌ २९१५ .६. 

* कत्पट्ष्ण २३२.४२. काक २५३.५२७. 
कत्पनापोषटलन्नण १९९ .६२. काकणि ८१.१७६. 
काल्यवृत्त २९.१७. - ९३७.६. काक्रचच्चुक २७२२८. 


काकात्यक्र २९१.१५. 
काकोत्तार्‌समथ २८.१५८. 
कावोद्‌ ५९७.१६५. (} 
काङड् १०.२७. 

काचक २३५.२. 

काचपदल २८.६८ 
काचलिन्द्किं २३२.ॐ. 


का तिपक ९८०.२८. - ९८१ .१८६. 

` कत्पिकार्‌ १८६.१८०. 

कल्यता २४१ .६१-. 

कल्पमेव २६१.८ 

कल्धाण ६३.२-8. - ९३७.१२. - 
१८०.३.४. 


€ 


क्याणमित्रपरिगदीत २६.२५. काचा २७१.५. 
कल्घाणमिन्नार्‌गण २६.३२३. काचित्‌ २५.८०. 
*कल्लवालः ५८६.५०. काञ्चन २8१.४२. 
कल्लोल २8५.५५५. वाञ्चनगभा मृत्तिका २8५.१२४८. 
कवच २३.१५. वाञ्चनवालुकाप्तीण १९१ २७. 
* कवचिका २३६.५. काञ्चो २३७.३६. 
कवचितत २९३.५२०. काण २७१५.२ 


कवड २६३.६२. काफाट्‌ १७८. 


काएरमघम॒ल त्िप्ते -- काहवालिकर 


काणएठमुधनुते तप्ते २२३... 
काएडर्कि २७१.२८. 

काएटेन मों विलिवति २8५ ..८ 
* काट्‌ाचित्कवात्‌ २९१५ .५५६; 

कात्त ९३१ .;. 


कात्तार्‌ १४९१.५. - २०५७. - २२३.५२. 


कादश २8५.१२११. 
कापालिन्‌ १७८.५५. 


कम १९.३४ = ६७.५. ~ २२8. ५३. 


१५.१६. 

कामच्छन्द्‌ ११०.२८. 

कामदेव १६३.५. 

कानघातु १११. 

कामधातुपयापत्न १०९.८ 

कामधेन्‌ २४५ ६५५. 

कामनिवत्ति २९8.१४. 

कामनिःतरणमुपेत्ता ८२. 

कामप्रतितेवुक्त १०९.६५. 

कराननिच्याचारादितिः ९२.४. 

कामराग १०९.५०. 

कामला २५८३-६. 

कमाप्त १०९.८८. 

कानालव २२8.१३. 

कामावचर्‌ १०९.२- - २8१ .ॐ०. 

कनिषु नेष्क्रन्ये २8.६५. 

काव ६.५ ~ ३. 
११.९८ - १५.५६. ~ १९.११.३२ .८५. - 
२९.१४. - ३०.६१. - ५३ १२- ११. - 
६७ ३. - 0 २.८ - ८९-३. - १०४.८५। - 
४ - २१३.९ - 8. - ९८३.५ - 8. 
१८९.१. - ९९२.२.१५. 

कायकर्मन्‌ ९.६. 

कावकलितेप्रमव्ना नाम समाधिः 

कायडश्र्तानि त्रीणि) . १.1. 


= १२-९.२. ~ ९१.३8. 


# 
< ६ । १५६. 


| 


| ापप्रह्ादनकारिनि २०. 


। कायमान 


कापधातु १०७ १६. 
कापप्रचालकर २६३.: 


२३२.९१५. - २७३ 
२२६ १६३. 
कापविज्ञान १०५. 
कापवित्ञानघात्‌ 19७.\. 
कापप्तप्तग २१ २. - ९८.५३. 
कायतत्काह १३.१६.११ 
कायतात्तिन्‌ 8६.१२. 
कायतुचरिति = ९२.१. 
गरापद्य १६.१६१. 
काय्मृत्य॒पत्यान ३.. 
कावत्य मदात्‌ २8५ .६६०. 
कावावतन १०६.६. 
कापिक्र २8१ १४६. 
कायिकाः त्तमः ०8१ .{०. 
वापिकरं दौवल्ये २४५ ". 
करापिके वले २8६१५ "८ 
*कायुएा २३५ £ 
कापिन्दिव १०१.२५. 
+ कावोद्धर्षण २७३ .५५. 
काक <06.१०. - २0०९-२. 
कार्‌कनद्तु ५९१.. 
काणा १०.३१. - २०५.३६. - २8१५.५२. 
करारणघ्रातत्‌ २8५.२३' 
काटणब्तु = ५५8.५. 
कारण कावपिचा्‌ः 
काृणोपगाः पुनः 
प्ययानलत्तणाः 
काऱएडव २१३.१४१. - २९८.२६. 
*कापर्‌एयकाएक १८.1६८. (. काणाः 
*कावालिक १८६. ५. 


कापलन्घधन 


ग?) 141. 
सवधा विदपनप्रत्युप- 
१९.२५. 


158 

काराकारौ नान समाधिः २१.५६. 
कारापक 
कारिका ६६.१८ 
कारित २8१५.२९५.ष्४ट. ` 
कारिन्‌ 8.२७. 
कार्तिक २५३.५२. 
कार्विकात्यपिक्र २६०.३०. 
कारिकेय १६३.४७. 
कार्य -२8१.५२. 
कायकार्‌णलनणपेवनय 
कार्व्धेतु १९९.५६ 
कर्व कारणोपचाद्‌ः २8१.५७२. 
काषापण २१.१७१. - गौ 
का्थिक्र १८६.१५९. 

काल ९९8 .8. - ९88 .६५. - ९१३.१. 
कालक ९६८ .१८. 
कालज्ञ १९६.8५. 
कालपात्रिकव २७००.३६. 
कालप्राप्ता बुदात्पाद्‌ः 
कालपूत्र २१8.२. 
कालाक्रालपषहस्तु २७६.५५. 
कालातिक्रातते न पृच्छति २९८१.५. 
कालानुसारिचन्द््‌न २8३.;. 
कालात्तामिप्राव घ्य. 

कालिक २८९.२३२. 

कालिको नागराना १६७.२५. 
कासिक्रानात 8१.१५. 

कालि पृच्छति २८९.६. 

काल्लो नागराना १६७.२. 

कावाचिवा २३८.८. ण१]). 

काव्य २8१.५. 

काश्‌ - पप्र १८.२१. - २88 .१० ११३. 
काशिकमृेम २८०. 

काएयप २.१५. -- 8.२. - १७६.८ 


२०७.११. 


१९.८८. 


(1 


कारका नाम पनाधिः - किर्विष 


कापच्पीय २७१.३. 
काणद्ाएक १८६ १०६. 
*काषठिकिवित्त ९८६.१९५. 
कास १९२.५. -- २८६.२१. 
किंशाक्‌ २३०.६५ 

किंशुक २89 .७०. 
कंकरेणीपता २8६१ 8६. 
किङ्धिणीनाल ३९.१४. 
किञ्च २२१५.९. | 
किञ्चनको नागराज्ञा १६७.३२ 
किञ्चातः २२१.६१. 

किञ्चित्वा ९१२७.ॐ४. 

किञ्चिद्‌ ६.2. - ७०.६. = २8५.३६. 


कि ज्ञत्व २8१.२५. 
किमि ष्य 
*्किद्ः २8१.१२२ 
कितव २8.५४. 
कर्ता २९१.१४. 
कितु ९५.२२. 
विनर्‌ १६६ श 


कं नानाकरणे 
किम्‌ २९५.१८ 
*किम्पिलात्त २७१.१५१. 
फि्याच्चचारेत = ०8५.२८५. 

कियन्‌ २९१ .५६. 
किपत्कृच्छुबाल्रा्रकमध्युभव्युन्हर्‌ लक- 
ल्पवृततदृठपरवज्ञाताचित्ततेप्रमुषिताः २९.१८. 
किरण 
किरीटि २३०.१७. 

किल २९१५.६२. 

*किलाड २३०.;. 

किलाप २६१.२७७. - "स २८.९७. 
क्रिसिकिलायितव्य १३८ .२८. 
किल्विष २६१ .०४. 


२8 - 8६8. 


५९७.१९०. 


किणोर्‌ _ कङ्विन्दं 


किशोर १३.५०. 

कोति १३१.१. 

कोल ९७.१५३. 

कोलकर २३३.९६. 

ककल २९१५ .६. 

कुक्कुट २९२.१२२. 
कुक्कटपतलक्र २७२.२;. 

कक्कर २५३ -१२८. 

कुति ५८.२३-३५. - १८९.५०२. 
कुलेन २२३. २८ 
कृगणाप्रतापन २६१ .२०६. 
कृड्न २8३.११. 

कुचल २8५..२५. 

कुचिका २८९.२२ 

कृञ्च २२३.२. 

कञ्चर्‌ २१३. 

कुिका २५८.६. 

कुच्लि २8५६५ 
कुव्लिचित्त॒ ९२७.६. 
कु्मि २२९.०. (8. = कुटो) 
कुटुम्ब ५८६६-१. 

कुटुम्बिक १८६.१४. 

~. ५4 २१३.५-३. ४7. 
कदरुयात २8.५६. 

0 २8८.२. 

कृट्यावता २४.२0. 
कुठाट्का २७३. 
कुद्मलकनात २8१.५३. 

कृद ११५.६. 

कुणप २११.८. 

कुणाल २९.१८. 

काण २८५. 

कुण्ड २8४१५ -£५५. -` २८१५ १२०. 
कपटल 


ह) 


२३७.५५. - शलिन्‌ ९११७.:६. 


| कडलका २७३.५८. ~ २८१.२९०. 
| काएडका २७३.१६.८२. ` २८१.१८१. 
कुतप २८९.५;. 

| कुत्‌ २५.४६ 

| कुतुप २७३.६६. 

| कुतृद्ध्ल १२७५. 

कुनदहलणाला ९२६.६६. 

| कुत्र २९१५.;५. 

कुत्सन १९३२. 

कुत्तनोय १३९.१३. 


न कद्णड २३.२५ 
| कुटृष्टि २०५.;. 
| कुनदो १९५. 


कृत्त 
| कुत्तपलकरा २८१ .१४. 
| कुन्द २8०.२०. 
| कुन्डह २8३.१ 
कुपाज्न २७३.२. 
| कुपित "8६.९६. 
 कृप्रावरृण २8१५.१ख; 


| कुञ्ज १९२.१. -- २७५.२१. 
कमार्‌ १९९.५. 
| कमारनून = २३.६. - 3.५; 
 कुमाहा १९.५१. 
कृानत्र ^ २६.२३. 
| कुमुद्‌ २89. \. 
| कुम्भक्र २२६.८९. 
| कुम्मक्रार्‌ ^ ट६-१२०. 
। कुम्नाणड १६६.९०. - २९२ .२. 
कुम्भी २१३.६६. 
| कुष्ठ॒ ५५९.५६. 
| कुए्वक 8०.९५. 


| "कृहक॒चि २७.५८ 
| कुहविन्द्‌ २३५.२. -- २८१.६५. 


१३.८२. - २३८ .१९. - २8१. 


५। 
८९५. 


160 


कुल 
कुलकृल 
वुलचया 
करुलद्रषक 
कलनन्द्न 
कलप्ापिन णलकच्धा ते २८१५. 
कलप्रतिपेवद्‌क 1२१९ 

वल शित्तान द प्रवृत्ति २६२.४. 
कुलणात्स्कव २९५. 

कलिको नागरान्ना १६७.६. 

कले व्वेष्ठोपचायक्रः १२६.५. 

कुल्माष ३०.६५. - °पिएडक २६३. 
कृत्य १९१५.१५. 

कुवलपपुष्प २8० .७८६. 

कवर १६३.४१५. 


१८७.६-३.१९. 

६६.३. 

२६१.०५. 
२१.१५२. , 


५ | , ८९ 


कुण १८०.९५. 
वुण्नगर्‌ १५९३.२. 


कुणपवित्रधाक १९७.१ £ 

कुल २९.१२.१8. -- ३०.१२.१७-२५.२०; 
२२.३१.४०.१९.५३.१५६.५७.५६. -- ३९.२.४.-- 
९६.११५. - १३७.१8. 

कुशलमूल्ल १8.२०.२५. -- २8१५.१५५०. 

वुशलवतं १२७. - 

कृश्यश्च २९३.५७. 


कुष्ठं २३५.३२. - २८8९.६. 
कृतद्धाव १२६.१०. 


कुतुमकरतुमएडलिन्‌ १७३. 
कामुमितो लत्तणैः ५९.२८ 
कुमुम्भ २३8.१५. 


* कृपुलक २७३.५. 
कुपृति २8५. 
कुद्टना ५९५ .\२. 
कन्‌ - न २६१.५६६. 


कूट २२६.८६. 

करटत्य् २8 ८८२. 
कूटागार २२६. 
कूटागारधारणी ६१.६8. 
कूप ९९५.२०. 

कूपर १८९.४६. 

कूर्म २९६३.६ 
र्माकृतिल्‌ २८५.१८. 
कु २९8 .२०.४८.१९. ~ २8१५.१३५.१२७-३४२. ` 
२९.११२. - २६३.१० - २८१.० 
प उप्तम्‌ २88 १७. 

कृकलात्त २१३.०६. 

कुकराटक २२६.८२. 

कृकाटिका ९८९३५. 

कृको टाना १८४. 

कृच्छ्र २९.१७. 

कत २७१५.१५. 

कृतकरृणीव 8८ £. 

कृतकृत्य 8.८ 


कृतचमण २२६.६७. 


कृतनिरिक्तप्रवाएण २६१.३. 
कतपरिकम ५९९.५. 


कृतवती 72.2. 
कतप्राण्माह्‌ २२६.६१५. 
कृतयुग ९१३ ८६; 


कृतविप्रणाल २8१.५२ 
कृतवदिन्‌ १२६.५ 
कृतणन्‌ २२५.६६. 
कतावधि २8१५.३५. 


| कृताविन्‌ २९५७-२. 


कृतावोभनि ०.५. (४. कृनावि) 
* कृतिद्वेषे २८९.८९. 


न्न व 


कत्तिका १६१५ .\. 
कृत्या १९७.१३ 
कत्याधिपत्त २8१५ ११ द. 
कत्यानुष्टानज्ञान ५.३. 
कृत्रिम २8१.५५. 
कृतघ्लावतन ५२.१५ - ^<. 
कृपणा २६१५ .६२६. 
कृपा २२३... 
कृपालु २९.१३. 

कृमि २१३.७८. 
कमिनागरात्ना = १६७.२. 
कमिलिक २८०.५१५. 
क॒मिवणां ८०.१६. 
कृण २8१.५६६. 
कृशलक २७१.५५. 
कषति २२७.१६. 
कपिकमात् २8१ .६:७. 
कृषोवल १८६.१५५. 
कघा १६३.१०. 
कृप्ापक्त॒२५३.५६. 
कृपावनघु २६१ .४. 
कृष्णानुल १७.२३. 
कृष्माणुत्कव २९५ .११२६. 
कृष्णागह २६३.६. 
कृप्र्‌ २३०.-४. 

~ 

केकर्‌ २७१.९२६. 
केचन २२१५.५८६. 
केचित्‌ २२५.८२.८३; 
केतु २९.५.१०. - १६8.; 
केन २२१५.२. 
केनचित्‌ २२५.८. 


केयूर] २१.२५. - २३ 


ति, 


कल २8६.६8. 


कृप्‌ १५.२. - २६४१ .2६८ 


कत्तिका - कोषाणां 161 


| १३०.६५. 
केलु २8०.७६. 
केवल ६३.५. 
कण १७.२.४8. - ९ .08 - ५. - ९८९.६. 
केणप्रतिग्रङण २७९. 
केशोएटडक १३९.२५. 
कोणोल्लुचन १७८.२०. 
केत २४०. - 8९.२०. 
केटम २९९.६. 
केतव २8१. 
केलास १९९ .५. 
केवत ॒ १८६.१८५. 
कोक २१३.;३. 
कौकिल २१३.५१८. 
*काचव २३९.२१. 
कोचवक २७३.२६. 
कोटक २१.२२१. 
कोटम्बक २८०.१५. 
कोध्रा २8१ .८८8. 
कोटि १९.२२. - ३० .४ - २8६ .३. - 
२8७.५. - २8८ .१. - २8१.८ 
काटी २१०. 
कोट २२६.९ 
कोट्पाल १८६.३५. 
कोटरान्‌ १६. 
काण २२६.१०. 
कोद्रव ९८.२8. 
कोलादल १३.२५. 
कोलाद्टलस्यविक २७३.५६. 
कालित 8.4. 
कोश २९६.४. 
कोणकाृकीट २१३.-५. 
कोणगतवत्तिगु्छछ १७.२६. 
कोठागाप्‌ २२६.४५. 

11 


162 कोपला - ्पापगतो नाम प्तमाधिः 


कोला १९३.२०. 
को हेतः कः प्रत्ययः २88... 
कौक्कुटिकि ९८६२. 


कोकरृत्य ९०९.५६. - २९३.१६२. 


कौकृत्योपपेद्धार्‌ २६५ .६६. 
कपीन ३२.९०. 
कौरव ११५8.५४. 
कौरवहातन्‌ ५९८०.४० 
कीहृकह्लक २७५१८. 
कील २8१.९१२. 
कीवी २५8.५; 
कौल्य २९.;. 
कोणाम्बी १९३.५. 
लीशिक १६३.२. 
कौणिप २६०.१६. 
वौरोेयक २८०.७. 
कोपीग्य १०8.५६. 

, ऋक्च्््द्‌ २. 
क्रक २१३.९२८. 
तरत्‌ ५ 86.२३. 
क्रन्द्‌ २९५.२३. 
५ 

-श्रति २९३.२६. 


-तमति &८.२-8. - ७०.१५-८ = ७१.८. 


-प्रति २९३.९५. 

-वि १५.५५. 

क्रम १८.२६. - २६१ .;६. 
क्रमतल २8१.६०५. 
क्रमपौोगपय्च १९९.१५. 
क्रपविक्रय २६०.२६. 
क्रिपाकार्‌ २८१५ .२८. 
क्रियापट्‌ २०९.१६. 
क्रिपावादिन्‌ १८६... 
क्राट्‌ २8१ .९६५. 


क्रीउनिकधात्री २८३.४. 
क्रूर १६६.४. - २8९१ -१०८३. 
क्रोध १९०४ .०. 

कराण २५१.१६. 

त्रो्टक (1 

तरीञ्च २१३.११३. 

त्तम २8१ .६०.३१५. - २८४8-२. 
त्तमध २8.९३०. 

त्किष्ट १०.२०. 
क्किष्टमनत्‌ १०१.६. 
त्वप १९. 30 ."6. 
त्तोणकषाय १२8.२. 
त्तोणवबङ्कल २९१.५७. 
त्तोमक १८९.०. 

क्रचन २२.७५. 

काचित्‌ २२५.९४. 

क्राधित २8९१५ .७५५. 
क्राघ्रपिला २8१ .७१६. 
तण २५३.४. 

तणिक २8१ .\१५. 

तत २८६.३०. 

त्तत्निय १८६.२. - १८७.६. 
तत्रिपमद्धाणालकुल ५८७.६. 
तन्‌ २8१५.६२४. 

तपण १७८ .१. 

तम्‌ २३.१५. 

तमुद्‌ २8६.४. 

*त्तम्पणा २७३.१७. 


१७.;. 4 
लयज्ञानलाभिके कुशलमृल् १8.२५. 
त्प्व्याधि २४.१६. 

त्तपापगतो नाम समाधिः ९९.४५. 


त्षपज्ञान ७.१०. - छं-२. - १8.७..- 


ष ~ = अन्ना 


= 


"नो न्योम्र 


क्रित व = मिनि कः ~; १ 


ताति - लगृर्‌ 


तात्ति १९.२५. - २९.३२. - ३०.३८.५२. - तोर मघु २३० .84. 
ट 9९. - ५१५.४. - १६.५.२.१५.०.६.९९. | नोमक २८०.३. 
१३.९१५. - २६१५.१६. 


त्ात्तिपारानिता ३.६. ल 
त्ा्ति्तमताप्रतिल्लन्धय ३० .:॥. त॒ २९१ {8 
्ामोद्र्‌ ९८.२६. वक्वदव १०१.६. 
लाएकनात २8१.;. लक्वद्‌ २७३.८ 


लक्वल २७१.५३२. 
वाचत २३७.५६. 

ज्ञ २७५.८६. 

+ वज्ञाद्ह २१३.१8०. 
लटक १८९.५५. 

"टिक १८६८. 
वटिका २३६.५. 

टक १५२७.६. (४. वटु) 
सद्वा २३३.११. - २७३.६५. 
लद्राङ्ग २8१.५२६. 

ड ३८.२०. 

वङ्कपाणि २६३.५०८. 
वङ्कावषाणकल्प 8५.. 
लङ्क ९८६.६०. 

वरड २३९. ६. 
*वपएड्फुल्न ~८९--२५. 


ितिगभ ३३. 
ल्तिप्‌ १३२.९५. -- २८५ .११७. 

-नि २२३.१. 

-वि २२३.१२२. 

-ते २६३. 

-म्रभित  २8१.२३. 
तिप्त २३.२०. 
तिप्ताचत्ता २६१.६। 
तिप्र ८.३. 
निप्रत्‌ २६१५.२६५. 
त्ीणाल्रव 8.५. 
तो २३०.2. 
तीरधात्रो २८३.. 
तोरं त्यन्ट्ते २९१.२५४. 
न्ध २६१.६५६. 


तुन्‌ २२३ "१२. वादृर १९६ .१६. 
तुभित ९५१.१७ वद्रिक १९४. 
तुह्याह्‌ २५१५." वद्रवानक 8.२. 
तप्र २८.५६. लग्योतक २१३.-५. 
तेत्र २३.२५६. | छनन २६९.८८. 


*न्यवादि्नि ९६.८६. 
खपुष्प १३९.५६ 
"लम्भोपात १८८६-२. 


तेत्रापि मापवत्ति २९३... 
~ क 
त्प २8१ १२३२. 


४. २-8५-५ वर्‌ १९६६ .८ - २8१५ ,१०८२- 
तम॒ २88.१२. - २8५ .५२. लकणं २७१.८२. 
तमेक १६८.-८. वरग २९६.५. 

५ 


104 


लर्नोड २७१ .;. 
लर्‌दत्त २७९.१०६. 
हला २७९ .९५. 
वशाला २६.५८ , 
वरशा्ध २७१.६४. 


वहवरावसक्तकणठ १९९. (1. = घुर्‌ 


सुरा) 
लव २१०.१२. 
वल १९९७-६. - २8.१८५. 
वलु ७१.१.२. - २९४.५. 
वलुपश्रादरक्तिक ९.६. 
वह्नक्र २७३.८१. 
लागा २8१५ .\६8. (8. = स्थाणु) 
लातद्रपकाह्‌ १८्६.१२. 
वाद्‌नीय २६३.४६. 
वाय्यकचारक २७8 .६. 
वाह्नाद्‌ १७६.१६. 
लालित्य १९२.६ 
खिल १९.२४ 
लुट्‌ ९३.२५8. 
लेट ॥1१ ०१११. २६३ ,१०४.९०१. 
ठेवा ग्‌ १४. - २८१.२२७. 89). 
वेटकदादक॒ २८९.२३५. 
वेपिणड १३९.२६. 
वेल २७१.२८. 
वेल्‌ २६६ -७१. 
वेलुड॒ २8७.५. 


"तोटक २२६.२६. 
लोन २६५.१५. 
तोल २३२.५. - २७३.१६ 


वोल शिरस्‌ २६३. 


ग 


111. २१ ,११७०. - २ 8 । ॥ .9 ५३ ६ 


वलोड -- गन्धधातु 


गगनगज्ञ॒ २९.५६. -- ६५.११. 
ग्धा नागदा १६७.८८५. 
गच्छ २8१ .२६. 
गत्रगितत्नीमूतघोप 
गन्रपोत  २१३.५२. 
गत्नणोष १६८ .६. 
गज्ञपाति = १८६.२२. 
गण १९.५९. -- २९३.५. - २६७.३. 

गणकं १८६-१०. 

गाणक्रमद्ामान्न १८६... 

गणाना १३.२.-२१७.१५.-२8८ .28-२६.३ 
गाणानागति २8.१६.१७. 

गशणनापति ९८६.२६. 

गणनामपि २२३.१ 

गणनातमतिक्रात्त २8५.७०६. 
गणाप्रमुव २8४.८. 

गणभानन २६१.४०. 

गणित २१६.१५. 

गणड ९८९.२२. - २१३.२8. - २८8.४. 
गपरीषम्य २३५.६. 

गएडव्यृद्ध ६१.५६. 

गण्डा २७९. 

गपटीकोटनक २७९.६. 

गत ` द = 900 ~ ३0. उ. 
६२.६८. - २९१५.९२ 

गतीवन १२.१६. 

गति ६.८ - ९8२.२. - २8.६६. 
२९१.११५१५. -- २8६.१०४. - २8७.५०. ~ 
२९९. 

गतगत ९९.६. - ३०.६२ - १8२.९७. 
गश्च ६६.२२. 

गन्ध ९०९.२५. - २३१.६. 

गन्धको ९७९.१ 

गन्धघातु = १०७.८ 


१६:१९ 


क करनाककनकककतकनकाकन्काताककताकरता त { नण्णयकरकाननताागिा ततकातायदुत्यगरिनवााना ननि = == ` ` जः 


* गन्धां -- गिरिकज्ञ 165 

*गन्धनांप्तो २३१.८. | गम्भाृपाणलव ८.७. 
गन्धमादन १९६ "६. गम्भोपृप्रत्त 8८.६५. 
गन्धमाल्यविल्लपनव्रणकधारणविर्‌ति गम्भोत्त गम्भोावभातः "88.". 

२६८ .६. गयाक्र। प्य 8७.२५. 
गन्धमाल्येन मकोयते २३९.:". गया्ोप ११३.१६. 
गन्धवुक्ति २8५.६६६. गहृड १६६.५. 
गन्धव ९६६.४. - २१६.५. गर्जित ९८.५५. - १५१.१६. 
गन्ध्वनगर्‌ १२९.८ गतं २२३.५३. - ९४१५ ५०५ 
गन्धवतेगोतिघोषा २०.३६. गदभ २९३.४८ 
गन्धवतो १९७..०; गनं १८९ ९१७. - २२३. 
गनघतत्त १९६ .८. गमपातन २८१ .१०. 
गन्धरस्तिन्‌ २३.६०. ८! | गभत्रप १९९.२. 
गन्धकस्तिबल २५२ .. गभावक्रा्ति २8१ .८४. 
गन्धाचतन १०६.६. गव १९७.२. 
गन्धार्‌ २९९१-२. गर्वित २8१ ६२. 
गन्धा नागरान्ना = १६७.१. गलगणड २७१.२६. 
गन्‌ ११५..०.१६. - १३०.२-२६. - १३५.८ | गल्लापद्ताटूक २६३.६५. 
२२३.२२ - २७१५.२२.६४. -- २६३.५. | गवान_ २६.२६; 

२. - ९६७.५-. गर्वांपात 8७.२२. 

-्ा २२३.२६. - २88.२८ - २९१ .४०. | गवेषिन्‌ ९२६.२-. 

५७.२०६ .२९०. गव्छटृ्ठ २३8.११५. 

उदा २५३.-८. गदन २०५.६. - २8१ .;४६. 

-ऋ्न्वुद्‌ ९५.८. ग्र २२३.२८५. 

-उप २8४१५.८.२५२.२१६. शगाडोकण २७९.१६६. ४] 

-वि १३०.२९. - २8५.१२४. गात्र ९८.१८ - २३.२५.२७० - ०.४१. ~ 


गमन २०३.२६. 
गमच्च॒ २४०.६५. 
गमान्न २४६.५.. 
गमिक २०.२8. 
गम्भोरवाषत्वानाटिति २३.६६. 


१८९१-२ - ५९२ 1 ८, 
गाधा ६२.४. - ६६.२". - २६88 .६.4. 
गात्रा भिगत मिलापनः 30.४8. 
गान्धिक १८ "^. 
गानिन्‌ १ ,११-९७. 


गम्भाचित्त ३.2५. गाधं १९०.२६. (8. गाय) 
गम्भारधमन्तात्िपार्‌निगत ३०. गाङत्य १५१७.५. 
गम्नोरनाभि १८.२८. गिरि २९३.१५. 


गम्भोर्‌निर्घोष १६८.२. गिरिकिज्ज ९३.२०. 


166 गिरिको नागर्‌त्ना - गोधूम 


गिरिको नागता १६७.२६. 
गिएगद्ध्‌ २३.२०५. 
गिरिगुहा २२६.६६. 
गिरता १६३ ५६. 
*गिहनपेद्‌ २७.१४. 
गोता 30.88. 

गुग्गुल २३०.५8. - २8२. 
गाज्ञक २२8.२२ 

गृड २३०.१४. 
गृडागुह्िकमूत ९8.२२. 
गुण ९.२६. - २९.०५. ~ २०३.२. 
गुणप्रभम १७७.५६. 
गृणमति १७७५५. 
गणत्तागर्‌ ९.२६. 

गण्य ३.६. 

गृप्त २88. 

गुप्ति २8९ .१०४. 

गह्क २४१.२८५. 
गुरुकाह ७.८ 

गृतरं भवाति = २8४५.५५५. 
गृह १०९.८०. 
५.8 
गुविणी ८८.५५. 

गुवीं २८९.४. 

गृत्फ १८.६- = ९१८९-७. - २६३.३७. 
गतम १९६ 8. - २८४ ३ 
गुल्मकेण २७१.१९६ 
गृगुप्त २३.७८. 

गृद्धा २९६.६०- ६२ 

गृह्ण १७.२२. - २8१.२८५. 
गृ्छकराधिपति १७.१०६. 
गृहगुत्फ १८. 

गृध १८९.१२५ 


-त ९88.७८ 


गृज्ञनक २३०.५१. 

गृह ११०.३. 

गृहि ९१७.३५. 

गृध २१३.१०६. ` 
गृधतरूटपर्वत = १९३.५६. 

गृद्ध ˆ १०.२७. = २९६२५ 
गृद्हपातिमद्हाशालकुल १८७. 
गृढपतिर्‌ल्न ९८९.१८ 
गृहव्याक्रलिका २८१९ ६५. 
गृकत्य ८६.१८१ 
गृद्हाङ्गण २8१. २२. 
गृद्धावाप्त ९०.२०. - २२६.४२. 
गृद्धिन्‌ ९८६.१८४. - २६३.०२. 
गेव ६६ 

गेचरान्नन्‌ ९८०.४२. 

गेल ६६.६६. 

गेलु २७०.६६. 

गे २९६.२. 

गीरिका २२४.५. 


गा २९३.१३. 
गोकण ७१.५५. 
गोत्तूक २३१.५५ 
गोधातक १८६१५. 


गोच ९९.०.२४. ~ ३०.१९ - २७५०६ 
गाचहपरिणुद ६१.५५. | 
गोणत्नोड २७९ .;६. 

गोणट्‌त्त॒ २७९.१४. 

गोना २७१. 

“गाणासिक २३७.२. 

गोगो २८्४.०. 

गातर्‌णि २8०.६७. 

गात्र ११ .१६. - ६१.१५ <= 8. 
गात्रभमि ७.२. 
गान्नर्‌त्तता २८१.२५८ 

गाधून २२९८ .१४. 


५०, व 
गापक्र -- घाल 


गोपक २७४.०..९०. 
गोपत्मन्‌ ७.५. 
गोपन २६९.५९. 
गोपा 8७.६३ 
गोपानसो २२६.८. 
गोपाल १८६.१५८. 
गोपत ९.२ 
गोए्‌नम्‌ २५१... 
गोरोचना २१.५८ 
गोल २८१.२१३. 
*गोलामक ८९.१२५. 
गोणलोपुत्र १७९.२. (9. गोशालि°) 
गोशाला २२६.११. 
। गोशुङ्गत्रतिन्‌ ९७८. 
ह गोष्ट २8१ .६१५१५. 

` *गोतारक २२६.८. 
। गोणा २8१ .६"२ 
गोतम ९.५. () 
गोरर २१३.२ 
गीएव १७.१६. 
गीत्मिक १८६.१२६. 


भन्य १९.५०. - ६६-२. - ९०९.६३. 


२६१ ६५८. 
्रन्ित ११०. 
प्रन्िमोचक २२३.२६. 
यच्त्‌ २६३.६६.८०. 
-उदु २88.-६. - २8१ .६२६. 
-प्रति २६३.६५. 
-वि २8११५२०. 


पद्धणो २६१.६२६. 
 प्ररिकि १२७. 


प्रान १९३ -१५. - २२६ .११. 
प्रानघातक॒ १८६.१८.. 


167 


प्रानपति १८६ .:५. 
प्रानोपविचार्‌ २२६.१२. 

पाद २०.१५ -9.- २९३.६५. 
ग्रा २०३. 

मोव ९८.२०. - १७१.९१९.११२. 
प्रोष्मप २५३.२०. - २८९.२. 
प्ोपष्नाणां पश्चिमे माति २१३.४३. 
^यरटरधाथ २8१.१०८६. 

मेध २8.१४५. 
मरेष्मिकवास २२६.१२२. 
*ग्लच्रह्नध २8१.११६६. 


ग्लानप्रत्यकमेषन्य २३३ ». - २३९.२६ 
घ 
घट २९.१८२. 


घटभेद्‌नक  २७३.१०. 


घटिका २५३.२२. - २८९.९२. 
घटन रट्‌ (० 
घएलाव्रघापण २८१.६३. 


धन १९९8९. - नं २8१.8७. 
घनव्यूक्‌ ६५.१८. 
धर्‌ २२६.२५. 
धट २६१ १११०. 
घत्‌ २8४१ .६२२. 
घत्मर्‌ ११०.१२. - ९९७.४२. 
धात १९२.९.३. 
घातक  २०१.३६. 
घातप्‌ 

श्रा २२३.१८. 
घ्रात्यघातकमेवन्ध 
धृत॒ २३०.५. 
घाटकमृग॒ २१३.२. 
घोल २३.४६. 


२०५.२३. 


168 

घोष ९.११. ~ १९.५१. २०.३६.३६. 
२६१ .ररष्े. 

प्राणघातु १०७.५. 

प्राणविक्ञान ` १०१.६. 

प्राणाविकज्नानधातु १०७.६. 

प्राणावततन १७०६-५. 


प्राणेन्डिय १०१५.१६. - १०८३. 


च 


च॒ २२१५.११.- 88.2.२६ .{०-- २8१-२५५. 
-- २८ १.८०५ 
चकोर २९३.५२४. 
चकोरक २७३.६. 
चत्र २९७.४. 
चक्रमेद्वस्त॒ २७६. 
चक्रल ९८१५.१५. 
चक्रवाक २१३.११ 
चक्रवाड १९8.१५. 
चक्रचिमल २४० .४६. 
चक्रणतपन्न २8०.४५. 
चक्राङ्कतदस्तपाद्‌तलल १७.८६. 
"चक्रिका २8६२०. - २८९.१४२. 
ध 
-म्रा ६७.२. - १३८.२९. 
चततुरायतन १०६१. 
चतुरिन्निय १०१.१५. - 
चततुधात॒ = १०७.५. 
चतु्गल ९८.५२५. 
चतुधित्ञान ९०५.४; 
चतुचिं्ञानधानु १०७.२ ~ 
चततःसेष्यणत्ना वेटृना मुलापि | 
मुलापि २8९५.१५९०. 
च्तप्णतो १९७.१२. 
चन॒त्‌ ९8.१. -- २४१.६२ 


१0१. 


घोष - चन्द्रकोति 


- | चङ्कमण 


२२६-६९; 
चच्च॒ २३३.२५. 
चटक २१३.१५००. 
चाक २२८. 
चाड १8६.२. 
चणटमृग॒ १४६.१२. 
चडाल १८७.५६. 
चएडवचोट्‌ सता 
चतुर्‌ 8.५. 
चत्‌ १8३.१. 
चत्‌र्‌ ्बलकाय 
चतरो विनता १८१.१५. 
चतुरपाग्रपाण ९.०; 
चतुर्‌ग्र १९७१.५७. 

चतरश्रक  २७३.४२ 

चतुध ६७.8. - ६९.६. - 00.8 
चतध टणकं २६५. 

चतुथः प्रहरः २५.२८. 


१०७९.२७. 


५८८५. 


चतुर्धमाग २५०.१२६. 
[9 

चतधाश २१०.१२७. 

चतविध ५.२ 


चर्तावण्तिगण २५५ .१३ 
चतष कोणेषु २६.५०८ 
चतष्कम्मिक्रपा पपात २८१.५५५. 
चतुरष्पाद्‌क २88 .८६ 

चतुःपाश्च १०९.६ 

चर्‌ २२६-५२७. 

चारेणद्‌ तत॒ १७.६. 

चन्दन १९६.१५. -- २४३.२.८. 
चन्दर १५.१७. - २९.१०६. - | 0 
चन्ड उदागच्छत्‌ २३.२० 

चन्द्रक २३७.२४ 

चन्दरकात्त २७३. 

चन्द्रकौलि १७७.२६. 


चन्द्रगोमिन्‌ - चित्त 169 


चन्द्रगोमिन्‌ ९७७. २०. 


। चन्दरघतरकेतुनान समाधिः २१.५८ 
। चन्द्रप्रभं २३.३५. 
चन्द्रविमलो नान समाधिः २९.४५. 
` चपेट १८९.५६. 


॥ चमर्‌ २१२.४. - २8६.६ 
चनत ९८२-१.२. 


{ चम्प १९६. 
॥ चम्पक २8०.९०. 
 चम्यधु १६.२२. ष्ण. 
" चन्पा १९३.२. 
चय २8१.१००१. 
चद्‌ 


| -नित्‌ ९३१.१२. - २४४.२५.२- 
-तै २२३-२५. 
[4  ‡ 


१८६.१३६. 
९.६. - २४७.३. 
| 

विवः २8१५.५९८ 
चरित २९.६ - २०.५५. 
२७३.८. 
१८६ .१२१. ¢) 
र्मचटत्रा २९३.१२३. 
चोल २२२.४. 
| चरनवस्त॒ २७६.५. 


२६.५. 
२२६.९१६ 
चलनिक ३२.५३ 
नलित १५१.४ 
क्रिक १८६.६२ 
| ५१.४६. 
तक <५३.५२५. 
चातु वितितवान्‌ ६१.१००. 


१९.५२. - ३०.६६. - १ ३९.“ 


| चातुर्धक २४.५५. 

चातुद्‌ शिक्र॒ २३०.७७. 
चातुदो पको लोकधातुः ९५8.१. 
चात॒मकाटन्नकापिका ११५६.६. 
चातुध्काटिका २8१५ .४-६. 

*चान २३.५६. 

*चापोट्‌नो २९३.१३. (8. परौ) 
चाम १५8... 

चामिकि १८६. 

चाम्पेवा नागराना १६७... 
°चा्व २७६.३ - £ 

चारित्र २६१५.६८०. 
चारित्रिवती नाम समाधिः २५.८६. 
चारि्नतपन्न ८६.२२. 

चाह शह .२५.५२. - १८०.८ 
चाह्गामिन्‌ १८.१६. 

चाह्द्णन २२३.१२४. 

चाङ्मत्त॒ ९८०... (४. = चाक्मत्‌। 
चाष २१३.५०५. 

चि 

-वि २९३.९०५. 
चिकित्साविव्या ७६.८. 
चिकित्तिति २१६.६. 
चिक्रातत॒त्‌ १९८९-५. 

*चिच् १९७.५६६. 

चिच्छ्का नागरान्ा १६७.५. 
चितकरेशण॒ १८.८५. 

चतपत्म १८.६२. 

चितवित्तद्‌ २३८.६५. 
चिताङ्खलि ५८.५ 

चितात्त्‌नि "५७.1६. 

चित्त १.४. - १.२. - ११५.५. - २७.२- 
4हट.2. - २९.१८. - ३0.५- २8. २.४५. 


५०.५१. - ३९ = 9.9 ..~ 0.४. १६. 
 ॥ ^+ 


170 


१७. - ७.२. ~ &७.१.-~. ६९. ~ 
८१.४.१५. - १९१९-२. ~= ९१४६-७. +न 
२२३.५२३.५२५. -- २8९१५.२५२. 
चित्ते नावलोपते न पलीयते 
चित्तमात्तिप्तम्‌ २8.२०८. 
चित्तमाघातयति २२३.५१५८. 
चित्तमाराधपिष्ये २88.१६. 
चित्तचरिति = २8१.६७६. 
चित्तता ५९.५-- 
चित्तप्रतिेवेदौ प्रश्सन्‌ चित्तप्रतितेवेदौ प्र. 
श्रतानोति यथाभूतं प्रनानाति ५३.२३. 
चित्तप्रतितेतव्याश्चतन्‌ चित्तप्रतितेवय्चाश्नता- 
मोति वधानूतं प्रनानाति , ५३.२२. 
चित्तपेत्कार्‌प्रतिपेवेरौी प्र्रतन्‌ चित्ततेत्का- 
एप्रतिेवेदी प्रश्रप्तामोति वघाभूत प्रा 
नाति १३ ९ 
चित्तपेत्कार्‌प्रतितवेश्याश्चतन्‌ चित्ततस्कार्‌ः- 
प्रतपेवेष्याश्रतामीति वगराभूतं प्रनानाति 
१३.९८. 
चित्तसमाधिप्रद्ाणतेत्कारतमन्वागतो द्धि 
प्रा 88 3. 
चित्तस्थितिनान समाधिः 
चित्तस्मृत्युपस्यान ३.३. 
चत्तानपरिविलतिन्‌ १०९.२५ 
चत्तोदित्थकरिन्‌ २०.५८ 
चिन्नवार्‌ 
चित्रपट २३९.२८. 
चित्रपतग १९९.९७. 
चित्रपाद्ल २8०.१६. 
चित्रयोग॒ २२३.;\५. 
चित्रतेन १६८.२५. 
चिन्ना. १६१.१२. 
चित्रात्तो नागरान्ना १६७.१७. 
चिन्नाङ्ग १५९१.५. - २७१.२ 


२६१ .६७. 


२१.१६. 


१६.१९२. 


चत्त - चीवरसतष्ट 


चित्रित २२३.१२०. 
चित्रितो ऽनव्यच्चनेः १९.२७. 
चित्रीकाई्‌ ३७.६. - २8१५ .५५११. 
चत्तना ३३.;. 
चित्तात्त्‌्‌ २१.२८. 
चत्तानपीं प्रत्ना ७.६. 
चित्तिन्‌ ए २५. 
चिपिदनाप  २७१.५२३. 
चिबुक १९८९-५. 
चर्‌काल २५३.९०२. 
चिर्‌तिक्त २३९१.९६. 
चिहूतृषात २६१ .६७१. । 
चिस्थितिक ११.९५. -- २88.०. - 
२११५ .१०. 
चिरापितकाय २६१.२७८. 
चिलिमिनिका २७३.२६. 
चिह्न २१३.१२. 
चिङ्कधर्‌ १८६.१८. 
चिक्कित १९७.१०७.१०८. 
चोरो २१३.९७8. 
चीमानाप्य २६१.१७. 
चोव१्‌ २६३. - १९. - २७२.९२.१३. 
चीवर्‌कएण २६५. २८. 
चीवरेकरएडक २८९.१७७ 
चोवरगत॒ २६९.8 
चीवर्‌गोपक २७४ .१०. 
चोवर्दान २६९.२७. 
चोवरबसिका २७.५५. 
चोवरभणिडिक २८१.१७६. 
चीवर्भानक. २७६ .५५. 
चीवर्वेश २७२.६०. 
चोवरवस्तु २७६.६. 
चीवरृप्रणी ८०.३२. 


। चोवरसेतुष्ट॒९२६.२४. 


चक्र २३०.२. 


चुच्चकाएक २६३.५;. 
चुद्‌ २८.४०. 


` चन्द्‌ 89.५६. 


चुह्लत्त ॒ २८५. 
चूडपन्धक 8०.२५ 
चूडानफिधर्‌ ६८.५६. 
चूडामक्‌ २२९.६. 
चूटिकावबद्ध २88.;:. 
चूण २३९.४. - २८१.८. 


चेतना १०8.६. 


चेत्‌ १8.8. - 8.९8. - ६७.२ 


चेतःपर्यायज्ञान १8.४. 
चेतसः प्रसादः २९५.८५. 
चेल २३२.२. 

चेष्टति २६१ .-६\. 
चेतनकानि २०.१५. 
चैतन्य २०१.१. 
चेतसिक  २8१.१९४२. 
चैततिका घनाः १०8." 
चेत्य २8१५.५६६. 
चैत्याङ्ण २8.५६५. 
चेत्र २१५३.४१. 


चेत्रदपिठक ५८६.६५. (४8. चत्र 


चेत्ररयवन १९६.६. 

चोदन १९७.१६. 

चोय ५९९ .2. 

चोल २३९.8४५. 
चौत्तसनुद्‌ाचा = 288... 
चर्‌ २२३.२८६. 

चोरो घन्नव्रघक्रः 61 .:: 
च्यवन १६.२2. १४}. 
च्यावन "18 .+:. (8. च्यवन) 
च्यत १५.५६. 


ह 


चक्र - रिद्‌ 171 


च्युति ७.६. -- १४८ .५. ` 
च्युतिसक्रम ९8८ .५६. 
च्युत्युपपत्ति्ञानबल ७... 


र्‌ 
दणल १३.५६. 
कुपिडकावारिक २७६.२८. 
छन्न २३९.१.९२. - २७३-२८. 
ङ्त्तधद्‌ = ५८६-५६. 
छत्रपाणि २६३... 
कद्‌ २२३.१०५. 
-प्रति २२३.१०. - २६३.४५. 
ङ्टन २२६.१८.५. - 'पर्यापदयतव्याः 
२६९.२२ 


| ९.५. - २९.९9. - ६६.२५. - 


१७९.७. - ११०.२९. - २८२.8. 
दून्द्दायक २८१.२०७. 
कन्द्परिण॒दि २६१.५. 
कन्द्पषोषधमारोचयति ्रारोचिते च प्रवेदयते 
२८१९.२०१. 
क्प्रतयुा्‌ = २६१.५७ 
ङुन्द्वासिनी २८५. 
कून्दतमाधिप्रद्ठाणतेस्कारसमन्वागतो इदि- 
पाद्‌: 89.१. 
ङ्न्रोविचिति ६६. 
कविकरमपि न प्रत्नायते २२३.१०. 
दर्दित्‌ २८४.३६. 
५५ २००.१५. 
काव १७.५८. -- °्वाणा २५१.१६- ६२. 
काया १०९.२. - २१२-१५. - ` २६६. 
दिद २९३.११८.१२६. - २८५.१ॐ०; 
-उद्ू १३९.४६. 
ते २११.१५. 


179 


क्रि २8४५.७०२. 


स ७१.३८ -- 8०.४२.९१३. 


दितपनोतिक ६३.२० 
क्त्वा घक २८१. ९९३ 
र्‌ २६३.५२-०३.१०४.१०५. 
दूषि न 


सिदक २३.२८५. ~ २६३.६२ 


ङेदन २९.६८. 
देव॒ २१७.५६. 
कोरिता ९३०.५ 


गत्‌ २९.१६ 
्रगतीन्यद्‌ २३.प्६. 
नघन १८.७२. 

लङ्गम २8.८०७. 
नङ १७.२२. - १८९.६. 
नदयमद्ध २९९.३. 
त्र्ावलम्बित ९९७.५५. 
नड २७१.१२३. 
*जडवार्‌ २३५ .8४. 
जत्र १८९.४ 

लन्‌ ३९.९ - 8. - ८९.१५ 
त्रनक  २०७.१६. 
ननकराप २६६ .१२६. 
ननी २०.२०. 

लनपट्‌ २२६.११५. 
त्रनपद्‌ कल्याण २६१.५२२२ 
न्नपद्‌घातक १८६.१७. 
जनपद्चारिका ८९.१५६. 
नपित्नी श८्८.३. 

नत्त २९७.४. 

ञन्मन्‌ २९.१६. 

ज्रपता १८.२१. 


र ~ नातक 


तम्बीर्‌ २३१.. 
नम्बुलएड १५8.६. 
त्म्बुदोप १8.१५. 
नम्बुधन १६८.५८. 
नम्बूनद्‌रल = २३५.२६; 
लम्बप्ताद्य २९१५ .१६१. 
लम्भन १९७.१६५. 

न्रम्मल १९७. 

भ्नम्मि १८.२५. (४. जम्भ) 
नपकद्‌ २४१५.११००. 
न्रपदृत्त २३.८०. 
नपमलति २३.२८. 
त्रा ९०8.५२. 
नाइ ९१२.२. 
नर्मदे ११३.१२. 
(1 

ले विगाद्य॒ २8१ .७५६. 
लन २80.५. १ 
न्रलधि १९१. 
नलनिधि १९१.५. 

* ललक २१३.८६. 
लोद्र्‌ २८४.८१. 
तत्प्‌ १३८ ‰. 

-ग्रति २४१ .६५८. 
न्त्य २००.१२. 

व॒ २8१५.३५०. 
्रवनप्रज्ञ 8८ -२. 
वप्तमापन्न २२8.२४. 
° २०.३१. 
नद्धात  १२०.१७. 
तराङ्ला २९२३.२२४. 
नात २२६.११२. 
त्ातक ६२.९. 


4 


# 1 


जातद्रप -- जी वितापक्‌ णा 


न्ातत्रप -३१.२५. 


तरातद्गपातनतस्यणन २६० .२५. 


त्राति १५.१६. - ३.९. - ९१०8.५५. - 


१९३.१९. - ९९१६.२२. - २००.१६. 
जनातिकमुम 8०.१६. 
त्रातिपणटक ७१.१६. 
त्रातिपरिवत ९८.१०. 
त्रातिफल २३१.६१. 
न्ातिमक्‌ २२१.२. 
ज्ातिद्ःवे ९१२ .१. 
बरातिव्यतिवृत्त ९8८ .५. 
ननातिस्मद्‌ ११५. 
ब्रातीय १९१.२.१८. - २४५.५. 
जातूकर्णा ९७६६. 


नात्वन्ध २७।.१५६. 
नात्दुत्त्‌ २००.१७. 
जानन १९।.१२. 


तनानत्ते पच्छति २८९.१. 


जनानत्ता ऽपि न प॒च्छत्त २८१.२ 
जनानपद्‌ १८६ ८५. 
नान्‌ १८९. 
बञानुमएडल ८१.०५. - २8४.१५८ 


नाप १९७.९६. 
ब्राम्बनदूमुवण २३५.३२. 
ब्रालकनात ०8५ .८. 
नालवातापन ~ .१2. 
नालावनद दत्ताद्‌ = 16.:4. 
न्नालिनोप्रन ०३.६4. 
*ब्राव १०8.२. 
ज्नावित ५७.२८. 

तरि १८े२.५. 
-म्रभिनिन्‌ १८2. 
न्निघत्मा १०१ .८६ 


` निघत्सिताः पृ्णगात्रा भवतति स्म॒ 20. 


| 


| 


1 78 


निघांसित २९१ .६२. (1. निघत्सित) 
त्िघात्सिति ०8१ .६२२. ४५]. 
नित्तापा २8१ .१५४. 

नितमध्यावतति १८६.६. 

सिन १.१२. - २२६ ३. 

तिनपन्र २.५. 


तिनाङ्क्‌ ९९.८. 

निनाघार्‌ २२.६. 

निनी २९.१८ 

ल्ल 8५.६१८ 

नि्यीकृत २२३.१२७. 

विद्धं १७.९२. - १.8 - १८. 
तिन्हाघधातु "५0७.. 
तिद्धानिर्तर्वानका ८७३. 
तिद्ानिश्ारक २६३.८ 
निद्धायतन १०६.५. 
निद्धावितज्नान १०१५.८. 
लिद्धाविन्ञानधातु १०७.५८. 
निद्धात्फोटक २६३.६६. 

तिद्धेन्द्रिय १०५१.२०. - ९०८ .४. 
निद्धन्द्रिये निनामवामात :8१.:९. 
जोमूत १.११. 

नीपरक २३१.२०. 

नी १९२.१५. 

त्रीणीता = १९२.६. 

न्रीवृदी २६ .१२४८. 

ज्लीव १२.५. - २०६.१३.१४. - २०७.३. 
्ोवेनोवक  4५३.१८१५. 
नरीवेत्नीवकप्वर्‌ तार्‌ विता 
नोवता 
तरीवित्धतु २88. 
न्नीविताद्यपरोपपरेत्‌ ५३०.२२. 
न्रीवितन्न्रिय ५०४.६8. - १७८ .२२. 
ननीवितापकरण ३९.२२. (1) 


५ ¢ 
^~ * 


२०. 


१), «~ 
१.६८ 


174 

तरीवितोपरापे तच्ित्तेन = २८५.२. 
जगुप्सा १३२.६. 

नुषितुकाम २88. 

सुकयात्‌ १९७.२५  । 
मेतवन १९३.१७. 


नेतवनोय २७.२१. 
नोड २७९.१8 - ९०२. 
*सोनत्तक २८१.य६. षः. 
*ोत्तक २८१. 

"ज्ज १९.६०.६०. 

च ५११. 


-प्र॒ ३.८ -- २२ - ८९.१५. - २२३२-५. | ज्ञानोतस्क॒ ९8.८ 


१०.२२. - २88 .२०.१९.१8४९. 
पप्र 6.३. 
-प्रति १०.२६. - २8१ ५१६. 
-श्रभिवि १३८.२६. 
प ७२.११.१२. 
ताति १८्८.३ 
त्तातिपुत्र १७९.६- 


ज्ञातिमध्यगतो वा २8१ .ॐ. 
ज्तातिर्‌ तिता २८१.२५७. 
ज्ञानं १.९ -8.-७..-१०.-८.२.- 


२.१३ - १५. - १०.३२. - ‰8.२ - ५ - 
१९.१२.९६ .९८.३८-१९-५५. - ३0.१८ २१.३०. 
३२.५१५. - 8८.१२. - ५६.५९ - १६. - 
७.९ - ९०. - ९९७ ६8 - ७. - ९९९-६४ 
६५. - २००.१६. - २०३.३२ 


ज्ञानकाम १२७.२६. 
ज्ानकेतुनाम तमाधिः २९.१६. 
ज्ञानगम ९३.२६. - १७७.१८. 
ज्ञानगोत १९७.८८ 


ज्ञानट्‌त्त ९७७. ३१. 
ज्ञानदणन 8.१.- ९.१६ - ८.-- ८१.९६. 7 
२8१५.५५. 


त्तानपार्‌मिता ३8.१५. 


तनोविताप्रराधे तच्ित्तन ~ ब्योतीरस 


ज्ञानपूवगमानमिपंस्कार्‌ निएवग्यसवनन्मा- 
मिमुखप्रवृत्त॒ २९.१ 
ज्ञानप्रतितरणेन भवितव्ये न विज्ञान प्रति- 
सरृणेन ०.३. 

ज्ञानप्रभ २३.8७. 

ज्ञानप्रस्थान ६१.१५. 


ज्ञानमुन्रा ६५.६२. - १९७.६8- 
ज्ञानवती २१५.२. 
ज्ञानवशिता २७.१५. 


स्ञानविमूतिगर्भ २३.६१. 
°स्ानिन्‌ ३०.२७ 


तापकलेतु ९९१.५५. 

ज्ञाति २8१.११२८. - २६६.९-8. (8. ज्ञप्ति 

सताप्तिकर्मन्‌ २६६.२. 

सतात्तिचतुध २६६.२. 

ताप्निचतुधकर्मणोपपेपत्तो भितुः 

ज्ञाप्तिदितीय २६६.२. 

श्प्राघान्‌ १२७.१६. 

व्ये १.१३. - ९२६.८५. - १९८.६. - 
२५३.8७. - २८९ .५१५७. 

गयष्ठधात॒ १८९८.५. 

व्या १६१ ६. 

तऋयोतिर्भण _ २६१५.२०७. 
त्योत्त्योतिध्पहवणा . १8७.४; 
व्योतिर्व्वलनार्चिप्रीगम २३.६. 

व्योति्विग्या २२१.१३. 

स्योतिष १८६.५१.-- °पघं १९८ .६. --२१६.१. 
ग्योतिष्कर्‌ २8०.५५. 

त्यो तिष्प्रभ २३.८५. - २8०.१७. 
व्योतिष्प्रारत्ल २३.२१. (४. प्रम्‌) 
त्योतिष्मतिः कुमाएमूतः २३.१९. 
त्योतिप्तमःपरायण १४७.३. 

व्योतीरस १६८.५५. 


२७०.४१. 


व्योतोरसमणि -- तथागतानामनत्पाट्‌ः 


त्योतीरसमणि 9१.२४ 
न्व २८७.४. 

ज्वल्‌ 

4. 

प्र ९१.३.१४. 

ञ्बलनोतत्को नान समाधिः २१.४४. 
न्वाल ११५२.५. 


क 
ककठी २१८ .8. 
कल्ल = २१८ .१०. 


५५॥ 


टङ्क २३३.२९. 
दङ्‌ णक्ताट्‌ २३३.९७. 


टिध्नि २४.१०.११. 
*चव्यिक २८९.२१७. 
टोका ६६ * रेट. 
तोकाटाका ६६. 


तण्डुल २२.२३५. - ९८.१७ 
ततत्‌ ९१.५६. 

ततो ऽपि २२१५.२५. 

तत्कि मन्यते २88.६४. 
तत्तका ८१.२६. 
तत्तत्सन्ञा चः २८१. 

तत्व 8.२. 

तत्वाधसमोद २६५ .५५२५. 
तचार्धेकरशानप्रवेश ३९. 
तत्षुृष २०९२६. 
तत्प्रत्यत्नोपलाव्यलन्नण १९९१-५. 
तत्र॒ २९५.॥. ~ तावत्‌ २०१५.६९. 
तत्सक्ञागः <८१.२८. 
तत्समाग १९९.8५. 
तत्सुभवेषीय २६8 .. 
तथतास्थितनियित्तो नाम समाधिः 
२९.९११. 

तधा ६.६. - २२१५.८ 
तथाका्ि १९६.५. 


179 


"वरत ७१.१२८. तथागत ९.२. - १.९ - १०.९.३२. - 
९२.१९ -- ८ - १९.९८.२२. - ३.२0. - 
६३.२३ - ९९७.६८.८० ~ ५६.८६.५१ - 

*'उन्भा ` २३८.३२ ८२. - २०६.१ - ९२. 


^॥ 


ड्म २४ -१६ 
डाम्ब "८७.१७. 


त 
तत्तक ५८्६-१८५. 

तत्तकरो नागरा १६७. 

तम्‌ २३१.२०. - २8०.२५. - २8४३-२. 
तचत्त २८५.ॐ. 

तन्नातोच २९१ .५५१. 

तट २६३.५६. 

 तठाग ५९५.५. 


त भे 


तथागतगम २३.२५. 

तघागतज्ञानमुदरानमाधि ६५.६२. 

तथागतमदाकहणानिर्देश ६५.२६. 

तथागतयानामिप्तमपगोत्र ६१.२३. 

तघागतस्यान्निक इषटटाचत्तहधिरोत्पाद्कः 
२७१.४. 

तथागतस्वात्तिक इष्टचित्तधिपतोत्पाद्‌नं 
१२२.५. 

तथागताचित्यगृच्छनिर्देण ६५. 

तथ्रागतान्ञामुप्रतिपन्न 8.४२. 

तघागतानामनुत्याद्‌ः १००. 


176 


तघागतोत्पत्ति्तभवनिर्दण ६५.५३. 
तधाता 8.8. 
तघ्ाल ८.8. 


तधा दितोवे तधा तृतीये तथा चत॒धमित्पू. 


धमधत्तियकूतवशः पवावत्तमिमे लोकं 


६९.६. 
तथापि २२१.१८. 
तथा दि २२१५.३६. 


तद्‌ १९.३२. - ३०.५१. - ६.३. - ७९.९. 


२. - ९१९.७. - २०६-१२. - २९१.१५. 
तद्‌नुवतकर २१.१९. 
तटृन्यवेत्रप्योपलव्िलतत्तण १९९५. 
तद्न्यपाद्रप्योपलव्धिलत्तण १५९९-६ 
तदा २९१५.२० 
तदाप्रित्यप्रत्यत्नोपलबव्धिलत्तण 
तडत्पत्तिलन्नणतेबन्ध १९६९-८ 
तधा १५.९१ - १५. - ५१.३- £. - 

११९.२ - 8. -- २२१५.२२. 
तश्चधा तालो मस्तकाच्छ्तः २७८.५५. 
तदिधेयवात्‌ २8५११५२. 
तनय १.३.४९. 
तनु १७.१२. -- ९८. 
तनभामि प. 
तल ॒ १९७.५. 
तच्लनलन्नातत ९8.२५. 
तन्लवाय १८६६-६. 
तन्न्‌ २४५.२४ 
तन्मा्नाणि (पञ्च) 
तव्‌ २६88-२. 
तपन २९8.६. 
तपस्विन्‌ ८8.६. - २8.४०९. 
तमत्‌ २९.६१. - २०९.५. 
तमत्तमःपरावणा १९७.१. 
तमालपन्न २8० .२. -- २8३.५. 


५९९ ९: 


२७५.६. 


तथागतोत्पत्तिेभवनिदृण -- ताम्र 


तमाश्यो तिष्परापण 
तया २९१५. 
तत्त॒ २१३.९४. 
तरण २१७.२. 
तरणि २४०.६६. 
तपु २८९.१&. 
तटा २8.४७५. 
¢ तरिकिन्ात २8१ .१५. 


१६७.२. 


तह १७.२६. -- ५९५ .६ 
तहृणन्रण २8१ .२५६. 

तक ॒ १९१.१६. -- २००६. 

तनन १९८९-४. 

| तन्ननीय २६१.४. 

| तर्पण २३०.७९. 

तल २९६.११२. - २8१.४०९.१५३ -- 
| 8७८. 

| तललकोपरि २८५.१ 

*तलव्ग १८६-१४. 

तल्लन्नण॒ <8८ -२३.- गणना २8.२8. 
तवद्‌ २8६.५२. - भै «8.९8. 
*+ तष 


~ परं २६१.३०;. 
। तत्िन्पषत्संनिषाति सेनिषष्षः २88.१७. 
तस्य॒ २२५.६१. 
 तघ्यायमीटृ्ो नुभावः २88.५९७. 
तस्या टव रत्या प्रत्ययेन २३.४५. 
तस्येव भवति २8४.१३५. 
तादातचट्‌ २५८८-६. (8. ताड) 
। ताड्तिन न प्रतिताडितव्यम्‌ २६९.६. 
ताण्डव २२०.१५. 
तात, . +ल ५ 
तादात्म्यलत्तणसेबन्ध ९९.७५. 
| तामलिप्तकरानन्‌ ८०.४६. 
| तार २३१५.४२. 


ताप्रणाटोप -- तुष्ट 1 


ताघ्रशारीष २७५.५. 
ताघ्राहण २८५.६ 


तापिन्‌ १.१५. - ६.६. (७. = जापिन्‌ 
ताएक १९.६६. - ९६.५८. - ५८९.१६. 
तारपणििक ५८्६.५२. 


तारा १९२७-६. 
ताकिक १९९.६. 
ताल १९६.२०. - २७८.५५. 


तालकं  २३३.५६. - २३७-२५. 
तालमुक्क २७१५ .४१. 

*तालवृन्द्क २६३.६. 

तालीश १५९६-१. - २३५ .५६. 

तालु १८९ . २. 

तिक्त १५०५.६६. 

तिपि २६९. 

तितील ५३.५४२. 

तित्तिरि २५३.५२८. 

तिधि २8५६ 

तिन्डक २६०.६६. 

तिमिरपगतो नान समाधिः २५.५६. 
` तिष्‌ १५.-.६ 

तिर्‌कुडे तर्‌ प्राकारं ५५... 
तिरोभाव १५. - २०५२५. 
तिग्‌ ६९.६. - ५२.५५.५२. 
ति्फवध २६५.६१. 
तिर्वण्योनिगत २५५.५ 
तिर्वग्लोकधात्‌ ५५९.२५. 
तिवचः 
तिल २२८.६ 

तिलक १८९.९२३. -- २३७.२२. 
तिलकालक १८.६५. 
*तिलकोचवक 2३ .>ः. 
तिष्य 8.१५. - ५८०.५४. 


१००.२. 


| 
के | 


| तोहण १६द.५. 
तोते ९८.५७४. 
तोत्णप्रज्न॒ 8.३. 
तीत्णन्दरिय ६०.३. 
तोर १९१५. 
तीण १९.६५. - २९.५६. 
तीधक ५ दष्ट ६१. 
तोशिक १७८.. 
तोधिकावक्रात्तक २७५.४. 
तोर्थिकातरसथ २८१.१०५. 
तीघ्यकर्‌ १५७८.५. 
तीत्र १६६ ५१ 
तोन्रदेष २8.५६. 
तीन्रमोद २8१५.८६०. 
तात्राग २४१.८५८. 
तीन्रेण हन्देन १०.२९ 
त्‌ २६१५.१२०२. 


तुङ्गन < क 
तुङ्गनान द. प 
तुच्ट्‌ २8१५ -२११. 


*तुपव २१८. 
तण्डिच ल॒ २३२.४४. 
तुत्थक २३8४ ११३ 
ध २७१.१२०. 
तुरेण २१६. 
तुरि २६१.११११. 


तृषष्क  २६२.५. 

तुलन २९६. -- २8०. 
तुलना २६१ .८. 

3.8 

| -प8 २8१५.४२ 

तुष २२०५ 

तुषा ५९९.८ 

तुषित ११६.६. 


178 तुवं ~ तरिप्रातिक्थसंपत्न 


तूं २८.९२ तेन कि णणु साधु च पुष्ट च मनघिकृर्‌ ` 
तूलपघ्किा २३.३७. (8. = परी) २६8४.५३ 

तूलपिचु ९३९. „ ` तेमन॒ २३०.२१. 
तूलघदृशतुकुमापाणि ५८.४ तेल २8६.६५. 

तूलिका ७३.९५. तिषाम्‌ २२५.८. 
तष्णोभाविनाधिवास्यति २8५.४५. = | तेल २९.१४ 

तूष्णं विप्रक्रमण॒ २६५. तोमर २३९८.५८ 

तृणकुच्चक २३५ .३०. | तोमर २१७.१२. 

तृणकुटो २२६.५९२. तारण २२६३५. 

तृणस्तारक २६8 .६. त्यागघन ८.६ 

ततीष ६8.१२. -- ६७.३. - ९.६ ~ त्यागाघछ्न ८0.२. 

 ७७.३. ~ ०१.३. त्वागानुप्मृति ५.५ 

तृतीया कर्मवाचना २६६.८  |त्पु २३५.९६ 

तृतीये टृएकं २६०.२. - २६१.२३ त्रपुमएडलक २७३.७. 

तृतोयः प्रदहः २५३.२६. चदु  २३०.६६.. 

तृतीपभाग ` २१५०.१२४. त्रम्‌ 

ततीांश २१०.१२५. उदु ९.६ 

तृप्त १०.२. - २8१ .६०४. म २९.७. 

तत्त २8१.१५१ त्राण ६.४ 

तुषिता विगतपिपाप्ता मवत्ति त्म २88.8५. | तापि छवा १५६.४ 

तृष्णा १०.२७. ~ ९९.५२. - १९३.८. ` | त्रि २६९.२२ 

तृष्णा पीनर्भविको २88.१९२०. निक 

ते च बोधितचमदासच्चा भूयस्तेन सर्वे कुमा- | त्रिका १८९.०५. 
रभूताः २०-५. ७. भूवस्वेन) च्रिकाएडक २8.२३. 

तेनत्‌ ७२.१९२. - १५२.६. त्रिकालज्ञ १.७०. 

तेन्कृत््तापतन ७२.५. त्रिद्‌णडिन्‌ १७८ .२६. 

तेत्नःमेव्तनिन्‌ ९५३ .६८. चरिटोषापदह ९.७२. 

तेनोधानु १०९.४; । त्रिपरिवर्तदाटृणाकारधर्मचक्रप्रवतन ६8 ५. 
तेनोवती नाम समाधिः २५.४४. त्निपिटक ६५.२७. | 
तेन कालेन २५३. त्रिषुमेाटी २८०. 

तेन खलु पुनः समयेन २88. त्रिपण्डकचिक्रिंत = १९०.१०७ 

तिन रएषएप्यवभातेन स्पष्टः २88.२५. त्रिपुरविधैतक १६३.८. ` 

तेन समयेन २५.६५ तनिप्रातिद्धयतेपन्न १८७३. 


तिःप्रृत्तिणोकृत्य - दथ 


त्रिःप्रद्निणोकत्य २8४४.१६. 
जिमएडलपरिशणुद १५९९.२. 
जिब्रपलिङ्ख १९९.३६. 

त्रिशङ्क १८८१.१०. 

चरिशातका प्रज्ञापाहामता ६५.४५. 
त्रिणएणगमन २६७. 

त्रशूल २३८.९६. 

*तरिष्काल 
निति २५३.९०५. 


त्रिाक्ल्ननकातारृघ्ो लोकधातुः ५५.५६. 


५१५३.२. 

त्रस्कन्धक ६५.५६. 
चित्कन्धपयैणिक १.८५. 
त्ेतावुग॒ २५३.५८. 
त्रकुत्तक २३७.४६. 
त्रैचोवरिकि 8९.२ 
जैतापक २८४.५० 
जधात॒क। क्त ३०.६१ 
जैलादा २१३. 

च्य २१५३.५-६. 
च्यधतमलानिवात १९.१८. 
ज्यम्बक्र १६३.१०. 
च्यम्बुकं २१३.६१. 


च 


लच्‌ १९.८२ - १८९.५०२. - २३९.३५. 


वच २३९.२६. 
लम्‌ २8४.५४. - २९५.३६. 


धवन 8०.२६. 

धुत्युकाट्‌क २६३. ५६. 

। द्‌ 

ट्ण २१३.०. 

दृष ९८.५२-\५५. - १९७.१५९. 


२५३.१०५. (४४४. त्रत्काल्लः) 


टष्टूषेन १७०.२४. 

दष्टा १८९.२ 

टक 30.४9 

दत्त॒ १६३. 

दत्तो मायाक्राो मापाकादात्तेवासो बा 
२8१५ .८३६. 

ट्‌ निणो जानमएरलं पृरचिव्यां प्रतिष्ठाप्य 
२88.११. 

टृतिणपश्चिना २8.७५. 

द्‌तिणा १५१.२२. - २५8.. 

टृ्तिणा द्िगवनमाति उत्तरा दिगुन्नमति 
१५१.२९. 

दत्तिणाव्तशङ्क २३६.५. 

द्तिणोप २8१ 8२8. - २८१.१८. 

रणड ९९२ .६. - २8१.५. ~ २8४१.०५९. . 

दणड ्रवष्टम्भनता १९२.५. 


दएटक ६६.२६. $ 
रण्डच्छ्ट्‌न २६.५८ 

दएडनायक ८६.१६. 

दण्डपाण २६३.;५. 

ट्‌ पञ्मात १९८ ११५. 

द्‌ण्डपाण २७२.५६. 

दृएडमुन्य ९८६ .५५. 


दएडवासिक १८६.५५. 
टृवादानम २६०. 
दाध २२३७.१. 

द्‌ धमएड २३०.१ 


` | दत्त॒ १७.६-.- १८९.२६.- ७१.५०२ - 


११०.१२४. 
टृतक्राष्ठ २८१.४. 
ट्‌ तमल १५८९.५५८. 
टृत्तमांन १८१.१०७. 
ट्त्तु्‌ २५५.१२५. 
दथ १३8.२६ 


179 


180 टम - दीन 
द्म ८8.6 -प्रनुप्र १8०.२५. -- २९१५ .१५९. 
द्मध २8१ -२२४ दाडिम २०.३६. 
टपती १८्८.२८. राडिमवत्त॒ १६.१८. 
द्म्भ १९७.१५. ¢ त - | दात्‌ १६.२०. 
दम्य १.९५. दान २९.९. - ३.२ - ३१५ ९. - २२.१५. 
ट्या २२३.०५ टानपति १8०.१६. | 
द्द २२३.८१. | दानपारमिता ॐ8.१. 
टु २८४. दानमयै पुवक्रियावस्तु ३.२. 
ट्पित॒ २8१.१३७. दानसंविभागरत॒१8०.५ 
दर्विका २७३.६. दाम २३७.५६. 
ट्पीन ९८.8७. - १९.२० ~ ६६.१२. -- | दाक ९8०.१८. 

१२७.६८. - २०३.२२ - ३५. दर्‌ °च्ट-२ 
दृणनप्रदातव्य १०९. दाएक १८८.३१. 
रृणनमूमि ७.४ दारिका ८८.२९. 
दृ्णनमाम ६.२. दहेण १४६१८. 
टृशनानुत्तय ७९.१९ ` द्‌ाष्षहरित्रा १९६.५२. 
टृशंनीय' २९३.१8०.१8६. दाप १०.२७. - १८६ .१६०. 
र्शपित्‌ १३८.६. दासिता १०९.२८. 
दल १८.६३. दासी १८६.१६९. 
र्‌बीयम्‌ २६५ .६९५. दादा विगच्छति २8१ .१२४. 
दृश १.२५. - ३०.१९५. - २8०.२ -- | दि्ाग १७०.८ 

२४९.२. - २५० २-२ दिण्वलोकितो नाम समाधिः २५.१५. 


दशक २६०.२.१२.२४. -- २६१.१२.२२-ॐ. | दिनिकट्‌ २४१. 
दृएकुए्लपितकायवाग्मनस्वमीत्त २९.५४. | द्विप २१३.३०. 


दशबल १५.२५. द्व्‌ ९२8.५ 
ट्णभूमिक ६५.२५. द्व्य १8.१९.२ - श्चत्ुष्‌ 8.९ - 
दशर १८०.२६. न्प्रोत्र १8.२. 
दृएणतनयन १६३.२६ दिश्‌ १३८ .११.- 88.६०. -२६३.८८- ५०२. 
ट्द्ं २९३.९९२. | -उद २८.१८ 
दृब्ध १९५.. - २७०.२१५. उव -१.१. 
दा १४०.१६. - २8४.५५. दशु ३०.५.-६९.५-१५९.४-२२.- 
-उपा ९३.८६. - २८९.५९. २१५8 °. 
-तमा ८४.२१५ *दि्र २९१९२१५. 


प्र १६९.२२. दोन २8.२६९. 


"7 0 1817 


पि ` 11 त प 


दोप - इलभ 


दीष २२९.९०. -- २४१५.५२. 

दोपेकम्‌ ९.९२. 

दोघ १९९.४२. ` 

दीधमाश्चन्दीघमाश्चतामीति वयाभूतं प्रता. 
नाति ५३.१५. 

दं प्रश्तन्दो प्र मामति वथाभूलं प्रत्ा- 
नाति ३.१५. 

दोघरात्र ५३.१०२. 

दीर्धवार्षिक २८१.-६. 

दीधागन ६५६ 

दीघाङ्कलि ९७.२ 

दघानुपरिवर्तिन्‌ १०९.५. 

दोधायुषो देवाः १५२०.६. 

डः १९.३०. - ११.५९. - २५.१०२. - 
२९.१५.- १8.२.- ६8.३.०.१२.- ६७.8. 
७७.२.२३. - ११२.५ - ८ - ११३.१५. 
९१२५.. - ग १०२२ - २8.१५६ -- 
११४६. 

इःलां तोन्न। लां कटकान्‌ २8१.५५८. 

इःखत्तान ७.५. 

इःवडूुःखता ११५१५.५. 

इःखता ११९.५ - >. 

इःखनिरोधगामिनो प्रापत्‌ ६8.६. 
भावयितव्या 8.1". 
भाविता 8.६. 

इःनिरोधः सात्नात्कतव्यः ६8.15. 

इःवमायतत्ये परिज्ञाये ६8 ८ 

इवे पा ज्ञातम्‌ ६8.१६. 

इःखविपाक ७७.१.२३. 


| 


इःवतमुद्‌यः प्रदातत्वः 28.:. 
इःवत्यात्तकर्‌ः २६१... 
इःलाप्रतिपत्तिप्रामित्ता ८.६. 
इःवाप्रतिपदन्धाभिन्ना ८.५. 
इःखिलता ८५.१६. 


इःवन्द्रिप १०८६. 

इवे ऽन्ववज्ञान ६.४. 
इः ऽन्वपन्ञानत्तात्तिः ६.६ 
इः धनज्ञाने ६.२. 
इःवे घमन्ञानत्तात्तिः 
इकाद्र्‌ ८४.७४. 
* इ तामा २8१.१२७८ 
इन्डभि २१८.५. 
इन्डमिस्वदा २०.६५. 
च 

इमल <२६8७.५२. 
इरनबोध १४8.४. 
इरमिपेभव २8.८४. 
इरवगाक ४४.१९. 
इरवबोध १88.३. 

इ तदह २६१५.१५२. 
इग २३.९९. - २२६.२. 
इर्गति २११.९. 
इगन्य १०९.५;. 
इर्गन्धाः कामाः 
इगपाल १८६.२७. 
इभा टेवो १६३.५७ 
इिद्न २६१... 

टश १४४.२. 

इर्धर्ष २२३.१२४. 
उधषः कुनाघमूतः २३.५५. 


५ ६ १५ 


#+ # 
0.१५. 


इर्भणल २०९.१४. 


उर्मता १२७.२२. 
इ भित्तात्तरकल्प 
इमृक्त ११०.१४६. 
| उमङ्क ९२७.६२. 
उ्मङ्क्नां पुदरलानां निग्रहाय 
उर्वाधनवीयन्नानमुद्रा १९७.५८५. 
| इलङ्ति = १९७.१४५. 

इत १३३.१०. 


२५३.६७. 


181 


२११.४ 


184 

इसिंषित १९७.१७. 

दर्वण ७१.१९.२. - १०९.४. - २८० -२०. 
इर्यिगाश्च 88.१७. 


इर्वृश्टि २९३.२७ ` 1 
इ्रिति ९५.१५ - २, 
इण््दिति १९०.१७५ 
इण्डाय १९७.१५०. 


दुःशील १२७.२८ - २७८-१६. 


इःग्रूत १२७.३५. 
इष्कर्‌काटक २8१ .२७५. 
इष्कर्चर्या २8१५.२७६ 
इष्कृत = २८१.२५. 
इष्टचित्त 
इष्टलाप्रतिच्छदन २६१.१६. 
लप्रा>) 

इष्टूलारोचन २६१.६ 
इष्योषता १२७.३५. 
इष्प्रज्ञा १२७.२६. 

इष्प्रतद्हे 8१.१७१. 
उष्प्रेत्तित १९७ १४६. 

*इष्य २३२. 
इःसमतिक्रम २६५.४०२. 
इःपाध्य ९३३.१६. 

इदित्‌ १,९४८.१७. 

हत १८६.१४३. - २८९.३३. 
द्मा ३९.५ 

दूर्वे २१७.५६. 


हषण १२३.९. - ९९९.३९. 
दग्धे २६१ .प्४६. 

द २९.१७. 
टृषप्ररारिता २१७.२३. 
टृषवञ्च १७१.६. 
दृषठपमादान १९६.६०. 


षृढपार्‌ ८.२७. 


१२२.५. ~ १६8६-१. - २७१६. 


(४. उष 


इलिंवित ~ देवतानुप्मृति 


| ७०.१९.२. -- ५१.१९ -~ € ॥ 
1 (> 6 
-समनु १३३.२०.३. ` 
दृष १8९२-१. 
टृषटधम 8८.88. ~ १.९. 
दृ्टधमवेद्नोय १९१.१. 
दृषटघर्मतुवविद्धार्‌ ४८. - ८.६. 
दृष्टघिकागामाघ्रवाणां सेवराप २११. 
टृष्टात्त १३१.२०. - १९६.३.९०.२५. - 
२००.६. - २8७.४. 
टृ छ्ात्तानात १९९.२. 
टृष्टाततेन श्रद्‌ त्याच्तसमीकरणषमाव्याने 
२९१५ .१२०६. 
टि ३०.१७.- १०8.२३.-- २०५.१ - १२. 
दृषटिकषाय १९8.२. 
टृष्टिकात्तार्‌ २०५.५. 
टृष्टिकृते २०५.५५ 
दृषटगित २०१५.९२. 
टृष्टिगतानुत्तगं ६१.१६. 
टृषिगदन २०१.६. 
दृष्टिपराम् १०४.२७. 
“दृष्िप्रस्कात्त २०१.५. 
टृष्प्राप्त 8६.५६. 
टृष्िवपन्न २७८२५ 
टष्िविष २२३.१४. 
टृषितिकट २०५.९०. 


टृष्ो दि सेवन्धः १९९.५६ 
॥ तुप्रतिविद्धः १२६.६७. 
देष १९०.९७. 


टेव ९.५६. - ६३.२८ - ११९.९.२.४. - 
१६६.१. 

देवकन्या १६३.५६. 

देवकुलिक १६.०८ 

देवतानुप्मृति ११.६. 


टृवद्त्त ~ चिग्‌ 


देवदत्त १८० .५. 
देवाह ९९६.१. 
देवमतिप्रभ १०३.. 
देवमात्का २२३.२२१. | 
द्वलाक २२8.५. 


देवलभा २२६. 
देवमुमनम्‌ २8०.६. 
देवातिदेव १.१६. 
देवावतार्‌ १९३.५. 

टेव १६३.५३. 
देवेन्रबुद्धि ५७७.५८. 
देवन्दरनधा निर्घोषा २0.89. 
देश १०४.८५. - २२३.५६८. 
३0.2५. 
देणत्त॒१९६.२. 

दशना करणीवा २६१५६. 
देशनि त्रपा २६१.१५अ. 
°देशिक १९.६२. - १२े८.२. 
ठे ११५8.६. 

देरि २६१५. 

दैत्य १६६.६ 

देव्य 128. 

ठव २8१.५ॐ४. 

दणिक १.७५. 

देष १-४२.-२०.२.- १२६.२०.-- ९३२ .२ 
दोषनुत्याद्वति २३.५१६. 
दोहन २९१ .-र. 
दोकरूलक २८०.2. 
दोवल्य २8५ .५९.१७३. 
वर्नस्य ६७. -- ११३. 
दर्मनस्येन्दिय १०८ .१२. 
शैर्वचत्य २५८.१२. 
देवार्कि १९.५. - १८६. 
दोः्ील्य 8५.६६६. 


 दयद्यममापन्नि 


183 
दोषटत्य १०९.२०. 
दोपप्रत्त २8५.६६५. 

स्ति १५२.८. - २8१.२८१५. 

श्यूत १२७.६१. 

°प्योत १९७.२५ 

दरवद २8६.६५. 

द्रमिड) नागरा १६७.८२. 
द्रवत १०१.५. - २०३.११. 

द्राना २२३७.२२. 

द्रात्तापानकर  २३०.३५. 
द्रुमकिंनएप्रभम १७०.२. 
दरुमकिनररनन्‌ १७३.१. 
द्रमकिंनह्एात्परिपृक् ६५.२७. 
दरमरृल्ण्ावाप्रभम १७३.६. 

द्रोण २8१ ३६५. 

द्रोणकाक २१३.१२६. 

द्रोणमुल २२३.२५८. 

द्रोणी २२३.१६५. 

द्रोणोटन १८०.५०. 

~ (न) २०.२१. ००]. -- २६१.२२. 
दन्द २०९.२९. 

२८१.२६५. 
दवोित्तयोः समवधाने नात्ति ०६५.२७२. 
दाट्श ६8.९. - २५०.२५ 
दापर्युग २१५३. 

हार्‌ २६.५२ 

हारकपाट २९६.७४. 

दाद्‌णल १८६ .६७. 

दणावी २९२६.५८६. 

दाहृ्हरण १२३.४. 

हि २१५०.२५. 

दिकुव्न २७१.१४. 

दिग २०९.२२. 


184 दिन -- घनं च दशयति 


दन्न २९१.२०५. 

दवितीय ६8.५. - ६.२. - ६९-£. - 
७९ .२. - ७१-२. 

दितीपा कमवाचना २६६.५. 

दिती ट्‌णकं २६०५६. - २६१ .१२. 

दितीषप्रद्छरे २३.२५. 


दित्रिपात्रपूरातिरिक्तग्रहण २६.३०. 


दिरृणिडन्‌ १९७८-२ 

दविनवति २१५०.१५१. (म्म. दन) 
दिपाद्‌ २६७.१. 

दिपुघ्मघाटी २८०.२. 

दिभग॒ २६०९६. 

ददिशीषं ७१.६७. 

दिष्ट २२३ २१९ 


दिताह्घ्नो मध्यमो लोकधातुः ५५३.२. 


दो न्ड्िव्चान्व  २०३.२५. 

दीप ` ` ९६ .६. 

"ह्री पिक २९३.१६७. 

दीपिन्‌ २१३.११. 

द्वेष १०.९१.२४. 

दवेतीयक २८४. 

हो वा रपो वा हद्‌ नपर्यायदातव्याः 
६१.२२. 

द्यङ्लवतं २८१.१६. 


घ 


धन १९.२७. - ७८ -१-५. - २8१५. 


घनक्रोत २८१ .२७६. 
घनद्‌ १६३.५२. 


धनघान्यगृ्पुत्रभावात्‌ष्णादता वतिमे पल्ला 


ग्रता सारसेज्ञिनः १०.२७. 
धनिकभयभीति २8९१५ .६२ 
घनिषठा १६१५.२२. 

घनु.पञ्चएतानि २५१.५५. 


धनुरारोपण २२.२५५. (1) 

धनुर्वेद २१६. 

धनघ्कलापक २१७.३६ 

*घनुष्केतकी २8० .ॐ. 

धनुस्‌ २३८ .8. 

घन्ध प्ट.१.२ 

घन्वनि २8९१.१८२. 

धन्वत्त १७६.१. 

च 
-वि ९३०.३७. 

घमन २8७.४६. ` 

घमनोतेततगात्र १९२ .१५. 

धमर्‌ २8६.२- 

धहण २४8६-२. 

रणिमुरेल्ायुध १६९.२. 

घटणी २९६०५. 

घर्‌णीतलग्री १७३.१०. 

धहणोणुभकाप १६९.१८. । 

धम २१.१८.३२. = ८-१२-1 
१९.२.७ १२.७०. - २९.६.-७.१२.२२.६०-६१. 
६१.८२. - २८.२३. - २९.१८ - २० -२७.२७. 
३०.४१.६६. - ३९.९ - 8. - 8८-२८-४३. 
४-१०.-- ११ .१.- ६३.१२ .२8-- ६७-१ - 
१८२.७. - ९१९७.६०. -- २8.१९७. - 
२६३. - ९.२. धमाः (षट्‌) २८.९५. 

घर्मक्रथिक १३८ .8. 

धर्मकाय ६.१. 

धर्मकीति १७७.१८. 

घमगुप्त २७५.५. 

घर्मचक्रप्रवतन ६8.१. - बल॒ २६.५०. 

धर्मज्ञान ९९.१९. - १६.२.६.१०.१९.. - 

| ७.१. 

धर्मज्तानत्तात्ति १६.९.१५... 

धर्म च टूणयति २88.६०. 


क 0, (6 
घमता नगत: - घा 


धर्मतो निर्गतः २२.१. 
धमताप्रतिलब्ध २६५.५८५. 
घमताप्रतिलम्भ २8१.५८६. 
धर्मताप्रतिलामिक 8५.५८६. 
धमत्रात ९७७.३५. 

धमव १९९६ .१८. 

धर्मरिन्न 8७.४५ 
धमदृषटाभिव्यनानिलम्भ॒ १७२ .६. 
धमदृशना २६१५. 

घमधात॒ 8.८ - ०७.९८ 
धमधातकणल 8८ ५५ 
धमधालानवतो नाम माधि; २१. 
घमधातुपम १९.२०. - २६५.२६ 
धमधातावणाद 8. 
धमधात॒तनद्‌ ९8.१७ 
धमघातुप्ययातता ९8.५५. 
धमानयामता ९8 

घमपद्ावबद्ध २8" 

धमपणन २८५.२ 

धमपवाय 288.4. 

धर्मपाल ` १७७. 

घनप्रति्ताचत्‌ १३.५ 
धनप्रति्णोन भविनव्च न पद्रलप्रतिप्‌ 
पान (8. 
घमप्रविचयविभक्तिनिटृशकरणल ३.४५ 
घमप्रविचपमबोध्यङ््‌ ६३.२ 


घधननापाक १३. . 
धममेघा ३१.१७. 
धर्मरात्नन्‌ ५८९ 


धमर्‌त्नायत्र 8८.1६. (४. शात्नपुत्र। 
धनल्लानततष्र १८६. 
धमवरिता २७.८ 

धरमवाच्‌ १७.८६. 

धमविनय ६३.१६. 


घमव्यसनप्तवतनीय २९५ .१५०. 
> छ ~~ ^~ 
धन शरणं गच्छानि विरागाणामप्यन्‌ 


२६७.२. 
धर्मणा २8१.६;० 
घनतगाति ६५.२५. 


धर्मतनादानानि (चला) ५७. - 


धनत्कन्ध ६५. 
धर्मस्थितिता २8.१६ 
धनस्मृत्युपस्यान ३ए.:. । 
यनस्वामिन्‌ ५.५८ 
धमाका १.६७. 
घनाधिकदण ९८६२०. 
घमीनुधनप्रतिपत्न 8८.५८. 
धमान प्रतिपात्ति ९८.५३ 
धनानतारिन्‌ 8६.५३ 
धमानुप्मृति ५.२. 
धनात्ताप २8५ .१२४. 
धनावतन १०६.१२. 


धमायतनिक २६४५.११८. 
धनीर्थिक १२६.१ 
धनालोकमुल २8५.।६. 


घ्मिको धमराना १८५.६. 
धत्ति ९७०.२. 
धर्नाद्गतो नाम समाधिः २१.६३. 


॥। 


धर्वोपिधर्मलव्ध १५२६.५. 
घ परण २६६.१३४. 
६01 २७.१५. 
घ्रा 
-पमव २६३.२ॐ. 
-म्रा = २६३.२५ - ३७. 
-तमा १.६. 
-प्र ३.४. 
-वि २8१.२६. 


-खरनवि २8९५ .\६. 


185 


186 


-सेवि २88.१०8. 
-प्रतिपें १०९ वः 


घातु ७.४ -- १९.२०.२१ .8४८ -= ९९ .१= 
१०९.२ = 4 ~ 10८१ १ 


९१५१५.९ - ३. - २०९.२. 
घातुकाय ६१.९४. 
धातुपतित २४५ .०२४. 
+घातुवादूो १८्६.ष्टे. 9). 
घातुशन २8१.३२५. 
धानी ^च्ट-१०. - २८३५-8. 
*"धान्‌वादिन्‌ १८६.४. 
"धानुष्कारौो २8 .१ 
घान्च . १९.२७. 
धारण २६०.२. - २६८ .£. 
घारणपात्र २७३.८७. 
धारणी ३०.६. - १९७.५ 
घार्‌णोौप्रतिलब्ध ` ३०.२३. 
घाटणीमतिनाम समाधिः २५.४ 
घाटृणीनुदा १९०.६३. 


धाषीग्रतोद्रणार्धनिर्ृशतरैणारस्य २८.५८ 


घाट २8१७८४६. 
धारि २६१.२५६. 
धातरा २१३.९५५. 
घामिक्र २२.९६. 


धार्मिकीत्तितमन्‌प्रदास्याम २९५. 


घाटे १२७. 

धाव्‌ २९५.२९.- २८१५८ 
घावन २६०.६. 

धिक्‌ २8५. 

धिक्‌ कामाः २२8.१२. 


धीमत्‌ २९.३. 
धीं ९.३५. 

घ॒ 

-्ा १९६.५२. 


धा - घाङ््‌ 


धुर्‌ २९ 726. 


| घूतुण २8५.६०५ 


धूपनिधूपित २३९.२७. ू । 
धून ९१९१ .३६. 

धूमाष्‌ ११.९४. - २२३.९७३. 
धूमापत्य चि प्र्लत्यपि तय्व्रापि नाम 
मद्ानपरिप्कनघः १५.९७. 
धूत १२७.४०. 

घ्‌ २88. 

घृत्ष्र १६३ ३. -- १७० .-५. 

धति २8५.६५० 

धेमान्न॒ २६६ .६०. 

पैवत २१९.६ 

ध्या २२३.९७८ 

-्रव १३९२-१. 

-नि २8१ .१०११.१०१. 

ध्यान ०.५. - बह १ 
६७. = 

घ््ानात्त्‌ ६७ ७. 

घ्यानपार्‌ मिता ३.१. 
घ्यामीकरण २६१५ .२२९. 
घ्यानोकृत २४१.२२२. 

ध्रुत २8९१५.८०. 

पुत्र २९५.४ 

घन २१.१५.१०. - २३९.२.९३. 
घत्नबधक्र २७.४४. 

घतनद्कता = २८९.२४७. 
घनतनायक्रयूएा ६५.१६. 
घत्नायकरेधूरो नान समाधिः २५.२५. 
घन्नामनिग्रावणी २8.२६. 
घन्नाप्रमणि २8८ .२५. 

घत्त॒ २७८ .६. 

ध्यते मित्तुभावात्‌ २७८.४. 
धाङ््‌ २९३.६२. 


त कन 13.52 = ^+ = 


वावा क ` 


न -- नन्द्‌ १] 


न 

न॒ १.९-९२ - ६.३. - ५०.६ 
८8.९ - 8. 

न कवटच्छेदकं २६३.६२. 

न कायप्रचालकं २६३.२७. 

न कुण्डो भवति २8१.;५८. 

नक्रल ९८१8९. - २१३.२२. 

नकरलकर २३७.२५. 

नकुल्लात्त  -५१.१५६. 

न कृल्माषपिण्डकं ६३.५ 

न केनचिदिधोयते २६५.२६. 

नक्र २१३.६५. 

न त्तमे २२३.१७. 

न तुभ्यते २९३.९ २. 

न॒ ९८.९ - ३. - ९८९.५७. 

नलक्रो नागर्‌त्ना_ १६०. 

न हद्गपाणये धन टूशविष्यानः २६३.५०८ 

न वोलशिदूते घम देणयपिष्यामः २६३.८. 

नग २६.१६. 

नगरधातक  १८६.१८५. 

नगपति १८६.४-. 

न गल्लापका्‌के ६३.६५. 

न गुल्फे गुल्फमाधाय ६३.२०. 

नगेन्द्रहता २०.३५. 

न *गोलोनकं केशष्ङ्ट्येत्‌ २८५१२. 

न च परिप्रापयति २8१.२५५. 

न च परषां दोषात्ता प्वालितगवेषो 
१२६.२०. 

न च भगवतो मुखदार्‌ स्योन्मिन्नितं वा निमिः 
जिते वा प्रन्नायते स्म २६8.. 

न चिरापितकावः २8५.२८. 

न चुच्चकापूवं (२६३.५८. 

न छृन्नपाणये धन दृशविष्यामः २६३. 


न निक्रोयते ९९.५५. 

न निद्धानिश्चारकपिएडपाते भोत्यामः 
२६३.५८. 

न निन्घाप्फोरके ९६३.६३. 

न. १.१ 

नघङ्ग १३९.२६. 

नड १६८.२. 

नडवन १९६.२८. 

नतेन प्रपातिन प्राभाे पात्रे स्यापविः 
ष्यामः ६३.५६. 

न धुत्युकार्‌क २६३. ५६. 

न टृएडपाणावे घम टृणपिष्यामः ५६३.;८. 

नद २8१५.५५६ 

नरी ९१९५. 

नटो काश्यप 8७.२५. 

नदीदृत्त २३.७८. 

नदीपूहदूणना इपरिविष्यनुमाने ०३.८४. 

नदोमात्‌का २३.२५. 

नदी वेतदणी १९१.२५. 

न टेणयति २8१ .६अ 

न नय्याङावाद्ारिएयां प्रतिघ्ोतपात्रणाट्‌के 
ग्रहीष्यामः ६३.७५. 

न नागणं कं निवाते निवरा्तपिष्यामीति 
शित्ता कदृणीपा २६३. 

न निवतवति २8१००. 

न निषक्षो निषन्नायणलानाय घ्म देणपि- 
ष्यामः २६३.७. 

न नीचतए्कं म्रानने निष उच्चतरके प्राने 
निषापाग्लानाप घम देणपिष्यानः 
२६३.०. 

ननु २९५. 

नन्द 
प्रमि १६४१.१८. 

नन्द 8७.९२. - १७७.२८ - १८०.५३. - 
नर) १. 


॥ 


188 


नन्दक 8७.१६. 

नन्दो नाणरात्रा = १६७.१४. 

नन्द्‌नवन १९९६.५ 

नन्दिकं 8७.९४. 

नन्द्किश् ९६३.४. 

नन्दोाग ९१०.२७. 

नन्दीरागपद्धगता 88.१२१. 
नन्दोपनन्दौ नागराना १६७.१५. 
नन्ण्याव्तं १८.८८ 

न पत्तदतो भवति २8१ ४५; 

न *परितस्यात २8५.४०. 

न पर्वत्तिकया २६३.२१. 

न पर्यस्तिकाकृतायाग्लानाय घम देणि- 
ष्याम: २६३.७ 

न पात्नरतघुनकं २६३.६८. 

न पात्नावलदकं २६३.६१. 

न पात्रेण विघपत कोरपिष्यामः २६३.०२. 
न पादकाद्रषठाप घम दृणपिष्यामः २६३ .:६. 
न पाटे पाट्माघाप २६३.२५. 

न पुनर्बोधिसच्चो नरातच्लः कामगुोर्लप्त 
३०.६७. 

न प्रष्टतो गच्छतः पुरता गच्छत ऋलानाय 
घ देश .यष्यामः २६३.५. 

नपु १८्८.१५. 

नप्ती १८.१६. 

न प्रज्ञायते २६8.५६५. 

न फत्फुकारक २६३.५७. 

न बाद्कप्रचालकें ६३.२८ 

न मवति तथ्रागतः पट मरणात्‌ २०६.५० 


द 4 
-्रव ११५९.९६ - २8. - २६१ .३६६. 
-उदु ९५९.११ - २8. - २8१.३६७. 
-उप  २६३.४६. ` 
-नित्‌ २४५ .४. 
-प्र २88.१६. 


नन्दक - न विष्ठिर्‌ति 


२३२.२२. ~ श्त 20३ 
नमन ९६७.६२. 

नमत्‌ २8१.२९५ 

नान्न २8६.५८. 

न मौलीणिएपे घमं देणपिष्यामः 
नृ. २९.११ 

नयन ९८.६३. -- २२३.१३५. 
न वाना्रष्ठाप घर देणपिष्यामः 
नयुत॒ २४८.२-६. - २४९.१२- 
मह्‌ ९८ -88. 

नरक ९२०.९. - २९९.४. 
नरपति १८६. छ. 

नरोत्तम १.४०. 

नतक २१८.१. 

न्ृनो नागरान्ना ९६७.५६. 
न लङ्खो भवति २8१.;'८ 
नलिन २९३.१३५. 

न लीयत ९९. 

नवक २७०. २. 
नवकमिक ७०.२२. 
नवनलिनपच्चमुविशृडनयना २२३.१६५. 
नवनीत २३०.३. 

नववधू १९.०२. 

नवमालिका २8०.११. 
नवयपानपंप्रत्यित २९१.५६२. 

नवटू २६६.८९. 
नवानपूर्वविद्हासमापत्ति = द८.५. 
नवात २७०.३९. 

न विकलेन्डरिवो भवति २8५.२६०. 
न वित्तिप्य पारौ २६३ अ. 

न विडङ्किपा २६३.४०. 


२६३ .६५. 


न विपिष्टीभवति रत्य मानते २8१ .८्५. 


न विरणर्पात १९६.४६. 
*्न विशिर्‌ति २8१ .४५. 


२६२.९०.. 


न. (क किकी 


१ (कि = 


जतै कन #= ४.१ 


~ = =, णा ^~ [ 
न वेष्टितिणिएमे धन देणपिष्यामः -- नातिनल््येत्‌ 189 


न वेषटितिणिरएमे घ्म दणयिष्यामः २६३.;१. | न कष्तपधुनकं २६३.६६. 


न व्यत्तोकरोति २8१५.६३८ न कस्तावलङकं २६३ 
न व्यत्तिकाकतावाग्लानाय धमं टेणयि- | न कत्तितएडाव्रलाम्बते २६३.५. 
ष्याम: २६३.६ न दत्त्याद्नषठाष घम टृणपिष्यामः २६३ .;:. 
न व्यादार्‌ हतवाक्पएमः रष नादमन्त २8७.६३. 
न णल्लपाणये धम देणपिष्यामः ८६३ नाकल्लोलो भवति २६१५ .८५५. 
न शिविकाच्राव घम टेणपिष्यामः २६३.;७. | नाग॒ १६६.२. 
न णोर्षप्रचालकं २६३.२. नागकेश ७१.४८. | 
न श्रवणपधधमागमिष्यति २8१ 1८. नाद्‌ तक  २७३.;५. 
न एणुकारकं २६३.५५. नागवन्धकर 1८६... 
न सेलीयते $ 1. नागबल २8८... 
न तक्यनि तकथ्याघाय २६३.२६. नागमएडालक "८६.१५. 
न सेन्निष्य पादौ २६३. नाणर्‌ . २३१.२५. 
न तेत्रतति ९९-८ नागृङ् २३१.२५. 
न सेत्नानमाप्यते ९९ नागहानन्‌ ५६७.१ -- "4 
न पेनद्धाय घन दणपिष्यानः २६३..०२. | नागविक्र।त्तगानिन्‌ ^-^: 
न ममतित्तिकं २६३.५२. नागविलोकिननालोक 88.10. 
न नमनुपषयात १३३.:५. नागवत्त १९६२. 
न समसूपिकं २६३.२. नागणीषक २६३. 
हि न सवकीय समवधाय ६३.३६. नागस्वरृणन्दा 3०.३६. 
न सामिषे पाणिना उटृकप्यालकर ग्रको- | नागाधिपात १७८५.२. 
ष्यामः २६३ £. नागान्न १७७.१. 
न मामिपेणोटकेनात्तरिकं भिते स्प्रह्यामः | नागाद्धव १८७.६. 
२६.००. » नाग्लाना उत्ता उच्चार प्रघ्ाते कारिष्यामः 
न सालोपिन मुखेन वाचे प्रव्यादरिष्यानः २६३.१०. - 
२६३.५३. नाण्लाना उदक उच्नाएप्रघ्रावे क सिङ्- 
न सित्यपयक्रारकं २६३. ८. एकं वान्तं विरिक्तं को? पिष्यानः 
न सोष्ठोकिकया २६३.२. २६३.१०. 
न स्कम्भाकृताः २३.२६ नणलानाः तद्रि प्रदेणे उच्नारप्रत्रावे क 
नत्तकएण २७३. सिद्ाणकं वान्ते विरिक्त कोरेषिष्यानः 
न ॒स्तूपाक्रतिनवमडय पिएडपातं परिमा- | ६३.१०५. 
ह्यामः २६३.६८ नाडी २३.२३. 
नकक्‌ १८.६८. नातित्तणकरे़ालोषिः २६३.४ 


न इत्तत्लपिकया -२६३.५. | नातित्रल्यत्‌ २४५.९१८ 


| 
190 नातिद्र ~ न।राद्राप धरम देशपिष्यामः 
नातिद्र २२३.४ नानाप्तीणपृधिवीप्रदेशे पां स्थापयिष्यामः 
नातिमद्धात्ते २६३.१०. २६३.७६. 
नातिणीत 288.88. नापितभाएड २७३.$. 
नातिसेत्‌ २8५.६५. नाप्रत्यवेत्तातने २६३.ॐ. 
नात्यपकृष्टे २६३.४. नाबाघधपति त्म २8१.९९१. | 
नात्यपकृष्ट चोचं ६३.१८. नामि १८.२.२८. - ९८.६८ - २२७.५. ^ 
नात्यायतवद्‌न १८.४६. नामिमण्डल १८९. ( 
नात्यासत्र २२३.४९. नाम ११५.१२-१५.९.- १९.९- ९८ - 
नात्युत्कृषटे २६३.६. २२१५-४५. -- २४८९ - २३.२१.२६. 
नात्युत्कृषटट चीवरं २६३. नामकाय १०४.७१. । 
नात्युपो २88.१५. नामतिक्र 8९.३. | 
नाध ६.२ नामधेवमनुवितकिते 8५.२८५. । 
नाधिवासपति २8१ .६३५. नाननिवतप्रेणो नाम समाधिः २९.८१. 
नाननु्ञाता २६.२२. नामद्रप १९१३.४. 
नाना ७.३.8४. - २३७.६० | नामोपदेशेन २8.२०. | 
नानाक्रण २8१.४७. नाप्नायते २8१.२०३. | 
नानागते श्रालोपे मुदां विवरिष्यामः | नायक १.२. शष्ट. { 
२६३.१२. नावुघधपाणष घम दणाधष्यामः २६३.५०५. । 
नानागते लाद्‌नीये भोत्ननीपे पात्रमुषनामपि- | एद ७६.२३. ॥ 
ष्यामः २६३.8६. नाराच २३८.२६. १ 
नानाल ९.१५. नाहपणावल २१५२.७. । 
नानालकाया एूकलपैक्ञिनः । त्था दवा | नादाश्णीभाव १३०.४२. | 
ब्रह्मकापिकाः प्रथमाभिनिर्वृत्ताः ९९९.२. | नारौ ९८्८.४५. ॐ । 
नानालकाया नानावपेक्निनः। तश्चा मनुष्या | नाल २8१.४; § 
टकत्याश्च देवाः ११९.१. नालन्द्‌ (प्रो) १९३.९ 
नानावर्ज्ञा ९.५. - ६८.९ - ७०.४. - | नालि २६१.१११३. 
७१.७ नाव २8.१७. । 
नानादृद्यनुशयपधवत्धानक्कशप्रशमनकृशल | नावध्यानेत्रे ्तिणात्तरिकस्य भित्तोः पात्रमव- 
३०.५७. लोकपिष्यामः २६३.८१. 
नानाधातुन्ञानबरल ७.४. ना्वर्णकार्‌कं २६३.६०. 
नानाधिमुक्किज्ञानबल ७.३. नाविक १८६.१९०. 
नानाबुहततेत्रसैनिपतिता २88 .२. नाणनीय २६५.६. ` 
नानाव्याधिपरिगत २६१.७५७. नाणितपपर २६१.६९. 


नानासंवासिक २७१.२. नाश्चाच्रएाय धरम देशपिष्यामः २६३.३. 


नाप्त - निमिञ्ज्ित 


नाप्त ९ १८.१६. - २७९.६ - ६३.९२३. 

नात्तापुट १८९ .११८६. 

नासाधिकं पोहृष्ये वृत्तमधिरोत्यान घन्यत्रा- 
पट्‌ इति शिक्ता करणोपा २६३.९०६. 

न प्ामिषनुद्कमत्तगृ के कोर पिष्यामप्तत्त 
गृहिणमनवलोका २६३.०२. 

नातर्‌ १८६.८५. 

नास्ति कन्दस्य ङानिः १८५ 

नात्ति तथागतस्य स्वलिते ₹.५. 

नास्ति तथागतत्यापरिशुद्धकावपमुदाचाएता 
९२.२. 

नास्ति तथागतसत्यापरिशुदनोवता १२. 

नास्ति तथागतत्यापरिशुदमनःसमुदाचारता 
१२.६. 

नास्ति तथागतस्यापरिशुड बाकमनुद्‌ाचार्‌ता 
१२.४. 

नात्ति नानावरेत्ता १.५. 

नाप्ति प्रत्तावा छानिः ३.५५. 

नास्ति मुषितस्मृतिता ९.३. 

नात्ति रवित ९.२. 

नात्ति विनुकरे हानि ९.१२. 

नास्ति वीत्य द्ानिः ९.८ 

नास्ति सनधिकानिः १.८ 

नात्ति स्मृतकानिः १. 

नस्त्यप्रतितेव्यायोप्ता ३.६. 

नास्त्यनमादिताचत्त ९.8. 

निकानलानिन्‌ १२६.८२. 

निकायतमाग १०8... 

निकरावतमागत्यात्रधः २६१. ६. 

निकापात्तीय २९३.८५. 

निकुव्त्रन  २८१.५२. 

निकूल १३8. 

निकत्तत्ति २8१ .८4. 

निकेत २९.९५९. - २२६.१८. 


191 


निक्तिप्ते पद ऽवनमति २६१५ .२६६. 

नित्तेप २४१५.८५६. - २६०.५. 

निव २५०.१३. 

निगम २२६.१४. - प्म 

निगमन ९९.५८. 

निगर्कगोय २६१५.५. (४. विग) 

निपद २५१.४. 

नियद्धप्यान = २00. 

निपरनहोतव्य २९३.२२. 

नघ २६१ .;०२. 

निचय २९३.३. 

निचितकाव १९२.५५ 

नितम्ब २२३.२०६. 

नितोरण २९५.१०६४. 

नित्य १०.३०. - २8९१५.८्८८ 

नित्यन्वर्‌ २८.५२. 

नित्यप्रवुक्त २३.७ 

नित्याभिर्‌ता वनेमे तत्वा एकात्ताक्तिष्ट 
इःलभानने गृद्धावामे १०.२५. 

नित्योत्तिप्तरस्त २३.८७ 

नित्योष्यक्त २३.५२. 

निदृशान ७१.३ -- £. 

निदाघ २५३.४२. 

निदान ६२.६. - २८९.५०. 

निधान १९.२६. - २8१.८ 

*निध्यतप्ति २8१.१८१६. 

निन्दा ९२१.५. - १३२.१५. 

निपकष्याङ्तेभीः २8४१.६१८. 

निपत्र २६३.५. 

| निपात २०१.३ 

| निपुण १४.१४. - 88 .६. 

। निनन्नन १५.९२. 

| निमन्नणक  २३०.८५. 

| निमिञ्जित ३३.२२. - २8४६.४५. 


२६8७.४. 


192 निमित्त 
निमित्त २८.२. - २६१ .००.९२८. 
निमित्तनिःसरणमनिमित्ते ८२६. 
निमित्तविपयाय २८१.१०३. 
निमिधर्‌ १९8.१. 

निमेष २8१ ७६. 

निघ्न ३0 .३. ~ २२३.६५.२०१. 
निम्बएनत्‌ २8९.४०. 

*नियक ‡८.७. (8. निपक) 

निषतत॒ २१.९.१०.१७.८१ 
निवतधनकेतुनान समाधिः २५.१८. 
निवतभूमि्ितस्य बोधित्त्य मारणे 
१२३.२. 

निवतऱाश ९५.११.१२ 
निपतवेदनीप १२५.४. 

निषम २8१. 

निपाम २8१ .ॐ. 

निवुक्तक १८६४६. . 

नियुत २8६.५. ~ २8७.७. - २५९.५. 
नदत २९.९९४. - ९८.२०. 
निरधिष्ठानो नाम समाधिः २९.८६ 
नित्त २8५.२ 

निरमिनन्दिन्‌ ११.१५ 

निर्‌मडवन्ञ॒ ९8०.२. 

निरुद्‌ २१५.२. 

निदवश्च ९.६९ - ९१.१३. 
निरवयव २8१२ 

निरवशेष २८१.५०. 

नराकरण २8१.५३. 

निरकाए्‌ १९९.६ 

निरात्मन्‌ १०.१ 

निर्‌ात्पानः सवघमाः पच्राश्च नैरात्म्यं नाधि- 
मुच्यत्ते। ्रतस्तथागतस्य सषु मद्ाकर्‌ 
णोत्पग्चत १०.१. 

निदान ९.६४. 


-- नि्ात 


निराभात २६.२५९. 

निरामगन्ध २8. खर. 

निमिष २४१.२५५. 
निरामिषधमदेणक ३०.३७. 

निरास्वाद २8१४. 

निक २8१५.६५४. 
निहक्रिनिवतप्रवेशा नाम समाधिः २१. 
निरृक्तिप्रतिपेवित्‌ १३.६. 
निहत १२८.२ 

निर्ह २९५-२२५. 
निहपधिशेषनिवाण ५.३. 
निहपनप २१.५८. -- ९१.२६ 


नित्रपणा २8१ -१०४३.११३६. 

निरोध ९.१०. - ६8 .१.६.१५०.११.११. 
९६. - ७0.८. 

निरोधन्ञान ७.८. 


निरोधनिगित 29 .८. 

निरोधतमापात्ति ८.८ - १०8.६७. 
निरोधे ऽन्वयन्ञाने १६.१२. 

निरोध ज्ववन्ञानत्तात्तिः १६.१५. 
निरोधे घरमज्ञाने १६.१०. 

निरोधे घर्मज्ञानतात्तिः ५६.४६. 

निरत २६१.१३.८२६. 

निगम २२३.२९. 

निरगृषहठणिरम्‌ ९८.५ 

निन्य १७८ .१७. 

निप्रन्धो ज्ञातिपुत्रः १७९.६. 
निमरन्िशिएष्‌ १८.८ 

निघणद्‌ २९१.१५ 

नदघ्यात १९९८. ए 
निघातित २६१ .२०५. ` 

निर्घोष २9.82 

निघाघषात्त्‌ विक्को नाम समाधिः २५३ 
ननात ३०.६०. ण्ण) 


इ 1131^ई^ ~ ५ 


1 3; 


{१114168 


{> १. ॥ 41 
रिः २ कद४१०१ : 


4 
¢> 
<+ 
कि. 
र [न } 
0 - 


०४ ,१.॥। 


(वी, ` 
शि , ४. ८ 


पः हः , 8 { < {1 


0101 1170 


ध, 


॥॥॥1॥ |॥॥॥॥ ॥(॥॥॥॥॥॥, ` 


। (07 ^ प्रा 
? एदा वष्ा6087 


0874 84 ए 


|॥॥|1)9 ५/।।५॥ 11.१.११) ॥) 181१145 
(771 
॥ /9.8 3९.३०१ .५।१,। 


7134778 


त. [1. भत्र €8-8. 


810>0£ 43014111, @ ^1{^ 34141६4. 
याठः क षपशा 


ति. आ. भिप्00 प्त 0878. 


(^ पाणा» 717. 
वा01ए+ कात प्रा ए॥7०२८६० 41 प॥ १7. 
2४९. 06.) 9 अप्रा, 2 19. 


1911. 


प = + 


)1॥11॥\ ) [1111] 


3 - 4 8 ~ 8 ॐ 4 ॐ (4 भू -- 88 ~>, 2 सः ~ 1 9 29 8 ४ ॐ - स ॐ ४ च अ 
4. 1. त्रप्त €. | 
87050 {1371^ प्रा, 7 #^341 छा टा. 


षप्7070 8 पग 5 5 [पप वप 


त. [. त00प्088. 


47074 प्लाकताफ्रा+ [+ (पात्र, पााा+ज॥ ^. #. ६0074. 


(^ प» 7, 1911. 


८0 ^ व ८तर ॐ 09८८0००८ प्रा 47108८140 ५६4 वषटशाप्र प 45/1475 


| 
ह 


॥. 1. 17337०४8 ५ (६, न. पिराधाः€)3 ए 
(वप्रद्रहा€)6प 7 ; प [€ ; 

॥. 1. पभाककलााः०४३ 7 (वप्राव्रणदा९])- | ०८८7 ([, #, 3गलाकलौ) 7 -लौप- 
677, 010 लए) 23970287 प्र ए्जएप्ः प्रा; 

॥. तन्त ए ए 03 म [ककरा एतः [070 प. 


1,» ॐ 2. = 7 277. 50 2. 


॥. अ, नाण ८75 (द्प्रका€7९06एृष् 


| हि 


प्िक्षाहपक्तदतक्त0 ० कृतलाणुत्रऋहक्रोौ० प्रि ष्ापए.^7०८९।६०0 काटाण वकतृ. 


19])75 1911 7. । । 
पिलाकृट्क्तप्प्रौ (लकल) 4 पर्पलाराः ४ @, 0400९6४2. = 


79 
" ४ धवी 
५ 1140 क # 
१३०५११०१ =. १ 


दराठफतकातच ब्रा ए74707 6६0 (दषा प्रषण्, न 1९२ 
146 06. 9 गप्रा., ‰ 19 1 1. ^. 


[एल्०५९670812 145 । 38119. 


॥ 


¶९ला करष्डषककाय्यणा शद्ध 70 (दृषा एताव: 


1) 0. षणा प प्लाट अञावदफ (7. €, (पप्रल्ाालाः०)क) 
वातला८६०५7, प्ातपौदण त प्रठप्राछवएटह०प्९) प तकल पप्रा 
6 धवा, 032 (तागा [णा (वप्तालालुकएलथा० ए प्राएलुलााला४ 
(# 25.147); 319 ऋआ082 ; 13 एदुाः०४७ 87 ववा प 4 एला ए7 
पारप. (वप्रां वदद पा८वप्र एदएक प्र, तए 236६0: 
प्रव हल) ला) 14114010; प्र परात्ऋप्रौ ला) 0६7 (लाला 236१ ६090. 
व्र 06023007, (कटा क्षा0 वलाम प्र लाृदप्राफ 00 पलाएा])€ 
लण्धाः 787 2) ए९]) दपए त्र 78 0) पराक्रपर४, [0८780 10- 
70880६7 क ाा€०ॐ एला) ईिपद्चेलालतयर पम, प्रात्पा (वु)ण दए, 060- 
उश्रदपटप्प्रण्ण र: 0). [1नाकवषए्ा, [ताकदद्छाात्रलत्र पव लाता, 060- 
3्ठपद््एा 87 प्र देप्रा्र दषवः; तप्र 86). [नाक दवदव 
व्रध८0४ -- (एला वतलादप्याी, प्राऋट पादो ॥ 3841917 १10प्- 
छवा. 

379 पगार €ालारछवव्रला (वाणं लाका दवप्ट्वलात 


१५.११) 


पिर शरणः 7106८77 ऋआ८ा97 ध9र0्वत 01911111 
प्प; 

लच्मोधर्‌ः ") काचनपर्वतमच्िलोकनायत्िनल प्रदहो णः वुदध। विवृहो सम्वुत्पत्रमेः 
जस्तुनमङ्गलं ५ मवतु शात्तिकरं तवाच्च । तेनोपदिषटः प्रवरृत्वकम्प्यः व्यात्िलोके ५ 
नद्ेवपूव्यः 


1) 0त्फदद्टवछ ६ वदल्वपु, दथ, प्रप्र) ल्क. 117) ५ 20 8109 [02.372 प्रप््प्र८व प्रण 


४ 3. 318. -- 2) पशन: "पन्न नत्रस्तुः -- 3) पणः श्लोक? 


धर्मात्तिः") णात्तिकर्‌ः प्रतनानां 2 तन्मङ्गले भवतु शात्तिकर्‌ तवाग्च ॥ 

तद्र्मवुक्तः ग्रुतमङ्गलाष्यः 9) सेघो नुदरेवापुहद्तिणीयः । पः% श्रोनिवासः प्रवा 
गणानां तन्मङ्गलं भवतु णात्िक्ररं तवाण्च > ॥ 

नमो बुद्धाय । नमः सर्वमङ्गलतिधिमुद्भतनत्त्रहान्नाय १) तथागतायाकते सम्यकते- 
बुद्धाय ॥ तव्या । नकतत्रे नकतत्रे सवमङ्गलतिधिम्‌द्घतनलत्राणि सवार्धसाधुकर्णी 7 
त्वाद्धा ॥ 

पन्दिशि गत्तगामतां 9 दि क्षिमवलोकच इयन्धारिणी पठिवा गम्यते महासिद्धि % 
भवति ॥ 

सर्वमङ्लधारणी समाप्तः "0) 

ये ध्मा हेतुप्रमवा देतुत्तेषां तथागतो खवःृत्‌ । 

तेषाञ्च यो निरेघ एषैव मद्धाप्रमणः॥ 

राना दानपतिश्रैव पे चन्या "") मि सवरातय । 

्रप्रुवत्ति "9 सद्‌ तृखमायुर्‌रोगसम्पद्‌ः । 

मद्धाव्युत्पत्तितमाप्ततेति ॥ 

37 छपा एषणाः) 1ा07द्ला0 ककल 16्‌)एक्ा0 आलाप अणा 
४६0 तरला +. 065 € प्णाटष्ठकऋ्ला दा. दश््ेप्रोत्र $ 3४९्र९९88 87 
%, (उवट 0. ^ ६. विव, 7007 1, व). 30. 

2) #, [गादः ^+ पवलव0 36. -- पि शलनं क; 
2 गल्ाणक्छ्ा; ए7 1) 1--122 7.) 80 2) 123 -- 287 7. (14 एलुाः०४7 
ए7 गाङ, ३२ 87 पुपर). (लला) काक दकप्रलकाातटततक (70 वष 
लपका प लगुरः); वथ क वलट 71९ु)68गक (तणा कतु). 
0ाणाप्र्70क), ा८६प६्४ 0700 ४861६010 -- 7766८६00. 

8 दषणं लणो्प्रापकः नमो रेलत्रपाय ॥ सदर्मोदितः भषोपेशः उ्यवस्थ- 
प्यते तत्र बुदस्य भगवतः नाममाकातम्यमतिकृत्य (9८) । तथागतस्य पयीपनामानि । 

४ 225 7. ०6.: मद्धाव्युत्पत्तिः समा्षिति । इति । मङ्गल । भवत्‌ ॥ 


1) १५००): घरतोत्ततः-2) प्र, ८्फ०्क 2) प्रजञानानां, ५) तवाच्य- 3) ०) श्रुति --खः - 
4) 106९८६0० 236.: द्र; - 8) ?. तावाय्च ~ 6) †. °त~. 8५6 छ ५६०61४7. -- 
7) पः चलोणि - 8) पण््णौः च्कानता दिशम०? -- 9) पण्प्म: गद्धिर्भवति - 
10) १५५०१: पमात्ता -- 11) पनर: चान्ये ऽपि । ऽहाशपः (®) -- 12) पण्णे प्राघ्र९. 


५ कृचात (0 एाग्रक्टप्ठ गाः ॥तः, 1 ~ध प्ञावेप्रो0 प प्ट 806ा)0ा58९/९प्० 
0, 18 दद0त्राल्तः, पञाचप्राण, आ, भ. 


9 1 हि ^ 


(४१ गाला 256-- 257 @ हलहर 10८60, (1४. 

0. 8०९1 (1181, (कलः ला1८ रषाड्ाा1- फर ला]र€ 10 वल नलर 

4९8 +ऽीऽलाला ९ गलाला३, ए णलो व्रडणां९०-ए1111०10&14प९, 
ध. [, €). 345. 


3) #, षणा व-ऋ€ (171८9 # 1250), ४४ (शृतास (नौं 
तथा (113/, एलााहये 87 (वापर, ३२/\ 87 तफ). (76€ा८॥६४ 
23012. 10 ऋ (लाकृणदा दकप्रलापुप्रवटक्रा0 वलाःला४ 8 लापा 
लाल 6९])€8077 ०5 00 ला) 0100. [0 एदल एककाल 
लाए८०क € द्र. 

परय ्रृषणौ (पुष्प; नमो भगलुते (८) शाकानुनये तथागतावारत (४८) 
सम्यकपैवुद्धाय । 

प्र ण्टनककलौ; व्युत्पत्ति समाप्तति । णुभमस्त्‌ तवनगतम्‌ 

38 189 द्र लाफश्णाा दप्यलद्तालतादय (1087 ९ गतलालााक 
प॒ अ0प्रा0वएट््क 16068010. (0. ^. 8176, ४7 पालौ 
प्राऽम1€०-पाणन्ह्ावप्ट, 7. 1४, ला). 286, 1. ४, (णु). 147. 


4) ¶. (दल, प्राह्पक्दप्रप्णौ 87 123 7. (वप््ङ])2; आलात) 
(४ 25.252) 6ाल्ता0वट [धा. (कप्द्याललु)तषएलाद्ा0 ाएल९)ला7८1॥ ; 
236६2. व्रतलालक्ण ; ॥्परतए प्लव्रलाक. 

प्िदप20; व्युत्पत्ति प्रना---, (1दग€ परफलाः0वएः0 0६87 एण€])10, 
34121 : नमो भगवते णाक्चमुनये तघागतायाङत (8८) पन्यकतेवुद्धाय । 

उव ्पा6€ा८य्: व्युत्पत्ति तमाप्तिति । णुममत्तु पर्वन्रगतम्‌। 


[8) ॥. :) एणा 3187९६20 036, प्र 1 -क आलान लाता 
1066 प्र पत्राहवल्टा क (तलाह 2: (2८0 -व्रला (द ८1088 ])ए 69 - 
(पादक वशु) णाप्र०8६7, [04ला0वछकऋटयप्रणौ 70 लाए, ((कवाटपुलातत 
८1088 7 (८९४7 अट धायम्र])7 ्द्देप्रएा व्लालटदफणा 0 एका). कतु) करष्णः 
7070 ४8 1-श7 ला: व्युत्पत्ति तमा (९) नान विद्हरति स्म. -- एिणप्र८४ ४४ 
व0वलाणो ऋणो ककिर (11 एदुपाःतषए 87 वतात्फ, 2 87 पापक) 70 
पलाएा])€ €ु)णत प दाशा. [ (दव्प्रलततलताि प वरल ९६८ पा 
(व्य वऋ6लाटषकौ 236 कौ, प्र 0600 1 -10 ८४ ; नमो भगवते णाक्यमुनये 


1) 0पप्द्वेप्रा€ एृष्ताण्टलौ 1. प 8. फण्ऽट€प्र० 0 उधर प. 1. कपपर ३९४४ 
ए €70 अञ 08 2180 दक पकृ. प्रि, प, 


1\ 


तधागतापाद्ते पम्यकरसंबुद्टाच. -([द्षएा (17 ९) 06037पटप्ा तातो लता्ा 
काकण. पिद तल्रालौ लणुषपरा ; व्युत्पत्ति पमातच्रति ॥ 18126 
प्रभमस्तु सर्व्नगतमः ८) श्रनेन पुएयेन नु » सर्व दिताः (2 मात्य (?) निनजित्य च 
टोषदिषः अवत ८ ना (2 मृत्युमदहोमिपकरुलात्‌ समुद्र्य भवतणर्‌ान्नगत्‌। (8८) 
39707 पे घर्मा ए 7. 7. ॥ 87 गा: मङ्ल श्रो उवलन्नम्बुदोपालद्ध एमस्तु 
रभे । | 

6) |. [ताठाः तलाललालया प्रालुक्षणुलाक्षा५ (व्प्रा्ाल्ालु)- 
तकल 0 क प्राण्लृला्लाय % 28.148. {8 (णु)कालौदामौ कक्ष -- 
111 {01.; ल). 1--3586. 38 णा व४ःला€ 70 ¶्रहलालप्ता, लःलाफए 
(8 2 ला0ताा) 12 षफुर 3 णाः; वएलालाछाक प (क्लतवलताक; 
2301१ (तल्ला । 


प्रि 7ल])80४% तला : नमो रत्नत्रयाय । पडमाट्तिः भषोपदेणः उयवस्थयव्यते । 
तत्र बदष्य भगवतः नाममाद्धातम्यमातकत्य (8८) । तथागतस्य पपानामानि । (1) 

9 353: मह्हाव्युत्पत्तिः समाप्ति (8५) । इति मङ्गलं भवातु (!)। 

38 लाप 88 तालद 7ालालात्रा0 710८70€.708198. -- {10 ४८ 70 
व्ल (६0 € [) 


| 7) [47९ 70 ६९ पा [फणााटलौ लवर 0पफण्लावाः 9 1) -- ]ए - 


तालाः ^ उशवलाःक्ा0 03, [1ट्पाद प्र 309 लाव 70व्ल्ाणौ 6तण 
6४ (11 एलुााः००7 87 शुक 21 एदा 2 एफ पाप) श्र णमर 
236 वषा ; 41८०४ ॥ गफलालहणोौ. (षटप्फाालटदहा गाला ण्शणुत्रह्ातत 
एवेद ककप्रपोौ (3) ए (ए्तलालदापा पादछालाकणा. प्क्ष्पश्ला(्व्रः नमो 
हलत्नरपाय सद्मा दितः (81९) भषोपदेणः (81५) व्यवस्थप्यते । तत्र बुदत्य भगवतः (8१९) 
नाममाद्धात्म्यमधिकत्य तथघागतघ्य पपायनामानिः 0६ण्प्पाएव्छा(ण 8 308-षक 
ला मद्हाव्ययुत्पत्तिः पमात्िति। इति मङ्गलं भवातु 3479175 2 70८78 वा6€ा- 
(210 10लकफलाछणात्र, --- {एगा्रठा कसुोकाक्तटतम प्लु 2 वथुो€छ्र्ण्रक 
10९०. [9 1 दाला 1066 7 उ्ावः16 एक प्रथग्लणों शुणठा: 
८(पालात]770-व्रतलाटहा दवण)? 6ण्ांलदपारफ वलु)ष्ाप्087,) 46070 
पसल 710 ला्लाद्षाफ. (क्ट (088 दव्प्ण कवा 
गप्र). | 

37 (0९ [कणाद -प्रः6 गालाद्ा प ९00लााक्राणल (कटको 
लात उकापकणातर पफारठणणप्फ 0087, 


1) (४. पप्प्कपद्प्ा6 प (व). 11. 


॥। 


नः त 


+ ~ 


[4 
9 


# 1 11.11.911 84111111 


। ५। तघागतत्य पयांवनामानि ॥ 

। २। नानातयागननामानि ॥ 

। ३। वदभूमिः। ॥8॥ ग्र्तनतमाः पञ्च 
त्कन्धाः। ॥ ५॥ चता? ्तानानि । 
॥ ६॥ चरिक्रायनामानि ॥ 

। ७। ण तथागतबलानि ॥ 

। ८ । चारि तथागतस्य वेलारय्यानि ॥ 

। ९। ब्र्टादृशावेणिका वुदधमीः ॥ 

। ५०। दारेणत्तथागतत्य मद्हाकहणाः ॥ 

। ५५ । त्रोएववणिक्रानि स्मत्युपरस्यानना- 
मानि॥ 

। \२। चच वाूत्ताणि ॥ 

। ९३। चल्राहि  प्रतितैवि्‌ श" । 


` । १8 । पडमिज्ञानानान ॥ 


। ५१ । श्रभिज्ञाकनाणि ॥ 


। । १६। जीणि प्रातिद्धायाणि ॥ 


। 


। १७। हात्रिंशब्रद्धापुहपलत्तणानि ॥ 
। ५८ । ब्र्ोत्यनव्यज्जनान ॥ 


। । ५९। प्ूत्रात्त उद्धृतानि तथागतनाद्धातम्य- 


नामानि ॥ 


 । २० । पद्यङ्त्वह्नामान ॥ 
। । २५ । प्रत्नापार्‌नित।द्रविता ८ तर्माधिपते। 


नामानि ॥ 
। २२। बोधितलानां ताधणनामानि ॥ ` 
। २३। नानाबोाधिपवनामानि ॥ 


 । २8 । बोधितवतमाधयः॥ 


र मिन 


1) 8. साम्वितिय 


| । २५। बाधित्रधार्‌ एवः ॥ 
| । २६। बाधिपतचबलानि ॥ 
। २७। बोाधत्तचवणिताः 1) ॥ 
। २८ । वाधिप्तानां चारि वेणारस्यानि ॥ 
। २९ । ब्रष्टादूणावेणिकवबोधिप्तवधनाः ॥ 
। ३ । वोधिनलानां सूत्रात्तनिरगतानि २वा- 
निचिद्रुणनामानि )॥ 
। ३५ । ट्ण भूमिनामानि ॥ 
। ३२ । ब्रधिनुक्तिचर्याभूमिनामानि ॥ 
। ३३ । ण धर्मचर्याः॥ = 
। ३8 । दण पाटमताः ॥ 
। ३५ । चल।रि सेप्रह्वस्सूनि ॥ 
| । २६। जी णि णित्ता ॥ 
|। ३०। ब्रष्टादृण शून्यता: ॥ 
। ३८ । चलाह्‌ स्मृत्युपस्यानानि ॥ 
। ३९ । चारि प्रदहाणानि ॥ 
|। 8० । चतारः + शद्िपादाः ॥ 
|। 81 । पच्चन्द्रिवाणि ॥ 
। 8२ । पञ्च वलानि ॥ 
। 8३ । तप्त वोध्ङ्ानि ॥ 
| । 8६ । प्रा्याष्ाङ्गमागनामानि ॥ 
| 8५ । प्रत्येकावुद्धपु्रलाः ॥ 
| । 8६ । प्रातरकपुद्रलक्रमाः>) ॥ 


1) [10४]039६; 87 ]0.; °पितनिः -- 
2) 1 [क६.; म॒त्रात्तनर्गता -- 3) 17 ]1.: 
वाचद्रुणर -- 4) 1५45 8. -- 5) ४४ ए. 
“प्रपुद्रलक्तमा, प्रात? 


। 8७ । नानाघ्रावकनामानि ॥ 

। 8८ । भ्रावकगरुणाः ॥ 

। 8९ । दारू घूतगुणाः ॥ 

। ५० । प्रावकभूमयः॥ 

। \१५। षटनुप्मृतयः॥ 

। १२ प्रणुभनावनाः ॥ 

। ५३ । ्रनापानभावनात्राघः॥ 


। ५8 । पोटलमिहकरिविपरितानि चा- 


याधतत्यानि ॥ 
।११। निर्वेधभगक्रम ॥ 
। ५६। पोट चित्तत्तणाः॥ 
। {७ । दृण ज्ञानानि ॥ 
। ५८। चलाः प्रतिपदः ॥ 
। ५९ । पानक्रमः॥ 
। ६०। इन्द्रिपवेमात्रता ) ॥ 
। ६१ । पञ्च गोत्राः ॥ 
। ६२ । दादृणाङ्धमप्रचचने ॥ 
। ६३। धर्मपर्यायाः॥ 
। ६8 । ॥ ६१ ॥ * 
। ६६ । काटोक्तकारिकादीनां नामानि ॥ 
। ६७ । चला ध्यानानि ॥ 
। ६८ । समार्पात्तिनामानि ॥ 
। ६९ । चलाघप्रमाणानि २॥ 
। ७०। ्रष्ो विमोत्ताः॥ 
। ७५ । प्रष्टावमिनवापतनानि ॥ 
। ७२ । टेश कृत्घ्लापतनानि ॥ 


1) ए. इन्दरिपावानामित्तमपगोन्न, 8. 
प» -- 2) 7. ए. व्वाप्रमणानि 


# (ष). उवाद प्क, 


| । ७३। त्रीणि विमोत्नमुलानि ॥ 
| । ७४। चवा प्रतिशरृणानि ॥ 


। ७५। त्रिविधा प्रज्ञा ॥ 

। ७६ । पञ्च विय्यास्यानानि ॥ 

। ७७। चारि धर्मतमादानानि ॥ 
1 ७८ । तप्त घनानि ॥ 

। ७९। पडनुत्त्यानि ॥ 

। ८० । चा्थधिष्टानानि ॥ 

। ८१। नव प्रमोच्यपूर्वका धीः ॥ 
। ८२। षड्‌ निःसरणीषधातवः ॥ 
। ८३। चवाटि देवमन्ष्याणां चक्राणि °) ॥ 
। ८8 । तापपेवारनर्पादाः ॥ 
।८१। पोगाङ्गानि ॥ 

। ८६। चारि व्याकरणानि ॥ 

। ८७। जी पि लत्तणानि ॥ 

। एट। चारे ऽमिप्रापाः ॥ 

। ८९। चतारो ऽभिपेधयः ॥ 

। ९० । एमघविपषयनानि ॥ 

। ९१। टृणाकुशलानि ॥ 

। ९२ । दण कुशलानि ॥ 

। ९३। पयक्रियावस्तूनि ॥ 

। ९8 । पद्‌मायपयापाः ॥ 

। ९१। निवाणपरयावाः ॥ 

। ६ । शरेणपर्यापाः ॥ 

। ९७। माननाप्ायाः ॥ 

। ९८ । उत्तुषिपर्ायाः (>) ॥ 

। ९९ । स्रभपपयावाः ॥ 


1) 7. ए. चक्रणी - 2) . ए. पवा- ` 


हमयाप 


1 


० 


४ | 


। १०० । पञ्चोपादानस्कन्धाः ॥ १२६ । नानागृणनानानि ॥ ॥ ५२७॥ * 


। १०१५ । चतवारि मकाभूतानि ॥ । ५२८। घनुत्तपर्यायाः ॥ 
॥ १०२-१०य ॥* । ५२९ । परिण॒द्पर्यायाः ॥ 

। १०६। दाद्शायतनानि ॥ । १३०। निमुत्नापर्वापाः ॥ 

। ९०७॥ श्रष्टादृश धातवः "॥ । १३५ । को तिप्रलेपापर्पायाः ॥ 

। १०७८ । दाविशतो न्द्रियाणि ॥ । १३२ । निन्द््‌नापावाः ॥ 

। १०९। स्कन्धधावायतनेन्दरिपात्तगतानि २) |। ५३३ । भ्रनुकूलाप्रतितरूलाद्‌यः ॥। 
पट्‌ात्तराणि ॥ । १३8 । वरत्पहोत्ताद्धः। 

। ११०। * । १३५। मिच्रकायं ॥ 

। ५११ । त्रपड़ःवता ॥ । १३६ । श्रमित्रकर्म ") ॥ 

। ५५२ पनरष्टौ इःताः ॥ । १३७॥ वुशलवतः ॥ 

। ५५३। इ द्‌णाङ्ञ प्रतोत्यतमुत्पाद्‌ ॥ । ५३८ । घ्देणनाश्रावणादिनामानि ॥ 

। १५8 । घट्‌ हेतवः ॥ । १३९ । मायादृपः ॥ 

। १५१। चाटः प्रत्ययाः ॥ । 480 । त्वागाद्‌वः ॥ ॥ ¶81-१8२ ॥ * 

। ५१६ । पच्च फलानि २ ॥ । ५६३। पपिडितपयायनामानि ॥ ॥ १88 ॥ * 

। ५१७। चचा वोनवः॥ । ५६ । नन्द्पवायाः ॥ र 

। ११८ । चार्‌ प्राद्हाराः ॥ । ५8६ । क्रोधकाप्‌ः ॥ 

। ॥ ५५९। नव सवावासाः %॥ । ५६७ । चलाह्‌ः पुद्रलाः २) ॥ 

। १२० । प्रष्रावत्तणाः ॥ । १९८ । उद्टपरत्राकरापि ॥ 

। १२१ । त्रिकार्मकारागि ॥ । ५६९ । विवेकराद्‌यः ॥ 

। १२२ । पच्चानत्तयाणि ॥ । ११५० त्थाननामानि ॥ 

। १२३। पञ्चानत्तथतङगतानि 9) ॥ । ५५१। मूनिकम्पिकार्‌ः ॥ 

। १२8 । पच्च कायाः ॥ । १५२ । प्रभापयापाः ५ ॥ 

। ५२५ । ब्रष्टो लोकधमाः ॥ ।११५३। लोकधातवः ॥ 


। ११५8। चवा दोपाः॥ ॥ ५११ १६२॥। ` 


# (६). उवा वात्र प्क. 

1) 7. घए. धातुर्‌नि - 2) 7. ए. अन्दर * 8९87 ला]. 397 ववार. 
ग्रत्तमतानि - 9) 7. ए.8. फले - 4) 7. ए. 1) 7. 7. मः - 2) 7. ए. 8, श्लानि - 
तवावतवावाता - 3 0. ए. ६. °ततागानि | 3] 7. ए. प्रतार -- 4 0. ए, चतुर्‌ 


भा 


लोकिवदेवताः >) ॥ 
नव यद्ाः२॥ 
ग्रष्टाविशतिनत्तत्राणि॥ ॥ १६६ ॥ ` 
नागर्‌ानननामानि ॥ ॥ श्ट ॥ * 
पत्ताः॥ 
गन्यवा वथा ॥ 
शरतुर्‌ा यधा ॥ 
गह्ङेन्डनामानि ॥ 
किन्‌ पथा ॥ 
मद्तोरगनामानि 3) ॥ ॥ ९७१ ॥ * 
नद्धर्षयः ५ ॥ 
पं उपाध्यायाः ॥ 
तीधिकाः॥ 
टू शास्तरः ॥ 
चक्र वतीरान्नानः ॥ 
चक्रवालिनां सत्त रलानि गुणक्रमः॥ 
सातिरैकपुत्रसाद्हाघ्लाणां गुण पद 
ति॥ 
।५८३। चतुर बलकयः ॥ 
। १८३ । प्रदरा ननामानि ॥ ॥ १८ ॥ ‡ 
। १८्द। मनुष्यक्रमः ॥ 
। १८७। चलारो वणाः ॥ ॥ १८८ ॥* 
। ९८९ । णरीराङ्प्रत्यङ्ञानि ॥ ॥ १९०- 
१९२ ॥* 
। ५९8 । गिहिनामानि ॥ ॥ ९९१ - १९६ ॥* 


। १६३ । 
। १६६ । 
। १६१ । 
। १६७ । 
। १६९ । 
। ९७९ । 
। ५७१ । 
। ९७२ । 
॥ १७३ 
। १७६ । 
। १७६ । 
। ९७७ । 
। १७८६ । 
। ५७९ । 
। १८० । 
। १८१ । 
। १८२। 


1) 7. ए. °्तानि - 2 7. ए. व्कानि, 
8. ब्ाणि - 97. ए. "गाति - 4 7.ए. 
म्ार्षानि 


#* 08९37, लाः). उतोत. 


क त्वि ।= 4 


। १९७ । मच्चनायवनि्गतनिपराणि ॥ 
। १९८ । उत्पातानमित्तानि ") ॥ 
। ९९६ । प्रमाणताकनि्गतावाः (४॥ 
॥ २००-२० ॥ * 
। २०६ । चतुटृणाव्याकृतमूलानि ॥ 
। २०७। तीर्धकात्मपया्ाः 2 ॥ 
। २०८॥। विणतिशिर्‌ समुद्गतः तत्कायद्‌ ष्ट 
शेलः ॥ ॥ २०९ ॥* 
। २१० । तप्त विभक्तयः भ) ॥ 
। २१९ । इगतपः ॥ ॥ २१९- २९१ ॥* 
। २१६ । श्रष्टाद्ण विच्ास्यानानि ॥ 
॥ २१७ -२९० ॥ * 
। २२१ । व्राद्यणाविक्छरकर्मः (५८) ॥ 
॥ २२२-२२३॥ * 
। २२8 । स्वगकामादीनां नामानि ॥ 
। २२१५ - २२० ॥ * 
। २३५ । म्रोषधिनामानि ॥ 
। २३२ ! वघ्लनामानि ॥ | 
। २३३ । परिष्कार्‌नामामि ॥ 
। २३8३ । र ङ्तामानि ॥ 
। २३५। मणिर्‌ लनामानि ॥ 
। २३६ । णङ्ारिनामानि ॥ 
। २३०। सवालेकारनामानि ॥ ॥ २३८ ॥ * 
। २३९ । पूत्ापरिष्काराः ॥ 
। २8० । पष्पनामानि ॥ 


1) 7. ए. उद्‌ पदूनिमिन्नानि, 8. उत्पाट्‌ 
2) 0. ए. तिधैका° - 9 0. ए. विभिकाव- 


* 8९37 लात). उश्ावक्षफाम, 


२४५ । पुष्पमुलति (७९) "| नामानि ॥ | ।२५६। दिग्विदिग्रामानि ")॥ 
। २४२। पुष्यगृणनामानि ॥ ॥ २५७ -९६६॥ * 
। २8३। सर्वधषनामानि ॥ ॥ २88- २8५ ॥* । २६७। चरिशरणगमने ॥ ॥ २६८ ॥ * 


। २8६ । भ्र्वमद्हावित्रलन्रधश्नवतनतकनूत्र- । २६९ । चार्‌; प्रनणकारका घर्मा: ॥ 
त्वित्तगणना () नामानि २ ॥ | ॥ २७५०-२ ८३ ॥ * 
॥ २६७-२५५॥ * । २८६३। व्याधिनामानि ॥ 
न 
1) प्प पुभ्वमूलादि° - 2) 8. °वि- | 1) 7. ए. धिगविधिगना?, ऽ. टिग्वि- 
 प्रत्रधम्नवतन्सकः खिग्राः 
* ८३ (ष). उधार. * ए८875 ला). उत्ायदणात्र, 


367 ए६0णाला (00लााषणक 0ााफ प्र वत € वडाला) 0 ८7 
४३८९010 नात; पदै र 0प्कााल2 ए 7101ला0पाफद्रक - 
पक्र; 604‰6€ आदिष्व एएा60])% वक्ाः010 [078 एद19पा 0४7 
6१71675 ग) 1 716])€80 +), 87 एदा, (पट) 
। गाद्या 710 74८7 87 लाताना0 लालयाम छा, प्रता अ्:८ ना 
(वला्रफ कलादषएवछाातर प्र 28036ा0षएवटप्ात ग€ल्वा प प्(काशग९1णा0 
दु)एणाद्रपद्रवएप 10. 


*) ध. 1. ण्३९82 € एला 108८ 0 ६0प्रा> 31070 ०९[€०0व्र2, 1. #, 


॥ ॥ 


{1एद्पघ्<ा7ा0812 140 व ६३84109. 


17 1905 70 वादा @. 6. 07166 ए 07 लशाणक्ातक 
7 वाणाः क [हपदवाा प्0३0९ ्ञक्ा९ का वलाः 1818 - 
प्फ्0001), वदषा य ए कउक्वलात हठः परली) (ण्लाक्छगलााक्ा0 0नौप्रफाक 
1. 11. प्र ४९एए प्र. णा 0द्ाा0 एत्र 39 अकु [0860िफु, प्र0, 12 
0प्ःवप्रा0, [कडताापप्रणात् 06 दा0त्वहाएलाएय, 38्6ु0ताषएकनाा २077 €, वाक 
पा0 ता वलालु)ए 0 एत दए, (406 एषेक्रा06 6एत0 ए्रः€ 
लरक्ा0 [षणा0णक [[कषा0णापटकः 87 €0 अञ€ागत्रु) 0६43870८ 
707६6८80 काकिका क 1ताुवएणाफ) इणणुणत्र 2684 क कात्रात्रवणा 
प्धेफ्ा 80 एाकर्पा€. (कणााहा0 प्रहा्रता0 कञकप्रलपात णक 
7लरु)एताद्पदताणश्ा0 वला वद्वा [एपणाालया 1. 9, प्रलाला0ताएञ०डकणम्र 
लकौ पणा ञक्दाटाक), 3870 फषएटतापात0८१ पा९० [व्आछपवलप्राौ ए7 
7107ला0पप्रषणद् पवता. 

ण एण्लाफणागा (एतलौ 3वदपलौ € गकाए 0806 शशप्र€ 27010 
वु) ्राक्ा0 लाला, ४ काः 11९0८1/5041708 €0, 0९060 € 7€एा€ 
70170, प70 1-€ एशद्षप्र€ (दण (ा6वाणगुक्ष्कापट्टा0तौ [0व्ा0लाए0, ण 
10580 (९67 शण्लाफ ञपकप्रलात्र 87 वहाःलाक व0वण0 एक 2 (कए 
परब्र: 1) ताग 2६ शप्त (एवा प््धफपलाा ःनौप्णाक 71372 
वल्लः आ 2) ए0या2 370 (षान लाका अशा गाहपक्वठाक प्ता 
0९०7. 7 71€])एवा0 एत्र एा्ा0) परा0 87 गलाः वाहा) 
१1्0प्६€८780 लाणु)प्रलाप्रणषर प्ल, एणकः णवह्द्रवापटलारक 
काणक, प0णुणतर प्र वुकरण0 6णव0 6एा प्रलाुव्शावा, ४0 प्ण 1078- 
16017, प70 तवापटलः06 शद्पा6 गठनक्रःप्0 रुका कत्रा प€ाःल्ा (पा- 


1) [1€]806€ ्ञओदचप्र16 (0द्कएगव्र€7® [ एष्या. 1 70४४ व्रए7४ आ. 1, धिप्प्&९४४ 
८ एउ. [186व70षएवपात प कत्ल 875 उतः .-क. काः, भा, ला. 
ऊ पादु) दा716क9 (.-1177 015. 1887. 


.१। 


6कञ्रा८.6110) ४7 107 ७1111, दा, लज पलाला (८९6 ९10 
वरणणु्. ({ष्लाद्षएषात एञषलात) पव अञ (लाद (लतास्य, 
व्रललला0४फ 10800 व्वलासाः काः दावल्लापटलाद्या0 दवालक्ताय. + णण 
सादरम, वलवद्वएणय [घर प्ल) प तो)., (न्ट) ९९ एव, 
1 8. 87 17, ताता ताटपात प्€ वल्ल! 

(प्राण 137 प्रधा6०ग€ (ााटलाएलााणदक वक्षा 0वलाषावलपां गा 
लल 10 पञकप्रात्र (व7एलाा(९९. पठा §§ प्रपााक्रा०ालाी ८7 32- 
ववे, 070])06 पदला० एदुत्रतष्व्ा०८० आ. [. ााध८क्ा9क ए 
लाल. णि 7103 ए0काता ९९6 एषणशाताएुवए रक (वव (पावेल 
क्ल ष्फ 87 लालस उवाद ए7 [ु)दालव०णाा) प्र (007 
(षएलाप्र0 ञाता प्रर प्रलु)ष्ाा10) --- ०९06लाा0 00 7 वाक्त ३- 
तवशा एला पवलाटत्र पाटवावलवा००९) ९00८८ पाल्वए र तः 
ष्णभ० इ (पक्षा). इ 77 -- चारि घर्मतमादानानि, 87 17 731. 5 करः !}. 
वाक ता एणत्लाष्ााया 7 (वणार § §: 60, 77, 81, 82, 100, 
119, 120, 183, 208, 267 7 269. 70कऋलाए (णावा) (व108870 6४1 
1८808878 कावप त एणाताप्रवए लाल प्दाः0वणः0 उदा, 
का). 87 § 104. 


1) (अ. वणरला८६0-्र0प्ा0वएठह ८4028807 ^ कलुषा एथ) ०ु)0प्र)) 
(2 | ०५ 1 २[२२ " एति ' 82 = ४ ठस += ) ) छव. एद्वाशा7६, ॥. 17 ([[९- 
१ ति ~ 8 षु तप" 

ष्पठी इल्य0ा0००८ + 1 ए.). 316 7080 णवद्त्र) पण क तातशफणक्षा (त्टकणवटप्रव 
प्रप कषल८६०४ 807 गथ एव्व वपनरःवप्क दि ` >“ = " (प ए्रदरकप्रषत क. एक 
866 1. ए. 87 901 7. 70 2. ¬ .}. तवेव ाक्ष62४ (1648-- 1722) पुपाप्रलक्एवल 
37072 7] ¶ 45 ¶70€४ 07८88297 [६12 पत्ना [1145-6 ४९ ; 310) 800६0) प्टुएत् 
[~ 4.8,1.3. 


{72828 1162ग3ल (| क 4 + ( डमु) › पृक्ण] ना त्रयााक्षषक (रग । 
= वः ५] 
"9 दु ५ : ¦ चय्‌ । क) ४ [वप्र [1तरयप्त्रप् प्र ्8८३३४६7 (+ । य वर' 9 । 9 । 
२ ) (कषय 0०6 त्उप्रघ्य अप्रज वञप्रप्रष्यन्रय कअ06दप्व्दवाा उटहव0)9 अ0प्रा0वा८ाःव70 व्रउ्ा४ 


87 (.-[1€ा९]69 [076६095 ऊ प्एक८पव€्ा 73. 8. 88} 21142. 


या 


ण 06]वतताी कठकालापा वात०८७ ाद्छा (वणा 


60८ (@80€ा0) वधा काठ आ. [. धिप्र४६ए 0लातशातातः उप पला. 


व) ए74 ए 60.76 (णक आ: वादः प्रशा वलजा ए 92८7 
71077 तुला) 87 वातार 67 कतत त ९2 एकता पलादहाकषा 
छपा (णा प्रा एल्वुकिपवगा८०. [५7 @0त्रःवकर्फप्रा0,) 8९6 6 1)060तण्फ70 
लपतणः0 कणु, कतत णाल टाका 70 कक्कर, 
वा]). प्रत्ते. उका, पत0 उथारावात्र एएलाजणा एए एाः93वत्ला 7 
0603पकपलाप् पाकौ § ९ --, पणा]. उन्द्रिपतरेमाज्नता ६०. -- 87 क६938- 
वदा पषा याप्तप्रजा 80 एप्रफरप्फणा6 णाुक्रा 1९61179 (1९.) 787 €"0 
शा] त [तातो तता) (लावा. 1.-^. 1. ^+1४.) ए 8वशतरना 
ला {लापला 10 ा्रलालाः 8श& (0०९06९० ९८10४९6, 3.) ). 

7 उकह्गा0पलया€ एणा (पादा (एणा ुत्रकप्णाफ एता छक 
एए प्रशा 6वक्ा0श्0ल्यषए प्ालुक्षणुल्णौ एला पक्क, 
70दृक्ऋरदहालौ प्रशाङ़ [460 पुपर 10606167 757 एका 
^. १. 1५076६००, 2 0९06लाप्0 प्प्र्ादवणु)ए 00 एडका 9६27९ 
पए (. 6. 0गषए€प्6 फ [07 ए, 6 प्टणाप्रक्ाक्ा0 (दणाकलाणोत्र णा०ु)ध10 
270 प्रा प्र एणा षा ९818. 

[ु)0्लााफ पात्छवलादोौ एप 0ाटपद्ाष्ाा 87 श्र प्णाणाप्रणार 
दाक्षाणु)$, 8, गताः 71९ 06) कश0एणौ काशला्पद्टसछौ (फाछागुषकाा. 

ल? व एषणाफला 7 प्रशालाण पक्षपात 677 ए € ठप 39६० 
पला हपदवद्षा€ा, एणाा70 ए? (एफ 7])$706€ शशक्पषा€ 7070 ऋ€ लला 
(3 वषाशरा1{-110€ाक्षा- 18118] 016लाक्षाफ़ . . . 0 ^. 8०01४ १९ 16108, 
९१. 1 1. 61307 {088 811 8. @. ४14 8715418, गलधाणा§ 
^8. 20९. 3९618], (षालप्र({४, 1910). ण प्र कााददालत्र एषणा232756प 
0ाछला९तशा0 अकपटपोत्र 27010 डकार 70 एद ०7& [ 7008, 06 
(तावा 0 उक्गाठपकवए (व्प्टतावटातो त वफरतलालातोौं एदञवहया. 


0. [.८0060875, 


(1178. 11८५867» 1910. 


1) 0्णएवफधटोाक आतः फुपद्तत्रक10 एतः वालकः लारा 1९708 (कक्षाः, 


0. 86, ४. 4): पद्रूयतिकोः ". *यद्रूयः ईूणीकोः § ०6५.५. 


१ "+ न > 4 क += 


के म 


निन्नोच - निषाद 


नित्नोब १०.२३. 

निनोवाः सर्वधनाः १०.३. 

निन्वर्‌ ९.८६. - ६३.१४. - २४५.१५८. 

निर्णय २००.५०. 

निर्दे श .१.- ३०.१.- २8६ .:६ .१२७.- 
२४७.१९००. 

निदन्द १.५६. 

निधात्त ३०.५६ 

निधारण २8५.५६५. 


निर्भय १.६२. - ९९.४. 
निभा ७९.३- ^. 
निर्मम १.५ 5. 

निमल ९.८६. 

निमाण ॐ०.४ 


निमाणकाय ६.३. 
निनापरति ९१६.५. 
निर्मात २६१५.८२. 
निर्मित १३९.२. 


निवाण  २८.४. - २९९. - १९९. - 
२१९७८ ,१६. 
नियात १९.१०. - ३०.६०. - ९९९. 


निर्याति १२९."५. 

निरु ९९७.९२६. - २२६.२. 
निलिखित १३०.४. 

निर्लनिका २७३.२६. 

निलपि क्रति २३.२८ 
निर्लापाद्ारक २२३.२-०. (ए. निलापापः) 
निवण २8१५. 

निवीण १९.१६. - २९.११. - १५.१४ 
निवागामागावत्यित छ." 
निविकल्प २६१५ .१-४६. 

नि्विकल्यक १९९.६८. 

निर्विकार २8५.१६. 


निधिष्ो विष्ये ८१.५. 

निवित्‌ १०९.७६. -- २६५ .४०६. 

निर्विशेष २8५.२८३. 

नि विषिन्‌ २३१.५०. 

निर्वेधभागीय ११.१५. 

निरा ३०.५४. - २६१५.१८० 

निङाएक १८६.१.२. 

निललप २६.८५. । 

निवल २8७.४६. 

निवारण ९०९.४९. - २६१५ .१० 

निवात ७.7. - १.५. 

निवातन २६३. - २७२.६.८ 

निवासनेन सप्त॒ २६३.५. 

निवताव्याकृत २8५. 

निवेशनधम २8४१ .२. 

निशादापुत्र २8४१५ .११०८. 

निणादाशिला २६१५ .५१०८. 

निश्राएक २६३. 

निधिकीषा १२७.१\. 

निशित ८.२. - २8१५ .४२. 

निश्ित्तो नाम समाधिः 

निश्चेष्ट २8१.६१\. 

निश्रय ३०.११.-१०९१.१२.- २२६ .१२१.- 
"्ाः चताः) २६६.1". 

निप्रयदायकर २७८० .५८. 

निश्राप 288.१<\ 

निथ्िति 8.६ - ~ 

निश्रेणि २३.२५. 

निःग्रेषत ५.५. 

निष २६३.५ - "५. 

निषद्‌न २७२.१५ 

निषट्‌नगत २६१ .:". 


निघण्ा = २६५.२५. 
२१९.८. 


२ ५१.३३.७८ .१११५. 


निषाट्‌ 
18 


194 


निषेवित २8१.४६. 
निष्क २३७.३६. 
निष्कषणा २६९.५. 
निष्काद्घो घमनज्ञतिः 
निष्क्ेश 8.२. 
निष्ठ १९.२२. 


१९.१४. (४. °ज्ञानि) 


निषठागत १९.१८. - २८ .२. - २88 .१०. 


निष्ट ९8६ .६. 

निष्णात १8४३.५. 
निष्परिदाह २०.२१. 

निष्ाट्‌न १९७.१६. 

निष्पुदरल १०.४ 

निष्पुदरलाः सर्वधमीः १९.४६. 
निष्प्रतिभान २8९५.७१. 
निष्प्रपन्च ९8.११. - ९१९७.८४. 
निष्प्रोतिक ६७.२. 

निष्फल २8१ .१२२७. 


निष्यन्द्‌ः स तथागतः पणवानां १९.२३. 


निष्यन्द्फल ९१६.१. 
निपुम्भ॒ १९७.६५ 
निपूटून १३०.२. 
निपेवित २8.४३. ४०]. 
निस्तार २8१..०३. 
निःसेशय ५९.९२. 


निःस्व ९०.२. 
निःस्वाः तवघमाः १०.२. 
निःतरण ३.४. -- १8.१२. ८२.१-६. 


निःसहणप्रज्ञ 8.२५. 
निःसरृणीवधरातवः (षर्‌) ८२. - 
निःसहधाा = ९९१.२५. 
निदेत॒ १३०.६२. 

नीं 

-वि <88.७२. 

नीचकुल ८७.१५. 


निषेवित - नेमित्तिकं 


नीचतर्‌क २६३.०. 

नीचवृत्ति १२७.९४; 
नोताघमूत्रप्रतिसरणोन भवितव्ये न नेयारथ- 
तूत्रप्रतितरणेन ७8.8. 

नोति २९६.५ 

नोल ७१.२. - ७२.१२. - १०१.२१ 
नोलकृत्घ्रापतन ७२.५. 
नोलच्छ्विव्णं २७१.१६; 
नोलनिदृशन ७५.३ 

नीलनिभाव ७१.६. 

नीलवण ५८९.६. 

नीलाषण २८९.६८. 

नीली २३8.६. 

नीवरेण २8८ .१७.१८. 

नद्धा ९१९९-२. - २४१.५५६. 
नूनम्‌ २२५.५५. 

षु ० 

नेतरेतरेण मेतुष्टिः ११०.२६. 


नेत ९.६०. | 
नेत्र १७.१५. - ९ -६०.६१. - २३२.२५.- | 

२८8६.८८. ौ 
ने्जिक २७३. 


*नेपच्य २८९.१००. 

नेम २९६.११५. -- २8७.१७. 
नेमि १६०.२२. - २२७.४ 
नेषा 8.8. 

नेल २8६.६. 

नेल २६७.८१५. 

नेवल २६६. 

नेति ९६.४२. - २५8.१९. 
नैकण २६१५.१७५ 
नेगम १६.५६. 

नेत्यक्र २३०.००. 

नैमित्तिका १६.५२३. 


नेमित्तिकत - न्यात 


नैमित्तिक १५९७.५७. 

तरेमित्तिो २७९.५.५. 

नेरञ्जना नदो १९१.२. 

नरात्म्य १०.१५. 

नेरात्म्याधिगमात्पर्‌ विकेठनानिमित्तसमदा- 
चापद ननानधिगतेर्पापयन्निकमपरिणुदम- 
कारतमेपन्नवेशारग्य २८.२. 
नैयाणिक ए. - ५8.१७. 

नर्याणिकः तबोधिगामो ६३.२-. 
नैवधिकप्रज्ञ 8८.३२. 
नैवधिकसर्वभवतमोपगतो नाम समाधिः 
२१.६५. 

नेव शाश्चतो नाणाश्चतश्च २०६.६. 
नेवशेतनयेतत ९५.५०. 
नेवतेज्ञानातेन्तायतन दए .8.- ७०.०.८- 
१९९.८ - ९६२ .४. 
नेवात्तवां नानत्तवां 
नेवातिक २७०.३६. 
नेवेग्य १९७.११. 
नेषदिक 8९.१५. 
नेष्क्रम्य २४१.४५ 
नेष्क्रम्याग्रित २8.२५३ .१०४६ 
नेष्पाशिकव १२७.५५. 
-नेःसणिकापत्ति २५.५०. 

नेपगिकाः "ायत्तिकाः २६० .. (1. नैःसः, 
नोन्नङ्किकया २६३.२६. 

। नादृद्भिकया २६३.२८. 

नो तु विगृ्छवाद्‌ः २६५.१२०२. 
नात्कुटुकिकया २६३.२५. 

, नात्कृष्टिकापा २६३. 
नोत्कष्टिकाकतायाग्लानाय ध दशपिध्यामः 
२६३. 


२०६.८. 


199 


नात्ति \९.६ 

नोत्थिताः पातने नि्माद्षिष्यामः २६३.८५. 
नात्थितो निषषावाग्लानाय घटणापष्यामः 
२६३.५८. 

नात्पधेन गच्छत्तः पथेन गच्छत श्णलानाप 
घ्म ेणपिष्यामः २६३.८६. 
नोत्सक्तिकया २६३.१. 
नोत्सक्तिकाकृतायप्लानाय धम दूएविष्यामः 
२६३.०५. 

नोद्नेन सूपिकर प्रतिच्छाद्‌ पिष्यामः सूपिकन 
वा श्रोद्नं २६३.४७. 

नोुण्ठिकया २६३५७ | 
नोद्रुषिढिकाकृतायाग्लानाष घम टृएापिष्यानः 
२६३.८६. 

नोदप्तिकया २६३.२५. 

नापगच्छति २९५.५. 

नाचैति २२३.१६. 

नोल्लङ््किया २६३.२४. 

नाष्णीषणिपपसे घे दूएपिष्यामः २६३... 
ना कीद्म्‌ २8४8.६५. 
नो २९१.१५६. 
न्यप्राध ९९६.२४. 
न्यम्रोधपिमिएटल 
न्द्र ९८०.२४. 
# यट नाम प्राणा <१५.२०. (यङ्क °?) 


१७.२०. 


न्वर्‌ २९.५५. 
न्यपोदृत्पवङ्कमामुन्य २४8.२५. 
न्याम २६१.५०८. 
न्वामावक्रात्ि २४१५.५८१. 
नप्प १६.१५. 

न््ापप्रातिपन्र ४८.६६. 
नात २२६. 


196 


प 
वप्तक ९९७.४. (४. पां?) 
पप्तन १३२.४. (४. पार) 


पक्करस : २३०.ॐ. 


पक्ताणप १८९. 
प्तगुप्त २१३ १३६. 


पत्तधव १९९.५८. 

पत्तपएडकर २७१.५५. 

पत्तद्धेत॒ २8१ .६६. - २७१५.१8४. 
पलिन्‌ १५.१५. - २१९. 
पक्तुनागरात्ना = ९६७.८८. (8. वत्तु) 


पत्मन्‌ ५७.१५. - १८.६२. - १८९.५५. 
पत्मात्त २७९.५५६. 

पडि २३०.६३ 
पद्धिविषम्यवाद्‌ानिवारितभुक्ति = २६२.३. 
#2 ७९.१२२. 


५६७ २२३ ११९. 

"वि २८९.५५८. 

पचनिका २७३.६१. 

पच्चन्‌ २७९ .८.०४ 

पञ्चभिः कामगुिः तमतः तमन्वाङ्गमूतः 
२8५ .;६७. 

पञ्चम (०.५. -- ५९.५. - २१९.५. - 
२१५९ .१२६. 

पञ्चमएडलकेन वन्द्ने कृवा २८९.०८ 
पञ्मप्रहर्‌ २५३.२८ 

पञ्चमभाग २०.५२८. 

पञ्चाश ९१०.१ 

पञ्चमाषकाद्‌ः २८९.२. 
पञ्चत्राषिकमद्ध २२१.५. 

पञ्च विंशतिपाद्घिक्रा ६१५.६. 

पञ्चत स्थनिषु कृतावी संवृत्तः २५७.२४. 
पञ्चप्कन्धकप्रकररण २8.१६८. 


चपक्र ~ पताका 


पताक्रा 


पञ्चाल १९३.२४. 
पञ्चालो नागरान्ना 
पज्ञएा <३३.२८. 
पञ्जिका ६६.२२. 
पटः २३२.२४. - २३७.५.५. - २८० .१०. 
पटर २८०.९९. 

पटनरुटो ९९६.१८. 

पटल ॒ ६६.४२. 

पटवासिनी २८९.२४. 

ची १२२. 

पटु १8३.१७. ~ २8१.५५. 

पटु २३२.२७. 

पटक २८९०. 

पषटृटूान २३९. २०. 

पटृव २९.५८ 

(4 

पदटिकसंनाद्ह॒ २३८.४ 

पटिका १९७.१२७ -- १२६. - २७३.४. 
"पटिति १९७.१्द 

पट्‌ २६१ -६७;. 

पणव २१८ .७. 

भपणितके बघ्रत्ति २८१.२५५. 


९६७.२०. 


पएडक  २७१.१६ -- %. | 


पएडरो नागरा = १६७.१४. 

पणिडित १8३.५. - १8४.५. 

पतिडतन्नातोप १8४३.२. 

पए २8१.७५. 

पाघापण २९२६-६. 

पत्‌ २४५.३०८. 

-प्राण १७.२२. 1 
पतग २१३. । 
पतनीपा धमाः ६६.५६. । 
२३९.२.१६. ( 


शकः 


+ अ, 


हिषतः + ~ 


पतितत - 


पतित °. 

पतिन्नरता २8१५.५\. 

पत्त २२8.४. 

पत्तन ॒ २२६.२८. 

पत्तिकाप १८३.४. 

पत्त ९९... - २२३.१६। 
8 - २8९.६ 

पन्चच्छेक १८६.५२२ 

पल्लो ८८.२९. 

चद २६३. 

पथ्योद्न २९१.५०६. 

पदू 
-प्रा 
१०२८ 
"उत॒ ९७.३२ - २२३. 


१ 
10. 


-प्रात  २६१.१-२१. 
-वि २८.२० - २३. 
-उपत्त ६७.१५ - £. 
६९.१५. - ७०.३- ८. - 0.4. 
पद्‌ 
पट्‌काप १08.4६. 
पटृपदम १२७.३६. 
पटूत््ान २8१.१५२.०. (ननः? 
पदाव (घोटश) २००.१. 
पटक २९३. 
पदात ६६. | 
प्म; २११५.५. - २8६.१८२. - 
२89.8. - २8७.१८६. - २१५०.५५ 
पद्मक १९६... 
पन्नो नागराना 
प्मगम २३. 
पद्मनत्र २.९8. - २३.२२. 
पन्रतग २३५. 


१६७.2. 


9. २६०.४८ "कं 


८8.२2. - १९. - २8१५.६५. 


१६. - २६. 


- ६८.\-8. 


२१.६१५. - २8१ २-0. - २६३ .१०६ 


द्र 


पना 
पद्मतरद्नुपलिप्तचित्तः ३०.२६. 
पन्मञ्यूका २१५.८. 

पब्ब ६६. 

पन्द्ा २२३.२५८. - २९२६.१२६. 
प्रग २१३.५८४. 
पयोधर १८९.६. 

पद्‌ १०.२६.-९8.२.-र् 
० २०६.१९- ९२. 
पद्‌चक्र १३६ .७. 
प्‌चित्तज्ञान १8.२. -- ७.६. 
पतित २०८ .६. 
परज्ञाप्निपचतनोवता 
पूतत्लत्तण ८७२. 
परतः प्रमाणो १९९. ०६. 
परतो घोषान्वयः २६१५.१८८ 
परतो शद १९९.;८. 
चव २०३.१२. 
पर्निर्मितवशर्वातिन्‌ 
पपे्तक्र १९७.४. 
परृपत्त॒ ९९१.२६. 
पट्‌प्रवादिन्‌ १३६४. 
पप्रवाव्नमिनूत ३०.२६. 
पटम ९९.१७.२०. - २९.. - 
° ० {4८ ्ः २8६१५.२८० 
पमदृष्रधर्ममुवविार्‌प्राप्त 8.२. 
पटमनुविधाय २8५ .६. 
परममनाज्ञा = १३५.५६. 

पदमच्च॒ २8०.६५. 

पामया णमवर्णपुष्कलतया समन्वागतः 
२३.१४५. 

पनाणा २०३.२६. - २५५.५. 


षक्र 
॥। 


२६५ .५ 


१ १६ „८. 


प़माणरजःप्रवे्णो नाम गणाना २8८. 


परमात्र ९६.६५. 
परमाव 8.५. 


( ७। [| 9 


(१ 


197 


2) 


* ~ 


198 


पमार्धधर्मविन्नय ६१.१५. 
परमाधशृन्वता ७.६ 
पटमाथसेवतिसत्यानिद्‌ण ६५.४६. 
परमाधतत्य २8१. 
पमां २२.९८. 

परेपपभोनन २६१.२१. 

परंपरया २8१. 

परवाडो नागरात्रा = १६७.१८. 

परशु २३८.९७ 
पर्‌पक्ताप्तिपैचतनीपता २8१५ .१५९ 
पातेन्यप्र्मा न्‌ ९८२.४. 
परहित १६१५.६ 

पटाकषपति २६५.२४५. 
पटक्रम ९८.५६. - २8१ .६७६. 
पटाग २६९. 

परापत २१३.५६१. 

पापद्‌ ७.१५. 

पमिाव १३९ .५२. (४. = पम) 
पर्‌मृष्ट २8१.६२॥५. 

परपण १९.२ - ९६.२. - ५8७.९ -8. 
पराध २०.५६. 

पावगमे २८९.४०. 

पटावत्त १३० .२. 

पराणर्‌ ९७६.१६. 

परिकर २४५.२५. 

परिकिम १२९.८. 

परिकर्मण २६०.२०. 
परिकमणवस्तु २७६.५६. 
परिकल्पतमुत्यिति २४१ .९८८६. 
परिकत्त्िति = १७०१.३५. - २8५.१०८२. 
परिकाल््पतिलत्तषण ८७.५. 
परिकूटो नागशाना १६७.६८ 
परिततप २8८ .२४. 
परित्तोणभवपेयोन्नन 8८.१५ 


परमा्थघमवित्नय -- परिदाघ 


परिषा २२३.४. - २६.२७ 
परिषद्‌ २8१.३० 

परिगण २8१.५१०६. | 
परिगृद्धोत २०.५8. - ९२६. 
परियाकक २६९ .८७.्८ 
प्ियिध ११० .९७०. 

परिचि 8५.४५६. 
परिचवानुत्तथ ५.५ 
परिचिपापवणन २१८.४. 
परिचारयति २8१५ .;४३. 
परिच्छद्‌ ६६.४० 
परिच्छट्करो नाम समाधिः २१.८६. 
परिनिन २८१.५९८ 

परिप २४१.५२. 

परित्नित ९२६.६३. 

परिमेत्‌ १६.६६. 

परिज्ञा २8१५ .१८१५. 

परिज्ञात ६8.१६. 

परित्ताय ६8 .८ 

परिणत 80.६. - १३०.२५. 
परिणाम १३०.२५. - २०९.२५. 
परिणामन २६०. 


 पारिणामनविधज्ञ २९. 


पारेणामनाभिपेधि ८९.४६. 
परिणायक ९.२५. ~ ९९.८. 
पाटिणापकर्‌लन ९८१.९६. 
पिणाद ९३8.५.७. 
परितोष ९६१५.१७०. 
पारत्यक्त॒ १३०.५५. 
पारृत्याग १३०.१६. 
परित्यागिन्‌ २९.५५. 
परित्राण ९६.१५. 
परित्रात्‌ ९६.१८. 
परिदाध १९.५५. 


परिदा - परिषनमात्र 


पदिदाक २ष्४.. 

पट्टिव १९३.९७. 

परिनिर्वाण १०.३२. - १९३.४. 
'्परिनिर्वापिन्‌ 8६. -- "<. 

परि निष्पत्ति २५.१२. 

परि निष्पन्रलत्तण ८७.३. - ५९९.४. 
परिपन्थक २३.२८. 

परिपन्ये तिष्ठति २२३.८५. 
परिपाक २8१५.६ॐ. 

परिपाटि २९८९.५६२. 

परिपूएक ३०.६६. 

परिपूरण ३९.8. - १९७.०. 
"परपरि २8९ .७१. 

परिपूण ६३.८ 

परिपूणकारिन्‌ ४.५ 
वपू्णचन्डविमलप्रभो नाम स्ना: 
२९.९०६. 

परिपृणाव्यज्ञन १८. 
परिपूणशत्तधमं 8८. 
पदपूणमेकल्य छिद .२9. 
पर्पिरणिन्दिव = २88... 
परिपूर्णो ज्ञनिन १९.५६ 
परिृच्छव्याकरेण ्.६. 
परप्रापयति २६१.२५५. 
परिभावित २६१.२५५. - २८५.५५२. 


परिभिाष १३२.१५८. - श्या २६१५ .६९\. 


परिभुक्त १३०२५. 

परग २६१ .६६३. 
परिमल १७.२०. - १०१.४५. 
प्िमिएटलमालोपे २६३.५९. 
पाटूमिणएडलचोवरमुमेवृत २६३." 
परिमणटलनिवातन २६३.:. 
परिमदूननेवादन २९५.२५८ 
परिमाण २०३.८. 


परिमान्नन २८१.२. 
पाृमुक्तप्तष्णया १९.१२. 
परिमोचपितव्य १९९.४. 
परिविञ्चन १०.२८. 


परिव ६8.१.२.७.९२. - ६६. - 
२९६ .१०७.१०-१११.१९१३.११५ .११७.१११.१२१. 


५ कव्‌ पो ५ ; न्द्‌ न 
१२१३.११४. ~ २६७.५१२ ०११8 .११६.११८.१२०. 


( च ,१ १) अन १ च ९५५ 
१२२ .१२४.१२६ .१९१८.९२०.१२९. 


परिवर्तन २8१ .8६२. 


परिवाद्‌ १९.६२. - १८६ .१५६.- २88 .६७ 


परिवाप २६१.११- १३. 
परिवापित २8१ .१;६. 
परिवृत २8४8.११. 
परविश १९८.४. 
परिव्यय २३०.२५. 
परित्नरानकर १७८ .१०. 


परिशु १२.१.३ .\॥.0.- २ -2.- ६३ .8- 


६७.8. 


परिशुडकायतमुाचार्‌स्तघागतः १९.५. 


परिशुदनोवस्तथागतः १२.५. 


परिशुदमनःसमुदाचार्‌स्तग्रागतः ५२. 
परशुदवाकपमुद्‌ चार प्तथागतः ५२.२ 


परशि ९.५. 
परणिधक 8 .ॐ. 
परिणोधन २१.६५. 


परिषण्डः २९१.२५ 
परिषाटावारिकि २७८४.१८. 
परिषद्‌ ३०.8५. 

परिष्काय्‌ = १४०.१२. - २३३.५. 
परिष्कारचोवद्‌ २७.५६. 
परृष्कारवणिता = २७.३. 
पाटिष्यन्द्‌ २8१. ॥४. 
परिघन्नन २८५.१८७. 
परि्त्रनात्र २८१.२६६. 


199 


0 = 


४८ 


ज 


200 परि्मत्त - पाञ्च शिक 


पएरिपमत्त॒ २8१ ६१ 
पररिपामत्तक २२६.५५०. 


परिस्कुट २88. - २९१५.४६२. 


परिघ्लावक्रत्य २७७२. 
परिघ्लावपणा २७३.७०. 
परिष्क २३७.२. 
परिद्धाद्क २३७.२१. 
परिद्धाण २8१५ .८२८. 


पटिन्‌ ९९९.४२. - २४५.१५६. 
पीत्त ७१.१. - नता. १०३.९. 


परोत्तशकलिक्राश्रि २8१.२००. 
परोत्तशभ १५९.५. 

पटोत्ताभ = ११८.९. 

पङष १९७.१६. - २8५ .१०८५. 
पाकुटिका २२६.६३ 
*पर्मकनक २७३.७३. 

पङ्क २8४.२५ 

पर्यटक २२३.२९२. 

पथनुयोग २९५.५५. 

पर्यत्त १५.१६. - १८२.७. 
प्वदात ३०.२8. - ६३.१७. 
पयवनद १९०९. 

पर्यवरोध २8१ .;७४. 
पर्यवसान १६.२९. - २8५.२७. 
प्यवताने कल्याणे ६३.8. 
पयवसिताधं १९.५. 
पयवस्य्ान ३०.१५७. - १०१.५७. 
पर्वस्तिका २६३.२१.८८. 
पयादान १०१.२१. 

पादाने गच्छति १०.२६ 
पपापन्न २8.३२१. 

प्याय १8.४. 

पयुत्थान 0.६. - १०९.१५. 
पुस्त १३.४५ 


पवुदापप्रतिषेध ११९.१०५. 
पवुपा्तन ९७.९०.२७ 


पषण ३०.२५. - गा २8१.८७०. 


पर्थषमाण ११२.७. 

पर्थष्टि २९.५८ ॑ 
पवत॒ १५.९०. - २३.१२.५८. 
पवतकन्द्र्‌ २२३.५६६. 
पर्वतमप्यतन्नमानो गच्छति ९५.१८ 
पर्वतरान्न्‌ १९8.१८. 

पर्वन्‌ २९९.. ~ २३.९०८ 
पधत्सेनिपात २8४.१७. 


पर्षद्‌ २०.१६. - १८६.६. - 'नपएडज्न 


२९88 .६६. 
पर्षन्मध्यगतो वा २६५.२२. 
"पलगएड १६.१०२. 
पलमेकं २8१.३२६. 
पलापएट २३०.५२. 
पलाश १९.८ 
पलिगोध २8१.१२२. 
पवित्र १९०.१०६. 
पशु २५३.२२ 
पशुपति १६३.५. 
पश्चाच्छ्रूमण २७०.२८. 
पश्ात्पाट्‌क २४१.१२०. 


परिम २१३.४२.-२१8..-ग ९५५.१६ 


पशिमकाल २५३.६. 

पश्चिमा दिगिवनमति पूवी दिगु्रनति 
१९.२०. 

पश्चिमे पामे २३.९७. 

पश्िनोत्तर्‌ २५8. 

पष्क २०७.१३. 

पांमुक्रूल २६६.५९. 

पांसुक्रलिक 8९.१. 

पाचचट्‌णिक २३०. 


पाञ्चमिक - पापा 


पाञ्चमिक २३०१५८५. 
पाञ्चालान्‌ ५८०.६.. 

पांञ्चक १५६९ .५६. 

पाटन २8१.५६. 

पाटपािक २८५ .५६५. 

पाटल २8०.५० - ६०. 
पाठाचार्य २७.५5. ` 
पाणि १५.१७५. - ९.9२ - ३१.८०. 
२०१.२४. 

पाणितल २९६ -११२. 

पाणनि १७७ २४. 

पापडरको नागराना ५६७.६ 
पाणडद्‌मित्त॒ १७८.२५. 
पाएडरवासिनो ९७.६५. 
पाणडव १८१.. 
पाएडुकम्बलशिलातल २६५.८०२. 
पाएडुपलाण ९६.३६. 


पाण्डर १०९.\. पापधर्म १९.५०. - १९०.२२. - ७८.५४. 
पाण्डुेग २८४.२. पापभूमि २२३.२२६. 
पाएटुनागरात्ना = १६७.५६. पापमित्रता १२७.६. 
पातकिन्‌ २8५.ॐ८. पापलत्तपा २८५ .१२८. 
पातज्ञाल १७७.२५. पामा २८.१६. 
*पातो १९७.१५५. (8. = पात्रा) *पायत्तिकव २५६.२.- २६०.५.- ९८१.२३ 
प्राज्न २६३.२६.६५.६७.८५.८२ - 0८. - पापकप्त  २३०.८४. 
२५३.५. पायु २०१५.२६. 
पान्नकाटक २७२.५. पाट्‌ १३३.८ 
पान्नरधादण -& -२५. पावा ५९१५.-६. 
पात्रानकुल्नन २८५.५२. पागत ९.६६. 
पात्रपरोष्ट २६०.२६. | पार्लन्मिक्र 48८.६. 
पात्रपाणक  २७३.४. पाद्‌ ३8.५८ 
*पात्रवश्वापक ७३.१६. पामि १९.१५. - ३०.२८.६८. - 8.4४, 
पात्र्ेक्तिन्‌ २६३.६५. | पादमिता 38.९- ९५ 
पट्‌ ९७.२५१- २७.२०.२९. - ९ -^०.८०.- | पारैपवण २९५.२२२. 


201 
| पाद्‌कपमेपाद्‌न २६५. 
| पादतल 4 १७.२६.२१. - ५८९. 
| पाट्धावानका २५.१४६. 
पार्‌बन्ध २१७.८. 
| पाट्वेष्टानका २७३.२६. 
पादाघष्ान  २७३.१०६. 
पाद्‌भटण २३७.६५. 
पाइका २३२-१५. - २६३ .२६. ~ 
पादोपग २३७.५२. 
पान २३०.८. 
पान पा्नाधिभ्यः १५६०.१४ 
पानाववा़क <७8.५\. 
पानावप््रालक २७८३.८;. 
पाप १.१. 
पापक ३९.५.२. - ६.५. 


पाङोनक्रोण २8५.२०६. 


१८९.८२. - २०१.२५. - २8१.२६६.३६७८.- | पाहान्निका धमाः (चवा) २१६.५. 


२६.२५... - २७५.१६७.१८८. 


| पारायण २२३.२५. 


1 ~ 


7, 


209 पारिणामिक - पीतो 


पारिणामिक २8१५.५१६४. 
पारिधन्निक १८६.५५. 
पारियात्र १९६.५. 
पारिषएड १९8.२१ 
पाहूषक २8०.२\. 
पाङृष्यात्प्रतिविर्‌तिः ९ «. 
"पात्रूषक्रावन १९६.२. 
पार्धिव ९८६.२. 
पार्थिवपर्माणु २०३ २६. 
पाश्च १८९. 
पार्ट २८४.8१. 
पाश्चधिक १८६.६२. 
पार््चसूत्रक २३७.२५. 
न्पार्थिक १८९.०८. 
पाणि १७.३९. - (न्मी) १८्९.८. 
पालित्य १९२.६. 

पाली १९७.१ 
पालेवतवृत्त॒१९६.१९. 
पाशग्द॒ २१७.११. 
पाशुपत १७८.१४. 
पापषणिडिक १७८.१२. 
पाषाण २३.२२० 

पाषी २२३.२ॐ. 

पिङ्गल १०९१.८ - १६८ .६. 
पिङ्गलो नागराना ९६७.१६. 
*पिच्चड २७१.९२८. 

पिटक २८४.७२. 

पिढहे २३३.२६. 
२ 

पिण्डवश्रूवृतत १९६.५५. 
पिएडग्माद २०५.९. 


पिणडपात २६३.१.४८.५८.६7. -- २६६.१५६. 


- °पतुष्ट १९६.२५ 
पिणडपिला २8.२७१. 


पिणडलु २३.८८. 
पिए्वेणु १९६.२२. 
पिएडोकृत्य २६.२७०. 
पिएडोदान ६६.९५. 
पित्‌ १८८.९ 
पितापुत्रतमागम ६१.7. 
पिता बोधितनच्चानां १९.२५ 
पितामद्ध ९८८. 
पितामद्धी १८८.६. 
पित॒घात ९९२.३. 
पितुघातक २७१६. 
पितृए्तिता २८९.२५५. 
पितविष २५५.६. 
पितृत १८८.२५. 

पित्त १९८९.४8. - २८8.४५. 
पिनाकिन्‌ १९७.१०१. 
पिपाप्ता १०१.७१. 
पिपापित २8९१ .६२३. 
पिपीलिका २१३.३. 
पिपीलिकोत्सण १९१८. 
पिघ्पज्ल २३१.२३. 
+पित्ाध्याप २२१.१०. ण्ण). 
पिलाच २९२.३. 

पीठ २८९.९८. 
पोटतर्पिम्‌ २७.३६ 
पोहिका २३३.१२. - २७३.४९. 
पौड्‌ २९३.२८८ 


पोत ७९.४. - ७९.१२. - १०१.३०. 


पीतकृतघ्रापतन २.२. 
पीतच्छविवण २७८१.६०. 
पीतनिदूणन ७१.४. 
पीतनिभात ७९.४६. 
पीतव ७९.४. 


। 
। 


पोताहण -- प्रूतिकाम 


पोताहण २८१... 
पोनायतकर्ण १८.६-. 
पोयूष २३०.९०. 
पीलुपति १८६.२५. 
पुक्तरस १¶१८७.१६. 

, पुटक २८९.२२०. 
पुणडोक २8०६. 
पएडवघधन १९२३ *११. 
पुय १९.२६.२४; 
पुण्यक्रिपावस्तु \९२.१.--\. 
पृणता ३.३. 
पृणयप्रतव १६०.६. 
पुण्यानिष्यन्द्‌ २8१ ८५६. 
पुणयापग २४8.५८२. 
पुत्तलि २९१५.६-०. 
पुत्र १९.२७. - चह .. 


पुद्रल ९.४२. -- ७8.२. -- २०७०.०. -- 


२१५१५ .४. 

पद्धले वा मा प्रमाणमुद्रह्णातु २8५.६२. 
पद्रलकल्य॒ २०७.२. 
पुद्रलात्तहामिप्राय घ्ए.६. 


पनङ्‌ १०.३५.३२ -- ३०.६८. - २88.५६. 


पुनप्यागत्य २६8४. 
पुनहक्षदोषन्नद्धा २०.२५. 
पुनरेव स्मितमकत्‌ 88.2०. 
पुनर्वपुः १६५.१. - २८२. 
पुंनाग २६०.३२. 

मत्‌ “८८.8७. 

यु २२६. 

प्तत्‌ २६३.५. 

प्र्‌ ९६३.२०. 

पुष्टम्‌ २8१५.१६. 
पुरस्कृत २88.१८. 
पुहाकल्य २८५.५. 


08 


२१६ .१७. - २8१५.७२४. 
- २०२.५ - २०७.६. - 


पुराण 
फु 
२७१.१९. 

पुषषकाएपल १५६. 
पुरूषद्म्यमाराथ ` १.०. 

पुहृषपुगत २8१ .६४. 

पुरषमेधयज्न॒ २२५.५६. 

पुरूषवृषभ २8५.५६. - 
पुषुषानुक्रतिल्लो २७५.५२४६. 

पुषन्डिप १०९८.५. 

पुरोषठिति १८६.६ 

पुलिन १९१ .२६. - ५8१५.७०8. 

पुलिन्द १८७.५५. 

पुष्करिणी १९१. 

पष्करल २8१ .२७. 


१.१० 


पुष्कलता २९३.५६५. 
पुष्प २६०.५२ - ८६. -- २४१ .५६. 


पुष्पकापीम २३९.५. 
पुष्पदुभकुतुमितमकुट ७0.४६. 


पुष्युट २३९.५. 
पुष्यन २२५२ 
पुष्पवृत्त॒१९६.६. 


यामिक णकल्यवृततिनानालेकार्‌ पूषपफला- 
वनतापरविस्पैहेपणोमितः ३७.६८. 
पुष्पाभ्यव्रकीणा २३७.६६. 

पुष्पित २९.५ 


पुष्य १६१ .६. 
६ २३१५.-. ४8}. 
परग २९३.६. 
परगफल २३५. 
पूत्नना ३३.२ - ९.२ 
पृत्यपृननित २३९.२. 

| पूतन २९२.५. 


 पूतिकाम २२8.५६. 


204 


पूतिबोत्र २8५.१२० 

पूतिमुक्त॒ २८१.२य६. 
पूतिमुक्कमेषन्य (६६.१५. 

परध १८९.५८६. 

पूर्‌ २०३. 

प्रः कापः १७९.५. 
परणदितीप २८५.६२. (४. पुराण) 
प्रणी २०.५६. 

पू्णागात्र २88.8. 

पर्णि २8१.१०२८. 
पूमित्रापणोपुत्र 8.७ 
प्रणाङ्तति १९०.१५६. 

प १९.१. -- ३०.2३. -- £७.६. - ध्वा 
११५१ .२०. - २8.२. 

पूर्वकाल २५३.६. 

पू्कालभव २8५.१२८४. 
पूर्वको २५३.५. 

ूर्वेगम २.१३ - ११. - २९.१९. - २.८ 
पत्रचरम २८९.८१. 
पू्त्निनाध्यषित = २२६.३. 
पूर्वनिवात १५.१ 
पूथनिवातानुप्मतिज्ञान १8.५. 
पूवनिवासानुस्मृतिक्नञानव्रल ७.7. 
पूप ९९१-४. 

पूवपाद्‌क २8१.१२०८ 
पुवफल्यनी १६१५. 
पूर्वभाद्रपदा १६५.२४. 

८ 

पू्वरात्र २५.१६. 

पूववत्‌ २२५.४१. 

तरव विदे ९१५8.२. 

ूर्वेल २७५.१४. 

पर्वद्निणा २५8.६. 

पूता दिगिवनमति पश्चिमा दिगुत्रमति 
९१९ .५६. 


पूतिबोत्न ~ पेय 


पूवात्त २१३.८. 
पूवामिलापिन्‌ २७.३६ 
पू १७.५६ 
पूवापाढठा १६१ .१ 
पूवाह्न ` २५३.६५. 
पूर्वक २8५.१९७. 

र्व च कृतपुण्ता ३.४. 


प्रा २७३.५९. 
ङ्ध २३२. 
पृच्छ ७३.१५४ 


पृत्रण्नन २४१.७९७. 

पृथिवी १५.५२.१६. २8४ .१५.-- ६३.७४. 
पृविवोग्रोत्रम्‌ २२३.२९१ 
पृथिवीकृत्लामित्येके सैननानते हृत्यु्रमध- 
स्तिवगदयमप्रमाणे ७२.१५. 
पृथिवीकृतघ्लावतन ७२.५ 

पाधिवीधातु १०९.२. 

पृथिवी पयटक २२३.२१२. 

पृधिवोमएड २२३.२९. 

पृधिव्रीस ९३.०१ 
पृचित्यामपतनाव २8१.५०. . 
पृिव्यामुन्मन््नननिमन्नने करोति तचछधापि 
नामोटू्े १५.१२. 

पृधु १४.१६ 

पृध॒चाहमएडलगात्र १८.२५. 

पृथ्रुप्रज्ञ 8८.३४. 

पृथुललाट १८.५२. 

१२१.५२. - १८९.२६. 

पृषतत्‌ २६३...) 

पृष्ठलव्ध २8१.१६६. 

पृष्ठवण १८९.७६. 

पष्ोभवति १३०.४४. (8. पिर) 

येन्न २३०.२५. 

पेय ३०.५६. 


पास ~ प्रत्ता 205 


पेयाल २२५.४०. प्रकृतिमातद्गदारिका १९८१. 
पेल १८९. प्रकृतिशृन्यता ३७.५६. 

चेलु २४०.५५. प्रकृतिस्य ९८१.१२६. 
पेणल १२६.५६. प्रकृष्ट १९८.१\. 

पेणो १९० जद, प्रकोप ५ 8६ ,१७. 

वेएडपातिक्र 8९.६. प्रक्रिया ६६.१६. 

*वेलोत्तिग रद ९१.२४२. प्रततुमित ११५१ .१५. 

पेणाचिक २०९.१५. प्रते २२३.५०. - २88 .;३. -- 
चेून्यात्प्रतिविरतिः ९२. परनूडन १३८.२५. 

पोतलक १९8 ."५. प्रगव्त २8१ .१२६५. 

*पोप्फल २३१.२६. प्रगनिन ११५१५.१८. 

पोम॒ २8७.५६. प्रगल्मधाषट १२७. 

पोप २०७.१. प्रगुण 288 ?\. 

पोषध २६६ .५- - २०. प्रगुणोकण २88.7:. 
पोषधवस्तु २७६ .२. । प्रगृ्धोताज्ञलि २८१.७९. 
पोषधस्यापन २८१ .-८. नप्रण्यर्‌ति २९१."६५. 
पोषधिक्र २७०.१३. प्रचलित १५१५.५. 

पीनभविकरो २8.१२. प्रचालक २६३.२७ - २ 
पीरव्यवद्धारिक १८६६-६. प्रचुरता १९२.३ 

पोच १३८.४ प्रचट २८९.५-२.५- ० 

प्रो हिपेव १८६ -१६२. प्रच्छन्नो ग्रन्येः १९.१५५. 

पोष्य २६३.५०६. प्रनापति १७६.१५. 

प्रापय १३8.२२. परन्तु धट. १.२८ =€. 

पोष २५३.५8. प्रत्ता ३.११.-१९.३२.- २९.६.- ०५.५- 
पोष्कि १९७. २. - १०४.१०. - १९७.५६. 

प्रकच २८० .:०. प्र्ञादीबल्य ९२७.२७. 

प्रकट २८१.११. प्र्नाधन ८.८ 

प्रकम्पिति ५१५१.६. प्रत्नाधिष्ठान ८०.४६. 

प्रकरण ६६.१1. - २८१.१५. प्रज्ञान 4282१. 

प्रकरणाद्‌ ६१.६६. प्रत्नापाहमिता 38.६. - ६१.१.२३... 
प्रकाद्‌ २८-8. - २8१.१८६. परत्नापार्‌मिता पञ्चशतिका ६५.८८. 
प्रकाणनना ३३.८. प्रज्नापार्‌मिताप्रतिवणाक्र २8४१५.२४. 
प्रकीगा २३७.६५. - २६१. प्रत्तात्र २२६.५. 


प्रकति २8१ .१०;६. प्रत्ताप्ति २8१.;४. - २८१.८.५३. 


206 प्रज्ञाप्तिवादिन्‌ ~ प्रतिपन्नक 


प्रज्ञाप्तिवादिन्‌ २७५. 
प्रज्ञाप्तिणाघ्र ६५१ 
्र्ताप्रटोषो नामं तमाधिः २९.५०. 
प्रत्नाबल २६.8. - 8२.१५. 
प्रज्ना्‌ लसमन्वागत 8८.२८. 
परज्ञावत्‌ १४३.२. 
परज्ञाविमुक्त 8६.५६. 
प्रज्ञाप्कन्ध 8.३. 
प्र्ञन्दिप ६१.१५. - १७८ .१८. 
प्रज्लोपाप २८.२३. 

प्रहन्‌ २८8४-8 
प्रणतप्रत्यकपत्य ५९.८६. 
प्रणय १३१११. - ८१.१९०. 
प्रणाद ९८०.२१. 

प्रणाम २७.१६. 


प्रणिधान ३०.१५.४२ .५४. - ८३.२३. 


प्रणिघधानपाद्‌गिता ३8.८ 
प्रणिघानब्रल २६.१५. 
प्रणिघधानवलिता २७.८ 
प्राणधानाकत्त्िति ३०.ॐ. 
प्रणिधिक्रमन्‌ २८१ १८४. 
प्रणि्धिज्ञान 8८.१२. 
प्रणिपत्यानिवादन ९७.३२. 
प्रणीत १8.१२ - ९९.१६. 
प्रणीतधातुक २8१ .१२६२. 
प्रणीतविनज्ञापन २६१.88. 
प्रणत १३८.५. 
प्रततपाणि १8०.२. 
प्रतापन २१8.५. - २8१.२०५६ 
प्रतिकाङ्तव्य २88.१५९ 
*प्रतिकुच्ित २8५.५६१. 
प्रतिकूल १३३.२. 
प्रतिकूलता २२३.१६५. 
प्रतिक्रूलपेज्ञा २8.६०५. 


1,2. 
०, 
गणि 


प्रतिकृति ६५.६६ 

प्रतिक्रात्त १३०.१७ 

प्रतिक्रष्टा २३.२१ 

प्रतित्तवावस्तु २७६.१५. 

प्रतित्तेप १३०.५५. - २८.१५. 
प्रतिन्निपणसावण्य २६१.-४२. 

प्रतिपद्ध २२९.६-२६०.०.-२७३.१६.- 
२८९.१२१. 

प्रतिग्रादक १8० २". 

प्रतिघ ९१०४.२९. 

प्रतिघसेज्ञा ६.५. - ७0.8. - ७१.७. 
प्रतिचारिन्‌ 8८.४५. 

प्रातच्छ्न्दकल्याण ९२६.१८. 

प्रतिज्ञा १९९.६. 

प्रतित्ताकारूक २६8.५. 

प्रतिन्ञामित्तु २०.२८ 

प्रतिज्ञोत्तक ८.८ 

प्रतितालक २३३.२०. 

प्रतिरेशनीपाः (चारः) २५६.४. - "यानि 
२६९२-१. $ 

प्रतिनिषम १०8६.८०. 

प्रतिनिवास्तन २७२.७. 

प्रतिनितर्ग १३०.३. - 8१.१२१. 
प्रतिनिमुत्य १३०.५. 

शप्रतिनिघ्तति २९३.१५८. 
प्रतिपत्तामितैधि ८९.६. 

प्रतिपत्ति १8.५६. 

प्रतिपत्तितपत्‌ २8५.५०१५. 
प्रतिपत्तितार्‌ ९८.२८. 

प्रतिपद्‌ ७.६. - ८.8. - ५८.१- 8. - 
६8 .६.११.१६. । 

प्रतिपन्न १०.२४. - 8.४६ - ॐ.१०. - 
२8१.२. 

| प्रतिपन्नक २२३.५१.६५.६३.६१. 


प्रतिपादक -- प्रत्यङ्‌ 


प्रतिपाट्क २७३.;२. 

प्रतिषाप्य २8१.५६६. 
प्रतिप्रब्रन्ध १९.६१. - ३०.४०. 
प्रतिप्र्नन्धि ६१५. 
प्रतिप्राकार्‌ २२६.४. 

प्रतिबद ३०.९. - २8५.१०२. 
प्रतिबन्ध २8१.१०९. - २८९.७४. 
प्रतिबल भवति २८५.५३६. 


प्रतिविम्ब १८.24. - ३०.ॐ. - ५ ३९ 4. 
प्रतिभान १९.२९ - २९.००. - ३०.8६. 


० -७९. 

प्रतिभानकूट २३.५६. 
प्रतिभानप्रतिमेवित्‌ ३.६. 
प्रतिभात २९.५.. - ॐ 
प्रतिभू २8१.९२०६. 
प्रतिमच्नपितव्य ३८.२२. 
प्रतिद्रष २४१.२९ - नेः 
प्रतिद्रपक २४१ .२-५ २६. 
प्रतित्रपदृशवात ८३.१. 
प्रतित्रपो गोचेण १९.२४. 
प्रतिलच्ध ३०.६.२३.३५. - २६१ १०२६. 
प्रतिलोम १३३.३. 


` प्रतिवणक २8१. २४. 


प्रतिवस्तु २८५.२०३. 

प्रतिवद्न २६१.२०६. 

प्रतिवात ९३३.२. 

प्रतिवादिन्‌ १९९.२५. 
प्रतिवाग्यपिद १९९... 
*प्रतिवानि २२३.१६६. (7. वाणि) 
प्रतिविधान २8४१५ .१-. 


` प्रतिविर्ति ९.६ - ६.५५ - १६. 
` प्रतिवि २३१.५२. 


#ै 


कक 


` प्रतिवेदृयस्व २४१ .२-. 


प्रतिशब्द १६९.५३. 


२8.६११. 


207 


प्रतिश्रुत्वा ३०.४५. - १३९.१२. 

प्रतिषेध १९९.१०४.१०५. 

| प्रतिष्टन्‌ २४१.२१६. 

प्रतिष्ठितो ऽतीतानागतप्रत्यत्यत्नानां वदरा- 
| नां भगवतां ज्ञाने १९.५५ १ 
 प्रतिपेलयन ६७.१". -- ८१५. 
प्रतिप्तेवित्‌ १३.५- 8. 
प्राततेवितिश्रपावतारा 
प्रतिपेवेद्‌क २१.२१५. 
त्रातत्तवाद्‌न्‌ ११.९5. - १३.१२.१३.१६- 
१३.२२.२२ 

प्रातितेस्कार्‌ १६०.१६. ०४}. 

प्रातितेत्तर्‌ 189.1६. 

प्रतितेदणीप २६१.८. 
प्रतिपेकतिका २७९.५. 
प्रति्तैष्यानिरौध १०९.१०२. 
प्रति्ेधि १०१.५. 

प्रतिपेधिवन्ध २8.१२८. 

प्रतिष्ण ०४.१९ - 2. - १२९.६. 
प्रतिघ्नोत २६३.५५. -- २८१.१७०. 
प्रतिघ्ठोतोगामिन्‌ १३३.६. 

प्रतिदतचित्त १8६.५८. 

प्रतिब्हा्‌ १८्६.२६. 
प्रतीत्तमानस्तिष्टति 
प्रतीत्तते २8५.२१६. 
प्रतत १३९.१५. 
प्रतोद्‌ २8५.५२. 
प्रत्येण २8६१.१०६. 
प्रत्यत १९९.१.२.१५. 
२०२.१. - २०३.२. 
प्रत्यकमत्य १९.५६. 
प्रत्यग्र २६४१. 
प्रत्वङ् १८.२१. - १८१.१०. - २२३.५२६. 


५ [+ 
९.६. 


२६४१.२१५. 


3. ८ 00.45. - 


208 


प्रत्यनीक १३६.६. 

प्रत्यनुषुक्त २६४५.१२५६. 

प्रत्यत्त॒ २२३.१६२. 

प्रत्यततत्ननपद्‌  ९२०.५. -- ५८७.१ 

प्रत्यभिज्ञा १६२.५२. 

प्रत्यामत्र १३६.२. 

प्रत्यय 8.६ १९१५.५-8-१९९."६.- 
२88.२०. 

प्रत्यपित २8१ .५५६. 

प्रत्यधिक १३६ .५. 

प्रत्य २९४.५५. 

प्रत्यवस्यान २8१५-१०१. 

प्रत्यवे्नणक्ञान १.४. (!) 

व्रत्यवेत्तपितव्य २8१५.१०५8. (!) 

प्रत्यद्धारणो १९७.५५. 

व्रत्छाण्यात १३०.१७. - १३८ .82. 

प्रत्यागमन २२३.४२. 

प्रत्यात्मवेद्‌ नीयो विज्ञैः ६९.५८ 

प्रत्याय २8९५ .प६. 

प्रत्यायन १९७.१६९. 

प्रत्यायनार्थं २९५ .५०२. 

प्रत्यालीषठ १९७.३३. 

*प्रत्याप्तत्ति २8१.१२२६. 

"प्रत्यासत्तिः २४५.१२२६. ष. 

^प्रत्याप्तृत २९३.५०६. 

परत्युच्चार १३८. 

प्रत्युच्चाटृण १३८. 

प्रत्युत्धान २७.९९. 

प्रत्युत्पन्न १.५८. - ११.५५. - २५३. 

प्रत्युत्पन्नवुदमेमुलावस्यित २8.६; 


प्रत्युत्पन्न इ ःमायत्यां इःखविपाके ७७.३. | 


परत्युत्पत्रहःबमायत्यां सुखावपाकं 
प्रत्युत्पत्नसुलमावत्यां इ पलविपाके 


७.२. 
७.१. 


व्रत्यनीक - 


प्रदीप 


प्रत्युत्पनपुलमावत्यां पुलविपाकं ७.8. 
प्रतयुत्यत्र ऽधन्यपङ्गमप्र तिक्ते ज्ञानद्शने 
प्रवतते ९.९ 

परत्युकवृत्त ॒ २२३.४. 

प्रत्ुद्यद््टण १३९.२६. 

प्रतयुदरमन २8१५.ध. 

्रत्युद्रम्य दिनः २8१५.२५. 

प्रत्युष्चान १८१.२. 

प्रत्युपकारकाङ १8१.६. 

प्रत्युपत्यान १०.३५. -- २8५ .८२७. 
प्रत्दुप्त॒ २२३७.५५. 

प्रत्येक २६०.९१. 

प्रत्येकनर्‌ क २१५.९६. 

परत्येकबुहध १०.३२. 

परत्येकबुदपान १०.३२ - ९.२. 
परत्येकबुदयानामिसमयगोत्र ६१.२. 
प्रधम ६8 .२.-- ६७.१.- ७९०.१.-७१.९.- 


70 दशम २९.१२८ - ५२. 
प्रथमा क्मवाचना २६६.६. 
प्रधम दशकं २६०.२. 
प्रधमपुहूष ०९.२. 


प्रथमप्रह्‌ २५३.२४. 
परधमामिनिवृत्त ११९.२. 


प्रमे पामे २५३.९५. 
प्रधित १३५.१8. 
प्रद्तिण १७.२९. - णेः . २8१.६५६. 


प्रद्‌त्तिषाग्राद्हिन्‌ १९६.१६ 

प्रद्‌ त्तिणपाटका १९७.५२०. 
परदृ्तिणावतकेश १७.२. 
परतिणावतगामिन्‌ १८.५५ 

प्रद्‌ ्िणावर्तनामि १८.३८. 

प्ररलित २8.६२. 

^प्रदयाप १०४.४६. 

प्रदीप २१.२५.११.४७.५०. ~ २8१ . 9६. 


= क प 


प्ररो पश्‌ पघत्न १७8.\. 


प्रदोप्त ९५.५६. - २९३.१५५. 


परदेश २७४.9.५७०. ~ २६३.८१.१०५. 


प्रदेशकारिनि ष्४.२. 
्रषट १८्६.२. 

प्र्योत १८९ .६. 

प्रघान १२८.१२. - २०१.२. 
प्रधानकतेतु २६५.६६२. 
प्रध्यानपदर्‌ २8१५.८२१९. 
प्रध्यापत्त २४५.२५. 
प्रघंताभाव २०२.६. 
प्रपतति २8१३२. 


प्रपादिका ९९.८२. - 8१.६० (च्रोर, 
प्रपात २२३.५२.९८. - २६३.५६. 


प्रपितामक्‌ शष्ट. 
प्रपितामद्धो १¶दृद्ट.७. 
प्रबन्ध १०४.८. 
प्रबन्धोपर्‌म १०४ .;१. 
प्रङ्खर्‌ १३९.४२३. 
प्रभव ६.५. 


प्रभा २९.२६.२७. .१०६-१०६.१०७-१०. -- 
१५२.१. - ११७.६६. - २8४8-६. 


प्रभाकद्‌सिद्धि १७७.२२. 
प्रभाकरो ३१.३. 
प्रभाकते नाम तमाधिः २५. 
प्रनाव ~२३.८८. 
प्रभावना २8५.५५२. 
प्रभावित २२३.. 
प्रभाष्यतं २६8६ .५५८. ४०}. 
प्रभात्वा २.५. 

प्रु १.५. 
प्रमूततनुन्निष्ध १७.५२. 
प्रनूतधन २8१५ ६६६. 


५१ 
£ 
ढे 


प्ररोपशर्‌णधन्न -- प्रवचन 209 


प्रभेट्‌ २१.६५. - २8४९.५. 

प्रचट २8४१... 

प्रमथन २४१.२०२. 

प्रनाण १९९.४७-७५.८६. -- २००.२. .- 
२६१५.६२३. 

प्रनात्र २४६.१५. - २8७.१६. 

प्रमाद १०४.५६४. - २8६.१२. - २8७.९५. 

प्रमाद्स्यान २8१."४४. ~ 

प्रमुक्त २५.१६. 

प्रमुदित १६१.२. - शता २०.४४. - 
३१.९. 

प्रमुदितप्रलम्बतुनयन १७० .६. 

प्रमुितप्य प्रोततायते ८१५. 

प्रमव २९0.३. 

प्रमे २८४.१६. 

प्रमोत्तको नागान्न = १६७.४. 

प्रमोग्यपूर्वकधर्म (नव) ८५.-- 

प्रपल्ल  २०३.१. 

प्रपललानत्तायक १५९९.-५. 

प्रयाण २२३.२५. 

प्रवात १९.२१५. 

प्रपुक्त २8९१५ .११७७. 

प्रवोग १२१.१०. 

प्रपोगबल २६.३ 

प्रवोगिक २६१ .१००५. - २८१.४६. (प्रा? 

प्रो्नन २००.१ 

प्रहित १५१.१४. 

प्रत्रपणा ६१.५८ 

प्ररादन २8५.२५. 

प्र्लम्ब १७.५६. 

प्रलम्वित २३९.२५. 

प्रलाप -१८.६. 

प्रलेपक २३६. 

प्रवचन ६.8. 


210 


प्रवणा 36 .8. - २९३.९०. 

प्रवह्‌ १९८ .;. - २8६.६. - २९०.१९. - 
0 

प्रवतक २६१ .०२७. 

प्रवतन ६8.९. - १३३.५६. 

प्रवाड २३१.५. 

प्रवाद्‌ २६१ .११८्८ 

प्रवादिन्‌ ३०.२६. 

प्रवारक २७३.३५. 

प्रवाण २६६. 

प्रवारृणवस्तु २७६.४. 

प्रवारिकि २६६.२१५. 

त्रवारिति २६६.२६. 

प्रवारिताधातिसेवा २६१.८८. 

प्रवा्तनीय २६१.६. 

प्रवाद्े ९०९.६५. 

प्रविचय ३०.४१. - 8३.२. 

प्रविन्य ९३०.६०. 

प्रविवेकन्न २88.८०. 

प्रविष्टः स्पर्स्वीकृतो २८९.२६. 

प्रवीण ५१8३.४. 

प्रनृत्त २९.१३. 

प्रवृत्ति १०8.५. 

प्रवृद्ध २8१.६. 

प्रवेधित १११. 

प्रवेश २९.१२.१०.१८.७१.१२.- १९०.५८१.- 
२88 .८२. 

प्रत्नरनित २७०५ 

प्रत्रश्यावस्त॒ २७६.१. 

प्रणेषां १९१.६. - ९६३९.२. 

प्रशेसित १३९.६. 

प्रणठता १०९.१६. 

प्रणमन ३0 .\७. 

प्रणात्तविनिश्चपप्रातिकानिर्टूण ६१.५२. 


घरवा ~ 


प्रस्य 
प्रशस्त १३७.८ 
प्रलाा १९०.५. 


प्रशात्ताातरि २३.१२. 
प्रणाततर्पापथमेपत्न 8.8०. 

प्रशास्त १६.४६. 

व्रणिष्य २७०.२५. 

प्रएननिर्णय ९8१ .9३. 
प्रनव्याकरण २88. 

प्रस्वततत्‌ १३.६.१९.१३.१५.१७.१६-२९.२३. 
प्रह १९८.२३ 

व्रपङ्ग १९९९५५६. - २०९.९७-%& .. 
प्रसङ्गः प्रत्यते ०१.५६. 
प्रतश्यप्रतिषेध १९१.१०४. 

प्रत्न २8१ प्प. 

प्रसभ २६.०५३. 

प्रघट्‌ ११६.८. 

प्रतरिति २8.४२५. 

प्रर्षण २९१ .१०२८ 

प्रसाद्‌ २८.२३. - २६१ .८८१. 

प्राट्‌ २३.४८. 
प्रसारेण २०३.२३. 
प्रतारित २६.२६६. 
प्रसि १३९.१६. 
प्रसुत २8१९-५. 
प्रत्रू्त २8१ .९००१. 
प्रतृत॒ १९.९९. - शता 
प्रमेन १९७.४. 
प्रमेननित्‌ १८४.५. 
प्रस्कन्द्ििल २१५२.१५. 
*प्रप्कान्ध २९.२१९ .७६६. 
प्रस्कात्त २०१.५. 
प्रस्तव॒ २४१. 

प्रस्य २२३.१५. 


२०.१५०. 


प्रस्यान ~ प्रामाणका पद्धापकाः 


प्रस्यान ३०.५8. - २8१५.२ॐ. 

प्रस्थापन २8१५.५. 

प्रस्फोदक १६८. 

प्र्फाटन २द९ .२२०. 

प्रह्व्धक्रायतत्वार्‌ १९.८५. 

प्र्नव्धकायः सुब वेदयति ८९. 

प्रत्नव्धि १०8.५. 

प्रघव्धितबोध्यङ्ग 8३.\. 

प्रनम्य कापतेत्कारानाग्तनप्र्मच कापत- 
स्कारानाश्तामोति याभूतं प्रत्नानाति 
१३.५३. 

प्रनम्य कापतेत्कातं प्रश्चतन्‌ प्र्नःच काप 

` सेत्कार्‌। प्रश्चत्तामीति यथाभूतं प्रत्नानाति 
५३.११. 

प्रघनम्य चित्तमेत्कानाश्चतन्‌ प्रघनम्य चत्त 
सेत्काहानाग्चतामोति ययाभूतं प्रत्नानाति 
१९.२०. 

प्रत्य चित्ततेप्कारां प्रश्रसन्‌ प्रघमय चित्त- 
सेत्कातं प्र्च्तामोति ववाभूतं प्रानाति 
१३.२५. 

प्रन्नाव २६३.५०४.५०५. 

्र्लाच्करणे प्र्ना्कर्‌ं एत्य मुले वचो्ागे 
वा २८९.२७. 

प्रह २५३.८.२६- रः 

प्रहरण २८.२५. 

प्ररनितनेत्र २.१५ 

प्रहाण ३९-२. - 8०.५- ४. - ६०.४.- 
२8५ .५१६. 

प्रद्धातव्य ६2६ .;. 

प्रान २६९.५६. 

प्रहारिता २५७.२३. 

प्रदोण 8.४. 


प्रकेलिका २8९५.६६५ 
प्रङ्छाद्‌ २8१५.८२१. 
प्रह्धाद्‌नकरिन्‌ २०.५७. 
प्राकाम्य 
प्राकार ११.5.- २९६. 96. 
प्राकृत २०९.१६. - शता 
प्राकृतद्हास्तबल २५९ .१. 
प्रागभाव २०९.३. 
प्रामभार्‌ ३०.५.-२२३.२ .५8.-२२६.६५.- 
२६३.७६. 


२० १९.१६. 


8 ॥ । व 4“ 4 


ज 


प्राण्भारेण काषिन दृएडमवष्रन्यः १५९२.. 
प्रान्त १६३.१०. 

प्राणक १३.५८. 

भप्राणकनात २१३.१२८. 
प्राणातिपातवरति २६८.५. 
प्राणातिपातादितिः १२.२. 


प्राणिन्‌ २५५.२०. 

प्राणभूत॒ २१३.१६६. 
प्रातिनेपिक २६१५ .१५६६. 
प्रातिभ २०8.२ 

प्रातिमोत २८९.१७. 
प्रातिलग्भिक २६५.५५२. 
प्रातिद्धाथ १.५२. - ९६.१- ३. 
प्रदणिकयान १.५. 

प्रात्त ५8९. - २8.८५८. 
प्रात्ते णय्यातन १६९.५. 


प्रात्तकोच्किं ध्याने ६७.५. 
प्रात्तवनप्रप्या १६४९-२. 


प्राप्त ११.१५.९७. - 8 .48.ॐ. - 
२६१५ .१०२०. 


प्राप्ति २९.५८. - १०९.६९. - २८१.५५. 


प्रात्यनुषद्ग २६५.५५. 
प्रामाणिका पद्धायकाः २६१५. 


212 प्रामोष्च - बध्‌ 


प्रामोश्च १६१५.८ प्रोत्वत  २९३.२६२. 
प्रापशत्तिक २८१९.५०७. प्रवत २१७.२ 
प्राप्त २३८.१०.१ भमन १८९.६२. 
प्राताद्‌ २२६.४.१. प्रतिक ६३.२७. 
प्रातादिक १८.ॐ.--१२६.५५.-- २२३.१४२. 
प्रापाटिवारिकि २७८९.१६. फ 
प्राभिक १८६ .६१. फक्त २७१.१२९. “ 
प्राद्धवनीप ९७.२५. फणा २8१ .७७३. 
प्रि १३१.१०. क २. 
प्रिषङ्कु २९८.१५. - २९०.२५. पल १६.५५. - २९३.२२५.- २३७.६. 
प्रिपवादिता ३.२. फलक २८०.ॐ. - °्च्छ्ट्‌न २२६.५६. 
प्रिपविप्रपाग इः १९१२.१५. फलचाईक २७४.१. 
प्रो फलविपाकम्‌ २६१५.११३५. 
परि ८१.१५. फलवृ्न ` ९९६.५. 
प्रीति ६७.२ - ८५.९५ - ९९७.६६. फलाहाम २९६.९०४. 


प्रीतिप्रतितेवेदी प्रश्चतन्‌ प्रोतिप्रतिपेवेरो | फल्मु १९.८६ 
प्रश्षतामोति यथाभूतं प्रानाति ३.५७. | फाणित २३१.६७ 
प्रोतिप्रतिेत्रेखाश्चसन्‌ प्रोतिप्रतिपेवे्या- | फाल्मरुन २५३.४; 
श्सामोति पयामूतं प्रनानाति ३.५६. | फुत्फकार्‌क २६३.५७. 


प्रीतिमनमः कायः प्रघ्नन्यते ८१.२. पुप्फुस  २८१.२३., 
प्रोतिपेबोध्यङ्ग ३.६. पुयुत १८९. 
प्रीति ६७.१५ <. पुल्निति २६१.९७. 
प्रोतिमुलनननना २०.२०. फनपिएड १३१.२. 
प्रोतितोमनप्यनात १8१.१. फेल २8६ .७१. 
प्रीतिद्ष १९७.८. 

्रत्तते २8५.१०६३.- न्ते स्म॒ २९१.१८५. व 
रिन्‌ २३.२५. - २९४. कर॒ २१३.९८ 

प्रेत ९९०.३. - २९२.१. बकपुष्य २०.७२. 
प्रेमणोपा २०.२५. वकुल २8०.२. 
प्रेमन्‌ १३५.५. बरिश २६१.३०३. 
प्रेषक १६७.५४४. - २७४.१६. बद्‌रफल २३९.२. 
प्रेषण २६०.५२. बडकत्य ३९.९२. 
प्रेषिता २६१.५२७. वध्‌ २२३.९६७. - २८९.२१५. 


प्रोत्तण ११०.५२६. -घा २६१.९५१५ 


बध -- विम्ब्‌ 


बध २१७. 

वधक ९८६.१६. 

बघधकाः कामाः २२8.५८. 

बधिर्‌ २७५.५ 

बध्‌ चट... 

बध्यघातक ९८६ .५:६. 

वन्ध २२३.९९६. 

बन्धन १९९-१६. - ९९७.२७.५. 
बनघधनपालक ९८६.१६१. 

बाध १७१.६. 

बन्ध शष८.३६. 

बन्धुत्नीवकपष्प ५९.५. 

बन्ध्‌ २२.५४५ 

नान्‌ २१३.१०२. 

बल॒ ९.२५.-0.‹- "<. -१९-३२.- २६.५- 
१०. - 8२.१९ - ५. - २२३.५. - २६१.८. 
११७२. - २8९१-8. - २१५२ .५- «<. 
बलदेवो नागर्‌न्ना = १६७.८२. 
वलपार्‌निता 3ॐ8.:. 

वने तुलत्यण वि्धार्‌ता च॒ २8३.६. 
वलविपलक्ेतुनात १७१ .६. 
वलव्यृक्तो नाम तमाधिः २५.५५. 
वलाका " २९३.११६. 

जलात्त २४६९ .५०. 
बलाइपक्रात्तः २८१ १६५. 
बलाधान २६१ २२. 
बलाद््काश्चनन्‌ २१३.६. 
बलि ९९७.५२०. 
वलिक नागतत्रा 
वलीवट्‌ २१३.४. 
वलन प्रनुप्रत्कन्ण्य २८५ .२६४; 
बलवन २8.२२. 
बद्िकव्न २७१. 
बद्धिटापान २८.६४ 


९६७.२२. 


बाङ्धा ७०.२. - ७१.१९ - ६. 
ब्िधाणुन्यता ३७.६. 
बक्ष्पटिकिा १९७.१२; 
बकिःमेवृत॒ २८१.१; 
बङ्कद्‌ २8१.६५७.१५७. 
बङ्ककरृणोय १२७.२६. 
बङ्तकृत्य १२७.२५. 
बज्ननाप्रप ५8१.१२. 
बङ्नन्य २8.३५. 
नङ्नतह ^३8."६. 

बद्धा १.६.५. 

वक्कधा मूला एको मवति ५५. 
बज्तमान ९७.३५. 

बक्कल २४८ ८.६ 
बङलोकृत १२१.१५. 
वज्त्रोक्ति २०९.२६. 
वङ्कप्रून 8८.२२. - ९२६.२२. 
बद्धुत्तरविणष्ट ०९.२६. 
+बाछम्‌ २8१.२८६. 

नाल २९.१५८. - ९९५.२. 
वालन्रातीप <8१.६ 
बालमूल ३०.८५. 
बाज्ोल्लापन २६१ .;०६. 

बाद्धोक २8१.५२६५. 

बद्ध ८९.४६. 

वबद्ता १७.१५. 

वाद्व्यायान २१७.ॐ. 

बाक्णिवट्‌ १५८९-५. 

वाङ्क्रुतीप ७५.६. 
वान्लाव्रवादिन्‌ २२३.५४ 

विडाल १३.२०. 

विम्ब २९३.९२७. - २8१.२८- २8०.१. 
विम्बप्रतिविम्बदृष्नवट्‌न १८. 
विम्ब २8६.६.- २80. - २8८.६.५.- 
२४९.१८. 


214 


विम्बिप्तार्‌ ९८्४.१५. 

विम्बोपधान २७३.४०. 

बिम्बोष्ठी ९२३.१३६. 

वित्त २8१.५ 

बोन २९88 .५०५. 

बीन वापयति २8१७२. 
बोनयाममूतम्रामविनाशन २६१.१३. 
बोभत्॒ २९०.३. - २8१.२६७. 

नूर ९.९..-- १०.३२. ~ १९.५.१७.२९.१५१. 
८६. - २९.१०८ - ३०.१५६. - १8३.८. 
वृद्कायवपरिनिष्पत्यभिनिराहा 
० 

वृकाय ११.६५. 

नुदधतेत्र॒ ३०.१२. - १५8.२०. - २४8.३. 
वद्धतेत्रव्युक्ानत्तप्रणिघानप्रप्यानपरिगि- 
दात २8.१8. 

वुदज्ञान १०.२८. 

बुहवमवाप्राति २8५.५०३ 
वृदनेत्री २88.६३. 

बुहपालित ` १५८७.२१ 

वुहधभूमि ३.९. - ९.५. - ६५.२४. 
नुदलोचना १९७.४. 
वद्ववञ्जतधारणपसन्धि २३६. 
वुदविषय ३०.१७. - १8.१६. 

वृह विद्धारेण विद्धणे १९.४ 
वृदं णरपो गच्छामि दिपादानामण्यन्‌ 
२६७.९. 

वहढपेगीति ६५.२५. 

नुदवानुप्मृति २०.१५. - ५९. 
वुद्ालेकाराधिष्ठिता २५.९० 
दावतपक ६१.४. 

वादि १९.९.९६. - १४२.५ 
वृद्धिको नागहात्रा = ९६७.६२. 

लु धि्नन्मन्‌ २०२.५ 


विग्वि्ताए - ब्यपुरोष्ित 


 वृहिमत्‌ १४३. 


वृदो न्दरप (पञ्च याणि) २०१.८ 
वृहोत्पाद्‌ १९.८८. 

वदु १३९.१४. 

वदुदाल २७९.८३ 

नुध १६8.४. 

लुभुत्ता = १०९.०२. (1) 

बुलि १८९. 

बत २२९ .६५. 

बृसिका २७३.५५. 

वृदापता शृन्यागाह्मणां १९६ .प् 
वह्हत्फल १६०.३. 

वृक्दार्‌ १७१. 

बह्प्पात १६8. 

वोद १४३.५१. 
वोधिचित्तपेप्रमोष १९६.२. 
बेधिपत्तनिर्श ६५.९७. 
बाधिवल २६.४. 

बोधिमएड १९३.९२. 
वाधिममितेवुदः २६५.५०. 
बोधिपत् ९९.९६.३५. - २९.९. - २३.८२. 
८२. - ३०.६७.७५ -८2. - १९३.२. - गण 
२88.8. - पिटक ६१.१५. “ 
बाध्यङ्गवता नाम समाधिः २९.८५. 
बरद्यकापिक ११६९-२. - १५७.९ 
बर्लचय ६३.५. (\) 

बरद्यचयच्च मे चिर्‌स्थितिकं भविष्यति 
२११५ .५०. 

ब्रह्मचारिप्रतिज्ञा २७८.५. 
बरद्यचापाग्रम १५०.२. 
ब्रह्मदत्त ९१८६.३ 
ब्रद्मपधकोविद्‌ २8१५.५६८. 
ब्रह्मपारिष्य १५७.२. 
बरल्मपरोकित = ५१७.६ 


ब्रह्मरृ्त -- भात्रनवत्‌ 21; 


ब्र्मट्लत्त २१२ .१८. 
ब्रह्मलोक ११.१६. 
ब्रद्यप्वद्‌ १७.१६. 

ब्रद्यस्वर्‌ हतारविता २० .2. 
ब्र्या तकाम्पतिः १६३.२. 
बरद्या सिरपयगः १६३ ५. 
ब्राद्यण १५८७.२. 
ब्राद्मणनदाणालकुल १८७.५. 


भ 
भक्त २३.८६. 
भक्तच्छ्टकाण २६१.१५. 
भाक्त २७.२१. 
भक्तोदेणक २७४.२. 
भग २8१.१०८. 
भणरद्‌ २८्४.२६. 
भगवत्‌ ९.२. - १९.१५५. - 8८.४५. - 
६३.९२.१६. - २88.१६.६५.६८.१११. 
भगवतः प्रतिग्रुत्यं २88.\\. 
। मेगवतानुज्ञातः _ २88. £. 
भगवानिनमेवाय भवत्या नात्रया रभिग्योत- 
पनानो गाघाभिगीतिनः २88.15. 
भगिनी १८.१६. 
भगिनीरलिता २८९.५६. 


नन्‌ 
-वि १६० .६. 
-तेवि १8०.५. 


मेनन १७.२६. 

भट १८्६.८६. 

*भटवलाग्र १६.४६. 

भटक २६१ .६५१. 

भएडन १३२.३. 

भपिठतिन न प्रतिनितव्ये २६९. 
भदत्त २६८.९०. - २८१ .२०. 


(ॐ ; 


भदरकत्त्य २१३.४१. 
मद्रकतत्िकवोधितच्च २३.८२. -- ३0 .*८. 
भद्रपाल २३.४. 
मद्रमुस्त॒ २३१.४. 
भद्रिका, १८०.५५. 
भयदान्‌ १२६.६५. 
भवानक २९०.६. 
भरणी १६१.२. ~ 
भ्त ‰८9.३०. 
भह्कच्छ १६८्.६. 
भ्ल २३८ 3०. 
भ्सुक १३.१६ 
भव २१.६१. - एं .११. - १९१३.१०. 
भवकात्ताप्‌ २8१ २२३. 
भवचार्‌क २8१ .२२. 
भवति च न भवति च तथागतः पर मात 
२०६.११. 
भवति तथागतः पर मरणात्‌ २०६६ 
भवन २९६.२. 
भव्ाग १०९.५१. 
नवतेक्राति ६१.५६. 
भवात्तकृत्‌ १.४७. 
भवानिव १९६.६. 
भवितव्य ७8. - 8. 
भविष्यत्‌ २५३.१९५. 
भव्य १७७.२२. - शव्यं २९३.१४५. 
*भत्मक २४.२8. 
भप्मिते कुयात्‌ २९५.१३५ 
भागिनो मवति २8५ .१७. 
| भागी ५.५ 
| भाङ्खक  २३२.४२. 
| भान्नक २७४.८.९१. 
| भात्नन १०.३८. 
| भत्ननव्त्‌ २९८ .£. 


216 भान्ननवारिक नू 


नाननवारिक २७४.१४. मित्नुणोपिण्डकग्रदण २६२.२. 

भाएडगोपक्र २७8 .७. मिन्तृणोता्धेन सदह गमने २६१.ॐ 
मापटभानक २७४.८. मिनुत इति भिन्नः २७०.ॐ. 

भापठारिकि ९८६. भित्तपेणन्य २६१. | 
भाएडो नागरा ९६७. भित्तभाव २७८.४ 


भाद्रपद्‌ २३.१५०. 

भार्‌ 8८.१५०. 

भारच्छ्ित्ि २७८९. 

माृदात्न १७४६-२. 

भावा १०.२५. ~ श्ट .२०. - ९८१.१८. 


*मिणिडपाल २८.३३. (8. भिन्दि?) 
नित्त २२६.७६. 

भित्तिकता प. 

मिद्‌ २११५. - २२३.१११ 
मित्नरकत्पदहा पात्तर्‌न २७९.१8० 


त १ व नित्रक्रम २8१ .२५८. 
१७७.३८. (8. वाण्भः = 

भावभट १७७.३८. ( | मित्तक्केण १९.६६ 
भावना ३३.९०. 


भिद्रत्तशवादिनः २७०.४०. 
भावनाघ्रदातव्य १०९.६ नः २ 


भावनामवे प॒त्याक्रवावस्त॒ ३.8. निषन्‌ ८६.५९. 
भावनामवा प्रज्ञा ७१ भाम १८०. 

भावनामाग ६8.७. भामह्थ १८०. 
भावनाहमता प्प्‌. भोम॒पिन १८१३ 
भावनादेय २६.2७. भीमोत्तर ७१.१५. 


= भोषण २६९.७०. ८ । 
भाववितव्य ६8.१५. [9 ष 

रि .१६. - १४. ५ २९१ ४ 
भावत ६8.१६. - १२९. प्रा २8.२५. 


भावितात्मन्‌ ९९.८२ 
भाविन्‌ २९१.१०५५. 
भाष्‌ ८.८. 

भाषिन्‌ 8८.२६. 
भाषिष्ये जेते २88.8. 
नाष्य ६६.२३. 


-परि १९६ .१०. - २६३... 
मुन्नगम १६८.३३. 
मृक्निष्य ष्४ै.१६. 
भुवि ९२8 .६ | 
भ्‌ ११५.६-७. ~= 9.१. १ 


८९. - १०९.८८. - १९०.२५ - 
भात्‌ २88-२७ १२६.२. - २०६. - १२. - २९६.११३.- 
रति ९८.२१ २88९-२३.5 - 8७.१०. - २६९१५.१७८.३६६ 
भित ६३.२8. - २६३.७०.७९. - २७0.8. ६४२ .६१५७ - ६६०.११२१. - २११५.१०. - 
३७ - 8९. २७८ ५.९०. - २८९.१३३.१३५. 
भित्तुणी २७०.५ -प्रत्यन्‌ ९१५.८. - २8१५.७६. 
भिल्लुणीदषक २८१.१८०. -म्रमि ७१.१.२. 
भिन्नुणोपरिपाचितपिएडपातोपभोग -्राविप्‌ १५. 


२६१.३९. प्र २88 .९५८. - ९२४१ .९०२३. 


भ - 
> 


-पे २8५.१४.५०६. 

भूत॒ २९२.४. 

भूतकोटि ९१.५०. - 8.६. 

भूतपरान २६९... 

मूतधात्नो २8५६६. 

भूतपूर्वम्‌ २५३.०५. 

भूतव निश्चरयति १३१ .१६. 

भूमि १९-५८ - ३९.१. - ५०.९- ५ 
भूमिगुदधा २२६.६०. 

भूमितल २९१ .७०६. 
भूमिक्लवेशारष्वधाहिन २३.५. 
मूनेमम्यात्तरनेक्रमणो २8.०६८. 
भूभ्यत्तरस्यचर्‌णवत्तु ७६.५२. 
भूम्याक्रमण २8१५ .६६६. 
भूवच्छ्न्दिक ११०.२५. 

भूयत्‌ ३०-५- (8. भूवस्वेन) - २२५.२.-- 
२8१ .२४२. 

भूवत्कामता ११०.५८ 

भूपत्या मात्रया २8४ .१०. - २8१.३१५. 
भूषिष्ठ॒ १२8.१८. - २२३.१. 

भूयो ऽपि २२५.२- 

भूयोभाव ३९.. - २५५.८. 

भूवो ऽभिप्रव॒ १९०.२६. 

भूवोत्रचिता = ९१०.२२. (8. “ह चिता। 
भूषणेन्दरप्रभम १७३. 

भृकृटो १९७.४०.४ -- °टि २८५.६. 
भृगु ९५६.४. ~ ८०.२८. 
भृङ्किरियि १६३.।०. 

भृत्य ९८.५६४ 

भृत्यवत्‌ 0८ -३. 

भंड ९५८६ .५. 

भद्‌ १०8७.८०. - २२२३.१०५. - २8१.६८. 


मक्र 


४1 
भेदन 


५९.७५. ४8]. 
२६१ .६७. 
भश्च २१७.१८. 
भेष २५८.६. 
मेहृएडक २१३.१८. 
भेल २8७.५२. । 


मेतुकर ११९.३. 
मेएव २8१५.५५५. 
मेषन्य २३१.२. - २३९.२२. 


मेषन्यगृह्तेटधप्रभ = ६५.०. 
मेष्यवत्तु २७६. 
*"मेषन्यरावक्र २७३.१०. 
नषग्याज्ञननालिक्रा २७३.६४. 
भो २8.२७ 

भोग १९२७.६३. - २९१.७७२.९६१. 
श्नोत्ननीव. २६३.8६. 
भोतिकत्रप १०१.११. 

मीम ११६.९ 

भम्‌ २२३.४. 

-परि २९३.४२. 

षम २८४.२०. 

भ्रमन्न २8७.६9. 

भ्रनर्‌ २५३. 
धमरसदृणकण ९८.८४. 
धमात्र २8६ .५६. 

थान्‌ २२३.१२ 

धरात्‌ ¶८८.१५- १६. 
धातर्‌ तिता = २८५.२५३. 
घ्रामद्‌ ९३.४५. 

भू १८.६४ -- ६५. - १८.१४, 
धङ्र्कि १८६ .:4. 


म 


मक्र १३.६६. 


218 मकरो नगरान्ना - मध्यमागम 


मकरो नागरान्ा ९६७.१९०. 
मकुट २२८.१५ 

मक्ाल ३8.२० 

मगध 8६.८० = श्या १९३.५६. 
मगधान्‌ ८०.४३. 

मणव॒ २8७.ष्४ 

मघा ९६१.८. 

मङ्कभूत २६१ .८१८. 

मङ्गल १३७.६. 

मङ्गलो नागहाना १६७ "५. 
मङ्गलपोषध २६६.५. 

मञ्ा १९८९.९०६. 

मञ्च २६९.१६. = २८९.९८०. 
मज्ञएी २०.६२. - २8७१५.४२२. 
मज्ञिष्ठ २३8.२. 

मञ्च ९८.५२. 
मन्ञग्रीृनाएमूत २३.६. 
मज्ञुप्रोबहनेत्रगुणव्य॒द ६५.५६. 
मज्ञुप्रो विद्धा ६५. 
मज्ुषक २8० .२३. 

मणि २३७.७. 

मणिकएट १६८ .8५. 
मणिकार्‌ ८६.१.५९ 
मणिचूड ६८.२२. 
मणिदामन्‌ २३९. 
मणिबन्ध १८९.२५. 
मणिरल १८१.१३. - २३१.१६. 


मप २९३. .२९४. कि २७ -१ - 


२8९१५ .१५०६. 
मण्डन २३७.५. - ४१.७० 
मएडव २९६.६. 
मएड प्ूल ७३.२०. 


मएञ्ल १८.२५. ~ २९.२९. - १९७.६. 


४१ 
0 
६ ८ ए, 


४१) 


"मएटडलमड २२६.४३. (४. "माड; "४६२ 1..} 
मएरलिन्‌ २8५.५५ 

मण्डुक १६८ .२५. 

मपएटूक २१३.८५. 

मत॒ ६६.१९. - ९१8२-४. 

मति १०.२९. - ९.४. - ‰४२.२. 
मत्त २8१५. 

मत्सद्‌ ९९७.४३. 

मत्पय २९३.००. 

मत्स्यावकार्‌ ९९९. 

मथन २६.७६६. 

माधत २ज८.७. 

मघ ९९३.५५. 

मदू 

नित्‌ २६.८५. 

मट्‌ १०६.४८. 

मच्वपान १२७.६४. 
मथ्चपानविरति २दए.१. 
मग्यविक्रय ९२७.६१. 

मधु २३९ .88 -8६. - २३९.६६. 
मधुकर २8१.५०५ 

मधु्‌ २०.४०. ~ १०१.६२. 
मधुर्‌चाह्मन्ञुप्वर्‌ १८.१२. 
मधुरत्व १३८८-५. 

मधूच्छिष्ट २8५.५०्‌. 

मध्य १९.५६. - २९.९७. - १९३.९५९. - 
१५९.२२. - २8९.६ - २५७... 
२७७ .२८ - २८९ .१५१. 
मध्यघातुक २8१.९२६९. 
मध्यपद्लोपं कृवा २४५.१७८. - 
मध्यम २९९.९. 

मध्यमपुहूषप २०९३०. 
मध्यमाणम ६१.६६ 


मध्यमे पान -- मह्‌ 


मध्यमे वामे २३.१६. 

मध्याङ्गुलि १८९.५८. 
मध्याद्‌वनमति घत्ताइन्नमति १५१५.२. 
मध्याह्नं २५३.३२. 

मध्ये कल्याणे ६३.६. 

मध्येन्डिप ६.२. 

मन्‌ १४२.१३. - २88.६१ .६. 

-वि १३२ .१९. 

मन्‌ ९२.५.६. - ९९.०३. - ३०.६५. 
मनघ्ाप २8१.४२२. 

मनघ्रापतन १०६ .१५. 

मनःशिला २९३8.९० 
ननःपचतनादार्‌  ५५८.३. 
ननतान्वी त्तता १५२६ ६६. 
मनतिका्‌ ८१.४. 

मनसिकृ २8४8.५६. 

मनःमुचरिति ९२.५० 

मनत्कमन्‌ ९.५५. 

मनका १०.8. - १०४.". 
मनस्वो नगर्‌त्ना = १६७.५८. 
मनिषटका १८९.६. 

मनुन्न २०७.८. 

मनुष्य ६३.२८. - ११९.५. 
मनुष्यगतिपार्‌गरोतस्य २८९.३५. 
मनुष्यगतिः २८९.२५. 
मनुष्याणां सभागतायानुपप्त्नः 
मनेन्दिव १०८.६ 
मनो्नल्य ०९.२४. 
मनज्ञि २०.२. - १०१ .५६.५७. 
ननाज्ञानिनादृत्य १८३.५. 


५8 १.६ 


 मनोन्नाहतपिदधत्न १७०.८. 


मनाडइश्चरित (जि शतानि) ई1.:. 
मनाधातु = १०७.१६. 
मनोनुकूल २६५.४०५. 


सनोरघालापि प्रि २७४... 
मनोएमा २9.४. 
मनोविज्ञान १०१५.;. 
मनोविज्ञानधातु = ५०७.५. 
सच्च॒ १९७.६. 

मच्च १९७.१. 
मच्लणा २६१५.६२०. 
मच्‌ 

-प्रात १३८ .२२ 
मच्वराद्न्‌ १८६.१. 
मचिन्‌ १८६.९५. - ११०.६६. 
नच्िपषद्ध्यते १८६.६. 
मन्था २३०.५२. 

नन्घान २९८६.७७५. 

मन्द् प्रज्ञ १५२७.२०. 
मन्द्भाप्यो भवति १९६.२. 
नन्दन एतानूत्‌ २६५.रक्ष. 
*मन्दत्तम्भ २८६.६६. 
मन्द्‌ाद्ल २४० .६१. 
मन्दाकिनी १९१५.२२. 
मन्डएक २८०.२१. 


मन्ना २६.६७८. 
मन्यु २8५. 
ममकार्‌ १०९. 


मचूर्‌ २३.५०४ 
मवरहाद्ो २३५.२८. 

मवत २३१.२. 

महण २०६. - २. 

मणडः ११२.४. 

मरणांशिक २२३.:६. 

मणाभव २४१५.१२८५. 

मत्व २३१.२६. 

मपरौचि ३०.ॐ. - ९३९.. - १५२ .४. 
मह २२३.२०२. 


219 


220 


महमरोचिका १३९.५. 

मर्कट २१३.६०., 

मर्कट्कणी २७९.५२. 

मर्कट्नाल २९.२५. 
मर्कटनोड २७१.२७ 

मर्कट्द्‌त्त॒ २७१.१०७. 

मकटनास  २७९.य. 
मडितकणएटक १८१.७ 
ममवेध २९१७.२१. 

मयादा व्यवस्यापर्पात्त २९२३.२६१. 
- मल १८९.१३२. 

मलघधात्री २८३३. 

मलय १९8.९७. 

मलद्‌ २8६. 

मलुट्‌ २४६ २. 

मजुम॒ २९६.१०. 

मल्लिका २80.%९. 

मवर्‌ २8६.१०. 

मशक २१३.७८. 

मणककृटो २७३.५२. 
मृशकवरण २७३.ॐ. 

मणिर्‌पि न प्रज्ञापते २२३.१५. 
मषी २३8.२१. 

तृह्‌ २२८.३; 

तस्कर गोणलीपुत्रः ५७१.२. (8. गोणा?) 
मप्तक्र॒ १८९.६. 

मप्तके निसिबत्ति २११५.२२. 
मप्तक्राङ्कित्ि २७८.९५. 
मस्तकलुन्ग॒ ९८९. 

मद २३९.२१५. 

म्ह २९९.९- ५. 

म्द ९५.९५. - २०१.६. - शततम 
१२९.१८. 

मन्ता च बोधितच्गणेन साधम्‌ २88.8 


महमरीचिका - मदाधन 


मद्हतो ननकापप्य २88 .१३६. 
मद्डत ६९.१५. - ७१.२. 
मरू्डिक ११.९८. 

मद्धि १.१७. 

मद्धत्त॒ १८६ .१५२. - २8१.१२४. 
मद्देल्लकर॒ १९२९.१३. - २१५८-७. - २७८०. 
मद्धाकंकट्‌ २8९.५८ 

मद्धाकदभ २8९.२३. 
मद्हाकहेणा १०.१५.३२. - ३०.९१.३९. 
मद्धाकङ्णापुएडरोक ६.२३. 
मद्धाकर्करव ` 80.६8. 
मक्ाकल्प ९५३.७४. 
मद्धाकात्यायन 8७.१. 
मद्हाकाल १६३.४८. 

मद्हाकघा ९८०.१७ 
मद्ाकौिलि 8०.३५. 
मद्हात्ता्तितोरत्यतमन्वागतः 8८.९५. 
नद्धा्तोभय २६९.२९. 
नद्धागति २8९.ॐ. 
न्धाघोषत्वर्‌एानन्‌ २३.8० 
नद्धाघोषानगा १९७.. ` 
मङाचोषेश्चर्‌ १६९.२. 

मद्धाचक्र प्रवेशज्ञानमुहा १९७.५५. 
मद्धाचक्रवाड ९९8.१२. 
मद्धाचित्रपादल २8०.६०. 
मद्हान्ञानगोता १९७. 
मद्हातिप्मि २४8९-२. 
मदातुष्टज्ञानमुदा १९७.६१. 
मद्धात्मन्‌ ९.२ 
मद्ाद््तिणापरिणोधक 8 ॐ. 
मद्धादेव १६३.१. - ९९८०.३५. ` 
मद्धादता १०३.२. 

मद्धाप्योता १९७.२५ 

मद्धाधन २8.६६१. 


कम ऊ 


मकाधिर्पाति - मकारोच 


नङाधिपति 
मदानप्रबल २१५२.३. 
मद्हानवुत २8९.१२. 

मद्हानत १९९.८८. 

मद्ानाग ८.५. 

मद्धानान 8७.१५. - १५८०. ६. 
नहानिम्बर्‌जम्‌ २६९.६१. 
मकानिनादिन्‌ ६८.३०. 
मकानोल २३५.२६. 
मद्धानुभाव १५.१८. 
मदापब्म २११५. - बरे 
मक्ापन्नो नागाना ५६७.५. 
मकापन्थक 8७.२६. 
मद्हापरिनिवाण ६५.६५. 
मदापाघ्ल २88. 4. 
मदापाहूषक २89 -2:. 
मद्धापाण = १६८.२६. 
म्ापुए्य. २२.५६. 
मदापुहष २६१ .;५\. 
मद्धापृधिवी ११.१२. - १८२.५. 


१ ९७ १...1 


२१७.१४. 


मदापृथिवीनिश्रायतानमप्रोवणेन तववोात्नान 


विरादत्ति २8.०1. 
मद्ाप्रत्नापतो गोतमी 8७.2६. 
मद्धाप्रज्न 8.२३. 
मद्धाप्रणाद्‌ ५८०.२६. 
नद्धाप्रभानएउलव्यृदन्तानमुद्रा 
मद्धा त्रनुत २8९ .११५. 
महाप्रोतित्रेगमेनवज्ञानमुद्रा १९०.५;. 
नह्ाप्रीतिदषा ९९७ =. 
मङाफाणक १६८ .२८. 

मदावल १६८.ॐ. - २8९.४५. 
नद्धावलात्त २8& ५. 
न्ात्रलनूत्र ६१.८२. 
मदाविम्ब्‌ २8९.५;. 


मदाबोध्यङ्कवती १९७.६१ 
महत्रद्छन्‌ ११७.६. 
मक्ाभाग २९३.१४६. 


मकाभिनज्नापिक्रोडित ३0. 


मरभूत (चारि शतानि) १०१.१. 


मकाभूततमतापादान दष्ट. 
मराभूतरेतुक १०१.५६.५७ 
मक्भूनिकर १०९.३५. 
मक्हामज्ञपक २६०.२६. 
म्हामणिचूट॒ १६.२8. 
महहामएडलिक १६८ .४६. 
मद्धामति १६९.४. 
मद्हामन्द्‌्व २६०.६२. 
मद्धाम २९९.१. 
मद्ामद्ेश्रपतन 
मद्धानान्न ९८६. 
महामुचिलिन्द्‌ २8०.२८. 
मद्हामुद्रा = २8९९.४२. 
मद्ानूल २३७.८६. 
मद्धमिध १५.१५. 


१ ६१ ०0. 


| ५ 


मद्हनेत्रोनद्हाकहणाद्ण द्ग्लिकधातप्फ- 


इण ३०.११. 


मद्हित्रीमद्हाक हणापनन्वागत ३०.६५. 


नद्धापत्तमेनापति १९७.१०९. 
महायशस्‌ २२.१२. 
नद्धावान ५९.१५ 
मद्धापानपि ्रादक 
मद्धावानप्रतादृप्रभावन 
मद्धाघानाच्यत २९.१०. 
मद्धायानापदृणण ६५.६१. 
मकान २६४९. 
मद्धापत्त -्ट.२. 
नहार्‌त्रवषा १९७.८६. 
माराच २8०.8६. 


२ 88.74. 
६१ .::. 


222 मक्तारौह्व -- मातृकाधर्‌ 


मद्हारीएव २५8.\. 
मद्हाणव ९६९५.४. 
मद्धावारिधारा ११.१५ 
मद्धावाशषिको २६०.१६. 
मद्धावाद्धन २8९.२७. 
मद्धाविक्रम १६८.२२- 
मद्हाविच्युत्प्रभम श६८.८ 
मद्धाविभूत॒ २8९.भ. 
मद्धाविवाद् २8१.२२. 
मद्धाविद्ार्‌वासिन्‌ २७५.२०. 
मद्धावेगलन्धत्यमन्‌ १७२.१ 


मह्ाव्युद्धो नाम समाधिः २९.१८. 


मद्ात्नतिन्‌ १७८.२०. 
मद्हाएकुनि १८०.१ 
मद्धाणालकुल १९८७.६-- ८. 
मद्धाशृन्यता ३७.५ 
मद्ठाग्त्र २२३ "ग 
मद्हाप्घिक्र २७१५.१६. 
मद्हातज्ञा २8९.8५. 
मद्धातत्ता २०३.२७. 
मद्धापत्न ९.२ - ३०.६७.७५}. 
मद्धापतमत १८०.१. 
मद्धातमाप्त २8९.३७. 
मङ्ासक्घप्रमदन ६१.५१ 


मद्धासागदरप्रभागम्भीरधर्‌ १७२. 


मदापतामान्य २०३.. 
मद्धाप्ाङल्न ९५.१६. 
मह्धापुटृशन ९८०.५६. 
नद्धातुटृशनो नाणरान्ना = १५६७.६७ 
मद्ापेनाव्यृष्धपराक्रम १६९.८ 
मद्ाप्यामप्राप्त २३.. 
मद्ाप्थाल २8०.४५. 
मद्धाप्मृत्युप्यान ६१.५५. 
मरूकेत्‌ २8९.२५. 


मद्िका १०९.३६. 
मदिकानीद्धार्‌ २8१५.७५६. 
मद्हिति २३९.०. 

मद्हिनिन्‌ २०१.१२. 

मर्ष २१३.११५. 

मद्धो २६५.०८. 

मद्धोलासक २७१५ .४. 

मदन २8१.२५. 
मङेशाष्यमद्ेशाव्य २8१.८. 
महेश््‌ १६३.४. 

मरोत्सङ्ग २९.२५. 

मद्छारग १६६. 

मद्टौत्स्क ११.१७. - २३.८६. - ग्यक. 
न्क २8१७. 

मा २8१ .२२१.२७२ .६२२.६२३. 
मा २२३.२७०. - २९५.५१.६९२. 
-प्र २8१.६२२. 

मां १९.१०५ 

मांघतकोल १८९.५२. 
मांपविक्रप १२७.६०. 

मात्निक २३०.४. 

माघ २५३.५५. 

नमाह २२६.५५. 

माणवक्र १८६.१७६. 
माएडलिकरानन्‌ ९८६.५. 
मातङ् १८७.१३. - २९३.२५५. 
मातज्ो नागरान्ना १६७.३५. 
मातङ्दारिका १८१. 
माति १८९.५१ 

मातुरृरैत्या द्वषणे १२३१. 
मातुल ८८.५९. - २8६.८६. ` 
मातुलुङ्ग १९९.१०२. - २३.४०. 
मात १.२ 

मातृकाघटर्‌ २२३.५१. 


| ५ 
| 
< 


मातृयाम -- माल््यापण 


माताम ९८्८-६- माह्वमू्‌ २8१५८. 
नातपनिणा सक स्वप्रः २६५.५. मार्‌नित्‌ १.२६ 
मतृघात॒ १२९२-५. माण १९३.२.२. 
मातूघातक २८५.५. मारृधषण २8४.१२. 
मतृह्त्तता ८५.२५६. माद्‌विषप ३०.२. 
तचत्‌ रषट८-२. नाभिम्‌ ९.४९. 
मात्रत्त १२६. माङूत २९५ .;८. 


मात्सय १०४.४५ 
मात्सिकि ९६.८६. 
माध्यमिक २२३... 


क 
[मे 


मार्ग १० २५. - ३०.९०. - 8८.२५. = 
५8.९६.१८.९९. 
मागगमन २६५.७ 


~ त मागच्छति २७.४८ 

मानना ७.३. त २७१.४०. 

मानव २०७.. मागल्िन २३.५५. 

मानत॒ २६१५.६६.६ माग्रोविन्‌ २२३.५८. 
मानातिमान १०.२७ मागन्ञ॒ १९.६८. 

मानाप्य २६१५.५६ - ५८. मागज्ञान ७.८ 
मानुष्यलोक २२8... मागोह्धिन्‌ २२३.५८ 
नानुष्यवियद २८९२६. मागदेषिक १९.६२. - (३८.२.- २२३.५६. 
मान्धात ९८०.५ मार्मपरिणापक १९.८६. 
मापित २8५.६७२. मर्गप्रतिन्रपक २५.२८६. 
मा ुद्रलः पुद्रले प्रमिणोतु २8४५.६२. | तागरावत्‌ ९.९५. 

ना भूव एव करिप्यय २६५.२. मागाल्यामिन्‌ १९.६६ 
मात्रेष्ट २8५.२२५. मागं धमन्नाने ६.५. 
मामको १९७.४५. मागर घनज्ञाननात्तः ५६.१६ 
माया १०8.६. - १३९.१. - २६.९६. | नाम्‌ ऽन्ववनज्ञान ५६ .९६. 
मायाकार्‌ १८६.५- - २६५ ..२६. नाग अन्वपत्ताननात्िः १६.१1. 
नायाकृतमिव विम्ब २३.१२८. मार्‌ २१३.२५. 

मायदिवी 8७.६५. मारव १२६.५५. 


नावानरोचिट्काचन्दरस्वप्रप्रतिभुत्काप्रति- | नालगुणपार्‌ तिप्त २८.५६ 
भातप्रतिविवनिमागोपनधनाधिनुक्त | मालाका्‌ = १८६.५०० 


३०.४६. मालाघा्‌ा १६३.२८. 
मायाविन्‌ १२७४. नालुद्‌ २४०.५५ 
मावृएत्रतिन्‌ १७८.२४; मालुड 89.72. 
। मार्‌ ६३.२८ - १९७.-५ माल्य २३९.६ ~ २६८.६ 


माएकमतमतिक्रात्त ३०. माल्यापणा २६.४०. 


224 


माष २२८.8. 
माषक २८५ .१८४. - न्क 
मातत २५३ .8३.१६. 
माहात्म्य १९.०६. - २९५.१४६. 
मितवािक २८१.८५. 

मिन ` -१३१.१९. = ९८८.३ 
मिध्याज्ञान १९९.६५. 
म्या २१.५००. 
मिध्यावनिपतत २६१.४२१. 
निथ्यावनियतशराशि २५.५६. 
निथ्यादृशन १९२०.७. 
मिथ्यादृष्टि १०४.२६. 
निष्याटृषटेः प्रतिविरतिः ९२.१३. 
मिथ्याधर्मपपीत ९९७.२ 
मिषटवामान १०९.३९. 

मिद्ध १०.६९. 

मिरफ २8०.६२. 

मि्ितात्त २७१.१५७. 

मिश्रक ६६.२७ 

मिघ्रक्रावन ११६.२ 
मिश्रोभूत  २२३.११७. षभ. 
मी २8.५६०. 

मीमांपक १७८.५. 
मीमांसापमाधिप्रद्णपेप्कार समन्वागतो 
कद्धिपाद्‌ः (।) 80.8. 

मोवग २8६.१७. 

मुकट २३७.९६. 

मुकुन्द २९८.१ 

मुकुलनात  २8९.९३. 

मुक्तो मुक्कपरिवार्‌ः १९.६२. 
मुक्तत्याग॒ १8०.५. 
मुक्तप्रतिभान ३०.५१. 
मुक्तादामन्‌ ९३१.१७. 
मुक्ताफलक २६०.१६. 


२८१.६१. 


माष ~ मुरला 


मुक्तावली २३५.१२. 

मुक्तिका २३१५.९०. 

मुक्तिका्ञाप्ति २६६.५ 

मुल २९.१५ -- ३०.४६ -- १८९.९७०. -- 
२६३.५६. - २८१.२७. 

मुलतो नातः २२.५. 

मुदा = २88५. -- २६३.५२. 

मुबहरिणानुप्रविशति स्म॒ 88.४०. 


मुलयुष्पक्र २३७.५०. | 
*मुखपोच्छन  २७३.१२. (१. पोञ्छुन) 
मुलखफलकी २३७.४६. 

मुमएडल १८९.५५. 

मुखह्‌ = १२७.४०. 

*पुवदा ३९.१५. 

मुष्य ९8१ . ६०९. 

*मुङ्गीभूत्त = २8९.८. 

मुच्‌ 


` प्रधि १०.९ - ६९.१५. 

-वि ८९.६. - १९१. 

मुचि १८०. 

मुचिलिन्द १८०.९२. ~ नन्द २8०.२६. 
मुचुक्रन्द्‌ २8०.२८ 

मुञ्जबत्लन्नत्ात २२8.२३. 

मुएडना २८१.९६. 
मुएडशपनातनवारिकि २७८8 .५. 
मुदिता ६९. - ८२.३. 
मुदिताविद्धारिन्‌ ३०.०४. 

मुद्र २२८.२. 

मुर्‌ २९५.१२८. 

मुद्रा २१.२.७.१२-२०.२२.६०- १९.६३ -- 
७. -- २१७.२. - २8१.४२. - २७३.२५. 
मुद्राबल २8८ .९८.९५६. 

मुहिका २३७.२६. 

मुना = २९८.६ 


# +) 


न्क (क छ = 


नुहचिक्रा -- गुए्रगात्र 225 


*नुहचिक्रा २५३..८ 
मुषितस्मृतिता ९.३. -- १०8.५५. 
नष्टि १८९.\५४. 

नुष्टिविन्ध २१७.६. 
मुष्टिोग २8.१२६. 
मुल २३३.. 

नुनाव २३५ .१. 
*मुमुत्तिका २8५.६६७. 
नुदत २५३.६. 

मूक २७१.२४. 

मृष्ट २8१.२५०. - २७१ .१६६. 
मूत्र १८.१ॐ. 

मूत्रकृच्छ्र ८९.५२. 

६ <. ८8.२८. 
मू्ललिका २३८.२५. 
मूच्छ २8१ .१५८०. 
धत ` ९२०.५ 

धगत १८०.६ 

नृघ्टक ११३७.४२. 


नुरधन्‌ २९.८ - ९८९.८ - २88 .८२. 


मघाति = १८०.६. ष्णा. 
नूधान १५.६. 

नधाना २३७.६२. 
मूधामिपिक्त ५१८६-२. 
मूल १६१५.१५८. 

नू्लमरन््य॒ २8१.१२६५. 
मूलपर्वान ६५.५२. 
मूलमानाप्य २६५ .५. 
मूलमवात्तिवाद्‌ २७५२. 
मूलाकर्थपरिवान २६५ .३ 
मूलापकार्पनानाप्य २६५.१६ 
मूष २१३.६२. 


| मृग २१३.२३ 


मृगताघाका १३९.६. 
मृणदाव १९३.२५. 
मृगमद्‌ २३५.६२. 
मृग्‌ २६४१ .-७२. 

| मृगव॒ २8०.५६. 
 मृगणिएन्‌ १६५.३ 
मृगणोष २५३.५६. 
मृगणुङ्खत्रतिन्‌ ७८.२२; 
नगामाता ५८५.१८. 
>: 


-परि १५.१७. 


„| मृड्‌ 
५८ ~+ 


श्रव २६३.६7. 

मृतगृद्ह २8१ .६;. 
मृतपारिष्कार्‌ ` २९८०-६. 
मृतविभवाद्वक्‌ २८५.८८. 
मृत्तिका २8५.१२६८. 

मद्ङ् २९८.४. 

न॒ १३३.१४. 

मृडका २०.२. 

मृडगान्धक २80. 
मृडमात्र ८9 

मृढनिद्ध॒ १८.४८ 
नडतहणहस्तपादतल ५७.२६. 
मुदिन्दरि ६.५. 

मृदोका २३०.२६. 

नश्‌ 

-पा ११.१८. ~ २८९.१६८. 
मृषा २8५.९५. - २६१.२. 
मुपावाद्‌विति दै.४ 
गुघावादात्प्रतिविरतिः ९९.६. 
मृष्टकत्ति 1८.ॐ. 

मृष्टगात्र १८.५६ 


226 मेबला -- पथा प्रुत्‌ 


प्रेता २३७.२४. 
मेघततभव १६८. २. 
मेधस्वर्‌ २.९७. 
मेघत्वघोप २०.३४. 
मेधोत्ततिद्ीनात्‌ २०३.२५. 
मेचक २३१५.२२ 

मेद्‌ ९८९-.५१२. 

मेदिनो २२३.२२ 
मेधाविन्‌ १8३. 
मेध्य २8.२०५. 

मरक २८०.२ 

मेह ९८०.२२. - ९९8.८ 
मेड २8७. 
नेहबलप्रमादिन्‌ १६९. 


मेहणिवर्‌धहः कमा्मूतः २३.४५ 


मेहमुपेभव १७५.५. 
मेल २४६.७२. 
मेलन्डक २७३.१८. 
मेल २९०.५६. 
मेलुद्‌ २६९६ .७४. 
मेज्ी ६९.९.१५. - ८२.१. 
नेत्रीव्याकदण ६.५६. 
नेत्रे ३.२. 
मेच्यात्मक ३०.७२. 
नेघुनामापणा २५८.६ 
मेरेष ३७.३८. 
"मोचक १३.२०६. 
मोचनपटक २७३.८१. 
मोचिक १८६.१२६. 
मोपषघानिन्‌ २8१ {० 
मोक १०.९६. 

मोदन १९०.१३६. 
मौद्रत्धापन ७.४. 


मौद्रिक १६.१९०. 
मीनल २८१.१६३. 
मोल ६७.९. - १२९.११. 
मोलि २३७.१. 
मौलीणिरप्‌ २६३.;०. 
मीषिकि १८६.१२८ 
प्रतत . १०६.४२. 

प्रान २8१ प्र. 

मच्छ १८७.५. 


प्र 
पः कच्चित्‌ २२५.७६. 

यकृत्‌ १८.४२. 

यत्त॒ १६६.३. 

यनन २९९.९ 

यत्व २२१.२. 

पज्ञोपवोत ११७.१०१. 

यत्‌ २९१५.१६. 

पति ८४.१५. 

पत्किच्चिच्चाएक २७४.६. 
वत्रकामावपायिव २०१.१७. 
यत्र मूवचन्डमतां प्रभावा गातनात्ति 
२88 -२६. 

यधा ११.९. - २२१६. 
यथाक्रमम्‌ २९१.७०. 
पध्ातम्यवता्कुशल ३०.१६. 
पधापि नाम २२१.७१. 

प्रा प्रत्यन्‌ 88.१५५. 
पथामूत॒॒ १३. -- २३. -- ८५५ 
वधाभूतदण निचिष्यते ८१.६. 


पथायोगन्‌ १०१.१००. - २8१.१६२. 


घातुकम्‌ २९१ .२६१. 
पघ्ावाद्‌ तथाकाौ १२६.१६. 
था म्रतम्‌ २88.१५० 


यथा तनात्‌ चित्ते स्वव घ्रानने अर्ता कतः - याक 227 
पथा समादिते चित्ते त्वाये घ्रासने उत्ता कलः | वत्य २२१.;८. 
९१५.९. 0. ऽत्वपमा) वस्येद्‌ानों काले मन्यते २88.६९. 
पटु ९७.३२ - ६.३. - २०३.३२. - | या २४8.५६. 
२२५.९६. ¬~ २8४.६९. - २८५.३२ - | -नित्‌ ९९.१० - ५8४५.२ 
पा ११.९६. पागमप १8० .\:. 
पद्पीच्छ्या पर्वेषमाणो न लभति तदपि इःवे | चाज्ञा ९६०. 
५१.८. पान्नन २९२.२ 
यदा २२१५.२२ याज्ञा इष्टिः २२५.७ 
यदि २२१. १ ¢ | पात्रा 88.२६. 
पादि भगवानाज्ञातात्सदेवकं लाकं सानप- | पाधातेत्ताक 8९.५८. 
तिते २४8.१९५. पाटृच्छ्कि ११०.५. 
वदिद्‌ि २२५.५६. यान १०.३२ - २८.४. --२९-. - 
डत 88.६२. ५९.९ - £. - ६१.५९ - ३ - २६३.६५. 
यद्रुयसिकोय २६8.:. (६५ ४५५. वद्ूघः | वानबल २६.६ 
दणोकोयः। पानोकृत १९६.६६. 
यद्ूवत्कारिन्‌ ८४. पापदृश २8५.५२१ 
पन्‌ | वाभिवारिधाहभिपे चरिपादघ्रमद्ध तादा 
-व्या ३९.४. । लाक्रधाताद्‌ाप्तः प्राप्तः सप्र्रालता 
-प्र १8०.२६. ऽप्रिना कन्वलोनूतो निवाप्यत १५.५८ 
यम॒ १६३.४५. - ९६८ ५६. पान ११५६. 
पनकव्यत्यत्ताद्टार्‌कुशल २९.१८. | यामिक २८९.२४ 
वमललक १८८.२६. पाम्ा २१8... 
यमलोक २५१.५. | पायनूक्र ९8०. 
यव॒ २२८.९३. - २५१. | वावन्नीवम्‌ २६८.५. 
यवनिका २२६.५. | पावन्नीविकन्‌ २८१.२६६. 
पवत॒ २8१.५८५. | पावत ११.१८ - २२१५.६. 
पवागरू २३०.५२. । पावटृन्यत्‌न्यत्‌ पाट्प्कार्‌ ददात 
यवागचाट्क २८६.६. | १8०.१६. 
यशस्‌ १२५.२. - १३५. पावदेवमनुष्येभ्यः सम्यकृपुप्रकाणितः 
वाधा ६७.४२. ६३.२- 
षट ९8०. यावद्वल्ललोकाद्‌ पि सचां कायेन वश वलयति 
वष्टि २8४१.६५६ १५.५८ 
वष्टानधु ३९.२५. | यावासिक ८६.५८ 


यत्नात्‌ २९१५.५६. पा्टाक १८६.६६. 


228 
युक्त २१.५१५ -- २8५ .६००. -- “क्ता 
२९.-२. 
२४१.१२५०४. 
युक्ककुल 8१.१. 


यक्तकुलमध्यगता वा २8५. 
पुक्तप्रतिनान ३०.८०. 

युक्ति १३८ .४६. 

युक्तैः पटृव्यज्नैः २8५.६८ 

यग॒ २२७.१० - २९१५.५५४. -- २८९-५५. 
पुगेधर्‌ ९९8 .६. 

युगपत्‌ २8१५. १५. 

युगमात्रद्श्िन्‌ २६३."६. 


पुम २८०. 
घन 
=) 
-उप १६१५.१. 


युधिष्ठिर ९८५.२. 
युवति १९१.९०. 
युवन्‌ १९१. 
पवरन्न्‌ ९८६ .8 
युक  २१९.१५०. -- चका 
वूधिका २8० .५ 

५५॥ २६१५ .६६५. 

पे केचित्‌ २२.५२. 
येन २२१५. 

पेन भगवांस्तेनाज्ञलि प्रणम्य २88.१६. 
येषाम्‌ २२५.८ - व्कृतणः २२१ .६६. 


२१३.8. 


ग ००.१.१२ ~ 
१०8९.८९. "~ १०९६९ = ८.७. ` ~ 
२१६.५५. 

पोगत्तेम॒ २88४ .५ॐ. 


वागमापत्तव्यम्‌ ९८.५९. 
योगाचार्‌ ८१.१५. 
योगिन्‌ ८.२. 
पाण्य २९३.१४८. 
योत्नन॒ २९६.११०. ~ २५९.५५. 


ग्क्त - एल 


पोत्ननमुच्चम्‌ २६.११५. 

पोत २२३.४. 

पोतक २९३.२४. 

पानि उपपरोत्तितव्यन्‌ २९१.१०६०. 
पोनिणो मनसिकाः ८१.४. - स्त्वा 
९०.४. 
पौगपय्य 
पवन 


१९९.५५५. 
१९१ .९. 


रक्त ११०.१५. 
रक्रनिद्ध॒ ९८.१७०. 

हतावरणगुपिं सेविधात्यामदे २88.५०६. 
न्‌ तिता २८९.२१९ - २१८. 

एड २3३8-५. 

रङ्णाला २२६.५४. 

ृङ्कत्तम्भन ३8.५8. 

रचित २३७. 

शत्‌ २८.१५६ 

[व ८ं९.-७. 

इनक १८६६-४. 

एनत ॒ २३५. - २८४-५७. 

एननी २५३.१९. 

१ १०१.३५. - २७०९.8. 

ज्ञनीप ९१९०.९८. 
र्ण २४१ ९१२०. 
णनद्हो नाम समाधिः 
एणधर्‌ = १८्६.१्. 
रणणोएड २8१५.५८६. 
रणित १११.१६. 
रतिकरो नाम समाधिः २९.४०. 
एतिचरणसमत्तस्व्‌ ५७०.५ 
रतिनद्धो नाम तमाधिः २९.६६. 
एतिएग १९०.६. 

रल २९.९५ - १८९. १६. ~ 
२३५.५८ - २१.२१. - २8.७४. 


२१.२०. 


| 
| 
| 
। 


रलकरण्ट क - रत्कलहात्रिचय। 


एलकरएडक ६१.-८. 
तक्र २३.९५. - ६५.६. 
एलकेतु २३.१०. - ६१.२४ 
रलकोघिनान समाधिः ९१५. 
रलगभ २३.२५. 

रलचूड २३.१४. 
एलचूडपिपृच्छ ६५. 
रतरघन २३.५. 
एल्रपाणि २३.१९. 

र्‌ ल्पेद्क  २३३.1. 
इलमय २8.५५. 
१लमयविषाण २३७.५8. 


हलमयः तेस्वितो ऽभूत्‌ २६.१६. 


ट्लमुकृट २३.९३. 

मुद्रो नाम तनाधिः २९.६ 
इलमुद्रात्त २३.१२. 
हनमेव ६१.५२. 
एतरवत्तुपिणुद चित्तः ३०.२३. 
एतवष १९७.८६. 

हतर शिवहर २३.१८. 
एलशिषिन्‌ २.५ 
इलसत्पल = २६५ .६२. 
रलतघत २३१५ .६८. ४०]. 
ह्लतमुद्गत  २8.\. 
रनम २.६ 

रलतम २३१५.३०. 
नाक २३.५६. - २8.१५. 
एलाहटण = २8१.५२२८ 
र्लात्तना १९७.५६. 


7लाल्का ६१.५०. - ५९७.५६. 


एय. २१७.३२. - २२७.९. 
रघकाप १५८३.६. 


रवकाद्‌ = १८६.१२५. - २८१.५२८. 


च्चा २२६.५२४. 


ल्‌ 
म्रा ३ ९.8. 
एत १ 8६ ,२०. 
रम्‌ 8१.४२. 
वणक  २७३.८४. 
एविग॒प्त १७७.३५. 


एवित १.२. - शता २०.८.४-.१६. 


एना २३७.३५. 


हि = १५२.२ ~ २२७.६ - २88. 


२२.२५. 


एष्मिप्रपक २8५.२६५. 


सिमप्रमुक्तो नाम समाधिः २५.५४. 
एप १०१.२६. - २२९३.२१५. 


हसकर्मन्‌ २२७.१८. 
रसधघातु १०७.१५. 
इसपसाय्रता १७.१८. 
रसापतन १०६.८ 
इसापन २३५ .४. 
पिक २8५.१२५. 
रदहसनिषय्या २६१.२५ 
एदपिघ्यान २६५.२२. 
रत्य २४५. 
रृद्धोगत ८५.१६. 
हो भनुशालक २७०.१८. 
नम २१२.१५. 

बम ९.8. - १०९६.२३. 
हगाननूद्‌न ३०.६४. 
रागव्‌ ` 


श्रा 1 २६ ,2५. - ९६४१५.;8. 


-वि १३६.४६. 
राघतरा नागत्तत्ना ५ >. , 2२. 
गत्रकल २8१५.१२०६. 


रात्नकलमध्यगतो वा २६५. 
| रत्रकलदात्रचिपा ६५.८६ 


230 


रत्रगृ्ध . ५९३.५ 
रन्नधानी २९६.१०. 


` रात्नन्‌ १८४.५ -- £ ~ १८६.५ 


रत्पट्‌ २३8.५. 

एानभट २७१.४६. 
रन्नमाष २२८. 
रात्रयत्मन्‌ २८६.८ (1) 
रा्तवृत्त  २३९.५८ 
रानद्ेत  २१३.५५०. 
राना स्रनत्तनमिः १८९.४. 
एतना भ्राथपुद्रलानां १९.३६ 
रान्ना ्ञ्चिषो मृघधाभिषिक्तः 
रत्दारिकि ९८्६.४. 
रान्नानक १६.५६. 
रत्ना प्र्वातः १८४.६. 
रतना प्रसेननित्‌ १८४.५. 
राना विम्नितारः १८४ .५. 
राना ब्रद्यदत्तः ५९८६.२. 
द्ामात्य श८्६.७ 
हनाववाद्‌क ६१.५०५. 
र्ना णतानोकः १८६.२. 
राता सद्ल्लानीकः १८४६.५. 


रानिका २९८.१८ -- २३०.५६; 


*रात्नोकणा २७५.१६४. 
रव्य २९१५.१३६. 


ठष्येश्च्पाधिपत्यै कायति २8५.१२७. 


रात्री २५३.५. 

ध्‌ 

-म्रा २88. 
रमन्नतिन्‌ १७८.२१. 
रावणा १६९.१२. 
रचो नागरात्रा १६७.१८ 
दशि ९५.५५ - ६. 
राणोभाव १३०.४२. 


रतरगृद् ~ उपधात्‌ 


दष्ट २९६.१६- 

हषटपालपा्िपृच्छा ६५.२६. 

रष्टपिएड १२६.९-. 

क १६8. = १७१. 

राक्कल 8७.९०. - १५८०.-६०. 

रिक्त २8१.६०. 

रिक्तम्‌ १३९.२०. 

रिचि १३०.६ 

-व्यति २४५.५२६२. 

"शिरि २8१ .४०. (हिसा?) 
रुविनिणीद्धएण २४५.१२२६. 

र्च्‌ १९.३२. -= ११७. 

श्रा . 2८१८२७१. 

-वि २88.२. 

हिर २४५.६५६. 

हृ चरप्रमातममव १७४.१८. 

रेषनयन २8१ . २६०. 

हत॒ २९.६२. - १८.२२ - “ता ~. ९०.२५. 
२७ - २६. 

द १६३.५६. 

हिर १९२.१५. - ९८९.१९०५. - २७१.६- 
२८४६ .8६. 

र्ट 

-प्रधि २६३.१०६. 

-ठ्यप १३०३२. 

-प्रा २६३-६२-- £ 

-वि २88 .९०५. 

चरतत २8१.१०८्६. 

तप १९.४२.४१. ७०.९.२-७९.५-£.- 
१०९.१०.१९.२२.२८.४९. . - १९९.५०७. - 
० 

तपण १०९.२- -- २8१५.११२७.११३६. र्‌. 
--णात्‌ २९१५.११५६. 

दपघातु १०७.२. - ९१५.२. 


1.4 


। । गत्पष्रा विगता भव्ति त्म २8९ .०६. 


तरपप्रतिमेवुक्त - लम्बोट्र्‌ 


तपप्रातमेयुक्त १०९.६६. 
वपप्रताद्‌ १९१.२२. 

बपमात्मा स्वामिवत्‌ २०८ .१. 
वपवानात्मा श्रलकरार्‌वत्‌ २०८.२. 
८४२१२॥ दष्ट -१. -- 0.8. - ७१.८ 
वपत्कन्ध १०७.१. 

तपापतन १०६.२. 

वरपातच्‌ २8१.2;१ 

ब पकव्यवदार्‌ = २६०.२२. 
ब्रपो पाणि ७0.५. 

उपे घ्रात्ना भात्ननवत्‌ २०८.६. 
कप्य २३१.२८. 


| तरघ्यते २६१ ०११५४. 


हे २8५. 
छवो १६१.२६. 
-रेवतोयक्‌ १५.१२. 
एत्य २३१.६५. 


१ ~ 


तेगात्तकल्प २५३.६६. 

तेच १८०.२. - २६०.४२. 

शध २९.१०९. - २२३.१११. 
रमक्गूष १८१.१२९. - २8१ .४२५. 


तेन्‌ १७.२१.२२. - १द .६६.- १ टर 22 = 


तेमपाद २८०.४५. 
तेन ८.६ 
रेनद्धप २8४१५.२८. 
तेषितन न प्रतिरोपितव्यै ६९.६. 
शेष्हिणी १९६१.२. -- २३१ .६५. 
री ९४६.९. - २२०.४. 
रीदरचित्त ५8४६.६. 
(पि) 

ल 


लन ॒ २8९१.६. - २१५०.६. - °निनतेपक्रि- 


या 3२.22 


291 


| लना १०.३१. - १९.२. - ८७.१--३.- 
| ११९.९ ~ ९२.६२.६३.८७.. - २०९.२४- 
२७. - २8४१ .५८०.८२७. 
लनणापरिणोधनो नान समाधिः १.5. 
लत्तणाभिपेधि ८९. , 


लतम १३७.५. 
स्य २९३ .१८६. - २६१ - (६8. 


तप्र १९.१३. 

लघिमन्‌ २०१.९५. 

सधुव १७१.७९. 

लघुमनुदोरणव १०१.. 
लघूत्यानता 88.२५ 

सघा २८१. 

लङ्कावता्‌ ६१.१३. 

लङ्ग २8१ .;५८. 

लाङ्त २१७.२१५. 

सन्ना १९१.१६. 

लन्निनां स्यणविद्धाहाय २१५१ .॥. 
लङ्क ३०.१८. 
लताक २३०.१५०. 
लतावल्लो १९६.३ 
लष्‌ १३८.९० 
लपना १९७.५३. 
लन्ध ३.२. 
लसन ११२.५. 
लभ्या नध्यादराद्रः प्रहात्‌ २8१ .६२५. 
+^लम्पक २७३.ॐ. 

लम्पट ९१९.१६. 

लम्ब्‌ ३९.२२. 


६१. 


-प्र २३९.२३. 
लम्बन २३२.८. 
लम्वाम्वुददूणनादषानुमानं 
लम्बुको नागर्‌त्ना 1६.२5. 
लम्बोद्‌र्‌ २८१.१२५. 


०३.२३. 


232 


लय २७१.२२. 


लपन ९६-८. 7 २२६-२६. - २७९२. 
लवनपादृद्धार्‌ २८९१ 
ललाट १७.३. - १८-७९-७२. - १८९-१३. 


ललाम २8१ - ३१८. 


सतित १८.८०. - “ता 
ललितवित्तर्‌ ६.६. 


तत्र २१३. 
लङ्क २३१.६३. 


लवणा १९०१.६४. - २३९.२५. 
लवणपार्तालका २७३. क. 
लवणभद्रिक 8७.३३. 


लवणाटृक १९१ .६. 
लशुन २३०.४: 
लसीका १८.१५. 
लाता २३8.२. 
लाङ्गल २२७.११. 


लाङ्गलीपुष्प २६०.४५. 


लाङ्खल २३.२५७ 


लाङ्खलच्छनि . २७१.“ 


भ्लात्रा २३०.१८. 
लाटिक १९१.8. 
लारित २8९१.७३१ 
लापन 30.88. 


साभि १९.२६. -- 8.१७. - १२१.१. 


लाभानुत्तय ७१.३. 


| 


११२. 


लाभन लाभनिश्िकोषा 


लमिन लामानिष्पादूने १९७.१६. 


ग्लामिक ५8.२५. 


"लालापिएड २२६.५११. 


लाप्य २8.८२७ 


लिला २१३.९५. - २५१. 


लि्‌ 
नित्‌ ९९१५.२२. 


८“ 
५८५ 


लप -- लेशिकर 


-वि २8 ५. ॥ 
लिङ्क २8.८४१ | १ 
लिङ्खनाड २७.१०. | 
*लिङ्गशिरम्‌ २७१.१७५. | 
लिपि २१७.२. 
लिपिफलक २९१. 
लिपिश्राला २९६. 
लिप्त ३०.६७. 
ली ९.६. 

-घच २४ .-६ 

स॒ ९९.१०. - २8.१६५. 
लीन ३०.2५. - २8१ .८६३. 
लोीलापितत २८१ .२२६. (तव्य?) 
लुश्यन इति लोक्रः १५8.१६. 
सुच २६१५.५३२. 
सुडिति २९५.६१ 
सुप्‌ 

-उद्‌ २६८ .१२. 
लुप्त २8५.७. 
लुन्य॒ १०.२६. - ११०.१५. 
लृच्धक १८६६-१. 
लुव्यो लोभाभिनूतो वतावे लोकमेनिवेणो 

१९.२६. 
लम्बिनी १९३.२५. 
लून २8१.१६६. 
लूनकात््य २२३.२ॐ. 
लृब्ध १३8.२०. 
सेव पद 23 - ३१. 
लेना ३३.१. 
लेनी २३३.१६. 


| लेवन्हार्कि ९६.१8७. 


लेप २६य्‌ २६८. 
लेशिक २१५८.६. 


° अ 


लौ 
>, <: 


, लोक्‌ 
* -श्रव २६३.७१.५२. 
प्रा २88 .१९०. 


लोक ६९.६. - १५8.१६. - २०६.१.२.१. 


६. - २88.१११. 

लोकन्ञ॒ १५९६.ॐ. 

सलोकग्येष्ठ ९.१३. 

लोक्रधम ३0.६5. 

लोकधातु ५५.१६.१९ ५. ३०.१.१५... 
१५३.५ - ३. - ९५९ .१.१।.१-.२१. 


लोकपाल १६३.२. 
लोकया्रा २8१.-६. 
लोकवित्‌ \ > 

लोकविभव २8१ .:2:. 
लाकवेक्ञा २8१.१५६. 
लोकमेनिवेण १९.२६ - २६. 
लोकमेभव २8१ .88 
लोकात्तरिकः १8.५८. 


लोकरामिलाषिन्‌ २.५. 
लोकायत १७८ .-. 
लोकोत्तरपरिवित ५.६. 
लोकोत्तरवादिन्‌ २७५.८. 
सलोटका २७३.२१५. 
लोभ १०.२६. - १२७.१. 
लोभवत| २४१.९२५२. 
लोभाभिभत १०.२६. 
लोमाणो २१३.१८. 
लोलुप १०.१२. 
लोष्ट २९३.२२०. 
लोक २३.४१. 
लोदकार्‌ १८६ .14७. 
लोक्छ्‌त्त्‌ २५१.२. 


१ लोकि १६.12६. 
लोदलिङ्ख २८९.-६. 


वज्जभकटो 233 
लोदित ७१.१५. ~ ७२.१२९ ~ १०१९.३९. - 
२8१ .१२१।३. 


लोद्धितवातघ्रापतन ७२.६. 
लोदितच्छविवणा २८९.६५. 
लोद्ितनिटूणन ७९.॥५. 
लोङ्ितनि्भाम 1.1. 
लोष्ठितिवण ५९१.५. 
लोद्हितमुक्तिका २३५.१५. 
लोदितात्त २८५.७८. 
लोकिकाय्रघन ११.१५. 


व 
वेषा २१८ .१९. 
वरे्रोचना २३१.१ 
वेणव्रणा १५९६ ५. 
वक्रलि २३२.२५. 
चक्रल 80.२७. 
व्ल ५८९ -१२. 
वक्रा २8३२०. ण्ण). 
वक्र २8६१ .;१७. 
चक्रनितमप्व २७१.५२. 
वद्ध २९१ .:६. 
वत्च्‌ २९८ .१- २६, 
-वि १३९ .९६. 
चचमा परिनिता १२६ -६२. 
वचा २३९.४२. 
वज्ञ २३५.९. 
वञ्ञो नाम नाधिः 
चञ्जगभ॑ २३.५६. 
वज्नदृषठनत्र १६९ .६. 
वज्चदरमकेमएघत्न १७०.६. 


५“ { 
~ १.११. 


वञ्रधावीश्ररी 1९७.५. 
वज्जपाि २३. 


वज्नमकरटो १९.०५. 
+>) 
15 


234 चञ्चमाठललो नाम समाधिः - वित 


वज्जमप्डलो नाम प्तमाधिः २१.२८४. 


चज्रमेहृणिवह्‌ ६१ ६३. 
वच्रनचज्ञानमुा १९७ £ 
वञ्जघार्‌ २३.६5. 
चज्राङ्कणो १९७.५०. 
वन्नामियेक १९७.८२. 
वन्रमम्वुन्ना १९७.अ. 


९ 


वज्चपमो नाम समाधिः २९.५१. 


वञ्चना १०९.३०. 
रिक ८०.३१. 
वडवा २९३.४०. 
वटत्रामुल २8९१-२. 
चन्‌ १६.१२१. 


चत॒ १०.२९ - २०. - २२१५ .६६. 


वता २88६.५२. 
वता माघा २88.१२८. 
वताद्ा २६६.१५३२०. 
*वत्तुशिरस्‌ २७१.५२. 
वत्त १८.८०. 
वत्सर तक्र २३८२८. 
वत्सल २8१.२०. 
वत्सण्ाला २९६.१२५. 
चत्सप्रोपभव १७८१.१५. 
^< 

-्रमि ६३.११. 


वदन १८-8६-88. - ९९७.११२. 


वन॒ १8९९-६. 

चनवणड १९६ .२०. 
वनप्र्यरा १8९.२. 
वनलता २२३.२१३. 
वनविचवगत  २६२.१. 
वनस्पत १९६.१६. 
चनाटिविणमागतः २8१ .5०. 
वनीपक २8१ .६२७. 


वन्दन ७.१. - २८९.७. 
"वन्द शिन्‌ २७९.१६. 


वन्ध्य २६१ .६8१. 


वन्ध्यामुत १५३९-८. 
वप्‌ 

-नित्‌ ९१.९६. 

वचन २8३.१५. - २६०.२७. 
ववत्‌ १९१.५. 

वपघ्व २8१ १२८६. 
वयोऽनुपराप्त २४१.१५०११. 


वर्‌ २०.६०. - २९.९७. = १९८.८.२२. 


वकल्याण १८०. 
वदा 8७.२५. 
वह्द्‌ ९.५२ 
वरघमुद्रो नान समाधिः २१.६०. 
"वर्त ९८१.२४९. 

वरचि १७७.२३. 
वदङ्गत्रपिन्‌ १९८२-२ 
वराङ्बल २५२.४. 

वप्‌ १११ 

चह्यद्ध॒ २१३.२५. 

1 १६३.४२. 

वहणो नागहात्ना = १६७०.. 
वहृणमतिः कमारएभूतः ३.५. 
वग २२३.२. ~ २8१५-६. 
वर्गान्‌ १.२. 

वचामाग २८१.२७. 


चाण ७१.१ -६.-९ 08. ९8.- ९ ३९.१०.१२. 


गाः (चचार्‌ः) १८७.१. 
वर्णक २६८.६. 
वणानिभ २९१ .१५१६. 
वन्नूप १०१.२. 
वव्रादिन्‌ १३७.३. 
वणित १३१.५. 


[तातान 


वर्तनि २३.२६२. 
ए 

वतानन्‌ १ ० 
वर्तमान २५३ ;६. 
` बलाल ९९८ .५. 
वधक १९८६-५. 
वर्धनिका २७३.५५. 
वधमान १८.५. 
वधनानको नागरा 
वर्धमानमति ३.६२. 
वात २8७१५.९५१२. 
व्तेनाक्‌ ३.२. 
वर्मित २२३. 
वर्ष २०३.२२. - २५३.६०. - न्या 
२५३. 

वधक २७९.४. 

वधार १६८.४०. 

वधावाटोगत २६१.६२. 
वधाणाटीगोपवा २७४ .;. 
वषात्ादोचोव्‌ २७२ .५२. 


| ६७ +£ 


व्ाशाव्कालपलोटधारण २६०.३२. 


वधावस्तु २८६. 
वर्पोपनाविका २६६.२२. 
वलक २३७.२८. 
वलय २३७. 

वलि २8०. ६८. 
वालकातनाद्ध २३८.६. 
वालितक २३७.२६. 
वलो निचतकाय ५९२.॥. 
वलोप्रचर्‌ता १९२.३. 
"वलो नाट २३१.५६. 
वत्त्कल २२३.२४५. 
*वल्गना २8१५ .१५५५. 
वल ~©. 


तनि - वा 23 


८ 


वल्मीक २8१.६८. 

वह॒ ९८.२२. - २8०.५९. 

वल्लहा २१८ .५२. 

वश ९१.९५. 

वणि 8.५8. 

वशिक्र २8१ .११२. 

वशिता २७.९ - ९०. - २८.४. ~ ३.६. 


वाश २०१.१ „~ 
वशाकर्‌ण॒ ९९७.१०. 


वशात 8.३ 
वट्‌ १२७. 
चत्‌ ति 
-षघ्ाच २8.४.६३. 
-प्रध्या ९८२.६.५. 
-उष 28.२५. 
-नि २६३. 
प्र २२३.५६८. 
वत्तन ६१.५२६. 
वत्त २५३.२६. 
वता १८६९-५. 
वातष्ठ १७६.२२. 
वपु २६.६६. 
वसुबन्धु १७०.५. 
वमुमित्र ९८७.५६. 
वास्त ९७.२३. - १%८९-०० 
वस्तु २१.५.- २७६. - "७. - २८१.१९. 
वत्तुकृत १२६०. 
वस्तुविध्या २२५.८ 
व्च (१.२ - ५. - २३२.६. 
*"वक्कदि २३०.५५. 
४ वद्धड २३१.२५. 
वा १९१.३.२९.- २२१.१०.-२88.४५- 
२४१. ८-२४.६२२.-२६१९.२२- २६३ .9.- 


२८१ . 2. 


236 वा -- वालपध 


या २8१.७ॐ. 

वाक्रमन्‌ १.१ 

वाक्त लिविधंतनगगनकत्पा नाम समाधिः 
२९.११७. 

"वाक्य १३८ .१८. 

वाक्वशेषप २६१.११8०. 

वाक्योपन्यात २०९.६. 

वाकपुचारित = २.५. 

वागुरिक (५ स 

व्डश्चहिति (चारि गान) ९१. 
वाच्‌ १२.३.४. - २९.९४. -- ३०.६५. - 
 २०१.२३. - २६५.८ - २६३.५३. 
वाचक्र १९९.७६. 


वाचन ३३.\ 
वाचोयु [क्त १३८ .9६. 
वाच्य १९९.५२. 


वाधिकि। २९६.१०३. 

भ्वाडा २२६.१०२. 

ग्वात २४१ .१५. 

भवातद्‌त्तित्रा २२६.५६. 
वातप्रतोर्‌ २८.६५. 
वाताप्पध्किा २९६.१७. 

वाताएड २७१.९५४. 

वातायन २९६३३. 
वातायनच््छ्द्रिरतत्‌ २५१९.८ 
वात्सोपुत्रोप ७५.५२. 

वाद्‌ ९००.५५. - २8१.१९८५ - ८८.१२८५०. 
१५२०२. 

वाद्‌निःषरण २६१११८६. 

वाट्‌ निग्र २8९१५ .१८१५. 
वार्‌विाघक्तानभवितव्य २8१ .१५२००. 
वाद्‌ाधिकण २8१.११८२. 
वा्ाधष्ठान २8.५८. 
वादलक्रार्‌ २8१५.११्४. 


८) 


वारन्‌ ९१.२२.५५. - ९९९.४. 
वाद्सिंद १.ॐ. 

वद बकरा: धर्माः २६५ .५५८५. 
वाण्य १८.१७. 

वान २३.२८. 

वान प्रत्य ११०.३. 

वानट २१३.५६. 

चात्त २६३.१०३.१०५. 
वात्तोप १.४६. 
वात्ताकृत १३०.६. 
वात्तोभाव ९३०."४. 

वाभा १७७.२८. ४०]. (8. वारम) 
चाक ९८०.२०. 

वामन ७१.३२. 

वापवा २१8.१५. 

वापतत २९३.१२८. 
वापप्तविश्ा २२९.१५. 
वायु ७२.१२. -- १६३ .४8. 
वायुकरत्छ्तापतन ७९.८ 
= १९०१.१. 
वायुप्ेवतनी २५३.००. 
वाणो ९९३.२. 
वारणस्य ७१.३-- १. 
न्वारिकि = २७८४.१२.९ - २०. 
वारित्रतपन्न ८४.२३. 
वारिधारा १५.४.११.१६. 
वाहो २५8. 
वा्णवाशिन्‌ २९१.०२६ 
वात्ता २१६.२. 

वार्तिक ६६.२५. 
वाणिक २८९.८४. 
चाशधिकवात २२६.१३६. 
वापिको २६०.१२. 

वालपथ २8१.प्५. 


भनक कामगाकािन्कतकाकरकनननवन्कन्क क कक्कक्काष = 


चक्की ` क ~क 


वालाम्र -- विचरण 


वालाप्र २६१... 
वालापकादि २8१... 
वालुक १९१... 

वाष्य 88.२३. - ५९९.-४. 
ग्वात  २२६.५६२- ५६५. 

वाते कल््पथति २8१ .६-. 
वा्तना २8१ .१६१. 
बाहाकनागर्‌तिा ५६७.६. 
वामुद्ूव ५६३.. 

वादन २४९.२६. 
वाद्नप्रत्ताप्ति २8८.२७. 
वादङ्ितिपाव ९३०. 
वा्ितिपापधन १९.८०. 
विणतिणिलरसन्‌द्रतः सत्काटृरष्टगेलः 
२०८. 

विकटक २७१. 

विकत्यन २६१८२. 
विकत्थन २8५.-४ 
विकरालविकृं टर १९०.१५. 
विकलन्द्रिप २8१ .६८. 
विकलेन्द्रियः परिपरणान्द्रिपा भव्ति घ्य 
२88.४०. 

विकतित २8१.१८. 
विक्रालचवा १२७.६६. 
विक्रालमोन्ननविरिति २६८. 
विकिरृण २१.८५. - २६१५ .;-३. 
विकिरृणा नामन तमाधिः २५.६४. 
विकुर्वेणवल २६.८ 
विकृवाणतात्रपापृच्छा ६५.५८ 
वकृत १९७.१५१. -- २६१.२६५. 
विकरतवट्‌न १९०.५५२. 
विक्रमिन्‌ ५२६.५५. 

विक्रय १२७.५० - ६५. 


| विक्रात्त ९८.९५ - १8. - २९. 
विक्रोटनान २8१६३. 
| चिक्रीरित २९.४. - 
२४१५ .५. 
विलिप्तकतेत्ता २.८ 
वितिप्ताचत्त २२३.५२२. 
वित्नेप १०३.५६. 
विनेपाधपरति १८्६.५८. 
वित्तानि २8६ -४१. - २8७.४१५. 
वित्नोभपावातमएडला ६१५ "\. 
विलत २8० २. 
विवाद्तकपेज्ञा ९.६. 
विष्यातं २६५.३५. - २४६.२७. 
विगत 
१५. -- २६.5१. 
विगतदेषाः सर्वधनीः १०.५५ 
विगतापपात २88 .६५. 
विगतमोद्धाः तवघधमाः १०.५६. 


- २ द ९.४३. 


विगताः सवधमाः "0.१8. 
विगतरोग २88.:६. 
विगतण्ाक २३.८५. 

विगम 8६.88. 

विगन्ध १३२.५. 

विगव 8६.९६. - २8०.२५ 
विग्रद़ २०१.२०. - २२३.५५५. 
विग्ना २8१.२५८. 

विघत २६३.०६. 

विघृष्ट २९५.४२६. 

विघ्र॒ १६३.६९. 

विचन्नणा १६३.२. 
विचततुघ्कर्‌णाय २8५.१.६. 
वचन २८१.१६. 


|-विचर्‌ण २8५.४६५. 


~ 


प । 


१०.१९९ - १६. - २०.४५. - २० .९- 


238 विचाचका - विदु 


वर्चा चका 
विचत्त 
विचा 
° २8०. 

विचारेण २६५.१०६१. 
विचिाकत्पा १०४. 
विचिकित्सानिःसर्‌णमस्मिन।नघमुद्रात 
02 

विचित २8१ 2२३. 

विचित्रो नागराना १६७.४५ 
विचित्रमृघण १७३. । 
विचित्रमालिप्रोचूड ५७२.५. 
विचिच्रालकार्‌प्व्‌ ९७८8. 
विचिच्राद्धारता ११०.२१. 
विच्ठ्‌न्द्पात २8४५.१२५. 

विन्न २६७.२५. 

विनम्भ २8६.२२. 
विन्नवावक्रामिन्‌ २३.५६. 

वित्रयिन्‌ ९.२० 

विन्नाग॒ २४६.२२. 

वित्राताय ५१९९-०. 

विनितवत्‌ २४१.१९०. 
वित्रितावन्नय १५८५.८ 
विनरम्भण २8५.७७. 
विनम्भा १८९-१६५. 
वित्रुम्मित २९.२८. 
वितत २२.५. 

विज्ञ॒ ६३.९८. -- १8३.५१. 
विज्ञप्ति ९०९.१५. 
1वज्ञान 
७३.२३. - १०१५.९.२.8 - $. - ९१३.३. 
विन्ञानकृतघ्नापतन ७२.१०. 
वित्तानमात्मा २०८ .१०. 
विक्तानवानात्मा २०८.१्८. 


२८९.१५. 


२8६ £. 


६७.९.२.- १०९ .६२. - २8६-२५.- 


विन्ञानवादिन्‌ २९३.०६. 

विज्ञानत्कन्ध १००.५. 

वित्तानानत्याषतन ६८.२.२.-७०.५. 
७१.८ = ११९.५. = (3 


विज्ञाननालन्षण २8१ .१९६. 
विन्ञानाक्ाह्‌ १५८.६. 
विज्ञान ग्रात्मा २०८ .२६. 
विक्नापनीपा २०.२८. 
विज्ञावेटेनीप १६8.८ 
विज्ञेया २०.२६. 


विट १२७.४ 

विध्य २३०.६०. - २६९ .७. 
व्रिठपनव्रत्युपस्यानलत्तण॒ १०.३५. -- 
२९१५ .८२७. 
विडउङ्का 
विडम्बना 
विताडन २६१.९५. 

वितएडा २००.१३. 
वितततवालिकरा २8९१.५९०. 
वितक ६७.९.२. - १०8.६२. 
वि्ताई २६.९००. 

वितस्ति २६०. - २८९.५८. 
वितान २३९.१५. - २8१.१५२. 
वितानावतत ३९.१२. 
वितिमिर्‌कर्‌ १३०.४७. 
वितिमिर्‌विशद्वालोक १८.३६. 
वितुण २४६.३. - २8०.२७. 
वित्त १० २& 

वित्ति २६९१... 


६३.8०. 
२६१.५१. 


६८.२. -- ७०.५. - ७१.८ -- | षिद्‌ ८९.३. - २४१५.८७५ 


-नि 8 ९.७. 

-प्र २८१९-२ 

-ते २६१.५६. 

-प्रतिप्े ६७.३. - २8५.७५. 


= ~ --- 
८* 


+ गविद्‌ - विपाक 


गविद्‌ ९.८ - १६.१९. 

विटधकतेत्ता १२. 

विदूभणा १९७.११८. 

विद्शना ७.१ 

विदह्प १८्६.१८५. 

विदेर्‌ १५8.४. 

विग्वमान २२३.;. 

विश्या १.६. - ७६-९- \. - ९९०.४. - 
२२९.८.१.१९ - १३. 

विष्वाचर्‌णमेपत्न १.६. 

विष्याघह्‌ १९७.३७. 

विनयु्र्ाल प१६८.८. 

विच्यत्प्ररोषो नान तमाधिः २९.६५. 

वि्यत्प्रभो नान नमाधिः २१.१८८ 

वि्योतित २8१.॥०. 

विद्म २३१ .६. 

विदत्‌ १६३.१३. 

विद्देष २३.२१२ 

°्विध १५.२.१५. 

विधमन २७३.य. 

विघान १९७.९९. - २६१ .५५8.१०2. 

विधि १.६. - २९.०८ - १९०.१३. - 
२8१ .१५३३. 

विधुर्‌ २९१ .६०. 

४.9 २३.२६७. 

विघवत २९१ १५२. 

विध्न २९.११५. - १९७. 

विधेतनधर्म २8१५ ६. 

विनतक १९8.८. 

विनव ६५.९०. - २६8.९ - ३. 

विनवन्नुद्रक ६५.१०२. 

विनवात निवेणवयनि २8.८२. 

विनवध्‌ २९१३.५. 


| विनत ६१.१०९. 
ववनवावभङ् ६१.१०१. 
वरिनवातमारिणी २६१ .५. 
विन्त १६८.२५. 
"वनस्य २8१ .१०१५. 
विनाग २३४७.२६. 
विनावक १.२२. - १६३.५५. 
विनाणन ६१.१६. 
विनिघापतेज्ञा २८५.२७. 
विनिपात २११.३. 
विनिवद् २६१.-२६. 
विनिवन्ध १५०.. 
विनीतेव १८७.२८७. 
विनोता २०.१२. 
विनीलकपेक्ञा २.५. 
विनीवरण १९.०२. 
विनदन १३०.५६. 
विन्ध्य 18.५८. 
विपडुमकमेन्ना ५९.६. 
विपात्ति २६१ .४२. 
विपथ २8६.ॐ. 


विपरित १३०.२८. - २8१.;५. 


विपरिणामदःवता १११.३. 
विपरोतान २७१.१५६. 
विपथ २8६.२५. 


[भ ‹ ५ 


विपरयाननेप्रयुक्तो वतावै लोकमेनित्रेनो चि- 
पमनार्मप्रपान उत्पदमार्मस््ायी १०.२५. 


विपश्यना ०.२. 

व्रिपश्िन्‌ . २.६. 

विपाक्र ७.२. - २९१.१८२ .१२. 
विपाकफल ११६.४. 
विपाकदेत्‌ ११8४.३. 


[कि 


विपाक २७१.६६. 


[४ 


४ 
१, 


240 विपिष्ीभवति - विरेलिकरा 


विपिष्ाभवाति २६१५ | विपु | 


~ 


विघूल ६९.१५. {१३8 .१. 
विपुलता २९१ १७८ 
विपलपाश्च १९8६.५. 
विपूथकमेज्ना ५९.२. 
*विपृष्टोभर्वात २९१ .ष्द पण]. 
विप्रकर्षं १६९९. 

विप्रकरीणा २६१ .५२६. 

विप्रकृष्ट २०१.२. - २९२३-२. 
विप्रणाश २६१.११२२. 


विप्रतिपार्‌ १०९.२२. -- २२३.१६१५. 


~ 


विप्रमुन्ना ५९.८५. 
विप्रमुक्तः स्कन्येभयः १९.४८. 
विप्रयोग ११२.५. 
विप्रवाद्‌न २८१.२२. 
विप्रवास २६०.8. 

विप्रसत्न २8१८७. 
विप्रततन्नमनत्‌ १९.८६. 
विबन्ध २8.१.२३. 

विभक्त २8७.२८. 

विभक्तिं ३०.8१. -- २8६.२६. 
विभन्न २8.२8. 

विभन्रन॒ २९३.१५२. 
विभग्यवादिन २७१. 
विनन्यव्याकरण ६.२. 
विभव २६१ .६७. 

विभाग २०३.१०. 

विभावना २88.;६. 
विभाषा २६१.११६-. 
विभीषणो नगरत्रा = ९६७.५८६. 
विभोतक्र २३१.२६. 

विभु १ 

विभुप्र १९२.१६. 

वभूत १३९०.२५. - २8९ . छट. 


विभूतिगम २४८.२२-२६. 

विभूषा २३७.४. 

विमति १०१.४८. 

विनतिविकिरणो नाम समाधि; २१.१५. 
विमट्‌ २8७.१७. 

विमल २8७.६ 

विमल २९.४६.१०६. ~ ग्ला 3२9.६. - 
१ 

विमलको तिनि ६१.१५. 
विमलगम २३.६७. 

विमलना २९१ .१५२५. 

विमलने्र २३.३३. 

विमलाप्रदौपो नान समाधिः ९९.३५. 
विमलप्रभो नान समाधिः २९.२१.१०४. 
विमलवरगप्रो १७२.३. 

विमुक्त २९.६२. - 8६.१७ - २० - १९१.२. 
विमुक्तः परिदवेः १९.५५. 

विमुक्तप्य विमुक्तोऽत्मीति ज्ञानदृने भवति 
८९.६ 
विमुक्ति ९.९२. - २९. 
विमुक्तिचन्द्र २३.३०. 
विमुक्तिन्नानद्णनस्वन्ध 8.५. 
विमुक्तिमाभ 8.५. 
विमुक्तिस्कन्ध 8.8. 

विमुद्‌ २४६.१२. 

विमोत्त॒ ७.५. - १९.१८. - ७०.१९ - ८ 
विवोग १३.२१. 

विरक्तो विमुच्यते ८९.८ 

विर्ग २8६. 

विरनत्‌ १.१ 

व्रिूलप्तेनःस्वर्‌ १७४.२. 

विरति ई.२- 8. - ६८.९-८ 
विदूलद्‌त्त॒ २७१.९२४. 

विरलिका २७३.३७. 


विराग - विष 


विग २६७.२. 
विऱाणनिग्रित 8... 
विषन्न्‌ ९.२; 

विरिक्त २६३.१०६.१०५. 
विद १५९९.२. 


विद्व १६३.२. - ९१७१.१. - ९८०.६. 


विद्नछि २४५ .५-२. 

विद्घपात्त॒ १६३.३५. 

विरोध ९९.७१५. - २१.५०१. 
विरोलित २९३.२६४. 

विलेल्य २२३... 

विज्लेपन २३९.५. - २६८.६. 
विल्लोकित 88.१८. - २8१.२२१. 
विलोकिनमृधा नान समाधिः २९. 


विल्लोमध्रतिलोम २८९.१८. 
विलोद्धितकपेन्ना २.५. 
श वितत्य १९१५ .१२. 


विवत्ता २8५.११५०. 

विवच्चितज्ञ॒ १९६३६. 

विवद्‌ २8४.२५..८२ - २8६.*. - 
२४७.३२.. 

विवरण ३०.:. - ६६.२५. 
विव्तकरल्य २३.६२. 
विवर्तन ९३३.२०. - धना 
विवर्धन २8५ .१०२६. 
विव्य २8७.२५. 
विवाद्‌ १०.२४.- १३८ .२.- २२३.१५१.- 
२8१५." 

विवाद २२३.२४६. - २४६.२५. - 
२89.२५. - २8९.२२. - २८९.२६२. 
विविक्तं काविर्धिविततौ पापकरद्‌कृणनेधनः. 
६७.१. 

विविधमेमोद्नक्रधानुपनेत्कृत्य 288... 
विवृत ६३.२६. - २४५.५२. 


३.६. 


विवेकन्न ६७.. 
विवेकनिग्रित 8.६. 
विश्‌ २8५.२०. 
-नि 88.८२. 
प्र २88.३६. 
-घनप्रः २88.४० 


विश्चद्‌ २९.7५. 

वि्ावा १६१.१६. 

विशात १०१.४८. 

विण्ांपति १८०.२. 

विणा ९९.२. 

वरिणाल 18.19. 

विणालनेत्र १८.६१. -- २३.२४. 

विशिष्ट १०.३२.-९२८.११.-२8६.२०- 


२७.8२. 
विशिष्टपरिनिवाण १०.३६. 
विणुदः स्वरेण १९.४० 
विशुगात्र १८.२६ 
विघ्नेन १८.६८. 

( + 
विशदधत्वरनिर्घोषा २५. 
विघुदालाक १८.२६. 
विशुद्धि 8.६. 

वि्नेष २०३.४. 


| विशेषमित्र ९७७.३६. 


| विप्राम २६१... 
वरिश्रुत ९.६५. 
विश्रेष 1 ३९.२३. 


विश्चकर्मन १९७.०६. - २8५.१२५. 
विश्रेलर्‌ १५.२५. 


~~ 


| विश्चमुक्‌ २.८ 
| विश्रत्तमानम 
| विष्‌ १८१.१२६. 


१५३ ५ „©. 


ढे ५ 4, श ५१ 11 [4 
१.०. २२३ १० ~ ११ ~~ 


विष 


242 विषपफमानपर - वीप्सा 


विषणमानप २8.६६. 
विषम १०.२५.९८. 

विषमगन्ध १७५.६५. 
विषमत्वर्‌ २८.५६. 
विषमद्ष्टट २०५.८ 
विपरमलोभ १२७.१. 
विष्रमात्रोवा वमे त्वा १०.२८. 
विषमापरिद्धार्‌ २8१.११५. 
विषमो ऽपनुपन्धातः १३८.२५. 
विषथ १५.५. - ३०.२६.२०. 


विषपतीर्णो नाम पमाधिः २१.५८६. 


विषयपति १८६. 
विषविक्रप १२७.५६. 
विषाण 8१.१९. - २९३.२५६. 
विषाद्‌ २६१.ष्६४. 
विघूचिक २८९.११. 
विष्कम्भ १३०.\. 
विष्कम्भेण १३8.२. 

विष्टि १९९८.६. 

विष्णु १६३.१६. 

विप्तपोग॒ १३०.२२. 
वितेयोगफल ११६.१. 
वितेस्यित २६१ .२६६. 
विमेत्तार्वा्त २8८ .२०.२५. 
विपटृएपाका विपाक्रः २8९१.१८२. 
वितेप्रयुक्ता धातुभिः १९-४. 


विप्‌ २४६.२९. - ° 8५.२२. 


विमन्नन १९७.२६. -- २8१ .१८ः 
वित्त २8१. 

1वप्पण २8.१०२. 

विपोत २8६.२. 

विप्तोद्‌ २४०.२६. 


वित्तेषणा सेप्रक्राशपिष्याति २88.१५६. 
वित्तरेण तैप्रकाशितम्‌ २४8 .११२. 


वित्तार्‌ १३8.२. 

वित्तोण १३8. 

विस्पध २8१ .;ॐ 

विप्पष्ठा २०.28. 

वित्फ़ूलित १६८.२५. 

विप्कोट २८४.७. 

वित्फोध्क १६.२६. 

विन्य २१.४६. 

विद्धण १९.. 

* विदाना २8१ १९९७. 

विदहाचत्‌ १.२ 

विद्धापत्ता २६१५. 

विद्धायनगामिन १९६.५४ 
वद्ायनाभ्य॒दम्य चतिधमीपषापधे कल्प 
पति ११५ 

विद्रा १९.४.१७. - 8८.२८. ~ २७९१-२. 
विदान्‌ ३०.१४.८४.७१. -- ६७.२३. - 
२88 .१०३. 

विद्धात्िदेशक २७४.१. 

विदिना १०४.४ 

वि्द्ितानिःसएणे कहा ८२.२. 

विदित १०९.१४. - २२३.१०८. 

विद्धीन १३०.२ॐ. 

विद्ेठक १8६.१५. 

विक्ढना २८.२- १०१.२२--९२३.्छ.- 
°न॒ २६१.११. 

विद्छलीभूत २8१. ७८ 

वीणा २९८ .१८. 

वोत २०९१.३०. 

वीतत्‌ष्ण॒ १.६६. 

वोततप्णो भवाभवे १९२६.६८ 

वोतरागनूमि ७.६ 

वीधी २२६.९२३. 

वोघ्ा २६.५४.१४८. 


"क ऋ 


कम = की ~ = 


[र 


वोर्‌ _ वेदिकात्राल 24: 


बीर ९५२. - ९२६.५२- ~ १८२.२. - वृद्धि ३९.३. 


२२०.२. वृद्धि विच्रष्विपूलतामाप्यते २६५.१०२८. 
वीदत्तगृदपतिपरिपच्छा ६५..६ वृदधिप्रसर्पण २९५.१.३- 
वीरबाक् १७१. वध्‌ २९५... 
चोय ९.८ - २९.४. - ३९.४. - 89.:- | -वि २९३.२. 

१०8.१८. - १९७.८८. वत्त २४१.२. 
वीयार्‌ मिता 38 .४. वन्द्‌ २२३. 
वीयबल ४२.२. वृश्चिक २५३.५५. 
वी्वतनाधिप्रङाणतेस्वासनन्वागतो छ ` | वृषभविक्रात्तगामिन्‌ १८.१४. 
पाद्‌; 89.३. वृषली २8१ 
वोतेबोध्यङ्ग 8.६. वृष्टि २०३.ॐ९. - २88. 
वोर्थिन्दरिय ६९.२. - ९७८.५५. वेग २०.३२ - ९९७.६. - २8५ 82६. 
४। वेगत २१३.४६. 

-वि २६३.५२. तरणि २७३. 
वृक॒ २१३.१५. वेषुकार्‌ १८६.१२. 
वृक्रा १८.६५. वेणुवन १९३.६. 
वृत्त १९६.२५. - २१५० (०४९1९) -- वतप १९६.२८ 
२६३.१०६. वेताड १९७.१४२. 
वृत्ततल २8५.४०४. भवत्य २१७. 
वृत्तमूल २६६.१६. वेत्र १९६.२८. 
वृत्तमूलिक 8९. वेदक १९-५. - २०७.१२. - व्क 
वृत्‌ ११.९८. - ८8.२५. - २२३.२६६. - | २8१५.१५२२५. 

२8.९०१. वेदना १०४.४.-११३.०.-२०८.१- ८- 

-नि २९१ .५८०८५. २९१५ .११६०.११६१. 

-परि २५९.९८६. वेदृनात्मा २०८.५. 

-प्र॒ ३.५६ - ८ - २8१.५१. वेद्‌नामित्न २८१.६५. 
वृत्त ६६.28. - १०९.४६. चेट्‌नावामात्मा २७८. 
वृत्तकुति १८.२६. वेद्नावानात्मा २०८ .६. 
वृत्तगात्न १८.१८. वरदूनास्वन्ध १००.२. 
वृत्तदषट ९८.५६. वेदनीय ६३.१८. - १२९. - ५. 
वृत्ताङुलि ८.६. वेदृनास्मृत्युपत्यान ८.२ 
वृत्ति ६६.२०. वदृमध्यापवाति २६१५.५. 
वृद १९१२.५. वेदिका १९.१२४. - २२६६६; 
वृद्ात्त॒ २५०.२०. वेटिकात्राल २२६.०. 


244 वेदित ~ व्यपकाथित 


वेदित ७०.८ वैरा २३५.४०. 

वेश्च २६५.१२३६ | वेरानुबन्थ १०९.२६. 

वेध २१७.९५ - २२. वैरिन्‌ १३६. 

वेधित १५१५.७. वेतरप्य ९९९.०.;. 

वेमचिन्र १७१.२. वैरोचन २.९. -- १७१.१. 
वेमन्‌ २8९१५.५.९. वैरोचनो नाम समाधिः २१.२१ 
वेल २8६.६8. वैवश्रतो १९७.९०२. 

वेला २५३.२. वेशाव २१५३.४६. 

वेलाचक्र २७९.७ वेणा ८-९-89. - २८.१५ -8. 
वेललान्ञा १२६.६२. वेणालो १९३ ३. 

वेलु २8०. वैशिक २९६.२. 

वेल २8६. वैशेषिक ७८.६. 

वेशवार २३०.२६. वैष्य॒ १८७.४. 

वेष्मन्‌ २२६.२०. वैश्रवण १६३.३२. - १६१.१ 
वेष २8१.२२०. वैश्रान्‌ ९६३.४६ 

वेष्टक २३९.२५. वै २८४.२६. 

वेषितिणिएस्‌ २६३.\. भ्वोपड २३६.५. 

वेनत्त प्राताद्‌ः २९६.४. व्यक्त १8३.६. 

वरैनपत्तो पताका २३७.८. ठ्य २२३.२8४. - २८९ .७०. 
वेद्यं २२५. वयज्ञकदेत॒ १९९.५. 

वैदयरएड २४२.२. व्यज्ञन १८.२९. -- ७४.१. - १०8.१२ - 
वेदयप्रभम १६८.१२. २३०.२२. 

वरेतरणो १९५.२१. उ्यज्ञने परिवतते २७९.१७६. 
वेदेकपवत ९९.२० ठ्यज्ञनकाप १०8.८०. 

वेय १७८.१९. - ९८६.१६. व्यतिकृत १३०.४. 

वेधम्यवत्‌ १९९.२८. व्यतिपात १९८ .१७. 

वैपञ्चिक १८६.५२६. व्यतिरेक १९९२५ 

वैपुल्य ६२.१०. व्यतिवृत्त १३०. 

वेभाषिक २२३.८६. व्यत्यस्त २९.१२. - ९५8४.२७. - २७.8०. 


वेभूतिक २४५.१०७ व्यत्यस्तो नाम सर्माधिः २९.८६ 
वेम ८ < 
वमान्न २8१.८०२. -- २8६ .१६. व्यत्तीक २९१५.६२८ 


व्रेनात्रता ६०.- 
वेषाक्‌ण २२३.७. 
वेावृत्यक्र्‌ २७०.२६. 


व्यत्तीभाव २8११२५६. 

व्यत्तोभ्‌ २8१५.६३६. 
~ 

व्य्रपका घत २8१.९५३. 


व्यपकरष्र - एक्रो दृवेन््ः 24 
व्प्रपकृष्ट २8५ .७६०. व्यापत  २8५.१०८८. 
उ्यपगततिलकालकगान्न १८.६५ व्याम २८९.१६६. 
व्यपदेश ९३८ .६५. व्यारोष १०९.२. 
व्यय २8१.८२५. व्यावात्ति १९९.४. 
व्यपणा २६१ .१८२२. (०). तपणा) त्प्ान १७६. 0. 
व्यूवकिरणा २४५ .५१२६. व्याप॒पापृच्छ ६५.५८. 
व्यवरचाई्‌ पितव्य॒ २8५.९०५. =" २९१५.५८ 
व्यवच््द्‌ २२३. त 
व्यवदान ७.५. ५ ॥ 
` - ~ त वयत्क्रात्तकपतमापत्ति दए. 

। व्रत्यान ७.५. 

व्यवक्ता्त॒ १९०.६ व्यत्पत्ति २९१ .९-. 
ने ~ २8.  २8५.२४. व्युत्पन्न २६४१५ .१-प्ट. 
` ` > तजि व्यूपशम ६७.२. - २8४१५.१२६०. 
-ठ्यतवतीयत्त २8१ .१२२५. व ठक्‌ ^ 4144 ३०.१8. - 
व्यवत्यान १९.;-- २8१५.५५२.- प्रज्ञप्त ९६ (92 

२४८.५२. व्योमक २३७.५३. 
व्यवत्यावन २३.०२. व्रण ष्ट. 
व्यवहार - १३८.९६. - २९५. व्रणतानत्तक २८१ ५२. 
ल्यतन २8५ .२८४. त्रतिन च्छ... 
व्यत्कन्धक्रप्रम।पात्त ६.६. ने 
व्यत्त ९३३.४. पर 
व्यस्तिका २६३.-६. ८.) 
व्याकाण ८.२. -- ६.३. - ८६.५६ | पराकट्चक्रप्रमापा  २8२.५. 

२88.8. ` २8१५.६५. शकलिक्र २४५.२४६ 
व्याल्यान ६६.२६. धवन ९८५ 
व्याघ्र २१३.५०. शकन ८.८ 
न २९ १9.१५६ णकनविग्या = २२१.५६. 
व्याधिः १९२.२ धरनि ११.१५१. - १८० .५३. 
व्याधिरोग २८४.^. पकुनिग्रह २५२.१६. 
व्वाध्नातक्रमेन्ना १२.४६. शक्ति २२३.८. - २३८. 
व्यापाद्‌ 40.25 धात्र १६३ 2. 


व्यापाटृत्याव्यापदो निःमनरृण नेत्रो छर .". | शक्रामिलप्रल २३५.५८ 
व्यापाद्‌त्प्रतिविर्‌तिः ९५.५२. क्रो टेवन्रः १६३.२॥५. 


| ॐ] । 


246 णक्‌ - ण्लावक्रय 


कर्‌ १६३.१५. - ९८०.२७. ~ १९७.१००. | *शमतामत्तक २८०.२७. 
णकारे नाणर्‌ात्रा , १६७. णमित्‌ १.५४. 

ङ्क २६.६१. - .२५०.९५. लम्ब्‌ १७५.३. 

ङ्क १८९.२९. --२३६-२. णम्मु १६३.६. 

ण्य नागरत्रा = ६७.२६. | र सिय 
णद््पालो नागरात्रा = ९६७.१. शयनासन २३९.८ 


णयनासनवस्तु = २७६.१७. 
एपनातनवाह्कि २७8 .१८ 
णयनातनततुष्ट ९०६.२६. 
लव्था २8१ २२. 
णयव्धा्तन १६९.५. 


णङ्कप्वरषमाचार्‌ २७८ .". 
एची १६३.६. 
प्रह ९२७.६६. 
गत॒ ९९६.-९ - २8७.. - २8४८-५ २६. 
२४.२३. - २५०. 
2 लर्‌ २३८.२५. 
णतक्रतु १६३.२. | व 
एतपन्न २६०.२ [३ ३८. - ९६.१५. - २६७.१ - >. 
पर ०२० 
णतमिषा १६१.२६. त स 
व णरत्काचाम | २२६१३ 
` == --& 4 * {५८१ 
णततद्ह् निकार कशल ३०-५. व 
शततदरघ्पत्च २६०.8 


शदातती १९३.२०. 
णतसाकाल्लका प्रज्ञापार्‌मता ६.५. रर १९.१५. ~ १८९.३. ~ २०६.५३.१ 
पताक १८९.२. 


णर्‌ एएलक १८६.१५८. 
शत्रु १३६.;. शकरा = २२३.२२. - २३९.९७ 
णनेश्र्‌ = ९६8.७. शव १६३.१३. 
एवर्‌ १८७.५४. णलकचपा २८१.४. 
वल १०९.८. शलाका २३३.८. - २६६.२१. 
शब्द्‌ २०.३३.४8 .४१. - १०१.२४. -- प्रत्य २8५.६७८. 
१२९१.८ -- १३८ .४० - 9२ -- २०२-५. -- | शल्योदरण २४१ .२०१. 
२१६.५. एश २१३.५. 
शब्दृधातु १०७.१. शण्लत्‌ २१५. 


शलनं णशवागुर्‌ २३३. 
शट्‌ विस्या (६.५. णणितिनत्‌ ९६८.५६. 
शब्दवध २१७.२० ण्न २३८ .२६. 
णब्दायतन १०६.४. शघ्लक २७३.२७. 
णन्दाथ १९९.९०२. णघ्रपाणि २६३. 


शम ०.५ शघ््रावक्रय १२७.५८ 


णघ्रात्त्‌कल्प १३.६५. 
शाकनिक १८६..८. 
णाक्पुगव १.२८. 
णाक्यवाद्ध १७७.९६. 
णाक्यामत्र १७७.२० 
शाक्यमुनि २.१२. 
शाक्या तिद १.५८. 
णाला १९..३. 
शाावाच्किा २२६.५०६. 


णशाघ्क २३२.२२. - ८०.९२. 


लाठा ११५8.१०. 
प्रादय १५8.:८. 
णा १२६.७६. 
पाणक्र २२८०-२. 
णात १९१.४६. 
प्रान्त १8.९१. - २२०5. 
प्नात्तपाप १९.५५. 
शात्तरनतित १७७. 
णात्तिकि १९७.५. 
शाब्दिक २8५.२१८. 
णाक २९३.१९६. 
शा्पुत्र &७.३. 
शाल २१३.. 
णालनुचित्त १७५ .६. 


शालि २२३.२३५. - २२८.५०. 


णालिवन १९६.२६. 
णालित्तम्भ ६१.८८. 


णाल्‌क १९९.११८. - २8२ .६. 
घाग्मत २७६ वी शु २६४१ नि, 5 


शाश्रतश्चाशाश्रतश्च २०६.३. 
णाश्रतो लोकः २०६.१. 
णान ६६.५. 

णासनक्र्‌ १२६. ६. 
णात्त॒ १.१५. 


णस्ात्तरृफल्य - णित्त्पाध््ाप 24 


~ 


णास्ता चाप्य तवागतो ऽङन्मम्यकमेवृद्नः 
६३.२३. 

णास्ता मवतानां १९.३४. 

शास्तुः णामनकरः १२६.६. 

णार ६६.१६. 

णाल्रीप २६५.९०८१ 

शिक्य २७३.२. 

शित्तमाण २७०. ^ 
णिता २६३.८.१०६. 

*शित्तात्त २७१.११ 

शित्ताटृत्तक २७०.१०. 

शित्तानृत्तव ७९.६. 

णित्तापद्‌ २8५.६०२. 
शित्तापटृद्रव्यताव्यावचार्‌ २६१.-५. 
शित्तापट्‌प्रत्तात्ति २८१.८. 

पितघ्ष्ट २७८.२४. 


शित्तोपमेद्धारप्रतिन्ेप २६१.८. 


शिखर २०८. - २९३.१४. - २९६.२८. 
शिवाबन्ध २१७.७. 

शिखिन्‌ २.५. - २१३.९०२. 

शिङ्घागक ९८९.१४. 

शिन २8७.६६. 

शिएूस्‌ १८.०.८ - १९८९-५. - २१.५६५. 
गण्‌स्कता १७.१५. 

ण्ित्तहर १८९.१८. 

शित्त्रेष्टन २३२.२. 

णिलला २३५.१३. 

शिलाकुट १८६.१५६. 

शिलात्रत्‌ २३५.५५. 

शिलातल २२३.२२१. 

शिलापुत्र २६१५. 

शित्त २१६. 

लित्यकमस्यानविष्या = ७६.५. ष्ण). 
शिल्पस्यानविग्या = ७६.५. ४५), 
जित्पाध्याय २९१.१. 


248 शिव -- शुप्रषमाणोषु समचित्तता 


~ 


एव॒ १४४.६. 

णिवे ९.१७. 
णिवमात्र २8४६-६. 
शिवकृतं २९३.२५७. 
शिविकाद्रठ  २६३.;8. 
शिशिर २५३.४९. 
शिशुमार २१३.६. 

शिष्य ९९.५६. - २७०.२४. 
णीघ्र २४१ .8४ः. 

णोत १०१.७२. 

णोत  ९५.४. 

शोताभू १९९.६. 

शोतोभूत १.५६. 

णीधु २३०.२६. 

णो्ण २8१.-२६. 
णोणपलाण १९६.२५. 
णोर्ष २७९१.६8 - ६७. 
षीर्षक २२६. - चकः २३८.५ 
णषप्रचालक ९६३.२. 


णोल २९१.२. - ३०.५६. - १२६.५.६५ - 


२९६५.६०३. 

शोलधन ८.२. 
एीलपार्‌ मिता ३.२. 
णोलमन्र १७७.३. 
णोलमवे पुएयाक्रपावस्तु ३.६. 
णीलविपत्न २७८ .२०. 
णोलब्रतपरामणं १०४.२-. 
णालस्वन्ध 8.१. 
णोलानप्मृति १.४. 
शुक २१३.१०८. 

शुक्ति २७३.६५. 
णुक्तिका २३६.३. 

क्र १६8.६. 
ण॒क्रविमृष्टि २१५८.१ 


ण्॒॒ १७.१. -- 8८.४६. 
शुक्रं १८.५५. 

णुत पत्त २५३.५८. 

त्त विदणनाभूमि ७.५ 
गत्व दन॒ १८०.४. 

णचि १.६८. - २8.८७. 
णुचिगात्र १८.२९ 
श॒चिनात १८.५ 
णुचिनेत्रर्‌तिमेभव १८७०-६ 
णुचितमाचार्‌ ९८.४८. 
शुएठो २३०२८. - २३१.२२. 
५७ २३० .२८- ४2}. 

णहा २०.१५ 
गुदकक्रालक्रानां २६.५५. 
*शुहपापत्तिक्र २८९.९०८. 
शद्प्रतिभासो नाम तमाधिः २५.५५. 
णरप्रापश्मित्तिक २६१५.५ 
शताति नाम समाधिः २५. 
ण॒द्राधिमुक्त १९.२१. 

शुधि २१.५ 

शदयोदन १८०.४ 

शुभ २८.३ -- ९९.१७. 
णभकतप्न॒ ११९.४. - १५९.३. 
णुभगम २३.२६. 

शुमधमाकरर्‌ १.६६. 
णुभपरष्पितथुहिनान समाधिः २९.५. 
शुभव्रण २२३.१४५. 
णुभविमलगम २३.२४. 

शुभं विमोतते कथिन ७०.३. 
*“शुलकर २३०.३०. 

शत्त् २८९.९५९. 
शश्रूषमाण ११.१.२३. - १९६.७५. 


णुप्रपमागाणुप्रघमाणेषु समचित्तता ५१.३. 


णुप्रूषनाोषु तमचित्तता ९९.१. 


शुक -- प्रवणपयं 249 


शूक = २३०.६२. 
णड १७.१५. 
[२4 

ण॒न्य ५8.३ 
शन्घाः सवघ्रनाः 
गन्ता ¢ 
शू-पतागाच्‌ २०.९३. 
शून्यताबू-चता २७.8. 
गृन्यागा ९९६ टः 


१०.२१. 


ह्‌ १२६.५६. -- १८२.१. - २8१५.६९१ 


णृरंगन २३.५७. 
ॐ ~ ^ 
गृह्गनप्तनाधानद्‌ण ६१.२१. 


शृरगनघ्तनाधितनन्वागत ३.५. 
णुगमो नान माधः २५.५ 
शुपक २८९.२ 

शूल २३८.५५. 

णूलपाणि १६३.६. 

शूलोपम २8.२०. 

९ 


-वि २११.१६. 
शृङ्ग २२३.२५१. 
णृङ्खलिक २७३.८२. 
शृङ्गाटक २२६.५२८. 
शृङ्गाव्कचि क्रित १९.५०८. 
शृङ्गार २९०.९ 

णणोतु भदेत्ता संघः २६८ ."८ 
तेर्‌ २३०.४५. 

पतेषपति १६.४६. 

गोत्त ९५.८ 

न्तधन (मबङ्कलाः) <१६.१५. 
त्तस्य माण १२३.३. 


तित्तामिनिकुत्नित २३.१६६. 
तेल 20८.- 


शेलगद्धा २३.२०४. - २२६.६१. 
५ 
तिलबाङ्ननागरत्रा = १६७.८५. 


३७.९ - ९. - ७३.१९. - ९8 ,©. 


िलनुक्तिमिव काञ्चनं 
तेलाटक २३१.१३. 
तेलो २३.१४२. 
तिव (1 ८ 
शवला नागान्न 
शोक १९१३.१३. 
णोकविनोटृन १३०.५;. 

तोप २४.२६. ~ 
शोर २८१.१६६. 

णोएक १६.१०८. 

पीदोद्‌नि १.२४. 

प्ील््किवा १८६.१२२. 

पोतिका १८६.१२०. 

ए्मघ्रु १८२. 

एमालानिक 8९.१८. 

ष्याम १०६.६ 

ष््यामाक २९८.२९. 

ए्ामिका २8.६०. 

श्येन = २१३.१६. 

प्रा १०६.९२. 

प्रदाधन ८.९ 

प्रदाधिनुक्त ६६.५५. 

प्रहानुनाह्नि ४६.१६; 

प्रदाबल 8२.१५. 

प्रद्राबलाधान ६१.५२. 

प्रदेन्द्िव ९१.९५. - १०८ 8. 

प्रम २8.५६८. 

प्रमणा १६.२०. - २७०.३. 
प्रनणत्राक २६६ .१७. 
प्रनणकारका घनी: चवम्‌) २६९. 
प्रनणाप्रतिन्ना २७.१८. 
प्रनपप्रतित्रपक २५.२९५. 

प्रवणा ३३.8. 

प्रवणा १६१५.-०. 

प्रवणाप् <8१.५८. 


२8१.४२. 


१६७.१५६. 


16 


250 प्रवणानुत्तथं ~ शत्‌ 


प्र्रणानुत्तय ७९.२. 
ग्रचरणोपा २0.४ 
प्राहमनुप्रहाप्यत्ति १8४०.२५ 
ग्रानणार्‌ २७०.६. 
प्रामणेरिका २७०.७ 
प्राम ०८.१.१०. 

प्रावक्र १७.३२. = २९.१७. 
प्रा्रकयान १०.३२. - ९.३. 
प्रावकयानामितमयगोत्र ६१.५ 
्रात्रकप्ङ 8.8१. 

भ्रावण २१५२.४. 

प्रावत्तो १९३. 

ग्राविक्रा २८.१५. 

ग्र 

-्रा ९९९.२. - २8१ .२३.९१७१.११४६. 
प्रो १३७.४ 

ग्रीगर्भ २३.२२. 

प्रोगभटत्र २३५.५. 
प्रीतेनम्‌ १६८.५. 

प्रीभन्र १६८.४६. 


प्रोवत्सप्व स्तिकनन््रावर्तललितपा गिषाद्‌ 


१.20. 

श्रु २88.५३ 

-प्रति २8४.१५. 

भ्रूत २८.९ - २88६.९१५. 
ग्रतधन ८.५. 

श्रुतधट्‌ 8८.२९. 
प्रुतमयो प्रत्ना ७.१. 
श्रतपानचय 8८.२8. 
श्राति २०९१.९२. - २१६.९२. 
प्रेणिकः प्रेयः १८६.९०. 
प्रयत्‌ १०९.२३. - १३७.९१ 
प्रेष्ठ १२८ .७. 

ग्रष्टिन्‌ ९८६.२ 

प्रेय १८६ .१०. 


ग्रोणकोरीकर्ण 
प्रोणकोटो विश 
प्रोणि १८१.८६. 
प्रोत १३८ .७. 
ग्रोत्र १६.२. 
परोत्रघ्राणनिद्हाकायमनःैस्यर्भत्ना वेटृना° 
२8१.११६९. 

प्रोत्रधातु १०७४ 

प्रात्रविज्ञान १०५.५ 
प्रोत्रविनज्ञानधातु १०७.६. 
प्रोत्रायतन १०६.३. 

प्रोत्रिय १९.६. 

परोत्रेन्दरिण १०१.१. - १७८.२. 
श्यहंणकेश ९८.०६. 

प्यत्यल १०९.६८. 

प्रत्ता ९८.६१५. 

श्ाघमानेन २8.१२७. 

श्राय १३७.९३. 

श्ोपद्‌ २४.२८ 

श्नोपदिन्‌ २७१.३७ 

शे षोक्ति २९१ भूर. 

घेष्मकयादक २७३.&. 

भरेष्मन्‌ १८१.५५६. 

श्लोक १०.२४. - ६६.२०. - १३१.६. 
शश्र २२३.१८६. 

श्रमुल २७१.१२. 

श्रशोषं २७९ .६६. 

अशुर्‌ ९८८ .७. 

श्रणुररत्िता = २८१.२५१५. 

शश्र िता २८१.२५६. 

श्रत्‌ 


86.39. 
8७.२७. 


-श्रा १३.८.१०.१२.१४.१६.१८.२०.२९. ~ 


२६१ . (८९. 
प्र १३.६.१९१.१३.९१.१७.९६.२९.२३. 


व ्ै 
+ 


27.1५ 


भ नकिल म अकत कक 


क्न 


शान - तत्का्‌स्कन्ध 


यान २१३.५द. 
श्रापट्‌ २९३.७. 

श्याप्त २८६.२२. 
श्यातविष २२३.१५५. 
शन्न २४.६२. 
शतक १६८.९८. 
ल २६8७.७०. 
शणुकार्‌क २६३.५५. 


1 


षटूपिकया वाचा घमदेणनायाः २६१. 
घषडङ्गप्नन्वाणत ५९.७८ 
घडउङ्कलि २५८९.५५२. 

षडमिज्ञ॒ १.४६. 

षञउायतन १९३.५. 

घड़ २९९.४. 

षड्‌ धमाः २८९.१५; 

घड़ार्गिक २८९.५ 

पड्षापि २६०.१७. 
षड़ार्थिकमद्ट २२९. 

घए  २७१.९६. 

षष्ट 0.६. - ५८९.६. - २५०.१२१. 
पष्यङ्कपदघ्लोपेतप्व्‌ २88.१२७. 


त 


त॒ १९.२२ - ६०.२-8 

प इमामेव पमुदरपवत्तां = ९८२.५. 
तेम ८8 .६. -- २8१.६०८. 

पेयुक्तागन ६१.१०५. 

पाग २७३.. 

तंयोन्नन 8८.११. ~ १०९-.१२. 
तदक्त ५५०.५६. 

सरृज्ञनीप 8१.१३. 


मपर्‌ाग ११०.९१. 
पोध २8.२५. 
पेलप्रिका २६३.२५. 
पलप्तक  १३१५.२. 
पेलव २४१ .६०६ 
वत्सर २३.६१. 
पवर्‌ ८8-२8.- २२३.१८.- २8१५. ०8 
२५५.८ 
पेवदूकएणोपा २६१२ 
पवरत्रढ २८९-५६१. 
तेवतकल्य २१५३.६२. 


पवाद्हन २६१ < ३८७ ३ २८१ - 
पेविभाग १8०.५. 
पवत॒ २8१५.७. 


मेवृत ्रावतनेः १९.४४. 
सेवृतित्तान ७.४. 
पेवृतसत्य २६५.१४६. 
पेवृत्त २१७.२४. 
पेवेग॒ २६१५.४०१. 
तवेदन १९९.५.६. 
पशप २00.8. 
तश्रष्यनाप २६१५.३२८ 
पेषरिवा २8.२२५. 

सेस २8.१६६. 

तार्‌ १०९.८२. 

ततार नित्रणनुलपेदूपक २९.५५ 

तवष्ट २९३.५५८. 

पेप्ेवन ९०.२६ 

पस्का्‌ १९.०५. - 89.\- 8. - ५३.९ 
१५.९८ -- २१. - ११३.२. - २०३. - 
२०८ .१३ -- ^£. 
तत्का ब्रात्मा 
तत्कार्‌इःवता 
पत्काष्कन्ध 


२०८.५३. 
१११५.२. 
१००७.४. 


|॥ 1 
भ 
1.~ 


तस्काएवानात्मा २७८.५8. 
सत्कारे घ्रात्मा २०८.९६. 
सैप्कृत॒ १७१-९०४. -- २०१ ५२. 
पेस्कृतशून्यता ३.५ 

पत्तर २६९.१७. 

सस्तत १०९-५२. ~ २8१.४५२. 
पत्तुतक्र १३५ .३. 

सेस्त॒ति २६१.०. 

तत्तूप ६३.२१५. 

भस्त  २३७.६६. 
पष्यानन्रप १९१.४५. 

सस्थित २९६.१५३. 

सस्येन ११७२. 

सकल १८.६३. 


सकृदागामिन्‌ 8६.४. -- २९३.६२. 
सकृदागामिप्रतिपत्नक्र ९२३.६५. 


सक्त ९१०.२. 

पक्त २३०.९१५. 

तकयन्‌ २६३.२६ 

पणि ९८८३. 

तिला २०.५१. 

समोहव॒ ९७.२४ 

तय्रब्ध॒ २8१.६२२. 

सेक तिका २७२ .४. 

तक २०१५.१०. 
पकष्वविनिश्चप २8१ .१२६८. 
पकर २8१५.५४१ 

तकलन २६११२६७ 
तक्रलनप्रद्यण २६१. 
कल्य १९.८७ -- 8८.२० 
पकाल्पितमा्मण २८१.२०६. 
पकार २८९.११३. 

सेका २९३. 

पंक्राण २8९१५ .९६७. 


तत्कारवानात्मा ~ संथभटर 


सेकीर्णा विद्र्‌ति १९७.३६. 
सेकुचित २८१.१९१. 

पकुञ्चन २8१ -द. 

*तकुटुका २8.888. 

पकरेत . १३८ .१०. - १९९.१५०३. 
तेकेतहतप्रतेतो नान तमाधिः २९.६२. 
पेकोच २२३.8५. 

तक्रम २8४६ -२०. - २४७.२२. 
पक्रमणक २९६६३ 

तक्र ७.७ 

तत्तिप्य पिएडपिवा - २8१ .२७१. 
तेनेपतत्‌ २8१.५०. 

तत्तपेण पञ्चापाटानप्कन्धद्ःत ११९. 
तष्य २8७.९०७ 

तव्या १०४.८६. - २०३.८ - २१७.४. - 
२8६६.९०३. 

पष्वात॒  २२३.२८६. 

तष्यामपि २२३.९५. 

पेष्यां गच्छति २8१.२२्‌. 

मणीति २०.३६. ~ २९८.९५. 
पेगोतिकाद्‌ १३८.२. 

सेगोतिपाप ६१.६२. 

पतंगो तिप्रातार्‌ २२६.८०. 

पेगृीत १०.२४. 

पप्रतन २९.१०० 

तप्र २११.९ 
मंप्वत्तुतवतचमेयाद्हक २९. 
पथाम २६.२५६ 

°तेग्राद्क २९ 4 

पव २९.१८ - २९३.८ ~ 4१० ~ 
°कत््प २७७.९. 

पधे ण्ण गच्छामि गणानामण्यम्‌ २६७.२ 
पवभन ९७७.१२. 


> 


सघनद्‌ ~ सत्पुहपापाश्रण 2 9: 


पेघेद्‌ ९९२. - २५८.१९०. 
पथमेद्‌का २७१ .८. 
तघनग्रद्ाय २११५. 
सेघनुष्ुतापि २११.२. 
पेघघ्य स्पशविदार्‌ाप २१५१.६. 
तेघाघ्सूत्र ६१.६५. 

सपघाटो २७२.१. 

तात २१8.३. 

पेवाघोन २८१.-०. 
तेघानुप्मृति १.३. 

तघाव दारृद्हरणे १९३. 
पेघावणेष (जवोद्ण) २१६.२. 
नचत्‌ ९९१.३८. 

स चत्पृष्टः प्रश्रव्याकरणाव वका वुर्पात्‌ 
२88.४८. 

त नीवस्तच्छ्ोरं २०६. 
पच २९.७५. 

तचरित्रि २१८.५. 
तंचारयति त्म २8.५६८. 
तचाव्याधि २४.४२. 
पचाव २8१ ६६. 

मेचित॒ २8१.१-३०. 
तेचित्य २8१.६- 


पचतनीवता २६१ .१२८.१स. 
मचाट्‌न २8१.४३०. 
सज्‌ 


प्र २०९.५. 
सननन २8१.१८१६. 
नेतरो वेटीपत्रः १८९. 
तन्नोव २१8.१. 
तज्ना १.५. - १२.५- £. - १०४.२. - 
२8९ 8६. 
सत्रागत 
तन्नात्मा 


२९५.२०२. 
२०८ -?. 


(=. 
1 


पज्ञाननालत्तण २8१.११७. 
संज्ञापयेत्‌ २६४५.१०५. 
तेज्ञाप्ति २६.१२. 
तेत्तामितु २७०.२७ 
तत्ता्रानात्मा २०८५२. 
सज्ञावानात्मा २०८ .१०. 
तेज्ञावेद्तिनिराध ७०.८ 
पज्ञात्कन्ध १००.३. 

ाज्ञिन्‌ १०.२०. - ११९.५- 8. 
सततपमित ३०.५५. - २8ब्‌ ६. 
पततनामितपमाद्धिताचत्त ६७.१६. 


ततां 88.59. 

पत्कष्छ १३८.9. 

तत्कापदृष्ि १०8.२ॐ. - २०८. 
पत्काह्‌ १०.२६. - 8८.१९७. - ९७.०. 
सत्काय २०३.२०. 


तत्कृत्यकारिन्‌ \८.५. 

तत्कृत्च पिएडपातं परिभात्यामः २६३. 

सत्कृत्य पिएडपातं प्रति्रद्धोष्यानः 
२६३ 2९. 

पत्ता १९१९-८. 

घ १७.९.२७ - २०.२२. --~ ११९८ = 
१९.२९ .५८.६०. -- २८.२.8४ - २९.७४ 
१५. - २०.१६.२८. - १९९.४8 -- 84. ~ 
२०९.३. - २०७.२. - २६१५ १५. 

स्तकषाप १२8. 

तच्चचत्तचरिततृ्यन्नानाधिनुर्तयवतार्कु- 
प्ल ३०.५१. 

तचवती १९७.६६. 

तच्तविक्रप १२७.१७. 

सताण्व॒ १०५.१५६.५७. 

पत्लावात (नव) ११९.- 

सत्पुहष २६१५ .१२. 


| तत्युहषापाप्रय ८.२. 


254 


सत्य १९.५६. 

सत्याधिष्ठान ८०.५ 

पत्पंप्रयोगे पुहषत्येन्निपाणां वुद्िन्नन्म 
प्रत्यत्त॒ २०२.१. 

तदू 

-नि 88.१.२१. 

सद्‌एड २२३.५६६; 

पद्म २8६.५९. 

सदानुवद्ा गवति १०६.८८. 
*पदप्रघ्नवणी २७१.१७२. 
पदामादा ९६३.२८. 

पटृश १८.४२.५४. 

सटैवक २88 .१११. 
पदोदरहोतधमाविष्मरणप्रज्ञोपावनिष्टागत- 


तच्चातिस्ताणप्रताद्‌ द्‌णनणुभानत्तपि. 


ववेणारव्य २८.३. 

द्रति २२8.४ 
तद्रमपरियादहक २8४. 
तदमपुएडषीक ६५.१०. 
तद्मवृष्टि २88.प. 

तद्रमश्च चिर स्थितिको भवति <88.;. 
त्त्‌ २१३. 

सनत्कुमार १७६.१६. 

तनातन १७६.११. 

सनिदृए्न १०१.५२. 

सनिदान १५.१६. 

सेतत ॒ १९२.५०. 
ततानबाद्कत्य २८१.२२७. 
संतानवलतिन्‌ १०१६९ 
पेतानानुवृत्ति १०९ ४२ 
मतुषतदवपुन्र १६९. 
पतुष्ट १२६२२ - २६ - ९8१६. 
पेतुष्टि ११०.२६. 
पतुष्टिकरिन्‌ २०.१ 

पंतोषणी २०.५५. ~ ११७.२. 


तत्य -- सप्ताङ्गमुप्रतिष्ठित 


तत्रात ९९. 

मंट्शक २९.६.९९.९६. 

सैरशन २८.३२. - २९.७८ 
तेधि ९८९-५६. 

ताधच्छ्ट॑क २९३.२८५. 
सेधिनिर्मोचन ६५.३ॐ. 
पधिप्रवेण २88 .८२. 
सेधिपवाप्राति १०.८३. 
तंधुत्तण २8१.५१. 
पंधुनक  २६३.६६.६७. 
संध्याकाल २३.५०६. 
सनद २६३.१०२. 

पनाद २३८.२-9. 
तंनाद्सनद ९८.२६. 
संनिकर्ष २००.१९. 

संनिकृष्ट २०१.२८. - २२३. 
तनिचव 8८.२8. 

सेनिधात्‌ १८६.४७. 
तनिधिकाए्‌ २६.३६३. - २६०.ॐ8. 
तानपतित २88.३.१९५. 
तनिपात २88.१७. - २८४."8. 
°पैनिवेण १०.२४ - २६. 
सेनिग्रित २६.८२०. 
संनिषफ २88.१७. 

पनिद्ित २८९.२०. 
पनिद्ठितवनन २६१.४२ 
सेन्ाप्त ९८९ .६;. 

तपतत पच्च १९.४१५. 

तपलली ८८.२६. - २8१.६७२. 
तप्तकृदवपाम 8६. 

सप्तम ७0.७. - ७१.७५. 
पप्तर्‌लपमन्वागत १८१.६. 
तप्तर्‌त्रविप्रवा्त २६०.२९. 
सप्तशातक प्रज्ञापारमिता ६१.६७. 
तप्ताङ्गमुप्राताछठत २8१.३९१. 


कामः ष्यक ल 


तप्ता्कि -- समन्जाङर्‌ घ्राचार्य 255 


सप्ताद्िकि २८९.२३२५. 
तप्तोत्सद्‌ ९७.१५. 

तप्रतिघ १०१.५३. 
सप्रतिभीरेवममन २८९.१४. 
नप्रतीशण ९७.२३. 
नप्राणिकोपभोग २६९.२५. 
नप्राणिन्नलोपभोग २६१.४१. 


तप्रीतिविहागाइपेत्तको विद्धनि ७.६. 


सप्रेमक ९३१.२. 

सफल ८१.१९. 

नव्रद्यक २8९१.२५. 
मत्रद्लचारिनि २८१.५६. 

नभा २२६.१.६. - २४५.१२०५. 
समाग १०९.९७. 

समागता २8१.५६. 
नभागकतेतु ११8.६. 
ममानएडप २९६ .६०. 
समानघ्यगतो वा २8१ ३. 
सभिनुणीनालयानोहि २६९.३०. 
सभोननकलनिषग्या = २६१.४६. 
समोत्ननकुलत्यान  २६५.४. 
मभ्य २8१... 

षम १६२.५. 

समकरणं १८.६६. 

समक्रम १८.२६. 

पनगन्ध १०५.६०. 

तमप्र २२३.२४२. - २८९.६६. 
नममनमयी १०१.५. (8. ". °तानग्री। 
तमचित्त ३.९.२८. 
समचित्तता १५.५- 
नमन्नीविक्र २८१.२५. 


तमता १९.५.१०.५. - २९.६१.९५०. - 
३०.३५. - ६८. - १९७.६८. - २8७.५६. 


तमतान्तान ५.२. 


समतामिप्राय च्ए.९ 

समतिक्रम ६८.१९. - 0.४, 
तमतिक्रात्त २०.२६.३९. 

समतित्तित्र॒ २६३.४. 

समदृषट ९८.१५६. 

ममट्‌त्त॒  १७.५. 

नमनत्तम्‌ २५३. 

ममनत्त्‌प्रत्यव १११५.२. 

समनुज्ञा २8१५ २५. 

समनुबन्ध १०९ ४, 

समत्तगन्ध २89.५4. 
समत्तचारित्रमति २३.२७. 

समत्ततल २8१ .७५. 

समत्ततम्‌ २8१ २. 

पमत्तनत्र २३.२५. 

समत्तप्रम २३.६२. - २8० .१८. 
समत्तप्रना बडनूमिः ३.१. 
समत्तप्रा्ारिक १८... - २३.२६. 
तमत्तमद्र॒ २३.४. 

ममत्तमद्रा १९७.५५. 
तमत्तलकिर्‌णनमुक्तप्रभम = १७०.८ 
नमत्तव्यहमागरचर्वाव्यवलोकन १७२ .६. 
ममत्तत्यूलाव्रलोकननयनामिहम २8० .५२. 
सनत्तत्फरृणमृदणन १७२८ 
तमत्तात्परितिप्त २३७ £ 
पमत्तालोको नान समाधिः २१.५५. 
तमत्तावभाप २88 .४२. 

तमत्तरयापद्र २३.२५. 

सनन्वङ्गाभूत २९१ .;६७. 

पमन्वागत ९९.१३.८९. - ३०.०.३९.५२. 
६8. -- 80.१९ - 8. - 8८.2७.४१. - 
२२३.१९४५. - २8१५.६२२.६८५. 

समन्वाद्ध्‌ प्राचां शद. 


व 


296 


घमन्वेषणा २8१ .८७२. 

तमपटोटेणद्‌न (२६१ .;. 
समपाणितलन्नात २९६.११२. 

तमगिद्रुत २२३.२द 

तमय ६६.६ - २88 .५ - २५३. - 


०्पाः (पन्न) २६६ -१०. 
समयज्ञ १९६.४२. 


पमयविमुक्त 8६.५७. 

तमयापाचन्या प्रद्धाघा समन्वागतः 
२९१५.६९६. ०. 

समणो ऽस्य निवेष्नधन कतु २8५३८; 
समरौमध्रू १८.६६. 

समर्पित २६१ ६० - {€ 

समथ २४६-२२. - २७०.३६. 
पमललाट १९७.३. 

समवधान २९१.२७२-१ॐ. 


समवर्ण २८०.१५. 
पसमवप्तटण २१.२२.१५५२.१९. -- २३०२ 
समवसग २९११५६५. 


पममूपिक २६३. 

समप्त॒ १३३.८ -- २०९. 

समात्तर्‌घकारो नान तताधिः 

समाचार ९८.४०. 

तमान ९९७.५५. 

तमान्नदृ्न = १९७.६८. 

समादान 0७. - १९६.६०. - २8५८०. 

तमादानिक २8१.१०८५. 

तमादाय वतते प्४.२५ 

तमाधान १९९.४२. 

माधि ७.५. - ९.१० == २१९१ 
२०.६.७.१५.६8.६६.६८.७८७०. - ३२.१५. - 


२५.६६. 


2९.१९ ~-- 8. ~ एद .९. -- ६७.१०. -- 
१०९.११. 
तमाधिगर्भ २३.२ 


| पमुच्छरितच्छ्तधततपताका 


पमन्वेषणा -- पमुत्तेत्रन 


समाधि 
तमाघधवल 
तमाधमएडल २8१-३.२. 
पमाधिरात्न ६.५. 
समाधिहनामुप्रतिष्ितो नाम समाधिः 
२१.१२. 
तमाधिविक्रोडित ३०.१८ 
तमाधितमता नाम तमाधिः 
पमाधितेवरोध्यङ्ग ४३.६. 
तमाधिप्कनध 8.२. 
तनाधील्िय ६१.४. - १७८.१९७. 
तमानाधिकण २०१.२७ 
समानाता ३.४. 

तमापत्ति ७.५ - ३०.६8. - ६८ .१- ८. , 
१०. - १०६.६६.६७. 

समापन २९8.२४. 

ममाप्त २8१.२६ 

समात्रलम्भ २8८ .११.१६. 
समाक २६.२०. 

समाच्रढ २8१५.१११७. 
समाव्बन २९१ .६क. 

पनात २०९.८ 

समात्‌ २६५. 

समादधेत्‌ १८६४५. 

समाद्ित ९५.५. - ६७.१२.१३. 
तमाद्धितचित्तो यथाभूते प्रतनानाति क्घाभूते 
पश्यति ८१.१५. 
समिध ९९७.५० 
*समुच्िति ३७.६७. 
पमुच्छरूप २8१ .प्. 
समुच्छ्रित २8.५५ 


६७.२. 
8२.8४. 


१.९.१०. 


२३९.५६. 
नुत्व्थिक २९१५.६५४. 
पमुततेत्न २8१. 


मुत्थान - मम्बल 


सतुत्घयान २8१५.१२९. 
लमुत्यापक २०७५६. 
सनुत्सष्टेषण १९.७७. 
समुद्य 8.६. - ६8 9.६.१४ 
समुदृयज्ञान ७.६. 

समुद्य: प्रङीणः ६8.१६. 
तमुटये ऽन्वयन्ञाने ६.८ 
पमुट्ये ऽन्वयज्ञानत्तात्तिः ५६.० 
सनुदूये धमज्ञाने ५६.६. 
लमुद्ये धमज्ञानत्तात्तिः ६.५. 
तनुद्‌गत ॒ २8५.अअ. 
समुदागम २8१५-६ 
ननुदूाचाट्‌ ९२.९.३.५.- १९.२८ .२.- 
२88६ .९०६. - २8१५ .१०२४. 
ननुद्चादता १२-२.३-६ 
*समुदानय २8१.१०५६. 
समुदानयन २९५..०५. 
समुदाया २8५ .०५. 
समुदित २६५. 
ममुदोरणएव १०९. 

तमुदर २३३.६. 

तनुत २०८. - २६8 .१२६. 
तनुद्रतो नान सनाधिः २५.५६. 
नमुद्ात ८२.१५. 

समुदनन २२३.१२१. 

तमु १९१.९. - २8१.६२. - २५९.५६. 
तनुद्रकलेव २७१.१६६. 
समुद्रती रीयक्रानां २8१ .८९६. 
तमुद्रपर्यत्त १८२.८. 

तमुल २8६.८८. 
नमुल्लोपितमुव २8५ .५. 
त नैत्रोनद्हगतेनः ९.५. 
*समोटृधन २६१ १०६६. 
तेपत्‌ ८.४. 


पपत्न ९.६. - १९.०५. - 

8.8०. - ७१.३ - ५. 

१३8७.१. 
पपरा १४८ .;. 
संपश्यत्‌ १७.२७. 
सेपण्यमान २8.२२. 
मेपून्ित २३९. 
तेपा ˆ २.४, 
पंपृत्तणता ९३० .४. 
तंप्रकम्पिति ११५१.३. 
तंप्रकाणित २88.११२. 
संप्रततुमित = १५५.१२. 
मसप्रल्यान १३३.२\५. 
पेप्रगनित १९५१.१८. 
तंप्रचाल्लत १११.६. 
पेप्र्नानत्‌ ६७.३. 
सत्रन्रानमृषवाई्‌ २८९५.६६. 
संप्र्रलित १५.५६. - २२३.५८७. 
तेप्रतिपात्ति १०९.१७. 
तेप्रतो च्छित १९.१६. 
तप्रदोप्र २९३.१७६. 
तेप्रमघधन २९.१५६. 
तप्रपक्त १०.२५. 
नेप्रयुक्तकदटेतु १९8.. 
तंप्रपोग ११९.६. - २०९.१. 
तंप्रहाणत ११५९.५५. 
मेप्रवाप २8१ .^६१. 
तेप्रवेधित १११५.. 
मेप्रणमन २१.१८५. 
तेप्रताद्‌ ६७.२. 
तंप्रद्र्षण २8५ .::६. 
तेप्रापाण २८.४. 
पबन्ध १ ९९.८६.८५ - ¢.- २०१.२२ - २७. 
तम्बल २8७.८५. 

17 


298 


पबक्नल २88. 
मेवाघध २४१ .६६.- प्रदेश 
सैबोधिगामिन्‌ ६३.२० 
तंनोध्यङ्ग ४३. --७. 
तमव १९७.६६. 
समवत्प्रमाण 
पमार ३०.२५. 
पमावना २९१ .ष्. 

पमित्र २६१५५. 
मेनित्रप्रलापात्प्रातिविरतिः ९२. 
पेमित्रव्यज्ञन २७८९.१८२. - २९८६.२५ 
तभूत २8६. - २६७.१०२. 

समद्‌ २९३.१९द 

पेमोगकाय ६.२. 

पथम २६.२६. 

पेमताप २७५ .४. 

सेमार्नन २६१.२८६. 

मेमाननो २८१.५५४. 

सेमुलावनय २६8.५. 

तेमोट्नकथा २88 .९-. 

सेमोदनोप १६१ .९४. 

सम्यक्‌ ३९.8- - 88.९- ८ - ८३.३. 
सन्वक्रमात्त 88.8. 
तम्यक्कनियतदराणि 


२ = ५ = | स ह 


१९९.०८ 


९ पू. 


तम्घक्रमिष्वालस्तवतेग्रतनो नाम तमाधिः 


२९.१००. 
तम्धकप्रत्यात्मे ज्ञानद्एने प्रवर्तत 
२६५.१५. 
सम्द्कतक्रत्य 88.२. 
मम्धकपमाध 88. 
सम्यक्सबुद् ९.१. - ६३.२२. 
सम्यकपतवोधि २88.;\. 
सम्यकमुवेन २९५.६२४. 
म्यकपुप्रकाणित ६३.२८ 


नैबज्गल ~ सवकायप्रतिपवेष्या 


तम्यकस्मृति 88.७. 

सम्यगवबोध १६२.७. 

सम्यगात्नीव 88.१५. 

पम्यगाज्ञातुविमुक्त चित्त 8८.१६. 

सम्याज्ञान १६९९.६४. 

सम्कण्टृष्टि 8.९ 

सम्यावाच्‌ 88.२ 

तम्यव्यापाम 8.६. 

सक २७३.१.७८. 

सरण २१.५६. - १०९.८६. 

सदत  २8६.५२. 

पल॒ २६७.७५. 

त रषि निश्चापं २४.२२ 

तदत्‌ ९९५.१५ 

पिति २०.१५२. 

मरोवुप २१३.५ 

तग ६६.४५ 

सनस २३६.२२. - २8३.१३. 

तप २१३.७१. 

सर्पशीर्षोपम २२8. 

पथिमएड २३०.२. 

त्थित्‌ २३९.६५. 

पत्र १६.५८ - २१.९५.९०० ~ ०२.९०. 
११२. -- २.8. - २९.७.१.१३.९५ नश 
२०.५4. - 8८.५८. - २88 .१०५. 

सर्व कष्ट णाउयति १९६.७. 

सथकाय २६३.ॐ४. 

तर्वकायकरमक्ञानपूर्वगे ज्ञानानुपरिवर्ति 
९.९ 

तवकापप्रतिेवेदो प्रश्नतन्‌ सर्वकाधप्रतिते- 
वेद प्रश्रतामीति वथाभूते प्रनानाति 
५३.१५६. 

सवकाप्रतितेवेग्याश्चसन्‌ सर्वकाप्रतिमेवे- 
पयाञ्चतामोति यथाभूते प्रनानाति ५३.५२. 


४4 ॐ 2४९ [नत { = (~ ५3 ~ “~ 
सत्रगणनचयगता नाम तमाघ्ः -- तत्रत्राधघधतच्चतप्रताच्ङ्लक्नान 


सर्वगणृणमेचपगतो नाम समाधिः २९.८५. 
मवचक्रा ९०.५८ 
तवचपासमन्वागतवरद्धि १९.१६. 
नवचेलतमा नमन्वाद्त्य २8१. 
नवचतावाश्पहनपारमप्राप्त 8. 
तवनगदूभिहचितमेद्‌णक २९.१६. 

तवरज्ञ॒ ९.१३ 

तर्व्नाता २९.१८ 
तवज्नाताचित्तातेप्रमोषान्ययानानिषाणेप्‌ 
गवरितातवप्रकार्सचाघमेप्रापातेणार्‌प्य 
२८.8. (ए. सर्वज्ञता) 

तवन्ञातानिप्र ३.२. (४. सर्वज्ञता) 
र्वत्नातानि्ात ३०.६०. (ए. तर्वत्तता) 
वर्वज्नाताप्रवण 3.8. (8. तर्वत्तता० 
नवज्ञाताप्राण्भार्‌ ३.५. (१. तर्वत्तता) 
तर्वज्नाताभिमव ३०.२. (४. सर्वज्ञता 
सवणोवरृणविष्कम्भिन्‌ २३.७ 
सर्वतवागतघर्मवापिष्प्रप्चज्नानमद्रा 


१९७.७४ 
नवतग्रागतप्रज्ञाज्ञाननुन्रा १९७.८. 
नवतथागतवन्धन ज्ञानमुद्रा १९७.५. 


मर्वलयागतवन्नामिपेकन्नानमुदरा = ११७.०. 
नर्वतथागतविश्रकर्मज्ञानमुद्रा = १९०.०६. 


मलथागनविप्रावतार तानकुशल ३0.२. 
स्वतथ्रागतनतोषणी १९७.८३. 
सर्वतथागततमात्राधिषठान ज्ञानमुद्रा 
९९७.८१ 
मवतवागतमर्‌तम॒व १९७.८ 
नर्वततयागताकपणो १९७.५. 
तवलथाणतानुरागगज्नानमुद्रा 
स्वतग्रागतानरागणो १९७. 
र्वतथागताणापरिपरणान्ञानमद्रा 
नवत्रणद्त्‌ १५8६. 
तवत्रगाननी प्रतिपञ्ानव्रल ७.६. 
गामिनो) 


५ ९ ७. £८. 
५ ९ © .49. 


(9. 1. 


29५ 


सवथा ९४१.४. 

७ न 
सवश्रा तव॒ २8१.३. 
तवःवस्कन्धमक्तानात्मोपादरानमर्वमच्धा- 


तपरित्यागिन्‌ २९.१५. 
स्वधर्म १०.९ - २३.३१. 
मवधमनिःपेणयज्ञान १५.१२. 


सर्वधमपटृवावद्ाभिषेवाप्राप्तिवुदधमतेवष 


ष्टिपेदृ्णनानिवृत्त २९.१. 
तवधर्मपट्‌ प्रभेदौ नाम समाधिः २५.६५. 
सर्वधर्मपरतरेणमुद्रो नान समाधिः २१.५६. 


सर्वधममु्रो नाम समाधिः २५. 
सर्वध्णुन्यता ३७.१६. 
तर्वधर्मतमताज्ञानमुद्रा = ११०.६७. 
तर्वधमतमता नाम तमाधिः २९.६५. 
त्वधर्म्मवसर्‌णमागरुदो नाम नमाधिः 
२१.२२. 

पवधमातिक्रमणो नाम तमाधिः 
स्वधमानावर्‌ णक्नानिन्‌ ३० 
तर्वधमाप्रवत्तिनिर्देण ६१. 
सर्वधमामितबोधितेणाखय ८.५. 
सर्वधर्मेष्वद्‌ ९.२६. 
र्वधमोदरतो नाम समाधिः २५.६. 
तर्वध्यानविमोत्तसमाधितमापत्तितेन्ता्व्य- 
वद्‌ानव्युत्यानज्ञानबल ७.५. 
पवपरिफुल् = २४५.१६. 
सर्वपर्षदूनुर्‌विता २०. 
तर्वप्रफिधाननिप्रयविगत ३०.11. 
सवबल २8८ .१६.२०. 
तर्वनुद्रविषपकुणल ३०.५७. 
तर्ववरुढ्रविपयावतारृ्ञानालोकालेकार्‌ 
९५ ,६६ 
सर्ववुद्रनमताप्राप्त १९.५. 
सर्वबरोधिनचतेप्रतीच्छ्तित्नान 


२९.२३. 


५ ९ ,१६. 


260 स्वननत्वर्मज्ञानपूरवगने ज्ञानानुपरिविति -- घ सर्वशो विज्ञानानत्यायतने° 


तर्वननस्वर्मज्ञानपूगने ज्ञानानुपरिवतिं 
९ .११।. 
तर्वमलापगत २३. 
पवमारमएडलविघंसनन्ञानमुदरा = १९७.५ 
सर्वमारृविषवसमतिक्रात्त ३०.२६. 
तवरोधवत्तेधतेप्रशमनो नाम समाधिः 
२१.१०१. 
तवलोकधातुप्रतर्‌ १५8.५८. 
सर्वलोकधातुप्रतृतकाय १९.९५. 
तर्वलोके ऽनभिए्‌ तिपैज्ञा २8१.६०५. 
सर्ववाक्र्मज्ञानपूर्वमे ज्ञानानुपरिवर्ति 
९ .१९. 
पर्ववित्तेषता २8८.२५. 
तर्वविषावभापालेकारप्रतिभानद्शनगभ 
२२.६५. 
तववेरृल्यतेम्रद ६५.६०. 
पथवैदवप्योपलव्धिलनत्ण १९९.;. 
स्वव्यृदधर्‌ तिस्वभावनयतेदृ्न = १७०.१७. 
सर्वणब्दानप्रविष्टा २०.४४ 


सवणम्‌ ६८ .५- 8. - ६९.६. - ७9. 
& -- ८. - ७९.७.८. 
सर्वपेक्ञा २8८ .२१.२२. 


तर्वसद्यसमचित्त॒ ३०.२८ 
स्वतच्द्धिताभ्युष्यत ३०.५६. 
सर्वन्लानां किंकरणीयता २8.४५. 
तवतच्चाणपतुविधिज्ञ॒ १९.६० 
सव्रतमाधिवशितापार्‌मिंगत ३०.६८. 
सवतेपद्‌ धिगमाप नेपाणिकप्रतिपत्तथाल- 
वेशार्‌ष्यम्‌ ८.४ 
तवपादरप्योपललब्धिलन्तण १९९. 
पवप॒वदःलनिर्‌भिनन्दौ नाम तमाधिः 
१0 
तवतुबतम्ित २६१.६६८ 
तवप्वरपूरणी २७.१७४. 


पवाकाृप्रभाकतति नाम समाधिः २९.१०. 
तवाकावरपित २०.६०. - १९८.२२. 
तवाकारवरोपेतो नाम समाधिः २९.१७. 
सवा्ताधक २8१.११०२ 
तवाघपिद २8.५. 

सवावत्‌ ६९.६. 

सवावतते पर्षद्मएरल २88.६६. 
तवावहणविवर्‌णपयवुत्यानविगत ३0; 
पवाणापरिपूक ३०.६३. 
पवास्तिवाद्‌ -२७५.१. 
तवाघ्रवत्यज्ञानवेणारष्व ८.२ 
त्वण पव २8१.२. 


्वन्द्रिपमतोषणो २०.५१. 
पर्वोपधिप्रतिनिततग १३०.६. 
सर्षप २२८.१२- 
पलोल २8१.१२६. 


पलीलगन्नगामिन्‌ २.१८ 

परवह 8६.२९. - ₹ 8७.५२. 
तधिकत्प २६१.१०७६. 
सविकल्पक १९९.६६. 

त वितक्रविचाहाणां व्युपलमाद्ध्यात्मेः 
६७.२. 


*पप्रनणब्रद्मणिकाः प्रनाः २६१.२२. 
त तर्वण प्राकाणानत्वापतने ८.२. 
त तर्वज् प्राकाशानत्यायतने° ७०.१५. 
स पर्वण घ्राकाए्रानह्यावतनेर ७१.८ 

प सवण प्राकिञच्चन्याधतने° दए .8; 

त सर्व प्राकिन्चन्यापतने ७0.. 


त स्वको नेवपेन्ञानापेज्ञापतने° 
त सर्वतो ्रपतन्ञानां ६८.१५. 
प सवता चपपेज्ञानां ७०.8. 
प पवणो त्रपतेक्ञानां२ ७९.७५. 
त सर्वो विज्ञानानह्यापतने 
म सवशो विज्ञानानह्यापतन° 


(०.८. 


६८.२३. 
0.६. 


स तुष्त्य च प्रद्णादु तत्य चः तानव 


त घृत्य च प्रह्नणादू त्य चः ६७.४. 


सदह २९.५५. 
तदहकारिप्रत्यप ५९९.६. -- २8५.६६३. 


रगत ६९.५. - २8१.८८. 
वदच्मबन्ध २०१.२८. 
तन्न॒ २८.२. - १०९.२६. 
तद्हेव १८१.५. 
नदभव्यता २8१. ३७. 
नक्भकत्‌ ११६.२. 
तद्धरितप्ररेण २६३.१०५. 


तद्धा २२५.५२. - २8१.२६३ 

तदह २88 .५२५. - २९8६-२. - २8७..- 
२8९ .8. - २५० .६. 

नद्हल्लपच्च २80 ४. 


तदलघ्लानीक १८३.१. 

तहल्नावर्ता १९९७.६० 

तद्धत्वप्र २६५.५८. 

तद्ाम्यति ५६३.२. 

तद्हायक २8१.५५४. 

तदायीभावे गच्छति १५६३५.८. 
तद्टालोकधातु १५8.-५. 

तद्धिता २०.३०. 

तद्िताङ्गलि २८.१८. 

नकितेः २8५.६१५. 

तांँपमनिक्र २८९.२१५. 

नायोगिक २8५.१५६॥ 
ताव्यवद्ािक २8९१.१०५६. 

साकन्‌ २२५.५४. 

नाकाएम्‌ १५.५६. - १६९. 

नाकारं सादेणं ननिटाने प्र्वनिवानमनुल्म- 
रति स्न त्ातिष्महः ११.५६. र 
साकेत ५९३.२५. 

मात्तात्कतव्य ६8.१७. सत्कृत ६8.१५. 
^त्कृता ७0.३.४८. ¢ 


201 


*सात्ति पृष्टमाने २६५.५८५. 

^ सात्तिव्यपदिष्टा २8१५ .१६. 
*साविल्यम्‌ २8५.५७८ 

साग २९.२२९ - १९१५ भि 
तागहनागदान्रपरिपच्छा ६५.२२. 
ताग नागर्‌ान्ना = १६७.१५.३७. 


नागद्सुरा = २१.६ 4 
पागएवद्रम्भोरे चत ३०.२५. 

सकितिक २8१.१४५. 

सांल्य १७८. - ग॒ २१६. 


सातत्यकारिन्‌ ८.६. 
सातवाद्हन १४.१६. 
तातिपाप्ने भवति २८१.१६५. 
नाव्यम्‌ २8५.१०७७. 
पाधक्र ९१७. 

साधन १९९. 
नाधम्यवत्‌ १९१.२६. 
ताधुक्राएूमदात्‌ २88.\५. 
साधु दूनः ८६.२६. 

साधुमती ३१.. -- १७.६५. 
माधु णनः ८४.२७. 

साधु तयमनः षै. 

ताधु नाघु २8.५६. 

साध्य १९७. 

तानु २९३.५३१. 

पानुचट्‌ ५ ०९ „88. 

सात्तरोत्त्‌ २६०. 
तादृष्टिकि ६३.१३. 
तांधिविप्रद्धिक १६.२६. 
साभिनेस्कापरिनित"पिन्‌ ६.६. 
तामयो १०४.८. - श्व्ेन २88.०५. 
सामत्त १८६ .६. 

पामत्तक ६७.८ 

पामवाय २०३.६. 


262 तामवेद्‌ - सिद्धोपनीत ` 


तामवेद्‌ २५९.६. 


पसामान्य १९१ ०९१. -> २०३ १1.२८.२६ 
सामिष २६३.६.७०.०२. - शषा 


२९१ 38 -९१88. 
पामौची ९७.५५. 
तामोचीकहणीप ७.९ 
सामीचोप्रतिपन्न 8.४ 
सामुद्रलत्तण॒ २२१.५९. 
पामुद्धिकनाव २९३.२४२. 
सांपरापिक ९8८.८ 


मांपरापिकाणां सेतुसमुद्ाताप २१५१५.६ 


सप्तम्‌ ९३.८९. 
पापराश्य २8.९८. 
तावे लूनकाल्ये विवधते 
पापाक्तं २१५३.ॐ४. 
पाए १०.२७. - २१.२८. - २९३.्प 
"सादि ९.९०. 

पारवती नाम समाधिः २९.१०५ 
साप <१३.५५५. 

ताद्य १९९.६.८. - २8१.६६८ 
तारी २१७.९७ 

पार्थवाद्हध २२.९५. - २६१५.५६. 
पाधवाह प्रादिकमिकाणां ९९.२७. 
ताद्रन्‌ २६१ .१०७६. 

साधम्‌ २२१.५५. - २88.; 
तार्धवि्धारिन्‌ २९.५२ 
सावमीम २8१.१्‌ 

पालम्भ १७.२६. 

मालवतत॒ १९६.२. 

सालोदधित ९८८.२७. 
सावद्‌ानम्‌ २६३.४४. 

सावग्नम्‌ २8५.८६ 

सावतम्‌ २8१.६३९. 


२२३ .२२८. 


मावणेषा २६९. 
पाशङ्कम्‌ २८९१.५६. 
पाघ्ना २२३.२५२. 
पाघ्व १०९.९०१. 
पाघ्रवज्ञान २8१५ .<. 
ताद्धचप २९१.३५६. 
पाद्धपिक १९६.२१. 
तादघ्तचूडिको लोकधातुः 
पिक २१३.८ 
भितिकनाद्‌नाद्न्‌ २३.४१ 
विकपरिपिच्छा ६१.७०. 
सिद्पूवीर्घकाय १७.१५. 
नितंद्धवत्त॒ १७४.७. 
तिदविक्रम २8.७६. 
सिद्ध विक्रात्तमामिन्‌ १८.१५. 
सिकविक्रोटित २३. 
सिदविक्रौडितो नाम समाधिः २१.४. 
सिद्धविनुम्मितो नाम तमाधिः २९.२८ 
सिंदपस्वष्वेणा २०.३२. 

पिरद्हन्‌ ९७.५५ - १८०.४७. 
सिद्धानानेय २९३.९. 

तिद्धातने प्रत्तापयत्ति २88.२. 
सिद्धाघन प्रज्ञात्त २२६. 
सिक्थक २६१.८९५. 

पिद्ाणक २६३.१०४.९०५. 
सितपुष्पक २८४.६१ 
तितातितकमलद्लपकलनयन ९८.६६. 
सित्थपृधक्रार्‌क ६३.५६. 

तिहा ६६.५८ - २००.७. 

सिद्धाघध १.४. - १८०.१२. 

सिद्धि १९७.२५ 

तिद्धोत्तमा १९७.६२. 

तिद्धोपनोत २९६१ .११६३. 


१५३.१. 


निध्म ~ मुपदिृत्निता 


सिध्म २८६ ,६०. 

निन्द्‌ २३.१२. 

सिन्यनागर्‌ाना = ९६७.८८. 

"तिरा ९८९.६२. 

*निलि २९३.१३५. 

पीता नाणहरना १६७.७; 

तीतादरण २8१५ .१२२५. 

सीमा २४६.९३. - प्मे २६७.११५. 
सोमाबन्ध २8१४२. 

नीप २३५.ॐ. 

मुकुनाह्‌ १८.४२. 

मुक्माएगान्न १८.२८ 
नुकृतकर्मकािन्‌ ४८.२८. 

मु्तेतर २९३.२५७. 

सुल १५.१५. - २७.१६.२०. - २९.९०२ 
8८.२८ - ६७.३.४. - ७७.५.४-- ८१.२.- 
१०२.९. - १२१५.५. - १९७. - 
२88 .१२८. - "ला २8१५ .११६०- ११४६. 
मुखल्लिका २९५.८६७. 

पुखवतो १५8.२२. 

मृविपाक ७.२ 

नु्ततवात १९६.९.. 

मुलमेस्यश = २8५.८४ 
तुस्पणावद्छाएता 88.२६. 
नलत्याधार्‌ः २९५.६६. 

नुलापि काविको इःलाप्यटःलामुलापि का 
पिक्रो २६१.१९४२. 

नुलापि ग्रधाग्रिता डःवाप्यटःलातुवापि 
ग्रेधाप्रिता २8१ ५8५. 

नुलापि चेतनिक्री इःवाप््डःवानुलापि 
चेतपिको २४१५ .१५४३. 

मुलापि नेष्क्रम्याग्रिता उःवात्यडःवानु- 
वापि नेष्करम्याग्रिता २8.1६. 
मुलापि सामिषा इःवाप्यडःवात्रुलापि नाः 
मिषा २६१ .१५९. 


2032 


तुवाप्रतिपत्तिप्र।भिक्ञा ५८.४. 
मुलाप्रतिपदहन्याभिज्ञा ८.२. 
मुखितस्य चित्ते समाधीषते ८५.६; 
पुखेन्डिय १०८.१८. 
तुलोपधान २३३.२. - २३९. 
मुगल १९८ 

मुगतचोवरगत २६१.४. 
मुगति २९8. 

पुगन्ध १९१.५६. 

मुचन्द्र॒ २३.८८ 

मुचन्दरो नाम तमाधिः २५.६ 
मुचरिति = १२.९.५.९८. 
मुचित्तितचित्तिन्‌ 8८.२५. 
प॒चीगाधत्न १७५. 

मुना २8१. 

प॒नुष्ट २8१५ .२४६. 

म॒द्णन ९६१.४. - १८०.१८. - १९8. 
मुद्णनप्री तकर्‌ ५७३.५. 
मुदन्नया ३१९.५ 

तुद्शण १६१.३. 

पुधमा २२६. 

मुधा २३९.३. ०9}. - २३8.२8. 
नुघोत १३०.५२. 

मुनिवाता २8५.६०३. 
मुनिर्माणर्‌तिदेवपुत्र॒ ६३.२५. 
मुनिश्ित २६१.६२. 
मुनत्राधिपति 1७४.६. 
*पुन्थणा २३२. 

पुन्दृ्‌ रद. 

मुन्द्रनन्द्‌ 8०. 
मुपरिणत २९५.४ 
मुपरिणतललाट १८.८१. 
मुपरिपूरणोत्तमाङ्ग १८.५६ 
पुषाद्लूत्रता २४१५ .५२५. 9:}). 


204 


सुपरिमु्िता २६१.०२५ 


पुपरिण॒ २०.२६ ९९१.९. 


मुपणि २१३.९०५. 
मुपयवरात ३०.२९; 
मुपोषता १९६२८ 
तुप्त २१.१२०. 
म॒प्रत्तालित = ९२०.५९ 
तुप्रतिच्छन्र २६.१२. 
मुप्रतिपन्न 8.४२. 


मुप्रतिपत्नो भगवतः ग्रावकरतङ्ः 8८.१५. 
मुप्रतिविद्॒ १६.६०. - %8२.८ 
प्रतिष्ठित १७.२०.- २९.१९. - २8. 


१६८ ४२. 


तुप्रतिष्ठितो नान समाधिः २९.५८ 


तुप्रतिष्ितपाद्‌ १७.२०. 
पुप्रब॒द १९६.ॐ. 
मप्रवेदिति ३.५ 
पुप्रत्रनित 8८.९८ 
पुबाङ्न 8७.३५. 

मुवा परिपृच्छ ६५.६६. 
पुबाङनागरान्ना = १६०.१५ 
मुभहता १२६. 
तुभावित ६९.५. 
मुभाषित १३८.१४. 
मुभाषितभाषिन्‌ 8८.२६. 
पुमित्त॒ २8५. 
मुभूति 8०.६. 


पुमतिः कुमाएभूतः २३.१५. 


प॒मतिरेणु १७४.१ 
तुमनत्‌ २80."७. 
पुमान्न २8६.५१५. 
नुमुखो नागरान्ना = १६७.६६. 
सुगेष १९४.४ 
पुमेहपारिषणड १९.२१. 


पुपरिमूर्विता -- पुविमुक्तचित्त 


| २8८.२8. 
मुमेहपवतर्‌ानवदकम्प्यचित्त ३०.२५ 
मुमेहवत्त १७४ .£ 
पुम्भ १९७.:8. 
पुपष्ट ९8०.६ 
मुपामदेवपुत्र १६३.६. 
मुरत १९७. 
मुरबधू १६३.१९. 
तुरमिकेश १८.५९ 
मुरा २३०.२७ 
पुरभेरेयम्यपान २६९. 
दुर १८०.२. 
पुरेणापुष्पघन १७३. 
तुलम १३३.९५. 
मुवचत्‌ १९६.९. 
मुवर्ण १७.९७. - ७१.१.२ - १०९.२. - 
२२५ .३३. 
मुवणकार्‌ = ९८६.१५ 
मुवणकेश १६८.१६. 
मुवोगभ २३.२०. 
मुवणंदामन्‌ २३०. 
मुवर्णरव २२8.१६. 
मुवणंप्रमातोत्तम ६५.१६. 
पव्णवत्सुपथवद्‌तचित्त ३०.२8. 
पुवण॑सूत्र॒ २३.३८. 
मुवर्तितोह ९७.२४. 
पुधिक्रात्तविक्रामिन्‌ ६१.२२ 
मुविधि १९.६० 
मुविनीत १९.५. - ष्४. - ता 
२०.११. | 
पुविभक्त॒ २३७.६७. 
पुविभक्ताङ्प्रन्धङ्ग ९८.३१. 
पुतरिमुक्तचिते 8८.४.१६. 


मुविमृक्तप्रज्ञ ~ मृगाल 265 
तुचिनुक्कप्रत्त 8.५. तूक्त १८.५६. 
सुविशु॒ २२३.१२५. मूत्म॒ ३०.५१. - १३४.२९. ~ \88.\. 
पुविशवद्धि ५९९.१. मूह्नमुवाच्छवि १७.१७ 
तुविशुद्धागनोपरेणलत्तण ९९९.५. मूनैला २३५. 
मुवृष्टि २२३.२३६. पूचक ९८६.७०. - २२६ .;४. 
सुल्यञ्जन ६३.६ पाचक १८६.१२९. - "का २९६.९५. 
त॒ल्याल्यात १३८.१५. तूचिगृक्केपाद्‌न ६१.८८. 
सुन्रतत्व्‌ १५८९.५५. तूचा २७३.२३. 
सणुक्छदत्त ९७.. मूचोकामन्‌ २8१५. 
सुशोधित २९६.१०६. मूचोगृ्धक २७३.२४. 
मुशानित = २९६.१००. सूत्र ६२.९ - ६१.८८ - ६६.०.९०. - 
तुरत ९२६.२०. - १७६.५. 8.8. - २०९.५. - २३.२५. - ९३३.१५. 
पुष्ट ९२८.२०. -- २88.५६. तूत्रधह्‌ २९३.६. 
पुषता २११२ मूत्रधाह्‌ ९८६.१०३. 
मृतनृत २६३.१३. मूत्रात्त ६६.६. 
प॒त्वृत्तत्कन्ध १७.५६. पूष २३०.२६. 
मुस स्वत  २8१५.१००३. तूपकार्‌ १.४. 
तुनद्धतगात्र १८.३०. मूपतपत्न 8८.१५. 
मुनत्प्रकाशधरात्तो ऽः २8१५ .१२५६. मूषिक २६३. 
मुमेप्रस्यित २३.०४. . | स्रत १२६.५५. 
तुननाप्त॒ ४.८ - १२६.६४. पूय १५.१८. 
पनमाटृन्ध ३०.४२. - ८8.५4. - ९२६६५. | पूधक्रात्त २७३-२५. 
नुनाध्य १३.५५. मू्वगम २३.२७. - ६१.२८ 
मुनाधवाद्ह २३.५६. चन्दनम्‌ २९.३६. 
पुिक्त॒ २२६१८५८ ूरवपरिविश ८.४ 
नुनोमदेवपुत्र १६३.२२. मूवप्रदोपो नान समाधि; २१.९० 
तुत ९8० .५५. मरूवप्रभम २३.४६. - १६८५४. 
नुब्हद्‌ ९३५ .१४. मू्प्रभतित्रन्‌ २8.६. 
नू २१३. नरेण ९.८८ 
मूकरएकण २८१.५६. ूर्घोद्य २५३. 
मूकह्नोड २७१.४ तृ 
मूकट्दृत्त २७९... -्रति २8.६५६. 
मूकान्‌ २५१.६. मृक्छ ष्टे. 
गरूकटृलाप = २७५.६1. मृगालल २३.५६. 


१ 


266 तृन्‌ ~ ख्रीर्‌ल 


तनन तीरत्य 8८.९१. - २९१ . १४. 
उत १०.३२. ->११.१५. -- १३०.१२.- | पौपाद्‌ पिका २8१.९२५१. 


२६१.५२. । सौवर्णिकर ९८६ .११६. 
-प्रतिनि १३०.१०. - २३.९५८ सीवत्तिक १३.१९. 
-प्रतिविनि १३०.९१. स्कन्‌ २१९.८ 
-वि २8१.९७ त्कन्ध 8.१- १. - ९१.५8. - १७.१५४ ` 
तृष्‌ २८९.५ १९.४७. = १९-१. = 09 
-उप २३.२२ १८९.२- 


तेचन॒ २८१.१५. 
तेतु २8१.१५. 
नेतुममुदात = २५५.६; 
पेना २२३.५ 
सेनाकश्रा २३.१६. 
सेनादृण्न २६९. 
सेनापति १८६.९७. 
तेनावात २६९.१५८. 
पेल २8६.८० 
तेल २६8७.८४ 
पेवक्र १८६.०२. 
पेवन ३७.२५. 
तेन २२३.8. 
पो्ठोकिका ६३.२०. 
सोदेण १५.५६. 


तोपधिरोषनिवाए ५.२. 


सोपान २२६.४. 
सोम १६8६.२. 
सोमदृश्रन १६९८.१६. 
सो्मिक २8१.६२०. 
सोकरिकि १६.६८. 
सोगन्धितरा २8०.७. 
सोत्रात्िक २३.५५ 
सौमनस्य ६७.8 


तोमनस्येन्द्रिप ९०८ .१५. 


पोमिलिका २८०.१५. 


त्कन्धात्त २७१.८२. 
त्कम्भाकृत २६३.२६. 
त्वल्ित ९.९. - ९९६.३०. 
स्तन १८.६8. 

स्तम्बक २89 .8१. 

स्तम्भ २९६. - २8५.६३३. 
स्तम्भक २९६६९ 

प्तम्भन १९७.१ॐ. 
+स्तवर्‌ २३२. 

स्तुति १३१8. 

स्त्रूष २8५.१५६६ 
स्तूपाकृति २६३.६८ 
स्तूपेद्‌न १२३०. 

त्त्‌ 

-वि २२३.१०१. 
स्तेपचित्तेन ९८१.३०. 
त्तेयप्तैवासिक्र २७१.१. 
स्तेवसाधगमन ६९.७१. 
स्तेपे संष्यातः २९३.२७६. 
त्तोमित १३९.१५. 

स्त्यान १०8.६०. 

ल्ली ९८८.१२. - २६१९ .५. - २७९.१६. 
घ्री गुर्विणी ९८८.१५. । 
ल्रोच्द्नि २७९१ .२८. 
घ्रीन्डरिप १९द्.८. 
ल्रीटलन ९८९.५४. ` 


ल्यनुकृतिपुूष - स्पिन 


छ्यनुकृतिपुहष २५८५.५६८. 


प्यपति १८१.५५. - ९८६.५.०. 

प्ल २8१ .५६१ 

त्यलगत ९९.६४. 

स्यलनन २89. 

स्थविक २७३.५६. 

स्विद्‌ २७०.२०. | 
स्था २९३.२८५. - २88 ."७.- २९१५ .२१५. 


२५५. - २६३.५४. 

-व्यव २२३.६७.२४१. 

प्र २88.४. 

-प्रति २88.५१.०३. 
व्धान ७.१. - ५३.४. - १९०१५.१६. - 
२१७.२8४. - २8१.८१६. 
त्यानाप्यानज्ञानवसल ७.५. 
व्यापनीपव्याकरण प्य. 
स्यापयिवा २२१५.६३. 
ल्यानन्‌ २२३.८०. 
स्थायिन्‌ १०.२५. 
व्घाल २६8०.98. 
त्थालो २२३.२०२. 
स्याव २१.५०६ 
स्थाविद्‌ २७५. 
स्थित २१.११५. - ३९.४. 
स्थितः तर्वनच्ालोकनीवापां भूमौ ९९.५८ 
स्थितनिघित्तो नान तमाधिः २५.८८ 
स्वितानवनतप्रलम्बवादकता "1७.17. 
स्विति १०8४.५८२. - २8१.५२८०. 
त्यितेरन्वथातं १३०.६५. 
त्थिनैव धर्मधातुस्यितिता ९8.५1 
स्थितो मूतकोवां १९.५०. 
स्थि 

-वि २९१.४६. 
स्थिहमति १७८७.५५. 

- 19 शयं 
त्यणोपस्यूषो मामो १९३.५ 


स्यूणा २२६.५. 

स्यूल १३8.२५. 

स्थूल कम्बल २३२.२०. 
त्यूलमित्तिकता ८१.५६. 

स्यूलात्यव २८९ .२8. 

रप्वा्रशाटक्र २७२. 
घ्नानप्रापयत्तिक २६१.६४ 

घ्लापन २8.३८८. ~ 
ल्नापु १८९.६१. 
छ्विण्ध २३०.४२. - ग 
च्िण्धनल ९८.२. 
ल्िधपाणिलेव १८.४६. 
छिग्धधू १८.६८. 

घ्रेद्ध॒ २०३.९६. 

त्पत्र . १०४.२. - ९१३.६. 
त्पर्णद्रपणा २8९१५ .११२८. 
त्पणविद्धार्‌ २५१.३.५ 
त्पणतस्वीकृति २८.२६. 
त्पशाद्ा्‌ ११८.२. 
त्पृप्रू २६३.५५. 

स्पृष्ट २६8 .२५. 

स्पृधा ११९०.२५. 
त्प्रषटल्य १९१.२८. 
प्प्रव्यधातु १०७.५४ 
प्प्रष्टव्यापतन १७५६.१८. 
त्फाच्कि २३५.२५. 
त्फड्‌ ६९.\५. 

-पटि ह.२. 
त्फ्‌ण २९.२२. - ३०.५५. - २8१५. 
त्फर्कि १६.६४. 

नस्फरित्र २३३.८ 

त्फाल २२७.५६. 

स्फिच्‌ 
तपित 


२०.१५. 


268 

स्फात २8१.९ 
स्कृट २8१ .०9. 
त्फोट १३८. 
स्योट्क २६३.६ 


त्फाघ्नो नागराना १६७.१८. 

प्म ९९०.२. - ११.१५. 

नन ^ ९1 १. 

स्मरणत्र॒ १६३.१२. 

स्मित २88 .ॐ. 
स्मितमुखपू्ानिलापिन्‌ ३०.४६ 

त्म्‌ 

-खनु ९५.५६ 

स्मृत ६७.६३. 

स्मृति $£ - ३.५ - ६.9. - 
१०६ .;. - २०२-१५. - २१६.१३. 
स्मृतिता ९.२. - ९०8 .५५. 
त्मृतिरौवारिकतेपन्न ९९.५६ 
स्मृतिमत्‌ ६७.३. 

प्मृतिबल २.२. 
प्मृतिविनय २६8.२. 
प्मृतितेतोध्यङ्ग ४३.१. 

स्मृती न्ति 8१.२ - १०८.५६. 
प्मृत्युपस्यान ३ट-९- 8. 
स्थनद्‌ ११.४. - २8१ .२५६. 
-पभि प्प्‌ 

-पार्‌ ८१.१०. 

+ स्यन्द्रा २८०.२६. 
स्वन्दिति २६१.५३. 

त्यात्‌ २8१.६५. 


प्यादाद्‌ २४१.११६. 
लम्भ 
९ 
प्रं ९.२ 
ष्ट २8९१.५२. 


त्फोत - स्वप्‌ 


घप्तप्करन्ध २8 „८१८. 

धु 

-्रच २७८.११. 

+ल्लुतक १९७.१५१६. 

रोतो उनुगतो नान समाधिः २१.२७. 
घ्रोतघ्रापत्तिप्रतिपन्नकर २२३.१५१ 
त्ोतश्रापत्र ६.१. - २२३.६०. 
घ्लोताज्ञन २३१.६. 

ल्व १.१ 

त्वक 8.१६. 

प्वकायाद्‌ पि नद्ावारिधा उत्सूनति तख- 
घापि नान मद्धामेवः ११.११. 
स्वकार्वोगमनुयुक्तः १२६.८. 

त्वच्छ २९१ .च्प्ट 

त्वन्न १८.२१ 

त्वन्नातःप १९९.४६. 

त्वतातीयषृ एरा्तोपवेद्छालत्तषण १९९.३. 
त्वतन्ल २8१ .१०९६. 

त्वतः प्रमाणे १९६.७॥. 

त्वतोऽपसिद़ १९.४८. 

त्वधा १३७.१९७. 

त्वपन १९१.३२. 

त्वप्र॒ २.9४. - १३९.१५. 
त्वप्राध्याप १९८.७ 

स्वप्रात्तणत ९8.२३७. 
त्वप्रा्तिक्रप १९.५०५. 
त्ववाङ्बलोपान्नित २8१ .६8५. 
स्वभाव २8१५.१०६१. 

प्वभावशृन्यता ३७.९७. 

स्वभावकेतु १९९.५६. 

प्वपेयान १८१.९. 

त्वपेवाष्यातद ९९९.३. 

त्व ९७.९६. - ९८.५२. - १९.४०. - 
२०.२२ - ३४.३७ - ३.४१९.५8४. - १२८ .२२. 
५९. - २९१५.२२. ~ २88 .९२७. 


त्वर्‌सनिेध - कम्धणिव्‌ 


स्वसनिरिध २६१५ .१८०६ 
स्वप २8१५.५५२ 
स्वरेणाभिविज्ञापयति ३८.८६ 
स्वगं २२8.२. 

स्वर्गोपग ९३.२५. 

त्वव ६३.५. 

त्वलक्नण १९९.२०. 
त्वलन्नाणुन्यता ३७.५४. 
स्वमेवेद्‌न १९९."८. 

स्वत्‌ १८.९८. 

स्वस्ति १३७. 

स्वल्तिक ९८.८०. ~ १६८.२. 
त्व्त्यायन १३७.१-. 
स्वरप्वामिलत्तणतेबनघ २०५. 
स्वाल्यातो भगवतो धमः ६३.१२. 


त्वराव्यातो भगवतो धर्मविनयः मुप्रवदितः 


६२.५;. 

त्तराण्यातो मे मित्तो घः 
स्वागत 8७ .ॐ. 

त्वात १६१.१६. 
त्वादइकानता ११९०.२६. 
त्वाघ्यायन ३३. 
स्वापतव २६१.१२६. 
त्वानिन्‌ १.१८. - २०१.३४. 
स्वामिवत्‌ २०८.५. 
त्वाद्या १३७.२६. 

त्वोप १५.५. 

त्वद्‌ १८९ -५-५. 
त्वट्मलावनिप्त २8५.६४. 


त्वाल 8६.६८. 


६३.२8. 


ध 
देत २१३.५५२ 
देतविक्रात्ताामिन्‌ १८.५६. 


| र्ट २२६.६ 
| त 

 दतमत्य मवति प्रानएयै २७८.५ 
| दतविष १.४. 

सतन २8७ .५०. 

चन्‌ २९२३.१५३.५६६. 
-तमव १२६.५२. 
-प्रति २8४१.२०२. 
*दनन ९८६.५६६. 

+ ५। १७.११. - १८९.२२. 
दत्त॒ २२१५.५६. 

°दत्त॒ १.४८ 

द्मे २8६ .१४. °]. 

दय २१३. 

दण २२२३-२ 


द्रृणद्तारणपोहूतेनापि २८९.३६ 


करति प्रत्याद्रति २८१.५६. 
द्रि २६७ - 889. 

दहरिव २७५.४. 

दहरिप २९३.२७. 

दरितके् २७.४६. 
दरित २७८.५२. 

द रितिणादल २8५.८८२; 
द्रिताल २३8 £. 

दरदा २३8. 

दटिि २8७.8. 

व्हरिवि = २९६.. 

दरि्रन् १७८६.६ 

दरति २8६.४६. 
द््ीतको २३१.९०. 
द्धृहूण <8६.४६. 
वदध २२६.२७. 
र्म्यधिवह्‌ = २२६.२ 


(3 


2600 


270 दष - क 


द्य ३७.२०. 

कृषतात १8१.६. , 

द्ट्ल २२७.११. 

दहलटएड २९७.९२. 

द्लवश २२७.५६३. 

दलिभ २8७.६. 

दलिमु २8 

देवच २६६.८५. 

देवन ९९७ .२०. 

वल २8७.८. 

द्वव २8७. 

सेव्य २8९१.४४२. 

द्प्त  १७.२६-२७.-२ - ८९.२६ 
२१९.९8. - २७९.१६८ 
द्धप्ततल १८.५८. 
कत्तपृष्ठ॒ १९८९-६. 

* कप्तपवाचक  ९8५.५२८८. 
कत्ततध॒नकर २६३.६६ 
दत्ता १६१. 
दत्ताभरण २३७.४०. 
दृत्तावलेदक २६३. 
द्प्तिकत्य ६१.८५ 
दस्तिकच्छो नागरा १६७.४६ 
देस्तिकर्ण १६८.४. - २७८९. 
द्ात्तकाय १८३.९. 
द्धाप्तम्रोव २१७.३० 

द स्तित्नाड २७९.४. 
दत्तितुएडावलम्बित २६३. 
द्ास्तदतत २७१.५०२. 
हस्तिन्‌ २१२. 

दत्तिनात  २७१.८८ 
द्टत्तिनिवैत १८१५.८ 
दहत्तिरिल १८१.९९. 
द्धात्तिलाला २९६.५५६. 


-- २८९.१७ 


| दत्तोपग २३७.५. 


द्प्त्यात्रानेय २१३.६. 
द्प्त्याद्रू २६३. 


दृष्ट्व = १.8. 
दा १२७.१४. 
षा २२१.४८. 


ना कष्टम्‌ २8४.१९. 

द्धानि ९ 90 == 13 

दा २३७.१२- 

दाटििकेश २७१.९५ 

द्दात १७६.२ 

द्धारतको २३१५.२७. 
दालाद्ेूल २8१ .७९५ 
द्धातवती १९७५२. 

दाप्य २२०.५. - २8१५.८२६. 
ल्ाद्ाकार्‌ किलिकिला प्रत्ये डितणब्द्‌ 
१३८ -४९. 

ष्ट १९९७. - २88.६५. 
ष्का ९८९-९२०. ~ २८8९ .१७. 
क्ह्ङ्ग २३१९.४५ 

द्धङल २३8.१३ 

ङिति ३०.१६. - १४९.९. - २88.१६५. 
1दृतचरणप्तक्रम १७१९. 
षिा २९१५.६8. 

द्टिमवत्‌ १९8.५. -- २२३. 
1दृरएव २३१.१७. 

द्रिपयगम ९६३.५ 

सान २६१.६२ 

दठानधातुक २8१. ९२६४. 
द्हानयान १०.३२ - ९.४ 
दोनाधिमुक्तिक १९७.७. 

दोर्‌ २३५.८ 

क १९७.२५. 

दत १५६०.१०. 


„ ऊतभुन्‌ - क्रेपण 271 


ऊतभून्‌ २8१५.६५. केमदामन्‌ २३९. 
ऊताणन २8१ .६०. केमनिष्क २३७.६. 
ऊल्लण्डो नागरात्ा = ६०.५६. केमत्त  २५३.४. 
ककव २९५.५. लेमात्र २8६.५. 
द २९३.२१०. - २८१९ .५२. केमोपदरेप २8.५४. 

-प्रत्या २८९.५३. देरि . ९६.१२५. 

-प्रव्या २६३.५६. देलुग॒ २९६. 

-वि ६७९ - 8. - ६८.५- 8. ~ | केलुष २४६.८२. श 

६९.१५. - ७०.३- ८ - ७९.७.८ रेलुवु २8४०.६. 
द्य १८्९.ॐ. केव्‌ २४६.२. - २8७.२८ 
द्ुदयप्रदेण ९८९ .६६ केमत्तिक २८१.२. 
दह्द्यसेतुष्िकिन्‌ २० .“६ हमत्तिकावात २६.५२५. 
द्हुश्च १३५.९५. हैमवत २७.१६. 
द्ुपितचन १8५ ८. दोत॒ १९९७.५. 
हे २४१. सोम॒ १९७.११. 
केतु 8. - १५8. - £ -- १९.५६. | कोनोपकरण १९.१७. 

३ - १८. - २१६.१०. - २88... - | र्‌ १९५ .५६. 

२8१.१२९६. - २8९९-२. व्हघ्व १७१.४२. ~ 
तुक २8१ .१९०८९. ्रत्वमाश्रमन्‌ क्रस्वमाग्रतामोति वथ 
केतुप्रत्यय १११५.५. प्रनानाति ३.८ 
देतुविव्या ६.२. स्ये प्र्नन्‌ ऋष्व प्रश्नमामीति वथाभूते 
देतुद्धिल = २४८.१२.१६ प्रनानाति ३. 
ङेवाभात ९९१.२८. - २००.५६. वहो ९९.९५. 
देविन्दरिव २8.18.११. क्तो १०४.५३. 
हेम २३१५.ॐ. द्रीघन णष.३ 


लेननाल २३९.५. क्रेपण २8१ .:4५. 


214 


38ाण७ 21८ ा€षप॑ठेग ६. 


प्िभल्षश्ववैप्र0; (1 गए्€ पपव्वएः 
च गोतमः। ७४ गौ । ७९ 
+ 2४ १.४. प्रत्यवेत्तणाक्ञाने त्रत्यवेत्तज्ञानं 
9 0 १.१ श्रातघ्रनखः ग्राता्रः 
५० 16 >» ` 86.8  मोमेघ्ता मोपांवा 
9५ 17 » ७.२९. बाध्य वा 
„ 21 9 ६३.९५. बरह्मचाय व्व 
9 2 » १३.१५. पर्घाक्रिपावस्तु पुणः 
» 81 >» १००.३. सेक्ञास्कन्धध °त्कन्धः 
» ॐ >» १७९.७३. वुभूता वभूता 
५ 44 » १९.९०. बअतकावचर्‌ः प्रतका° 
० 44.» ९६.९५. शअनिटृश्नः श्रनिटृणनः 
५ 50 » १६३.६. वन्जटृष्नेनरः वञ्च? 
9 55 >» ८६.९२५. चमकाःः चर्म 
१ 61 » १९७.१९७१५. कार्वा्दः कालो 
» 71 » २९३.२७८ घधनुरारोपने धनरारोपणे 
» 79 >» २३९. तो वितोपकरणो । ३५ नी०। ३२ 
» 81 » २९8.. एूकाणमुत्ता? एकां 
9 90 >» ९8.६२ ण्ह. 
» 9५ » २8.०७. प्रत्यवेन्नयितव्यः प्रत्यवे 
» 113 » ७८.९५. श््रह्यचारप्रतिन्ञा वचार 
9 117 >» फ. 10 न्र). प्र न्फ. 1 


9 121 >» (23867) ग्रतित्तृण "णाकर 


५1 क 

॥ १ > (नेन) 
१११४ 
# 1) ९.१ {1 , ४ 


हाणप्6+ प्रपा, ` = 


10774 पाए) एणा (प्ता एप्रालण, = 
फा पाणी ।पणाप् एता = 


1017 एप्रा+पाप्र0ि ^+ ९. 6. 0 ¶7?]^. 


1318019; = ?॥01165; 


1. (तडा ९८६१. 1. 6. 3९74211. {-1¶ 86. 
1. रिकर्िगृद्राधषा]८९द््‌. [प]. एष 1. 1001. 1 8९. क 
ा. ^ ११तह्ा०८६।१]२. [त. 7. 8. 87९१ ९४. ४०1. 1 (1४ 178९.). ४१०]. [आ (8९. [-1४). 
ष. उश्वाथावरडण{. एणा]. ए 1,. १९ 19 ए 91160 0088171. 86. [-- 9. 
ए, (णृ 300 79०४. 137. ©. 6. 0गएग€प् 6१77. प्‌. [. 
ए. 4. 170४९7९४, 0पाल्कप्रो€ तङ लसका० ९०6 प्र. 9.9. ॐ 707161810. 
{-11 18९. 
षा. प्रक्छश्ाण्वप प वोपङृक्फवा्रवपोपठ (व्रलकलत पकृदणणात). श. 6. प. [71167 
687९1६07. 18९. [-. ई 
|? ® 1111111... 11 (12176110 प€व््ट). एणा]. कृषा 1. € 
19 ४1166 7078811. 78९८. [- 11]. 
इ. 88त्‌त7 चा} 770तधाना४. 124. 1४ ए. वआ. 167 210 10. पाप 27119. 
18९. [-1#. 
शा. करत तापाषक्ाए0प (7071088 प16 पक्षि ्ठसतप्तलां€ [गोअणकशन कक्क9010- 
तपता). (दव्पलतााकलात कलल © पकृप्कषदतरोज्रषा प्रञदरवकक ©. 11. 111९7 - 
6४ ८1; 07. 1 18९. ॥ 
शा. वडव्डप्ञ, लोप त वततातृ86ा€ा ग116108 7८411) €} {९६68 61118118९16€8 §पत्{18. 
1. वपक्ाञडला कतम णात्‌ त0लाडलन्दपण्ड एणा एए. 1241011. 1. ए€लापप्हला हप 
16 31 द्रा 710885९ १९३ 1.1इव†प 51] -)140 5610018 (प. 48. [९1. # 11) ष्णा 
एक्ष्ता 4. ¶४०70 81261-पर0181617. 1 18८. 
या. णदरफण(0211). [ओका प. 1. कप्त 685. 3700९ 13710) © प1032द्८ग्टाक, 
11111118. 1[--1ा 186, 
शा, था - इ 10) एड, [7116 पणपऽ८0€ पलाडलाद्रपपद्‌ 4९३ उ इ ए (ग€ा8 वला लूााण९- 
5180061 47132806 १९३ ईव्वतााक्ाताकश्कृपप्रतृ 8. पलाकपइ्हटतल प्रात पए 
8€{८४ १०1) ए. 1६11011. 


1९५६2107: 5०४५ 16556: 


ष, र्वोद्कशावधपृ. एषा]. एष 1. 4९ 19 ए 21166 ?०प8810. 786. शा, 
फा. करुक्कशाण्वय य दङ्क्कक्छाणवपका् (लवलाकावरलोी व्रात). 17. 6. ध. 1९7. 
68761; 01. 15९. [. 
षा. रक्षण प दरङ्द्कृष्छावपप्राप् (काललालौ प्रदुलाछर). श. 6. प. [11€7- 
68.7८1; 07. 15९. [1ा. 
द. र्ताकथणशाव्राद्ना (आवतप्लाणा ककाट). एषा. एधा 1. 0९ 1४ ४६४11८6 
7088117. 18८. [४. 
क. 4 एत्‌. ए एण. आ. ददप पणते एर. पको पि १०10. 
8८, #. । 
11111111. 11111111 1, 14. (्वप्रटातााकलाौ प प्लाट 
वलाःलल्). 37. 6. व. [11९7 6476॥07. 136. 1. | 


0०00० ॥ ्षवा४; | © 016 वा्ीणाः 


द्कभगवा रथा. [10 उन्वकप्रटात्मौ कृकषठपालणा वआ. 6. [670०8 ९६१70 शरा. 
69]00ष ^^, ^. १०0९ (78 गए- 1071806 प्र. (४3 

प ताएव्र])प7तथात] ४. 1. 0 ©, 9. 1144198. £ 4 १ 

।.117111111111 01011111 11606ष्व्द्तौी प 
ए. 8. 289] करप. ५ 

47781810 8, (कातल 7९ु)दणएणमा). 37. 6. ॥. 111८6४7 6६0 च 8: 
) 8111111: 1.3 

द्रावः 90119.. [एत. ए0. ॥. 61017९१९]. 

87011919]. 1137. ©. 6. 0िगणक€प्र कु ]17. 

२१५ शाा) 2] तद्व 9 द्रा४. 1137. 6. 1. [1167676६ ०. 

४7८97१18. 37. ©. 8. 07४7९ प्र 67 01४. 

न. (लवप्रलदवलतोौं 7 व्रात कलल). 1137. 14 १९ 1४ * ४11८ 

0188111. ५ 


3. 


५ 


छ, 1488 प४१०९४४1 = 2, 120. 


7145 00 ॥ र६॥^० £ 
(^२05 0२ 51105 {९0॥^ 11115 7? 


(॥\1\/६२5।7)/ ¬? 10410 ॥18 २५९२)